The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ārya ṁaitreya-vyākaraṇaṁ »»
ārya ṁaitreya-vyākaraṇaṁ
namaḥ āryamaitreyāya|
śāriputro mahāprajñaḥ dharmasenāpatibibhuḥ|
lokānāmanukampāya śāstāraṁ paryapṛcchata||1||
sūtrāntare purā'khyātaṁ yaṁ lokanāyakasya ca|
buddhasyānāgatasya hi maitreyanāma śāsanaṁ||2||
vyākhyāhi tadvalaṁ cāpi ṛddhiṁ sarvārthavardhanaṁ|
śrotumicchāma eva ca nāyakasya narottama||3||
tacchrutvā bhagavānāha śṛṇu naravarasya tvaṁ|
tasya maitreyabuddhasya vibhavaṁ vyākṛtaṁ mayā||4||
śukṣyanti ca tadārnavāḥ samantāt bahuyojanāḥ|
pratipādyā bhaviṣyanti mārgāśca cakravartinaḥ||5||
jambudvīpaṁ samantataḥ āyatanaṁ tadāhi ca|
āvāsaṁ sarvabhūtānāṁ daśasahasrayojanam||6||
narāstaddeśikāśca hi bhaviṣyanti śubhaṅkarāḥ|
ahiṁsakāśca nirdaṇḍyāḥ susamṛddhāśca subhagāḥ||7||
niṣkaṇṭakaśca bhūsthalaṁ samatalaṁ hi śyāmalaṁ|
unnamāvanamaśritaṁ mṛdutūla'picopamaṁ||8||
gandhaśāli janiṣyate kṛṣṭimṛte ca madhuraṁ|
nānāvarṇābhilaṅkṛtā bhaviṣyanti cailadrumāḥ||9||
drumāśca krośavistṛtā patrapuṣpaphalānatāḥ|
sahasrāśītimātraśca āyustadā bhaviṣyati||10||
varṇavantaḥ bhaviṣyanti balavanto mahākāyāḥ|
sattvāḥ dakṣāśca niṣkleśā nirdoṣā dirghajīvinaḥ||11||
rogatrayaṁ bhaviṣyati kāmojarā'gnimāndyañca|
pañcaśatatame varṣe pariṇītā ca dārikā||12||
tadā ketumatī nāma purī tatra bhaviṣyati|
sattvānāñca nivāsanaṁ prāṇināṁ hitakāriṇāṁ||13||
dīrghā dvādaśayaujana sapta vistāraśo hyasau|
nagaraṁ puṇyavacca tat viśuddhañca manoramaṁ||14||
saptaratnamayāḥ prāṁśuprākārāḥ krośavistṛtāḥ|
nānāratnavibhūṣitagopura-toraṇānyapi||15||
iṣṭakairnimitāśca te ratnamayairbhaviṣyanti|
padmotpalasamācchanāḥ parikhā haṁsaśobhitā||16||
mālairhi pariveṣṭitaṁ saptatālaismamantataḥ|
catūratnamayāstālāḥ kiṅkinījālaśobhitāḥ||17||
tattālebhyonilājjātaḥ śabdaścaiva manoramaḥ|
sumadhuro yathā tūryaṁ tacca pañcāṅga-saṁyutaṁ||18||
nagare'smin narāśca ye viśrāmasukhakāminaḥ|
prahṛṣṭābhirabhiṣyante tālaśabdaiśca te tadā||19||
nagaramapi tatkṛtamutpalakumudākīrṇaṁ|
taḍāgopavanodyānaṁ trayametadbhaviṣyati||20||
śaṅkhonāma nṛpastatra mahātejā bhaviṣyati|
caturdvīrpādhipeśvaraścakravarttī mahābalaḥ||21||
saptaratnasamanvitaścaturaṅgabalādhipaḥ|
sahasraṁ hi janiṣyante putrāstadāsya bhūpateḥ||22||
pṛthivīṁ sāgarāntāñca sa paripālayiṣyati|
yathādharmadaṇḍeṇa narādhipo hi tadyathā||23||
caturmahānidhistadā śaṅkhākhyasya ca bhūpateḥ|
ratnānāṁ śatakoṭīnāṁ rājñastadā hi lokyate||24||
piṅgalaśca kaliṅgeṣu mithilāyām ca pāṇḍu [kaḥ|
elapatraśca gāndhāre śaṁkho vārāṇasīpure||25||
caturbhirebhinidhibhissa rājā susamanvitaḥ|
bhaviṣyati mahāvīraḥ śatapuṇyabaloditaḥ||26||
brāhmaṇastasya rājñāśca subrahmaṇaḥ purohitaḥ|
bahuśrutaścaturvedastasyopādhyāyo bhaviṣyati||27||
adhyāpako mantradharaḥ smṛtimān vedapāragaḥ|
kaiṭabhe sanighaṇṭe ca padavyākaraṇe tathā||28||
tadā brahmāvatī nāma tasya bhāryā bhaviṣyati|
darśanīyā prāsādikā abhirūpā yaśasvinī||29||
tuṣitebhyaścayavitvā tu maitreyo hyagrapugdalaḥ|
tasyāḥ kukṣau sa niyataṁ pratisandhiṁ grahīṣyati||30||
daśamāsāṁśca] nikhilāṁ dhārayitvā mahādyūtiṁ|
supuṣpitesminnudyāne maitreyajananī tataḥ||31||
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī|
drumasya śākhāmālamvya maitreyaṁ janayiṣyati||32||
[niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ|
abhrakūṭādyathā sūryo nirgataśca prabhāvyate||32||]
alipto garbhapaṅkena kuśeśayamivāmvunā|
traidhātukamidaṁ sarvaṁ prabhayā pūrayiṣyati||33||
prīto'tha taṁ sahasrākṣo devarājā śacīpatiḥ|
jāyamānaṁ grahītā ca maitreyaṁ dvipadottamam||34||
padāni jātamātraśca saptāsau prakamiṣyati|
pade pade nidhānañca padmaṁ padmaṁ bhaviṣyati||35||
diśaścatasraścodvīkṣya vācaṁ pravyāhariṣyati|
iyaṁ me paścimā jāti nāsti bhūyaḥ punarbhavaḥ||
na punarabhā gamiṣyāmi nirvāsyāmi nirāsravaḥ||36||
saṁsārārṇavamagnānāṁ sattvānāṁ duḥkhabhāgināṁ|
tṛṣṇābandhanabaddhānāṁ kariṣyāmi vimocanam||37||
śvetaṁ cāsya surāśchatraṁ dhārayiṣyanti mūrdhani|
śītoṣṇavāridhārābhyāṁ nāgendrau snāpayiṣyataḥ||38||
pratigṛhya ca taṁ dhātrī dvātriṁśadvaralakṣaṇam|
śriyā jvalantaṁ maitreyaṁ mātre samupaneṣyati||39||
manoramāṁ ca śivikāṁ nānāratnavibhūṣitāṁ|
ārūḍhāṁ putrasahitāṁ vahiṣyanti ca devatā||40||
tatastūrya sahasreṣu vādyamāneṣu tatpuraṁ|
praviṣṭamātre maitreye puṣpavarṣaṁ patiṣyati||41||
dṛṣṭaivaṁ putraṁ subrahmā dvātriṁśadvaralakṣaṇam|
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati||42||
gatidvayaṁ kumārasya yathā mantreṣu dṛśyate|
narādhipaścakravarttī buddho vā dvipadottamaḥ||43||
sa ca yauvanasaṁprāpto maitreyaḥ puruṣottamaḥ|
cintayiṣyati dharmātmā duḥkhitā khalviyaṁ prajāḥ||44||
brahmakharo mahāghoṣo hemavarṇo mahādyutiḥ|
viśālavakṣaḥ pīnāṁsaḥ padmapatranibhekṣaṇaḥ||45||
hastaḥ pañcāśaducchrāya tasya kāyo bhaviṣyati|
visṛtaśca tato'rddheṇa śubhavarṇasamucchrayaḥ||46||
aśītibhiścaturbhiśca sahasraiḥ saṁpuraskṛtaḥ|
mānavānāṁ sa maitreyo mantrānadhyāpayiṣyati||47||
atha śaṁkho narapatiḥ yūpamucchrāpayiṣyati|
tiryañca ṣoḍaśa-vyāmaṁ ūrddhva vyāmasahasrakam||48||
sa taṁ yūpaṁ narapatirnānāratnavibhūṣitaṁ|
pradāsyati dvijātibhyo yajñaṁ kṛtvā puraḥsaraṁ||49||
tañca ratnamayaṁ yūpaṁ dattamātraṁ manoramaṁ|
brāhmaṇāṇāṁ sahasrāṇi vikiriṣyanti tatkṣaṇāt||50||
[yūpasya]tasya maitreyo dṛṣṭvā caitāmanityatāṁ|
kṛtasraṁ vicintya saṁsāraṁ pravrajyāṁ rocayiṣyati||51||
yatvahaṁ pravrajitveha spṛśeyamamṛtaṁ padaṁ|
vimocayeyaṁ janatāṁ vyādhimṛtyujarābhayāt||52||
aśītibhiḥ sahasraissa caturbhiśca puraskṛtaḥ|
niṣkramiṣyati maitreyaḥ pravrajyāmagrapugdalaḥ||53||
nāgavṛkṣastadā tasya bodhivṛkṣo bhaviṣyati|
pañcāśadyojanānyasya śākhā ūrddhaṁ samucchritāḥ||54||
niṣadya tasya cādhastānmaitreyaḥ puruṣottamaḥ|
anuttarāṁ śivāṁ bodhiṁ samavāpsyati nāyakaḥ||55||
yasyāmeva ca rātrau sa pravrajyāṁ niṣkramiṣyati|
tasyāṁ eva ca rātrau hi parāṁ bodhimavāpsyati||56||
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ|
deśayiṣyati saddharmaṁ sarvaduḥkhāpahaṁ śivam||57||
prasannāṁ janatāṁ dṛṣṭvā satyāni kathayiṣyati|
duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya samatikramaṁ||58||
āryaṁ cāṣṭāṅgikaṁ mārgaṁ kṣemaṁ nirvāṇagāminaṁ|
taṁ cāpi dharmaṁ saṁśrutya pratipatsyanti śāsane||59||
udyāne puṣpasaṁcchanne sannipāto bhaviṣyati|
pūrṇaṁ ca yojanaśataṁ parṣattasya bhaviṣyati||60||
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ|
datvā dānamasaṁkhyeyaṁ pravrajyāṁ niṣkramiṣyati||61||
aśītibhiścaturbhiśca sahasraiḥ parivāritaḥ|
narādhipo viniṣkramya pravrajyāmupayāsyati||62||
anenaiva pramāṇena mānavānāṁ puraskṛtaḥ|
maitreyasya pitā tatra pravrajyāṁ niṣkramiṣyati||63||
tato gṛhapatistatra sudhano nāma viśrutaḥ|
pravrajiṣyati śuddhātmā maitreyasyānuśāsane||64|
strīratnamatha śaṅkhasya viśākhā nāma viśrutā|
aśītibhiścaturbhiśca sahasraiḥ saṁpuraṣkṛtā||
nārīṇāmabhiniṣkramya pravrajyāṁ rocayiṣyati||65||
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca|
pravrajyāmupayāsyanti maitreyasyānuśāsane||66||
[supuṣpite'sminnudyāne sannipāto bhaviṣyati|
samantato yojanaśataṁ parṣat tasya bhaviṣyati||67||]
tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ|
samitiṁ vyavalokyātha imamarthaṁ pravakṣayati||68||
sarvete śākyasiṁhena guṇiśreṣṭheṇa trāyinā|
arthato lokanāthena dṛṣṭvā saddharmadhātunā|
ropitā mokṣamārgeṇa vikṣiptā mama śāsane||69||
chatradhvajapatākābhirgandhamālyavilepanaiḥ|
kṛtvā stūpeṣu satkāraṁ āgatā hi mamāntikam||70||
saṁghe datvā ca dānāni cīvaraṁ pānabhojanaṁ|
vividhaṁ glānabhaiṣajyaṁ āgatā hi mamāntikam||71||
kuṁkumodakasekaṁ ca candanenānulepanaṁ|
datvā śākyamuneḥ stūpeṣvāgatā hi mamāntikam||72||
śikṣāpadāni cādhāya śākyasiṁhasya śāsane|
paripālaya yathābhūtaṁ āgatā hi mamāntikam||73||
upoṣadhaṁ upoṣyeha āryamaṣṭāṅgikaṁ śubhaṁ|
caturdaśīṁ pañcadaśīṁ pakṣasyehāṣṭamīṁ tathā|
prātihārikapakṣaṁ cāṣyaṣṭāṅgaṁ susamāhitaṁ||74||
[śīlāni ca samādāya saṁprāptāni ca śāsanam|
buddhaṁ dharmeṁ ca saṁghaṁ ca sattvāste śāsanaṁ gatāḥ||
kṛtvā ca kuśalaṁ karma macchāsanamupāgatāḥ||75||
tenaite preṣitāḥ sattvā pratiṣṭāśca mayāpyamī|
gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā||76||
prasannāṁ janatāṁ dṛṣṭvā satyāni kathayiṣyati|
śrutvā ca te tato dharmaṁ prāpsyanti padamuttamam||77||]
prātihāryatrayeṇāsau śrāvakānvinayiṣyati|
sarvete āsravāstatra kṣipayiṣyanti suratāḥ||78||
prathamaḥ sannipātosya śrāvakāṇāṁ bhaviṣyati|
pūrṇāḥ ṣaṇṇavatikoṭyaḥ śrāvakāṇāṁ bhavacchidāṁ||79||
dvitīyaḥ sannipātosya śrāvakāṇāṁ bhaviṣyati|
pūrṇāścaturnavati koṭyaḥ śāntānāṁ bhūrimedhasāṁ||80||
tṛtīyaḥ sannipātosya śrāvakāṇāṁ bhaviṣyati|
pūrṇāḥ dvāviṁśati koṭyaḥ śāntānāṁ śāntacetasāṁ||81||
dharmacakraṁ pravartyātha vinīya suramānuṣān|
sārdhaṁ śrāvakasaṁgheṇa pure piṇḍaṁ cariṣyati||82||
tataḥ praviśatastasyāṁ ramyāṁ ketumatīṁ purīṁ|
māndārakāṇi puṣpāṇi patiṣyanti purottame||
devatāḥ prakiriṣyanti tasmin puragate munau||83||
catvāraśca mahārājā śakraśca tridaśādhipaḥ|
brahmā devagaṇaiḥ sārdhaṁ pūjāṁ tasya kariṣyati||84||
utpalaṁ kumudaṁ padmaṁ puṇḍarīkaṁ sugandhikaṁ|
aguruṁ candanaṁ cāpi divyaṁ mālyaṁ patiṣyati||85||
cailakṣepaṁ kariṣyanti devaputrā maharddhikāḥ|
taṁ lokanāthamudvīkṣapa praviśantaṁ purottamam||86||
[divyaśca tūryanirghoṣo divyaṁ mālyaṁ patiṣyati|
devatā prakiriṣyanti tasmin puragate munau||87||
ye tu ketumatīṁ kecit vāsayaṣyanti mānuṣāḥ|
tepi taṁ pūjayiṣyanti praviśantaṁ purottamam||88||]
pathi bhūmyāstaraṁ tatra mṛdutūlapicopamam|
vicitrañca śubhaṁ mālyaṁ vikiriṣyanti te tadā||89||
chatradhvajapatākabhirarcayiṣyanti mānuṣāḥ|
śubhaiśca tūryanirghoṣaiḥ prasannamanaso narāḥ||90||
taṁ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ|
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṁ stoṣyate jinam||91||
namaste puruṣājanya namaste puruṣottama|
anukampasva janatāṁ bhagavannagrapugdala||92||
maharddhiko devaputrastasya māro bhaviṣyati|
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam||93||
[śuddhāvāsa sahasraiśca bahubhiḥ parivāritaḥ|
pravekṣyate ca maitreyo lokanātho vināyakaḥ||94||]
brāhmaṇa-parivāreṇa brahmā cāpi girāsphuṭam|
kathayiṣyati saddharmaṁ brāhmaṁ ghoṣamudīrayan||95||
ākīrṇā pṛthivī sarvā arhadbhiśca bhaviṣyati|
kṣīṇāśravai-rvāntadoṣaiḥ prahīṇabhavabandhanaiḥ||96||
hṛṣṭā devamanuṣyāśca gandharvā yakṣarākṣasāḥ|
śāstuḥ pūjāṁ kariṣyanti nāgāścāpi maharddhikāḥ||97||
te vai nūnaṁ bhaviṣyanti cyānaghācchinnasaṁśayāḥ|
[utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ||]
brahmacaryañcariṣyanti maitreyasyānuśāsane||98||
te'pi nūnaṁ bhaviṣyanti amamā aparigrahāḥ|
ajātarūparajatā aniketā asaṁstavāḥ||
brahmacaryañcariṣyanti ye maitreyānuśāsane||99||
te vai pāraṁ gamiṣyanti chitvā jālameva bhujāt|
dhyānāni copasaṁpadya prītisaukhyasamanvitāḥ|
brahmacaryañcariṣyanti maitreyasyānuśāsane||100||
ṣaṣṭhiṁ varṣa sahasrāṇi maitreyo dvipadottamaḥ|
deśayiṣyati saddharmaṁ śāstā lokānukampayā||101||
śatāni ca sahasrāṇi prāṇiṇāṁ sa vināyakaḥ|
vinīya dharmakāyena tato nirvāṇameṣyati||102||
tasmiṁśca nirvṛte dhīre maitreye dvipadottame|
daśavarṣasahasrāṇi saddharmaṁ sthāsyati kṣitau||103||
prasādayati cittāni tasmācchākyamunau jine|
tatodṛkṣatha maitreyaṁ saṁbuddhaṁ dvipadottamam||104||
[tasmāddharme ca buddhe ca saṁghe cāpi gaṇottame|
prasādayati cittāni bhaviṣyati maharddhikaṁ||105||
taṁ tādṛśaṁ kāruṇikaṁ maitreyaṁ dvipadottamaṁ|
ārādhayitvā kālena tato nirvāṇameṣyatha||106||]
idamāścaryakaṁ śrutvā dṛṣṭvā ca vibhavānalpikāṁ|
ko vidvānna prasīdeta api kṛṣṇāsu jātiṣu||107||
tasmādihātmakāmena māhātmayamabhikāṁkṣatāḥ|
saddharmo gurukarttavyaḥ smaratā buddhaśāsanam||108||
|ṁaitreya-vyākaraṇaṁ samāptaṁ||
Links:
[1] http://dsbc.uwest.edu/node/7608
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF-%E0%A4%AE%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%AF-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%82
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập