The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāpratisarāstotram »»
mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai
yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṁ gatāḥ |
yayā yukto vajrakāyo namastasyai namo namaḥ || 1 ||
yāṁ smaran rākṣasaḥ krūro māṭharaṁ kukṣisaṁsthitam |
prākṣipad goviṣaṁ nadyāṁ namastasyai namo namaḥ || 2 ||
yā'rakṣat vaṇijaḥ putraṁ krūrasarpād vadhodyatāt |
viṣadāhamumūrṣuṁ ca namastasyai namo namaḥ || 3 ||
brahmadatto mahārājo yayā rakṣitamastakaḥ |
ripuṁ jitvā virājo'bhūnnamastasyai namo namaḥ || 4 ||
bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |
prāṇānmuktvā yayau svargaṁ namastasyai namo namaḥ || 5 ||
samudre potasaṁkṣubdhe vaṇijāṁ prāṇarakṣakaḥ |
yāṁ smaran sārthavāho'bhūnnamastasyai namo namaḥ || 6 ||
yasyāṁ ca pratibaddhāyāṁ bhāryāyāṁ sutamāptavān |
prasāritabhujo rājā namastasyai namo namaḥ || 7 ||
daridro yāṁ prati smṛtvā dīnārān pradadau jine |
rājā'bhīṣṭapradātā'bhūnnamastasyai namo namaḥ || 8 ||
yāṁ prabaddhvā'surairyuddhaṁ śakraścūḍāmaṇau prabhuḥ |
labdhavān vijayaṁ vajrī namastasyai namo namaḥ || 9 ||
yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ |
mārā jitā jinairbuddhairnamastasyai namo namaḥ || 10 ||
apadhīro vadhārho'pi prakṣiptaḥ sarvasaṅkaṭe |
yāṁ smṛtvā parimukto'bhūnnamastasyai namo namaḥ || 11 ||
yayā bandhitakaṇṭhaśca mukto'bhūt pāpasaṅkaṭāt |
nagare nāyako'bhūcca namastasyai namo namaḥ || 12 ||
yā cā'parājitā vidyā sarvabuddhaiśca dhāritā |
mudritā bhāṣitā nityaṁ paṭhitā parideśitā || 13 ||
likhitā moditā sattvahitāya pūjitā sadā |
smṛtā kāyagatā kṛtvā namastasyai namo namaḥ || 14 ||
yasyāḥ smaraṇamātrānna durlabhaṁ bhuvanatraye |
pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ || 15 ||
yā vidyā durlabhā buddhairvyākṛtā suptaśaṁsitā |
mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī || 16 ||
mahābalā mahāvīryā mahātejā mahatprabhā |
mahāguṇavatī vidyā sarvabhāravidāraṇī || 17 ||
pāpasandhisamudghātī mārabandhapramocanī |
jananī bodhisattvānāṁ sarvaduṣṭavināśinī || 18 ||
rakṣaṇī poṣaṇī dhātrī paramantravighātinī |
kārkhodaviṣayogānāṁ vidhvaṁsanakarī śivā || 19 ||
mahādhyānaratānāṁ ca gṛhṇatāṁ likhatāṁ sadā |
pāṭhādhyayanakṛtāṁ nityaṁ dadhatāṁ śṛṇvatāṁ tathā || 20 ||
parebhyo deśitā caiva nityaṁ manasi bhāvitā |
sā pustakagatāṁ kṛtvā pūjyamānā namaskṛtā || 21 ||
sarvapāpaharī bhadrā bodhisaṁbhārapūriṇī |
namastasyai namastasyai namastasyai namo namaḥ || 22 ||
yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ |
duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ || 23 ||
grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ |
ḍākinyaḥ śākinīsaṁghā nāgā kārkhodavyādhayaḥ || 24 ||
jvarāśca vividhā rogāḥ parakarmakṛtāstathā |
viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ || 25 ||
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca |
tathānye pāpasargā vā vinaśyanti na saṁśayaḥ || 26 ||
sarvakāryāṇi siddhyanti namastasyai namo namaḥ |
yaścaitāṁ dhārayedvidyāṁ kaṇṭhe bāhau ca mastake || 27 ||
nityaṁ rakṣanti devāstaṁ daityā nāgāśca mānuṣāḥ |
gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ || 28 ||
ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ |
trisandhyaṁ yaḥ paṭhennityaṁ buddhā rakṣanti taṁ sadā || 29 ||
pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ |
yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ || 30 ||
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha |
catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ || 31 ||
nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ |
bhairavā mātṛkā durgāstathā'nye mārakāyikāḥ || 32 ||
vidyādevyo mahāvīryā mahābalaparākramāḥ |
māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā || 33 ||
mahāśvetā mahākālī vajradūtī supāśikā |
vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī || 34 ||
vajrā'parājitā caṇḍī kālakarṇī mahābalā |
tathā dhanyā mahābhāgā padmakuṇḍalireva ca || 35 ||
maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā |
ekajaṭā mahādevī dhanyā vidyunmālinī || 36 ||
kapālinī ca laṅkeśī brahmakṣitikanāyikā |
hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī || 37 ||
śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā |
tamevā'nye'pi rakṣanti yasya vidyā kare sthitā || 38 ||
sa bhavet sarvasattvānāṁ mokṣārthaṁ ca samudyataḥ |
namastasyai namastasyai namastasyai namo namaḥ || 39 ||
śrīmahāpratisarāstotraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3889
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập