The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vajrasūcī »»
vajrasūcī
jagadguruṁ mañjughoṣaṁ natvā vākkāyacetasā|
aśvaghoṣo vajrasūcīṁ sūtrayāmi yathāmatam||1||
vedāḥ pramāṇaṁ smṛtayaḥ pramāṇaṁ dharmārthayuktaṁ vacanaṁ pramāṇam|
yasya pramāṇaṁ na bhavetpramāṇaṁ kastasya kuryādvacanaṁ pramāṇam||2||
saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau|
cakravākāḥ śaradvīpe haṁsāḥ sarasi mānase||3||
te'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ||4||
adhītya caturo vedān sāṅgopāṅgena tavatttaḥ|
śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ||5||
kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ|
śvānaḥ saptatijanmāni-ityevaṁ manurabravīt||6||
hastinyāmacalo jāta ulūkyāṁ keśapiṅgalaḥ|
agastyo'gastipuṣpācca kauśikaḥ kuśasambhavaḥ||7||
kapilaḥ kapilājjātaḥ śaragulmācca gautamaḥ|
droṇācāryastu kalaśāttittiristittirīsutaḥ||8||
reṇukā'janayadrāmamṛṣyaśṛṅgamuniṁ mṛgī|
kaivartinyajanayad vyāsaṁ kuśikaṁ caiva śūdrikā||9||
viśvāmitraṁ ca caṇḍālī vasiṣṭhaṁ caiva urvaśī|
na teṣāṁ brāhmaṇī mātā lokācārācca brāhmaṇāḥ||10||
sadyaḥ patati māṁsena lākṣayā lavaṇena ca|
tryahācchūdraśca bhavati brāhmaṇaḥ kṣīravikrayī||11||
ākāśagāmino viprāḥ patanti māṁsabhakṣaṇāt|
viprāṇāṁ patanaṁ dṛṣṭvā tato māṁsāni varjayet||12||
brāhmaṇatvaṁ na śāstreṇa na saṁskārairna jātibhiḥ|
na kulena na vedena na karmaṇā bhavettataḥ||13||
nirmamo nirahaṅkāro niḥsaṅgo niṣparigrahaḥ|
rāgadveṣavinirmuktastaṁ devā brāhmaṇaṁ viduḥ||14||
satyaṁ brahma tapo brahma brahma cendriyanigrahaḥ|
sarvabhūte dayā brahma etad brāhmaṇa lakṣaṇam||15||
satyaṁ nāsti tapo nāsti nāsti cendriyanigrahaḥ|
sarvabhūte dayā nāsti etaccāṇḍālalakṣaṇam||16||
devamānuṣanārīṇāṁ tiryagyonigateṣvapi|
maithunaṁ nādhigacchanti te viprāste ca brāhmaṇāḥ||17||
na jātirdṛśyate tāvad guṇāḥ kalyāṇakārakāḥ|
caṇḍālo'pi hi tatrasthastaṁ devā brāhmaṇaṁ viduḥ||18||
vṛṣalīphenapītasya niḥśvāsopahatasya ca|
tatraiva ca prasūtasya niṣkṛtirnopalabhyate||19||
śūdrīhastena yo bhuṁkte māsamekaṁ nirantaram|
jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate||20||
śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī|
varjitaḥ pitṛdevena rauravaṁ so'dhigacchati||21||
araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||22||
kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||23||
urvarśīgarbhasambhūto vasiṣṭho'pi mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||24||
hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||25||
caṇḍālī garbhasambhūto viśvāmitro ? mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||26||
tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||27||
jitātmā yatirbhavati..................... jitendriyaḥ|
[yatātmā yatirbhavati vijitātmā (jitātmā ca) jitendriyaḥ|]
tapasā tāpaso jāto brahmacaryeṇa brāhmaṇaḥ||28||
na ca te brāhmaṇīputrāste ca lokasya brāhmaṇāḥ|
śīlaśaucamayaṁ brahma tasmātkulama kāraṇam||29||
śīlaṁ pradhānaṁ na kulaṁ pradhānaṁ kulena kiṁ śīlavivarjitena|
bahavo narā nīcakula prasūtāḥ svargaṁ gatāḥ śīlamupetya dhīrāḥ ||30||
mukhato brāhmaṇo jāto bāhubhyāṁ kṣatriyastathā|
urubhyāṁ vaiśyaḥ saṁjātaḥ padbhyāṁ śūdraka eva ca||31||
pāṇḍostu viśrutaḥ putraḥ sa vai nāmnā yudhiṣṭhiraḥ|
vaiśampāyanamāgamya prāñjaliḥ paripṛcchati||32||
ke ca te brāhmaṇāḥ proktāḥ kiṁ vā brāhmaṇalakṣaṇam|
etadicchāmi bho jñātuṁ tad bhavān vyākaroti me||33||
kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ|
na hanti sarvabhūtāni prathamaṁ brahmalakṣaṇam||34||
yadā sarvaṁ para-dravyaṁ pathi vā yadi vā gṛhe|
adattaṁ naiva gṛhṇāti dvitīyaṁ brahmalakṣaṇam||35||
tyaktvā krūrasvabhāvaṁ tu nirmamo niṣparigrahaḥ|
muktaścarati yo nityaṁ tṛtīyaṁ brahmalakṣaṇam||36||
devamānuṣa nārīṇāṁ tiryagyonigateṣvapi|
maithunaṁ hi sadā tyaktaṁ caturthaṁ brahmalakṣaṇam||37||
satyaṁ śaucaṁ dayā śaucaṁ śaucamindriyanigrahaḥ|
sarvabhūta dayā śaucaṁ tapaḥ śaucañca pañcamam||38||
pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ|
tamahaṁ brāhmaṇaṁ brūyāṁ śeṣāḥ śūdrā yudhiṣṭhira||39||
na kulena na jātyā vā kriyābhirbrāhmaṇo bhavet|
caṇḍālo'pi hi vṛtastho brāhmaṇaḥ sa yudhiṣṭhira||40||
ahiṁsā brahmacaryaṁ ca viśuddhācca pratigrahaḥ|
phalena na samarthaṁ ca brāhmaṇaḥ syādyudhiṣṭhira||40 a||
ekavarṇamidaṁ pūrvaṁ viśvamāsīdyudhiṣṭhira|
karmakriyāviśeṣeṇa cāturvarṇyaṁ pratiṣṭhitam||41||
sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ|
ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ||42||
śūdro'pi śīlasampannoguṇavān brāhmaṇo bhavet|
brāhmaṇo'pi kriyāhīnaḥ śūdrātpratyavaro bhavet||43||
pañcendriyārṇavaṁ ghoraṁ yadi śūdro'pi tīrṇavān|
tasmai dānaṁ pradātavyamaprameyaṁ yudhiṣṭhira||44||
na jātirdṛśyate rājan guṇāḥ kalyāṇakārakāḥ|
jīvitaṁ yasya dharmārthe parārthe yasya jīvitam|
ahorātraṁ caretkṣāntiṁ taṁ devā brāhmaṇaṁ viduḥ||45||
parityajya gṛhāvāsaṁ ye sthitā mokṣakākṣiṇaḥ|
kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira||46||
ahiṁsānirmamatvaṁ cā matkṛtyasya varjanam|
rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam||47||
kṣamā dayā damo dānaṁ satyaṁ śaucaṁ smṛtirghṛṇā|
vidyā vijñānamāstikyametad brāhmaṇalakṣaṇam||48||
gāyatrīmātra sāro'pi varaṁ vipraḥ suyantritaḥ|
nāyantritaścaturvedī sarvāśī sarvavikrayī||49||
ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ|
na tatkratusahasreṇa prāpnuvanti yudhiṣṭhira||50||
pāragaṁ sarvavedānāṁ sarvatīrthābhiṣecanam|
muktaścarati yo dharmaṁ tameva brāhmaṇaṁ viduḥ||51||
yadā na kurute pāpaṁ sarvabhūteṣu dāruṇam|
kāyena manasā vācā brahma sampadyate tadā||52||
asmābhiruktaṁ yadidaṁ dvijānāṁ mohaṁ nihantuṁ hatabuddhiṁkānām|
gṛhmantu santo yadi yuktametanmuñcantvathāyuktamidaṁ yadi syāt||53||
kṛtiriyaṁ siddhācāryāśvaghoṣapādānāmiti
vajra-sūcī samāpteti śubham||
Links:
[1] http://dsbc.uwest.edu/node/7641
[2] http://dsbc.uwest.edu/node/3816
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.123 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập