The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Śiṣyalekha »»
śiṣyalekha
om namo ratnatrayāya ||
pūrvāvadānacariteṣū suduṣkareṣu gīteṣu yasya surakiṁnarasundarībhiḥ |
adyāpi candrakiraṇauriva saṁkucanti mārāṅganāvadanapaṅkajakānanāni ||1||
saubhāgyahṛdyavapuṣaḥ paramādutasya yasyālpapuṇyajanadurlabhadarśanasya |
saṁpāditābhimatalokamanorathasya cintāmaṇeriva parārtharasaikavṛttiḥ ||2||
yaḥ sarvadāparasukhaikaraso babhūva duḥkhena duḥkhamagamatparamaṁ pareṣām |
atyarthamāhitamahākaruṇāguṇasya yasyātmaduḥkhasukhamantaritaṁ tadeva ||3||
bicchi sāvayasi yasya śiraḥ parārtha sannayanapaṅkajatāmabāpa |
svārtha puna sitātapatrā pṛthvī babhūva niśiteva kṛpāṇadhārā ||4||
lokopakāranirataprakaṭodayena śulka guṇo''balena |
doṣāndhakārabhidureṇa manorameṇa yenoditena śaśineva jagatprakāśam ||5||
cūḍāvibhūṣaṇamibottamaratnakalpamūḍhaṁ śirobhirurubhiḥ phaṇināṁ |
yacchāsanaṁ śubhamakhaṇḍabiśuddhabṛttaṁ pātālamūrdhani layatimiraṁ pramārṣṭi ||6||
dharmāmbuvāha iva yo 'bhyudito hitāya dharmāmṛtaṁ jalamibaikarasaṁ babarṣa |
tāpāpa yadanekarasa ||7||
vistīrṇanimnabimalaprakaṭāśrayeṣu pātreṣu sarvaparimardasaheṣu yeṣu |
tatsaṁsthitaṁ bhavati sarvajanopakāraṁ ||8||
tajjāgaraṁ maraṇajanmajarāpahāri ye nāpnuvanti na pibanti na dhārayanti |
te māhitā baḍulamohamahāmadena dhamādriyante ||9||
cakṣuryadekamamalaṁ jagato 'khilasya sādhāraṇaṁ tribhuvanasya yadekadipaḥ |
tacchāmanaṁ samadhigamya yadutsṛjanti mohasya tadvilasitaṁ paramāddhutasya ||10||
śikṣā biditeṣyiva bodhisaudhasopānapaddhatipadeṣu padaṁ dadhānāḥ |
tuṅgāṁ prayānti padavīmanivartamānā bhumiṁ nijāmavataranti vivartamānāḥ ||11||
janmārṇabaṁ paramadustaramuttitīrṣuḥ śīlaplabaṁ ka iha hastagataṁ jahāti |
kāntāramadhyapatitaḥ kathamāryasāthīdaṣṭo na śocati ciraṁ supathānabhijñaḥ ||12||
saṁsārabhūdharadarijaṭharaprapātādutthātumudyataparāḥ paramāndhakārāt |
muñcatti ye jinaguṇābalimantarāle begena te viṣamapātamadhaḥ patanti ||13||
ekākino 'pi manasā niyamaṁ prakalpya ye karmaṇā samuditena samunnayanti |
te sādhabo bhuvanamaṇḍalamaulibhūtāstaireva yānti gurutāṁ guravaḥ suśiṣyaiḥ ||14||
labdhā guṇaughajananī jananīmivāyamityantaśuddahṛdayāmanubartamānāḥ |
tejasvinaḥ sukhamasūnapi saṁtyajanti satyasthitivyasanino na punaḥ pratijñām ||15||
tiṣṭhantu tāvadiha sarvajanāpavādāḥ sarvāśca pāpagatayo nirayāśca ghorāḥ |
sadyo jahāti sahajāṁ prakṛti yadeṣa duḥkha tataḥ kimaparaṁ bhubi sajjanasya ||16||
yaḥ prapya nābamiba dharmamayīṁ biśālāṁ bhūyo jahāti padaṁvī munibhiḥ pralktṛptām |
saṁsārasāgarabivartananartaneṣu cetaḥspṛhā taralitā niyamena tasya ||17||
saṁsāracakramaniśaṁ parivartamānamāruhya yaḥ sukhabhavaiti vivartamānaḥ |
so 'baśyameva taribaśaṁ masaḥ krameṇa sarvāḥ samāśca bisamāśca gatīḥ prayāti ||18||
atyuyagandhamaśuciprakaroparuddhamatyantasaṁkaṭamupoḍhaghanāndhakāram |
āviśya garbhanilayaṁ nirayaṁ yathaiva duḥkhaṁ mahatsa sahate paripiṇḍatāṅgaḥ ||19||
kālakramena sa tato dṛḍhatailayantraniṣpīdryamāna iva yāti bhuvaṁ kathaṁcit |
sadyastathāpi yadayaṁ na jahāti jīvaṁ duḥkhopabhogagatidurlabhi tattadeva ||20||
tatra sthitaṁ tamaśucau parivartamānamārdrolbaveṣṭitatanu bahalogragandham |
pūrvasmṛtivraṇamibolbaṇadoṣapākaṁ bhinnaṁ jahāti ghṛṇayeva nipīdryamānaḥ ||21||
sarvopacāravivaśaṁ śithilākulāṅgamutsṛjya bālyamupajātakaṇairabhāvaḥ |
tuṅgeṣu yauvanagirīndradarītaḍheṣu mohāyate viṣayadṛṣṭibiṣālayeṣū ||22||
sa tato'pi patatyacetanaḥ patito naiba jahāti bikriyām |
ajarāmaramātmabigrahaṁ lalitaṁ manyata evaṁ bāliśaḥ ||23||
sa vihāya munīndrasevitaṁ supathaṁ yātyapathena mohitaḥ |
ramasena parāṁ bicūrṇayan gajavajjātamado niraṅkuśaḥ ||24||
atha tasya balādanicchataḥ śirasi nyastapadā sunirdayam |
niśitaṁ palitāṅkuśaṁ jarā kariṇo hastipakīva yacchati ||25||
sa tathāpi bijihyaceṣṭitaḥ kuśalenāpi bhayādivojkitaḥ |
sukṛtāni karoti mohitaḥ śaravatsvātmabadhāya puṣpitaḥ ||26||
atha taṁ prahasannivāntakaḥ palitaughaidarśanairivolbaṇaiḥ |
śirasi grasituṁ pravartate nirupāyapraśamo jarārujaḥ ||27||
vidalanti tato 'sya sanvayo matirutkrāmati hīyate gatiḥ |
kṣayameti vapuḥ pariślaṣaṁ niyataṁ vardhata eva jīvitāśā ||28||
kramaśaśca nimīlitendriyo hataśaktirviṣayeṣu lālasaḥ |
upagacchati yāmayaṁ daśāṁ narake sā yadi bhīma eva saḥ ||29||
kathamevamidaṁ mayā kṛtaṁ kathamevaṁ na kṛtaṁ hatā gatiḥ |
kathamevamayaṁ mayāstakaḥ śirasi nyastapado na lakṣitaḥ ||30||
iti cittamādhibhiḥ kukṛtaiḥ śokamayairupadrutaḥ |
vyadhitena savāṣpavāriṇā karuṇaṁ bandhujanena bīkṣitaḥ ||31||
binipīḍitamarmabandhanastimiraṁ ghorataraṁ biśanniva |
vijahāti nijaṁ kaḍevaraṁ dayitaṁ yatnapareṇa rakṣitam ||32||
sa virauti gṛhītamūrdhajo yamadūtairdṛḍhapāśasaṁyataḥ |
na śṛṇoti jano'sya bhāṣitaṁ svakṛtākrandaravādivākulaḥ ||33||
prastāraśailasaridantaradurgameṣu mārgeṣu tīkṣṇatarakaṇṭakasaṁkaṭeṣū |
ghoraiḥ kṛtāntapuruṣairyamadaṇḍaghātamākṛṣyate galaniṣevitakālapāśaḥ ||34||
dūrānnirīkṣya vimalaṁ salilaṁ pipāsurabhyeti gāḍhatṛṣito yadayaṁ tadeva |
keśaughaśaivalabimiśritapūtipūyapaṅkāpaṅkitaṁ kṣatajavaṁ jalatā prayāti ||35||
belānilākulitaśīkaraśītasānumānīlacandanataruṁ malayaṁ prayāti |
so 'pyasya caṇḍavanadāvaśikhāvalīḍhaśīrṇolmukaprakaradanturatāṁ prayāti ||36||
yadhyeti vorinidhimudvatabhīmalolakadhnolabhedajanitolvaṇaphenahānam |
so 'pyasya taptaviṣadāruṇasaikatābhravibhrāttarkaśamarunmarutāṁ prayāti ||37||
tatra sthitasya jaladāgamaśaṁsino 'sya sāṅgāradhūmakuliśopalabisphuliṅgam |
bidyulṝtākanakarājipiśaṅgamaṅge nārācabarṣamabhibarṣati vārivahaḥ ||38||
tāpārditasya dahanaṁ tu hitānilo'pi śotārditasya dahano 'pi karoti śītam |
atyugrakarmapariṇāmavimohitasya viśvaṁ tadāsya viparītamidaṁ vibhāti ||39||
śūcīmukhasya baḍuyojanabhīmakukṣerārtasya vāripibato 'pi mahāsamudre |
aprāpta eva pṛthukaṇṭhadarīpra taśleṣmoṣmaṇā jalalavaḥ pariśoṣameti ||40
cañcacchaṭānika pīvarasārameyadaṁṣṭrāṅkurāgrakuliśakṣatacūrṇitāṅgaḥ |
kṣārāmbupūrṇataravaitaraṇītaṭeṣu niṣkṛṣyate viṣamakoṭiśitopaleṣū ||41||
dhāvañjavena niśitakṣurasaṁstarepu bicchinnamūrtirasipanttalatāvaneṣū |
kūpe patatyaśaraṇaḥ śitaśūlaśaktiprāsāsihāsanijitāntakabakttrarandhe ||42||
tīvrātapakkaṣita duḥsahākhinnadeho vṛkṣānnirīkṣya ghananīladalānupaiti |
tatpattaśastraśatapātabibhinnamūrtistatraiva tiṣṭhati ciraṁ birutaikabandhuḥ ||43||
paryantanirgataśikhāśatavisphuliṅgamālākulajvalitamaṇḍamaṇiḍatābhiḥ |
premāntarapraṇayanirdayamaṅganābhirāliṅgayate krakacakarkaśavisahābhiḥ ||44||
śailābhabhīṣaṇavisaṁkaṭameṣayūthasaṁghaṭṛcūrṇitaviśorṇasamastagātraḥ |
āpātavātalavaśaityasamarpitāsuḥ saṁcūṇryate punarasau śataśastathaiba||45||
uttrāsito sukharakhaḍgaśivāsahasrairārohati drutapadaṁ punareva rauhān |
tāṁ kūṭaśālmalimadhomukhakaṇṭhakaughanirbhidyamānavapurarpitagāḍhaśalyaḥ ||46||
mṛtyoḥ karāntagalitairiva kālapāśairāśīviṣairdhṛnaphaṇairdṛḍhasaṁyatasya |
utpāṭayanti nayane sphurataḥ prasahya tatra sthitasya bakavāyasakaṅkagṛdhāḥ ||47||
teṣāṁ mukhaiḥ kuliśakoṭinibhaiḥ prasahya nidrāyamānavapureṣa kṛtārtanādaḥ |
lohonmukhapracurapovaratīkṣṇaśaṅkunirbhinnamūrtiravarohati naṣṭacetāḥ ||48||
ādīptaśūlaśitaśalyavibhinnadehāstatraiva kecidavaroḍhumaśaknuvantaḥ |
ghorairyadā niśitaśastramukhairayobhirākṛṣyamāṇavisaradalitāntrasūtrāḥ ||49||
kecitpatanti viṣameṣū girestaṭeṣu kecitparikkaṣita tailakaṭāhakukṣau |
uttaptavālukabhuvaṁ visṛtasphuliṅgā menya viśanti padasaṅgamanāpnuvantaḥ ||50||
eke punaḥ simisimāyitamūkṣmajattusaṁghātajarjaritamūnavipūtikāyāḥ |
saṁcālamātramapi hartumaśaknuvanto jīvanti karmamayapāśanibadrajīvāḥ ||51||
asthīnyapi praṇayatā rahitopamena śītena jarjaritavepitapiṇiḍatāṅgāḥ |
utpannabhinnapiṭakā śatajātajantujagdhakṣataśrutasamajjavaśālaśīkāḥ ||52||
saṁdaṣṭalagnadaśanāstanulomakeśāḥ saṁghatṛtabyadhitalocanakarṇakaṇṭhāḥ |
ā cetaso jaḍataratvamupetakāyāstiṣṭhanti śītanarakeṣu bhṛśaṁ nadantaḥ ||53||
bikīrṇabahalogragandhakaṭudhūmadhūmrāntaraṁ bijṛmbhitaśikhākaraprakararudradigmaṇḍalam |
sitāsthisakalāṭalīracitabhūṣaṇaṁ bhīṣaṇaṁ pravṛttamiva bhairavaṁ sasujacarma hāhāravam ||54||
caṭacchaḍhaditi kkacitsphuradrurusphuliṅgākulaṁ chamacchamaditi kṣaṇasthagitajṛmbhitaṁ medasi |
kaṭatkadaditi kkaṇantamuraso 'sthirandhāntare patanti narakānalaṁ bijitakalpakālānalam ||55||
purāṇatṛṇajarjarajvalitaparśukā latālavo dhagiti vāntadīptārciṣaḥ |
sphuṭajjaṭharaniḥsṛnaprasaradantrasaṁtrāsitāḥ vimuktagurughargharadhvanitamātraśeṣakriyāḥ ||56||
nirikṣya vivarāntaraṁ muḍurapāvṛtaṁ dūrataḥ prayānti kathamapyamī pramataduḥkhamokṣāśrayāḥ |
yadā tadapi ghaṭṛitaṁ bhavati karmapaṭṛrdṛḍhaistadā biphalavāñchitāḥ kimapi yānti duḥkhāntaram ||57||
jvalanniśitatomaraprakaravarṣaṇānantaraṁ dravīkṛtamayorasaṁ dahanaraśmimālākulam |
pibanti galadasravo narakaprāladaṇḍāhatā mukhaśravaṇanāsikābibaralabdhadhūmodramāḥ ||58||
ādagdhabisphuṭitanetraśiraḥ kapālamastiṣkadīpitapiśaṅgaśikhākalāpaḥ |
śuṣkendhanaprakaranirdayatāmupaiti śokāgnikoṣa iva gātracayeṣu teṣām ||59||
te jantabo girinadījalalolajīvā auṣṭhyaṁ tadeva narakeṣu ta eva cāgniḥ |
karmāṇi tatkhalu tathā pariṇamayanti sarva yathā paramadāruṇamābibhāti ||60||
ātmīyakarmavivaśākulaveṣṭitasya muktasya pāpanilayānnirayāṁ kathṁcit |
lokeṣvanantagatibhedabhayākuleṣu mānuṣyakaṁ paramadurlabhameva jantoḥ ||61||
mleccheṣū vā narakapālasamavrateṣu tiryakṣu vā kṛtaparasparabhakṣaṇeṣū |
jātiṁ labheta yadi tatra tadeva śīlamāsevate patati yena punaḥ prapātam ||62||
yatprāpya janmajaladherapi yānti pāramāropayanti śivamuttamabodhibījam |
cintāmaṇerapi samabhyadhikaṁ guṇaughairmānuṣyakaṁ ka iha tadviphalīkaroti ||63||
atyantadurlabhamupetya manuṣyabhāvaṁ yadvāñchitaṁ tadabhibāñchitameva kuryāt|
caṇḍānilākulitadīpaśikhācalasya na hyāyuṣaḥ kṣaṇamapi sthitiniścayo'sti ||64||
śvaḥ kāryametadidamadya paraṁ muḍūrtādetatkṣaṇāditi janena vicintyamāne |
tiryagnirīkṣaṇapiśaṅgitakāladaṇḍaḥ śaṅke hasatyasahanaḥ kupitaḥ kṛtāntaḥ ||65||
āyāti phulṝkusumaḥ kusumāgamo 'yameṣā śaśāṅkatilakā śaradāgateti |
narvaḥ prahṛṣyati jano na punarmamaitadāyuḥ prahīṇamiti yāti paraṁ viṣādam ||66||
āsannapīnaśaśimaṇḍalamaṇḍanāsu viśrāntavāriguruvāridamekhalāsu|
niḥsaṅgamāsu giriśaṅgavanasthalīṣu dhanyā nayantyanilacañcalaśīlamāyuḥ ||67||
kiṁ sā ratirbhavati nandanabhūmikāsu divyāṅganājaghanapaṣṭhaśilātalāsu |
yā mugdhamugdhahāraṇīgaṇasebitāsu niḥsaṅgacārusubhagāsu vanasthalīśu ||68||
divyāṅganāparimalāvilaye nibhinnasaṁtānakastavakahāsavitaṇvanīṣu |
kiṁ sā raviḥ suramaritsu biviktaramyatīrāsu yā śucijalāsu vane nadīṣu ||69||
viśālāḥ śailānāṁ viratajanasaṁpātasubhagā guhā gāḍhābhogā haritavanalekhāparikarāḥ |
sarittīrāsannā surajamadhurairnirjaravairna gamyāḥ lkeśāgnerayamiti vadantīva pathikān ||70||
māyāmarīcidakacandrataraṁgakalpāḥ kāmā jinena gaditā bibhavāḥ striyaśca |
svapnāntadurlabhitabibhramavipralabdhā bālāḥ patanti nirayeṣvapi yeṣu sattāḥ ||71||
āpātamāṁtramadhurā biṣayā biṣaśca ghorā viṣākakaṭukā biṣayā biṣaśca |
mohāndhakāragahanā biṣayā biṣaśca durvāravegacapalā viṣayā biṣaśca ||72||
kāmā viṣaśca biṣayāśca nitrupyamānāḥ śreyo viṣaṁ na viṣayā viṣamasvabhāvāḥ |
ekatra janmati viṣaṁ viṣatāṁ janmāntare'pi viṣayā viṣatāṁ prayānti ||73||
biṣasya biṣayāṇāṁ ca duramatyantagocaram | upayuktaṁ viṣaṁ hanti biṣayāḥ smaraṇādapi ||74||
saṁsṛṣṭaṁ vrajati viṣaṁ biṣeṇa śantiṁ sanmantrairagadadharaiśca sādhyamānam |
yuktaṁ vā bhavati viṣaṁ hitāya nṝṇāṁ na tvevaṁ viṣayamahābiṣaṁ kadācit||75||
yadvadvaṣo biṣamakūpataṭāntatrūḍho durvāpravālalavalālasamānasaḥ san |
śvabhre patatyatha ca nāstu ta eva lābhastadvatsukhānvitamatiḥ khalu jīvalokaḥ ||76||
mandākinījalarayākulitālakābhiḥ krīḍābihāramanubhūya sahāpsarobhiḥ |
bhūyo bhramanti kharavaitaraṇe taraṁgasaṁparkajarjaritadāruṇaduḥkhabhājaḥ ||77||
āstīrṇakalpatarupalṝvasaṁstareṣu kāntāsakhāḥ suravaneṣu makhaṁ vihṛtya |
bhūyo bhramanti niśitākulaśastrapātavicchinnagātramasipattravanasthalīṣu ||78||
sparśe sukhāsu padapātanatonnatāsu merornitambapadabīṣu ciraṁ vihṛtya |
uttaptasaikatakukūlakṛśānurāśiṁ saṁsīryamāṇacaraṇorubhuho bhramanti ||79||
gatvā divaṁ mukharabhāsurakiṅkanīkahārābalīnikaradanturitairvimānaiḥ |
ghoraṁ sthirāśrayamameyamanantapāramandhaṁ tamaḥ punasdhaḥśirasā patanti ||80||
śakro'pi yatra surakiṁnaranāgayakṣamauliprabhāprakarapiñjarapādapīṭhaḥ |
karmānilakulagatiḥ kugatiḥ prayāti ko nāma tatra puruṣo na bhayaṁ bhajeta ||81||
pralmāphmānakusumāḥ śru digdhā lmānāmbarāḥ karuṇadīkṣitabandhuvargāḥ |
duḥkhaṁ paraṁ yadamarā maraṇe vrajanti tanmānavā na jalabudvudalolajīvāḥ ||82||
duḥkhāgniprakaranirodhabhairave'sminyaloke vahati janaḥ sukhābhimānam |
tanmatyorbadanamapāvṛtaṁ biśālaṁ tadvījaṁ punarapi janmapādapasya ||83||
taṁ tṛṣṇāmayadṛḍhadīrghatantubadhhaṁ paryastapraṇihitabhīmakāladaṇḍam |
satvānāṁ bhavajaladhau parilputānāṁ matsyanāṁ baḍiśamivāntakena dattam ||84||
kumbhīpākakkathitakalilāduṣṇasaṁrambhavegātkṛtvoddhivaṁ kṣaṇamapi sukhaṁ labdhaniśvāsamokṣāḥ |
krodhāpūrṇeḥ subaḍubhirayomudraraistāḍyamānā manyate taṁ paramiva sukhaṁ nārakā yadvadeva ||85||
taddhaduḥkhairaniśamavaśo dāruṇaiḥ pīḍyamānastāvatkālaṁ jaraṇamaṇarakṣobhamuktaḥ kathaṁcit |
bhandībhūte kṣaṇamapi nije duḥsahe duḥkhabaḍnau sardho lokastanusukhalabagrāmatṛṣṇāṁ karoti ||86||
yāvadyābajjagati sakale jāyate saukhyasaṁjñā tīvattāvadvaḍutaraśikho jāyate rāgabaḍniḥ |
yāvadyabadvisarati śubhā bhāvanā bhāvyamānā tāvattāvadvahalataratāmeti mohāndhakāram ||87||
yāvadyābanniyatamaśubhā bhāvanā yāti vṛddhim |
tāvattāvattaralataratamiti mohāndhakāram ||88||
durgandhipūtivikṛtairaravindamindrumindīvaraṁ ca tulayanti yadāṅganāṅgaiḥ |
tasyānṛtasya phalamugramidaṁ kavīnāṁ tāsveva garbhanilayaṁ padamī biśanti ||89||
kā saugatirjagati yā śataśo na yātā kiṁ tatsukhaṁ yadaśakṛnna purānubhūtaṁ |
kāstāḥ śriyaścapalacāmaracāruhāsāḥ prāptā na yāstadapi vardhata eva rāgaḥ ||90||
nadyo na tā na bihṛtaṁ pulineṣu yāsāṁ sthānaṁ na tajjagati yatra kṛto na vāsaḥ |
vyomnāpi tanna padamasti na yatra yātaṁ duṣpūraṇastadapi vardhata eva rāgaḥ ||91||
duḥkhaṁ na tadyadasakṛnna purānubhūtaṁ kāmā na te jagati yairiha tṛptirāsīt |
sattvo na so'sti jaṭhare śayitaṁ na yasya saṁsāriṇastadapi nāsti kathaṁ virāgaḥ ||92||
atyāyate jagati janmaparigrahe 'sminduḥkhe sukhe ca bahuśaḥ parivartamānaḥ |
nāsau jano jagati yo na babhūva bandhurdveṣoragastadapi tiṣṭhati bhīmabhogaḥ ||93||
yaiḥ sārdhametya hasitaṁ lalitaṁ pragītamekatra pītamaśitaṁ ca kṛtāśca goṣṭhyaḥ |
kālakrameṇa gamitāḥ kati ke'pi ramyā nītāḥ samāśca viṣamāśca daśāḥ kathaṁcit ||94||
tānārjabaṁ jabavivartanadaṣṭanaṣṭānāvartamadhyapatitāniva vīkṣyamāṇaḥ |
saṁsārasāgaragatānapahāya bandhūnekaḥ prayāti yadi nāsti tataḥ kṛtaghnaḥ ||95||
aṅkasthitena śiśunā vivaśena yāsāṁ pītaḥ payodhararasaṁ praṇayānuyātaḥ |
tanniṣphalapracuradurlalitaikabhājaḥ ko nāma dasyurapi hātumihotsaheta ||96||
yā saṁsthito'yamudare'pi kṛtāvakāśo yāḥ snehavilkavadhiyaḥ ślathamenamūḍuḥ |
tā duḥkhitā aśaraṇāḥ kṛpaṇā bihāya ko nāma śatrurapi gantumihotsaheta ||97||
bikīrṇe duḥkhaughairjagati vivaśe 'sminnaśaraṇe parārthe yaduḥkhaṁ tadiha sukhamāduḥ supuruṣāḥ |
kṣaṇaṁ kṣuttṛṣṇoṣṇaśramabigamarabhyanarucaḥ paraṁ kṛtvā teṣāmapi yadiha ka ivāsya pratisamaḥ ||98||
na sāramthairyā naiva ca nṛpatilakṣmīparikarairna dārairnāpatyairna surabhavane nāsuragatau |
kathaṁcitsaṁprāpyaṁ viṣayasukhaṁ bhogaparamairlabhante yā prītiṁ parahitasukhādhānaniratāḥ ||99||
svayaṁ ghāsagrāsaṁ paśurapi karotyeva sulabhaṁ yadṛcchā labdhaṁ vā pibati salilaṁ gāḍhatṛṣitaḥ |
parasyārtha kartu yadiha puruṣo'yaṁ prayatate tadasya svaṁ tejaḥ sukhamidamaho pauruṣamidam ||100||
yadālokaṁ kuvan bhramati raviraśrāntaturagaḥ sadālokaṁ dhatte yadagaṇitabhārā vasumatī |
naṁ sa svārthaḥ kaścitprakṛtiriyameva mahatāṁ yadete lokānāṁ hitasukharasaikāntarasikāḥ ||101||
avidyādhūmrāndhabhramaparigatabyākulagatipradipte duḥkhāgnau patitamavaśaṁ bīkṣya bhuvanam |
sphuradvaḍnijvālā pramathitaśiroveṣṭananibhā yātante ye'trādruta iha puruṣāste sukṛtinaḥ ||102||
abīciṁ gāhante ḍūtabahaśikhāpūritamapi prasarpadromāñcā himanikaracandrāṁśuśiśiram |
parārthe sphuṭanalinahāsāpi nalinī karotyeṣāṁ tāpaṁ ḍūtavahaśikhāsaṁhatiriva ||103||
parahitakaraṇāya badvakakṣāḥ sukhamasipattravane vasanti santaḥ |
na punaramarasundarīsahāyāḥ kṣaṇamapi nandanakānane ramante ||104||
aśaraṇajanatāraṇāya tīrṇāḥ punarapi vaitaraṇīṁ taranti dhīrāḥ |
na tu gaganasarittaraṁgabhaṅgabyatikarasaṅgasukhaṁ svayaṁ bhajante ||105||
iti sucaritarantaṁ bhūṣaṇaṁ bhūṣaṇānāṁ śivamamṛtamudāraṁ bhāsuraṁ bhāsurāṇām |
asulabhamakṛtajñairnandanaṁ nandanānāṁ bhaja samasukhahetuṁ maṅgalaṁ maṁṅgalānām ||106||
sugatavacanapuṣpaṁ sarvadā sebanīyaṁ phalati phalamudāraṁ puṣpameva drumāṇām |
sugatavacanapuṣpādartharāśirniṣebyo madhuni mudhakarāṇāṁ yasya vāñchāprakarṣam ||107||
visṛja viṣayānnītyākīrṇāṁ kṣaṇabyayasaṅgino bhaja samasukhaṁ sākāṅkṣaṁ kṛtāntabhayojkitam |
vikara timiraṁ mohabyājaṁ vimokṣayathārgalaṁ na khalu suciraṁ nidrāyante sadaśvakiśorakāḥ ||108||
vinayavisaro vīryaskandhaḥ kṣamāsamapalṝavaḥ śamathakusumaḥ prajñāśākhaḥ pradānaghanacchadaḥ |
praṇidhiśikharaḥ śīlacchāyaḥ praśāntiphalaprado bhava bhava marau tāpārtānāṁ tvamekamahādrumaḥ ||109||
baḍujanahito mābhairvādapradānamahāsvanaḥ pṛthutaraśodhārāmāraḥ kṛpānilacoditaḥ |
praśamitarajaḥ śīlacchāyāvibhūṣitabhūtalo bhava bhava marau tāpārtānāṁ tvamekamahāghanaḥ ||110||
prakaṭavipulaṁ paṅkāgādhaḥ pramannatarāśrayaḥ satataśiśiro jālabyālapramādavivarjitaḥ |
prakṛtisubhagastṛṣṇācchedābimardabharakṣano bhava bhava marau tāpārtānāṁ tvamekamahāhadaḥ ||111||
iti tigadatā yadupārjitaṁ puṇyaṁ mayā kiyatsugatacarite kṛtvā śradvāmanena jano 'khilaḥ |
satatasukhito ramyābhogaḥ samṛdvamanorathaḥ parahitarataḥ sarvajñatvaṁ prayātu tataḥ śanaiḥ ||112||
karatalasamāḥ spaṣṭālokāḥ praśāntakṛśānavaḥ sthalakamalinīpattracchannā bisāṅkuradanturāḥ |
śucisurabhayaḥ sphullāmbhojairbibhūṣitabhūmayo dadhatu narakāḥ sphītāṁ śobhāṁ saśīkaravāyavaḥ ||113||
bijitaṁbirutamārānīkāḥ kṛtābhayaghoṣaṇā gaganasalilakrīḍā ramyā sameta narāmarāḥ |
jananamaraṇalkeśāyāsaprabandhavighātino diśi diśi sadā budvotpādā bhavantu samīhitāḥ ||114||
bhavatu jagatāṁ dharmāmodaḥ prabandhamahotsavaḥ suciraguṇitā mṛtyorbandhyā bhavantu manorathāḥ |
munijanakathāgoṣṭhībandhaiḥ samābṛtavarṣibhiḥ satataśiśiraḥ subhagacandrālokaḥ prayātu kṛtārthatām ||115||
|| iti śiṣyalekhanām dharmakāvyaṁ samāptam ||
|kṛtirācāryacandragomipādasya ||
Links:
[1] http://dsbc.uwest.edu/node/7735
[2] http://dsbc.uwest.edu/node/7777
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.223.172.149 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập