The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ratnāvalī »»
ratnāvalī|
|namo ratnatrayāya||
sarvadoṣavinirmuktaṁ guṇaiḥ sarvairalaṁkṛtam|
praṇamya sarvajñamahaṁ sarvasattvaikabāndhavam||1||
dharmamekāntakalyāṇaṁ rāja[n dha]rmodayāya te|
vakṣyāmi dharmaḥ siddhiṁ hi yāti saddharmabhājane||2||
prāgdharmābhyudayo yatra paścānaiḥśreyasodayaḥ|
saṁprāpyābhyudayaṁ yasmādeti naiḥśreyasaṁ kramāt||3||
sukhamabhyudaya[statra mokṣo] naiḥśreyaso mataḥ|
asya sādhanasaṁkṣepaḥ śraddhāprajñe samāsataḥ||4||
śrāddhatvābhdajate dharmaṁ prājñatvādvetti tattvataḥ|
prajñā pradhānaṁ tvanayoḥ śraddhā pūrvaṁgamāsya tu||5||
chandād dveṣābhdayānmohādyo dharmaṁ nātivartate|
sa śrāddha iti vijñeyaḥ śreyaso bhājanaṁ param||6||
kāyavāṅmānasaṁ karma sarvaṁ samyakparīkṣya yaḥ|
parātmahitamājñāya sadā kuryātsa paṇḍitaḥ||7||
ahiṁsā cauryaviratiḥ paradāravivarjanam|
mithyāpaiśunyapāruṣyābaddhavādeṣu saṁyamaḥ||8||
lobhavyāpādanāstikyadṛṣṭīnāṁ parivarjanam|
ete karmapathāḥ śuklā daśa kṛṣṇā viparyayāt||9||
amadyapānaṁ svājīvo'vihiṁsā dānamādarāt|
pūjyapūjā ca maitrī ca dharmaścaiṣa samāsataḥ||10||
śarīratāpanāddharmaḥ kevalā(nnāsti tena hi)|
na paradrohaviratirna paresāmanugrahaḥ||11||
dānaśīlakṣamāspaṣṭaṁ yaḥ saddharmamahāpatham|
anādṛtya vrajet kāyakleśago daṇḍakotpathaiḥ||12||
sa saṁsārāṭavīṁ ghorāmanantajanapādapām|
kleśavyālāvalīḍhāṅgaḥ sudīrghaṁ pratipadyate||13||
hiṁsayā jāyate'lpāyuḥ bahavābādho vihiṁsayā|
cauryeṇa bhogavyasanī saśa(truḥ) pāradārikaḥ||14||
pratyākhyānaṁ mṛṣāvādāt paiśunyānmitrabhedanam|
apriyaśravaṇaṁ raukṣyādabāddhā(dapārthā?)ddurbhagaṁ vacaḥ||15||
manorathān hantyamidhyā vyāpādo bhayadaḥ smṛtaḥ|
mithyādṛṣṭiḥ kudṛṣṭitvaṁ madyapānaṁ matibhramaḥ||16||
apradānena dāridyaṁ mithyājīvena vañcanā|
stambhena duṣkulīnatvamalpaujaskatvamīrṣyayā||17||
krodhāddurvarṇatā maurkhyamapraśnena vipaścitām|
phalametanmanuṣyatve sarvebhyaḥ prāk ca durgatiḥ||18||
eṣāmakuśalākhyānāṁ vipāko yaḥ prakīrtitaḥ|
kuśalānāṁ ca sarveṣāṁ viparītaḥ phalodayaḥ||19||
lobho dveṣaśca mohaśca tajjaṁ karmeti cāśubham|
alobhāmohādveṣāśca tajjaṁ karmetaracchubham||20||
abhubhātsarvaduḥkhāni sarvadurgatayastathā|
śubhātsugatayaḥ sarvāḥ sarvajanmasukhāni ca||21||
nivṛttiraśubhātkṛtsnātpravṛttistu śubhe sadā|
manasā karmaṇā vācā dharmo'yaṁ dvividhaḥ smṛtaḥ||22||
narakapretatiryagbhyo dharmādasmādvimucyate|
nṛṣu deveṣu cāpnoti sukhaśrirājyavistarān||23||
dhyānāpramāṇārūpyaistu brahmādyasukhamaśnute|
ityabhyudayadharmo'yaṁ phalaṁ cāsya samāsataḥ||24||
naiḥśreyasaḥ punardharmaḥ sūkṣmo gambhīradarśanaḥ|
bālānāṁ [aśrotravatām] uktastrāsakaro jinaiḥ||25||
nāsmyahaṁ na bhaviṣyāmi na me'sti na bhaviṣyati|
iti bālasya saṁtrāsaḥ paṇḍitasya bhayakṣayaḥ||26||
ahaṁkaraprasūteyaṁ mamakāropasaṁhitā|
prajā prajāhitaikāntavādinābhihitākhilā||27||
astyahaṁ mama cāstīti mithyaitatparamārthibhiḥ|
yathābhūtaparijñānānna bhavatyubhayaṁ yataḥ||28||
ahaṁkārodbhavāḥ skandhāḥ so'haṁkāro'nṛto'rthataḥ|
bījaṁ yasyānṛtaṁ tasya prarohaḥ satyataḥ kutaḥ||29||
skandhānasatyān dṛṣṭvaivamahaṁkāraḥ prahīyate|
ahaṁkāraprahāṇācca na punaḥ skandhasaṁbhavaḥ||30||
yathādarśamupādāya (svamukhapratibimbakam |
dṛśya) te nāma taccaivaṁ na kiṁcidapi tattvataḥ||31||
ahaṁkārastathā skandhānupādāyopalabhyate|
na ca kaścitsa tattvena svamukhapratibimbavat||32||
yathādarśamanādāya svamukhapratibimbakam|
na dṛśyate tathā skandhānanādāyāhamityapi||33||
evaṁvidhārthaśravaṇāddharmacakṣuravāptavān|
āryānandaḥ svayaṁ caiva bhikṣubhyo'bhīkṣṇamuktavān||34||
skandhagrāho yāvadasti tāvadevāhamityapi|
ahaṁkāre sati punaḥ karma janma tataḥ punaḥ||35||
trivartmaitadanādyantamadhyaṁ saṁsāramaṇḍalam|
alātamaṇḍalaprakhyaṁ bhramatyanyonyahetukam||36||
svaparobhayatastasya traikālyato'pyaprāptitaḥ|
ahaṁkāraḥ kṣayaṁ yāti tataḥ karma ca janma ca||37||
evaṁ hetuphalotpādaṁ paśyaṁstatkṣayameva ca|
nāstitāmastitāṁ caiva naiti lokasya tattvataḥ||38||
sarvaduḥkhakṣayaṁ dhama śrutvaivamaparīkṣakaḥ|
saṁkampatyaparijñānādabhayasthānakātaraḥ||39||
na bhaviṣyati nirvāṇe sarvametanna te bhayam|
ucyamāna ihābhāvastasya te kiṁ bhayaṁkaraḥ||40||
mokṣe nātmā na ca skandhā mokṣaścedīdṛśaḥ priyaḥ|
ātmaskandhāpanayanaṁ kimihaiva tavāpriyam||41||
na cābhāvo'pi nirvānaṁ kuta eva tasya [vāsya] bhāvatā|
bhāvābhāvaparāmarśakṣayo nirvāṇamucyate||42||
samāsānnāstitādṛṣṭiḥ phalaṁ nāstīti karmaṇaḥ|
apuṇyāpāyīkī caiṣā mithyādṛṣṭiriti smṛtā||43||
samāsādastitādṛṣṭiḥ phalaṁ cāstīti karmaṇām|
puṇyā sugatiniṣyandā samyagdṛṣṭiriti smṛtā||44||
jñāne nāstyastitāśānteḥ pāpapuṇyavyatikramaḥ|
durgateḥ sugateścāsmāt sa mokṣaḥ sabhdirucyate||45||
sahetumudayaṁ paśyan nāstitāmativartate|
astitāmapi nopaiti nirodhaṁ saha hetunā||46||
prāgjātaḥ sahajātaśca heturahetuko'rthataḥ|
prajñapterapratītatvādutpatteścaiva tattvataḥ||47||
asmin satīdaṁ bhavati dīrghe hrasvaṁ yathā sati|
[tasyotpādādudetīdaṁ dīpotpādādyathā] prabhā||48||
hrasve'sati punardīrghaṁ na bhavati svabhāvataḥ|
pradīpasyāpyanutpādātprabhāyā apyasaṁbhavaḥ||49||
evaṁ hetuphalotpādaṁ dṛṣṭvā nopaiti nāstikyam (nāstitām)|
abhyupetyāsya lokasya yāthābhūtyaṁ prapañcajam||50||
nirodhaṁ ca prapañcotthaṁ yāthābhūtyādupāgataḥ|
nopayātyastitāṁ tasmānmucyate'dvayaniścitaḥ||51||
dūrādālokitaṁ rūpamāsannairdṛśyate sphuṭam|
marīciryadi vāri syādāsannaiḥ kiṁ na dṛśyate||52||
dūrībhūtairyathābhūto loko'yaṁ dṛśayate tathā|
na dṛśyate tadāsannairanimitto marīcivat||53||
[marīcistoyasadṛśī yathā nāmbu na] cārthataḥ|
skandhāstathātmasadṛśā nātmāno nāpi te'rthataḥ||54||
marīcīṁ toyamityetaditi matvāgato'tra san|
yadi nāstīti tattoyaṁ [gṛṇhīyānmūḍha eva saḥ||55||
marīcipratimaṁ lokamevamastīti gṛṇhataḥ|
nāstīti cāpi moho'yaṁ sati mohe na mucyate||56||
nāstiko durgatiṁ yātiṁ sugatiṁ yati cāstikaḥ|
yathābhūtaparijñānānmokṣamadvayaniśritaḥ||57||
anicchan nāstitāstitve yathābhūtaparijñayā|
nāstitāṁ labhate mohāt kasmānna labhate'stitām||58||
syādastidūṣaṇādasya nāstitākṣipyate'rthataḥ|
nāstitādūṣaṇādeva kasmānnākṣipyate'stitā||59||
na pratijñā na caritaṁ na cittaṁ bodhiniśrayāt|
nāstikatve'rthato yeṣāṁ kathaṁ te nāstikāḥ smṛtāḥ||60||
sasāṁkhyaulūkyanirgranthapugdalaskandhavādinam|
pṛccha lokaṁ yadi vadatyastināstivyatikramam||61||
dharmayautakamityasmānnāstyastitvavyatikramam|
viddhi gambhīramityuktaṁ buddhānāṁ śāsanāmṛtam||62||
vibhavaṁ naiti nāyāti na tiṣṭhatyapi ca kṣaṇam|
traikālyavyativṛttātmā loka eva kuto'rthataḥ||63||
dvayorapyāgatigatī prasthitiśca na tattvataḥ|
lokaniryāṇayostasmādviśeṣaḥ ka ivārthataḥ||64||
sthiterabhāvādudayo nirodhaśca na tattvataḥ|
uditaśca sthitaśceti niruddhaśca kuto'rthataḥ||65||
kathamakṣaṇiko bhāvaḥ pariṇāmaḥ sadā yadi|
nāsti cetpariṇāmaḥ syādanyathātvaṁ kuto'rthataḥ||66||
ekadeśe kṣayādvā syāt kṣaṇikaṁ sarvaśo'pi vā|
vaiṣamyānupalabdheśca dvidhāpyetadayuktimat||67||
kṣaṇike sarvathā bhāve kutaḥ kācitpurāṇatā|
sthairyādakṣaṇike cāpi kutaḥ kācitpurāṇatā||68||
yathānto'sti kṣaṇasyaivamādirmadhyaṁ ca kalpyatām|
tryātmakatvāt kṣaṇasyaivaṁ na lokasya kṣaṇaṁ sthitiḥ||69||
ādimadhyāvasānāni [cintyāni kṣaṇavatpunaḥ|
ādimadhyā] vasānatvaṁ na svataḥ parato'pi vā||70||
naiko'nekapradeśatvānnāpradeśaśca kaścan|
vinaikamapi nāneko nāstitvamapi cāstitām||71||
vināśāt pratipakṣādvā syādastitvasya nāstitā|
vināśaḥ pratipakṣo vā kathaṁ syādastyasaṁbhavāt||72||
nirvṛtestena lokasya nopaityūnatvamarthataḥ|
antavāniti lokaśca pṛṣṭastūṣṇīṁ jino'bhavat||73||
sarvajña iti sarvajño budhaistenaiva gamyate|
yenaitaddharmagāmbhīryaṁ novācābhajane loke||74||
iti naiḥśreyaso dharmo gambhīro niṣparigrahaḥ|
anālaya iti proktaḥ saṁbuddhaistatvadarśibhiḥ||75||
asmādanālayāddharmādāyalayābhiratā janāḥ|
astināstyavyatikrāntā bhītā naśyantyamedhasaḥ||76||
te naṣṭā nāśayantyanyānabhayasthānabhīravaḥ|
tathā kuru yathā rājān naṣṭairna vipraṇāśyase||77||
* * * * * * 2 kadalī pāṭitā yadvanniḥśeṣāvayavaiḥ saha|
na kiṁcitpuruṣastadvatpāṭitaḥ saha dhātubhiḥ||1||
sarvadharmā anātmāna ityato bhāṣitaṁ jinaiḥ|
dhātuṣaṭkaṁ ca taiḥ sarvaṁ nirṇitaṁ tacca nārthataḥ||2||
naivamātmā na cānātmā yāthābhūtyena labhyate|
ātmānātmakṛte dṛṣṭī vavārāsmānmahāmuniḥ||3||
dṛṣṭaśrutādyaṁ muninā na satyaṁ na mṛṣoditam|
pakṣāddhi pratipakṣaḥ syādubhayaṁ tacca nārthataḥ||4||
iti satyānṛtātīto loko'yaṁ paramārthataḥ|
asmādeva ca tattvena nopaityasti ca nāsti ca||5||
yaccaivaṁ sarvathā neti sarvajñastatkathaṁ vadet|
sāntamityathavānantaṁ dvayaṁ vādvayameva vā||6||
asaṁkhyeyā gatā buddhāstathaiṣyantyatha sāṁpratāḥ|
koṭyagraśaśca sattvāntastebhyastraikālyajo mataḥ||7||
vṛddhiheturna lokasya kṣayastrikālyasaṁbhavaḥ|
sarvajñena kathaṁ tasya pūrvānto'vyākṛtaḥ kṛtaḥ||8||
etattu dharmagāmbhīya yattadguhyaṁ pṛthagjane|
māyopamatvaṁ lokasya buddhānāṁ śāsanāmṛtam||9||
māyāgajasya dṛśyeta yathā janmānta eva ca|
na ca kaścitsa tattvena janmāntaścaiva vidyate||10||
māyopamasya lokasya tathā janmānta eva ca|
dṛśyate paramārthena na ca janmānta eva ca||11||
yathā māyāgajo naiti kutaścidyāti na kvacit|
cittamohanamātratvādbhāvatvena na tiṣṭhati||12||
tathā māyopamo loko naiti yāti na kutracit|
cittamohanamātratvābhdāvatvena na tiṣṭhati||13||
trakālyavyativṛttātmā loka evaṁ nu ko'rthataḥ|
yo'sti nāstyathavāpi syādanyatra vyavahārataḥ||14||
catuṣprakāramityasmāt śānto'nanto dvayo'dvayaḥ|
buddhena hetornānyasmādayamavyākṛtaḥ kṛtaḥ||15||
śarīrāśucitā tāvat sthūlā pratyakṣagocarā|
satataṁ dṛśyamānāpi yadā citta na tiṣṭhati||16||
tadātisūkṣmo gambhīraḥ saddharmo'yamanālayaḥ|
apratyakṣaḥ kathaṁ citte sukhenāvatariṣyati||17||
saṁbudhyāsmānnivṛtto'bhūddharmaṁ deśayituṁ muniḥ|
durjñānamatigāmbhīryād jñātvā dharmamimaṁ janaiḥ||18||
vināśayati durjñāto dharmo'yamavipaścitam|
nāstitādṛṣṭisamale yasmādasminnimajjati||19||
aparo'pyasya durjñānānmūrkhaḥ paṇḍitamānikaḥ|
pratikṣepavinaṣṭātmā yātyavīcimadhomukhaḥ||20||
durbhuktena yathānnena vināśamadhigacchati|
subhuktenāyurārogyaṁ balaṁ saukhyāni cāśnute||21||
durjñātena tathānena vināśamadhigacchati|
samyagjñātenātra suikhaṁ bodhiṁ cāpnotyanuttarām||22||
tasmādatra pratikṣepaṁ dṛṣṭiṁ tyaktvā ca nāstikīm|
samyagjñānaparaṁ yatnaṁ kuru sarvārthasiddhaye||23||
dharmasyāsyāparijñānādahaṁkāro'nuvartate|
tataḥ śubhāśubhaṁ karma tato janma śubhāśubham||24||
tasmādyāvadavijñāto dharmo'haṁkāraśātanaḥ|
dānaśīlakṣamādharme tāvadādaravān bhava||25||
dharmapūrvāṇi kāryāṇi dharmamadhyāni pārthiva|
sādhayan dharmaniṣṭhāni neha nāmutra sīdati||26||
dharmātkīrtiḥ sukhaṁ caiva neha bhīrna mumūrṣataḥ|
paralokasukhaṁ sphītaṁ tasmāddharma sadā bhaja||27||
dharma eva parā nītirdharmālloko'nurajyate|
rañjitena hi lokena neha nāmutra vañcyate||28||
adharmeṇa tu yā nītistayā loko'parajyate|
lokoparañjanāccaiva neha nāmutra nandati||29||
parātisaṁdhānaparā kaṣṭā durgatipaddhatiḥ|
anarthavidyā duṣprajñairarthavidyā kathaṁ kṛtā||30||
parātisaṁdhānaparo nītimān kathamarthataḥ|
yena janmasahasrāṇi bahūnyātmaiva vañcyate||31||
riporapriyamanvicchan doṣāṁstyaktvā guṇān śraya|
svahitāvāptirevam tu ripoścāpyapriyaṁ bhavet||32||
dānena priyavadyena hitenaikārthacaryayā|
ebhirācara lokasya dharmasyaiva ca saṁgraham||33||
viśvāsaṁ janayatyekaṁ satyaṁ rājñāṁ yathā dṛḍham|
tathaivābhūtamapyeṣāmaviśvāsakaraṁ param||34||
nāvisaṁvādavatsatyaṁ [sattve] udgatamarthataḥ|
paraikāntahitaṁ satyamahitatvānmṛṣetarat||35||
doṣān pracchādayatyekastyāgo rājñāṁ yathojjvalaḥ|
tathā kārpaṇyamapyeṣāṁ guṇasarvasvaghātakam||36||
upaśāntasya gāmbhīryaṁ gāmbhīryādgauravaṁ param|
gauravāddīptirājñā ca tasmādupaśamaṁ bhaja||37||
ahāryabuddhiḥ prājñatvādaparapratyayaḥ sthiraḥ|
nātisaṁdhīyate rājā tasmātprajñāparo bhava||38||
satyatyāgaśamaprajño caturbhadro narādhipaḥ|
dharmaścaturbhadra iva stūyate devamānuṣaiḥ||39||
nigṛhyavādibhiḥ suddhaiḥ prajñākāruṇyanirmalaiḥ|
sahāsīnasya satataṁ prajñā dharmaśca vardhate||40||
durlabhāḥ pathyavaktāraḥ śrotārastvatidurlabhāḥ|
tebhyo'tidurlabhatamā ye pathyasyāśukāriṇaḥ||41||
pathyamapyapriyaṁ tasmājñātvā śīghraṁ samācara|
pibedauṣadhamapyugramārogyāyātmavāniva||42||
jīvitārogyarājyānāṁ cintayānityatāṁ sadā|
tataḥ saṁvegavān dharmamekāntena prayāsyase||43||
avaśyaṁ maraṇaṁ paśyan pāpadduḥkhaṁ mṛtasya ca|
ehikena sukhenāpi na pāpaṁ kṣātumarhasi||44||
kasmiṁścedabhyaṁ dṛṣṭaṁ bhayaṁ dṛṣṭaṁ kvacitkṣaṇe|
yadyekasmin samāśvāsaḥ kimekasminna te bhayam||45||
madyātparibhavo loke kāryahānirdhanakṣayaḥ|
ākāryakaraṇaṁ mohāt [madyaṁ tyaja tataḥ sadā]||46||
4 adharmamanvāyyamapi prāyo rājānujīvibhiḥ|
ācaran stūyate tasmāt kṛcchrādvetti kṣamākṣamam||1||
anyo'pi tāvadyaḥ kaściddurvacaḥ kṣamamapriyam|
kimu rājā mahābhaumastvaṁ mayā bhikṣuṇā satā||2||
tvatkṛtādeva tu snehājjagatāmanukampayā|
ahameko vadāmi tvāṁ pathyamapyapriyaṁ bhṛśam||3||
satyaṁ ślakṣṇārthavatpathyaṁ śiṣyaḥ kāle'nukampayā|
vācya ityāha bhagavāṁstadevamabhidhīyase||4||
akrodhe satyavākye ca ślādhyamāno yadi sthitaḥ|
śravyaṁ saṁparigṛṇhīyāt sattoyaṁ snāpyamānavat||5||
tasya me vadato vākyaṁ tvamihāmutra ca kṣamam|
jñātvā kuru hitāyedamātmano jagato'pi ca||6||
yācakebhyaḥ purā dānāt prāpyārthāṁścenna dāsyasi|
akṛtajñatvalobhābhyāṁ nārthān punaravāpsyasi||7||
iha pathyadanaṁ loke na vahatyabhṛto bhṛtaḥ|
yācakastvabhṛto'mutra hīnaḥ śataguṇodvahaḥ||8||
udāracittaḥ satataṁ bhavodārakriyārataḥ|
udārakarmaṇaḥ sarvamudāraṁ jāyate phalam||9||
manorathairapi klībairanālīḍhaṁ narādhipaiḥ|
kuru dharmāspadaṁ śrīmatkhyātaṁ ratnatrayāspadam||10||
sāmantarājaromāñcakaraṁ dharmāspadaṁ na yat|
mṛtasyāpyapraśasyatvād rājaṁstadakṛtaṁ varam||11||
atyaudāryādudārāṇāṁ vismayotsāhavardhanam|
utsāhanghaṁ ca mandānāṁ sarvasvenāpi kāraya||12||
utsṛjyāmutra gantavyaṁ sarvasvamavaśena te|
dharme niyuktaṁ yātyeva purastātsarvameva tat||13||
sarvasvaṁ pūrvanṛpaternṛpasya vaśamāgatam|
kiṁ pūrvakasya dharmāya sukhāya yaśase'pi vā||14||
bhuktādarthādiha sukhaṁ dattātpāratrikaṁ sukham|
abhuktādattanaṣṭatvādduḥkhameva kutaḥ sukham||15||
vinaśyan sacivairdātumasvātantryānna śakyasi|
āpaticchedaniḥsnehairnavarājapriyaiṣibhiḥ||16||
sarvasvenāpyataḥ svasthaḥ śīghraṁ dharmāspadaṁ kuru|
mṛtyupratyayamadhyasthaḥ pravātasthapradīpavat||17||
dharmādhikārā ye cānye pūrvarājapravarvitāḥ|
devadroṇyādayaste'pi pravartyantāṁ yathāsthitāḥ||18||
ahiṁsakaiḥ śubhācārairvratasthairatithipriyaiḥ|
sarvakṣamairakalahairbhajyeraṁstaiḥ sado(dya)taiḥ||19||
andhavyādhitahīnāṅgadīnānāthavanīpakāḥ|
te'pyannapānaṁ sāmyena labherannavighaṭṭitāḥ||20||
anarthānāmapi satāṁ dhārmikāṇāmanugrahān|
apyanyarājyasaṁsthānāmanurūpān pravartaya||21||
sarvadharmādhikāreṣu dharmādhikṛtamutthitam|
alubdhaṁ paṇḍitaṁ dharmyaṁ kuru tesāmabādhakam||22||
nītijñān dhārmikān snigdhān śucīn bhaktānakātarān|
kulīnān śīlasaṁpannān kṛtajñān sacivān kuru||23||
akṣudrāṁstyāginaḥ śūrān snigdhān saṁbhoginaḥ sthirān|
kuru nityāpramattāṁśca dhārmikān daṇḍanāyakān||24||
dharmaśīlān śūcīn dakṣān kāryajñān śāstrakovidān|
kṛtavṛttīn samān snigdhān vṛddhānadhikṛtān kuru||25||
pratimāsaṁ ca tebhyastvaṁ sarvamāyavyayaṁ śṛṇu|
śrutvā dharmādhikārādyaṁ kāryaṁ sarvaṁ svayaṁ vada||26||
dharmārthaṁ yadi te rājyaṁ na kīrtyarthaṁ na kāmataḥ|
tataḥ saphalamatyarthamanarthārthamato'nyathā||27||
parasparāmiṣībhūte loko'smin prāyaśo nṛpa|
yathā rājyaṁ ca dharmaśca bhavettava tathā śṛṇu||28||
jñānavṛddhāḥ kule jātā nyāyajñāḥ pāpabhīravaḥ|
sametā bahavo nityaṁ santu te kāryadarśinaḥ||29||
daṇḍabandhaprahāradīn kuryuste nyāyato'pi cet|
kāruṇyārdraḥ sadā bhūtvā tvamanugrahavān bhava||30||
hitāyaiva tvayā cittamunnāmyaṁ sarvadehinām|
kāruṇyātsatataṁ rājaṁstīvrapāpakṛtāmapi||31||
tīvrapāpeṣu hiṁsreṣu kṛpā kāryā viśeṣataḥ|
ta eva hi kṛpāsthānaṁ hatātmāno mahātmanām||32||
pratyahaṁ pañcarātraṁ vā baddhān kṣīṇān vimocaya|
śeṣānapi yathāyogaṁ mā kāṁścit naiva mocaya||33||
yeṣvamokṣaṇacittaṁ te jāyate teṣvasaṁvaraḥ|
tasmādasaṁvarāt pāpamajasramupacīyate||34||
yāvacca na vimucyeraṁstāvatsyuḥ sukhabandhanāḥ|
nāpitasnānapānānnabhaiṣajyavasanānvitāḥ||35||
apātreṣviva putreṣu pātrīkaraṇakāṅkṣayā|
kāruṇyā[ttāḍanaṁ kāryaṁ na dveṣān]nārthalipsayā||36||
vimṛśya samyagvijñāya praduṣṭān ghātakānapi|
ahatvā pīḍayitvā ca kuru nirviṣayān narān||37||
svatantraḥ paśya sarvaṁ ca viṣayaṁ cāracakṣuṣā|
nityāpramattaḥ smṛtimān kuru kāryaṁ ca dhārmikam||38||
pradānamānasatkārairguṇasthān satataṁ bhaja|
udārairanurūpaistu śeṣānapi yathāvidhi||39||
saṁmānasphītakusumaḥ saṁpradānamahāphalaḥ|
rājavṛkṣaḥ kṣamācchāyaḥ sevyate bhṛtyapakṣibhiḥ||40||
tyāgaśīlamayo rājā tejasvī bhavati priyaḥ|
śarkarāmodako yadvadelāmaricakarkaśaḥ||41||
mātsyanyāyaśca te naivaṁ nyāyādrājyaṁ bhaviṣyati|
na cānyāyo na vādharmo dharmaścaivaṁ bhaviṣyati||42||
paralokāttvayā rājyaṁ nānītaṁ nāpi neṣyasi|
dharmāt prāptamato'syārthe nādharmaṁ kartumarhasi||43||
rājyena bhāṇḍamūlyena duḥkhabhāṇḍaparaṁparām|
rājan yathā nārjayasi prayatnaḥ kriyatāṁ tathā||44||
rājyena bhāṇḍamūlyena rājyabhāṇḍaparaṁparām|
rājan yathā nirviśasi prayatnaḥ kriyatāṁ tathā||45||
caturdvīpamapi prāpya pṛthivīṁ cakravartinaḥ|
śārīraṁ mānasaṁ caiva sukhadvayamidaṁ matam||46||
duḥkhapratikriyāmātraṁ śārīraṁ vedanāsukham|
saṁjñāmayaṁ mānasaṁ tu kevalaṁ kalpanākṛtam||47||
duḥkhapratikriyāmātraṁ kalpanāmātrameva ca|
lokasya sukhasarvasvaṁ vyarthametadato'rthataḥ||48||
dvīpadeśapurāvāsapradeśasthānavāsasām|
śayyānnapānahastyaśvastrīṇāṁ caikaikabhogyatā||49||
yadā ca yatra cittaṁ syāt tadānena sukhaṁ kila|
śeṣāṇāmamanaskārātteṣāṁ vyarthatvamarthataḥ||50||
viṣayān pañcabhiḥ pañca cakṣurādibhirindriyaiḥ|
na kalpayati cedgaṇhan nāsmātteṣu tadā sukham||51||
jānīte viṣayaṁ yaṁ yaṁ yena yenendriyeṇa ca|
tadā na śeṣaiḥ śeṣāṇi vyarthānyeva yatastadā||52||
indriyairupalabdhasya viṣayasyākṛtiṁ manaḥ|
upalabhya vyatītasya kalpayan manyate sukham||53||
ekamarthaṁ vijānāti yadyapyekamihendriyam|
tadapyarthaṁ vinā vyarthaṁ vyartho'rtho'pi ca tadvinā||54||
pratītya mātāpitarau yathoktaḥ putrasaṁbhavaḥ|
cakṣūrūpe pratītyaivamukto vijñānasaṁbhavaḥ||55||
atītānāgatā vyarthā viṣayāḥ sārdhamindriyaiḥ|
tadudvayānatiriktatvād vyarthā ye'pi ca sāṁpratāḥ||56||
alātacakraṁ gṛṇhāti yathā cakṣurviparyayāt|
tathendriyāṇi gṛṇhanti viṣayān sāṁpratāniva||57||
indriyāṇindriyāerthāśca pañcabhūtamayā matāḥ|
pratisvaṁ bhūtavaiyarthyādeṣāṁ vyarthatvamarthataḥ||58||
nirindhano'gnirbhūtānāṁ vinirbhāge prasajyate|
saṁparke lakṣaṇābhāvaḥ śeṣeṣvapyeṣa nirṇayaḥ||59||
evaṁ dvidhāpi bhūtānāṁ vyarthatvātsaṁgatirvṛthā|
vyarthatvātsaṁgateścaivaṁ rūpaṁ vyarthamato'rthataḥ||60||
vijñānavedanāsaṁjñāsaṁskārāṇāṁ ca sarvaśaḥ|
pratyekamātmavaiyarthyadvaiyarthyaṁ paramārthataḥ||61||
sukhābhimāno duḥkhasya pratīkāre yathārthataḥ|
tathā sukhābhimāno'pi sukhasya pratighātajaḥ||62||
sukhe saṁyogatṛṣṇaivaṁ naiḥsvābhāvyātprahīyate|
duḥkhe viyogatṛṣṇā ca paśyatāṁ muktirityataḥ||63||
kaḥ paśyatīti ceccittaṁ vyahāreṇa kathyate|
na hi caittaṁ vinā cittaṁ vyarthatvānna saheṣyate||64||
vyarthamevaṁ jaganmatvā yāthābhūtyānnirāspadaḥ|
nirvāti nirupādāno nirupādānavanhivat||65||
bodhisattvo'pi dṛṣṭaivaṁ saṁbodhau niyato mataḥ|
kevalaṁ tasya kāruṇyādā bodherbhavasaṁtatiḥ||66||
bodhisattvasya saṁbhāro mahāyāne tathāgataiḥ|
nirdiṣṭaḥ sa tu saṁmūḍhaiḥ pradviṣṭaścaiva nindyate||67||
guṇadoṣānabhijño vā doṣasaṁjñī guṇeṣu vā|
athavāpi guṇadveṣī mahāyānasya nindakaḥ||68||
paropaghātino doṣān parānugrāhiṇo guṇān|
jñātvocyate guṇadveṣī mahāyānasya nindakaḥ||69||
yatsvārthanirapekṣatvāt parārthaikarasapriyam|
guṇākaraṁ mahāyānaṁ taddviṣī tena dahyate||70||
śrāddho'pi durgṛhītena dviṣyāt kruddho'thavetaraḥ|
śrāddho'pi dagdha ityuktaḥ kā cintā dveṣābandhure||71||
viṣeṇāpi viṣaṁ hanyādyathaivoktaṁ cikitsakaiḥ|
duḥkhenāpyahitaṁ hanyādityukte kiṁ virudhyate||72||
manaḥpūrvaṁgamā dharmā manaḥśreṣṭhā iti śruteḥ|
hitaṁ hitamanāḥ kurvan duḥkhenāpyahitaṁ katham||73||
duḥkhamapyāyatīpathyaṁ kāryaṁ kimu sukhaṁ hitam|
ātmanaśca pareṣāṁ ca dharma eṣā sanātanaḥ||74||
mātrāsukhaparityāgāt paścāccedvipulaṁ sukham|
tyajenmātrāsukhaṁ dhīraḥ saṁpaśyan vipulaṁ sukham||75||
na mṛśyate ca yadyetat kaṭubhaiṣajyadāyinaḥ|
tataścikitsakādyāśca hatā naivaṁ ca yujyate||76||
apathyamapi yaddṛṣṭaṁ tatpathyaṁ paṇḍitaiḥ kvacit|
utsargaścāpavādaśca sarvaśāstreṣu śasyate||77||
karuṇāpūrvakāḥ sarve niṣyandā jñānanirmalāḥ|
uktā yatra mahāyāne kastannindetsacetanaḥ||78||
atyaudāryātigāmbhīryādviṣaṇṇairakṛtātmabhiḥ|
nindyate'dya mahāyānaṁ mohāt svaparavairibhiḥ||79||
dānaśīlakṣamāvīryadhyānaprajñākṛpātmakam|
mahāyānamatastasmin kasmāddurbhāṣitaṁ vacaḥ||80||
parārtho dānaśīlābhyāṁ kṣāntyā vīryeṇa cātmanaḥ|
dhyānaṁ prajñā ca mokṣāya mahāyānārthasaṁgrahaḥ||81||
parā[tmahita]mokṣārthāḥ saṁkṣepādbuddhaśāsanam|
te ṣaṭpāramitāgarbhāstasmād bauddhamidaṁ vacaḥ||82||
puṇyajñānamayo yatra buddhairbodhermahāpathaḥ|
deśitastanmahāyānamajñānādvai na dṛśyate||83||
khamivācintyaguṇatvādukto'cintyaguṇo jinaḥ|
mahāyāne yato buddhamāhātmyaṁ kṣamyatāmidam||84||
āryaśāradvatasyāpi śīlamātre'pyagocaraḥ|
yasmāt tadbuddhamāhātmyamacintyaṁ kiṁ na mṛṣyate||85||
anutpādo mahāyāne paresāṁ śūnyatā kṣayaḥ|
kṣayānutpādayośrcaikyamarthataḥ kṣamyatāṁ yataḥ||86||
śūnyatā buddhamāhātmyamevaṁ yuktyānupaśyatām|
mahāyānetaroktāni na sameyuḥ kathaṁ satām||87||
tathāgatābhisaṁdhyoktānyasukhaṁ jñātumityataḥ|
ekayānatriyānoktādātmā rakṣya upekṣayā||88||
upekṣayā hi nāpuṇyaṁ dvesātpāpaṁ kutaḥ śubham|
mahāyāne yato dveṣo nātmakāmaiḥ kṛto'rhati||89||
na bodhisattvapraṇidhirna caryāpariṇāmanā|
uktāḥ śrāvakayāne'smādbodhisattvaḥ kutastataḥ||90||
adhiṣṭhānāni noktāni bodhisattvasya bodhaye|
buddhairanyatpramāṇaṁ ca ko'sminnarthe jinādhikaḥ||91||
adhiṣṭhānāryasatyārthabodhipakṣopasaṁhitāt|
mārgācchāvakasāmānyādbauddhaṁ kenādhikaṁ phalam||92||
bodhicaryāpratiṣṭhārtha na sūtre bhāṣitaṁ vacaḥ|
bhāṣitaṁ ca mahāyāne grāhyamasmādvicakṣaṇaiḥ||93||
yathaiva vaiyākaraṇo mātṛkāmapi pāṭhayet|
buddho'vadattathā dharmaṁ vineyānāṁ yathākṣamam||94||
keṣāṁcidavadaddharmaṁ pāpebhyo vinivṛttaye|
keṣāṁcitpuṇyasiddhayarthaṁ keṣāṁcidū dvayaniśritam||95||
dvayāniśritamekeṣāṁ gambhīraṁ bhīrubhīṣaṇam|
śūnyatākaruṇāgarbhamekeṣāṁ bodhisādhanam||96||
iti sadbhirmahāyāne kartavyaḥ pratighakṣayaḥ|
prasādaścādhikaḥ kāryaḥ samyaksaṁbodhisiddhaye||97||
mahāyānaprasādena taduktācaraṇena ca|
prāpyate'nuttarā bodhiḥ sarvasaukhyāni cāntarā||98||
dānaṁ śīlaṁ kṣamā satyaṁ gṛhasthasya viśeṣataḥ|
dharma uktaḥ kṛpāgarbhaḥ sa sātmīkriyatāṁ dṛḍham||99||
atha lokasya vaidharmyādrājyaṁ dharmeṇa duṣkaram|
tato dharmayaśorthaṁ te pravrajyādhigamaḥ kṣamaḥ||100||
ratnāvatyāṁ rājavṛttopadeśo nāma caturthaḥ paricchedaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7670
[2] http://dsbc.uwest.edu/node/3815
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập