The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāpratisarāstotram »»
mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai
yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṁ gatāḥ |
yayā yukto vajrakāyo namastasyai namo namaḥ || 1 ||
yāṁ smaran rākṣasaḥ krūro māṭharaṁ kukṣisaṁsthitam |
prākṣipad goviṣaṁ nadyāṁ namastasyai namo namaḥ || 2 ||
yā'rakṣat vaṇijaḥ putraṁ krūrasarpād vadhodyatāt |
viṣadāhamumūrṣuṁ ca namastasyai namo namaḥ || 3 ||
brahmadatto mahārājo yayā rakṣitamastakaḥ |
ripuṁ jitvā virājo'bhūnnamastasyai namo namaḥ || 4 ||
bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |
prāṇānmuktvā yayau svargaṁ namastasyai namo namaḥ || 5 ||
samudre potasaṁkṣubdhe vaṇijāṁ prāṇarakṣakaḥ |
yāṁ smaran sārthavāho'bhūnnamastasyai namo namaḥ || 6 ||
yasyāṁ ca pratibaddhāyāṁ bhāryāyāṁ sutamāptavān |
prasāritabhujo rājā namastasyai namo namaḥ || 7 ||
daridro yāṁ prati smṛtvā dīnārān pradadau jine |
rājā'bhīṣṭapradātā'bhūnnamastasyai namo namaḥ || 8 ||
yāṁ prabaddhvā'surairyuddhaṁ śakraścūḍāmaṇau prabhuḥ |
labdhavān vijayaṁ vajrī namastasyai namo namaḥ || 9 ||
yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ |
mārā jitā jinairbuddhairnamastasyai namo namaḥ || 10 ||
apadhīro vadhārho'pi prakṣiptaḥ sarvasaṅkaṭe |
yāṁ smṛtvā parimukto'bhūnnamastasyai namo namaḥ || 11 ||
yayā bandhitakaṇṭhaśca mukto'bhūt pāpasaṅkaṭāt |
nagare nāyako'bhūcca namastasyai namo namaḥ || 12 ||
yā cā'parājitā vidyā sarvabuddhaiśca dhāritā |
mudritā bhāṣitā nityaṁ paṭhitā parideśitā || 13 ||
likhitā moditā sattvahitāya pūjitā sadā |
smṛtā kāyagatā kṛtvā namastasyai namo namaḥ || 14 ||
yasyāḥ smaraṇamātrānna durlabhaṁ bhuvanatraye |
pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ || 15 ||
yā vidyā durlabhā buddhairvyākṛtā suptaśaṁsitā |
mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī || 16 ||
mahābalā mahāvīryā mahātejā mahatprabhā |
mahāguṇavatī vidyā sarvabhāravidāraṇī || 17 ||
pāpasandhisamudghātī mārabandhapramocanī |
jananī bodhisattvānāṁ sarvaduṣṭavināśinī || 18 ||
rakṣaṇī poṣaṇī dhātrī paramantravighātinī |
kārkhodaviṣayogānāṁ vidhvaṁsanakarī śivā || 19 ||
mahādhyānaratānāṁ ca gṛhṇatāṁ likhatāṁ sadā |
pāṭhādhyayanakṛtāṁ nityaṁ dadhatāṁ śṛṇvatāṁ tathā || 20 ||
parebhyo deśitā caiva nityaṁ manasi bhāvitā |
sā pustakagatāṁ kṛtvā pūjyamānā namaskṛtā || 21 ||
sarvapāpaharī bhadrā bodhisaṁbhārapūriṇī |
namastasyai namastasyai namastasyai namo namaḥ || 22 ||
yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ |
duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ || 23 ||
grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ |
ḍākinyaḥ śākinīsaṁghā nāgā kārkhodavyādhayaḥ || 24 ||
jvarāśca vividhā rogāḥ parakarmakṛtāstathā |
viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ || 25 ||
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca |
tathānye pāpasargā vā vinaśyanti na saṁśayaḥ || 26 ||
sarvakāryāṇi siddhyanti namastasyai namo namaḥ |
yaścaitāṁ dhārayedvidyāṁ kaṇṭhe bāhau ca mastake || 27 ||
nityaṁ rakṣanti devāstaṁ daityā nāgāśca mānuṣāḥ |
gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ || 28 ||
ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ |
trisandhyaṁ yaḥ paṭhennityaṁ buddhā rakṣanti taṁ sadā || 29 ||
pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ |
yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ || 30 ||
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha |
catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ || 31 ||
nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ |
bhairavā mātṛkā durgāstathā'nye mārakāyikāḥ || 32 ||
vidyādevyo mahāvīryā mahābalaparākramāḥ |
māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā || 33 ||
mahāśvetā mahākālī vajradūtī supāśikā |
vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī || 34 ||
vajrā'parājitā caṇḍī kālakarṇī mahābalā |
tathā dhanyā mahābhāgā padmakuṇḍalireva ca || 35 ||
maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā |
ekajaṭā mahādevī dhanyā vidyunmālinī || 36 ||
kapālinī ca laṅkeśī brahmakṣitikanāyikā |
hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī || 37 ||
śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā |
tamevā'nye'pi rakṣanti yasya vidyā kare sthitā || 38 ||
sa bhavet sarvasattvānāṁ mokṣārthaṁ ca samudyataḥ |
namastasyai namastasyai namastasyai namo namaḥ || 39 ||
śrīmahāpratisarāstotraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3889
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.167 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập