The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāpratisarāstotram »»
mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai
yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṁ gatāḥ |
yayā yukto vajrakāyo namastasyai namo namaḥ || 1 ||
yāṁ smaran rākṣasaḥ krūro māṭharaṁ kukṣisaṁsthitam |
prākṣipad goviṣaṁ nadyāṁ namastasyai namo namaḥ || 2 ||
yā'rakṣat vaṇijaḥ putraṁ krūrasarpād vadhodyatāt |
viṣadāhamumūrṣuṁ ca namastasyai namo namaḥ || 3 ||
brahmadatto mahārājo yayā rakṣitamastakaḥ |
ripuṁ jitvā virājo'bhūnnamastasyai namo namaḥ || 4 ||
bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |
prāṇānmuktvā yayau svargaṁ namastasyai namo namaḥ || 5 ||
samudre potasaṁkṣubdhe vaṇijāṁ prāṇarakṣakaḥ |
yāṁ smaran sārthavāho'bhūnnamastasyai namo namaḥ || 6 ||
yasyāṁ ca pratibaddhāyāṁ bhāryāyāṁ sutamāptavān |
prasāritabhujo rājā namastasyai namo namaḥ || 7 ||
daridro yāṁ prati smṛtvā dīnārān pradadau jine |
rājā'bhīṣṭapradātā'bhūnnamastasyai namo namaḥ || 8 ||
yāṁ prabaddhvā'surairyuddhaṁ śakraścūḍāmaṇau prabhuḥ |
labdhavān vijayaṁ vajrī namastasyai namo namaḥ || 9 ||
yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ |
mārā jitā jinairbuddhairnamastasyai namo namaḥ || 10 ||
apadhīro vadhārho'pi prakṣiptaḥ sarvasaṅkaṭe |
yāṁ smṛtvā parimukto'bhūnnamastasyai namo namaḥ || 11 ||
yayā bandhitakaṇṭhaśca mukto'bhūt pāpasaṅkaṭāt |
nagare nāyako'bhūcca namastasyai namo namaḥ || 12 ||
yā cā'parājitā vidyā sarvabuddhaiśca dhāritā |
mudritā bhāṣitā nityaṁ paṭhitā parideśitā || 13 ||
likhitā moditā sattvahitāya pūjitā sadā |
smṛtā kāyagatā kṛtvā namastasyai namo namaḥ || 14 ||
yasyāḥ smaraṇamātrānna durlabhaṁ bhuvanatraye |
pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ || 15 ||
yā vidyā durlabhā buddhairvyākṛtā suptaśaṁsitā |
mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī || 16 ||
mahābalā mahāvīryā mahātejā mahatprabhā |
mahāguṇavatī vidyā sarvabhāravidāraṇī || 17 ||
pāpasandhisamudghātī mārabandhapramocanī |
jananī bodhisattvānāṁ sarvaduṣṭavināśinī || 18 ||
rakṣaṇī poṣaṇī dhātrī paramantravighātinī |
kārkhodaviṣayogānāṁ vidhvaṁsanakarī śivā || 19 ||
mahādhyānaratānāṁ ca gṛhṇatāṁ likhatāṁ sadā |
pāṭhādhyayanakṛtāṁ nityaṁ dadhatāṁ śṛṇvatāṁ tathā || 20 ||
parebhyo deśitā caiva nityaṁ manasi bhāvitā |
sā pustakagatāṁ kṛtvā pūjyamānā namaskṛtā || 21 ||
sarvapāpaharī bhadrā bodhisaṁbhārapūriṇī |
namastasyai namastasyai namastasyai namo namaḥ || 22 ||
yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ |
duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ || 23 ||
grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ |
ḍākinyaḥ śākinīsaṁghā nāgā kārkhodavyādhayaḥ || 24 ||
jvarāśca vividhā rogāḥ parakarmakṛtāstathā |
viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ || 25 ||
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca |
tathānye pāpasargā vā vinaśyanti na saṁśayaḥ || 26 ||
sarvakāryāṇi siddhyanti namastasyai namo namaḥ |
yaścaitāṁ dhārayedvidyāṁ kaṇṭhe bāhau ca mastake || 27 ||
nityaṁ rakṣanti devāstaṁ daityā nāgāśca mānuṣāḥ |
gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ || 28 ||
ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ |
trisandhyaṁ yaḥ paṭhennityaṁ buddhā rakṣanti taṁ sadā || 29 ||
pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ |
yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ || 30 ||
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha |
catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ || 31 ||
nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ |
bhairavā mātṛkā durgāstathā'nye mārakāyikāḥ || 32 ||
vidyādevyo mahāvīryā mahābalaparākramāḥ |
māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā || 33 ||
mahāśvetā mahākālī vajradūtī supāśikā |
vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī || 34 ||
vajrā'parājitā caṇḍī kālakarṇī mahābalā |
tathā dhanyā mahābhāgā padmakuṇḍalireva ca || 35 ||
maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā |
ekajaṭā mahādevī dhanyā vidyunmālinī || 36 ||
kapālinī ca laṅkeśī brahmakṣitikanāyikā |
hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī || 37 ||
śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā |
tamevā'nye'pi rakṣanti yasya vidyā kare sthitā || 38 ||
sa bhavet sarvasattvānāṁ mokṣārthaṁ ca samudyataḥ |
namastasyai namastasyai namastasyai namo namaḥ || 39 ||
śrīmahāpratisarāstotraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3889
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập