The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Śikṣāsamuccayaḥ »»
śantidevaviracitaḥ
śikṣāsamuccayaḥ|
1
dānapāramitā prathamaḥ paricchedaḥ |
yasyāśraveṇa narakādimahāpratāpa-
dāhādiduḥkhamanubhūtamabhūdbhavadbhiḥ |
tīvraṁ punaḥ punaranantamaśāntacittai-
stacchrotumādaramudārataraṁ bhajadhvam ||1||
śrutvā[ca yaṁ tyajati] pāpamanuddhatātmā
pūrvārjitaṁ ca vipulaṁ kṣapayatyaśeṣam |
aprāptapūrvamapi saukhyamavāpnuvanti
hāniṁsukhācca na kadācidapi prayānti ||2||
saṁbodhisattvasukhamuttamamakṣaya ***
***** pyasamasaṁpadamāpnuvanti |
taddharmaratnamatidurlabhamadya labdhaṁ
labdhakṣaṇāḥ śṛṇuta sādaramucyamānam ||3||
āyāntu ca tribhuvanaikahitasya vākyaṁ
śrotuṁ prasannamanasaḥ suranāgasattvāḥ |
gandharvayakṣagaruḍāsurakinnarendrāḥ
pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ ||4||
sugatān sasutān sadharmakāyān
praṇipatyādarato'khilāṁśca vandyān |
sugatātmajasaṁvarāvatāraṁ
kathayiṣyāmi samuccitārthavākyaiḥ ||5||
na ca kiṁcidapūrvamatra vācyaṁ
na ca saṁgrathanakauśalaṁ mamāsti |
ata eva na me parārthayatnaḥ
svamano bhāvayituṁ mamedamiṣṭam ||6||
mama tāvadanena yāti vṛddhiṁ
kuśalaṁ bhāvayituṁ prasādavegaḥ |
yadi matsamadhātureva paśye-
daparo'pyenamato'pi sārthako'yam ||7||
kṣaṇasaṁpadiyaṁ sudurlabhā
pratilabdhā puruṣārthasādhanī |
yadi nātra vicintyate hitaṁ
punarapyeṣa samāgamaḥ kutaḥ ||8||
yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-
durlabhā aṣṭākṣaṇanivṛttiḥ | durlabho manuṣyapratilambhaḥ | durlabhā kṣaṇasaṁpadviśuddhiḥ | durlabho buddhotpādaḥ | durlabhā avikalendriyatā | durlabho buddhadharmaśravaḥ | durlabhaṁ satpuruṣasamavadhānam |
durlabhāni bhūtakalyāṇamitrāṇi | durlabho bhūtanayānuśāsanyupasaṁhāraḥ | durlabhaṁ samyagjīvitam | durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke || iti|
tadevaṁvidhaṁ samāgamamāsādya saṁvṛtiparamārthataḥ suviditasaṁsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāttu yasya mahāsattvasyaivaṁ pratyavekṣotpadyate-
yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam |
tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram ||1||
iti | tena ātmanaḥ sattvadhātośca-
duḥkhāntaṁ kartukāmena sukhāntaṁ gantumicchatā |
śraddhāmūlaṁ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā ||2||
uktaṁ hi ratnolkādhāraṇyām -
śraddhayamānu jinān jinadharmān śraddhayate cari buddhasutānām |
bodhi anuttara śraddhayamāno jāyati citta mahāpuruṣāṇām ||
śraddha purogata mātṛjanetrī pālika vardhika sarvaguṇānām |
kāṅkṣavinodani oghapratāraṇi śraddhanidarśani kṣamapurasya ||
śraddha anāvilacittaprasādo mānavivarjitagauravamūlā |
śraddha nidhānadhanaṁ caraṇāgraṁ pāṇi yathā śubhasaṁgrahamūlam ||
śraddha pramodakarī parityāge śraddha praharṣakarī jinadharme |
śraddha viśeṣakarī guṇajñāne deśikaprāpaṇi buddhagatīye ||
indriyatīkṣṇaprabhāsvaratāyai śraddha balaṁ avimardanatāyai |
niśrayakleśaadharṣikatāyai aiṣika śraddha svayaṁbhuguṇānām ||
śraddha asaṁgata saṅgasukheṣu akṣaṇavarjita ekakṣaṇāgram |
śraddha atikramu mārapathasya darśika uttama mokṣapathasya ||
bījamapūtiku hetu guṇānāṁ śraddha virohaṇi bodhidrumasya |
vardhani jñānaviśeṣasukhānāṁ śraddha nidarśika sarvajinānām ||
ye sadaśraddha sagaurava buddhe te tu na śīla na śikṣa tyajanti |
ye tu na śīla na śikṣa tyajantī te guṇavāṁ stuta ye guṇavantaḥ ||
ye sada śraddha sagaurava dharme te jinadharma atṛpta śṛṇontī |
ye jinadharma atṛpta śṛṇontī teṣvadhimukti acintiyadharma ||
ye sadaśraddha sagaurava saṁghe te avivartika saṁghaprasannāḥ |
ye avivartika saṁghaprasannāste avivartika śraddhabalātaḥ ||
ye avivartika śraddhabalāto indriya tīkṣṇa prabhāsvara teṣām |
indriya tīkṣṇa prabhāsvara yeṣāṁ tehi vivarjita pāpakamitrāḥ ||
yehi vivarjita pāpakamitrāḥ dhārmika mitra parigraha teṣām |
dhārmikamitra parigraha yeṣāṁ te vipulaṁ kuśalopacinonti ||
ye vipulaṁ kuśalopacinontī hetubalopagatāya mahātmā |
hetubalopagatāya mahātmā teṣa udāradhimuktiviśeṣāḥ |
yeṣa udāradhimuktiviśeṣāste sadadhiṣṭhita sarvajinebhiḥ ||
ye sadadhiṣṭhita sarvajinebhisteṣupapadyati bodhayi cittam |
yeṣupapadyati bodhayi cittaṁ te abhiyukta maharṣiguṇeṣu ||
ye abhiyukta maharṣiguṇeṣu jāta ye buddhakule anujātāḥ |
jāta ye buddhakule anujātāste samayogaayogavimuktāḥ ||
ye samayogaayogavimuktāḥ āśayu teṣa prasādaviśuddhaḥ |
āśayu yeṣa prasādaviśuddhaḥ teṣa adhyāśayu uttama śreṣṭhaḥ ||
yeṣa adhyāśayu uttama śreṣṭhaste sada pāramitāsu caranti |
ye sada pāramitāsu carantī te pratipanna iho mahayāne ||
ye pratipanna iho mahayāne te pratipattitu pūjayi buddhān |
ye pratipattitu pūjayi buddhān teṣu anusmṛti buddha amedyā ||
yeṣu anusmṛti buddha amedyā te sada paśyiya cintiya buddhān |
ye sada paśyiya cintiya buddhān teṣa na jātu na tiṣṭhati buddhaḥ ||
yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmaḥ |
yeṣa na jātu rahāyati dharmaḥ te sadadhiṣṭhita sarvajinebhiḥ ||
ityādi śraddhāmūlo guṇavistaro'nantastatroktaḥ | tatparisamāpya saṁkṣepataḥ punarāha-
durlabha sattva pṛthagjanakāyā ye imi śraddadhi īdṛśi dharmān |
ye tu śubhopacitāḥ kṛtapuṇyāste imi śraddadhi hetubalena||
yo daśakṣetrarajopamasatvān kalpamupasthihi sarvasukhena |
no tatu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato iti dharmān ||iti |
tathā āryadaśadharmasūtre'pi deśitam-
śraddhā hi paramaṁ yānaṁ yena niryānti nāyakāḥ |
tasmācchraddhānusāritvaṁ bhajeta matimānnaraḥ ||
aśrāddhasya manuṣyasya śuklo dharmo na rohati |
bījānāmagnidagdhānāmaṅkuro harito yathā ||iti |
ata evāryalalitavistarasūtre prativeditam-śraddhāyāmānanda yogaḥ karaṇīyaḥ | idaṁ tathāgato vijñapayatīti ||
tathā siṁhaparipṛcchāyām-śraddhayā kṣaṇamakṣaṇaṁ varjayati ityuktam ||
tadevaṁ śraddhāmūlaṁ dṛḍhīkṛtya bodhicittaṁ dṛḍhaṁ kartavyaṁ sarvapuṇyasaṁgrahatvāt | tadyathāryasiṁha paripṛcchāyāṁ siṁhena rājakumāreṇa bhagavānpṛṣṭaḥ-
saṁgrahaḥ sarvadharmāṇāṁ karmaṇā kena jāyate |
priyaśca bhoti sattvānāṁ yatra yatropapadyate ||
bhagavānāha-
sarvasattvapramokṣāya cittaṁ bodhāya nāmayet |
eṣa saṁgraha dharmāṇāṁ bhavate tena ca priyaḥ ||iti |
tathāryagaṇḍavyūhasūtre'pi varṇitam-bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām | kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā | dharaṇibhūtaṁ sarvalokapratiśaraṇatayā | yāvatpitṛbhūtaṁ sarvabodhisattvarakṣaṇatayā...........peyālaṁ.....vaiśravaṇabhūtaṁ sarvadāridryasaṁchedanatayā | cintāmaṇirājabhūtaṁ sarvārthasaṁsādhanatayā | bhadraghaṭabhūtaṁ sarvābhiprāyaparipūraṇatayā | śaktibhūtaṁ kleśaśatruvijayāya | dharmabhūtaṁ yoniśomanaskārasaṁchedanatayā | khaṅgabhūtaṁ kleśaśiraḥprapātanayā | kuṭhārabhūtaṁ duḥkhavṛkṣasaṁchedanatayā | praharaṇabhūtaṁ sarvopadravaparitrāṇatayā | baḍiśabhūtaṁ saṁsārajalacarābhyuddharaṇatayā | vātamaṇḍalībhūtaṁ sarvāvaraṇanīvaraṇatṛṇavikiraṇatayā | uddānabhūtaṁ sarvabodhisattvacaryāpraṇidhānasaṁgrahaṇatayā | caityabhūtaṁ sadevamānuṣāsurasya lokasya | iti hi kulaputra bodhicittamebhiścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgatamiti ||
kathaṁ punarjñāyate-pṛthagjanasyāpi bodhicittamutpadyate na vāṅmātrametaditi?anekasūtrāntadarśanāt | yathā tāvadāryavimalakīrtinirdeśe nirdiṣṭam-sumerusamāṁ satkāyadṛṣṭimutpādya bodhicittamutpadyate | tataśca buddhadharmā virohantīti | ratnakaraṇḍasūtrācca pṛthagjano'pi bodhisattva iti jñāyate | yathoktam-tadyathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto'pi kalaviṅkapoto asaṁbhinnāṇḍaḥ aniṣkrāntaḥ koṣātkalaviṅkarutameva muñcati, evameva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto'pi bodhisattvo asaṁbhinnātmadṛṣṭiraniṣkrāntastraidhātukādbuddharutameva muñcati yadidaṁ śūnyatānimittāpraṇihitarutameva ||
sarvadharmāpravṛttinirdeśe'pi kathitam- jayamateśca bodhisattvasya pṛthivī vidāramadāt | sa kālagato mahānirayaṁ prāpataditi | sa hi śūnyatāṁ nādhimuktavān, śūnyatāvādini ca pratidhaṁkṛtavān ||
niyatāniyatāvatāramudrāsūtre'pyākhyātam-katamaḥ paśurathagatiko bodhisattvaḥ? tadyathākaścitpuruṣaḥ pañcabuddhakṣetraparamāṇurajaḥ samān lokadhātūnabhikramitukāmaḥ syāt | sa paśurathamabhiruhya mārga pratipadyate | sa cireṇa dīrgheṇādhvanā yojanaśataṁ gacchet | sa tatra mahatyā vātamaṇḍalyā paścāt khalu punaraśītiṁ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeta | tatkiṁ śaknuyātsa puruṣastān lokadhātūn paśurathenātikramitum? yāvadanabhilāpyānabhilāpyairapi kalpairekamapi lokadhātumatikramitum? āha- no hīdaṁ bhagavan | bhagavānāha- evameva mañjuśrīḥ yaḥ kaścidbodhicittamutpādya mahāyānaṁ na dhārayati, na paṭhati, śrāvakayānīyān sevate,taiśca sārdha saṁstavaṁ karoti, śrāvakayānaṁ ca paṭhati, svādhyāyati mīmāṁsate paribudhyate, arthāṁśca pāṭhayati yāvadbodhayati, sa tena dandhaprajño bhavati | so'nuttarajñānamārgātpratyākṛṣyate pratyudāvartyate | yadapi tasya bodhisattvasya bodhibhāvanātaḥ prajñendriyaṁ prajñācakṣuḥ, tadapi tasya dandhīkriyate pratihanyate | so'yaṁ paśurathagatiko bodhisattva iti ||
tadevameṣā śūnyatānadhimuktirmahāyānānabhiratiśca asaṁpūrṇādhimukticittacaryasyāpi prāyo na saṁdṛśyate, prāgeva adhimātrādhimukticaryasya bodhisattvasya | sa hi ratnameghe sarvabālacaritavipattisamatikrāntaḥ paṭhayate asaṁkhyeyasamādhidhāraṇīvimokṣābhijñāvidyāvikrīḍito'nantadharmārāmaratinirāmiṣāparānta-kalpakoṭayanābhoganirvikalpaprītivegālokapratilabdhaśca aprameyakalpakoṭīniyutaśatasahasraparama mahāyānaprasthānavicitrabhāvanāsaṁpūrṇaparārthapratipattiniryāṇapuṇyajñānasaṁbhārābhinirhārābhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaśca paṭhayate | athaitanneyārtham | kasmādanye bodhicittotpādakā asyāṁ bhūmau neṣyante? na cātra icchayā kiṁcidviśeṣacinhaṁ nītārthaṁ kartuṁ labhyate | adhimātrādhimukticaryādharmatāvacanācca gamyate | yathā madhyamṛduprakārāpyadhimukticaryā astyeveti || asya punastathāgataguhyasūtrasya ko'bhiprāyaḥ? yaduktam-kasya bhagavan bodhicittotpādaḥ? āha-yasya mahārāja adhyāśayo'vikopitaḥ | āha-kasya bhagavannadhyāśayo'vikopitaḥ? āha-yasya mahārāja mahākaruṇotpādaḥ | āha-kasya bhagavan mahākaruṇotpādaḥ? āha-yasya mahārāja sarvasattvāparityāgaḥ | āha- kathaṁ bhagavan sattvā aparityaktā bhavanti? āha-yadā mahārāja ātmasaukhyaṁ parityaktaṁ bhavatīti ||
bodhicittamātrasaṁtuṣṭānāṁ karuṇābhilāṣasaṁjananārthamidamuktam || yathā na te tathāgataśāsane pravrajitāḥ, yeṣāṁ nāsti tyāga iti | evamiha anyabodhicittanindā draṣṭavyā, na tu bodhicittamanyathā notpadyata eva ||
yathā daśadharmakasūtre deśitam-iha kulaputra bodhisattvagotrasthaḥ sannanutpāditabodhicittaḥ tathāgatena vā tathāgataśrāvakeṇa vā saṁcodyamānaḥ saṁvedyamānaḥ samādāpyamāno'nuttarāyāṁ samyaksaṁbo[dhau] bodhicittamutpādayati-idaṁ prathamaṁ kāraṇaṁ bodhicittotpādāya | saṁbodhervā bodhicittasya vā avarṇa bhāṣyamāṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayati-idaṁ dvitīyaṁ kāraṇam | sa satvānanāthā[natrāṇā] naśaraṇānadvīpān dṛṣṭvā kāruṇyacittamupasthāpya yāvadanuttarāyāṁ samyaksaṁbodhau cittamutpādayati-idaṁ tṛtīyaṁ kāraṇaṁ bodhicittotpādāya | sa tathāgatasya sarvākāraparipūrṇatāṁ dṛṣṭvā prītimutpādya anuttarāyāṁ samyaksaṁbodhau cittamutpādayati-idaṁ caturtha kāraṇamiti ||
tacca bodhicittaṁ dvividham-bodhipraṇidhicittaṁ ca bodhiprasthānacittaṁ ca | yathā āryagaṇḍavyūhasūtre bhāṣitam-
durlabhāḥ kulaputra te sattvāḥ sarvaloke ye'nuttarasyāṁ samyaksaṁbodhau cittaṁ praṇidadhati | tato'pi durlabhatamāste sattvā ye'nuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ ||iti ||
tatra bodhipraṇidhicittaṁ mayā buddhena bhavitavyamiti cittaṁ praṇidhānādutpannaṁ bhavati |
śūragamasūtre'pi śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt | kaḥ punarvādaḥ kiṁcideva kuśalaṁ kṛtvā | yathoktaṁ bhadrakalpikasūtre-ghoṣadatto nāma tathāgato yatra nakṣatrarājena tathāgatena prathamaṁ bodhicittamutpāditaṁ tāmbūlapatraṁ dattvā gopālakabhūtena | evaṁ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṁ bodhicittamutpāditaṁ daśikāṁ dattvā tantra(ntu)vāyabhūtena | evamanantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṁ bodhicittamutpāditaṁ tṛṇapradīpaṁ datvā nagarāvalambakabhūtena | evaṁ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṁ bodhicittamutpāditaṁ dantakāṣṭhaṁ datvā kāṣṭhahārakabhūtenetyādi ||
caryāvikale'pi ca bodhicitte nāvamanyanā kartavyā, tasyāpyanantasaṁsārasukhaprasavanatvāt | yathāryamaitreyavimokṣe varṇitam-tadyāpi nāma kulaputra bhittamapi vajraratnaṁ sarvaprativiśiṣṭaṁ suvarṇālaṁkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridryaṁ vinivartayati, evameva kulaputra āśayapratipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṁkāramabhibhavati, bodhicittanāma ca na vijahāti, sarvasaṁsāradāridryaṁ vinivartayatīti ||
itaśca vināpi caryayā bodhicittamupakārakamiti jñātavyam |yenāpararājāvavādakasūtre kathitam-yasmācca tvaṁ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaḥ sarvathā sarva sarvadā dānapāramitāyāṁ śikṣitum , evaṁ yāvatprajñāpāramitāyāṁ śikṣitum, tasmāttahiṁ tvaṁ mahārāja evameva samyaksaṁbodhichandaṁ śraddhāṁ...... ca praṇidhiṁ ca gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi satatasamitamanusmara, manasi kuru, bhāvaya | sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaścātītānāgatapratyutpannāni sarvakuśalamūlānyabhisaṁkṣipya tulayitvā piṇḍayitvā anumodasva, agrayānumodanayā yāvadākāśasamatayā nirvāṇasamatayā anumodasva, anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ pūjākarmaṇe niryātaya | niryātya ca sarvasattvasādhāraṇāni kuru | tataḥ sarvasattvānāṁ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya | evaṁ khalu tvaṁ mahārāja pratipannaḥ san rājyaṁ kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṁbhārāṁśca paripūrayiṣyasīti ||
atraiva cāsya vipāka uktaḥ-sa khalu punastvaṁ mahārāja tasya samyaksaṁbodhicittakuśalamūlakarmaṇo vipākena anekaśatakṛtvo deveṣupapanno'bhūḥ | anekaśatakṛtvo manuṣyeṣūpapanno'bhūḥ | sarvāsu ca devamanuṣyopapattiṣvādhipatyameva kārayasi | na ca tāvattava mahārāja tasya samyaksaṁbodhicittasya kuśalakarmaṇa ūnatvaṁ vā apūrṇatvaṁ vā prajñāyate | api ca mahārāja ekamapi samyaksaṁbodhicittaṁ sarvasattvottāraṇārambaṇatvāt sarvasattvāmocanārambaṇatvāt sarvasattvasamāśvāsanārambaṇatvāt sarvasattvaparinirvāṇārambaṇatvādaprameyāsaṁkhyeyakuśalopacayam | kaḥ punarvādo ya evaṁ bahulīkarotīti ||
etacca bodhicittaṁ rūpakāyadarśanotpannam | tatra pūrvāvadāne paṭhayate-evaṁ tāvatpraṇidhibodhicittaṁ veditavyam | idaṁ tu vaktavyam - kimabhūmipraviṣṭasyāpi bodhisattvasaṁvarādhikāro'sti na veti? astīti veditavyam | ākāśagarbhasūtre lābhasatkārārthaṁ mūlāpattiśravaṇāt | daśabhūmikasūtre tu prathamāyāṁ bhūmau darśitam- na ca kaṁcit satkāraṁ kasyacitsakāśātpratikāṅkṣati anyatra mayaivaiṣāṁ sarvasattvānāṁ sarvopakaraṇabāhulyamupanāmayitavyamiti || tathā cāha- pramuditāyāṁ bodhisattvabhūmau suvyavasthito bhavatyacalanayogeneti | punaścoktam-tathāgatavaṁśaniyato bhavati saṁbodhiparāyaṇa iti ||
ākaśagarbhasūtre tvāha- śrāvakayānamevāsya na bhavati prāgeva mahāyānamiti || tathāryograparipṛcchāyāṁ mātsaryaparyavanaddhasyāpi śikṣāpadāni prajñaptāni | pramuditāyāṁ tu paṭhayate-
ātmasaṁjñāpagamāccāsya ātmasneho na bhavati, kutaḥ punaḥ sarvopakaraṇasneha iti | tathā mastakādidānamapyatrāsyoktam ||
evamādisūtreṣu bhūmipraviṣṭasyāpi śikṣāprajñaptirdṛśyate | yatra tu asāmānyena bodhisattvamadhikṛtyopadeśaḥ, tatra abhyāsāyogyatayā prativedhavākyena vā ādikarmikabodhisattvena na śikṣitavyaṁ bhavedetat | ubhayāsaṁbhave tu sarvatra śikṣitavyam | tatrāpyekasyāṁ śikṣāyāṁ śikṣaṇāyāmaśaktasyetaraśikṣānabhyāsādanāpattiḥ || āryākṣayamatisūtre'pyevamavocat-dānakāle śīlopasaṁhārasyopekṣeti vistaraḥ ||
na cātra śithilena bhavitavyam, na ca śeṣāsu na samudāgacchati | yathābalaṁ yathābhajamānamiti daśabhūmikasūtre vacanāt | ayaṁ ca saṁvaraḥ strīṇāmapi mṛdukleśānāṁ bodhyabhilāṣacittānāṁ labhyate | uktaṁ hi bodhisattvaprātimokṣe-caturbhiḥ śāriputra dharmaiḥ samanvāgatāḥ bodhisattvāḥ satyavādino bhavantītyārabhyāha- iha śāriputra kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau cittamutpādya ārabdhavīryo viharati kuśaladharmaparyeṣaṇāyetyārabhya sarva upadeśaḥ ||
saṁvaragrahaṇaṁ ca bodhisattvaśikṣāpadābhyāsaparamasya sāṁvarikasyāntikātkartavyam | evaṁ hyasya śikṣātikrame tīvramapatrāpyaṁ guruvisaṁvādanabhayaṁ cotpadyate | tatra ca anābhogataḥ premagauravasiddhirityeṣa sāmānyasaṁvaradharmaḥ | ata eva bodhisattvāḥ tathāgatānāṁ purataḥ śikṣāṇāmanyatamaśikṣāniṣpattikāmāḥ samādānaṁ kurvanti | tasya ca kalyāṇamitrasyābhāve daśadigavasthitabuddhabodhisattvābhimukhībhāvabhāvanayā saṁvaro grāhyaḥ saṁvaramātmabalaṁ ca tulayitvā | anyathā tu sarvabuddhabodhisattvāḥ sadevakaśca loko visaṁvāditaḥ syāt | saddharmasmṛtyupasthānasūtre hi kiṁcinmātraṁ cintayitvāpi adadataḥ pretagatiruktā pratijñātaṁ ca - adadato narakagatiḥ, kiṁ punaranuttaramarthamakhilasya jagataḥ pratijñāya asaṁpādayataḥ | ata evoktaṁ dharmasaṁgītisūtre-satyagurukeṇa kulaputra bodhisattvena bhavitavyam | satyasaṁgītiḥ kulaputra dharmasaṁgītiḥ | tatra kulaputra katamatsatyaṁ yadbodhisattvo'nuttarāyāṁ samyaksaṁbodhau cittamutpādya taccitaṁ jīvitahetorapi na parityajati,na sattveṣu vipratipadyate? idaṁ bodhisattvasya satyam- yatpunarbodhisattvo'nuttarāyāṁ samyaksaṁbodhau cittamutpādya paścāttaccitaṁ parityajati, sattveṣu vipratipadyate, ayaṁ bodhisattvasya pratikraṣṭo mṛṣāvāda iti | āryasāgaramatisūtre'pi deśitam-syādyathāpi nāma sāgaramate rājā vā rājamātro vā sarvanāgarakaṁ janaṁ śvobhaktenopanimantryopekṣako bhavet, nānnapānaṁ samudānayet, satyaṁ sarvajanakāyaṁ visaṁvādayet | tatra te'nnapānabhojanamalabhamānā uccagghantaḥ prakrāmeyuḥ | evameva sāgaramate yo bodhisattvaḥ sarvasattvānāśvāsya atīrṇatāraṇāyāmuktamocanāyānāścastāśvāsanāya yāvanna bāhuśrutye'bhiyogaṁ karoti, nāpi tato'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu, ayaṁ bodhisattvo visaṁvādayati sadevakaṁ lokam | evaṁ ca taṁ pūrvabuddharśinyo devatā uccagghanti vivādayanti | durlabhāste yajñasvāmino ye mahāyajñaṁ pratijñāyottārayanti | tasmāttarhi sāgaramate na sā bodhisattvena vāgbhāṣitavyā yayā sadevamānuṣāsuraṁ lokaṁ visaṁvādayet | punaraparaṁ sāgaramate bodhisattvaḥ kenacidevādhīṣṭo bhavati dharmeṣvarthakaraṇīyeṣu | tatra bodhisattvena vāgbhāṣitā bhavati yāvadātmaparityāgo'pi bodhisattvena kartavyo bhavet | tatra na punaḥ sa sattvo visaṁvādayitavya iti ||
tasmātsbalānurūpeṇa ekamapi kuśalamūlaṁ samādāya rakṣitavyam | yathoktamāryakṣitigarbhasūtre- ebhirdaśamiḥ kuśalaiḥ karmapathairbuddhatvam | na punaryo'ntaśa ekamapi yāvajjīvaṁ kuśalaṁ karmapathaṁ na rakṣati, atha na punarevaṁ vadati- ahaṁ mahāyāniko'haṁ cānuttarāṁ samyaksaṁbodhi paryeṣāmīti, sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṁ buddhānāṁ bhagavatāṁ purato visaṁvādako lokasyocchedavādī | sa mūḍhaḥ kālaṁ kurute,vinipātagāmī bhavatīti || yāvatkālaṁ ca śaknoti tāvatkālaṁ kuśalaṁ samādāya vartitavyam |
etacca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyam -yastu mahāsattva evaṁ śrutvāpi bodhisattvacaryāduṣkaratāmapi prajñayāvagāhyotsahata eva sakaladuḥkhitajanaparitrāṇadhuramavavoḍhum, tena vandanapūjanapāpadeśanapuṇyānumodanabuddhādhyeṣaṇayācanabodhipariṇāmanaṁ kṛtvā kalyāṇamitramadhyeṣya taduktānuvādena svayaṁ vā vaktavyam- samanvāhara ācārya ahamevaṁ nāmetyuktvā | yathā āryamañjuśrībuddhakṣetraguṇavyūhālaṁkārasūtre bhagavatā mañjuśriyā pūrvajanmāvadāne caryopetaṁ bodhicittamutpāditaṁ tathotpādayitavyam | evaṁ hi tenoktam-
yāvatī prathamā koṭiḥ saṁsārasyāntavarjitā |
tāvatsattvahitārthāya cariṣyāmyamitāṁ carim ||
utpādayāmi saṁbodhau cittaṁ nāthasya saṁmukham |
nimantraye jagatsarvaṁ dāridryānmocitāsmi tat ||
vyāpādakhilacittaṁ vā īrṣyāmātsaryameva vā |
adyāgre na kariṣyāmi bodhiṁ prāpsyāmi yāvatā |
brahmacaryaṁ cariṣyāmi kāmāṁstyakṣyāmi pāpakān |
buddhānāmanuśikṣiṣye śīlasaṁvarasaṁyame |
nāhaṁ tvaritarūpeṇa bodhiṁ prāptumihotsahe ||
parāntakoṭiṁ sthāsyāmi sattvasyaikasya kāraṇāt |
kṣetraṁ viśodhayiṣyāmi aprameyamacintiyam ||
nāmadheyaṁ kariṣyāmi daśadikṣu ca viśrutam |
kāyavākkarmaṇī cāhaṁ śodhayiṣyāmi sarvaśaḥ |
śodhayiṣye manaskarma karma kartāsmi nāśubham ||iti||
na cātra sārvakālikātsaṁvaragrahaṇājjanmāntarāpattiśaṅkā kartavyā, atraiva sūtre'kṣobhyapraṇidhānānujñānādevaṁ hyuktam | yathā tenākṣobhyeṇa tathāgatena pūrvaṁ bodhisattvabhūtenaivaṁ vāgbhāṣitāvisaṁvāditā me buddhā bhagavanto bhaveyuryadi sarvasyāṁ jātau na pravrajeyamiti |
ekā jātiḥ prayatnena saṁśodhyā vibudhātmanā |
anyāstu jātīrābodheḥ saiva saṁśodhayiṣyati ||
ityukteḥ || evaṁ śāriputra bodhisattvenākṣobhyasya tathāgatasyānuśikṣitavyam | evaṁ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvasyāṁ jātau pravrajati, utpādādvā tathāgatānāmanutpādādvā avaśyaṁ gṛhāvāsānniṣkrāmati | tatkasya hetoḥ? paramo hyayaṁ śāriputra lābho yaduta gṛhāvāsānniṣkramaṇamiti | yāvat | bhāryāputraduhitṛtṛṣṇā cāsya na bhavatīti | yathā janmāntareṣvayaṁ doṣo na bhavati, tathātraiva vakṣyamāṇamityāstāṁ tāvadetat ||
tadevaṁ samāttasaṁvarasya sāmānyamāpattilakṣaṇamucyate, yenāpattilakṣaṇena yukta vastu svayamapyutprekṣya pariharet, na cāpattipratirūpakeṣvanāpattipratirūpakeṣu ca saṁmuhyeta | bodhisattvaḥ sarvasattvānāṁ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasukhasaumanasyotpādāya ca niḥśāṭhayataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṁ karoti | yadi tu (ta)tpratyayasāmagrīṁ nānveṣate, tadantarāyapratikārāya na ghaṭate , alpaduḥkhadaurmanasyaṁ bahuduḥkhadaurmanasyapratikārabhūtaṁ notpādayati, mahārthasiddhayarthaṁ cālpārthahāniṁ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati | saṁkṣepato'nāpattiḥ svaśattayaviṣayeṣu kāryeṣu tatra niṣphalatayā śikṣayā prajñaptyabhāvāt | prakṛtisāvadyatayā tvanyadgṛhyata eva | yatra svaśattayagocare'pi tyāgasāmarthyādāpattiḥ syāt, tanna cintyam | sāmānyapāpadeśanāntarbhāvāttu tato muktiḥ ||
etatsamāsato bodhisattvaśikṣāśarīram | vistaratastvapramāṇakalpāparyavasānanirdeśam |
athavā saṁkṣepato dve bodhisattvasyāpattī | yathā śaktiyuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati | nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati | kutaḥ ? etadadhyāśayasaṁcodanasūtre vacanāt- api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṁ sarvabuddhabhāṣitam | katamaiścaturbhiḥ ? iha maitreya pratibhānaṁ satyopasaṁhitaṁ bhavati, nāsatyopasaṁhitam |
dharmopasaṁhitaṁ bhavati, nādharmopasaṁhitam | kleśahāyakaṁ bhavati, na kleśavivardhakam | nirvāṇaguṇānuśaṁsasaṁdarśakaṁ bhavati, na saṁsāra[guṇā] nuśaṁsasaṁdarśakam | ebhiścaturbhiḥ | peyālaṁ | yasya kasyacinmaitraiya ebhiścaturbhiḥ kāraṇaiḥ pratibhānaṁ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṁjñotpādayitavyā śāstṛsaṁjñāṁ kṛtvā | sa dharmaḥ śrotavyaḥ | tatkasya hetoḥ? yatkiṁcinmaitreya subhāṣitaṁ sarvaṁ tadbuddhabhāṣitam | tatra maitreya ya imāni pratibhānāni pratikṣipet-naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayetpudgalavidveṣeṇa, tena sarvabuddhabhāṣitaṁ pratibhānaṁ pratikṣiptaṁ bhavati | dharma pratikṣipya dharmavyasanasaṁvartanīyena karmaṇā apāyagāmī bhavati ||
yaḥ punaretadabhyāsārthaṁ vyutpāditamicchati, tenātra śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣārambhasyaiva mahāphalatvāt | yathoktaṁ praśāntaviniścayaprātihāryasūtreyaśca mañjuśrīrbodhisattvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṁ sarvebhyo gaṅgānadīvālukāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dadyāt, evaṁ dadat gaṅgānadīvālikāsamān kalpān dānaṁ dadyād, yo vā anyo mañjuśrīrbodhisattva imānevaṁrūpān dharmān śrutvā ekāntena gatvā cittenābhinirūpayet, imeṣveṁvarūpeṣu dharmeṣu śikṣiṣyāmīti, so'śikṣito'pi mañjuśrīrbodhisattvo'syāṁ śikṣāyāṁ chandiko'(dhika)taraṁ puṇyaṁ prasavati | na tveva taddānamayaṁ puṇyakriyāvastviti ||
tasmādevamanuśaṁsadarśinā bodhisattvena na kathaṁcinnivartitavyam | yathātraivāha-tatra mañjuśrīrye trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāḥ sattvāsteṣāmekaikaḥ sattvo rājā bhavejjambūdvīpādhipatiḥ, te sarva evaṁ ghoṣayeyuḥ-yo mahāyānamudragrahīṣyati, dhārayiṣyati, vācayiṣyati, paryavāpsyati, pravartayiṣyati, tasya nakhacchedena māsaṁ pañcapalikena divasenāvatārayiṣyāmaḥ, taṁ caitenopakrameṇa jīvitād vyaparopayiṣyāma iti | sacenmañjuśrīrbodhisattva evamucyamāne no trasyati na saṁtrāsamāpsyate antaśa ekacittotpādenāpi na bibheti na biṣīdati na vicikitsate, uttari ca saddharmaparigrahārthamabhiyujyate, pāṭhasvādhyāyābhiyukto viharati, ayaṁ mañjuśrīrbodhisattvaścittaśūro dānaśūraḥ śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ | sacenmañjuśrīrbodhisattvaḥ teṣāṁ vadhakapuruṣāṇāṁ na kupyati na ruṣyati na khiladoṣacittamutpādayati, sa mañjuśrīrbodhisattvo brahmasama indrasamo'kampya iti ||
itaścādyakāle-
śikṣādaro mahāyānāt
mahāphalavipākaḥ | tathāhi candrapradīpasūtre-
buddhāna koṭīnayutānupasthihedannena pānena prasannacittaḥ |
chatraiḥ patākāmi ca dīpamālaiḥ kalpāna koṭayo yatha gaṅgavālikāḥ ||
yaścaiva saddharma pralujyamāne nirudhyamāne sugatasya śāsane |
rātriṁdivaṁ eka careya śikṣām idaṁ tataḥ puṇyaviśiṣṭaṁ bhoti ||
tasmātkartavyo'trādaraḥ ||
uktāni ca sūtrānteṣu bodhisattvaśikṣāpadāni | yathoktamāryaratnameghe - kathaṁ ca kulaputra bodhisattvā bodhisattvaśikṣāsaṁvarasaṁvṛtā bhavanti? iha bodhisattvaḥ evaṁ vicārayati-na prātimokṣasaṁvaramātrakeṇa mayā śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum | kiṁ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu teṣu mayā śikṣitavyamiti vistaraḥ | tasmādasmadvidhena mandabuddhinā durvijñeyo vistaroktatvāt-
bodhisattvasya saṁvaraḥ |
tataḥ kiṁ yuktam?
marmasthānānyato vidyādyenānāpattiko bhavet ||3||
katamāni ca tāni marmasthānāni, yāni hi sūtrānteṣu mahāyānabhiratānāmarthāyoktāni?
yaduta-
ātmabhāvasya bhogānāṁ tryadhvavṛtteḥ śubhasya ca |
utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam ||4||
eṣa bodhisattvasaṁvarasaṁgrahaḥ, yatra bodhisattvānāmabhyāsaviśrāme'pyāpattayo vyavasthāpyante ||
yathoktaṁ bodhisattvaprātimokṣe - yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṁ kṛtena duḥkhakṣayagāmī, sacedvodhisattvasya taṁ mārgaṁ parigṛhyāvasthitasyāpi kalpakoṭeratyayenaikaṁ sukhacittamutpadyeta antaśo niṣadyācittamapi, tatra bodhisattvenaivaṁ cittamutpādayitavyam- sarvasattvānāmātyayiṁka parigṛhyaitadapi me varjayanniṣīdāmīti parigṛhyet | tamapi mañjuśrīrāha-pañcemāni devaputra ānantayāṇi yairānantaryaiḥ samanvāgatā bodhisattvāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante | katamāni pañca? yadā devaputra bodhisattvo'dhyāśayatyanuttarāyāṁ samyaksaṁbodhau cittamutpādya nāntarā śrāvakapratyekabuddhabhūmau cittamutpādayati, idaṁ devaputra prathamamānantaryam | sarvasvaparityāgitāyāṁ cittamutpādya nāntarā mātsaryacittena sārdhaṁ saṁnyasati, idaṁ devaputra dvitīyamānantaryam | sarvasattvā mayā trātavyā ityevaṁ cittamutpādya nāntarā sīdati,idaṁ devaputra tṛtīyamānantaryam | anutpannāniruddhān sarvadharmānavabhotsya ityevaṁ cittamutpādya nāntarā dṛṣṭigateṣu prapatati, idaṁ devaputra caturthamānantaryam | ekakṣaṇasamāyuktayā prajñayā sarvadharmānavabhotsya ityevaṁ cittamutpādya nāntarā tiṣṭhati, na viṣṭhīvati aprāptāyāṁ sarvajñatāyām, idaṁ devaputra pañcamamānantaryamiti ||
tasmādevamātmabhāvabhogapuṇyānāmaviratamutsargarakṣāśuddhivṛddhayo yathāyogaṁ bhāvanīyāḥ || tatra tāvadutsargārthaṁ parigrahadoṣabhāvanādvāreṇa vairāgyamutpādayet, tyāgānuśaṁsāṁśca bhāvayet | yathā tāvaccandrapradīpasūtre -
adhyavasitā ye bālāḥ kāye'smin pūtike samyak |
jīvite cañcale'vaśye māyāsvapnanibhopame ||
atiraudrāṇi karmāṇi kṛtvā mohavaśānugāḥ |
te yānti narakān ghorān mṛtyuyānagatābudhāḥ |iti||
tathā anantamukhanirhāradhāraṇyāmapyuktam-
ye kecit sattvā na bhavanti vigrahāḥ parigrahastatra nidānamūlam |
tasmāttyajedyatra bhaveta tṛṣṇā utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet ||iti||
bodhisattvaprātimokṣe kathitam - punaraparaṁ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṁjñāmutpādayati | na kaṁcidbhāvamupādatte | tatkasya hetoḥ? upādānaṁ hi bhayamiti || āryogradattaparipṛcchāyāmapyāha-yaddattaṁ tanna bhūyo rakṣitavyam | yad gṛhe tadrakṣitavyam | yaddattaṁ tattṛṣṇākṣayāya | yadgṛhe tattṛṣṇāvardhanam | yaddattaṁ tadaparigraham, yadgṛhe tatsaparigraham | yaddattaṁ tadabhayam, yadgṛhe tatsabhayam |
yaddattaṁ tadbodhimārgopastambhāya, yadgṛhe tanmāropastambhāya | yaddattaṁ tadakṣayam, yadgṛhe tatkṣapi | yaddattaṁ tataḥ sukham, yadgṛhe, tadārabhya duḥkham | yaddattaṁ tatkleśotsargāya, yadgṛhe tatkleśavardhanam | yaddattaṁ tanmahābhogatāyai, yadgṛhe na tanmahābhogatāyai | yaddattaṁ tatsatpuruṣakarma | yadgṛhe tatkāpuruṣakarma | yaddattaṁ tatsatpuruṣacittagrahaṇāya, yadgṛhe tatkāpuruṣacittagrahaṇāya | yaddattaṁ tatsarvabuddhapraśastam, yadgṛhe tadbālajanapraśastam ||
yāvatsacetpunarasya putre'tiriktataraṁ premotpadyate tathā'nyeṣu sattveṣu, tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṁ paribhāṣitavyam | katamābhistisṛbhiḥ? samyak [pra] yuktasya samacittasya bodhisatvasya bodhiḥ | śūnaviṣamacittasya bodhiḥ śūnamithyāprayuktasya | anānātvacāriṇo bodhisatvasya bodhirna nānātvacāriṇaḥ | ābhistisṛbhiḥ paribhāṣaṇābhiḥ svacittaṁ paribhāṣya mitre'mitrasaṁjñotpādayitavyā- amitraṁhyetanmama, na mitram | yo'hamasyārthāya buddhaprajñaptāyāḥ śikṣāyā uddharatvādgatvā asmin putre'tiriktataraṁ premotpādayāmi, na tathānyeṣu sattveṣu | tena tathā tathā cittamutpādayitavyaṁ yathā yathāsya sarvasatveṣu putrapremānugatā maitryutpadyate | ātmakṣemānugatā maitryutpadyate | evaṁ cānena yoniśaḥ pratyavekṣitavyam-anyata eṣa āgataḥ,anyato'ham | sarvasattvā api mama putrā abhūvan | ahaṁ ca sarvasattvānāṁ putro'bhūvam | neha saṁvidyate kaścitkasyaci.........paro vā | yāvadevaṁ hi gṛhapate gṛhiṇā bodhisattvena na kasmiṁścidvastuni mamatvaṁ parigraho vā kartavyaḥ, nādhyavasānam, na niyatiḥ, na tṛṣṇānuśayaḥ kartavyaḥ | sacetpunargṛhapate gṛhiṇaṁ bodhisattvaṁ yācanaka upasaṁkramya kiṁcideva vastu yāceta, sacedasya vastvaparityaktaṁ bhavet, naivaṁ cittaṁ nidhyāpayitavyam - yadyahametadvastu parityajeyaṁ yadi vā na parityajeyam, avaśyaṁ mamaitena vastunā vinābhāvo bhaviṣyati | akāmakena maraṇamupagantavyaṁ bhaviṣyati | etacca vastu māṁ tyakṣyati, ahaṁ cainaṁ tyakṣyāmi | etacca vastu parityajya ahaṁ āttasāraḥ kālaṁ kariṣyāmi | etacca parityaktaṁ na me maraṇakāle cittaṁ paryādāya sthāsyati | etacca me maraṇakāle prītiṁ prāmodyamavipratisāritāṁ ca janayiṣyati | sacetpunarevamapi samanvāharan na śaknuyāttadvastu parityaktum, tena sa yācanakaścatasṛbhiḥ saṁjñaptibhiḥ saṁjñapayitavyaḥ | katamābhiścatasṛbhiḥ? durbalastāvadasmyaparipakkakuśalamūlaḥ, ādikarmiko mahāyāne, na cittasya vaśī parityāgāya, sopādānadṛṣṭiko'smi ahaṁkāramamakārasthitaḥ | kṣamasva satpuruṣa, mā paritāpsīḥ | tathāhaṁ kariṣyāmi, tathā pratipatsye, tathā vīryamārapsye, yathainaṁ ca tavābhiprāyaṁ paripūrayiṣyāmi sarvasattvānāṁ ceti | evaṁ khalu gṛhapate tena yācanakaḥ saṁjñapayitavyaḥ ||
etacca saṁjñapanamupari doṣaparihārāyoktam- mā bhūdbodhisattvasya tatrāprasādo bodhisattve vā yācanakasyeti | na tu mātsaryamevaṁ anavadyaṁ bhavati | kutsitaṁ cedaṁ bhagavatā bodhisattvānām | yathāha bodhisattvaprātimokṣa-catvāra ime śāriputra dharmā bodhisattvānāṁ na saṁvidyante | katame catvāraḥ? śāṭhyaṁ bodhisattvānāṁ na saṁvidyate | mātsarya bodhisattvānāṁ na saṁvidyate | īrṣyāpaiśunyaṁ bodhisattvānāṁ na saṁvidyate | nāhaṁ śakto'nuttarāṁ samyaksaṁbodhimabhisaṁboddhumiti līna cittaṁ bodhisattvānāṁ na saṁvidyate | yasyeme śāriputra catvāro dharmāḥ saṁvidyante, sa paṇḍitairjñātavyaḥ - kuhako batāyam, lapako batāyam, naṣṭadharmo batāyam, saṁkleśadharmo batāyam, lokābhiṣaguruko batāyam, bhaktacolakaparamo batāyamiti || tathā - cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti | yāvatsvahastaparityāgī bhavati, pādaparityāgī, nāsāparityāgī, śīrṣaparityāgī, aṅgapratyaṅgaparityāgī, putraparityāgī, duhitṛparityāgī, bhāryāparityāgī, ratiparityāgī, parivāraparityāgī, cittaparityāgī, sukhaparityāgī, gṛhaparityāgī, vastuparityāgī, deśaparityāgī, ratnaparityāgī, sarvasvaparityāgīti ||
evaṁ nārāyaṇaparipṛcchāyāmapyuktam- na tadvastūpādātavyaṁ yasmin vastuni nāsya tyāgacittamutpadyate | na tyāgabuddhiḥ krameta | na sa parigrahaḥ parigrahītavyo yasmin parigrahe notsarjanacittamutpādayet, na sa parivāra upādātavyo yasmin yācanakairyācyamānasya parigrahabuddhirutpadyate | na tadrājyamupādātavyam, na te bhogāḥ, na tadratnamupādātavyam, yāvanna tatkicidvastūpādātavyam, yasmin vastuni bodhisattvasyāparityāgabuddhirutpadyate | api tu khalu punaḥ kulaputra bodhisattvena mahāsattvenaivaṁ cittamutpādayitavyam, ayaṁ mamātmabhāvaḥ sarvasattvebhyaḥ parityaktaḥ utsṛṣṭaḥ prāgeva bāhyāni vastūni | yasya yasya sattvasya yena yena yadyatkāryaṁ bhaviṣyati, tasmai tasmai taddāsyāmi satsaṁvidyamānam | hastaṁ hastārthikebhyo dāsyāmi, pādaṁ pādarthikebhyo netraṁ netrārthikebhyo dāsyāmi, māsaṁ māṁsārthikebhyaḥ, śoṇitaṁ śoṇitārthikebhyo majjānaṁ majjārthikebhyo'ṅgapratyaṅgānyaṅgapratyaṅgārthikebhyaḥ, śiraḥ śirorthikebhyaḥ parityakṣyāmi | kaḥ punarvādo bāhyeṣu vastuṣu yaduta dhanadhānyajātarūparajataratnābharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarāja-dhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu | api tu khalu punaryasya yasya yena yena yadyatkāryaṁ bhaviṣyati, tasmai tasmai sattvāya tattaddeyam | saṁvidyamānaṁ dāsyāmi, aśocannavipratisārī avipākapratikāṅkṣī parityakṣyāmi | anapekṣo dāsyāmi, sattvānugrahāya sattvakāruṇyena sattvānukampayā teṣāmeva satvānāṁ saṁgrahāya, yathā me'mī sattvāḥ saṁgṛhītā bodhiprāptasya dharmajānakāḥ syuriti | peyālaṁ | tadyathāpi nāma kulaputra bhaiṣajyavṛkṣasya mūlato vā hriyamāṇasya, gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā hriyamāṇasya puṣpata phalataḥ sārato vā hriyamāṇasya naiva bhavati vikalpaḥ-mūlato me hriyate yāvatsārato me hriyata iti | api tu khalu punaravikalpa eva hīnamadhyotkṛṣṭānāṁ sattvānāṁ vyādhīnapanayati | ekameva kulaputra bodhisattvena mahāsattvena asmiṁścāturmahābhautike ātmabhāve bhaiṣajyasaṁjñotpādayitavyā | yeṣāṁ yeṣāṁ sattvānāṁ yena yenārthaḥ, tattadeva me harantu, hastaṁ hastārthinaḥ, pādaṁ pādārthina iti pūrvavat ||
āryākṣayamatisūtre'pi deśitam- ayameva mayā kāyaḥ sarvasattvānāṁ kiṁkaraṇīyeṣu kṣapayitavyaḥ | tadyathāpi nāma imāni bāhyāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhairnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogaiḥ sattvānāṁ nānopabhogaṁ gacchanti, evameva ahamimaṁ kāyaṁ caturmahābhūtasamucchrayaṁ nānā[sukhai]rnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogairvistareṇa sarvasattvānāmupabhogyaṁ kariṣyāmīti | sa imamarthavaśaṁ saṁpaśyan kāyaduḥkhatāṁ ca pratyavekṣate, kāyaduḥkhatayā ca na parikhidyate sattvāvekṣayeti ||
āryavajradhvajasūtre'pyāha- iti hi bodhisattva ātmānaṁ sarvasattveṣu niryātayan sarvakuśalamūlopakāritvena sarvasattvānāṁ kuśalamūlaiḥ sa [manvā]haran pradīpasamamātmānaṁ sarvasattveṣūpanayan sukhasamamātmānaṁ sarvasattveṣvadhitiṣṭhan dharmakukṣisamamātmānaṁ sarvajagati saṁdhārayan, ālokasamamātmānaṁ sarvasattveṣvanugacchan, jagatpratiṣṭhāpanasamamātmānaṁ saṁpaśyan, kuśalamūlapratyayabhūtamātmānaṁ sarvajagatyanugacchan, mitrasamamātmānaṁ sarvasattveṣu niyojayamānaḥ, anuttarasukhamārgasamamātmānaṁ sarvasattveṣu saṁdarśayamānaḥ, anuttarasukhopadhānasamamātmānaṁ sarvasattveṣu pariśodhamānaḥ, sūryasamamātmānaṁ sarvajagati samīkurvāṇaḥ, evaṁdharmopetamātmānaṁ sarvasattveṣu prayacchan, yathākāmakaraṇīyavaśyamātmānaṁ sarvaloke saṁpaśyan, agracaityā bhaviṣyāmaḥ....sarvajagatsthityātmānaṁ saṁpaśyan, samacittatāṁ sarvajagati niṣpādayan, sarvopakaraṇatīrthamātmānaṁ saṁpaśyan, sarvalokasukhadātāramātmānaṁ pratyavekṣamāṇaḥ, sarvajagato dānapatimātmānamadhimucyamānaḥ, sarvalokajñānasamamātmānaṁ kurvāṇaḥ, bodhisattvacaryāprayuktamātmānaṁ saṁjanayamānaḥ , yathāvāditathākāritvenātmānaṁ niyojayamānaḥ, sarvajñatāsaṁnāhasaṁnaddhamātmānaṁ pratyavekṣamāṇaḥ, pūrvanimantritaṁ cittamanupālayamānaḥ, pratipattau cātmānaṁ sthāpayamānaḥ, bodhisattvatyāgacittatāṁ manasi kurvāṇaḥ, udyānabhūtamātmānaṁ sarvasattveṣu saṁpaśyan, dharmaratibhūtamātmānaṁ sarvalokeṣvādarśayamānaḥ, saumanasyadātāramātmānaṁ sarvasattvānāmadhitiṣṭhan, anantaprītisaṁjananamātmānaṁ sarvajagato niryātamānaḥ , sarvaśukladharmāya dvārabhūtamātmānaṁ sarvaloke saṁdhārayamāṇaḥ, buddhabodhidātāramātmānaṁ sarvasattvānāṁ praṇidadhat, pitṛsamamātmānaṁ sarvaprajāyāṁ niyojayamānaḥ, sarvopakaraṇāvaikalyādhikaraṇamātmānaṁ sarvasattvadhātau pratiṣṭhāpayamānaḥ | iti hi bodhisattva ātmānamupasthāyakatvāya dadānaḥ, yācanakeṣu nīcamanasikāracittaḥ, bhūmyāstaraṇādhiṣṭhānacetāḥ, dharaṇisamasarvaduḥkhasahanamanasikārapravṛttaḥ, sarvasattvopasthānāklāntamānasaprayuktaḥ, bālajanaduṣkṛtasthiraḥ, sthāvarādhivāsanajātyaḥ, asthitaḥ, kuśalamūlābhiyuktaḥ, aprayuktasarvalokadhātūpasthānaḥ, karṇau nāsā saṁparityajan yācanakebhya upasaṁkrāntebhyo bodhisattvacaryopāttatathāgata kulakulīnasaṁbhūtacittaḥ sarvabodhisattvānusmaraṇavihāraprasṛtaḥ, asārātsarvatrailokyātsa......tyavekṣamāṇaḥ svaśarīrānadhyavasitasaṁtānaḥ, aniketasarvabuddhadharmānusmṛtivihārī asārāccharīrātsārādānābhiprāyaḥ | iti hi bodhisattvo jihvāṁ yācitaḥ samāno......vācā premaṇīyayā maitryā upacāravitatayā bhadre siṁhāsane rājārhe niṣādya taṁ yācanakamabhibhāṣate hṛṣṭaḥ akruṣṭacitto bhūtvā akṣatacitto'nupahatacitto mahātmavaṁśalā....[ci]tto buddhavaṁśasaṁbhūtacitto'lulitasaṁtānacitto mahāsthāmabalādhāno'nadhyavasitaśarīracitto'nabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakānmukhājjihvāyācanakasya sarvaśarīramadhīnaṁ kṛtvā vācaṁ pramuñcan snigdhāṁ mṛdvīṁ premaṇīyāṁ maitryopacārām- gṛhāṇa tvaṁ mama jihvām, yathākāmakaraṇīyāṁ kuru | tathā kuru yathā tvaṁ prīto bhavasi prītamānasa ātmanā pramudito hṛṣṭaḥ prītisauma[na]syajāta iti | sa śiraḥ parityajan sarvadharmāgraśiraḥ paramajñānamavataran sarvasattvaparitrāṇaśiro bodhi....gacchan sarvajagadagryaśiraḥ anupamajñānamabhilaṣan sarvādikchiraḥ prāptuṁ jñānarājamadhimucyamāno'nuttarasarvadharmaiśvaryaśīrṣatāṁ paripūrayitukāmo'nantayācanakaprītiparisphuṭacetāḥ | iti hi bodhisattvo hastapādān parityajan yācanakebhyaḥ śraddhāhastaprayuktenānugrahacāritreṇa bodhisattvasiṁhāvikramatyāgapratatapāṇinā vyavasargābhiratena hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa bodhisattvacaryādhyavasāyena vedanānupahatatayā dānaprasādaśattayā vimalacittotpādasaṁvaro niṣparyavasthānajñānadharmaśarīrāchinnābhinnāluptakāyasaṁjñaḥ anīcacittaḥ sarvamārakarmakalyāṇamitropastabdhabṛṁhitacetāḥ sarvabodhisattvasaṁvarṇitaikatyāganiryāṇaḥ | iti hi bodhisattvaḥ svaśarīramākṣipya rudhiramanuprayacchan yācakebhyaḥ praharṣitabodhicitto bodhisattvacaryābhilaṣitacito'paryāttaveditacittaḥ sarvayācanakābhilaṣitacittaḥ sarvapratigrāhakāvidviṣṭacittaḥ sarvabodhisattvatyāgapratipatpratipanno'nivartyayā prītiprastrabdhyā svaśarīrānapekṣacittaḥ svaśarīrādrudhiramanuprayacchan jñānāyatanamahāyānaprasṛtacetā mahāyānāvinaṣṭamanā iṣṭamanāstuṣṭamanāḥ prītamanā muditamanā maitryamanāḥ sukhamanāḥ prasannamanāḥ pramuditaprītisaumanasyajāto majjāmāṁsaṁ svaśarīrāt parityajan yācanakebhyaḥ kalyāṇatyāgayā yācakābhilaṣitayā vācā tān yācakānabhilapan-gṛhṇantu bhavanto mama śarīrānmajjāmāṁsaṁ yathākāmakaruṇayā tulyaprītivivardhanena tyāgacittena | bodhisattvavijñagaṇaniṣevitena sahākuśa[lamū]lena lokamalāpakarṣitena pravareṇādhyāśayena | sarvabodhisattvasamatopāttairmahādānārambhairmanasākāṅkṣitaiḥ sarvayācakairananutāpyacittairdānavastubhiḥ apratyavekṣitena karmavipākapratyayena sarvalokadhātvavimukhayā sarvabuddhakṣetrālaṁkāravyūhapūjayā sarvajagadabhimukhayā karuṇāparitrāṇatayā | sarvabuddhabodhyabhimukhayā daśabala.....cāraṇayā atītānāgatapratyutpannasarvabodhisatvābhimukhayāṁ ekakuśalamūlaparicaryayā sarvavaiśāradyābhimukhenārṣabhasiṁhanādanadanena tryadhvābhimukhena | sarvādhvasamatājñānena.....lokābhimukhenāparāntakoṭīgatakalpavyavasāyena bodhisattvapraṇidhānena aparitrasyanābhimukhenākhedacittotpādena bodhisattvaḥ svahṛdayaṁ parityajan yācanakebhyo dānavaṁśaśikṣitacittaḥ pāramitāniṣpādanacittaḥ sarvabodhisattvadānānuddhatasupratiṣṭhitacittaḥ adhiṣṭhānasarvayācanakapratimānanacittaḥ, adhyāśayaṁ pariśodhayamānaḥ, sarvajagatpari[pāca]nanidānaṁ mahāpraṇidhānaṁ pratipadyamānaḥ, bodhisattvacaryāyāṁ saṁvasamānaḥ, sarvajñatāsaṁbhāraṁ saṁbharamāṇaḥ, praṇidhimariñcan so'tra yakṛdvṛkkāphupphusaṁ yācakebhyaḥ, parityajan yācanakābhiprasannayā dṛṣṭayā prasannaprītyākārairnetrairbodhisattvaniryātena premṇā avyutthitamanasikāreṇa tyāgena asārātkāyātsupratyavekṣitena sārādānacittena śmaśānaparyantena kāyānusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṁ śarīraṁ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā śarīrānityatayā apaviddhaśarīreṇa parabhaktacetanena evaṁ dharmamanasikāraprayukto bodhisattvastān yācanakānanimiṣaṁ prekṣamāṇaḥ evaṁ cittamutpādayati-yadi cāhametadyācanakasyaitaccharīrādantrayakṛdbukkāphupphusaṁ dadyāma āyuḥkṣapaparyante | naiṣo nityaḥ śmaśānaparyavasāna iti | sa evaṁ manasikārasaṁtoṣitena saṁtānenaivaṁ dharmajñānenāśayena kalyāṇamitrasaṁjñādhiṣṭhitena yācanakadarśanena asārātkāyātsāramādātukāmo dharmakāmatayā svamāṁsānnakhaṁ parityajanneva tatkuśalamūlaṁ pariṇāmayatītyātmabhāvotsargaṁ kṛtvā ||
bhogapuṇyotsargo'pyatraivoktaḥ-iti hi bodhisattvo nānādakṣiṇīyapratigrāhakeṣvanyānyapudgaladigāgateṣvaprameyakṛpaṇavanīpakeṣu bodhisattvaśravāgateṣu bodhisattvaśabdaṁ śrutvā āgateṣu bodhisattvapratyayāvakāśagateṣu bodhisattvadānapūrvaṁ praṇidhānaśruteṣu, bodhisattvapraṇidhānacittanimantriteṣu, sarvatyāgamanāḥ sābhilaṣiteṣu tṛptayācanakapratimānanācetanaḥ, āgatayācanakakṣamāpaṇacetanaḥ-mayaiva tatra diśaṁ gatvā yūyaṁ pratimānayitavyā abhaviṣyata, yena yuṣmākamāgamanaklamo na syāt - evaṁ samṛddhapraṇipātena kṣamayati sarvayācanakān | kṣamayitvā snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayopakaraṇaṁ pratipādayati-yadidaṁ maṇiratha[n jambu]dvīpakalyāṇakanyāratnaparipūrṇān, yadidaṁ suvarṇarathān janapadaviśuddhakanyāratnaparipūrṇān, yadidaṁ vaiḍūryarathān vā anukulagītavādyasaṁpravāditaparipūrṇān, evaṁ sphaṭikarathān, sumukhasuveṣadhārisvalaṁkṛtarūpānapratikūladarśanacaturakanyāratnaparipūrṇāniti ||
tathā atraiva deśitam - maṇirathān vā dadānaḥ sarvaratnajālasaṁcchannānājāneyahastyupetān savāhanān candanarathān dadāno ratnacakrarathyaprayuktān ratnasiṁhāsanapratiṣṭhitān yāvannānāratnachatrasaṁchannavyūhān ratnavitānavitatasaṁchannān dhvajapatākālaṁkṛcaturdikkān nānāgandhavidhūpitasāra...gandhānulepānuliptān, sarvapuṣpavyūhāvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrāntasamavāhanaprayuktān, yāvadapratikūlamanojñapravātagandhān suduhitṛputravacanopacāraprayuktān, vividhagandhacūrṇasaṁbhṛtakṛtopacārāniti ||
punaratraivāha-ātmānaṁ ca sarvasattvānāṁ niyātayannupasthānaṁ vā sarvabuddhānāmupādadāno rājyaṁ vā parityajan puṭabhedakaṁ vā nagararājadhānīṁ sarvālaṁkārabhūṣitāṁ yathārhaṁ vā yācanakeṣu sarvaparivāraṁ parityajan putraduhitṛbhāryāṁ vā dadāno yācanakebhyaḥ sarvagṛhaṁ vāpasṛjan yāvatsarvopabhogaparibhogān vā dadānaḥ, evaṁ pānadānaṁ rasadānamapi bodhisattvo dadāno vividhān kalyāṇānudārān viśuddhānavikalāṁstiktāllavaṇān kaṭukān kaṣāyān nānārasāgropetān susnigdhān vividharasa vidhinopetān dhātukṣobhaṇasamatāsthāpanān cittaśarīrabalopastambhanān prītiprasādaprāmodyakalyatājananān yāvatsarvaparopakramapratiṣedhakān sarvavyādhiśamanānārogyasaṁjananān | evaṁ vastradānaṁ puṣpadānaṁ gandhadānaṁ vilepanadānaṁ mālyadānaṁ śayanadānamāvāsadānamapāśrayadānaṁ pradīpadānaṁ ca | glānapratyayabhaiṣajyapariṣkārān bodhisattvo'nuprayacchan yāvannānābhājanāni vividhasaṁbhārāṇyanekakāṁsyapātrīraprameyasaṁbhāropacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇāḥ | tāni buddhebhyo bhagavadbhayo dadānaḥ, acintyadakṣiṇīyādhimuktacetā bodhisatvaratnebhyo vā dadānaḥ, kalyāṇamitrasudurlabhacittotpādena āryasaṁghāya vā dadānaḥ, buddhaśāsanopastambhāya pudgalāya vā dadānaḥ, śrāvakapratyekabuddhebhyo vā āryaguṇasuprasannacittatayā mātāpitṛbhyāṁ dadānaḥ, guruśuśrūṣopasthānacittatayā ācāryagurudakṣiṇīyebhyo vā dadānaḥ, tatra tatra gurusaṁbhārāvavādaśikṣaṇaprayuktaḥ aśanavasanaṁ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ, sarvasattvāpratihatacakṣurmaitrīparibhāvitacittatayā | peyālaṁ | iti hi bodhisattvo hastyājāneyān dadānaḥ saptāṅgasupratiṣṭhitān ṣaṣṭihāyanān ṣaḍdantopetān padmavarṇān mukhaviśuddhān suvarṇālaṁkārān hemajālapraticchannaśarīrān nānāratnavicitrālaṁkārajālaśuṇḍaprakṣiptavyūhān suvarṇakalyāṇān kalyāṇa[cāru] darśanān aklāntayojanasahasragamanopacārān | aśvājāneyān vā dadānaḥ sukhavāhanasukhaśarīropetānanujavasaṁpannāṁścaturdiggamanāhārajavopetānārohasaṁpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇopetān | sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ sarvajagatpratigrāhakebhyo muktacittatayā dadānaḥ, nāgṛhītacittatayāvasṛjan mahākaruṇāparisphuṭena saṁtānena mahātyāgaparimāṇabodhisattvaguṇeṣu pratipadyamāno'bhijātabodhisattvādhyāśayān pariśodhayamāno yāvat....iti hi bodhisattva āsanadānaṁ dadānaḥ parityajan rājabhadrāsanāni vaiḍūryapādakāni siṁhapratiṣṭhitāni suvarṇasūtraratnajālavitānānyanekacīvarasparśopetaprajñaptāni sarvasāragandhavāsitopacārāṇi vicitramaṇirājasamucchritadhvajānyanekaratnakoṭīniyutaśatasahasrālaṁkāravyūhāni hemajālavitānavitatāni suvarṇakiṅkiṇījālasaṁghaṭitamanojñanādanirghoṣaśabdāni mahāntyāsanānyabhyudrato[dvidva] cakṣurdarśanānyekacchatramahāpṛthivyanuśāsananiṣpadanābhiṣiktāni | sarvarājyaiśvaryādhipateyaniyataniṣadyāpratihatacakraśāsanānuśāsanasarvarājādhipateye pravartate | evaṁ yāvat.... iti hi bodhisattvaśchatrāṇi dadānaḥ parityajan mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni kiṅkiṇījālasaṁchannāni | ratnasūtrakarṇakaṇṭhāvalīvināmitavaiḍūryamaṇihārābhipralambitāni nandīghoṣamanojñaśabdopacārāṇi hemajālābhyantaraviśuddhachadanāni ratnaśalākālaṁkāraśatasahasravitatāni ratnakoṣasaṁdhāritānyagurucandanānyekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitopacārāṇi jāmbūnadaprabhāsvaraśuddhāni | tādṛśānāṁ chatrāṇāmanekakoṭīniyutaśatasahasrālaṁkārāṇāṁ tadatiriktāni ca asaṁkhyeyakoṭīniyutaśatasahasrālaṁkārāṇyanapekṣacitto dadānaḥ parityajannavasṛjannanuprayacchan saṁmukhībhūtebhyo vā sattvasārebhyo nirvṛtānāṁ vā tathāgatānāṁ caityālaṁkārāya dharmaparyeṣṭaye, bodhisattvakalyāṇamitrebhyo vā, abhijātabodhisattvadharmabhāṇakebhyo vā, mātāpitṛbhyāṁ vā, saṁgharatne vā, sarvabuddhaśāsane vā , yāvatsarvapratigrāhakebhyaḥ, sa evaṁ tatkuśalamūlaṁ pariṇāmayati ||
yathā tāvatprathamāyāmeva pariṇāmanāyāṁ sarvakuśalamūlaprastāveṣūpadiṣṭam, evaṁ praṇidhānamutpādayati- kathametāni kuśalamūlāni sarvajagadupajīvyānyupakāribhūtāni bhaveyurviśuddhadharmaparyavasānāni, yena sarvasattvānāmetaiḥ kuśalamūlairnarakāpāyapratiprasrabdhirbhavati? tairyagyonikāyāmalaukikādduḥkhaskandhānnivartayeyuḥ? sa tāni kuśalamūlāni pariṇāmayannevaṁ tatkuśalamūlaṁ pariṇāmayati-anenāhaṁ kuśalamūlena sarvasattvānāṁ layanaṁ bhaveyaṁ sarvaduḥkhaskandhavinivartanāya, sarvasattvānāṁ trāṇaṁ bhaveyaṁ sarvakleśaparimocanatayā, sarvasattvānāṁ śaraṇaṁ bhaveyaṁ sarvabhayārakṣaṇatayā, sarvasattvānāṁ gatirbhaveyaṁ sarvabhūmyanugamanatayā, sarvasattvānāṁ parāyaṇaṁ bhaveyamatyantayogakṣemapratilambhatayā, sarvasattvānāmāloko bhaveyaṁ vitimirajñānasaṁdarśanatayā, sarvasattvānāṁ ulkā bhaveyamavidyātamondhakāravinivartanatayā, sarvasattvānāṁ pradyoto bhaveyamatyantaviśuddhipratiṣṭhāpanatayā, sarvasattvānāṁ nāyako bhaveyamacintyadharmanayāvatāraṇatayā, sarvasattvānāṁ pariṇāyako bhaveyamanāvaraṇajñānaskandhopanayanatayā | peyālaṁ | taccādhyāśayataḥ pariṇāmayati na vacanamātreṇa | taccodagracittaḥ pariṇāmayati, hṛṣṭacittaḥ pariṇāmayati prasannacittaḥ pariṇāmayati, pramuditacittaḥ snigdhacittaḥ pariṇāmayati, maitracittaḥ premacittaḥ anugrahacitto hitacittaḥ sukhacittaḥ pariṇāmayati | taccaivaṁ pariṇāmayati-idaṁ mama kuśalamūlaṁ sarvasattvānāṁ gativiśuddhaye saṁvarteta, upapattiviśuddhaye saṁvarteta, puṇyamāhātmyaviśuddhaye saṁvarteta, anabhibhūtatāyāṁ saṁvarteta, aparyādānatāyāṁ saṁvarteta, durāsadacittatāyāṁ saṁvarteta, smṛtyapramoṣatāyāṁ saṁvarteta, gatimativiniścayatāyāṁ saṁvarteta, buddhayapramāṇatāyāṁ saṁvarteta, kāyakarmamanaskarmasarvaguṇā laṁkāraparipūryā saṁvarteta | anena me kuśalamūlena te sarvasattvāḥ sarvabuddhānārāgayeyuḥ, ārāgayitvā ca mā virāgayeyuḥ | teṣu ca buddheṣu bhagavatsu prasādamabhedyaṁ pratilabheran | teṣāṁ ca tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike dharmadeśanāṁ śṛṇuyuḥ | śrutvā ca sarvā vimatīrvinivartayepuḥ | yathāśrutaṁ ca saṁghārayeyuḥ | saṁghārayantaśca pratipattyā saṁpādayeyuḥ | tāṁśca tathāgatānārādhayeyuḥ | cittakarmaṇyatāṁ ca pratilabheran | anavadyāni karmāṇi samudānayeyuḥ | mahatsu ca kuśalamūleṣvātmānaṁ pratiṣṭhāpayeyuḥ | atyantaṁ ca dāridryaṁ vinivartayeyuḥ, saptadhanapratilambhāṁśca paripūrayeyuḥ, sarvabuddhānāṁ cānuśikṣayeyuḥ, kalyāṇendriyapratilambhaṁ cādhigaccheyuḥ, udārādhimuktisamatāṁ ca pariniṣpādayeyuḥ, sarvajñajñāne cāvakāśaṁ pratilabheran, apratihatacakṣuṣmattāṁ ca sarvajagatyutpādayeyuḥ, lakṣaṇālaṁkṛtatāṁ ca kāyapratipūriṁ pratilabheran, sarvaguṇālaṁkāraṁ ca vākyaviśuddhiṁ parigṛhṇīyuḥ, saṁvṛtendriyatāṁ daśabalaprayuktāṁ cittakalyatāṁ samudānayeyuḥ, aniśritavihāratāṁ ca paripūrayeyuḥ, yena ca sukhopadhānena sarvabuddhāḥ samanvāgatāstatsukhopadhānapratilabdhāḥ sarvasattvā bhaveyuriti | yathā ṣaṣṭhīpariṇāmanoktena vidhinā pariṇāmayati- sarvasattvā jñānāhārādbhavantu asaṅgaprayuktacetasaḥ, āhāraprajñātāpino'nadhyavasitāhārāḥ prītibhakṣā nirāmiṣāhārā yāvat kāmatṛṣṇāvinivartakāḥ | sarvasattvāḥ dharmarasameghapravarṣakā bhavantu anuttaradharmaratiprīṇitasaṁtānāḥ | sarvasattvāḥ sarvarasāgrajihvā bhavantu rasanimittāgrahītāraḥ sarvabuddhadharmacintanaprayuktāḥ avipannayānā agrayānā uttamayānāḥ śīghrayānā mahāyānāḥ | sarvasattvā atṛptadarśanā bhavantu buddhaprītipratilabdhāḥ | sarvasattvāḥ sarvakalyāṇamitradarśanānupahatasaṁtānā bhavantu | sarvasattvā agadabhaiṣajyarājopadarśanā bhavantu | sarvasattvāḥ kleśaviṣavinivartakāḥ, sarvasattvā ādityamaṇḍalodnatadarśanā bhavantu sarvasattvatamastimirapaṭalavidhamanatvāt ||
evamātmānamupanidhāya svabhāvanānukūlyena paṭhitavyam-sarvasattvānāmabhiruciradarśanatāyāṁ pariṇāmayāmi, saumanasyadarśanatāyāṁ kalyāṇadarśanatāyāṁ pariṇāmayāmi | abhilaṣitadarśanatāyāṁ praharṣitadarśanatāyāṁ daurmanasyādarśanatāyāṁ buddhadarśanopetāyāṁ pariṇāmayāmi ||
sarvasattvāḥ śīlagandhopetā bhavantu anācchedyaśīlā bodhisattvapāramitāśīlāḥ | sarvasattvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ | sarvasattvāḥ kṣāntivāsitā bhavantu akṣobhyacetanā pratilabdhāḥ | sarvasattvā vīryavāsitā bhavantu mahāvīryayānasaṁnaddhāḥ | sarvasattvā dhyānavāsitā bhavantu pratyutpannabuddhasaṁmukhībhāvasthitāḥ samādhipratilabdhāḥ | sarvasattvā bodhisattvapariṇāmanāvāsitā bhavantu | sarvasattvāḥ sarvaśukladharmavāsitā bhavantu sarvākuśaladharmaprahīṇāḥ | sarvasattvā divyaśayanapratilabdhā bhavantu mahājñānādhigamāya | sarvasattvā āryaśayanapratilabdhā bhavantu niḥpṛthagjanabodhicittāvāsanatvāt | sarvasattvāḥ sukhaśayanapratilabdhā bhavantu | sarvasaṁsārāvacaraduḥkhaparivarjanatvāt | sarvasattvāḥ kṣemaśayanapratilabdhā bhavantu dharmakāmasparśopetāḥ | sarvasattvāḥ pariśuddhabuddhakṣetrāvabhāsā bhavantu guṇavāsasuprayuktā āryāvāsaniketoccalitāḥ anuttarasarvabuddhavāsāvirahitāḥ | sarvasattvā buddhopaniśrayavihāriṇo bhavantu | sarvasattvā anantālokā bhavantu sarvabuddhadharmeṣu | sarvasattvā apratihatāvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ | sarvasattvā ārogyaśarīrā bhavantu tathāgatakāyapratilabdhāḥ | sarvasattvā bhaiṣajyarājopamā bhavantu atyantākalpanadharmāṇaḥ | sarvasattvā apratihatabhaiṣajyastambhopamā bhavantu jagaccikitsāpratipannāḥ | sarvasattvā rogaśalyaniruddhā bhavantu sarvajñārogyapratilabdhāḥ | sarvasattvāḥ sarvajagadbhaiṣajyakuśalā bhavantu yathāśayabhaiṣajyaprayogasaṁprayoktāraḥ || sarvasattveṣu sarvarogavinivartanāya pariṇāmayāmi | sarvasattveṣvaparyantasthāmabalaśarīratāyāṁ pariṇāmayāmi | sarvasattvānāṁ cakravālaparvatānavamardyakāyabalopapattaye pariṇāmayāmi | sarvasattvānāṁ sarvabalopastambhanātṛptatāyāṁ pariṇāmayāmi || sarvasattvā apramāṇabhājanā bhavantu ākāśadhātuvipulāḥ smṛtīndriyopetāḥ sarvalaukikalokottarabhāvasaṁgrahaṇād grahaṇasmṛtyasaṁpramūḍhāḥ | sarvasattvāḥ kalyāṇaviśuddhibhāvanā bhavantu atītānāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ | sarvasattvāḥ kāmaṁgamā bhavantu sarvatragāminībuddhabhūmipratilabdhāḥ | sarvasattvāḥ sarvasattveṣvapratihatacittā bhavantu | sarvasattvā anābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu ekacittakṣaṇasarvadharmavikramāḥ | sarvasattvā śrāntāklāntasarvalokadhātugamanā bhavantu aviśrāmyamānamanomayakāyapratilabdhāḥ | sarvasattvāḥ sukhagamanayuktā bhavantu sarvabodhisattvacaryānupraveśinaḥ | anena kuśalamūlena sarvasattvāḥ kalyāṇamitrātyāgacittānutsṛṣṭā bhavantu kṛtajñāḥ kṛtānupālanatayā | sarvasattvāḥ kalyāṇamitraiḥ sahaikārthā bhavantu samāgakuśalamūlasaṁgrahaṇatayā | sarvasattvāḥ kalyāṇāśayā bhavantu kalyāṇamitrasaṁvasanasaṁpadavihārānudhanvanatayā | sarvasattvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantvekapraṇidhānāḥ | sarvasattvā mahāyānābhiraktāḥ saṁprasthitā bhavantvaviṣkambhitayānasarvajñatāparyavasānāḥ | sarvasattvāḥ pracchāditakuśalamūlā bhavantu sarvabuddhāvasthāgopanapratilabdhāḥ | sarvasattvā guṇajñānābhicchāditā bhavantu sarvalokopakleśavyapavṛttāḥ | sarvasattvā acchinnavikṣiptaśukladharmāṇo bhavantvavipannabuddhadharmapravāhāḥ | sarvasattvāśchatrabhūtā bhavantu daśabalavitānānvitāḥ | sarvasattvā atyantabodhyāsanapratilabdhā bhavantu | sarvasattvā [buddhavikrāntisiṁ] hāsanapratilabdhā bhavantu sarvajagadavalokanīyā iti ||
āryagaganagañjasūtre'pyāha-mā bhūttanmama kuśalamūlaṁ dharmajñānaṁ kauśalyaṁ vā yanna sarvasattvopajīvyaṁ syāditi ||
atītānāgataśubhotsargastvāryākṣayamatisūtre'bhihitaḥ-kuśalānāṁ ca cittacaitasikānāmanusmṛtiranusmṛtya ca bodhipariṇāmanā, idamatītakauśalyam | yo'nāgatānāṁ kuśalamūlānāṁ nidhyaptirbogherāmukhīkaraṇasamanvāhāraḥ, ye me utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṁ samyaksaṁbodhau pariṇāmayiṣyāmīti idamanāgatakauśalyam | tadevaṁ caitasikenābhyāsena sarvatyāgādimuktiṁ paripūrya, tyāgacittavegāttena kāyaprayogeṇotsṛṣṭasarvaparigrahaḥ | sarvaparigrahamulādbhavaduḥkhādvimukto muktaityucyate | anuttarāṁścāprameyāsaṁkhyeyān kalpān nānākārānantān laukikalokottarān sukhasaṁpatpravarṣānanubhavati | tena cātmabhāvādinā baḍiśāmiṣeṇeva svayamanabhigatopabhogenāpyākṛṣya parānapi tārayati || ata evoktaṁ ratnameghe-dānaṁ hi bodhisattvasya bodhiriti ||
śikṣāsamuccaye dānapāramitā prathamaḥ paricchedaḥ ||
saddharmaparigraho dvitīyaḥ paricchedaḥ |
evameṣāmātmabhāvādīnāmutsṛṣṭānāmapi rakṣā kāryā | kutaḥ? yasmāt-
paribhogāya sattvānāmātmabhāvādi dīyate |
arakṣite kuto bhogaḥ kiṁ dattaṁ yanna bhujyate ||5||
tasmātsattvopabhogārthamātmabhāvādi pālayet |
uktaṁ hi bodhisattvaprātimokṣe-paraṁ śāriputra rakṣiṣyāmītyātmā rakṣitavyaḥ | evaṁrūpayā śāriputra hitaiṣi[ka]tayā samanvāgato bodhisattvo jīvitahetorapi pāpaṁ karma na karotīti ||
vīradattaparipṛcchāyāmapyāha-śakaṭamitra bhārodvahanārtha kevalaṁ dharmabuddhinā boḍhavyamiti | tathā akṣayamatisūtre'pi-kāyaduḥkhatayā ca na parikhidyate sattvāvekṣitayeti ||
taccātmabhāvādikaṁ kathaṁ pālayet? kalyāṇamitrānutsa(rgā)rjanāt | yathoktamāryagaṇḍavyūhe āryaśrīsaṁbhavena-kalyāṇamitrasaṁdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu | kalyāṇamitrasamanvāhṛtā nātikrāmanti bodhisattvaśikṣām | kalyāṇamitrapraticchannā abhyudgatā bhavanti lokāt | kalyāṇamitraparyupāsitā bodhisattvā asaṁpramoṣacāriṇo bhavanti sarvabodhisattvacaryāsu | kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ | saṁbodhakāḥ kalyāṇamitrā akaraṇīyānāṁ saṁnivārakāḥ pramādasthānāt | niṣkāsayitāraḥ saṁsārapurāt | tasmāttarhi kulaputra evaṁ manasikārāt pratipraśrabdhena kalyāṇamitrāṇyupasaṁkramitavyāni | pṛthivīsamacittena sarvabhāravahanā pariṇamanatayā vajrasamacittena anābhedyāśayatayā cakravālasamacittena sarvaduḥkhāsaṁpravedhanatayā | lokadāsasamacittena sarvakarmasamadānājugupsanatayā | rajoharaṇasamacittena mānātimānavivarjanatayā | yānasamacittena gurubhāranirvahanatayā | śrasamacittenākrudhyanatayā | nausaṁmacittena gamanāgamanāparitrasyatanayā | suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā | ātmani ca te kulaputra āturasaṁjñotpādayitavyā, kalyāṇamitreṣu ca vaidyasaṁjñā, anuśāsanīṣu bhaiṣajyasaṁjñā, pratipattiṣu vyādhinirghātanasaṁjñā | ātmani ca te kulaputra bhīrusaṁjñotpādayitavyā, kalyāṇamitreṣu śūrasaṁjñā, anuśāsanīṣu praharaṇasaṁjñā, pratipattiṣu śatrunirghātanasaṁjñā || atraiva acalopāsikāvimokṣe varṇitam-kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto'bhirāddhacittā bhavanti | kalyāṇamitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati | kalyāṇamitravacanāvicikitsakasyāsannībhavanti kalyāṇamitrāṇi | kalyāṇamitramanasikārāvirahitasya sarvārthā abhimukhā bhavantīti || ata evāryasudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anikaśatasahastrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṁ bhikṣumavalokya praṇipatya punaḥ punaravalokayan niyataṁ praṇipatan namasyannavanaman manasi kurvan cintayan bhāvayan paribhāvayannudānamudānayan hākkāraṁ kurvan guṇānabhimukhīkurvannigamayan atrasannanusmaran dṛḍhīkurvannavijahan manasāgamayannupanibadhnan praṇidhiṁ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan yāvattasyāntikātprakrāntaḥ || tathā kalyāṇamitrāgatāṁ sarvajñatāṁ saṁpaśyannaśrumukho rudan yāvanmeghasya dramiḍasyāntikātprakrāntaḥ ||
bodhisattvapratimokṣe'pyuktam-iha śāriputra bodhisattvo dharmakāmatayā nāsti talloke ratnaṁ yanna parityajati | nāsti tatkāyopasthānaṁ yanna karoti | nāsti tajjaṅghāpreṣaṇaṁ yannotsahate | nāsti tadvākkarma yannotsahate ācāryopādhyāyagauravatayā | peyālaṁ | tatkasya hetoḥ? bandhacchedāyaiṣa dharmaḥ saṁvartate | jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyacchedāyaiṣa dharmaḥ saṁvartata iti ratnacittamutpādya, bhaiṣajyacittamutpādya, sarvasattvānāṁ glānyavyupaśamāyaiṣa dharmaḥ saṁvartata iti | eṣṭavyaścāsmābhiḥ sarvasattvānāṁ glānyavyupaśamāyaivaṁrūpo dharma iti ||
ugradattaparipṛcchāyāmapyuktam-sacetpunargṛhapate pāṭhasvādhyāyārthiko bodhisattvaḥ kasyacidantikāccatuṣpādikāṁ gāthāṁ śṛṇuyāduddiśedvā udgṛhṇīyāddānaśīlakṣāntivīryadhyānaprajñāsaṁprayuktāṁ bodhisattvasaṁbhāropacayaṁ vā, tena tasminnācārye dharmagauravaṁ karaṇīyaṁ yāvadbhirnāmapadavyañja[na].... gāthoddiṣṭā | yadi tāvat evaṁkalpāṁstasyācāryasyopasthānaparicaryāṁ kuryādaśaṭhatayā sarvalābhasatkārapūjayā | adyāpi gṛhapate na pratipūritamācāryasyācaryagauravaṁ bhavati, kaḥ punarvādo dharma[gauravam] ||
prajñāpāramitāyāmaṣṭasāhastrikāyāmapyuktam-kalyāṇamitreṣu ca tvayā kulaputra tīvraṁ gauravamutpādayitavyam, prema ca karaṇīyam | atha khalu sadāprarudito bodhisattvo mahāsattva evaṁrūpairguṇairgauravamanasikārairgacchannanupūrveṇānyatamanagaramanuprāptam | tatra tasyāntarāpaṇamadhyagatasyaitadabhūtyannvahamimamātmabhāvaṁ vikrīya anena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṁ kuryām | dīrgharātraṁ hi mamātmabhāvasahastrāṇi bhagnāni kṣīṇāni vikrītāni | punaraparimāṇe saṁsāre'parimāṇāni yāni mayā kāmahetoḥ kāmanidānamanubhūtāni | na punarevaṁrūpāṇāṁ dharmāṇāṁ kṛtaśaḥ, evaṁrūpāṇāṁ vā sattvānāṁ satkārāya | atha khalu sadāprarudito bodhisattvo mahāsattvo'ntarāpaṇamadhyagataḥ śabdamudīrayāmāsa, ghoṣamanuśrāvayāmāsa- kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthika iti | peyālaṁ | atha khalu māraḥ pāpīyān brāmhaṇagṛhapatikāṁstathā samupasthāpayāmāsa yathā taṁ ghoṣaṁ nāśrauṣuḥ | yadā ātmanaḥ krāyakaṁ na labhate, tadaikāntaṁ gatvā prārodīt, aśrūṇi ca prāvartayat, evaṁ cāvadat- aho batāsmākaṁ durlabhā lābhā ye vayamātmabhāvasyāpi kretāraṁ na labhāmahe | atha khalu śakro devānāmindro māṇavakarūpeṇa yāvatsadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat-kiṁ tvaṁ kulaputra dīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamānaḥ sthitaḥ? sadāprarudita evamāha- ahaṁ māṇavaka dharmakāmatayā imamātmabhāvaṁ vikrīya dharmapūjāṁ kartukāmaḥ | so'hamasya krāyakaṁ na labhe | peyālaṁ | atha khalu sa māṇavakaḥ sadāpraruditaṁ bodhisattvaṁ mahāsattvametadavocat- na mama kulaputra puruṣeṇa kṛtyam | api tu khalu punaḥ piturme yajño yaṣṭavyaḥ | tatra me puruṣasya hṛdayena kṛtyaṁ lohitena cāsthimajjayā ca | taddāsyasi tvaṁ krayeṇa?atha khalu sadāpraruditasyaitadabhūt- lābhā me sulabdhāḥ, pariniṣpannaṁ cātmānaṁ jāne prajñāpāramitopāyakauśalyeṣu, yanmayātmanaḥ krāyako labdho hṛdayasya rudhirasya cāsthimañjāyāśca | sa hṛṣṭacittaḥ kalyacittaḥ pramudittacittastaṁ māṇavakametadavocatdāsyāmi māṇavaka yena te ita ātmabhāvādarthaḥ | yāvatsadāprarudito bodhisattvo mahāsattvastīkṣṇaṁ śastraṁ gṛhītvā dakṣiṇaṁ bāhuṁ vidhvā lohitaṁ [nistrāvayati sma ] dakṣiṇaṁ coruṁ vidhvā nirmāsaṁ ca kṛtvā asthi mettuṁ kuḍayamūlamupasaṁkrāmati ||
atha khalvanyatarā śreṣṭhidārikā upariprāsādatalagatā adrākṣīt sadāpraruditaṁ bodhisattvam | yāvatsā śreṣṭhidārikā yena sadāprarudito bodhisattvastenopasaṁkramyaitadavocat-kiṁ nu khalu tvaṁ kulaputra evaṁrūpāmātmanaḥ kāraṇāṁ kārayasīti? yāvatsā darikā pūjāprayojanaṁ śrutvā punarāha-kā punaste kulaputra tato guṇajātirniṣpatsyate? sa tāmetadavocat-sa dārike kulaputro mama prajñāpāramitāmupāyakauśalyaṁ copadekṣyati | tatra vayaṁ śikṣiṣyāmaḥ | tatra vayaṁ śikṣamāṇāḥ sarvasattvānāṁ pratiśaraṇaṁ bhaviṣyāmaḥ | peyālaṁ | atha khalu sā śreṣṭhidārikā sadāpraruditaṁ bodhisatvametadavocat-āścarya kulaputra | yāvadudārāḥ praṇītaścāmī tvayā dharmāḥ parikīrtitāḥ | ekaikasyāpi kulaputra evaṁrūpasya dharmasyārthāya gaṅgānadīvālikopamānapi kalpānevamātmabhāvāḥ parityaktavyā bhaveyuḥ | tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ | api tu khalu kulaputra yena yena kṛtya tatte dāsyāmi suvarṇa vā maṇiṁ vā muktāṁ vā vaiḍūrya vā yāvat yena tvaṁ taṁ dharmodgataṁ bodhisattvaṁ satkariṣyasi | yāvadvistareṇa tayā dārikayā pañcaśataparivārayā sārdhaṁ tasya dharmodgatasya saṁkramaṇaṁ kartavyam ||
atha khalu dharmodgato bodhisattvo mahāsattvaḥ utthāyāsanātsvakaṁ gṛhaṁ prāvikṣat | yāvatsapta varṣāṇyekasamadhisamāpanna evābhūt | sadāprarudito bodhisattvo mahāsattvaḥ sapta varṣāṇi na kāmavitarkamutpādayāmāsa, na vyāpādavitarkam, na vihiṁsāvitarkamutpādayāmāsa, na rasagṛddhimutpādayāmāsa anyatra kadā nāma dharmodgatoo bodhisattvo mahāsattvo vyutthāsyati, yadvayaṁ dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanaṁ prajñāpayiṣyāmo yatrāsau kulaputro niṣadya dharmaṁ deśayiṣyati | taṁ ca pṛthivīpradeśaṁ siktaṁ saṁmṛṣṭaṁ ca kariṣyāmo nānāpuṣpābhikīrṇam | [iti cintayābhāsa] || tānyapi śreṣṭhidārikāpramukhāṇi pañca dārikāśatāni sadāpraruditasya bodhisatvasyānuśikṣamāṇāni dvābhyāmeveryāpathābhyāṁ kālamatināmayāmāsuḥ | atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṁ nirghoṣamaśrauṣīt-itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamāghervyutthāya madhye nagarasya niṣadya dharma deśayiṣyatīti | atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ nirghoṣaṁ śrutvā āttamanāḥ pramuditaḥ prītisaumanasyajātastaṁ pṛthivīpradeśaṁ śodhayāmāsa | sārdha śreṣṭhidārikāpramukhaiḥ pañcabhirdārikāśatairdharmāsanaṁ prajñapayāmāsa saptaratnamayam | atha khalu sadāprarudito bodhisattvo mahāsattvastaṁ pṛthivīpradeśaṁ sektukāmaśca na codakaṁ samantātparyeṣamāṇo'pi labhate yena taṁ pṛthivīpradeśaṁ siñcet | yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitam- apyeva nāma asyodakamalabhamānasya cittaṁ duḥkhitaṁ syāddaurmanasyaṁ ca bhaveccittasya vā anyathātvaṁ bhavedyenāsya kuśalamūlāntardhānaṁ bhavenna vā bhrājeran kuśalamūlāni | atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - yatrvahamātmanaḥ kāyaṁ vighvā imaṁ pradeśaṁ rudhireṇa siñceyam | tatkasya hetoḥ? ayaṁ hi pṛthivīpradeśa uddhatarajaskaḥ | mā rajodhāturito dharmodgatasya bodhisattvasya mahāsattvasya kāye nipatatu | kimahamanenātmabhāvenāvaśyaṁ bhedanadharmiṇā kuryām? varaṁ khalu punarmamāyaṁ kāya evaṁrūpayā kriyayā vinaśyatu, na ca niḥsāmarthyakriyayā | kāmahetoḥ kāmanidānaṁ bahūni me ātmabhāvasahastrāṇi punaḥ punaraparimāṇe saṁsāre saṁsarato bhinnāni | yadi punarbhidyante, kāmamevaṁrūpeṣviva dharmasthāneṣu bhidyantām ||
atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṁkhyāya tīkṣṇaṁ śastraṁ gṛhītvā svakāyaṁ samantato vidhvā taṁ pṛthivīpradeśaṁ svarūdhireṇa sarvamasiñcat | evaṁ tābhirapi dārikābhiḥ kṛtam | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṁ vā sarvāsāṁ dārikāṇāṁ cittasyānyathātvamabhūt, yatra māraḥ pāpīyānavatāraṁ labheteti ||
ata evaṁ caturdharmakasūtre'pyuktam- kalyāṇamitraṁ bhikṣavo bodhisattvena yāvajjīvaṁ na parityaktavyamapi jīvitahetoriti ||
tadevam-
kalyāṇamitrānutsargāt
ātmabhāvādīnāṁ rakṣādikaṁ kāryam ||
sūtrāṇāṁ ca sadekṣaṇāt ||6||
bodhisattvaśikṣāpadāni hi prāyaḥ sūtreṣveva dṛśyante | teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptānīti vacanāt | tasmāttadanīkṣaṇe mā bhūdāpattirāpannasyāpyajñānādaviratiriti sadā sūtradarśanāyādaraḥ kāryaḥ | tadanena kalyāṇamitrānutsargeṇa sūtrāntadarśanena ca sarvaḥ saddharmaparigraha ukto bhavati ||
yathoktamāryasāgaramatisūtre-yābhirakṣaraniruktibhiḥ so'nabhilāpyo dharmaḥ sūcyate, tāsāmakṣaraniruktīnāṁ yadādhāraṇaṁ deśanā, yāvad ayamucyate saddharmaparigrahaḥ | punaraparaṁ kulaputra ye te dharmabhāṇakā eṣāmevaṁrūpāṇāṁ sūtrāntānāṁ deśayitāraḥ pratipattisārāśca, teṣāmapi dharmabhāṇakānāṁ yatsevanaṁ bhajanaṁ paryupāsanamutthānamupasthānaṁ gauravaṁ citrīkāraḥ śuśraṣā ārakṣā parigrahaścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāradānaṁ sādhukāradānaṁ svāmyārakṣā kuśalapakṣarakṣā varṇabhāṣaṇamavarṇapraticchādanatā, ayamapi saddharmaparigrahaḥ | peyālaṁ | punaraparaṁ kulaputra yā avivādaparamatā, adharme dharmavādināṁ ca pudgalānāṁ saha dharmeṇa nigrahaḥ, ayamapi saddharmaparigrahaḥ | punaraparaṁ kulaputra apratihatasaṁtānasya sarvasattvapramokṣabuddhernirāmiṣacittasya parebhyo dharmadānam, ayamapi saddhadharmaparigrahaḥ | punaraparaṁ kulaputra yo dharmaśravaṇahetuko vā dharmadeśanāhetuko va antaśa ekakramavyatihāraḥ, antaśa eka ucchvāsapraśvāso vā, ayamapi saddharmaparigrahaḥ | peyālaṁ | prahrutaṁ batedaṁ kulaputra cittaṁ viṣayeṣu | tasya yā nivāraṇā parirakṣā ekāgrībhāvo damaḥ śama upaśamo vinayaḥ, ayamucyate saddharmaparigrahaḥ | peyālaṁ | punaraparaṁ kulaputra yena dharmeṇa yo'dharmaḥ pravartate, tasya dharmasyāparigraho'nupādānam, ayamapi saddharmaparigrahaḥ | ityadi ||
tatra dharmabhāṇakasevādinā kalyāṇamitrānutsarga uktaḥ, kalyāṇamitralakṣaṇaṁ ca | tadetena saddharmaparigraheṇa vinā na rakṣā, na śuddhirnavṛddhiḥ | tataśca so'pi na bodhisattva ityavaśyakāryaḥ saddharmaparigrahaḥ ||
uktaṁ hi śrīmālāsiṁhanādasūtre- yānyapīmāni bhagavan gaṅgānadīvālikāsamāni bodhisattvapraṇidhānāni, tānyekasmin mahāpraṇidhāne upanikṣiptānyantargatānyanupratiṣṭhāni yaduta saddharmaparigrahe | evaṁ mahāviṣayo bhagavan saddharmaparigraha iti ||
punaratraivāha-syādyathāpi nāma devi mahābalavato'pi puruṣasyālpo'pi marmaṇi prahāro vedhanīyo bhavati bādhākaraśca, evameva devi mārasya pāpīyasaḥ parītto'pi saddharmapa[rigraho] vedhanīyo bhavati, śokāvahaḥ paridevakaraśca bhavati | nāhaṁ devi anyamekamapi dharma kuśalaṁ samanupaśyāmi mārasya pāpīyasa evaṁ vedhanīyaṁ śokāvahaṁ paridevakaraṁ ca , yathā ayamalpo'pi[saddha]rmaparigraha iti ||
punarāha- syādyathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca ,evameva devi mahāyānikasya kāyajīvitanirapekṣasya na cāgṛhītacittasya saddharmaparigraho navayānasaṁprasthitānāmapi kāyajīvitasāpekṣāṇāṁ mahāyānikānāṁ sarvān kuśalān dharmānabhibhavatītyādi ||
tathā āryasāgaramatisūtre'pyāha-
parigṛhīto bhavatī jinebhi-
rdevebhi nāgebhi ca kinnarebhiḥ |
puṇyena jñānena parigṛhītaḥ
saddharmadhāritva tathāgatānām |peyālaṁ||
sa śūnyakṣetreṣu na jātu jāyate
sarvatra jātau ca jinaṁ sa paśyati |
dṛṣṭvā ca tasmillabhate prasādaṁ
saddharmadhāritva tathāgatānām ||
jātismaro bhavati mahātmadharmā
pravajyalābhī bhavate punaḥ punaḥ |
pariśuddhacārī pratipattisāraḥ
saddharmadhāritva tathāgatānām |peyālaṁ ||
lābhī ca bhotī vidu dhāraṇīye
na naśyate kalpaśatebhi yacchubham |
pratibhānavanto bhavate asaktaḥ
saddharmadhāritva tathāgatānām ||
śakro'tha brahmā tatha lokapālo
manuṣyarājā bhuvi cakravartī |
sukhena saukhyena sa bodhi budhyate
saddharmadhāritva tathāgatānām ||
dvātriṁśa kāye'sya bhavanti lakṣaṇā
aninditāṅgo bhavate vicakṣaṇaḥ |
na tasya tṛptiṁ labhi prekṣamāṇāḥ
saddharmadhāritva tathāgatānām ||
na tasya saṁmuhyati bodhicittaṁ
na codbhuraḥ pāramitācarīṣu |
asaṁgṛhītaḥ kuśalaḥ śatebhiḥ
saddharmadhāritva tathāgatānām ||iti||
śīlapāramitāyāṁ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||
dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ |
uktastrayāṇāmapi sāmānyena rakṣādyupāyaḥ | rakṣādayastu vācyāḥ |
tatrātmabhāve kā rakṣā yadanarthavivarjanam |
tatreti saddharmaparigrahe vartamānasyātmabhāvarakṣā cintyate yathā parānna nāśayet | idaṁ ca anarthavivarjanamāryagaganagañjasūtre saddharmadhāraṇodyatairbodhisattvairbhāṣitam-
vayamutsahāmo bhagavan nirvṛte dvipadottame |
saddharma dhārayiṣyāmaḥ tyaktvā kāyaṁ sajīvitam ||
lābhasatkāramutsṛṣṭvā sarvaṁ cotsṛjya saṁstavam |
anutsṛṣṭvā imaṁ dharmaṁ buddhajñānanidarśakam ||
ākrośaparibhāṣāṁśca duruktavacanāni ca |
kṣāntyā tānmarṣayiṣyāmaḥ saddharmapratisaṁgrahāt ||
uccagghanāṁ tarjanāṁ ca avarṇamayaśāṁsi ca |
sarvāṁstānmarṣayiṣyāmo dhārayanta imaṁ nayam |peyālaṁ ||
evaṁvighe mahāghore bhikṣurājāna kṣomaṇe |
vilopakāle sattvānāṁ saddharma dhārayāmahe ||
gambhīrā ye ca sūtrāntā vimuktiphalasaṁhitāḥ |
pratīcchakā na bhetsyanti citrāmṛkṣyanti te kathām |peyālaṁ||
maitrīṁ teṣu kariṣyāmo ye dharmeṣvapratiṣṭhitāḥ |
kāruṇyaṁ ca kariṣyāmo dhārayanta imaṁ nayam ||
dṛṣṭvā duḥśīlasattvāṁśca icchālobhapratiṣṭhitān |
aśrupātaṁ kariṣyāmo gatiḥ kāndhasya bhāvitā ||
sahasaiva ca taṁ dṛṣṭvā saddharmapratibādhakam |
dūrato maitrameṣyāmo mā no ruṣyeta eva hi ||
rakṣiṣyāmo yathāśaktayā vācākarmasu saṁvṛtāḥ |
sahasainānna vakṣyāmaḥ svapāpe'smin pratiṣṭhitān ||
dānaistathāpi satkāraiḥ paripācyeha tānnarān |
yaścaināṁścodayiṣyāmo bhūtamāpāpagocarān ||
gṛhisaṁbhavasaṁtyaktāḥ prāntāraṇyasugocarāḥ |
mṛgabhūtā bhaviṣyāmo alpārthā alpakṛtyakāḥ |peyālaṁ ||
dāntāḥ śāntāśca muktāśca grāme'sminnavatīrya ca |
deśayiṣyāmahe dharmaṁ satvā ye dharmatīrthikāḥ ||
sudūramapi yāsyāmo dharmakāmānniśamya ca |
dharmārāmaratiprāptā arthaṁ kartāsma dehinām ||
saṁmukhaṁ tatra saṁdṛśya sattvānāṁ skhalitaṁ pṛthu |
ātmaprekṣā bhaviṣyāmo dharmasauratyasṁsthitāḥ ||
asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca |
anupaliptā lokena bheṣyāmo lokanāyakāḥ ||
bhikṣūṇāṁ bhinnavṛttānāṁ parivādaṁ niśamya ca |
karmasvakā bhaviṣyāmo maiṣāṁ karma vipacyatām ||
vadhakān yojayiṣyanti dharmeṣveṣu hi vartatām |
ete dharmā na cāsmākaṁ saṁvidyante kathaṁcana ||
asmākaṁ śramaṇānāṁ hi na ca śrāmaṇakā guṇāḥ |
bhūtāṁ codana saṁśrutya idaṁ sūtraṁ pratikṣipan ||
saṁchinnakarṇanāsānāmādarśaiṣāṁ kutaḥ priyaḥ |
codanāṁ bhūtataḥ śrutvā saddharmaṁ te kṣipanti tam ||
ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ |
ceṣṭiṣyante tathā teṣāṁ kaściddharmamimaṁ śṛṇot ||
rājāno grāhayiṣyanti bhetsyanti ca mahājanāḥ |
buddhādhiṣṭhānataḥ sattvā dharmaṁ śroṣyantimaṁ tadā ||
tasmin kāle vayaṁ kaṣṭe tyaktvā kāyaṁ sajīvitam |
saddharmaṁ dhārayiṣyāma sattvānāṁ hitakāraṇāt ||iti||
āryasaddharmapuṇḍarīke'pyuktam-
ācāragocaraṁ rakṣet asaṁsṛṣṭaḥ śucirbhavet |
varjayetsaṁstavaṁ nityaṁ rājaputrebhi rājabhiḥ ||
ye cāpi rājñāṁ puruṣāḥ kuryāttehi na saṁstavam |
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ ||
adhimānīnna seveta vinaye cāgame sthitān |
arhantasaṁmatān bhikṣūn duḥśīlāṁścaiva varjayet ||
bhikṣuṇīṁ varjayennityaṁ hāsyasaṁlāpagocarām |
upāsikāśca varjeta prakaṭamanavasthitāḥ ||
strīpaṇḍakāśca ye sattvāḥ saṁstavaṁ tairvivarjayet |
kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet ||
na tāḥ saṁmodayejjātu kauśalyaṁ sādhu pṛcchitum |
saṁstavaṁ ca vivarjeyā saukaraurabhrikaiḥ saha ||
strīpoṣakāśca ye sattvā varjayettehi saṁstavam |
naṭairjhallakamallebhirye cānye tādṛśā janāḥ ||
vāramukhyānna seveta ye cānye bhogavṛttinaḥ |
pratisaṁmodanaṁ tebhiḥ sarvaśaḥ parivarjayet ||
yadā ca dharmaṁ deśeyā mātṛgrāmasya paṇḍitaḥ |
na caikaḥ praviśettatra nāpi hāsyasthito bhavet ||iti ||
ayaṁ cāparo'nartho bhavedyadidaṁ mārakarmoktaṁ prajñāpāramitāyām-
māraḥ pāpīyāṁstasya bodhisattvasyāciraṁ yānasaṁprasthitasyāntike balavattaramudyogamāpatsyate ||
atraivāha- punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ yogamāpadyate, tasmin samaye mārāḥ pāpīyāṁso bodhisattvasya viheṭhanamupasaṁharanti, bhayaṁ saṁjanayanti |ulkāpātān diśi digdāhānutsṛjanti saṁdarśayanti, apyeva nāma ayaṁ bodhisattvo mahāsattvo'valīyeta, romaharṣo vāsya bhavediti | yenāsyaikacittotpādo'pi kṣīyetānuttarāyāḥ samyaksaṁbodheriti | punaraparamanyavijñānasaṁjñino likhiṣyanti yāvatparyavāpsyanti | na vayamatrāsvādaṁ labhāmahe ityutthāyāsanātprakramiṣyanti | evaṁ vijṛmbhamāṇā uccagghanto yāvatparyavāpsyantīti mārakarma ||
evamutpatsyante janapadagrāmādivitarkāḥ | evamācāryopādhyāyamātāpitṛmitrāmātyajñātisālohitamanasikārāḥ |evaṁ coramanasikārāḥ | evaṁ cīvarādimanasikārāḥ | punaraparaṁ dharmabhāṇakaśchandiko bhaviṣyati imāṁ gambhīrāṁ prajñāpāramitāṁ lekhayituṁ yāvadvācayituṁ dharmaśravaṇikaśca kilāsī bhaviṣyati |evaṁ viparyayāt | dharmabhāṇakaśca deśāntaraṁ gantukāmo bhaviṣyanti dhārmaśravaṇikāśca neti neyam | evaṁ dharmabhāṇako maheccho bhaviṣyati dhāmarśravaṇiko'lpeccha iti neyam | saṁkṣepāddharmabhāṇakadhārmaśravaṇikayoryā kācidvidhuratā, sarva tanmārakarmetyuktam ||
āryagaganagañjasūtre'pyuktam- iti hi yāvadakuśaladharmānuvartanatā, kuśaladharmotsargaśca, sarva tanmārakarmeti ||
āryasāgaramatisūtre'pyāha,punaraparaṁ bhagavan bodhisattva āraṇyako bhavati prāntaśayyāsanābhirato'lpecchuḥ saṁtuṣṭaḥ pravivikto'saṁsṛṣṭo gṛhasthapravrajitaiḥ | so'lpārthatayā alpakṛtyatayā ca sukhaṁ viharati, na ca bāhuśrutpaparyeṣṭāvabhiyukto bhavati, na sattvaparipākāya na ca dharmaśravaṇe vā dharma[sāṁ] kathye vā arthaviniścayakathāyāṁ vā vartamānāyāṁ saṁkramitavyaṁ manyate | na paripṛcchanajātīyo bhavati | na kiṁkuśalābhiyukto bhavati | tasyāraṇyavāsena caikārāmaratitayā ca kleśā na samudācaranti | sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṁ vindati | na cānuśayasamuddhātāya mārgaṁ bhāvayati | sa tatra nātmārthāya pratipanno bhavat, na parārthāya | ayaṁ bhagavan bodhisattvasyāraṇyavāsapratisaṁyuktasaptamo mārāṅkuśa iti || peyālaṁ || punaraparaṁ bhagavan bodhisattvaḥ kalyāṇamitrapratirūpakāṇi pāpamitrāṇi sevate, bhajate paryupāste | ye hyenaṁ saṁgrahavastubhyo vicchandya puṇyasaṁbhārātsaddharmaparigrahādvicchandya praviveke niyojayanti | alpārthāyālpakṛtyatāyāṁ niyojayanti | śrāvakapratyekabuddhapratisaṁyuktāścāsmai kathā abhīkṣṇaṁ deśayanti || yasmīśca samaye bodhisattvo vivekavāsena mahāyāne'bhyudgacchettasmin samaye taṁ bodhisattvaṁ vaiyāvṛtyapalibodhe niyojayanti | vaiyāvrṛtyaṁ bodhisattvenāvaśyaṁ karaṇīyam | yasmiśca samaye bodhisattvo vaiyāvṛtye saṁniyojayitavyaḥ, tasmin samaye viveke niyojayanti | eva cainaṁ vadanti-ārabdhavīryasya bodhisattvasya bodhirna kusīdasya | sacetvamaṣṭābhirnavabhirvā kalpairanuttarāṁ samyaksaṁbodhiṁ nābhisaṁbhotsyase, na bhūyaḥ śakyasyanuttarāṁ samyaksaṁbodhimabhisaṁboddhum | tatra bhagavān bodhisattvo'tyārabdhena vīryeṇa sthānaṁ khalu punaretadvidyate yannirvāṇaphalaṁ prāpnuyāt | ayaṁ bhagavan bodhisattvasya kalyāṇamitrapratirūpakeṇa daśamo mārāṅkuśaḥ || ye'pi tato'nye bodhisattvayānīyāḥ pudgalā mārāṅkuśāvidvāḥ pratyaveteṣu dharmeṣu caranti, taiḥ sārdha ratiṁ vindati | tathā hi tadanuvartakā bhavanti, sa hīnasevī viśeṣamanadhigato hīnagatiṁ gacchati, yaduta dhanvagatiṁ jaḍaiḍamūkagatiṁ yāvadekādaśo mārāṅkuśa itiḥ ||
yena caivaṁ sāṁtatyārabdhavīryasya nirvedātsarvathā bodhisattvabhāva eva bhavati, ata eva ratnameghe'bhihitam-
iha bodhisattvaḥ sarveryāpatheṣu vīryamārabhate | tathā cārabhate yathā na kāyakhedaṁ sa janayati, na cittakhedam | idamucyate bodhisattvasya sāṁtatyavīryamiti | kīdṛśaṁ tadvīrya yena khedo na bhavati? yadidamalpabalasya gurukarmārambho'tivelāyāṁ vā aparipakkādhimuktervā duṣkarakarmārambhastadyathā svamāṁsadānādiḥ | dattaścānenātmabhāvaḥ | kiṁ tvakālaparibhogādvārayati | anyathā hi teṣāmeva sattvānāṁ bodhisattvakhedena bodhicittabījanāśānmahataḥ phalarāśernāśaḥ syāt ||
ataśca gaganagañjasūtre'bhihitam-akālapratikāṅkṣaṇatā mārakarmeti ||
nāpyakāla ityātmabhāvatyāgameva notpādyam | abhyāsānārambhāddhi na kadāciddadyāt | tasmādevaṁ smṛtimupasthāpya bodhicittaparipācanavirodhibhyo mohātsvārthaghātibhyaḥ piśitāśanebhyaḥ karmakāribhyaścātmabhāvo rakṣitavyaḥ ||
bhaiṣajyavṛkṣasya sudarśanasya
mūlādibhogasya yathaiva bījam |
datvāpi saṁrakṣyamakālabhogā-
tsaṁbuddhabhaiṣajyatarostathaiva ||
ayaṁ samāsato mārakarmānarthaḥ ||
asya visarjanaṁ ratnameghasūtre kathitam-kathaṁ ca kulaputra atra bodhisattvo mārakarmaparihāropāyakuśalo bhavati? iha bodhisattvo'kalyāṇamitraṁ sarveṇa sarva parivarja[yati] | [a]pratirūpadeśavāsaṁ lokāyatamantrasevanabhāvanāṁ lābhasatkārapūjopasthānabahumānaṁ sarveṇa sarva parivarjayati | ye cānye upakleśā bodhipakṣyamārgāntarāyikāstān sarveṇa sarva parivarjayati | teṣāṁ ca pratipakṣaṁ bhajate ||
atraiva cākalyāṇamitralakṣaṇamuktam-śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā | evaṁ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā | saṁgaṇikārāmapudgalavivarjanatayā | kusīdapudgalavivarjanatayā | saṁsārābhiratapudgalavivarjanatayā | bodhiparāṅmukhapudgalaparivarjanatayā | gṛhisaṁsargavivarjanatayā pāpamitraparivarjanā veditavyā | tena ca kulaputra etāni sthānāni parivarjayatā na teṣāṁ pudgalānāmantike duṣṭacittamutpādayitavyaṁ na pratighacittaṁ nāvamanyanācittamutpādayitavyam | evaṁ cānena cittamupasthāpayitavyam | uktaṁ hi bhagavatā-dhātuśaḥ sattvāḥ kāmādidhātumāstravanti jāyante saṁsyandante, saṁsargācca vinaśyanti | tasmādahaṁ saṁsarga varjayiṣyāmīti ||
bodhicittasaṁpramoṣo'pyanarthaḥ | tasya ca heturukto ratnakūṭe-
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṁ muhyati | katamaiścaturbhiḥ? ācāryagurudakṣiṇīyavisaṁvādanatayā | pareṣāmakaukṛtye kaukṛtyopasaṁharaṇatayā | mahāyānasaṁprasthitānāṁ ca sattvānāmavarṇāyaśokīrtyalokaniścāraṇatayā | māyāśāṭhayena ca paramupacarati nādhyāyāśayeneti ||
asya vivarjanamatroktam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittamāmukhībhavati | na cāntarā muhyati yāvadbodhimaṇḍaniṣadanāt | katamaiścaturbhiḥ?yaduta jīvitahetorapi saṁprajānan mṛṣāvādaṁ na prabhāṣate | antaśo hāsyaprekṣikayāpi adhyāśayena ca sarvasattvānāmantike tiṣṭhatyapagatamāyāśāṭhayatayā | sarvabodhisattveṣu ca śāstṛsaṁjñāmutpādayati | caturdiśaṁ ca teṣāṁ varṇa niśvārayati | yāṁśca satvān paripācayati, tān sarvānanuttarāyāṁ samyaksaṁbodhau samādāpayati prādeśikayānāspṛhaṇatayā | ebhiḥ kāśyapa caturbhiriti ||
siṁhaparipṛcchāyāmapyāha-
na jātu dharmadānasya antarāyaṁ karoti yaḥ |
tenāsau labhate kṣipraṁ lokanāthehi saṁgamam |
tathā jātismarā [dū] dharmadānājjānīṣvaivaṁ kumāraka || iti||
tathātraiva-
bodhicittaṁ na riñcati tena sarvāsu jātiṣu |
svapnāntare'pi taccitaṁ kiṁ punaryadi jāgrataḥ ||
āha-
yeṣu viratisthāneṣu grāmeṣu nagarepu vā |
samādāyeti bodhāya tena cittaṁ na riñcati ||
āryamañjuśrībuddhakṣetraguṇavyūhālaṁkārasūtre'pyāha-caturbhidharmaiḥ samanvāgato bodhisattvaḥ praṇidhānānna calati || peyālaṁ || nihatamānaśca bhavati, īrṣyāmātsaryaparivarjakaśca bhavati, parasaṁpadaṁ ca dṛṣṭvā nāttamanā bhavatīti ||
idameva pātrabodhicittasya sphuṭataramasaṁpramoṣakāraṇaṁ yattatraiva ratnakūṭe'bhihitam-sarveryāpatheṣu bodhicittaparikarmaṇatayā bodhicittapūrvagamatayā ceti ||
tathā hi candrapradīsūtre pāṭhaḥ -
ārocayāmi prativedayāmi vo
yathā yathā bahulu vitarkayennaraḥ |
tathā tathā bhavati tannimnacittaḥ
tehī vitarkehi tanniśritehi ||iti||
avasādo'pyanarthaḥ | etadvarjanaṁ ca ratnameghe dṛṣṭam -iha bodhisattvo naivaṁ cittamutpādayatiduṣprāpā bodhirmanuṣyabhūtena satā | idaṁ ca me vīrya parīttaṁ ca | kusīdo'ham | bodhiścādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahastrāṇi samudānetavyā | tannāhamutsaha īdṛśaṁ bhāramudvodum || kiṁ tarhi bodhisattvenaivaṁ cittamutpādayitavyam-ye'pi te'bhisaṁbuddhāstathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye cābhisaṁbudhyante, ye vā abhisaṁbhotsyante, te'pīdṛśenaiva nayena īdṛśyā pratipadā | īdṛśenaiva vīryeṇābhisaṁbuddhā abhisaṁbudhyante'bhisaṁbhotsyante ca | yāvanna te tathāgatabhūtā evābhisaṁbuddhāḥ | ahamapi tathā tathā ghaṭiṣye tathā tathā vyāyaṁsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsya iti ||
punaraparo'nartho ratnakūṭe dṛṣṭaḥ-aparipāciteṣu sattveṣu viśvāso bodhisattvasya skhalitam, abhājanībhūteṣu sattveṣūdārabuddhadhamasaṁprakāśanāt bodhisattvasya skhalitam, udārādhimuktikeṣu sattveṣu hīnayānasaṁprakāśanā(d) bodhisattvasya skhalitamiti | samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṁgrahā bodhisattvasya skhalitamiti ||
anadhimuktirapyanarthaḥ | yathoktaṁ rāṣṭrapālasūtre-
yasyadhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |
śikṣavrateṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya ||
sa itaścyuto manujeṣu karmavaśādabudho hi vimūḍhaḥ |
narakeṣvatha tiryagatīṣu pretagatīṣu ca vindati duḥkham || iti||
asya visarjanaṁ ratnakūṭe'bhihitaṁ dṛṣṭam-yeṣu cāsya gambhīreṣu buddhirnāvahagāhate, tatra tathāgata eva sākṣīti kṛtvā na pratikṣipati | tathāgata evaṁ jānīte, nāhaṁ jāne | anantā buddhabodhirnānādhimuktikatayā tathāgatānāṁ sattveṣu dharmadeśanā pravartata iti ||
vaiyāvṛtyavartamānenānarthavivarjanakuśalena bhavitavyam | bodhisattvaprātimokṣe hi sahadhārmike dharmaśravaṇe, tathāgatapūjāyāṁ ca vaiyāvṛtyamupadiṣṭam | tatra yā vṛttiḥ, sā ratnarāśisūtrādāgatā | tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṁghasya cittamabhirādhayitavyam | tatra ye bhikṣava āraṇyakāḥ prāntaśayyāsanikāsteṣāṁ vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarva na karmasamutthānaṁ dātavyam | yadi punarāraṇyakasya bhikṣoḥ saṁghaparyāpannaṁ śaikṣakaṁ karma prāpnuyāta,etena vaiyāvṛtyakareṇa bhikṣuṇā ātmanaiva tatkartavyam | anyataro vā bhikṣuradhyeṣyo na punaḥ sa āraṇyako bhikṣurutpīḍayitavyaḥ | tatra yo bhikṣuḥ piṇḍacāriko bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇa praṇītabhojaneṣu saṁvibhāgaḥ kartavyaḥ | tatra kāśyapa yo bhikṣuryogācārī bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇā ānulomikānyupakaraṇānyupasaṁhartavyāni,glānapratyayabhaiṣajyapariṣkārāśca | yasmiśca pradeśe sa yogācārī bhikṣuḥ prativasati, tasmin pradeśe noccaśabdaḥ kartavyaḥ | rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogācārī bhikṣuḥ | śayyāsanopastambhanāsya kartavyā | praṇītāni ca saṁpriyāṇi yogācārabhūmyanukūlāni khādanīyabhojanīyānyupanāmayitavyāni || pe || ye bhikṣavo bāhuśrutye'bhiyuktā bhavanti, teṣāmutsāho dātavyaḥ | yāvatte'pi rakṣitavyāḥ | ye dhārmakathikā bhikṣavo bhaviṣyanti, teṣāṁ pratīhāradharmatā kartavyā | yāvaddhārmaśravaṇikāścodyojayitavyāḥ | parṣanmaṇḍalaṁ parisaṁsthāpayitavyam | sāṁkathyamaṇḍalaṁ viśodhayitavyaṁ yāvatsādhukārabahulena cāsya bhavitavyam | peyālaṁ | na kkacidvastuni aiśvaryasaṁjñotpādayitavyā | kiyatparīttamapi kāryaṁ saṁghamatena kartavyaṁ na svamatena, yāvanna sāṁghikaścāturdiśasāṁghikakena saṁsṛṣṭaḥ kartavyaḥ | evaṁ viparyayādevaṁ staupikena sahānyonyasaṁsargapratiṣedhaḥ | yadi cāturdiśe saṁghe vaikalpaṁ bhavetsāṁghikaśca lābha utsado bhavettena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṁghamekamānasaṁ kṛtvā sāṁghikalābhāccāturdiśasāṁghikakāryaṁ kartavyam | evaṁ stūpe'pi pralugne'yameva vidhirdāyakān dānapatīn vā samādāpya pratisaṁskartavya ityājñā | yadi punaḥ kāśyapa kiyadbahurapi staupiko lābho bhavet, sa vaiyāvṛtyakareṇa na saṁghe na cāturdiśasaṁghe upanāmayitavyaḥ | tatkasmāddhetoḥ? yā staupikā antaśa ekadaśāpi śrāddhaiḥ prasādabahulairniryātitā bhavati, sā sadevakasya lokasya caityam, kaḥ punarvādo ratnaṁ vā ratnasaṁmataṁ vā | yacca stūpe cīvaraṁ niryātitaṁ bhavati, tattatraiva tathāgatacaitye vātātapavṛṣṭibhiḥ parikṣayaṁ gacchatu | na punaḥ staupikaṁ cīvaraṁ hiraṇyamūlyena parivartayitavyam | na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṁ dakṣiṇīyānāmaiśvaryādājñaptiṁ dadāti, sa tenākuśalena karmaṇā narakagāmī bhavatīti | yadi manuṣyalokamāgacchati, dāso bhavati parakarmakaro lābhī ca bhavati khaṭacapeṭapracaṇḍaprahārāṇām | peyālaṁ | da[ṇḍaka]rmabhayatarjitaṁ bhikṣuṁ karoti, akālapreṣaṇamakālajñaptiṁ dadāti | sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati | yāvatsahastraviddhaḥ kāyo bhavati, ādīptaḥ pradīptaḥ saṁprajvalitaḥ | peyālaṁ | yojanaśatavistārapramāṇā jihvā bhavati | tasya tatra jihvendriye bahūni śaṅkuśatasahastrāṇi ādīptāni ayasmayāni nikhātāni bhavanti | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣurāgatāgataṁ sāṁdhikaṁ lābhaṁ saṁnidhiṁ karoti, na kālānukālaṁ dadāti, uddhasyāpayitvā viheṭhayitvā dadāti, keṣāṁcinna dadāti, sa tenākuśalamūlena jaṅghā nāma gūthamṛttikāpretayonistatrāsyopapattirmavati | tatra asya anye pretā bhojanaṁ gṛhītvā apadarśayanti | sa uddhasyamānastadbhojanamanimiṣābhyāṁ netrābhyāṁ paśyamānaḥ kṣutpipāsāparigato duḥkhāṁ vedanāṁ vetti, na ca varṣasahastreṇāpi tasya bhojanasya lābho bhavati | yadapi kadācitkārhicidbhojanaṁ labdhaṁ bhavati, taduccāraṁ bhavati, pūyaśoṇitaṁ veti ||
saṁgharakṣitāvadāne'pyanartha uktaḥ-yāṁstvaṁ saṁgharakṣita sattvānadrākṣīḥ kuḍayākārāṁste bhikṣava āsan | taiḥ sāṁghikaṁ kuḍayaṁ śleṣmaṇā nāśitam | tasya karmaṇo vipākena kuḍayākārāḥ saṁvṛttāḥ | yāṁstvaṁ saṁgharakṣita sattvānadrākṣīḥ stambhākārāṁste bhikṣava āsan | taiḥ sāṁghikastambhaḥ siṁhāṇakena nāśitaḥ | tena stambhākārāḥ saṁvṛttāḥ | yāṁstvaṁ sattvānadrākṣīrvṛkṣākārān patrākārān phalākārān, te'pi bhikṣava āsan | tairapi sāṁghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni | tena te vṛkṣapatrapuṣpaphalākārāḥ saṁvṛttāḥ | yāṁstvaṁ sattvānadrākṣī rajjvākārān saṁmārjanyākārāṁste bhikṣava āsan | taiḥ sāṁghikā rajjusaṁmārjanyaḥ paudgalikaparibhogena parimuktāḥ | tena rajjvākārāḥ saṁmārjanyākārāśca saṁvṛttāḥ | ye tvaṁ sattvamadrākṣīstaṭṭā[pvā?] kāraṁ sa śrāmaṇeraka āsīt | sa taṭṭukaṁ nirmādayati | āgantukāśca bhikṣavo'bhyāgatāḥ | tairasau dṛṣṭaḥ pṛṣṭaśca-śrāmaṇeraka, kimayaṁ saṁghasya pānakaṁ bhaviṣyati? sa mātsaryopahatacittaḥ kathayati-kiṁ na paśyatha taṭṭukaṁ nirmāditaṁ pītaṁ pānakamiti? te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ | sa tasya karmaṇo vipākena taṭṭukākāraḥ saṁvṛttaḥ || yaṁ tvaṁ sattvamadrākṣīrudūkhalākāraṁ so'pi bhikṣurāsīt | tasya pātrakarma pratyupasthitam | tatra caikaḥ śrāmaṇerako'rhan mudgāvāre niyuktaḥ | sa tenoktaḥ- śrāmaṇeraka, dadasva me khalistokaṁ kuṭṭayitveti | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'smi | paścātkuṭṭayitvā dāsyāmīti | sa saṁjātāmarṣaḥ kathayati-śrāmaṇeraka, yadi mama kalpeta udva(dū)khalaṁ spaṣṭum, tvāmevāhamudva(dū)khale prakṣipya kuṭṭayeyam, prāgeva khalistokamiti | sa śrāmaṇeraḥ saṁlakṣayati-tīvraparyavasthānaparyavasthito'yam | yadyahamasmai prativacanaṁ dāsyāmi, bhūyasyā mātrayā prakopamāpatsyatīti tūṣṇīmavasthitaḥ | yadāsya paryavasthānaṁ vigataṁ tadopasaṁkramya kathayati-sthavira, jānīṣe tvaṁ ko'hamiti? sa kathayati-jāne tvāṁ kāśyapasya samyaksaṁbuddhasya pravrajitaṁ śrāmaṇerakam | ahamapi bhikṣuḥ sthaviraḥ | śrāmaṇerakaḥ kathayati-yadyapyevam, tathāpi tu yanmayā pravrajitena karaṇīyaṁ tatkṛtam | kiṁ kṛtam? kleśaprahāṇam | chinnasakalabandhano'haṁ sarvabandhanavinirmuktaḥ | kharaṁ te vākkarma niścāritam | atyayamatyayato deśaya | apyeva nāma etatkarma parikṣayaṁ tanutvaṁ paryādānaṁ gacchediti | tena atyayamatyayato na deśitam | tena karmaṇodūkhalākāraḥ saṁvṛttaḥ | yāṁstvaṁ sattvānadrākṣīḥ sthālyākārān, te kalpikārakā āsan bhikṣūṇāmupasthāpakāḥ | te bhaiṣajyāni kkāthayanto bhikṣubhirapriyamuktāḥ | taiścittaṁ pradūṣya sthālyo bhinnāḥ | tena sthālyākārāḥ saṁvṛttāḥ | yaṁ tvaṁ sattvamadrākṣīrmadhye chinnaṁ tantunā dhāryamāṇam, so'pi bhikṣurāsīllābhī grāhikaḥ | tena mātsaryābhibhūtena lābhaḥ saṁparivartitaḥ | yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ | yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||
||dharmamāṇakādirakṣā paricchedastṛtīyaḥ ||
anarthavarjanaṁ caturthaḥ paricchedaḥ |
apare'pi mahānto'narthāḥ sūtrānteṣūktāḥ | yathā tāvadākāśagarbhasūtre-pañcemāḥ kulaputra kṣatriyasya mūrdhābhiṣiktasya mūlāpattayaḥ, yābhirmūlāpattibhiḥ kṣatriyo mūrdhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati | vastupatitaḥ pārājikaḥ sarvadevamanuṣyamukhebhyo'pāyagāmī bhavati | katamāḥ pañca? yaḥ kulaputra mūrdhābhiṣiktaṁ staupikaṁ vastvapaharati sāṁdhikaṁ vā cāturdiśasāṁdhikaṁ vā niryātitaṁ vā, svayaṁ vāpaharati hārayati vā, iyaṁ prathamā mūlāpattiḥ || yaḥ punardharma pratikṣipati śrāvakaniryāṇabhāṣitaṁ vā pratyekabuddhaniryāṇabhāṣitaṁ vā mahāyānaniryāṇabhāṣitaṁ vā pratikṣipati pratiṣedhayati, iyaṁ dvitīyā mūlāpattiḥ || yaḥ punarmāmuddiśya śirastuṇḍamuṇḍakāṣāyavastraprāvṛtaḥ śikṣādhārī vā aśikṣādhārī vā, tasya duḥśīlasya vā śīlavato vā kāṣāyāṇi vastrāṇyapaharati apahārayati, gṛhasthaṁ vā karoti, kāye daṇḍaiḥ praharati, cārake vā pratikṣipati, jīvitena vā viyojayati, iyaṁ tṛtīyā mūlāpattiḥ || yaḥ punaḥ kṣatriyaḥ saṁcintya mātaraṁ jīvitādvayaparopayati pitaramarhantaṁ bhagavacchrāvakaṁ vā jīvitād vyaparopayati, samagraṁ vā saṁghaṁ bhinatti, tathāgatasyārhataḥ samyaksaṁbuddhasya saṁcintya duṣṭacitto rudhiramutpādayati | ebhiḥ pañcabhirānantaryaiḥ karmabhiranyatarānyataraṁ karmotpādayati, iyaṁ caturthī mūlāpattiḥ || yaḥ punaḥ kṣatriyo'hetuvādī bhavati paralokopekṣakaḥ, daśākuśalān karmapathān samādāya vartate, anyāṁśca bahūn sattvān daśasvakuśaleṣu karmapatheṣu samādāpayati, vinayati niveśayati pratiṣṭhāpayati, iyaṁ pañcamī mūlāpattiḥ || peyālaṁ || yaḥ punargrāmabhedaṁ janapadabhedaṁ nagarabhedaṁ rāṣṭrābhedaṁ karoti, iyaṁ ṣaṣṭhī mūlāpattiḥ |peyālaṁ || ādikarmiṇāṁ mahāyānasaṁpratisthitānāṁ kulaputrāṇa kuladuhitatṛṇāṁ vā aṣṭaumūlāpattayaḥ, yābhirmūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṁprasthitāḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni kāṣayanti | vastupatitāḥ parājitā devamanuṣyamahāyānasukhādapāyagāmino bhavanti, ciraṁ ca saṁsāre sīdanti kalyāṇamitravirahitāḥ | katamā aṣṭau? ye sattvāḥ pūrvaduścaritahetunā asmin kliṣṭe pañcakaṣāye loke upapannāḥ, ta itvarakuśalamūlāḥ kalyāṇamitraṁ saṁniḥśrityedaṁ paramagambhīraṁ mahāyānaṁ śṛṇvanti | te ca parīttabuddhayo'pi kulaputrā anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti | teṣāmādikarmikā ye ca bodhisattvā idaṁ paramagambhīraṁ śūnyatāpratisaṁyuktaṁ sūtrāntaṁ śṛṇvanti uddiśanti paṭhanti, te yathāśrutaṁ yathāparyavāptaṁ pareṣāṁ pūrvabuddhisaddaśānāṁ svarthaṁ suvyañjanaṁ vistareṇāgrastaḥ smārayanti prakāśayanti | te hyakṛtaśramā bālāḥ pṛthagjanāḥ śṛṇvanta uttrasyanti saṁtrasyanti saṁtrāsamāpadyante | te saṁtrāsena vivartayanti, anuttarāyāḥ samyaksaṁbodheścittaṁ śrāvakayāne cittaṁ praṇidadhati | eṣā ādikarmikabodhisattvasya mūlāpattiḥ prathamā, yayā mūlāpattyā sa kulaputraḥ sava pūrvāvaropitaṁ kuśalamūlaṁ kāṣayati vastupatitaḥ parājitaḥ svargāpavargasukhāt | visaṁvāditaṁ cāsya bodhicittam | apāyagāmī bhavati | tasmādbodhisattvena mahāsattvena parapudgalānāmāśayānuśayaṁ prathamaṁ jñātvā yathāśayānāṁ satvānāmanupūrveṇa dharmadeśanā kartavyā, tadyathā mahāsamudre'nupūrveṇāvatārayati | pe | punaraparamādikarmiko bodhisattvaḥ kasyacidevaṁ vakṣyati-na tvaṁ śakyasi ṣaṭpāramitāsu caryāṁ cartum | na tvaṁ śakyasyanuttarāṁ samyaksaṁbodhimabhisaṁbodum | śīghraṁ tvaṁ śrāvakayāne pratyekabuddhayāne vā cittamutpādaya | tena tvaṁ saṁsārānniryāsyasi | yāvadyathāpūrvoktam | iyamādikarmikasya bodhisattvasya dvitīyā mūlāpattiḥ || punaraparamādikarmiko bodhisattvaḥ kasyacidevaṁ vakṣyati-kiṁ bhoḥ prātimokṣavinayena śīlena surakṣitena? śīghraṁ tvamanuttarāyāṁ samyaksaṁbodhau cittamutpādayasva | mahāyānaṁ paṭha | yatte kiṁcitkāyavāṅyanobhiḥ kleśapratyayādakuśalaṁ karma samudānītam, tena pāṭhena śuddhirbhavatyāvipākam, yāvadyathāpūvāktam | iyamādikarmikasya bodhisattvasya tṛtīyā mūlāpattiḥ || punaraparaṁ kulaputra keṣāṁcidādikarmiko bodhisattva evaṁ vakṣyati-varjayata yūyaṁ kulaputrāḥ śrāvakayānakathām | mā śṛṇuta, mā paṭhata, mā pareṣāmupadiśata | gopayata śrāvakayānakathām | na yūyaṁ tasmāt mahatphalaṁ prāpsyatha | na yūyaṁ tatonidānācchaktāḥ kleśāntaṁ kartum | śraddadhata mahāyānakathām | śṛṇuta, mahāyānaṁ paṭhata, mahāyānaṁ pareṣāṁ copadiśata | tato yūyaṁ sarvadurgatyapāyapathān śamayiṣyatha | kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyatha | yadi te tasya vacanakāriṇo bhavanti, īdṛśaṁ dṛṣṭigatamupagṛhṇīyuḥ | ubhayorapi mūlāpattirbhavati | iyamādikarmikasya bodhisattvasya caturthī mūlāpattiḥ | punaraparamādikarmikā bodhisattvā dvijihvīkā bhavanti, anyathā nidarśayanti | idaṁ ca mahāyānaṁ kīrtiśabdaślokārtha lābhasatkārahetoḥ paṭhanti, svādhyāyanti dhārayanti vācayanti deśayanti, pareṣāṁ ca śrutamātramupadiśanti | evaṁ ca vakṣyanti- vayaṁ mahāyānikā nānye | te pareṣāmīrṣyāyanti lābhasatkārahetoḥ | yataste labhante upabhogaparibhogān parebhyaḥ, tatpratyayātte prakupyanti, teṣāṁ cāvarṇaniścārayanti, kutsanti paṁsayanti, vijugupsanti, ātmānaṁ cotkarṣayanti na tān | ataste īrṣyāhetunā cottarimanuṣyadharmairātmānaṁ vijñapayanti | tataste tena vastunā patitāḥ parājitā mahāyānasukhādetāṁ mahāgurukāmāpattimāpadyante yayā apāyagāmino bhavanti | yathā kaścitpuruṣo ratnadvīpaṁ gantu nāvā samudramavatarate | sa mahāsamudre svayameva tāṁ nāvaṁ bhindyāt, tatraiva maraṇaṁ nigacchet | evameva ye ādikarmikā bodhisattvā mahāguṇasāgaramavatartukāmā īrṣyāhetostadvadanti, tatpratyayātte śraddhānāvaṁ bhittvā prajñājīvitena viyogaṁ prāpruvanti | evaṁ te bālā ādikarmikā bodhisattvā īrṣyāhetoranṛtapratyayāṁ mahāgurukāmāpattimāpadyante | iyaṁ pañcamī mūlāpattirādikarmikasya bodhisattvasya || punaraparaṁ kulaputra bhaviṣyantyanāgate'dhvani gṛhasthapravrajitā ādikarmikā bodhisattvāḥ, ye te gambhīrāḥ śūnyatāpratisaṁyuktāḥ sūtrāntā dhāraṇīkṣāntisamādhibhūmisvalaṁkṛtamahāvidvatpuruṣāṇāṁ kṛtaśramāṇāṁ bodhisattvānāṁ gocarāḥ, tān mahāyānasūtrāntān dhārayanti paṭhanti svādhyāyanti pareṣāṁ ca vistareṇa vācayitvā prakāśayanti-ahaṁ cemān dharmān svabuddhayā buddhā evaṁ ca punarahaṁ kāruṇyahetostavopadiśāmi | tvayā vā punastathā bhāvayitavyaṁ yathā tvamatra gambhīreṣu dharmeṣu pratyakṣo bhaviṣyasi | evaṁ te jñānadarśanaṁ bhaviṣyati yathā mama | etahiṁ na punareva dadāti | paṭhitamātreṇāhamimānevarūpān dharmān gambhīragambhīrānupadiśāmi na sākṣātkriyayā || lābhasatkārahetorātmānaṁ vikrīṇāti | tatpratyayātsarvatryadhvagatānāmarhṛtāṁ samyaksaṁbuddhānāṁ bodhisatvānāmāryapudgalānāṁ ca purataḥ sāparādhiko bhavati | mahāgurukāmāpattimāpadyate | visaṁvādayati devamanuṣyān mahāyānena | śrāvakayānamevāsya na bhavati, prāgeva mahāyānasyāvatāraviśeṣādhigamaḥ, prāgevānuttarā samyaksaṁbodhiḥ || tadyathā kaścitpuruṣo mahāṭavīṁ prasthitaḥ kṣuttarṣaprapīḍitaḥ | sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ | āhārārtha sa udāraphalavṛkṣamapahāya gandhasaṁpannaṁ rasasaṁpannamanāsvādya viṣavṛkṣamabhiruhya viṣaphalāni bhuñjīta, bhuktavā ca kālaṁ kuryāt | tadupamāṁstān pudgalān vadāmi, ye durlabhaṁ manuṣyalābhaṁ labdhvā kalyāṇamitraṁ saṁniśritya mahāyānamavatartukāmā lābhasatkārayaśohetorātmānamupadarśayanti, parān paṁsayanti, evaṁrūpāṁ mahāgurukāmāpattimāpadyante, yayā gurukayāpatyā sarvavijñānāṁ paramajugupsitā bhavanti apāyagāminaḥ | tathārūpāśca pudgalā na sevanīyāḥ sarvakṣatriyavrāhmaṇaviṭśūdrāṇām | yaśca tān sevate, sa sātisāro bhavati sarvavijñānām | iyaṁ kulaputra bodhisattvasya ṣaṣṭhī mūlāpattiḥ || punaraparaṁ kulaputra bhaviṣyantyanāgate'dhvani kṣatriyāṇāṁ purohitacaṇḍālā amātyacaṇḍālā bhaṭacaṇḍālā mūrkhāḥ paṇḍitamānino mahādhanā mahābhogāḥ | bahuvidheṣu dānamayapuṇyakriyāvastuṣu saṁddṛśyante | te tyāgamadamattā mānamadadarpeṇa kṣatriyaṁ vibhedayanti, śramaṇān kṣatriyaiḥ | te kṣatriyānniśritya śramaṇān daṇḍāpayanti, arthaṁ daṇḍena muṣanti | tenopadraveṇa te bhikṣavaḥ paudgalikaṁ vā sāṁdhikaṁ vā cāturdiśasāṁdhikaṁ vā staupikaṁ vā śramaṇairapahṛtya teṣāṁ prāhṛtaṁ pradāpyante | te punaścaṇḍālāḥ kṣatriyasyopanāmayiṣyanti | te ubhayato'pi mūlāpattimāpadyante | ye kṣatriyacaṇḍālāḥ śramaṇaiḥ sārdhaṁ praduṣyanti, tathārūpaṁ ca te dharmaṁ prajñapayiṣyanti adharmaṁ va dharmamapahāya | sūtravinayaśikṣā anapekṣya kālopadeśamahāpradeśānapahāya | mahākaruṇānetrī prajñāpāramitāśikṣopāyakauśalyaśikṣāḥ | yāśca apareṣu sūtreṣu śikṣā upadiṣṭāstā apahāya tathārūpāṁ dharmayuktiṁ bhikṣuṇāṁ viheṭhanārthapūrvakaṁ kriyākāraṁ prajñapayanti, yaiḥ kriyākārairbhikṣūṇāṁ viheṭhanā bhavati | riñcanti śamathavipaśyanānuyogamanaskāram | te'vadhyāyanto vyāpādabahulā bhavanti | tena ca hetunā bhikṣūṇāmapyupaśāntāḥ kleśā nopaśamyanti, na tanūbhavanti | tatkāle punaste bhikṣava āśayavipannā bhavanti, śīlavipannāśca bhavanti | ācāravipannā bhavanti, dṛṣṭivipannā bhavanti | taddhetoaḥ śaithilikā bhavanti, bāhulikā bhavanti | aśramaṇāḥ śramaṇapratijñāḥ, abrahmacāriṇo brahmacāripratijñāḥ, śaṅkhasvarasamācārāḥ praṣṭavyadharmadeśakāḥ | te bhūyasyā mātrayā saparicārasya kṣatriyasya satkṛtā bhavanti, mānitāḥ pūjitā bhavanti | te ca prahāṇābhiyuktānāṁ bhikṣūṇāṁ gṛhastheṣvavarṇa niścārayanti | sa ca kṣatriyaḥ saparivāraḥ prahāṇābhiyuktānāṁ bhikṣūṇāmantike praduṣyati avavyāyati | yastatra prahāṇikānāṁ bhikṣūṇāmupabhogaḥ, taṁ svāvyāyābhiratānāṁ bhikṣūṇāṁ niryātayanti | te ubhayato mūlāpattimāpadyante | tatkasya hetoḥ? dhyāyī bhikṣuḥ sukṣetram | nādhyayanavaiyāvṛtyāśritā nādhyayanābhiyuktāḥ samādhidhāraṇīkṣāntibhūmiṣu bhājanobhūtā dakṣiṇīyāḥ pātrabhūtāḥ | ālokakarā lokasya mārgo padeśakāḥ | karmakṣetrakleśakṣetrāt satvānuttārayanti, nirvāṇagamane ca mārge pratiṣṭhāpayanti | imāḥ kulaputra aṣṭau mūlāpattaya iti ||
āsāṁ niḥsaraṇamihaiva sūtre'bhihitam-yadi te bodhisattvā ākāśagarbhasya bodhisattvasya nāma śrutvā darśanamasyākāṅkṣeran, apāyaprapatanabhayāt mūlāpattīrdarśayitukāmāḥ, yadi te ākāśagarbha bodhisattvaṁ namaskuryuḥ, nāma cāsya parikīrtayeyuḥ, teṣāṁ sa kulaputro yathābhāgyatayā svarūpeṇāgratastiṣṭhati brāhmaṇarūpeṇa, yāvaddārikārūpeṇa purataḥ sthāsyati | tasyādikarmikasya bodhisattvasya yathāsamutthitāstā āpattīḥ pratideśayati | gambhīraṁ cāsyopāyakauśalyaṁ mahāyāne caryāmupadarśayati | yāvadavaivartikabhūmau ca pratiṣṭhāpayati | peyālaṁ | yadi teṣāṁ saṁmukhaṁ darśanaṁ na dadāti, yastamabhiyācati, tenādikarmikeṇa bodhisattvena sāparādhena paścime yāme utthāyāsanāt prāṅmukhena sthitvā dhūpaṁ dhūpayitavyam, aruṇo devaputra āyācitavyaḥ | evaṁ ca vaktavyamaruṇa aruṇa mahākṛpa mahābhāga, mahoditastvaṁ jambudvīpe | māṁ karuṇayā chādayasva | śīghramākāśagarbha mahākāruṇikaṁ mama vacanena bodhaya | mama svapnāntare tamupāyamupadarśaya, yenāhamupāyena āpattiṁ pratideśayāmi, ārye mahāyāne upāyaprajñāṁ pratilapsyāmīti | tena tatkālaṁ śayyāyāṁ nidrāpayitavyam | sahodnate'ruṇe iha jambudvīpe ākāśagarbhasya bodhisattvasyeha samāgamo bhavati svarūpeṇa ca | tasyādikarmikasya bodhisattvasya svapnāntare purataḥ sthitvā tāṁ mūlāpattiṁ deśayati mahāyānopāyena | tathārūpaṁ ca tasyopāyajñānaṁ saṁdarśayati, yenopāyakauśalyena sa ādikarmiko bodhisattvastatraiva bodhicittāsaṁpramoṣaṁ nāma samādhiṁ pratilabhate, sudṛḍhavyavasthitaśca bhavati mahāyāne || ityādi ||
athavā yo'tra sūtre'vyeṣaṇamantraḥ pūrvamuktaḥ, tenāyaṁ vidhiḥ kāryaḥ | evaṁ syāt-araṇye upavane'bhyavakāśe vā agaruṁ vā tagaraṁ vā kālānusāri vā dhūpayitavyam | prāñjalinā ca bhūtvā samantato digvidikṣu ca pañcamaṇḍalakena vanditvā ime mantrapadāḥ pravartayitavyāḥ | tadyathā-sumṛśa 2 | kāruṇika | cara tura | vicara | saṁcara | kāruṇika | murara murara vegadhāri namucame bhujayata kāruṇika cintāmaṇi pūraya kāruṇika sarvāśāṁ me sthāpaya ājñādhārī sphu gu | ra | rativiveka gu | dṛṣṭiviveka gu | pūraya kāruṇika pūrayantu mamāśām | sarvathā cāśokagati svāhā || vidhiḥ pūrvavat | sarvavyādhiduḥkhasarvabhayasarvopakaraṇavidhātapratidhāte sarvābhīṣṭasiddhaye ca kāryaḥ || yadi kṣatriyādayo'pi bodhisattvāḥ, kathameṣāmāpattiniyamo'nyeṣāṁ cādhikyam? atha te na sāṁvarikāḥ, kathameṣāmāpattivyavasthā, kathaṁ vā taddoṣātsāṁvarikā api gṛhyante? naiṣa doṣaḥ | yeṣāṁ yatra bahulaṁ saṁbhavaḥ, te tatrākoṭitāḥ svanāmagrahaṇadarśanādbhayotpādanārtham | parasparatastu sarvaiḥ sarvā āpattayaḥ parihartavyāḥ | yena vā prakṛtimahāsāvadyatayā asamādāno'pyabhavyo bhavatyucchinnakuśalamūlaśca, sutarāṁ tena sāṁvarikāḥ | ityalamanayā cintayā ||
upāyakauśalyasūtre'pi mūlāpattiruktā- kiṁ cāpi kulaputra bodhisattvaḥ prātimokṣaśikṣāyāṁ śikṣamāṇaḥ kalpaśatasahastramapi mūlaphalabhakṣaḥ syāt | sarvasattvānāṁ ca sūktaduruktāni kṣamet | śrāvakapratyekabuddhabhūmipratisaṁyuktaiśca manasikāraurviharet | iyaṁ bodhisattvasya gurukā mūlāpattiḥ | tadyathā kulaputra śrāvakayānīyo mūlāpattimāpannaḥ, so'bhavyastaireva skandhaiḥ parinirvātum, evameva kulaputro'pratideśyaitāmāpattimaniḥsṛjya tān śrāvakapratyekabuddhamanasikārān, abhavyo buddhabhūmau parinirvātumiti ||
āsāṁ ca mūlāpattīnāṁ sukhagrahaṇadhāraṇārthamekīyagatānāṁ ca saṁgrahakārikā ucyante-
ratnatrayasvaharaṇādāpatyārājikā matā |
saddharmasya pratikṣepād dvitīyā muninoditā ||
duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt |
cārake vā vinikṣepādapapravrājanena ca ||
pañcānantaryakaraṇānmithyādṛṣṭigraheṇa vā |
grāmādibhedanādvāpi mūlāpattirjinoditā ||
śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu |
buddhatvaprasthitānāṁ vā saṁbodhervinivartanāt ||
prātimokṣaṁ parityājya mahāyāne niyojanāt |
śiṣyayānaṁ na rāgādiprahāṇāyeti vā grahāt ||
pareṣāṁ grahaṇādvāpi punaḥ svaguṇakāśanāt |
parapaṁsanato lābhasatkāraślokahetunā ||
gambhīrakṣāntiko'smīti mithyaiva kathanātpunaḥ |
daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt ||
gṛhṇīyāddīyamānaṁ vā śamathatyājanātpunaḥ |
pratisaṁlīnabhogaṁ ca svādhyāyiṣu nivedanāt ||
mūlā āpattayo hyetā mahānarakahetavaḥ |
āryasyākāśagarbhasya svapne deśyāḥ puraḥ sthitaiḥ ||
bodhicittaparityāgādyācakāyāpradānataḥ |
tīvramātsaryalobhābhyāṁ krodhādvā sattvatāḍanāt ||
prasādyamāno yatnena sattveṣu na titikṣate |
kleśātparānuvṛttyā vā saddharmābhāsavarṇanāt ||iti||
āryakṣitigarbhasūtre'pyuktam- yo mahābrahman mamoddiśya pravrajito duḥśīlapāpasamācāro bhikṣuranubhūtaḥ kaśambakajātaḥ aśramaṇaḥ śramaṇapratijñaḥ abrahmacārī brahmacāripratijñaḥ | dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ | atha ca punaḥ sa duḥśīlapāpasamācāro bhikṣuradyāpi sarvadevānāṁ yāvatsarvamanuṣyāṇāṁ yāvatpuṇyanidhīnāṁ darśayitā bhavati kalyāṇamitram | kiṁ cāpi sa apātrībhūtaḥ, tena ca punaḥ śirastuṇḍamuṇḍena kāṣāyavastraprāvaraṇeryāpathena darśanahetunāpi bahūnāṁ sattvānāṁ vividhakuśalamūlopastambhanakaraḥ sugatimārgadarśako bhavati | tasmādyo mamoddiśya pravrajitaḥ śīlavān duḥśīlo vā, tasya nānujānāmi cakravartirājñāmapi yanmamoddiśya pravrajitasya sahadharmeṇāpi kāye daṇḍaprahāraṁ vā dātuṁ cārake vā prakṣeptum, aṅgabhaṅgaṁ vikartanaṁ vā kartu jīvitādvā vyaparopaṇaṁ kartum, kiṁ punaradharmeṇa | kiṁ cāpi sa mṛtaḥ kathyate'smin dharmavinaye | atha ca punaḥ sa pudnalo gorocanakastūrikāsadṛśa ||iti||
atraivāha-ye mamoddiśya pravrajitān yānabhūtān pātrabhūtān vā viheṭhayiṣyanti, te sarveṣāṁ tryadhvagatānāṁ buddhānāmatīva sāparādhā bhavanti | samuchinnakuśalamūlā dagdhasaṁtānā avīciparāyaṇā bhavantīti ||
atraivāha- sarvabuddhairadhiṣṭhito'yaṁ mokṣadhvajo yaduta raktakāṣāyavastramiti ||
asminneva coktam-tena khalu punaḥ samayena bahūni śrāvakaniyutaśatasahastrāṇi bahūni ca bodhisattvaniyutaśatasahastrāṇi bhagavato'ntike evaṁrūpaṁ pūrvakṛtaṁ karmāvaraṇaṁ pratideśayanti-vayamapi bhadanta bhagavan bahūnāṁ pūrvakāṇāṁ tathāgatānāṁ pravacane pātrabhūtān pātrabhūtāṁśca buddhānāṁ bhagavatāṁ śrāvakayānīyān pudnalān jugupsitavantaḥ paṁsitavanto roṣitavanto'varṇāyaśaḥkathāśca niścāritavantaḥ | tena vayaṁ karmāvaraṇena triṣvapāyeṣu vividhāṁ tīvrāṁ pracaṇḍāṁ duḥkhāṁ vedanāṁ pratyanubhūtavantaḥ | peyālaṁ | vayaṁ tatkarmāvaraṇaśeṣametarhi bhagavanto'ntike pratideśayiṣyāmaḥ | kecidvadanti-vayaṁ bhagavataḥ śrāvakān vacanaistarjitavantaḥ paribhāṣitavantaḥ | kecidvadanti-vayaṁ bhagavataḥ śrāvakānapātrabhūtān pātrabhūtāṁśca praharitavantaḥ | kecidvadanti-vayaṁ cīvarān hṛtavantaḥ | kecidvadanti-vayaṁ bhagavataḥ śrāvakāṇāmupabhogaparibhogānācchinnavantaḥ | kecidvadanti-vayaṁ bhagavantamuddiśya pravrajitān gṛhasthān kāritavantaḥ, tata asthānaṁ sāditāḥ | kecidvadanti-asmābhirbhagavan buddhānāṁ bhagavatāṁ śrāvakā apātrabhūtāḥ pātrabhūtāśca sāparādhikāścārake prakṣiptāḥ | tena vayaṁ karmāvaraṇena bahūn kalpāṁstriṣvapāyeṣu vividhāṁ tīvrāṁ pracaṇḍāṁ duḥkhāṁ vedanāṁ pratyanubhūtavantaḥ | peyālaṁ | tadvayametarhi karmāvaraṇaśeṣaṁ bhagavato'ntike pratideśayāmaḥ, āyatyāṁ saṁvaramāpadyema | pratigṛhṇātu bhagavānasmākamanukampāmupādāya | uddharatu bhagavānasmānanantapāpebhyaḥ | iti vistaraḥ ||
pravrajyāntarāyasūtre'pyanartha uktaḥ-caturbhirmahānāman dharmaiḥ samanvāgato gṛhī akṣaṇaprāpto bhavati | jātyandhaśca jaḍaścājihvakaśca caṇḍālaśca | na jātu sukhito bhavatyabhyākhyānabahulaśca paṇḍakaśca nityadāsaśca | strī ca bhavati śvā ca sūkaraśca gardaścoṣṭraścāśīviṣaśca bhavati tatra tatra jātau | katamaiścaturbhiḥ? iha mahānāman gṛhī pūrvajinakṛtādhikārāṇāṁ sattvānāṁ naiṣkamyacittasya pravrajyācittasyāryamāgacittasyāntarāya karoti | anena prathamena || punaraparaṁ gṛhī dhanalaulyena putralaulyena karmavipākamaśraddadhat putrasya vā duhiturvā bhāryāyā vā jñātisaṁghasyaiśvaryasthāne vartamāne pravrajyāntarāyaṁ karoti | anena dvitīyeneti || anyad dvayam-saddharmapratikṣepaḥ śramaṇabrāhmaṇeṣu ca pratighaḥ ||
daśa cākuśalāḥ karmapathāḥ anathāḥ saddharmasmṛtyupasthānādvipākakaṭukā draṣṭavyāḥ | tataḥ kiṁcinmātraṁ sūtraṁ sūcyate | prāṇātipātavipākalavastāvat | yathāha-tadyathā agniśikhācarā nāma pakṣiṇo ye'gniśikhāmadhyagatā na dahyante saṁhṛṣṭatarāśca nārakeyāṇāṁ kapālaṁ bhittvā rudhiraṁ pibanti | kapālāntaracarā nāma pakṣiṇo ye mastakaṁ bhittvā jvalitamastakaluṅgān pibanti | jihvāmiṣabhujo nāma pakṣiṇo ye jihvāṁ vidārya abhito'bhitaḥ prabhakṣayanti | sāpi jihvā bhuktā punarapi saṁjāyate padmadalakomalatarā | evamarthānurūpasaṁjñā dantotpāṭakā nāma, kaṇṭhanāḍayapakarṣakā nāma | klomakāśinaḥ | āmāśayādāḥ | plīhasaṁvartakāḥ | antravivarakhādinaḥ | pṛṣṭhavaṁśacarā nāma | marmaguhyakā nāma pakṣiṇaḥ, ye sarvāṇi marmavivarāṇi bhittvā marmāṇi kṛntayitvā vivarāṇi praviśya majjāmaṇḍaṁ pibanti krandamānānām | sūcīcchidrā nāma pakṣiṇo ye sūcīsadṛśatuṇḍā raktaṁ pibanti | evamasthivivarāśinaḥ, ṣaṭ tvagmakṣiṇaḥ | nakhanikṛntakā medodāḥ snāyuviśeṣakāḥ, keśoṇḍukā nāma pakṣiṇo ye keśamūlānyutpāṭayanti | sa evamavīcīpradeśastrīṇi yojanaśatasahastrāṇi | pakṣimairavapakṣo nāma | tatra tairanyairnārakeyaiḥ sahānekāni varṣaśatasahastrāṇi bhakṣyate saṁbhavati ca | sa kathaṁcidapi tasmānyuktaḥ sarvasmādduḥkhajālaparivṛtaḥ śvabhraprapāto nāma dvitīyaḥ pradeśastatra gacchati trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī | samantata ekādaśabhirarciskandhairāvṛto niḥsahāyaḥ karmapāśabandhanabaddhaḥ samantataḥ śatrubhirāvṛta kāntāramanuprapannaḥ sarvasmānnarakapuñjādadhikataraṁ vyasanamabhiprapannastaṁ śvabhraprapātaṁ nāma pradeśamanudhāvati | patite atīva pādaḥ pravilīyate | utkṣiptaḥ punarapi saṁbhavati sukumārataraḥ ślakṣṇataraḥ kharābhistībrābhirvedanābhirabhibhūtaḥ | tasyaivaṁ bhayaviklavavadanasya karacaraṇasarvāṅgaprayaṅgapravilīyamānasya sa pradeśaḥ śvabhraprapāto nāma prādurbhavati | sa tasmin deśe nipatati | patitaḥ śvabhre prapatati trīṇi yojanasahastrāṇi | punarapi karmakṛtena vāyunotkṣipyate | sa prapatamānaḥ kaṅkavāyasagṛdhrolūkairbhakṣyate | yāvattasyaivamutkṣipyamānasya ca prapatataścānekāni varṣaśatasahastrāṇi gacchanti | kathaṁcidapi tasmānmuktaḥ paribhrāmitaścakrāṅkavivaraṁ nāma pradeśamanudhāvati | tasmiṁśca pradeśe sahastrārāṇi cakrāṇi prādurbhavanti vajranābhīni tīkṣṇajvālāni śīghrabhramāṇi | tasya sahagamanādeva tāni cakrāṇi śarīraṁ prāpya bhramanti | peyālaṁ pratyekaṁ sarvāṅgāni pramathnanto dahanti,pādatale cāsya śaṅkubhirbhidyete | evaṁ makkoṭakaparvate | mākkoṭakaiḥ prāṇijātibhiḥ sāntarbrahiḥ paramāṇuśaḥ prabhakṣyate | bhukto bhuktaḥ punarapi saṁjāyate sukumārataraḥ | sukumāratayā bhūyo'pyadhikatarāṁ vedanāmanubhavati | bhuktabhuktasya prabhūtataramevāsya tvaṅyāṁsaṁ prādurbhavati | tasya prāṇātipātakṛtopacitasya tatphalaṁ bhavati ||
adattādānavipākamāha- sa eṣa duṣkṛtakarmāntacārī alātacakranirmāṇagandharvanagaraḥ mṛgatṛṣṇikāsadṛśaṁ mahadarthajātaṁ paśyati ratnavastradhanadhānyanikarabhūtam | tasyaivaṁ lobhābhibhūtasya karmaṇā mohitasya evaṁ bhavati mamedamiti | sa evaṁ mohitaḥ pāpakārī prajvalitāṅgārakarṣūrlaṅghayitvā tad draviṇamanudhāvati | sa karmakṛtairyamapuruṣairgṛhyate śastrajālamadhyagataḥ sarvāṅgapratyaṅgaśaḥ pāṭayate viśasyate dahyate asthyavaśeṣaḥ kriyate | na cāsyānādikālapravṛttaḥ sa lobhastāmapyavasthāṁ gatasya parihīyata iti ||
kāmamithyācāramadhikṛtyāha- eṣa sa pāpakartā tasmācchastrasaṁkaṭānmuktaḥ kathamapyaṅgārakarṣūrlaṅgayitvā karmaṇā bhrāmitaḥ pradeśamanyaṁ prapadyate vitathadarśanaṁ nāma | tatra karmakṛtāṁ striyaṁ paśyati, yā tena pūrva naṣṭasmṛtinā dṛṣṭā | dṛṣṭvā ca anādikālābhyasto rāgāgnirutpadyate | sa tena dhāvati yena tāḥ striyaḥ | tāśca ayomayyo nāryaḥ karmakṛtāḥ | tābhirasau gṛhyate | gṛhītvā ca oṣṭhātprabhṛti tathā bhujyate yathāsya sarṣapaphalamātrapramāṇamapi nāvaśiṣṭam | tasmin śarīre bhavati | punarapi saṁbhavati, punarapi bhujyate | sa kaṭukāṁ kharāṁ vedanāmanubhavaṁstasmādrāgāgnerna nivartate | yena tāḥ striyastena bhūyaḥ sa saṁghāvati | na cāsya tatpīḍā tathā bādhate yathā rāgāgniḥ | atha tāḥ striyo bhūyo vajramapāyomayaprajvalitagātrāstaṁ manuṣyamādāya jvālāmālākulasarvaśarīrāstaṁ nārakeyaṁ sikatāmuṣṭivadbhindanti | punarapi saṁbhavatīti pūrvavat |peyālaṁ ||
striyo mūlamapāyasya dhananāśasya sarvathā |
strīvidheyā narā ye tu kutasteṣāṁ bhavetsukham || yāvat||
strī vināśo vināśānāmiha loke paratra ca |
tasmātstriyo vivarjyāḥ syuryadīcchetsukhamātmanaḥ ||iti||
mṛṣāvādamadhikṛtyāha- sa tairyamapuruṣairgṛhyate, gṛhītvā ca tanmukhaṁ vidārayanti | tasmājjihvāmapakarṣayanti | sā ca jihvā karmaśātpañcayojanaśatapramāṇā bhavati | tasya mṛṣāvādasya phalena tasyāśca sahanirgamanakāle te yamapuruṣā bhūmāvainamāhvayanti pradīptāyomayyām | karmakṛtaṁ ca halasahastraṁ prādurbhavati pradīptāgrasaṁyuktam | baladbhirbalīvardaistadasyāntargataṁ jihvāyāṁ vahati | tatra pūyarūdhirakṛmistrāviṇyo nadyaḥ pravahanti | peyālaṁ || sā ca jihvā tathā sukumārā yathā devānāmakṣi | yāvatsa vedanātaḥ stanati krandati vikrośati | na cāsya tadduḥkhaṁ kaścidapanayatīti vistaraḥ | tasyaivaṁ pracaṇḍāṁ vedanāmanubhavato'nekāni varṣaśatasahastrāṇi sā ca jihvā kṛṣyate | sā kathaṁcittasya nārakasya mukhe praviśati | sa bhayavihvalavadano yena vā tena vā niḥpalāyate'ṅgārakarṣūṣu dahmamāno nimajjan | tasyaivaṁ duḥkhārtasyāśaraṇasyāparāyaṇasya punarapi yamapuruṣāḥ prādurbhavanti mudrarāsipāṇayaḥ | te taṁ puruṣaṁ mastakātprabhṛti yāvatpādau cūrṇayantītyādi ||
paiśunyavipākastu yathaiva mṛṣāvādasya, viśeṣastu trīṇi yojanaśatāni jihveti | tāṁ yamapuruṣā nistriṁśānādāya pradīptadhārān jihvāṁ nikṛntanti | jambukaiścānyasmin pradeśe bhakṣyate | paramakaṭukāṁ vedanāṁ prativedayate | sa krandati vikrośatyavyaktākṣaraṁ jihvāvirahita ityādi ||
pāruṣyavipākamāha-te tāṁ jihvāmāsyaṁ vidārya gṛhṇanti | gṛhītvā niśitadhāraiḥ śastraiśchittvā tasya bhūya eva khādanīyārthena mukhe prakṣipanti | sa ca jighatsārditaḥ kṣutkṣāmavadanaḥ svarudhiralālāparistrutāṁ tāmeva svajihvāṁ bhakṣayati | sā ca jihvā chinnā punarapi saṁjāyate karmavaśāt | atha sa bhūmau vedanārtaḥ parivartate viceṣṭate kradante | tasyaivaṁ vedanārtasya parivṛttanayanatārakasya duḥkhārtasya dīnasyāsahāyasyaikākinaḥ svakṛtamupabhuñjānasya yamapuruṣā anuśāsanīgāthāṁ bhāṣante-
jihvādhanorvinirmuktastīkṣṇo vāgviśikhastvayā |
pāruṣyamiti yadṛṣṭaṁ tasyaitatphalamāgatam ||iti vistaraḥ ||
saṁbhinnapralāpavipākamāha-tasya tatprajvalitaṁ tāmradravalehitaṁ jihvāṁ dahati | jihvāṁ dagdhvā kaṇṭhaṁ dahati | kaṇṭhaṁ dagdhvā hṛdayaṁ dahati | hṛdaya dagdhvā antrāṇi dahati | tānyapi dagdhvā pakāśayaṁ dahati | pakkāśayamapi dagdhvā adhobhāgena nirgacchati || yamapuruṣā gāthāmāhuḥ-
pūrvottarābaddhapadaṁ nirarthakamasaṁgatam |
abaddhaṁ yatvayā proktaṁ tasyaitatphalamāgatam ||
yā na satyavatī nityaṁ na cādhyayanatatparā |
na sā jihvā budhairdṛṣṭā kevalaṁ māṁsakhaṇḍikā ||iti vistaraḥ ||
abhidhyāvipākamāha- atha paśyati riktaṁ tucchamasārakaṁ karmakṛtaṁ bahu draviṇaṁ paraparigṛhītam | tasya karmacoditavyāmohitasyaivaṁ bhavati-mamedaṁ syāditi | tataḥ sa nārakastenaiva dhāvati yena tad dravyam | tasyābhidhyākhyamānasasyākuśalasyāsevitabhāvitabhāvitabahulīkṛtasya tatphalaṁ yadasau narake viparītaṁ paśyati | tasyaivaṁ paśyato'bhidhyābahulasya haste śastraṁ prādurbhavati | sa tena dhāvati | teṣāmapyanyeṣāṁ nārakāṇāṁ haste śastrāṇi prādurbhavanti | sa taiḥ saha śastreṇa yudhyate yāvattathā kartyate yathā sarṣapaphalamātramapi na bhavati māṁsamasya śarīre | tathā asthikaṅkālāvaśeṣaḥ kriyate |peyālaṁ || pareṣāṁ sarvaṁ........mama syāditi cintitam | tasyābhidhyāsamutthasya viṣasya phalamāgatamiti ||
vyāpādaphalamāha-karmamayāḥ siṁhavyāghrasarpāḥ krodhābhibhūtāḥ puratastiṣṭhante | etebhyo bhayabhīto yena vā tena vā niḥpaṁlāyate | sa kathaṁ śaknoti palāyitumaśubhasya karmaṇaḥ? sa tairgṛhyate | gṛhītvā ca pūrva tāvanmastakādbhujyate yāvatpārścataḥ sarpairviṣadaṁṣṭraiḥ saṁdaśya saṁdaśya bhakṣyate | vyāghrairapi pṛṣṭhato bhakṣyate | pādāvapi vahninā dā[hyete] | sa yamapuruṣairdūrādiṣubhirvidhyate ||iti vistaraḥ ||
mithyādṛṣṭiphalaṁ punaraparimitam | pāṭhastu saṁkṣipyate-śastravarṣatomaravajravarṣāśanipāṣāṇavarṣairhanyate | ekādaśabhirarciskandhai kṣutpipāsāgninā ca mukhanirgatena nirantaraṁ dahyata iti ||
kāmamūlāśca sarvānarthā iti tebhya evodvejitavyam | yathātraivāha-astyagnikuṇḍo nāma narakaḥ | tatra katareṇa karmaṇā sattvā upapadyante? yenāśramaṇena śramaṇapratijñena mātṛgrāmasya nṛttagītasyābharaṇānāṁ vā śabdaṁ śratvā ayoniśena manaskāreṇākṣiptabuddhinā tacchutvā hasitalalitakrīḍitānyaśuci muktam || peyālaṁ || tatra te nārakā ayovarṣeṇa sarvāṅgapratyaṅgaśaśrurṇyante, aṅgāravarṣeṇa ca pacyante, dahyanta ityādi | evaṁ paurāṇakāmāsvādanasmaraṇātpadumo nāma narakaḥ paṭhayate, svaprāntabhūtasmaraṇācca | tatra te nārakāḥ kumbhiṣu pacyante | te droṇiṣvayomayairmusalairhanyante | iti vistaraḥ ||
evamapsarasaḥ prārthanayā brahmacaryapariṇāmanānmahāpadumo nāma naraka uktaḥ | tatra kṣāranadī taraṅgiṇī nāma pravahati | tasyāṁ nadyāṁ yānyasthīni te pāṣāṇāḥ | yacchaivālaṁ te keśāḥ | yaḥ paṅkastanmāṁsam | yā āpaḥ tatkkathitaṁ tāmram | ye matsyāste nārakā ityādi || evaṁ puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyāḥ kāraṇāviśeṣāḥ paṭhayante | evaṁ śiśubhiḥ saha vipratipatteḥ kṣāranadyāmuhyamānān dārakān paśyati | te taṁ vilapanti | sa tāṁ nadīmavagāhate teṣu bālakeṣu tīvrasnehapratibandhaśokaduḥkhavegāt | evaṁ govaḍavājaiḍakādiṣu prakṛtisāvadyaḥ kāmamithyācāraḥ kharataravipākaḥ paṭhayate | tāsāmeva govaḍavādīnāṁ taptāyomayīnāṁ akuśalanirmitānāṁ yonimārgeṇa sa tiryakkāmasevī praviśati | sa tāsāmudare pradīptāṅgāranikaraparipūrṇe svidyate pacyate bahūni varṣaśatasahastrāṇīti vistareṇa draṣṭavyam ||
evamanyanāśitāsvapi bhikṣuṇīṣu vipratipannānāṁ mahānarakayātanāḥ paṭhayante | evaṁ svastrīṣvapyayonimārgeṇa gacchataḥ | evaṁ prasahyānītāsvapi parastrīṣu, labdhāsu ca kanyāsu | evamupavāsasthāsu, evaṁ gurūṇāṁ patnīṣu jñātiśabdamānitāsu ca vipratipatteḥ tīvrāścāparimāṇāśca mahānarakayātanāḥ paṭhayante ||
saptamaithunasaṁyuktasūtre'pyāha-iha brāhmaṇa ekatyo brahmacāriṇamātmānaṁ pratijānīte | sa nehaiva mātṛgrāmeṇa sārdhaṁ dvayaṁ samāpadyate, api tu mātṛgrāmaṁ cakṣuṣā rūpaṁ nidhyāyan paśyati | sa tadāsvādayati adhyavasyati, adhyavasāya tiṣṭhati | ayamucyate brāhmaṇa brahmacārī saṁyukto maithunena dharmeṇa, na visaṁyuktaḥ | apariśuddhaṁ brahmacarya carati || evaṁ mātṛgrāmeṇa sārdhaṁ saṁkrīḍataḥ saṁkilikilāyamānasya āsvādayataḥ apariśuddhaṁ brahmacaryamuktam | evaṁ mātṛgrāmāpasthānamāsvādayataḥ | evaṁ tiraḥkuḍayagatasya tiroduṣyagatasya vā mātṛgrāmasya nṛttagītādiśavdamāsvādayato maithunasaṁyogamityuktam | evaṁ pañcakāmaguṇasamarpitaṁ paramavalokyāsvādayataḥ ||evaṁ devādisthāneṣu brahmacaryapariṇāmanātsaṁyukto maithunena dharmeṇa na visaṁyukta iti ||
yataścaite kāmā evaṁ smaraṇaprārthanāviṣayamapi gatā evamanarthakarāḥ, tenaiva kāmāpavādakasūtre'bhihitam-nivāraya bhikṣo cittaṁ kāmebhyaḥ | sabhayaścaiṣa mārgaḥ sapratibhayaḥ sakaṇṭakaḥ sagahanaḥ unmārgaḥ kumārgo vedanāpathaḥ asatpuruṣasaṁsevitaḥ | naiṣa mārgaḥ satpuruṣasaṁsevitaḥ | na tvamevaṁ cintayasi-kasmāt alpāsvādāḥ kāmā uktā bhagavatā bahuduḥkhabahūpadravā bahūpāyāsāḥ? ādīnavo'tra bhūyān | rogo bhikṣavaḥ kāma gaṇḍaḥ śalyamaghamaghamūlamāmiṣabaḍiśaṁ mṛtyuḥ | anityāḥ kāmāstucchāḥ | mṛṣāmoṣadharmiṇaḥ svapnopamāḥ kāmāḥ | kimapyete bālollāpanāḥ || peyālaṁ|| yathā mṛgāṇāṁ bandhanāya kūṭam, dvijānāṁ bandhanāya jālam, matsyānāṁ bandhanāya kupinam, markaṭānāṁ bandhanāya lepaḥ, pataṅgānāṁ bandhanāyāgniskandhaḥ | evaṁ kāmāḥ || pe || kāmaparyeṣaṇāṁ carato dīrgharātraṁ siṁhānāṁ mukhe parivartitasyānto na prajñāyate | yāvadnoghātakānāṁ gavāśanānāṁ mukhe parivartitasyānto na prajñāyate | yāvanmaṇḍūkānāṁ satāṁ sarpāṇāṁ mukhe parivartitasyānto na prajñāyate | dīrgharātraṁ kāmān pratisevamānānāṁ corā iti kṛtvā gṛhītānāṁ śiraśchinnānāmanto na prajñāyate | pāradārikāḥ pāriyanthikā grāmaghātakā janapadaghātakā yāvad granthimocakā iti kṛtvā gṛhītānāṁ śiraśchinnānāmanto na prajñāyate | duḥkhaṁ tībraṁ kharaṁ kaṭukamanubhūtaṁ rudhiraṁ prasyanditaṁ pragharitaṁ yaccaturṣu mahāsamudreṣūdakātprabhūtataram || peyālaṁ|| kāyo hyayaṁ bahvādīnavaḥ, asthisaṁghātaḥ snāyusaṁbuddho māṁsenānuliptaḥ carmaṇā paryavanaddhaḥ chavyā praticchannaḥ chidravicchidraḥ kṛmisaṁghaniṣevitaḥ sattvānāmanarthakaḥ kleśakarmaṇāṁ vastu | asmin kāye vividhā ābādhā utpadyante | tadyathā- cakṣūrogaḥ śrotrarogo yāvadarśāsi piṭako bhagandaraḥ | peyālaṁ | kāyikāḥ saṁtāpāḥ kāyikaṁ duḥkham | kāyasya jīrṇatā bhagnatā kubjatā | khālityaṁ pālityaṁ valipracuratā | indriyāṇāṁ paripākaḥ paribhedaḥ | saṁskārāṇāṁ purāṇībhāvo jarjarībhāvaḥ | yāvannārhasyevamuddharantaṁ pragharantaṁ jugupsanīyaṁ kāyaṁ pratiṣevitum | peyālaṁ | kā tava bhikṣo kāmāśāntiḥ? kaśca tvāṁ pralobhayati? kathaṁ ca tvaṁ prāhito mūrchito'dhyāvasito'dhyavasānamāpanna? yadāhaṁ parinirvṛto bhavāmi, saddharmaścāntarhito bhavati, tvaṁ ca kāmān pratisevya vinipātagato bhaviṣyasi | kadā jarāmaraṇādātmānaṁ parimocayiṣyasi? alaṁ bhikṣo, nivāraya cittaṁ kāmebhyaḥ | akālaḥ kāmaparyeṣaṇāyāḥ | kālo'yaṁ dharmaparyeṣaṇāyāḥ ||iti ||
ugradattaparipṛcchāyāmapyāha- tena kāmamithyācārātprativiratena bhavivyam | svadāratuṣṭena paradārānabhilāṣiṇā araktanetraprekṣiṇā nirviṇṇamanasā | ekāntaduḥkhāḥ kāmā ityabhīkṣṇaṁ manasikāraprayuktena | yadāpyasya svadāreṣu kāmavitarka utpadyeta, tadāpi tena svadāreṣvaśubhānudarśinā uttrastamanasā kleśavaśatayā kāmāḥ pratisevitavyāḥ, na tvadhyavasānavinibaddhena nityamanityānātmāśucisaṁjñinā | evaṁ cānena smṛtirupasthāpyā- tathāhaṁ kariṣyāmi yathā saṁkalpairapi kāmānna paribhokṣye | kaḥ punarvādo dvīndriyasamāpattyā vā anaṅgavijñaptyā veti ||
punaratraivāha- bodhisattvena svabhāryāyā antike tistraḥ saṁjñā utpādayitavyāḥ | katamāstistraḥ ratikrīḍāsahāyikaiṣā naiṣā paralokasahāyikā | annapānasahāyikaiṣā naiṣā karmavipākānubhavanasahāyikā | sukhasahāyikaiṣā naiṣā duḥkhasahāyikā || yāvadaparāstistraḥ-śīlāntarāyasaṁjñā dhyānāntarāyasaṁjñā prajñāntarāyasaṁjñā || aparāstistraḥ-corasaṁjñā vadhakasaṁjñā narakapālasaṁjñā iti ||
candrottarādārikāparipṛcchāyāmapyuktam- atha candrottarā dārikā samanantaraṁ pradhāvantaṁ taṁ mahāntaṁ janakāyaṁ dṛṣṭvā tasyāṁ velāyāṁ vihāyasāntarīkṣe tālamātramabhyudnabhya sthitvā ca taṁ mahāntaṁ janakāyaṁ gāthābhiradhyabhāṣata-
kāyaṁ mamekṣadhvamimaṁ manojñaṁ suvarṇavarṇaṁ jvalanaprakāśam |
na raktacittasya hi mānuṣasya prajñāyate śobhanakaṁ śarīram ||
ye tvagnikarṣūpamasaṁpradīptān tyajanti kāmān viṣayeṣvagṛddhāḥ |
ṣaḍindriyaiḥ saṁvarasaṁvṛtāśca te brahmacaryaṁ ca caranti śuddham |
dṛṣṭvā ca dārān hi parasya ye vai kurvanti mātābhaginīti saṁjñām |
prāsādikāste hi sudarśanīyā bhavanti nityaṁ paramaṁ manojñāḥ ||
sphuṭāmimāṁ vettha purīṁ samantād yo romakūpān mama cātigandhaḥ |
na rāgācittena mayārjito'yaṁ phalaṁ tu dānasya damasya cedam ||
na me samutpadyati rāgacittaṁ mā vītarāgāsu janīṣva rāgam |
sākṣī mamāyaṁ purato munīndraḥ satyaṁ yathā vedmi na jātu mithyā ||
yūyaṁ ca pūrvaṁ pitaro mamāsa ahaṁ ca yuṣmākamabhūjjanitrī |
bhrātā svasā cāpi pitā babhūva ko rāgacittaṁ janayejjananyām ||
pradhātitāḥ prākū ca mamātha sarve ahaṁ viśastā ca purā bhavadbhiḥ |
sarve amitrā vadhakāḥ parasya kathaṁ tu vā jāyati rāgacittam ||
na rūpavanto hi bhavanti rāgāt na raktacittāḥ sugatiṁ brajanti |
na nirvṛtiṁ yānti ca raktacittā rāgo hi tasmātparivarjanīyaḥ ||
kāmasya hetornirayaṁ patanti pretāstiraśco'tha bhavanti rāgāt |
kumbhāṇḍayakṣā asurāḥ piśācā bhavanti ye rāgaparīttacittāḥ ||
kāṇāśca khañjāśca vijihvakāśca virūṇkāścaiva bhavanti rāgāt |
bhavanti nānāvidhadoṣabhājaścaranti ye kāmacarīṁ jaghanyām ||
yaccakravartitvamavāpnuvanti bhavanti śakrāstridaśeśvarāśca |
brahmaṇa īśā vaśavartinaśca tad brahmacarya vipulaṁ caritvā ||
jātyandhabhāvā badhirā visaṁjñā śvasūkaroṣṭrāḥ kharavānarāśca |
hastyaśvagovyāghrapataṅgabhakṣā bhavanti nityaṁ khalu kāmalolāḥ |
kṣitīśvarāścaiva bhavantyudagrāḥ suśreṣṭhino vai gṛhapatyamātyāḥ |
sukhasaumanasyena ca yānti vṛddhiṁ ye brahmacarya vipulaṁ caranti ||
kabhallitāpānatha dhūmagārān bandhāṁstathā tāḍanatarjanāṁśca |
chedaṁ śiraḥkarṇakarākṣināsāḥ pādasya cārcchanti hi kāmadāsāḥ ||iti||
udayanavatsarājaparipṛcchāyāṁ ca vivarṇitāḥ kāmāḥ-
dṛṣṭvā vraṇaṁ dhāvati makṣikā yathā
dṛṣṭvāśuciṁ dhāvati gardabho yathā |
śvānaśca śūnā iva māṁsakāraṇāt
tathaiva dhāvantyabudhāḥ striye ratāḥ ||
avidyāpidhitā bālāstamaḥskandhena ābṛtāḥ |
strīṣu saktāstathā mūḍhā amedhya iva vāyasāḥ ||
mārasya gocaro hyeṣa prasthitā yena durgatiḥ |
āsvādasaṁjñino gṛddhā mīḍhasthāne yathā krimiḥ ||
kīṭakumbho yathā citro yatra yatraiva dṛśyate |
pūrṇo mūtrapurīṣeṇa dṛtirvā vātapūritā ||
siṅghāṇakakaphā lālāḥ śleṣmaṇi klinnamastakāḥ |
daurgandhyaṁ stravate kāyādbālānāṁ tadyathā madhu ||
asthipūrṇa mukhadvāraṁ māṁsacarmādibhiścitam |
gaṇḍabhūto hyayaṁ kāyaḥ kutsito hyāmagandhikaḥ ||
nānāprāṇibhiḥ saṁpūrṇo mukhagaṇḍo yathā bhavet |
evameva hyayaṁ kāyo viṣṭhādyaśucibhājanam ||
atyāntrākuśaṁ hyudaraṁ sayakṛt phutphusākulam |
vṛkkau vilohitaṁ pittaṁ mastaluṅgāsthimajjakam ||
aśītiṁ krimikulasahastrāṇi yāni tiṣṭhanti antare |
atha bālā na paśyanti mohajālena āvṛtāḥ ||
navavraṇamukhaiḥ prastravantyaśuciṁ pūtigandhikam |
bālā nimitta gṛhṇanti vacane darśane'pi ca |
uktāḥ paścānna jānanti yo deśaḥ sarvakutsitaḥ ||
uccāragocarā bālāḥ kheṭasiṅvāṇabhojinaḥ |
jugupsanīye rajyante vraṇaṁ dṛṣṭveva makṣikāḥ ||
kakṣāsvādharate svedo gandho vāyati kutsitaḥ |
kurvanti duṣkṛtaṁ karma yena gacchanti durgatim ||
hīnān kāmānniṣevanto hīnān dharmānnivevya ca |
gatvā avīciṁ duṣprajñā duḥkhāṁ vindanti vedanām |
uccāra iva durgandhāḥ striyo buddhaiḥ prakīrtitāḥ |
tasmāddhīnasya hīnābhiḥ strībhirbhavati saṁgatiḥ ||
uccārabhastrāṁ yo gṛhya bālo vāsaṁ nigacchati ||
yādṛśaṁ kurute karma tādṛśaṁ labhate phalam ||iti||
tathā atraivāha-
tadevaṁrūpairduḥkhaparyeṣitairbhogaiḥ svajīvikārthamupasaṁhṛtairna prabhavanti śramaṇabrāhmaṇebhyo dānaṁ dātuṁ kṛpaṇavanīpakapācakebhyo vaśīkṛtāḥ strībhiḥ strīnirjitāḥ strīnigṛhītāḥ strīdāsāḥ | tenaiva strīpremṇā tasyā eva poṣaṇāya na śakruvanti dānaṁ dātuṁ śīlaṁ ca samādātum | sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate, tarjanāvalokananirbhartsanāmapi sahate | sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṁsīdati, viṣīdati, sukhaṁ cāsyā avalokayati | kāmahetoḥ kāmanidānaṁ ca vaśagato bhavati | ayaṁ mahārāja kāmalolupasya puruṣasyoccārasukhaparamasyāśucau ratasyāsaṁprajanyacāriṇo doṣaḥ | peyālaṁ |
śrutvedṛśaṁ tu saṁvegaṁ na teṣāṁ bhavati nirvṛtiḥ |
bhūyaḥ kurvanti saṁsarga strībhiḥ sārdhaṁ pramoditāḥ ||
duḥkhakāmānniṣevante bhāṣante ca jugupsitāḥ |
dharmaṁ śrutvārthasaṁmūḍhā bhāṣante ca subhāṣitam |
strīgataṁ cāsya taccittaṁ biḍālasyeva mūṣike ||
mūhūrtaṁ bhavati saṁvegaḥ śrutvātha jinabhāṣitam |
punaḥ kupyati rāgo'sya viṣaṁ hālāhalaṁ yathā ||
sūkarasyeva uttrāso muhūrtamanuvartate |
dṛṣṭvā vai atha uccāraṁ gṛddhatāṁ janayatyasau ||
evaṁ sukhārthino bālāḥ prahāya jinaśāsanam |
hīnān kāmānniṣevante yena gacchanti durgatim ||
raktāḥ pramattāḥ kāmeṣu kṛtvā karma supāpakam |
śīlavattāṁ visaṁvādya paścādgacchanti durgatim ||
yasyedṛśaṁ dharmanayaṁ viditvā
strīpu prasādaḥ puruṣasya no bhavet |
viśodhitaḥ svargapatho'sya nityaṁ
na durlabhā tasya varāgrabodhiḥ ||
labdhvā kṣaṇaṁ hi sa prājño dharmaṁ śrutvā ca īdṛśam |
sarvān kāmān vivarjyeha pravrajyāṁ niṣkramedbudhaḥ ||iti||
praśāntaviniścayaprātihāryasūtre'pyaparo'nartha uktaḥ-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā jāmbūdvīpakān sarvasattvāñjīvitād vyaparopya sarvasvaṁ haret, yo vā anyo mañjuśrīḥ kulaputro vā kuladuhitā vā bodhisattvasyaikakuśalacittasyāntarāyaṁ kuryāt, antaśāstiryagyonigatasyāpyekālopadānasahagatasya kuśalamūlasyāntarāyaṁ kuryāt, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati |tatkasya hetoḥ? buddhotpādasaṁjanakānāṁ sakuśalamūlānāmantarāyaḥ sthito bhavati | yaḥ kaścinmañjuśrīḥ parakuleṣu bodhisattvasyerṣyāmātsaryaṁ kuryāt, tasya tasmin samaye tatonidānaṁ trīṇi bhayāni pratikāṅkṣitavyāni | katamāni trīṇi? narakopapattibhayaṁ jātyandhabhayaṁ pratyantajanmopapattibhayaṁ ceti ||
punarāha-
yastasya kuryātpuruṣo'priyaṁ vā bhūtaṁ hyabhūtaṁ ca vadedavarṇam |
parūṣaṁ vadettkruddhamanā pi yastaṁ kṣomaṁ ca kuryātpunarasya yo'pi ||
ātmabhāvena mahatā narakeṣu sa durmatiḥ |
utpadyate vipannātmā duḥkhāṁ sa vetti vedanām ||
yojanānāṁ śataṁ pañca jāyate'sya samucchrayaḥ |
koṭīparivṛtaḥ śaśvad bhakṣyate ca śunā bhṛśam ||
pañca mūrdhasahastrāṇi bhavantyasyāpavādinaḥ |
jihvānāṁ ca śatāḥ pañca bhavantyekaikamūrdhani ||
ekaikasyāṁ ca jihvāyāṁ śatāḥ pañca jvalanmukhāḥ |
lāṅgalānāṁ vahantyasya vācaṁ bhāṣitva pāpikām |
pratāpane ca pacyante tīvraduḥkhānalākule |
utpīḍāṁ bodhisattvānāṁ ye kurvanti asaṁgatāḥ ||
tiryagyoniḥ sanarakā na teṣāṁ bhoti durlabhā ||
kalpakoṭisahastrāṇi śatāni niyutāni ca ||
tataścayutā ghoraviṣā bhonti sarpāḥ sudāruṇāḥ |
kṣutpipāsābhibhūtāśca kurvate karma dāruṇam |
labdhvāpi bhojanapānaṁ tṛptiṁ naivādhigacchati ||
tataścyuto manuṣyeṣu sa yadyupapadyate |
jātyandho bhoti durmedhā duṣṭacetā asaṁvṛtaḥ ||
āryānārādhikāṁ vācamuktvā durbhāṣitaṁ naraḥ |
manuṣyebhyaścayutaścāpi punargacchati durgatim ||
kalpakoṭisahastreṣu jātaṁ buddhaṁ na paśyati ||
punaratraivāha-yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpān saṁnāhaḥ saṁnaddhavyaḥ- vastavyaṁ mayā mahānarakeṣviti | na mañjuśrīrbodhisattvo'nyena karmaṇā śakyo vinipātayitumanyatra bodhisattvāpavādādeva | tadyathā mañjuśrīrvajramaṇiratnaṁ nānyena kāṣṭhena loṣṭhena vā śakyaṁ mettumanyatra vajrāt, evameva mañjuśrīrbodhisattvo'nyena karmaṇā na śakyo vinipātayitumanyatra bodhisattvāpavādādeveti ||
āryaśraddhābalādhānāvatāramudrāsūtre'pyāha-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu sarvalokadhātuṣu sarvasattvāndhakāreṣu bandhane kruddhaḥ praveśayet, yaścānyaḥ kulaputro vā kuladuhitā vā bodhisattve kruddhaḥ parāṅmukhaṁ tiṣṭhet, nainaṁ durātmānaṁ paśyāmīti, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati ||
atraivoktam-yaḥ kaścinmañjuśrīḥ sarvajāmbūdvīpakānāṁ sattvānāṁ sarvasvaṁ haret, yaścānyo yādṛśaṁ tādṛśaṁ bodhisattvaṁ garhet, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati ||
atraivoktam-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālikāsamān stūpān vinipātayeddaheta vā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya vyāpādakhilakrodhacittamutpādya krośayetparibhāṣayet, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ prasavati | tatkasmāddhetoḥ? bodhisattvaniryātā hi buddhā bhagavantaḥ, buddhaniryātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca | bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti | bodhisattvaṁ satkṛtya sarvabuddhāḥ satkṛtā bhavanti | sarvabuddhānanuttarayā pūjayā pūjayitukāmena bodhisattvāḥ pūjayitavyāḥ ||
etatpūjāvipākaśca praśāntaviniścayaprātihāryasūtre'bhihitaḥ-
yastveṣāṁ kurute rakṣāṁ dhārmikīṁ dharmavādinām |
hitvā sa durgatīḥ sarvāḥ śakro bhavati devarāṭ |
brahmāpi yāmastuṣito vaśavartī punaḥ punaḥ ||
manuṣyeṣūpapannaśca cakravartī sa jāyate |
śreṣṭhī gṛhapatiścāpi bhavatyāḍhayo mahādhanaḥ |
prajñāsmṛtibhyāṁ saṁyuktaḥ sukhito nirupadravaḥ ||iti||
atha katamaṁ bodhisattvamadhikṛtyeyaṁ kārāpakāracintā? pṛthagjanameva || yathoktaṁ śraddhābalādhānāvatāramudrāsūtre-yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā sarvalokadhāturajopamānāṁ sattvānāṁ divase divase divyaṁ śatarasamāhāraṁ dadat, divyāni ca vastrāṇi, evaṁ dadat gaṅgānadībālikāsamān kalpasamudrān dānaṁ dadyāt, yaścānyaḥ kulaputro vā kuladuhitā vā ekasyopāsakasyānanyaśāsturdaśakuśalakarmapathasamavanagatasyaikadivasamekamāhāraṁ dadyāt buddhasyāyaṁ bhagavataḥ śikṣāyāṁ śikṣita iti samāropaṁ kṛtvā, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati || yaḥ kaścinmañjuśrīḥ kulaputro vā kuhaduhitā vā sarvalokadhāturajopamānāṁ daśakuśalakarmapathasamanvāgatānāmupāsakānāṁ divase divase divyaṁ śatarasamāhāraṁ dadyāt, divyāni ca vastrāṇi, evaṁ dadat gaṅgānadīvālikāsamān kalpān dadyāt | yaścānyaḥ kulaputro vā kuladuhitā vā ekasya bhikṣorekadivasamāhāraṁ dadyāt, ayaṁ tato'saṁkhyetaraṁ puṇyaṁ prasavatīti ||
niyatāniyatāvatāramudrāsūtre'pyāha-sacenmañjuśrīrdaśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya | atha kaścideva kulaputro vā kuladuhitā vā teṣāṁ sarvasattvānāṁ maitracittastānyakṣīṇi janayet parikalpamupādāya | yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṁ bodhisattvaṁ prasannacittaḥ paśyet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati || yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu sarvasattvān bandhanāgārapraviṣṭān bandhanāgārānmocayitvā cakravartisukhe sthāpayed brahmatvasukhe vā, yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya prasannacitto darśanābhilāṣī bhavedvarṇaṁ cāsyodāharet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavatīti ||
tathā kṣitigarbhasūtre'pyāha-yaḥ punarbhadanta bhagavan kṣatriyakalyāṇo vā amātyakalyāṇo vā bhaṭṭakalyāṇo vā śramaṇakalyāṇo vā brāhmaṇakalyāṇo vā paraṁ rakṣati, ātmānaṁ rakṣati, paralokaṁ rakṣati | bhagavacchāsane pātrabhūtamapātrabhūtaṁ vā yāvanmuṇḍaṁ kāṣāyakhaṇḍaprāvṛtaṁ parirakṣati śroṣyati pūjayiṣyati, śrāvakakathāṁ evaṁ pratyekabuddhakathāṁ śroṣyati pūjayiṣyati mahāyānakathāṁ ca, mahāyānasaṁprasthitān pudgalān śīlavato guṇāḍhayān yuktamuktapratibhānān, taiḥ sārdhaṁ ramati krīḍati paripṛcchati paripraśnayati, teṣāṁ śrotavyaṁ kartavyaṁ manyate | peyālaṁ | kiyantaṁ bhagavan pāpaṁ kṣapayiṣyati? bhagavānāha- tadyathāpi nāma kulaputra kaścitpuruṣa utpadyate, yaḥ sarvaṁ jambūdvīpaṁ saptaratnaparipūrṇaṁ kṛtvā tiṣṭhatāṁ buddhānāṁ bhagavatāṁ dānaṁ dadyāt, tathaiva madhyāhnasamaye tathaiva sāyāhnasamaye dānaṁ dadyāt, anena paryāyeṇa varṣaśatasahastramevaṁrūpaṁ dānaṁ dadyāt, tatkiṁ manyase kulaputra api nu sa puruṣo bahu puṇyaṁ prasavet? āha- bahu bhadanta bhagavan sa puruṣaḥ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam | na tasya puṇyaskandhasya kenacicchakyaṁ pramāṇamudrahītumanyatra tathāgatena || bhagavānāha- yastu kulaputra kṣatriyakalyāṇo vā yāvadyathā pūrvoktam | peyālaṁ | sa bahutaraṁ puṇyaṁ prasavati | yāvadvipulataramapramāṇataramasaṁkhyeyataraṁ puṇyaskandhaṁ prasavati | yo mama paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ saddharmanetrīṁ rakṣāti, sa rakṣatyātmānam, rakṣāti parāṁśca, rakṣati paralokam, rakṣati mama śāsanam, śrāvakān pātrabhūtānapātrabhūtān vā yāvanmuṇḍān kāṣāyavastraprāvṛtānapi rakṣati, na viheṭhayati | yāvat svakaṁ rāṣṭraṁ pararāṣṭraṁ ca vardhayati | apāyān kṣapayati | surālayaṁ ca prāpayati, ciraṁ cāyuḥ pālayati | svakleśāṁśca parakleśāṁśca kāṣayati | saṁbodhimārge ṣaṭpāramitāścopastambhayati | sarvāpāyāñjahāti | na ciraṁ saṁsāre saṁsarati | nityaṁ kalyāṇamitrairbuddhaiśca bhagavadbhirbodhisattvaiśca mahāsattvaiśca sārdha samavadhānagato bhavati | satataṁ kalyāṇamitrāvirahito na cireṇa yathābhiprāyeṣu buddhakṣetreṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate || atha tāvadeva sarvadevendrāḥ saparivārā yāvatpiśācendrāḥ saparivārā utthāyāsanād yena bhagavān tenāñjaliṁ praṇamyaivamāhuḥ- ye te bhadanta bhagavan etarhmanāgate'dhvani yāvatpaścimāyāṁ pañcaśatyāṁ kṣatriyakalyāṇā bhavanti yāvadṛhapatikalyāṇāḥ | peyālaṁ | evaṁ saddharmarakṣakā evaṁ triratnavaṁśajvālayitāraḥ | peyālaṁ vayamapi sarve saparivārāstaṁ kṣatriyakalyāṇaṁ yāvadṛhapatikalyāṇaṁ daśabhirākārai rakṣiṣyāmaḥ paripālayiṣyāmo vardhayiṣyāmaḥ | katamairdaśabhiḥ? āyuścāsya vardhayiṣyāmaḥ, āyurantarāyaṁ ca dharmeṇa nivārayiṣyāmaḥ, ārogyaṁ ca parivāraṁ ca dhanaskandhaṁ ca upabhogaparibhogaṁ ca aiśvaryaṁ ca yaśaḥ kalyāṇamitrāṇi prajñāsaṁpadaṁ ca vardhāpayiṣyāmaḥ | ebhirdaśabhiriti vistaraḥ ||
evamabhūmipraviṣṭeṣvevāyaṁ vipākavistaro draṣṭavyaḥ || avalokanāsūtre'pi-
saṁbodhau cittamutpādya hitārthaṁ sarvaprāṇinām |
yaḥ stūpaṁ lokanāthasya karotīha pradakṣiṇam ||
ityādyanuśaṁsavistaramuktvā āha-
yastveṣāṁ buddhaputrāṇāṁ naraḥ kurvīta apriyam |
devān manuṣyān varjitvā narakaṁ tasya gocaram ||
iti vistaraḥ pūrvavat ||
na cātra viśeṣahetuḥ kaścidupadarśayituṁ śakyata ityalaṁ vikalpena ||
karmāvaraṇaviśuddhisūtre'pyāvaraṇaśabdenānartha uktaḥ-āvaraṇaṁ mañjuśrīrucyate rāgaḥ, āvaraṇa dveṣaḥ, āvaraṇaṁ mohaḥ, āvaraṇaṁ dānam, āvaraṇaṁ śīlakṣāntivīryadhyānaprajñā āvaraṇam | peyālaṁ | tatkasya hetoḥ? bālapṛthagjanā mañjuśrīrdānaṁ dadānā matsariṇāmantike'prasādaṁ kurvanti | te tenāprasādena pratighacittamutpādayanti | pratighakhiladopeṇa mahānarakeṣūpadyante | śīlaṁ rakṣanto duḥśīlān kutsayanti paribhāṣanti | te teṣāmavarṇa ca bhāṣanti | te teṣāṁ doṣaṁ śrutvā bahujanasyāprasādaṁ kurvanti | te tenāprasādena durgatigāmino bhavanti | te kṣāntiṁ bhāvayantaḥ kṣāntimadenātmānamutkarṣayanti pramādyanti- vayaṁ kṣāntivādinaḥ | ime punaranye vyāpannacittāḥ | teṣāṁ kṣāntimadamattānāṁ pramādamūlakāni duḥkhānyutpadyante | vīryamārabhamāṇā ātmānamutkarṣayanti, parān paṁsayanti-kusīdā ime bhikṣavo viharantyanabhiyuktāḥ śraddhādeyaṁ paribhuñjānāḥ | naite'rhanti pānīyasthālakamapi | te tena vīryārambheṇa ātmānamutkarṣayanti, paraṁ ca paṁsayanti | tānahaṁ bālāniti vadāmi | te dhyānaṁ samāpadyamānāstatra dhyānasamāpattau spṛhāmutpādayanti | teṣāmevaṁ bhavati- vayaṁ samādhivihāriṇaḥ, ime'nye bhikṣavo vikṣiptacittā viharanti | kutaste buddhā bhaviṣyantīti vistaraḥ ||
sarvadharmāpravṛttinirdeśe'pyāha- bodhisattva āpatyā codayati, dūrībhavati bodhiḥ, karmāvaraṇaṁ ca parigṛhṇāti | īrṣyayā codayati,dūrībhavati bodhiḥ | īryāpathena codayati, dūrībhavati bodhiḥ | sacidbodhisatvasyāntike hīnasaṁjñāmutpādayati ātmani codārasaṁjñām, kṣiṇotyātmānaṁ karmāvaraṇaṁ ca gṛhṇāti | iṣṭabodhisatvena bodhisatvamavavadatā anuśāsatā vā śāstṛsaṁjñāmupasthāpya avavaditavyo'nuśāsitavyaḥ | bodhisattvena bodhisatvasyāntike na paribhavacittamutpādayitavyam, sacedasyāparityaktā bodhiḥ || na devaputra bodhisattvaḥ kkacideva kuśalamūlāni samucchinati, yathā dvitīyabodhisattvamāgamyeti || anutpāditabodhicitte'pi tāvadbodhibhavye sattve'vamanyanā pratiṣiddhā, kiṁ punaruditabodhicitte ||
yathoktaṁ śūraṁgamasamādhisutre-tatra dṛḍhamate katamadanutpāditabodhicittavyākaraṇam? iha dṛḍhamate sa pudgalaḥ pañcanatike saṁsāre upapanno bhavati | yadi vā nirayeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā deveṣu yadi vā manuṣyeṣu | sa ca pudgalastīkṣṇendriyo bhavati, udārādhimuktikaḥ | tamenaṁ tathāgataḥ prajānāti-ayaṁ puruṣapudgalo yāvadiyadbhiḥ kalpakoṭīniyutaśatasahastrairanuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyati | peyālaṁ | iyadbhiścāsaṁkhyeyakalpaśatasahastrairbodhimabhisaṁbhotsyate | peyālaṁ | idaṁ dṛḍhamate ucyate bodhisattvasyānutpāditabodhicittavyākaraṇam | aya khalvāyuṣmān mahākāśyapo bhagavantametadavocat-adyāgreṇāsmābhirbhagavan sarvasattvānāmantike śāstṛsaṁjñotpādayitavyā | tatkasya hetoḥ? na hyasmākametajjñānaṁ pravartate katamasya bodhisattvasya bodhiparipācakānīndriyāṇi saṁvidyante? katamasya na saṁvidyante? tato vayaṁ bhagavannajānānāstathārūpeṣu hīnasaṁjñāmutpādayena | tena vayaṁ kṣaṇyema || bhagavānāha -sādhu sādhu kāśyapa, subhāṣitā te iyaṁ vāk | idaṁ ca mayā kāśyapa arthavaśaṁ saṁpaśyamānena yuṣmākamevaṁ dharmo deśitaḥ - mā bhikṣavaḥ pudgalena pudgalaṁ pravicetavyam, yacchītraṁ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṁ pravicinvan | ahaṁ vā pudgalaṁ pramiguyāṁ yo vā syānmādṛśaḥ | etena kāśyapa nirdeśena bodhisattvena vā śrāvakeṇa vā sarvasattvānāmantike śāstṛsaṁjñtpadayitavyā | etena kaśayapa nirdeśena bodhisattvena vā śrāvakeṇa vā sarvasattvānāmantike śāstṛsaṁjñotpādayitavyā | mātra kaścidbodhisattvayānikaḥ pudgalo bhavet | tena tatrātmā rakṣitavya iti | yasya tu niyatameva bodhiprāpticihnamasti, tatra sutarāmavamanyanā rakṣitavyā ||
yathoktamāryasaddharmapuṇḍarīkasūtre-
iṣṭāmayānmṛttikasaṁcitān vā prītāśca kurvanti jinasya stūpān |
uddiśya vā pāṁśukarāśayo pi aṭavīṣu durgeṣu ca kārayanti ||
sikatāmayā vā puna kūṭa kṛtvā ye keciduddiśya jināna stūpān |
kumārakāḥ krīḍiṣu tatra tatra te sarvi bodhāya abhūṣi lābhinaḥ ||yāvat |
ye citrabhittīṣu karonti vigrahān
paripūrṇagātrāṁñchatapuṇyalakṣaṇān |
likhetsvayaṁ cāpi likhāpayedvā
te sarvi bodhāya abhūṣi lābhinaḥ ||
ye cāpi kecittahi śikṣamāṇāḥ
krīḍāratiṁ cāpi vinodayantaḥ |
nakhena kāṣṭhena kṛtāsivigrahān
bhittīṣu puruṣā catha kumārakā vā
sarve ca te bodhi abhūṣi lābhinaḥ || peyālaṁ ||
vādāpita jhallariyo'pi yehī
jalamaṇḍakā carpaṭamaṇḍakā vā |
sugatānamuddiśyatha pūjanārtha
sugītaṁ ca gītaṁ madhuraṁ manojñam ||
sarve ca te buddha abhūṣi loke
kṛtvāna tāṁ bahuvidhadhātupūjām |
kimalpakalpī sugatāna dhātuṣu
ekaṁ pi vādāpiya vādyabhāṇḍam ||
puṣpeṇa caikena hi pūjayitvā
anupūrva drakṣyanti hi buddhakoṭayaḥ ||
yaiścāñjalistatra kṛto'pi stūpe
paripūrṇa ekā talasaktikā vā |
onāmitaṁ śīrpa bhavenmuhūrtam
onāmitaṁ kāya tathaikavāram ||
namo'stu buddhāya kṛtaikavāraṁ
yehī tadā dhātudhareṣu teṣu |
vikṣiptacittairapi yaikavāraṁ
te sarvi prāptā imamagrabodhim ||
sugatāna teṣāṁ tada tasmi kāle
parinirvṛtānāmatha tiṣṭhatāṁ vā |
ye dharmanāmāpi śruṇiṁṣu sattvāḥ
te sarvi bodhāya abhūṣi lābhinaḥ ||iti||
mahākaruṇāsūtre'pyuktam-
tadyathā vāḍiśikena mahatthudakasarasi matsyākarṣaṇārthaṁ sāmiṣaṁ vaḍiśaṁ prakṣiptaṁ bhavet, samanantaraprakṣiptaṁ ca matsyena nigīrṇa bhavet | kiṁ cāpi sa matsya udakasarasi bhramati, atha ca punarbaddha eva sa vaktavyo dṛḍhena sūtreṇa sthalagatadaṇḍasunibaddhena | yatsa bāḍiśika āgatya tena sūtrelādhavena jānāti- gṛhīto matsya iti | tamenaṁ sūtrādṛhītvā sthalagataṁ karoti yathākāmakaraṇāya paribhogāya | evameva ye sattvā buddheṣu bhagavatsu cittaṁ prasādya kuśalamūlamavaropayanti, antaśa ekacittaprasādamapi, kiṁ cāpi te sattvā duṣkṛtena karmāvaraṇenākṣaṇeṣūpapannā bhavanti, atha ca buddhā bhagavantastān sattvān bauddhena jñānena saṁgrahavastusūtreṇa gṛhītvā saṁsārodakasarasa uddhṛtya nirvāṇasthale sthāpayantīti ||
tasmādeṣu śāstṛṣaṁjñā kāryā | vandamānāśca manasā vanditavyāḥ | bhavati hi navako'pi bodhicittabalādvandyaḥ | yathā meghena dramiḍena mahābodhisattvenāpi satā navaka āryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ | niyatārthaṁ cedam | yathā adhyāśayasaṁcodanādiṣu sarvabodhisattvayānikapudgalanamaskāro'nujñātavyaḥ | sarvaśabdenātmano'pi grahaṇāt | kathamekatra vandyavandakatvaṁ na virudhyate? parasparaṁ vandyatvenaivāmbanāt | ata evānāsvādanādapuṇyabhāvaḥ | kiṁ ca buddhānāmapyevamiṣyate, mā bhūdanavasthā, ekasya cānyūnateti ||
āryasarvadharmavaipulyasaṁgrahasūtre'pyanartha uktaḥ- sūkṣmaṁ hi mañjuśrīḥ saddharmapratikṣepakarmāvaraṇam | yo hi kaścinmañjuśrīstathāgatabhāṣitadharme kasmiṁścicchobhanasaṁjñāṁ karoti, kkacidaśobhanasaṁjñām, sa saddharma pratikṣipati | tena saddharmaṁ pratikṣipatā tathāgato'bhyākhyāto bhavati | dharmaḥ pratikṣipto bhavati | saṁgho'pavādito bhavati | ya evaṁ vadati- idaṁ yuktamidamayuktamiti, sa saddharmaṁ pratikṣipati | na mayā pṛthakkaściddharmaḥ śrāvakayānasaṁprayuktaḥ pratyekabuddhayānasaṁprayukto mahāyānasaṁprayukto deśitaḥ | tatte mohapuruṣā imaṁ mama dharmaṁ nānākariṣyanti - idaṁ śrāvakāṇāṁ deśitamidaṁ pratyekabuddhānāmidaṁ bodhisattvānāmiti | sa nānātvasaṁjñayā saddharma pratikṣipati- iyaṁ bodhisattvasya śikṣā, iyaṁ bodhisattvasyāśikṣeti saddharma pratikṣipati | dharmamāṇakasyāsti pratibhānam, nāsti pratibhānamiti saddharma pratikṣipati | dharmaṁ dharmatayā kathayati, saddharma pratikṣipati | apagate buddhotpāde nāsti dhāraṇīpratilambha iti dharmaṁ pratikṣipati | nāsti dharmabhāṇakasya dhāraṇīpratilambha iti dharmaṁ pratikṣipati | dharmabhāṇakasya caryāṁ dūṣayati, dharma pratikṣipati- dharmabhāṇako na pratipattisaṁpanna iti dharma pratikṣipati | pramādenainaṁ codayati, saddharma pratikṣipati | īryāpathena codayati, saddharma pratikṣipati | akṣaracaryayā śīlavipattyā codayati, dharmaṁ pratikṣipati | pratibhānena saṁpādayatīti dharmaṁ pratikṣipati | āloko'sya dharmāṇāṁ na suvidita iti dharmaṁ pratikṣipati | mantreṇa mantramabudhyamānaḥ prativadatīti dharmaṁ pratikṣipati | akṣarasaṁjñayā tathāgataśāsanaṁ nāvagāhata iti dharmaṁ pratikṣipati | sūtreṇa sūtraṁ virodhayatīti dharmaṁ pratikṣipati | gāthayā gāthāṁ virodhayatīti dharma pratikṣipati | akṣarasaṁjñayā kaṁcidadhimuktaṁ karoti kaṁcinna karotīti dharma pratikṣipati | dharmabhāṇakasyārthānyakathāmabhināmayatīti dharma pratikṣipati | vicakṣuḥkarmāsya karoti, dharma pratikṣipati | saṁlāpayan vadatīti dharma pratikṣipati | ihāsyāsti caryā, ihāsya nāsti caryeti dharma pratikṣipati | idaṁ sūktadamimasūktamiti dharma pratikṣipati | anena nāsti caryeti dharmaṁ pratikṣipati | anena buddhavacanasamaya ukto nānena buddhavacanasamaya ukta iti dharmaṁ pratikṣipati | iti hi mañjuśrīryāvatkiṁcidvilopayati tāvaddharma pratikṣipati | dharmabhāṇakasyedaṁ rūpamiti cintayati, vadati bhikṣuvī bhikṣuṇī vā upāsako vā upāsikā vā , sa sarvaḥ saddharmaṁ pratikṣipatītyādi ||
atraiva coktam- yasya kasyacitkulaputra tathāgatasya parinirvṛtasya dharmaḥ pratibhāti yathādhimuktānāṁ sattvānāṁ deśayitum | tasyāṁ ca parṣadi yadyekasattvasyāpi ekaromaharṣo bhavedekāśrupāto vā, sarvaḥ sa tathāgatānubhāvena | tatra mohapuruṣā abodhisattvā bodhisattvapratijñā bodhisattvadūṣakā dharmastainyakuhakā evaṁ vakṣyanti dharmopadeśakebhyaḥ kimete na budhyanta iti | peyālaṁ ye bodhisattveṣvavamanyanāṁ kurvanti, nāhaṁ teṣāṁ paryantakṛtaṁ nirayaṁ saṁvadāmi | tatkasya hetoḥ? yo bodhisattvo dharmabhāṇakamapavadati, buddhaṁ sa vigarhati, dharmaṁ sa pratikṣipati, saṁghaṁ sa jugupsati || buddhe so'gauravo yo dharmabhāṇake'gauravaḥ | buddhaṁ sa na draṣṭukāmo yo dharmabhāṇakamadraṣṭukāmaḥ | buddhasya so'varṇaṁ bhāṣate, yo dharmabhāṇakasyāvarṇaṁ bhāṣate | buddhastena parityakto bhavati yaḥ prathamacittotpādike'pi bodhisattve pratighacittaṁ karotīti || peyālaṁ || yo'pyayaṁ maitreya ṣaṭpāramitāsamudāgamo bodhisattvānāṁ saṁbodhāya, taṁ mohapuruṣā evaṁ vakṣayanti- prajñāpāramitāyāmeva bodhisattvena śikṣitavyam, kiṁ śeṣābhiḥ pāramitābhiḥ? te'nyāṁ pāramitāṁ dūṣayitavyāṁ manyante | tat kiṁ manyase'jita duṣprajñaḥ sa kāśīrājābhūd yena kapotārtha śyenāya svamāṁsāni dattāni? maitraiya āha- no hīdaṁ bhagavan |bhagavānāha- yāni mayā maitreya bodhisattvacaryāṁ caratā ṣaṭpāramitāpratisaṁyuktāni kuśalamūlānyupacittāni, apakṛtaṁ nu taiḥ kuśalamūlaiḥ? maitraiya āha- no hīdaṁ bhagavan | bhagavānāha- tvaṁ tāvadajita ṣaṣṭiṁ kalpān dānapāramitāyāṁ ṣaṣṭiṁ śīlapārimitāyāṁ ṣaṣṭiṁ kalpān kṣāntipāramitāyāṁ ṣaṣṭiṁ kalpān vīryapāramitāyāṁ ṣaṣṭiṁ kalpān dhyānapāramitāyāṁ ṣaṣṭiṁ kalpān prajñāpāramitāyāṁ samudāgataḥ, tatte mohapuruṣā evaṁ vakṣyanti- ekanayenaiva bodhiryaduta śūnyatānayeneti | te caryāsu pariśuddhā bhaviṣyantītyādi ||
iti śikṣāsamuccaye caturthaḥ pariccśedaḥ ||
śīlapāramitāyāmanarthavarjanaṁ pañcamaḥ paricchedaḥ |
uktaḥ saṁkṣepato'narthaḥ | tasya vivarjanaṁ yathā adhyāśayasaṁcodanasūtre-evaṁvidhānarthaśravaṇabhayabhīrukaiḥ ādikarmikabodhisattvaiḥ samādānāni yathā gṛhītāni tathā kāryam | evaṁ hi tairuktamete vayaṁ bhagavan adyāgreṇa tathāgatasya purataḥ evaṁ samādānaṁ kurmaḥ | sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalaṁ gṛhiṇaṁ vā pravrajitaṁ vā āpattyā codayiṣyāmo bhūtena vā abhūtena vā, visaṁvādito'smābhistathāgato'rhan samyaksaṁbuddho bhavet | sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalamavamanyema, avarṇaṁ cāsya bhāṣema, visaṁvādito'smābhistathāgato bhavedarhan samyaksaṁbuddhaḥ sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalaṁ gṛhiṇaṁ vā pravrajitaṁ vā pañcamiḥ kāmaguṇaiḥ krīḍantaṁ paricārayantaṁ dṛṣṭā aprasādaṁ kuryāma, vilekhaṁ vā cittasyotpādayema, agauravaṁ votpādayema, na ca tatra śāstṛsaṁjñāmutpādayema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa mitrakulabhikṣādakulanidānaṁ bodhisattvayānikānāṁ pudgalānāṁ kāyapīḍāṁ cittapīḍāṁ vā kuryāma, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa bodhisattvayānikaṁ pudgalaṁ dṛṣṭvā ekenāpyamanojñavacanenābhāṣema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa triṣkṛtvo rātreḥ triṣkṛtvo divasasya bodhisattvayānikaṁ pudgalaṁ na namasyema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇāsya vratasamādānasya kṛtaśo rājyapratilambhaṁ vā dhanapratilambhaṁ vā kāyajīvitaṁ vā na parityajema, visaṁvādito'smābhistathāgato bhavet |sacedvayaṁ bhagavan adyāgreṇa śrāvakayānikaṁ vā pratyekabuddhayānikaṁ vā pudgalamavamanyema vayaṁ viśiṣṭatarā naite iti, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavannīcacittāścaṇḍālasadṛśacittā na viharema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa ātmānamutkarṣayema, paraṁ vā paṁsayema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa vyāpādavigrahabhayādyojanaṁ vā yojanaśataṁ vā na palāyema īritāḥ samānāḥ, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa śīlavantamātmānaṁ pratijānīma, bahuśrutaṁ vā dhutaguṇinaṁ vā anyatarānyatareṇa vā guṇenātmānamudbhāvayema, visaṁvādito'smābhistathāgato bhavet | sacedvayaṁ bhagavan adyāgreṇa praticchanna kalyāṇā vivṛtapāpā na viharema, visaṁvādito'smābhistathāgato bhavedarhan samyaksaṁbuddhaḥ |peyālaṁ || tatra bhagavān maitreyaṁ bodhisatvaṁ mahāsattvamāmantrayate sma-karmāvaraṇaṁ maitreya kṣapayitukāmena kulaputreṇa vā kuladuhitrā vā evaṁ samādānaṁ kartavyaṁ yathā ebhiḥ kulaputraiḥ kṛtamiti ||
sarvadharmāpravṛttinirdeśe'pyāha-
triṣkṛtva rātriṁdivasaṁ tathaiva
sa bodhisattvān praṇameta mūrdhnā |
teṣāṁ na kiṁcitskhalitaṁ gaveṣet
careta caryāṁ hi sadā yatheṣṭam ||
paśyedyadā kāmaguṇai ramantaṁ
na tasya kiṁcitskhalitaṁ gaveṣet |
guṇairanantāṁ varabodhicaryām
eṣo'pi kālena hi tāṁ spṛśeta ||
yuktyānupūrvyā kriyayānupūrvyā
bhavejjino naiva hi ekavācā |
bahukalpakoṭayo niyutāni caiṣa |
saṁnāhasaṁprasthita nānyabhāvī ||
atraivāha- ye kulaputra evaṁrūpeṇa karmāvaraṇenānarthikāḥ, tairna dvitīyasya bodhisattvasya sarvacaryāsu vipratipattavyam | sarvāḥ kriyāstasya vimoktavyāḥ | evaṁ cittamutpādayitavyam-nāhaṁ paracittaṁ jāne | durvijñeyā satvacaryā | idaṁ ca khalu kulaputra arthavaśaṁ saṁpaśyaṁstathāgata evaṁ dharma deśayati-na pudgalena pudgalaḥ pramātavyaḥ || ahaṁ vā pudgalaṁ pramiṇuyām, yo vā syānmādṛśaḥ | yaḥ kulaputra ātmānaṁ rakṣitukāmastena na kasyaciccaryā vivecayitavyā | na pareṣāṁ vikuṭṭanā kartavyā ayamīdṛśo'yamīdṛśa iti | buddhadharmābhiyuktena bhavitavyaṁ rātriṁdivaṁ dharmaparigṛddhamānaseneti ||
tathā kṣitigarbhasūtre'pi kathitam-atha tāvadeva bahūni śatasahastrāṇi vidvāṁsaḥ sattvā utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamyaibamāhuḥ- vayaṁ bhadanta bhagavataḥ purata evaṁ praṇidhānaṁ kurmaḥ-yāvacciraṁ vayaṁ bhadanta bhagavan saṁsāre saṁsarema, tāvanmātrapratilabdhakṣāntikāmā rājasthānaṁ pratilabhema, mā amātyasthānam | mā nagarajyeṣṭhasthānam | mā grāmajyeṣṭhasthānam | mā nigamajyeṣṭhasthānam | mā purohitajyeṣṭhasthānam, mā bhaṭṭajyeṣṭhasthānam, yāvanmā sārthavāhajyeṣṭhasthānam | mopādhyāyajyeṣṭhasthānam | mā śramaṇajyeṣṭhasthānam | mā gṛhapatijyeṣṭhasthānam | mā kuṭumbijyeṣṭhasthānam yāvatsarvaśo vayaṁ mā sattvānāmadhipatisthānaṁ pratilabhema, yāvanna kṣāntipratilabdhāḥ syāma | yatonidānaṁ vayamevaṁrūpamatigāḍhaṁ karma buddhānāṁ śāsanamākṣipema | iti vistaraḥ ||
candrapradīpasūtre'pyanarthavivarjanamuktam-
nāsti pāpamakartavya kumārā teṣu bheṣyati |
mā tehi saṁstavaṁ sārdhaṁ kuryāstvaṁ kāli paścime ||
ālape saṁlapeyyāsi kuryāsī teṣvagauravam |
anolīnaḥ satkareyyāsyagrabodhayi kāraṇāt ||
varṣāgraṁ paripṛcchitvā yaste vṛddhataro bhavet |
kuryāsi gauravaṁ tatra śirasā pādavandanam ||
na teṣāṁ skhalitaṁ paśyed bodhimaṇḍaṁ vipaśyatām |
pratighātaṁ na janayet maitracittaḥ sadā bhavet ||
yadyeṣāṁ skhalitaṁ paśyeddoṣāṁsteṣāṁ na kīrtayet |
yādṛśaṁ kāhiti karma tādṛśaṁ lapsyate phalam ||
smitena mukhacandreṇa vṛddheṣu navakeṣu ca |
pūrvābhāṣī bhavennityaṁ hatamānaśca sūrataḥ ||
cīvaraiḥ piṇḍapātaiśca kuryātteṣāmanugraham |
evaṁ citta pradadhyāstvaṁ sarve bheṣyanti nāyakāḥ ||iti||
yasyaṁ ca bodhicittotpādike gauravaṁ prasādaśca notpadyete, tena svadurgatiprapātabhayarakṣārtha dṛṣṭādṛṣṭaprāmodyānubhavanārtha svacittakaluṣaprasādanārtha cittakalyatācittakarmaṇyatāpratilābhārthaṁ ca yathā āryagaṇḍavyūhe bodhicittotpādikaguṇā bhagavadāryamaitreyeṇāryasudhanamadhikṛtyodbhāvitāstathā bhāvayitavyāḥ ||
eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duḥkhaśatairupadrutān |
janmamṛtyubhayaśokatāpitān teṣa arthi carate kṛpāśayaḥ ||
duḥkhayantraparipīḍitaṁ jagat dṛṣṭva pañcagaticakramaṇḍale |
jñānavajramayameṣa te dṛḍhaṁ duḥkhayantragaticakramedanam |
rāgadoṣatṛṇakhāṇukaṇṭakaṁ dṛṣṭisaṅgabahukakṣasaṁkulam |
sattvakṣetrapariśodhanārthikaḥ prajñalāṅgala dṛḍhaṁ gaveṣate ||
mohavidyagahanāśayaṁ jagat prajñacakṣuhatanaṣṭadaiśikam |
tasya kṣema diśadaiśikaḥ prabhuḥ sārthavāha jagato bhaviṣyati ||
kṣāntivarmatrivimokṣavāhano jñānakhaṅgaripukleśadharṣakaḥ |
śūrabhūta abhayasya dāyako deśiko hi jagato bhaviṣyati ||
dharmanāva samudānayatyayaṁ jñānasāgarapathe suśikṣitaḥ |
śāntiratnavaradvīpanāyakaḥ karṇadhāra trimavārṇeve ayam ||
jñānaraśmipraṇidhānamaṇḍalaḥ sarvasattvabhuvanāvabhāsakaḥ |
dharmadhātu gagane samudrato buddhasūrya samudeśyate ayam ||
maitricandanasamānaśītalaḥ sarvasattvasamacittasuprabhaḥ |
śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate ayam ||
āśaye dṛḍhatale pratiṣṭhito bodhicarya anupūrva udgataḥ |
sarvadharmaratanākaro hyayaṁ jñānasāgaravaro bhaviṣyati ||
bodhicittabhujagendrasaṁbhavo dharmadhātu gagane samudgataḥ |
dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphalaśasyavardhanaḥ ||
śraddhavarti trimalaṁtamopahaṁ maitrisnehasmṛtibhājanaṁ dṛḍham |
bodhicittavimalāgnisuprabhaṁ dharmadīpa samujvālayiṣyati ||
bodhicittakalalaḥ kṛpārbudo maitrapeśiracalāśayo dhanaḥ |
bodhiaṅgamanupūrvasaṁbhavo buddhagarbha ayu saṁpravardhate ||
puṇyagarbhamabhivardhayiṣyati prajñagarbhamabhiśodhayiṣyati |
jñānagarbha samudeśyate ayaṁ yādṛśaḥ praṇidhigarbhasaṁbhavaḥ ||
īdṛśāḥ karuṇamaitravarmitāḥ sattvamocanamatī hitāśayām |
durlabhā jagi sadevamānuṣe yādṛśo ayu viśuddhamānasaḥ ||
īdṛśāśayasumūlasaṁsthito īdṛśo dṛḍhaprayogavardhitaḥ |
īdṛśastribhavacchādanaprabho jñānavṛkṣa phaladaḥ sudurlabhaḥ ||
eṣa sarvaguṇasaṁbhavārthikaḥ sarvadharmaparipṛcchanārthikaḥ |
sarvasaṁśayavidāraṇārthikaḥ sarva mitra bhajate atandritaḥ ||
eṣa mārakalikleśasūdano eṣa dṛṣṭimalatṛṣṇaśodhanaḥ |
eṣa sarvajagamokṣaṇodyato eṣa te sada viśeṣapaṇḍitaḥ ||
eṣa durgati viśodhayiṣyati svargamārgamupadarśayiṣyati |
mokṣamārgamupaneṣyate jagad yādṛśo guṇapathe pratiṣṭhitaḥ ||
eṣa sarvagatiduḥkhamocako eṣa sarvagatisaukhyadāyakaḥ |
eṣa sarvabhavapāśachedako bheṣyate bhavagatīnisūdanaḥ ||iti||
evamanayā bhāvanayā anarthavivarjanaṁ sukaraṁ bhavati | tathā adhyāśayasaṁcodanasūtre'pyanarthavivarjana muktam-caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvayānikaḥ pudgalaḥ paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne'kṣato'nupahataḥ svastinā parimokṣyate | katamaiścaturbhiḥ? ātmaskhalitapratyavekṣaṇatayā, pareṣāṁ bodhisattvayānikānāṁ pudgalānāmāpattyacodanatayā, mitrakulabhikṣādakulānavalokanatayā, amanaskavacanaprativiramaṇatayā | ebhirmaitreya caturbhiriti pūrvavat || aparaiścaturbhiḥ | katamaiḥ? alpaśrutasattvaparivarjanatayā, parṣadanupādānatayā, prāntaśayyāsananivevaṇatayā, ātmadamaśamathayogamanuyuktatayā ca | ebhiścaturbhiriti vistaraḥ ||
punaratraivāha-ādikarmikeṇa maitreya bodhisattvena prajñābalādhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyam | peyālaṁ | saṁgaṇikārāmaparivarjitena saṁgaṇikārāmadoṣadarśinā bhavitavyam | bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyam | nidrārāmavarjitena nidrārāmadoṣadarśinā bhavitavyam | karmārāmavarjitena karmārāmadoṣadarśinā bhavitavyam | prapañcārāmavarjitena prapañcārāmadoṣadarśinā bhavitavyam | peyālaṁ | iha maitreya bodhisattvena mahāsattvena rāgasaṁjanano lābhasatkāraḥ pratyavekṣitavyaḥ | smṛtividhvaṁsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ | lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ | mohotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | kulamātsaryādhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ | ātmārthaniṣpādanatayā śāṭhayotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | caturāryavaṁśaparivarjanatayā āhīkyānapatrāpyasaṁjanano lābhasatkāraḥ pratyavekṣitavyaḥ | evaṁ sarvabuddhānanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ | mānamadotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | gurūṇāmavamānano lābhasatkāraḥ | mārapakṣo lābhasatkāraḥ | ekāntapramādamūlaḥ kuśalamūlāpaharaṇo lābhasatkāraḥ | vidyucakrāśanisadṛśo lābhasatkāraḥ | bahupaligodhapaliguddho mitrakulabhikṣādakulāvalokano daurmanasyasaṁjananaḥ | buddhivibhrāmaṇo lābhasatkāraḥ | priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ | catuḥsmṛtyupasthānasaṁbhoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ | ṛddhayabhijñāparihāṇakaraṇaḥ | pūrva satkārapaścādasatkārakaraṇaḥ | amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ | parābhisaṁdhānatayā gaṇikāsadṛśaḥ | dhyānāpramāṇaparivarjanaḥ | narakatiryagyoniyamalokaprapātano lābhasatkāraḥ | devadattodrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||
ime evaṁrūpā maitreya lābhasatkāre ādīnavā ye bodhisattvena pratyavekṣitavyāḥ | pratyavekṣyacālpecchatāyāṁ rantavyam, na paritaptavyam | tatkasya hetoḥ? alpecchasya hi maitreya ime evaṁrūpā doṣā na bhavanti, na cāsyāntarāyā bhavanti buddhadharmāṇām | anirviṇṇaśca bhavati gṛhipravrajitebhyaḥ | anurakṣaṇīyaśca bhavati devamanuṣyāṇāṁ pariśuddhāśayasthitaḥ | asaṁtrastaśca bhavati sarvadurgatinipātebhyaḥ | anamibhūtaśca bhavati tarjanādhigataḥ | asaṁhāryaśca bhavati māraviṣayavimuktaḥ | adharṣaṇīyaśca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaśca bhavati devamanuṣyāṇāṁ dhyānābhyāsāya sthitaḥ | spaṣṭaśca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaśca bhavati devamanuṣyāṇāṁ dhyānābhyāsāya sthitaḥ | spaṣṭaśca bhavati māyāśāṭhayaprahīṇaḥ | apramattaśca bhavati pañcakāmaguṇadoṣadarśīṁ | yathāvādī tathākārī bhavatyāryavaṁśe sthitaḥ | abhilaṣitaśca bhavati vidvadbhiḥ sabrahmacāribhiḥ | imāṁ maitreya evaṁrūpāmanuśaṁsāṁ viditvā paṇḍitena bodhisattvenādhyāśayenālpecchatāyāṁ rantavyam | alpecchatā āsevitavyā sarvalābhasatkāraprahāṇāyeti ||
saṁgaṇikāmadhikṛtyāha-
vijahma rāgaṁ vijahma doṣaṁ na tiṣṭhate saṁgaṇikāsu yogī |
bhavatyasau tatpravaṇastannimnaḥ etena doṣeṇa ratiṁ na kuryāt ||
auddhatya hāsyaṁ ca tathā vitarkā bhavantyamī saṁgaṇikāsu sarve |
saṁkīrṇacārī hi bhavatyasaṁvṛtaḥ karoti yaḥ saṁgaṇikāmasārām |
lokasya mantreṣu ramanti bālā hīyanti cehāgrakathāsu bālāḥ |
pradoṣa vardhenti vitarka utsadā etena doṣeṇa na tatra rājate ||
na vardhate cāpi śrutena bhikṣuḥ ayuktamantreṣu ratiṁ janitvā |
tasmāt parityajya ayuktamantrān dharme ratiṁ vindatha nityakālam ||
sahastraśo'sthīni mayā svakāni tyaktāni bodhiṁ pratikāṅkṣa tarhi |
na cāsmi tṛptaḥ śṛṇamāna dharma te khedamepyanti śṛṇonta dharmam ||
sarveṇa sarva parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ |
dharme vare tatra ratiṁ janetha yo durlabhaḥ kalpaśatairanekaiḥ ||
vane vasantena guṇārthikena parasya doṣā na hi vīkṣitavyāḥ |
ahaṁ viśiṣṭo ahameva śreṣṭho na eva cittaṁ samupādanīyam ||
mado ayaṁ sarvapramādamūlo na hīnabhikṣū avamanyitavyāḥ |
anupūrva eṣo iha śāsanasya naikena janmena labheta bodhim ||
atraiva bhāṣyārāmamadhikṛtyāha-
agauravo bhoti śrutena matto vivādamantreṣu niviṣṭa bhoti |
muṣitasmṛtiścāpi asaṁprajanyo bhāṣye ramantasya ime hi doṣāḥ ||
adhyātmacintāttu sudūra bhotī cittaṁ na kāyaśca prasanna bhoti |
unnāmanāmāni bahūni gacchatī bhāṣye ramantasya ime hi doṣāḥ ||
saddharmacittāttu praṇaṣṭu bālaḥ sukarkaśo bhoti asnigdhacittaḥ |
vipaśyanāyāḥ śamathācca dūre bhāṣye ramantasya ime hi doṣāḥ ||
agauravo bhoti sadā gurūṇāṁ paligodhamantreṣu ratiṁ janitvā |
asārasthāyī parihīṇaprajño bhāṣye ramantasya ime hi doṣāḥ ||
amānito devagaṇaiḥ sa bhoti nāpyasya tasmin spṛha saṁjananti |
pratisaṁvidāto bhavatī vihīno bhāṣye ramantasya ime hi doṣāḥ ||
paribhāṣyate cāpi sa paṇḍitebhiḥ ye kecidastī pṛthakāmasākṣī |
nirarthakaṁ jīvitu tasya bhotī bhāṣye ramantasya ime hi doṣāḥ ||
sa śocate kālu karotu bālaḥ pratipattihīno'smi kimadya kuryām |
suduḥkhito bhoti alabdhagādho bhāṣye ramantasya ime hi doṣāḥ ||
calācalo bhoti tṛṇaṁ yatheritaṁ vicikitsate evamasau na saṁśayaḥ |
na tasya jātū dṛḍha buddhi bhotī bhāṣye ramantasya ime hi doṣāḥ ||
naṭo yathā tiṣṭhati raṅgamadhye anyāna śūrāṇa guṇān prabhāṣate |
svayaṁ ca bhotī pratipattihīno bhāṣye ramantasya ime hi doṣāḥ ||
śaṭhaśca so bhoti laghurnirāśaḥ punaḥ punaścāramate vivādam |
so dūrato āryadharmasya bhotī bhāṣye ramantasya ime hi doṣāḥ ||
saṁhṛṣyate satkṛta alpasthāmaḥ prakampate viprakṛto ajānī |
kapiryathā cañcalacitta bhotī bhāṣye ramantasya ime hi doṣāḥ |peyālaṁ ||
ramitva bhāṣyasmi ciraṁ pi kālaṁ na vindate prītimihātmasaukhyam |
varaṁ hi ekasya padasya cintanā prītiṁ pade yatra labhedanantām ||
nekṣutvace sāramihāsti kiṁcinmadhye'sti tatsāra supremaṇīyaḥ |
bhuktvā tvacaṁ neha punaḥ sa śakyaṁ labdhuṁ nareṇekṣurasaṁ pradhānam ||
yathā tvacaṁ tadvadavaihi bhāṣyaṁ yathā rasastadvadihārthacintā |
tasmāddhi bhāṣye tu ratiṁ vihāya cintetha arthaṁ sada apramattāḥ ||
nidrārāmamadhikṛtyāha-
mahañca so vardhati mohajālaṁ vicikitsako bhoti sa dṛṣṭiprāptaḥ ||
dṛṣṭīkṛtānyasya bahūni bhontī yasmā na middhe'bhiratiṁ prayāti ||
prajñā ca teṣāṁ bhavatī sudurbalā parihīyate buddhi na tasya bhoti ||
jñānācca so hīyati nityakālaṁ yasmā na middhe'bhiratiṁ prayāti ||
kusīda ajño alaso aprajño amanuṣya avatāra labhenti tasya |
viheṭhayante ca vane vasantaṁ yasmā na middhe'bhiratiṁ prayāti ||
kuśalena cittena sadā anarthiko dharme na chando na hi bhoti tasya |
adharmakāmaśca sa bhoti bhūyo yasmā na middhe'bhiratiṁ prayāti ||
saddharmachendena bihīna mūḍhaḥ parihīyate sarvaguṇehi bālaḥ |
śuklaṁ ca dhāteti tamo'dhigacchatī yasmā na middhe'bhiratiṁ prayāti ||
aviśārado bhoti pralīnacittaḥ prāmodya tasyo bhavatī na nityam |
nidrayāpagrastaḥ śithilāṅga bhotī yasmā na middhe'bhiratiṁ prayāti ||
ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalairupetān |
vīryānvitānāṁ ca avarṇa bhāṣate yasmā na middhe'bhiratiṁ prayāti peyālaṁ |
yatsarvaduḥkhasya tamasya nāśanam apāyaparivarjanatāya mūlam |
sarvehi buddhairhi sadā praśastaṁ taṁ vīryamāryaṁ satataṁ bhajasva ||
karmārāmamadhikṛtyāha-
sudurvaco bhoti gurūbhi coditaḥ pradakṣiṇaṁ gṛhṇati nānuśāsanam |
vipannaśīlaśca sa bhoti kṣipraṁ doṣā amī karmarate bhavanti ||
utkaṇṭhito bhoti sa nityakālaṁ gṛhasthakarmāṇi sadā vicintayan |
dhyānaprahāṇaiśca na tasya kṛtyaṁ doṣā amī karmarate bhavanti ||
tīvraśca saṁjāyati tasya rāgo rasāraseṣu grasitaḥ sa mūrcchitaḥ |
na tuṣyate'sāvitaretareṇa doṣā amī karmarate bhavanti ||
mahatyā ca bhotī pariṣāya tuṣṭo sa duḥkhito bhoti tayā vihīnaḥ |
saṁkīrṇa bhotī sa yatheha gardabho doṣā amī karmarate bhavanti |peyālaṁ ||
divā ca rātrau ca ananyacitto bhakte ca cole ca bhavatyabhīkṣṇam |
svanarthiko bhoti guṇaiḥ sa sarvadā doṣā amī karmarate bhavanti ||
kṛtyānyasau pṛcchati laukikāni ayuktamantraiśca ratiṁ prayāti |
yuktaiśca mantraiḥ sa na vindate ratiṁ doṣā amī karmarate bhavanti |peyālaṁ ||
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-suparīttaprajñāste bhagavan bodhisattvā bhaviṣyanti vihīnaprajñā ye'gradharmān varjayitvā hīnāni karmāṇyārapsyante | evamukte bhagavān maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-evametanmaitreya, evametadyathā vadasi-suparīttaprajñāste bodhisattvā bhaviṣyanti ye'gradharmān parivarjayitvā hīnāni karmāṇyārapsyante | api tvārocayāmi te maitreya, prativedayāmi te | na te bodhisattvāstathāgataśāsane pravrajitā yeṣāṁ nāsti yogo nāsti dhyānaṁ nāsti prahāṇaṁ nāstyadhyayanaṁ nāsti bāhuśrutyaparyeṣṭiḥ | api tu maitreya dhyānaprahāṇaprabhāvitaṁ tathāgataśāsanaṁ jñānasaṁskṛtaṁ jñānasamāhitamabhiyogaprabhāvitam, na gṛhikarmāntavaiyāpṛtyaprabhāvitam |
ayuktayogānāmetatkarma saṁsārābhiratānāṁ yaduta vaiyāpṛtyaṁ laukikakṛtyapaligodhaḥ | na tatra bodhisattvena spṛhotpādayitavyā | sacenmaitreya vaiyāpṛtyābhirato bodhisattvaḥ saptaratnamayaiḥ stūpairimaṁ trisāhastramahāsāhastraṁ lokadhātuṁ pūrayet, nāhaṁ tenārādhito bhaveyaṁ na mānito nāpi satkṛtaḥ | peyālaṁṁ | tatra jambūdvīpaḥ pūritaḥ syādvaiyāpṛtyakarairbodhisattvaiḥ | sarvaistairekasyoddeśasvādhyāyābhiyuktasya bodhisattvasyopasthānaparicaryā karaṇīyā | jambūdīpapramāṇaiścoddeśasvādhyāyābhiyuktairbodhisattvairekasya pratisaṁlapanābhiyuktasya bodhisattvasyopasthānaparicaryā kartavyā | peyālaṁ | tatkasya hetoḥ? duṣkarametatkarma yaduta prajñākarma, uttaraṁ niruttaraṁ sarvatrailokyaprativiśiṣṭamabhyudgatam | tasmāttarhi maitreya bodhisattvena yogārthikena vīryamārabdhukāmena prajñāyāmabhiyoktavyamiti ||
prapañcārāmamadhikṛtyāha-
aṣṭākṣaṇā tasya na bhonti dūre kṣaṇasaṁpadā tasya na bhoti śreṣṭhā |
ete anarthāsya bhavanti nityaṁ doṣā amī tasya prapañcacāriṇaḥ |peyālaṁ ||
doṣānimān samyagavetya paṇḍitaḥ sarvān prapañcān parivarjayīta |
sulamā anarthā hi prapañcacāriṇaḥ tasmātprapañcena na saṁvaseta ||
yāyācchataṁ yojanakaṁ paraṁ varaṁ yatra prapañco'sti ya vigraho vā |
na tatra vāsaṁ na niketu kuryānmuhūrtamātraṁ sti ya yatra kleśaḥ ||
nārthārthikāḥ pravrajitā guṇārthikā mā vigrahaṁ kurvatha duṣṭacittāḥ |
na vo'sti kṣetraṁ na kṛṣirvaṇijyā syuryasya arthāya prapañca ete ||
na putra dhītā na ca vo'sti bhāryā na cāsya mitraṁ na ca bandhuvargaḥ |
dāsyo na dāsā na ca īścaratvaṁ mā vigrahaṁ kurvatha pravrajitvā ||
kāṣāyavastrāṇi gṛhītva śraddhayā śāntapraśāntairhi niṣevitāni |
śāntapraśāntā upaśānta bhotha prapañca varjitva janetha kṣāntim ||
āśīviṣān rakṣatha raudracittān narakāśca tiryagviṣayo yamasya |
prapañcacārasya na bhonti dūre tasmāddhi kṣāntau janayeta vīryam |peyālaṁ ||
imena yogena labheta śuddhiṁ kṣa[pa]yitva karmāvaraṇaṁ aśeṣam |
dharṣeti māraṁ sabalaṁ savāhanaṁ yo dhīru tasyaiva janeti kṣāntim || iti ||
saṁkṣepatastatra anarthavivarjanamuktam- tasmāttarhi maitreya bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṁ pañcaśatyāṁ saddharmapralope vartamāne akṣatenānupahatena svastinā parimoktukāmena sarvakarmāvaraṇāni kṣapayitukāmenāsaṁsargābhiratena bhavitavyamaraṇyavanaprāntavāsinā anabhiyuktasattvaparivarjitenātmaskhalitagaveṣiṇā paraskhalitāgaveṣiṇā tūṣṇībhāvābhiratena prajñāpāramitāvihārābhirateneti ||
āryaratnameghe'pyanarthavarjanamuktam-tāvatpiṇḍāya carati yāvadasya kāryasya prāptirbhavati |
anyatra yeṣu sthāneṣu caṇḍā vā kukkurāstaruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā viheṭhanābhiprāyā vā strīpuruṣadārakadārikāḥ, jugupsitāni vā sthānāni, tāni sarveṇa sarvaṁ varjayatīti ||
anenaitaddarśitaṁ bhavati yad dṛṣṭe'pi bādhākare evaṁvidhe tadavarjayata āpatirmavatīti ||
atha yadevamādyanarthavarjanamuktam-
kenaitallabhyate sarvaniṣphalaspandavarjanāt ||7||
kenaitallabhyate? sarvaniṣphalaspadavarjanāt | phalamatra parārthe | tadartha yaḥ spando na saṁvartate, sa niṣphalatvādvarjayitavyaḥ ||
yathā candrapradīpasūtre kāyasaṁvaramadhye paṭhayate-na hastalolupo bhavati na pādalolupaḥ hastapādasaṁyata iti ||
tathā daśadharmakasūtre'pi deśitam- hastavikṣepaḥ pādavikṣepo'dhāvanaṁ paridhāvanaṁ laṅghanaṁ plavanam, idamucyate kāyadauṣṭulyamiti ||
āryadharmasaṁgītisūtre tu yathā bodhisattvānāṁ parārthādanyatkarma na kalpate, tathā spaṣṭameva paridīpitam-yatkiṁcidbhagavan bodhisattvānāṁ kāyakarma, yatkiṁcidvākkarma, yatkiṁcinmanaskarma, tatsarvaṁ sattvāvekṣitaṁ pravartate mahākaruṇādhipateyaṁ sattvahitādhiṣṭānanimittaṁ sarvasattvahitasukhādhyāśayapravṛttam | sa evaṁhitāśayaḥ evaṁsaṁjñī bhavati- sā mayā pratipattiḥ pratipattavyā yā sarvasattvānāṁ hitāvahā sukhāvahā ca | peyālaṁ || āyataneṣu śūnyagrāmavatpratyavekṣaṇā pratipattiḥ | na cāyatanaparityāgaṁ spṛhayatīti ||
āryagaganagañjasūtre'pyuktam- tadyathāpi nāma chidrānmārutaḥ praviśati, evameva yato yata eva cittasya chidraṁ bhavati, tatastata eva māro'vatāraṁ labhate | tasmātsadā acchidracittena bodhisattvena bhavitavyam | tatreyamacchidracittatā yadidaṁ sarvākārajñatāyāḥ śūnyatāyāḥ paripūririti ||
kā punariyaṁ sarvākāravaropetā śūnyatā? yeyaṁ bodhisattvacaryāyā aparityāgenābhyasyamānā abhayastā vā sarvabhāvaśūnyatā | eṣā ca ratnacūḍasūtre vistareṇākhyātā ||
tathā akṣayamatisūtre'pi darśitam- pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya chandaṁ janayati | atra prastāve yāni cānyāni punaḥ kānicidanyānyapi cittavikṣepakarāṇi, yāni samādhiskandhasya vipakṣāya saṁvartante, ayamucyate samādhivipakṣaḥ | yāvadime ucyante pāpa[kā] akuśalā dharmā iti ||
śīlapāramitāyāmanarthavarjanaṁ pañcamaḥ paricchedaḥ ||
ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ |
uktaṁ niṣphalaspandavarjanam | kathametatsidhyedityāha-
etatsidhyetsadā smṛtyā
iti | dvādaśemāḥ smṛtayo niṣphalaspandavarjanāya saṁvartante | yaduta tathāgatājñānatikramānupālanavipākagauravasmṛtiḥ | sarvakāyasya niścalasvabhāvatāpratiṣṭhitatānusmṛtiḥ | sati sattvārthe yadaṅgamanupayogi tad dṛḍhatarasmṛtyapekṣāniścalamādhyachandaparāyattīkṛtaṁ sarvadhīraceṣṭāsmṛtiḥ | navakasya bhayotsavādisaṁbandhasaṁbhrame'ṅgamuktasmṛtiḥ | īryāpathacatuṣkākṣepanirūpaṇasmṛtiḥ | antarāntarā ca īryāpathatrikopārakṣaṇārthamīryāpathasaṁpadavalokanasmṛtiḥ | bhāṣaṇakāle cātiprasādauddhatyasaṁrambhapakṣapātādivaśādatimātrāprāsādikahastapādaśiromukhavikāraniyamanasmṛtiḥ | yaḥ śrotā, vaktavyaḥ sa yāvanmātreṇa dhvanitārtha jānāti, tadanatirekeṇa svareṇa bhāṣaṇasmṛtiranyatra parāśaṅkādoṣasaṁbhavāt | aśikṣitajanasamāgamasaṁkaṭe svacittataccittaprasādanāditātparyasmṛtiḥ | cittamattadvipasya śamathastambhe nityabaddhasmṛtiḥ | muhurmuhuśca cittāvasthāpratyavekṣaṇāsmṛtiḥ | mahājanasaṁpātaṁ prāyo'nyakāryatyāgenāpi yathoktasmṛtirakṣā tātparyasmṛtiriti ||
evametābhiḥ smṛtibhirniṣphalaspandanavarjanaṁ sidhyati | sā ca-
smṛtistīvrādarādbhavet |
tatrādaraḥ kāryeṣu sarvabhāvenābhimukhyam | avajñāpratipakṣaḥ | ayaṁ ca -
ādaraḥ śamamāhātmyaṁ jñātvātāpena jāyate || 8||
kastāvadayaṁ śamo nāma? ya āryākṣayamatisūtre śamatha uktaḥ ||
tatra katamā śamathākṣayatā? yā cittasya śāntirūpaśāntiravikṣepakendriyasaṁyamaḥ , anuddhatatā, anunnahanatā acapalatā acañcalatā saumyatā guptatā karmaṇyatā ājāneyatā ekāgratā ekārāmatā saṁgaṇikāvarjanatā vivekaratiḥ kāyavivekaścittāvibhramo'raṇyamukhamanasikāratā alpecchatā | yāvadīryāpathaguptiḥ kālajñatā samayajñatā mātrajñatā muktijñatā subharatā supoṣatetyādi ||
kiṁ punarasya śamasya māhātmyam? yathābhūtajñānajananaśaktiḥ | yasmāt-
samāhito yathābhūtaṁ prajānātītyavadanmuniḥ |
yathoktaṁ dharmasaṁgītau-samāhitamanaso yathābhūtadarśanaṁ bhavati | yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate | evaṁ cāsya bhavati-idaṁ mayā samādhimukhaṁ sarvadharmayathābhūtadarśanaṁ ca sarvasattvānāṁ niṣpādayitavyam | sa tayā mahākaruṇā saṁcodyamāno'dhiśīlamadhicittamadhiprajñaṁ ca śikṣāṁ paripūrya caturāṁ samyaksaṁbodhimabhisaṁbudhyate- tasmānmayā śīlasusthitenāprakampenāśithilena bhavitavyamiti | idaṁ śamathamāhātmyamātmanaḥ pareṣāṁ ca anantāpāyādiduḥkhasamatikramānantalaukikalokottarasukhasaṁpatprakarṣapāraprāptyātmakamavagamya tadabhilāṣeṇātāpo bhāvayitavyaḥ ādīptagṛhāntargateneva śītalajalābhilāṣiṇā | tena tīvra ādaro bhavati śikṣāsu | tenāpi smṛtirupa tiṣṭhati | upasthitasmṛtirniṣphalaṁ varjayati | yaśca varjayati tasyānarthā na saṁbhavanti | tasmādātmabhāvaṁ rakṣitukāmena smṛtimūlamanviṣya nityamupasthitasmṛtinā bhavitavyam ||
ata eva ugraparipṛcchāyāṁ gṛhiṇaṁ bodhisattvamadhikṛtyoktam-tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyamamattenānunmattenācapalenācañcalenāsaṁbhrāntenāmukhareṇānunnaḍenānuddhatenopasthitasmṛtinā saṁprajanyeneti | atraiva ca pravrajitabodhisatvamadhikṛtyoktam-smṛtisaṁprajanyasyāvikṣepa iti ||
tatra smṛtiḥ āryaratnacūḍasūtre'bhihitā-yayā smṛtyā sarvakleśānāṁ prādurbhāvo na bhavati | yayā smṛtyā sarvamārakarmaṇāmavatāraṁ na dadāti | yayā smṛtyā utpathe vā kumārge vā na patati | yayā smṛtyā dauvārikabhūtayā sarveṣāmakuśalānāṁ cittacaitasikānāṁ dharmāṇāmavakāśaṁ na dadāti | iyamucyate samyaksmṛtiriti ||
saṁprajanyaṁ tu prajñāpāramitāyāmuktam- caraṁścarāmīti prajānāti | sthitaḥ sthito'smīti prajānāti | śayānaḥ śayita iti prajānāti | niṣaṇṇo niṣaṇṇo'smīti prajānāti | yathā yathā cāsya kāyaḥ sthito bhavati, tathā tathaiva prajānāti | peyālaṁ | so'tikrāman vā pratikrāman vā saṁprajānacārī bhavati | ālokite saṁmiñjjite prasārite saṁghāṭīpaṭṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tūṣṇībhāve pratisaṁlayane saṁprajānacārī bhavatīti ||
śīlaṁ hi samādhisaṁvartanīyam || yathoktaṁ candrapradīpasūtre-
kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ viśuddhaśīlasmimi ānuśaṁsāḥ || iti ||
ato'vagamyate- ye kecitsamādhihetavaḥ prayogāste śīlāntargatā iti | tasmātsamādhyarthinā smṛtisaṁprajanyaśīlena bhavitavyam | tathā śīlārthināpi samādhau yatnaḥ, kāryaḥ, tatraiva sūtre vacanāt |
dhyānānuśaṁseṣu hi paṭhayate-
nāsau bhoti anācāro ācāre supratiṣṭhitaḥ |
gocare carate yogī vivarjeti agocaram ||
niṣparidāhavihārī guptaindriyasaṁvṛtaḥ ||iti||
etābhyāṁ ca śīlasamādhibhyāmanyonyasaṁvardhanakarābhyāṁ cittakarmapariniṣpattiḥ | etāvatī ceyaṁ bodhisattvaśikṣā yaduta cittaparikarma, etanmūlatvāt sarvasattvārthānām || uktaṁ hyāryaratnameghecittapūrvagamāśca sarvadharmāḥ | citte parijñāte sarvadharmāḥ parijñātā bhavanti | api tu -
cittena nīyate lokaḥ cittaṁ cittaṁ na paśyati |
cittena cīyate karma śubhaṁ vā yadi vāśubham ||
cittaṁ bhramate'lātavat | cittaṁ bhramate turaṅgavat | cittaṁ dahate devāgnivat | cittaṁ harate mahāmbuvat || sa evaṁ vyupaparīkṣamāṇaścitte sūpasthitasmṛtirviharati, na cittasya vaśaṁ gacchati | api tu cittamevāsya vaśaṁ gacchati | citenāsya vaśībhūtena sarvadharmā vaśībhavantīti ||
tathā āryadharmasaṁgītisūtre'pyuktam-mativikramo bodhisattva āha-yo'yaṁ dharmo dharma ityucyate, nāyaṁ dharmo deśastho na pradeśastho'nyatra svacittādhīno dharmaḥ | tasmānmayā svacittaṁ svārādhitaṁ svadhiṣṭhitaṁ susamārabdhaṁ sunigṛhītaṁ kartavyam | tatkasya hetoḥ? yatra citaṁ tatra guṇadoṣāḥ | nāsti niścittatāyāṁ guṇadoṣāḥ | tatra bodhisattvo doṣebhyaścittaṁ nivārya guṇeṣu pravartayati || taducyatecittādhīno dharmo dharmādhīnā bodhiritiḥ || ayaṁ bhagavan dharmaṁ samādadānaḥ sukhābhisaṁbodhāya saṁvartata iti ||
āryagaṇḍavyūhasūtre'pi varṇitam-svacittādhiṣṭhānaṁ sarvabodhisattvacaryā, svacittādhiṣṭhānaṁ sarvasattvaparipākavinayaḥ || peyālaṁ || tasya mama kulaputra evaṁ bhavati- svacittamevopastambhayitavyaṁ sarvakuśalamūlaiḥ | svacittamevābhiṣyandayitavyaṁ dharmameghaiḥ | svacittameva pariśodhayitavyamāvaraṇāya dharmebhyaḥ | svacittameva (dṛ)ḍhīkartavyaṁ vīryeṇetyādi ||
tathā atraiva māyādevyadarśanākulībhūte āryasudhane ratnanetrāyā nagaradevatāyāstadṛrśanārthamiyamanuśāsanī- cittanagaraparipālanakuśalena te kulaputra bhavitavyaṁ sarvasaṁsāraviṣayaratyasaṁvasanatayā | cittanagarālaṁkāraprayuktena te kulaputra bhavitavyaṁ daśatathāgatabalādhyālambanatayā | cittanagarapariśodhanaprayuktena te kulaputra bhavitavyamīrṣyāmātsaryaśāṭhayāpanayanatayā | cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṁ sarvajñatāsaṁbhāramahāvīryavegavivardhanatayā | cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvakleśamārakāyikapāpamitramāracakrānavamardanatayā | cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṁ mahāmaitrīsarvajagatsphuraṇatayā | cittanagarapraticchādanaprayuktena te kulaputra bhavitavyaṁ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā | cittanagaravivaraṇaprayuktena te kulaputra bhavitavyam ādhyātmikabāhyavastusarvajagatsaṁprāpaṇatayā | cittanagaradṛḍhasthāmābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvākuśaladharmasvasaṁtatyavasanatayā | yāvadevaṁ cittanagaraviśuddhayamiyuktena kulaputra bodhisattvena śakyaṁ sarvakuśalamūlasamārjanamanuprāptum | tatkasya hetoḥ? tathā hi tasya bodhisattvasyaivaṁ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṁtiṣṭhinte | buddhadarśanāvaraṇaṁ vā dharmaśravaṇāvaraṇaṁ vetyādi ||
tasmād vyavasthitamevam-cittaparikarmaiva bodhisattvaśikṣeti | taccācapalacetasaḥ ||
śamācca na caleccitaṁ bāhyaceṣṭānivartanāt || 9||
asaṁprajanyaparatantrasya muṣitasmṛteśca cittaṁ calati samīhitādālambanādanyatra nīyamānatvāt | yadā tu smṛtisaṁprajanyena bāhyāśceṣṭā nivartitā bhavanti, tadā tadvaśatvādekasminnālambane nibaddhaṁ yāvadiṣyate tāvattiṣṭhati | tataśca pūrvavadanuśaṁsavistaraḥ | adyatve'pi ca satvārthakṣamo bhavatyeva prasādakaratvāt | katham?
sarvatrācapalo mandamatisnigdhābhibhāṣaṇāt |
āvarjayejjanaṁ bhavyamādeyaścāpi jāyate ||10||
etadeva ca bodhisattvasya kṛtyaṁ yaduta sattvāvarjanam | yathā āryadharmasaṁgītisūtre āryapriyadarśanena bodhisattvena paridīpitam- tathā tathā bhagavan bodhisattvena pratipattavyaṁ yatsahadarśanenaiva sattvāḥ prasīdeyuḥ | tatkasmāddhetoḥ? na bhagavan bodhisattvasyānyatkaraṇīyamasti anyatra sattvāvarjanāt | sattvaparipāka eveyaṁ bhagavan bodhisattvasya dharmasaṁgītiriti ||
evaṁ punarakriyamāṇe ko doṣa ityāha-
anādeyaṁ tu taṁ lokaḥ paribhūya jināṅkuram |
bhasmacchanno yathā vahniḥ pacyeta narakādiṣu ||11||
yathā prāgupadarśitam ||
yena cāsya paribhavaḥ , evamanarthaḥ-
ratnameghe jinenoktaḥ tena saṁkṣepasaṁvaraḥ |
yenāprasādaḥ sattvānāṁ tadyatnena vivarjayet ||12||
iti | yathāha- katame ca te bodhisattvasamudācārāḥ? yāvadiha bodhisattvo nāsthāne viharati nākāle | nākālabhāṇī bhavati, nākālajño bhavati, nādeśajño bhavati | yatonidānamasyāntike sattvā aprasādaṁ prativedayeyuḥ, sa sarvasattvānurakṣayā ātmanaśca bodhisaṁbhāraparipūraṇārthaṁ saṁpanneryāpatho bhavati, mṛdubhāṇī mandabhāṇī asaṁsargabahulaḥ pravivekābhimukhaḥ suprasannamukha iti ||
ata eva dharmasaṁgītisūtre deśitam-yaḥ sattvān rakṣati, sa śīlaṁ rakṣatīti ||
anayā kanīyena mātṛgrāmeṇa saha rahovasthādiṣu lokarakṣā ca kṛtā syāt | evaṁ bhogyeṣu jalasthaleṣu mūtrapurīṣaśrleṣmapūyādīnāṁ kutsitānāṁ rahasyarahasi cotsargaṁ na kuryāddevamanuṣyacittarakṣārtham ||
saddharmasmṛtyupasthāne ca raha utsiṣṭaṁ kṛtvā anutsiṣṭāhāreṣvadadataḥ pretagatiḥ paṭhayate ||
tathā bodhisattvaprātimokṣe'pyaprasādaparihāra uktaḥ- na purato dantakāṣṭhaṁ khāditavyaṁ na purataḥ khelo nikṣiptavya iti || eṣa ca gauravalajjāvidhiḥ sarvadraṣṭavyo na brahmacāriṣveva | atra tu sūtre brahmacāryadhikāraḥ teṣu gurutarāpattibhayasaṁdarśanārtham || yatha atraivāha-noccairmāṣiṇā bhavitavyamiti || na cāyaṁ vidhiḥ prādeśikaḥ | tathā brahmaparipṛcchāyāmapyuktam- na ca vadhakasadṛśena bodhisattvena bhavitavyamiti | tathā prātimokṣādapi lokāprasādakaramanveṣya varjanīyam | tatra tāvat-
mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanaḥ |
pralambapādaṁ nāsīta na bāhuṁ mardayetsamam ||
evaṁ svayamapyutprekṣya dṛṣṭvā śrutvā ca lokāprasādaṁ rakṣet | aprasādakaravacanavarjanaṁ tu na sukaramiti smaraṇabodhanārthamupadarśyate | āryasāgaramatisūtre deśitam-nāvalīnavacano bhavati | na vyavakīrṇavacanaḥ | nāksyandanavacanaḥ | nojjvālanavacanaḥ | na rāgānunītavacanaḥ | na prākṛtavacanaḥ | nāsaṁrakṣitavacanaḥ | na vyāpādasaṁdhukṣaṇavacanaḥ | na cañcalavacanaḥ | na capalavacanaḥ | na naṭaraṅgavacanaḥ | na mukhasākṣyavaropaṇavacano bhavatīti ||
āryatathāgataguhyasūtre'pyāha- na khalu punaḥ kulaputra bodhisattvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā kṣuṇṇavyākaraṇā vā svapakṣotkarṣaṇavacanā vā, parapakṣanigrahavacanā vā, ātmavarṇānunayavacanā vā, paravarṇapratighavacanā vā, pratijñottāraṇavacanā vā, ābhimānikavyākaraṇavacanā veti ||
āryadaśabhūmakasūtre'pyuktam-yeyaṁ vāgamanojñā svasaṁtānaparasaṁtānavināśanī tathārūpāṁ vācaṁ prahāya, yeyaṁ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī karṇasukhā hṛdayaṁgamā premaṇī varṇaviṣpaṣṭā vijñeyā śravaṇīyā aniśritā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñapraśastā sarvasattvahitasukhāvahā manautplāvakarī manaḥprahlādanakarī svaparasaṁtānapramodanakarī rāgadveṣamohasarvakleśapraśamanī, tathārūpāṁ vācaṁ niścārayati | yāvaditihāsapūrvakamapi vacanaṁ parihārya pariharatīti ||
āryagaganagañjasūtre tūktam-guruvacanānavamardanatayā, paravacanānācchindanatayā cādeyagrāhyavacano bhavatīti ||
dharmasaṁgītisūtre'pyuktam-gaganagañjo bodhisattva āha- na bodhisattvenaiṣā vāgbhāṣitavyā yayā paro vyāpadyeta | na sā vāgbhāṣitavyā yayā paraṁ tāpayet | na bodhisattvena sā vāgbhāṣitavyā yatparo jānīyāt | na sā vāgbhāṣitavyā yāpārthā nirarthā | na bodhisattvena sā vāgbhāṣitavyā yayā na vidyāmutpādayet | na sā vāgbhāṣitavyā yā sattvānāṁ na hṛdayaṁgamā na paurī na karṇasukhā, na sā vāgbhāṣitavyeti ||
saṁkṣepatastu parāprasādarakṣā āryasāgaramatisūtre deśitā-apara ekadharmo mahāyānasaṁgrahāya saṁvartate-svaskhalitapratyavekṣaṇatayā sarvasattvānurakṣeti ||
eṣā rakṣātmabhāvasya
yathā parairna nāśyeta | yathā na parānna nāśayet | asya tu granthavistarasyāyaṁ piṇḍārtho bodhisattvena manasā nityaṁ dhārayitavyaḥ-
suniścalaṁ suprasannaṁ dhīraṁ sādaragauravam |
salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam |
ātmasattvavaśaṁ nityamanavadyeṣu vastuṣu |
nirmāṇamiva nirmānaṁ dhārayāmyeṣa mānasam ||iti||
kimetāvatī ātmabhāvarakṣā? na hi | kiṁ tarhi-
bhaiṣajyavasanādibhiḥ |
saha | tatra dvividhaṁ bhaiṣajyam | satatabhaiṣajyaṁ glānapratyayabhaiṣajyaṁ ca | tatra satatabhaiṣajyamadhikṛtya āryaratnameghe'bhihitam- tasmātpiṇḍapātrādekaṁ pratyaṁśaṁ sabrahmacāriṇāṁ sthāpayati | dvitīyaṁ duḥkhitānāṁ tṛtīyaṁ vinipatitānāṁ caturthamātmanā paribhuṅkte | paribhuñjāno na raktaḥ paribhuṅkte'sakto'gṛddho'nadhyavasitaḥ | anyatra yāvadeva kāyasya sthitaye, yāpanāyai | tathā paribhuṅkte yathā nātisaṁlikhito bhavati, nātigurukāyaḥ | tatkasya hetoḥ? atisaṁlikhito hi kuśalapakṣaparāṅmukho bhavati | atigurukāyo middhāvaṣṭabdho bhavati | tena taṁ piṇḍapātaṁ paribhujya kuśalapakṣāmi mukhena bhavitavyamityādi ||
āryaratnarāśāvapyuktam-tena grāmaṁ vā nagaraṁ vā nigamaṁ vā piṇḍāya caratā dharmasaṁnāhaṁ saṁnahyapiṇḍāya cartavyam | tatra katamo dharmasaṁnāhaḥ? amanaāpāni rūpāṇi dṛṣṭvā na pratihavyantam | manaāpāni dṛṣṭvā nānunetavyam | evaṁ manaāpāmanaāpeṣu śabdagandharasaspraṣṭavyeṣu vijñapteṣu nānunetavyaṁ na pratihantavyam | indriyasusaṁvṛtenānutkṣiptacakṣuṣā yugamātraprekṣiṇā | dāntājāneyacittena pūrvadharmamanasikāramanutsṛjatā nāmiṣaprakṣiptayā saṁtatyā piṇḍāya cartavyam, sapadānacāriṇā ca bhavitabyam | yataśca piṇḍapāto labhyate tatrānunayo na kartavyaḥ | yataśca na labhyate tatra pratighāto notpādayitavyaḥ | daśakulapraveśe na caikādaśātkulād bhikṣā na labhyate | tathāpi na paritaptavyam, evaṁ ca cittamutpādayitavyam- evaṁ bahukṛtyā hyete śramaṇabrāhmaṇagṛhapatayaḥ | na tairavaśyaṁ mama dātavyam | idaṁ tāvadāścaryaṁ yanmāmete samanvāharanti | kaḥ punarvādo yadbhikṣāṁ dāsyanti | tenaivamaparitapatā piṇḍāya cartavyam | ye cāsya sattvāścakṣuṣa ābhāsamāgacchanti strīpuruṣadārakadārikāḥ, antaśastiryagyonigatāḥ, tatra maitrīkaruṇācittamutpādayitavyam-tathāhaṁ kariṣyāmi yathā ye me sattvāścakṣuṣā ābhāsamāgacchanti, piṇḍapātaṁ vā dāsyanti, tān sugatigāminaḥ kariṣyāmi | tādṛśaṁ yogamāpatsye | tena lūhaṁ vā praṇītaṁ vāpiṇḍapātaṁ saṁgṛhya samantāccaturdiśaṁ vyavalokayitavyam-ka iha grāmanagaranigame daridraḥ sattvaḥ, yasyāsmātpiṇḍapātātsaṁvibhāgaṁ kariṣyāmi? yadi daridraṁ sattvaṁ paśyati tena tatpiṇḍapātātsaṁvibhāgaḥ kartavyaḥ | atha na kaṁcitsatvaṁ daridraṁ paśyati, tenaivaṁ cittamutpādayitavyam-santyanābhāsagatāḥ sattvā ye mama cakṣuṣa ābhāsaṁ nāgacchanti | teṣāmitaḥ piṇḍapātādagraṁ pratyaṁśaṁ niryātayāmi | dattādānāḥ paribhuñjantām | tena tatpiṇḍapātaṁ gṛhītvā tadaraṇyāyatanamabhiruhya dhautapāṇinā śobhanasamācāreṇa śramaṇacāritrakalpasamanvāgatenādhiṣṭhānadhiṣṭhitena paryaṅkaṁ baddhā sa pīṇḍapātaḥ paribhoktavyaḥ | peyālaṁ | paribhuñjatā caivaṁ manasikāra utpādayitavyaḥ- santyasmin kāye'śītiḥ krimikulasahastrāṇi | tānyanenaivaujasā sukhaṁ phāsuṁ viharantu | idānīṁ caiṣāmāmiṣeṇa saṁgrahaṁ kariṣyāmi | bodhiprāptaśca punardharmeṇa saṁgrahaṁ kariṣyāmi | yadi punarasya lūhaṁ piṇḍapātaṁ bhavati, tenaivaṁ cittamutpādayitavyam-lūhāhāratayā me laghuḥ kāyo bhaviṣyati prahāṇakṣamaḥ, uccāraprastrāvaniṣyandaśca me parītto bhaviṣyati | śraddhādeyaṁ ca parīttaṁ bhaviṣyati | kāyalaghutā cittalaghutā ca me bhaviṣyati | alpaglānamiddhaśca me bhaviṣyati | yadā punarasya prabhūtaḥ piṇḍapāto bhavati, tatrāpi mātrābhojinā bhavitavyam utsarjanadharmiṇā ca, tataḥ piṇḍapātādanyatarāyāṁ śilāyāmavatīryaivaṁ cittamutpādayitavyam-ye kecinmṛgapakṣisaṁghā āmiṣabhojanenārthikāste dattādānāḥ paribhuñjantāmiti ||
punarāha- tena sarveṇa rasasaṁjñā notpādayitavyā | peyālaṁ | caṇḍālakumārasadṛśena mayā bhavitavyam | cittakāyacaukṣeṇa, na bhojana caukṣeṇa | tatkasmāddhetoḥ? kiyatpraṇītamapi bhojanaṁ bhuktam, sarva tatpūtiniṣyandaparyavasānaṁ durgandhaparyavasānaṁ pratikūlaparyavasānam | tasmānmayā na praṇītabhojanākāṅkṣiṇā bhavitavyam | tena naivaṁ cittamutpādayitavyam- puruṣo me piṇḍapātaṁ dadāti na strī | strī me piṇḍapātaṁ dadāti na puruṣaḥ | dārako me piṇḍapātaṁ dadāti na dārikā | dārikā me piṇḍapātaṁ dadāti na dārakaḥ | praṇītaṁ labhe'haṁ na lūham | satkṛtya labhe'haṁ nāsatkṛtya | capalaṁ labhe'haṁ na kṛcchreṇa | praviṣṭamātraṁ ca māṁ samanvāhareyuḥ | na me kaścidvikṣepo bhavet | sunihitāllabhe'haṁ pra[ṇī] tānnānārasāllabhe'ham | na hīnadaridrabhojanaṁ labhe'ham, pratyudgaccheyurmāṁ strīpuruṣadārakadārikāḥ | ime te sarve'kuśalā manasikārā notpādayitavyāḥ | peyālaṁ prāyeṇa hi sattvā rasagṛddhā bhojanahetoḥ pāpāni karmāṇi kṛtvā narakeṣupadyante | ye ye punaḥ saṁtuṣṭā agṛddhā alolupā rasapratiprastrabdhā jihvendriyasaṁtuṣṭāḥ kiyallūhenāpi bhojanena yāpayanti, teṣāṁ cyutānāṁ kālagatānāṁ svargopapattirbhavati sugatigamanaṁ bhavati devamanuṣyeṣu | te devopapannāḥ sudhāṁ paribhuñjate | evaṁ kāśyapa piṇḍacārikeṇa bhikṣuṇā rasatṛṣṇāṁ vinivartayitvā nidhyāptacitena suparipakkān kulmāṣān paribhuñjatā na paritaptavyam | tatkasmāddhetoḥ? kāyasaṁdhāraṇārtha mārgasaṁdhāraṇārthaṁ mayā bhojanaṁ paribhoktavyam | peyālaṁ | yadi punaḥ kāśyapa piṇḍacāriko bhikṣurmeghākulavṛṣṭikālasamaye vartamāne na śakruyāt piṇḍāyāvatartum, tena maitryāhārasaṁnaddhena dharmacintāmanasikārapratiṣṭhitena dvirātraṁ trirātraṁ vā bhaktacchandacchinnena evaṁ saṁjñā utpādayitavyā- santi yāmalaukikāḥ pretā duṣkarakarmakāriṇo ye varṣaśatena khelapiṇḍamapyāhāraṁ na pratilabhante | tanmayā dharmayoniśaścintāpratiṣṭhitena kāyadaurvalyaṁ vā cittadaurbalyaṁ vā notpādayitavyam | adhivāsayiṣyāmi kṣutpipāsām, na punarāryamārgabhāvanāyā vīryaṁ straṁsayiṣyāmi | pe || yatra kule piṇḍapātaṁ śuciṁ kārayettatra kule āsane nipadya dhārmī kathā kartavyā | yāvanna sa piṇḍapātaḥ śucīkṛto bhavet, tena piṇḍapātaṁ gṛhītvā utthāyāsanātprakramitavyam | piṇḍacārikeṇa kāśyapa bhikṣuṇā nāvabhāsakareṇa bhavitavyam, na lapanā na kuhanā kartavyā ||
tatra katamo'vabhāsaḥ ? yatpareṣāmevaṁ vācaṁ bhāṣate- lūho me piṇḍapāto rūkṣo me piṇḍapāta āsīt | na ca me yāvadartha bhuktam | bahujanasādhāraṇaśca me piṇḍapātaḥ kṛtaḥ | alpaṁ me bhuktam, jighatsito'smīti | yatkiṁcidevaṁrūpamavabhāsanimittam, iyamucyate cittakuhanā | sarvametatpiṇḍacārikeṇa bhikṣuṇā na kartavyamupekṣakabhūtena | yatpātre patitaṁ lūhaṁ vā praṇītaṁ vā aśubhaṁ vā śubhaṁ vā , tatparibhoktavyamaparitapyamānenāśayaśuddhena dharmanidhyaptibahulena | kāyayāpanārthamāryamāgasyopastambhārtha sa piṇḍapātaḥ paribhoktavya iti ||
tathā āryograparipṛcchāyāmapyuktam- yasyāścāntike piṇḍapātaṁ paribhujya na śakrotyātmanaḥ parasya cārthaṁ paripūrayitum, anujānāmyahaṁ asya piṇḍacārikasya bodhisattvasya nimantraṇamiti ||
evaṁ tāvatsatatabhaiṣajyenātmabhāvarakṣā kāryā | tatrāpi na matsyamāṁsena, laṅkāvatārasūtre pratiṣiddhatvāt ||
tathā hyuktam- māṁsaṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasyeti vadāmi |peyālaṁ ||
svājanyād vyabhicārācca śukraśoṇitasaṁbhavāt |
udvejanīyaṁ bhūtānāṁ yogī māṁsaṁ vivarjayet ||
māṁsāni ca palāṇḍūṁśca madyāni vividhāni ca |
gṛñjanaṁ laśunaṁ caiva yogī nityaṁ vivarjayet ||
mrakṣaṇaṁ varjayetailaṁ śalyaviddheṣu na svapet |
chidrāchidreṣu sattvānāṁ yacca sthānaṁ mahābhayam |peyālaṁ ||
lābhārthaṁ hanyate prāṇī māṁsārthaṁ dīyate dhanam |
ubhau tau pāpakarmāṇau pacyete rauravādiṣu ||yāvat ||
yo'tikramya munervākyaṁ māṁsaṁ bhakṣeta durmatiḥ |
lokadvayavināśārthaṁ dīkṣitaḥ śākyaśāsane ||
te yānti paramaṁ ghoraṁ narakaṁ pāpakāriṇaḥ |
rauravādiṣu raudreṣu pacyante māṁsakhādakāḥ ||
trikoṭiśuddhaṁ māṁsaṁ vai akalpitamayācittam |
acoditaṁ ca naivāsti tasmānmāṁsaṁ na bhakṣayet ||
māṁsaṁ na bhakṣayedyogī mayā buddhaiśca garhitam |
anyonyabhakṣaṇāḥ sattvā kravyādakulasaṁbhavāḥ ||yāvat||
durgandhaḥ kutsanīyaśca unmattaścāpi jāyate |
caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ ||
ḍākinījātiyonau ca māṁsāde jāyate kule |
ṛkṣamārjārayonau ca jāyate'sau narādhamaḥ ||
hastikakṣye mahāmeghe nirvāṇaṅgulimālike |
laṅkāvatārasūtre ca mayā māṁsaṁ vigarhitam ||
buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam |
khādate yadi nirlajja unmatto jāyate sadā ||
brahmaṇeṣu ca jāyate athavā yogināṁ kule |
prajñāvān dhanavāṁścaiva māṁsādyānāṁ vivarjanāt ||
dṛṣṭaśrataviśaṅkābhiḥ sarva māṁsaṁ vivarjayet |
tārkikā nāvabudhyante kravyādakulasaṁbhavāḥ ||
yathaiṣa rāgo mokṣasya antarāyakaro bhavet |
tathaiva māṁsamadyādi antarāyakaraṁ bhavet ||
vakṣyantyanāgate kāle māṁsādā mohavādinaḥ |
kalpikaṁ niravadyaṁ ca māṁsaṁ buddhānuvarṇitam ||
bheṣajyamiva āhāraṁ putramāṁsopamaṁ punaḥ |
mātrayā pratikūlaṁ ca yogī piṇḍaṁ samācaret ||
maitrīvihāriṇā nityaṁ sarvathā garhitaṁ mayā |
siṁhavyāghramṛgādyaiśca saha ekatra saṁbhavet ||
tasmānna bhakṣayenmāṁsamudvegajanakaṁ nṛṇām |
mokṣadharmaniruddhatvādāryāṇāmeṣa vai dhvajaḥ ||
yattu jñānavatīparivarte māṁsabhakṣaṇaṁ paṭhayate, tanmahārthasādhakatvānnirdoṣam ||
evaṁ hi tatroktam-
eṣo'kariṣyadya[di] bhikṣu kālaṁ
samādhiśabdo'pi hi jambudvīpe |
niruddhu sattvāna sadābhaviṣyat
cikitsite asmi samādhi labdhaḥ ||
sa ca mahākaruṇābhiyuktaḥ | tena asminna maitrīśaṅkāpi nāstītyadoṣaḥ ||
yadyapyāryaratnameghe'bhihitam- smāśānikena nirāmiṣeṇa bhavitavyamiti, tadanyatraivaṁjātīyasattvārthasaṁdarśanārtham | vinaye'pi yadanujñātaṁ tattu trikoṭipariśuddhabhakṣaṇe na prahāṇāntarāya iti tatparityāgena śuddhadṛṣṭīnāmabhimānanirāsārtham | tadgṛddhatayā ca bhavyānāṁ śāsanāvatāraparihārārtham ||
tathā hyuktaṁ laṅkāvatārasūtre- tatra tatra deśanāpāṭhe śikṣāpadānāmānupūrvī badhnanniśreṇīpadavinyāsayogena | trikoṭiṁ badhvā | tatra uddiśya kṛtāni pratiṣiddhāni tato'ntaśaḥ prakṛtimṛtānyapi pratiṣiddhānīti ||
uktaṁ satatabhaiṣajyam | glānapratyayabhaiṣajyaṁ tatsevyameva ||
śrāvakavinaye'pi tāvadātmārthaṁ brahmacaryavāsārthaṁ pātracīvaramapi vikrīya kāyasaṁdhāraṇamuktam, kiṁ punaraparimitajanaparitrāṇahetorbodhisattvaśarīrasya | durlabhā cidṛśī kṣaṇapratilābhotsavasaṁpada iti | tatpradarśanārthaṁ ca bhagavatā tatra svayaṁ bhaiṣajyopayogaḥ pradarśitaḥ ||
uktaṁ ca āryaratnameghasūtre- tairyadā pracāritaṁ bhavati, tadā satyāṁ velāyāmasatyāṁ vā teṣāmimānyevaṁrūpāṇi kāyopastambhanānyupakaraṇāni na labhyante'bhyavahartum- yaduta sarpirvā tailaṁ vā mūlaraso vā gaṇḍaraso vā phalaraso vā | na cānyānabhyavaharato dṛṣṭvā pratighacittamutpādayati | yadi punaḥ khalu paścādbhaktiko bodhisattvo vā glāno bhavati, yathārūpeṇāsya glānyena jīvitāntarāyo bhavati kuśalapakṣāntarāyo vā, tena niṣkaukṛtyena bhūtvā nirvicikitsakena bhaiṣajyacittamupasthāpya pratinisevyānīti ||
vasanopabhogaprayojanamugraparipṛcchāsūtre'bhihitam-hṛīrapatrāpyakau(pī)naḥ pracchādanārtha tu śramaṇaliṅgasaṁdarśanārthamimāni ca kāṣāyāṇi devamānuṣāsurasya lokasya caityamiti caityārtha samyagdhāritavyāni | nirvṛtivirāgaratnāni etāni, na rāgaraktāni | upaśamānukūlānyetāni, na saṁkleśasaṁdhukṣaṇānukūlāni | emiśca kāṣāyairvivṛtapāpā bhaviṣyāmaḥ, sukṛtakarmakāriṇo na cīvaramaṇḍanānuyogamanuyuktāḥ | etāni ca kāṣāyāṇyāryamārgasaṁbhārānukūlānīti kṛtvā tathā kariṣyāmo yathā naikakṣaṇamapi sakaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāma iti ||
atra ca kāraṇaṁ ratnarāśisūtre'bhihitam-
ye punaste kāśyapa vai daryā[rpāt] asaṁyatā itaḥ śramaṇaguṇadharmādudurāḥ kāye kāṣāyāṇi vastrāṇi dhārayanti, na caiteṣu gauravamutpādayati | tatra kāśyapa śramaṇavarṇapratirūpakaṁ nāama pratyekanarakam | tatra kaśyapa pratyekanarake śramaṇarūpapratirūpeṇa tāḥ kāraṇāḥ kāryante ādīptacailā ādīptaśīrṣā ādīptapātrā ādīptāsanā ādīptaśayanāḥ | yaḥ kaścittatra teṣāmupabhogaparibhogaḥ, sa sarva ādīptaḥ saṁprajvalita ekajvalībhūtaḥ | tatra taiḥ śramaṇavarṇarūpeṇa duḥkhāṁ vedanāmanubhavantīti ||
āryaratnameghe'pyuktam- yadi bhavedabhyavakāśiko bodhisattvo glānakāyo'prativalakāyastena vihārasthitenaivaṁ citamutpādayitavyam- kleśapratipakṣārthaṁ tathāgatena dhutaguṇāḥ prajñaptāḥ | tathāhaṁ kariṣyāmi, yathā vihārastha eva kleśānāṁ prahāṇāya ghaṭiṣyāmi | tatra ca vihāre na gṛddhimutpādayāmi nādhyavasānam | evaṁ cāsya bhavati- kartavyo dānapatīnāmanugraho nāsmābhirātmabharibhirbhavitavyamiti ||
punaratraivāha- te śayyāṁ kalpayanto dakṣiṇena pārśvena śayyāṁ kalpayanti | pādasyopari pādamādhāya cīvarai susaṁvṛtakāyāḥ smṛtāḥ saṁprajānānā utthānasaṁjñina ālokasaṁjñinaḥ śayyāṁ kalpayanti | na ca nidrāsukhamāsvādayanti, na pārśvasukhamanyatra yāvadevaiṣāṁ mahābhūtānāṁ sthitaye yāpanāyai | ityanayā diśā sarvaparibhogāḥ sattvārthamadhiṣṭhātavyāḥ |
ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate ||13||
yathoktaṁ candrapradīpasūtre--
te bhojanaṁ svādurasaṁ praṇītaṁ
labdhvā ca bhuñjanti ayuktayogāḥ |
teṣāṁ sa āhāru badhāya bhotī
yatha hastipotāna viṣā [bisā] adhautāḥ ||iti ||
āryaratnarāśisūtre'pi bhagavatā śraddhādeyaparibhoge parikīrtite-atha tasyāmeva parṣadi yogācārāṇāṁ bhikṣūṇāṁ dve śate imaṁ dharmaparyāyaṁ śrutvā prarudite | evaṁ ca vācamabhāṣantakālaṁ vayaṁ bhagavan kariṣyāmo na punaraprāptaphalā ekapiṇḍapātamapi śraddhādeyasya paribhokṣyāmaḥ | bhagavānāha- sādhu sādhu kulaputrā evaṁrūpairlajjibhiḥ kaukṛtyasaṁpannaiḥ paralokāvadyabhayadarśibhiridaṁ pravacanaṁ śobhate | api tu, dvayorahaṁ kāśyapa śraddhādeyamanujānāmi | katamayordvayoḥ? yuktasya muktasya ca | yadi bhikṣavo bhikṣuryukto yogācāro mama śikṣāyāṁ pratipannaḥ sarvasaṁskāreṣvanityadarśī sarvasaṁskāraduḥkhaviditaḥ sarvadharmeṣvanātmādhimuktiḥ śāntanirvāṇābhikāṅkṣī sumerumātrairālopaiḥ śraddhādeyaṁ bhuñjīta, atyantapariśuddhaiva tasya sā dakṣiṇā bhavati | yeṣāṁ ca dāyakānāṁ dānapatīnāṁ sakāśācchraddhādeyaṁ paribhuktaṁ tatasteṣāṁ dāyakadānapatīnāṁ maharddhikaḥ puṇyavipāko bhavati mahādyutikaḥ | tatkasmāddhetoḥ? agramidamaupadhikānāṁ puṇyakriyāvastūnāṁ yeyaṁ maitracittasamāpattiḥ | tatra kāśyapa yo bhikṣurdāyakasya dānapaterantikāccīvarapiṇḍapātaṁ paribhujya apramāṇaṁ cetaḥsamādhiṁ samāpadyate, apramāṇastasya dāyakasya dānapateḥ puṇyakriyāvipākaḥ pratikāṅkṣitavyaḥ | syātkāśyapa trisāhastramahāsāhastrāyāṁ lokadhātau mahāsamudrāṇāṁ kṣayaḥ, na tveva tasya puṇyaniṣyandasya kaścitkṣaya iti ||
tadevaṁ piṇḍapātagamanārambhe bhojanārambhe vā triṣu sthāneṣu smṛtirupasthāpyā dāyakānugrahe, kāyakrimisaṁgrahe, sarvasattvārthasādhake ca saddharmaparigrahe ||
tathāgatājñāsaṁpādane tu sarvakāryeṣu smṛtiḥ kāryā | ādiśabdānmantrairapi rakṣā kāryā ||
tatrāpi tāvadimāṁ trisamayarājoktāṁ vidyāṁ maṇḍalasamayārthamuccārayet-namaḥ sarvabuddhabodhisattvānām | oṁ viraji 2 mahācakraviraji | sata 2 sārata 2 trapi 2 vidhamani | sabhajani | saṁbhajani | taramati | siddha agre tvaṁ svāhā ||
anena sarvamaṇḍalapraviṣṭo bhavati | athavā tathāgatahṛdayamaṣṭasahastraṁ japet | sa laukikalokottaramaṇḍalapraviṣṭo bhavati | katamacca tat? namastraiyabdhikānāṁ tathāgatānāṁ sarvatrāpratihatāvāptidharmatābalinām | oṁ asamasama samantato'nantanāvāptiśāsani | hara 2 smara smaraṇa vigatarāgabuddhadharmate | sara 2 samabalā | hasa 2 | traya 2 | gagana mahācalarakṣaṇa | jvala jvalana sāgare svāhā ||
ayaṁ sarvatathāgatānāmātmabhāvaḥ | atrānuttaraṁ gāravaṁ bhāvayitavyam | anena ādikarmikā api sattveṣvanantaṁ buddhakṛtyaṁ kurvanti ||
ayameva paramāṁ rakṣāṁ mārādibhyaḥ sarva duṣṭebhyaḥ karoti | hastatāḍena bhasmanā sarṣapairudakena dṛṣṭayā manasā vā sīmāvandhaṁ karoti ||
vyādhiṣu bhaiṣajyamudakaṁ cābhimantryopayojyam | vanakusumāni vā caitye pratimāyāṁ saddharma pustake vā samāhito nivedayet | pakṣaprayogānmahāvyādhibhirapi mucyate | buddhabodhisattvālambanena sarvasattvārthābhilāṣiṇā ca cittena bhadracarividhipūrvakaṁ ca japtavyaḥ | ayaṁ vidhirasya kalpasyāvasāne draṣṭavyaḥ | trisamayajāpinaścāmnāyato na doṣaḥ | utsiṣṭasyāpyaśucerna doṣaḥ | mudrākārā na bhakṣaṇīyā na laṅghanīyā | na mañcārohaḥ kartavyaḥ | na madyaṁ pātavyam | adhimukticaryāśikṣāpadeṣvacalasya nirvicikitsasya duḥśīlapūrvasyāpi sidhyati | paṇtisyāpaṇḍitasya vā niyataṁ sidhyati ||
tathā ca atraivoktam-
bodhicittaṁ dṛḍhaṁ yasya niḥsaṅgā ca matirbhavet |
vicikitsā naiva kartavyā tasyedaṁ sidhyati dhruvam || iti ||
bodhicittadṛḍhatā cātra pṛthagjanacalacittatāyā niyamārthamuktā, na tu bhūmipraviṣṭamadhikṛtya | yasmādatroktam-pratyuddhāratāmavabhāsatāṁ ca pratilabdhukāmena, mahāndhakārādālokaṁ praveṣṭukāmena, yadbhūyasā vinipatitena sādhyam | tathā kuto mamālpapuṇyasya siddhiriti nīcacittapratiṣedhaḥ | na cātikrāntadurgaterutsāhormibahulasyopacitāprameyapuṇyaskandhasya bhūmipraviṣṭasyāyaṁ pūrbokto doṣaḥ saṁbhavati | atra ca mantrāṇāmajñānānnādhikākṣarapāṭhe doṣo'sti | nāpi nyūnatādoṣaḥ | nāpi vidhibhraṁśadoṣaḥ | kiṁ tu śraddhāvegaṁ bodhicittavegaṁ sarvotsargavegaṁ ca pramāṇīkṛtyāvicārataḥ pravartitavyam | avaśyaṁ buddhabodhisattvatvamihaiva yatheṣṭasiddhiśca bhavati ||
athavā anena sarvavajradharamantreṇa rakṣāṁ kuryāt-namastraiyabdhikānāṁ tathāgatānāṁ sarvavajradharāṇāṁ caṇḍāla 2 | cala 2 | vajra 2 | śāntana 2 | phalana 2 | cara 2 | māraṇa 2 | vajradā laphaṭa | lalitaśikhara samantavajriṇi | jvala 2 | namo'stu te agrograśāsanānāṁ raṇaṁ 2 haṁ phula sphāṭa vajrottame svāhā ||
anena paṭhitamātreṇa sarvavighnavināyakā nopasaṁkrāmanti | devanāgādayo na prasahante | bhojanapānaśayanāsanavasanapūjopakaraṇāni cābhimantritena jalena dṛṣṭayā manasā vā rakṣeta | acalahṛdayena vā sarvametatkuryāt || idaṁ ca tat- namaḥ samantavajrāṇāṁ trāṭa | amogha caṇḍamahāroṣaṇa sphāṭaya hūṁ | bhrāmaya 2 hū | trāṭa hū | mā | oṁ balaṁdade tejomālini svāhā ||
anena prathamaṁ piṇḍamaṣṭābhimantritaṁ bhuñjīta, bhaiṣajyarājatāṁ buddhabodhisattvānāmanusmṛtya ||
viṣapratīkārastu || tadyathā- ilimitte | tilimitte | ilitilimitte | dumbe | duḥse | duḥsālīye | dumbālīye | takke | tarkkaraṇe | marmme | marmaraṇe | kaśmīre | kaśmīramukte | aghane | aghanaghane | ilimilīye | akhāpye | apāpye | śvete | śvetatuṇḍe | anānurakṣe svāhā ||
ya imāṁ vidyāṁ sakṛcchṛṇoti, sa sapta varṣāṇyahinā na daśyate | na cāsya kāye viṣaṁ krāmati | yaścainamahirdaśati, saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī ||
ya imāṁ vidyāṁ dhārayati, sa yāvajjīvamahinā na daśyate | na cāsya kāye viṣaṁ krāmati | imāni ca mantrapadāni sarpasya purato na vaktavyāni, yatkāraṇaṁ sarpo mriyate ||
tadyathā | illā | cillā | cakko | bakko | koḍā koḍeti | nikuruḍā nikuruḍeti | poḍā poḍeti | moḍā moḍeti | puruḍā puruḍeti | phaṭa rahe | phuṭaṭaṇḍa rahe | nāga rahe | nāgaṭaṭaṇḍa rahe | sarpa rahe | sarpaṭaṭaṇḍa rahe | acche | chala viṣaśāte | śītavattāle | halale | halale | taṇḍi 2 | taḍa 2 | tāḍi 2 | mala 2 | sphuṭa 2 | phuṭu 2 | svāhā ||
iti hi bhikṣavo jāṅgulyāṁ vidyāyāṁ udāhṛtāyāṁ sarvabhūtasamāgate sarvaṁ tathāvitathānanyathābhūtaṁ satyamaviparītamaviparyastam | idaṁ viṣamaviṣaṁ bhavatu | dātāraṁ gacchantu | daṁṣṭāraṁ gacchatu | agniṁ gacchatu | jalaṁ gacchatu | sthalaṁ gacchatu | stambhaṁ gacchatu | kuḍayaṁ gacchatu | bhūmiṁ saṁkrāmatu | śāntiṁ gacchatu svāhā ||
corādipratīkāre mārīcīṁ japet | tadyathā- parākramasi | udayamasi | vairamasi | arkamasi | markamasi | vanamasi | antarddhānamasi | pathe me rakṣa | utpathe me rakṣa | janato me rakṣa | caurato me rakṣa | rājato me rakṣa | siṁhato me rakṣa | vyāghrato me rakṣa | nāgato me rakṣa | sarpato me rakṣa | sarvato me rakṣa | rakṣa 2 māṁ | sarvasattvāṁśca sarvabhayebhyaḥ sarvopāye sopasargebhyaḥ svāhā || omvaḍili 2 sarvaduṣṭānāṁ granthiṁ vandāmi svāhā || namo ratnatrayāya | namo mārīcyai devatāyai | mārīcyā devatāyā hṛdayamāvartayiṣyāmi || tadyathā | battāli | badāli | badāli barāli | barāhamukhi | sarvaduṣṭānāṁ nivāraya | bandhamukhaṁ svāhā |
imāmapi vidyāmanantajātismarahetuṁ mahāprabhāvāṁ saptapañcāśadakṣarāṁ vidyādharapiṭakopanibaddhāṁ sarvabhayarakṣārtha prayuñjīta | tadyathā | aṭṭe | baṭṭe | naṭṭe | kunaṭṭe | ṭake || ṭhake | ṭharake | urumati | rurumati | turuhili mili | sarvajñodupadagga | namo sabbasammasaṁbuddhāṇaṁ | sijjhantu me mantapadāḥ svāhā ||
eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ |
satvārthasmṛtipūrvakameva vaktavyā ||
ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate ||13||
sarvaṁ hi bodhisattvenotsṛṣṭaṁ sarvasattvebhyaḥ || tatra yadi vismṛtya paradravyamātmabharaṇatṛṣṇayā paribhuṅkte, kliṣṭāpattimāpadyate | atha vitṛṣṇo'nyāsakto vā sattvakāryamanusmṛtya bhuṅkte, na kliṣṭāmāpattimāpadyate | paradravyasaṁjñī svārthena bhuṅkte, steyāpattimāpadyate | pūrārgheṇa prātimokṣe pārājiko bhavati | sattvasvāmikaistu bhogaiḥ sattvasvāmika evātmabhāvaḥ saṁrakṣata ityadoṣaḥ | na hi dāsasya nityaṁ svāmikarmavyāpṛtasya svadravyamasti yena varteta ||
uktaṁ ca dharmasaṁgītisūtre-dāsopamena bodhisattvena bhavitavyaṁ sarvasattvakiṁkaraṇīyaprāpaṇatayeti ||
na caikāntasvāmyarthaparasya dāsasya vyādhyādiviklavamateḥ svāminamananujñāpyāpi bhuñjānasya kaściddoṣaḥ | nāpyevaṁkurvāṇasya bodhisattvasyāntike kasyacidviditavṛttāntasyāpyaprasādo yujyate mātsaryatyāgacittāparijñānāt | na cātra nyāye kaścitsaṁdeho yuktaḥ | sarvotsargo hi pūrvameva bhagavatkaṇṭhottayā pratipāditaḥ | tathā cātmabhāvarakṣā sattvārthamevoktā | tasya spaṣṭāvabodhārthamayaṁ nyāyo'bhiyukto na tu svārthāpekṣayeti ||
iti śikṣāsamuccaye ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ ||
bhogapuṇyarakṣā saptamaḥ paricchedaḥ |
evaṁ tāvadātmabhāvarakṣā veditavyā | bhogarakṣā tu vaktavyā | tatra -
sukṛtārambhiṇā bhāvyaṁ mātrajñena ca sarvataḥ |
iti śikṣāpadādasya bhogarakṣā na duṣkarā ||14||
ugraparipṛcchāyāṁ hi śikṣāpadamuktam-susamīkṣitakarmakāritā sukṛtakarmakāritā ca | tena bhogānāṁ durnyāsā pratyavekṣā | avajñāpratiṣedhaḥ siddho bhavati | śamathaprastāvena ca mātrajñatā yuktijñatā coktā | tenedaṁ siddhaṁ bhavati- yadidaṁ alpādhamabhogenāpi kāryasiddhau satyāṁ svayamanyairvā bahūttamabhoganāśanopekṣā na kāryeti ||
ata eva ugraparipṛcchāyāmuktam- putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṁ samyakparibhogeneti ||
tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau | adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṁ bhavatīti ||
idaṁ ca saṁdhāya bodhisattvaprātimokṣe'bhihitam- yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ tena kathaṁ dānaṁ dātavyam | kataraṁ dānaṁ dātavyam | kiyadrūpaṁ dānaṁ dātavyam | pe | dharmadāyakena bhavitavyaṁ dharmadānapatinā | yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyād, yaśca śāriputra pravrajyāparyāpanno bodhisatva ekāṁ catuṣpadikāṁ gāthāṁ prakāśayet, ayameva tato bahutaraṁ puṇyaṁ prasavati | na śāriputra tathāgatena pravrajitasyāmiṣadānamanujñātam | pe | yasya khalu punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇa bhojinā bhavitavyaṁ sārdha sabrahmacāribhiḥ | sacetpunaḥ kaścidevāgatya pātraṁ vā cīvaraṁ va yāceta, tasyātiriktaṁ bhavedbuddhānujñātāttricīvarāt | yathāparityaktaṁ dātavyam | sacetpunastasyonaṁ cīvaraṁ bhavedyanniśritya brahmacaryavāsaḥ, tanna parityaktavyam | tatkasya hetoḥ? avisarjanīyaṁ tricīvaramuktaṁ tathāgatena | sacetpunaḥ śāriputra bodhisattvaḥ tricīvaraṁ parityajya yācanakaguruko bhavet, na tenālpecchatā āsevitā bhavet | yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ | tatra tenābhiyuktena bhavitavyamiti ||
anyathā hyekasaṁgrahārthaṁ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato'rthasya hāniḥ kṛtā syāt | ata evodārakuśalapakṣavivarjanatā apakṣāla ityucyate | evaṁ tāvattyāgapratiṣedhaḥ | atyāgapratiṣedho'pi yathā- āryasāgaramatisutre mahāyānāntarāyeṣu bahulābhatā pajyate | yo'yaṁ vidhirātmanyuktaḥ, so'nyasminnāpi bodhisattve pratipādyaḥ iti kuto gamyate? āryograparipṛcchāyāṁ deśitatvāt | parakṛtyakāritaḥ svakāryaparityāga iti ||
tathā āryavimalakīrtinirdeśe'pyuktam- saṁsārabhayamītena kiṁ pratisartavyam? āha-saṁsārabhayabhītena mañjuśrīrbodhisattvena buddhamāhātmyaṁ pratisartavyam | āha-buddhamāhātmye sthātukāmena kunna sthātavyam? āha- buddhamāhātmye sthātukāmena sarvasattvasamatāyāṁ sthātavyam | āha-sarvasattvasamatāyāṁ sthātukāmena kutra sthātavyam? āha - sarvasattvasamatāyāṁ sthātukāmena sarvasattvapramokṣāya sthātavyamiti ||
tathā ca dharmasaṁgītau sārthavāho bodhisattva āha- yo bhagavan bodhisattvaḥ sarvasattvānāṁ prathamataraṁ bodhimicchati, nātmanaḥ | yāvadiyaṁ bhagavan dharmasaṁgītiriti ||
utsargādeva cāsya svārthābhāvaḥ siddhaḥ | kiṁ tu sattvārthahānibhayādayogye sattve svabhāraṁ nāropayati | yatra tu sattvārthahāniṁ na paśyati, tatra svayaṁ kṛtamanyena vā jagaddhitamācaritamiti ko viśeṣaḥ? yadayamaparabodhisattvakuśalasiddhaye na svakuśalamutsṛjati | atha svadurgatiduḥkhādbibheti, dvitīyasyāpi tadeva duḥkham | atha tadduḥkhena me bādhā nāstītyupekṣate, yathoktaiḥ sūtraiḥ sāpattiko bhavati ||
yathā ca ratnakūṭasūtre- catvāra ime kāśyapa bodhisattvapratirūpakā ityārabhyoktam-ātmasukhārthiko bhavati na sarvasattvaduḥkhāpanayanārthika iti || tasmādugraparipṛcchāvidhinā pūrvavadātmā garhaṇīyaḥ | eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṁgītisūtre nirdiṣṭā-kathaṁ kulaputrāḥ pratipattisthitā veditavyāḥ? āha-yadā sattveṣu na vipratipadyante | āha-kathaṁ sattveṣu na vipratipadyante? āha-yanmaitrīṁ ca mahākaruṇāṁ ca na tyajanti | subhūtirāha-katamā bodhisattvānāṁ mahāmaitrī? āha-yatkāyajīvitaṁ ca sarvakuśalamūlaṁ ca sarvasattvānāṁ niryātayanti, na ca pratikāraṁ kāṅkṣanti | āha- katamā bodhisattvānāṁ mahākaruṇā yatpūrvataraṁ sattvānāṁ bodhimicchanti nātmana iti ||
atraiva cāha-mahākaruṇāmūlāḥ sarvabodhisattvaśikṣā iti || avaśyaṁ ca bhagavatedaṁ na nivāraṇīyam | anyatarabodhisattvārthe nārthitvādavaśyaṁ tūpadiśatīti niścīyate | yena dāturmahādakṣiṇīye mahārthadānānmahāpuṇyasāgaravistaro dṛśyate | anyathā tu kevalameva vighātino maraṇaṁ syāt ||
yatta praśāntaviniścayaprātihāryasūtre deśitam- ya eṣa te mahārāja varṣaśatasahastreṇa parivyayo'tra praviṣṭaḥ, sa sarvaḥ piṇḍīkṛtyaikasya bhikṣoryātrā bhavedevaṁ pratyekaṁ sarvabhikṣūṇām | yaścoddeśasvādhyāyābhiyukto bodhisattvaḥ sagauravo dharmakāmaḥ śraddhādeyamāhāraṁ parigṛhyaivaṁ cittamutpādayet-anenāhaṁ dharmaparyeṣṭimāpatsya iti | asya kuśalasyaiṣa deyadharmaparityāgaḥ śatatamīmapi kalāṁ nopaitīti, tadgṛhasukhapariśuddhimadhikṛtyoktam | na tu pūrvoktavidhinā kaściddoṣaḥ ||
uktā samāsato bhogarakṣā | puṇyarakṣā vācyā | tatra-
svārthavipākavaitṛṣṇyācchumaṁ saṁrakṣitaṁ bhavet |
yathoktaṁ nārāyaṇaparipṛcchāyām- sa nātmahetoḥ śīlaṁ rakṣati, na svargahetoḥ, na śakratvahetoḥ, na bhogahetoḥ, naiśvaryahetoḥ, na rūpahetorna varṇahetorna yaśohetoḥ | peyālaṁ | na nirayabhayabhītaḥ śīlaṁ rakṣati | peyālaṁ | evaṁ na tiryagyonibhayabhītaḥ śīlaṁ rakṣati | anyatra buddhanetrīpratiṣṭhāpanāya śīlaṁ rakṣati | yāvatsarvasattvahitasukhayogakṣemārthikaḥ śīlaṁ rakṣati || sa evaṁrūpeṇa śīlaskandhena samanvāgato bodhisattvo daśabhidharmairna hīyate | katamairdaśabhiḥ? yaduta na cakravartirājyātparihīyate || tatra ca bhavatyapramatto bodhipratikāṅkṣī buddhadarśanamabhikāṅkṣate | evaṁ brahmatvādruddhadarśanāmedyapratilambhāddharmaśravaṇānna parihīyate | yāvadyathāśrutapratipattisaṁpādanāya bodhisattvasaṁvarasamādānānna parihīyate | anācchedyapratibhānātsarvakuśaladharmaprārthanadhyānānna parihīyate || evaṁ śīlaskandhapratiṣṭhito bodhisattvo mahāsatvaḥ sadā namaskṛto bhavati devaiḥ | sadā praśaṁsito bhavati nāgaiḥ | sadā namaskṛto bhavati yakṣaiḥ | sadā pūjito bhavati gandharvaiḥ | sadāpacāyitaśca bhavati nāgendrāsurendraiḥ | sadā sumānitaśca bhavati brāhmaṇakṣatriyaśreṣṭhigṛhapatibhiḥ | sadābhigamanīyaśca bhavati paṇḍitaiḥ | sadā samanvāhṛtaśca bhavati buddhaiḥ | śāstṛsaṁmataśca bhavati sadevakasya lokasya | anukampakaśca bhavati sarvasattvānām || pe || catastro gatīrna gacchati | katamāścatastraḥ? yadutākṣaṇagatiṁ na gacchatyanyatra sattvaparipākāt | buddhaśūnyabuddhakṣetraṁ na gacchati | mithyādṛṣṭikulopapattiṁ na gacchati | sarvadurgatigatiṁ na gacchati ||
evaṁ pūrvotsṛṣṭasyāpi puṇyasya kleśavaśātpunarupādīyamānasya rakṣā kāryā | puṇyadānādapi yatpuṇyaṁ tato'pi na vipākaḥ prārthanīyo'nyatra parārthāt | kiṁ ca puṇyaṁ rakṣitukāmaḥ-
paścāttāpaṁ na kurvīta
yathoktamugraparipṛcchāyām | datvā ca na vipratisāracittamutpādayitavyamiti ||
pṛṣṭhadaurbalyāddaurbalyam | vipratisārāt pāpavatpuṇyasyāpi kṣayaḥ syādityabhiprāyaḥ ||
na ca kṛtvā prakāśayet || 15||
anekaparyāyeṇa hi bhagavatā pracchannakalyāṇatā vivṛtapāpatā varṇitā | tatra vivṛtasya kṣayo gamyate | pāpasya daurmanasyenaiva puṇyasya saumanasyena | anāpattiḥ sattvārthaṁ nirāmiṣacittasya prakāśayataḥ ||
yathā ratnmeghe vaidyadṛṣṭāntenātmotkarṣo nirdoṣa uktaḥ | punaḥ puṇyarakṣākāmaḥ-
lābhasatkārabhītaḥ syādunnatiṁ varjayetsadā |
bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet || 16||
idaṁ ca ratnakūṭe'bhihitam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāḥ kuśalā dharmāḥ parihīyante | yaiḥ[caturbhirmuktāḥ] na vardhante kuśalairdharmaiḥ || katamaiścaturbhiḥ? yadutābhimānikasya lokāyatamantraparyeṣṭayā | lābhasatkārādhyavasitasya kulapratyavalokanena | bodhisattvavidveṣābhyākhyānena | aśrutānāmanirdiṣṭānāṁ ca sūtrāntānāṁ pratikṣepeṇeti ||
āryasarvāstivādināṁ ca [ vinaye] paṭhayate- paśyadhvaṁ bhikṣava etaṁ bhikṣuṁ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam? evaṁ bhadanta anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahastrāṇi yāvatkāñcanacakram | atrāntare yāvantyo vālikāstāvantyanena bhikṣuṇā cakravartirājyasahastrāṇi paribhoktavyāni | yāvadathāyuṣmānupāliryena bhagavān tenāñjaliṁ praṇamya bhagavantamidamavocat- yaduktaṁ bhagavatā asya bhikṣorevaṁ mahānti kuśalamūlāni | kutremāni bhagavan kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti? nāhamupāle evaṁ kṣatiṁ copahatiṁ ca samanupaśyāmi | yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati, atropāle imāni mahānti kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti | tasmāttarhyupāle evaṁ śikṣitavyaṁ yaddagdhasthūṇāyāmapi cittaṁ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāya iti ||
āryamañjuśrīvikrīḍitasūtre'pyāha-pratighaḥ pratigha iti kalpaśatopacitaṁ kuśalamūlaṁ pratihanti, tenocyate pratigha iti ||
āryagaṇḍavyūhasūtre ca samantasattvaparitrāṇyojaḥśriyā rātridevatayā pūrvāvadānaṁ kathayantyā abhihitam- te tenānyonyāvamanyanāsamuditenākuśalamūlenāyuḥpramāṇādapi parihīyante sma | varṇādapi balādapi[ saukhyādapi ] parihīyante smeti || atra ca na kadācidunnatiḥ kāryeti pradarśanārthaṁ sadetyucyate ||
lābhasatkārastu kadācidabhyupagamyate'pi | yathoktaṁ āryaratnameghe- iha kulaputra bodhisattvaḥ sumerumātramapi ratnarāśiṁ labhamānaḥ pratigṛhṇāti, pratyavaramapi vastu pratilabhamānaḥ | tatkasya hetoḥ? tasyaivaṁ bhavati-ete sattvā matsariṇo lubdhā lobhābhibhūtāḥ | taddhetoḥ tatpratyayaṁ tannidānaṁ mahāvāriskandhāvaṣṭabdhā iva saṁsārasāgare unmajjanimajjanaṁ kurvanti | tadeṣāṁ bhaviṣyati dīrgharātramarthāya hitāya sukhāya | sarvaṁ pratigṛhya na svīkaroti | na lobhacittamutpādayati anyatra sarvasattvasādhāraṇāṁ buddhadharmasaṁgheṣu kārāṁ karoti | yathā duḥkhitānāṁ ca sarvasattvānāmupajīvyaṁ karoti | taṁ ca dānapatiṁ samuttejayati saṁpraharṣayatīti ||
tathā atraivoktam-tena ca dānena nonnato bhavatīti ||
punaratraivāha- yadi punarasya taddhetostatpratyayaṁ tannidānaṁ kīrtiśabdaśloko bhavati, tatra nonnāmajāto bhavati, na mānajāto na madajātaḥ | evaṁ cāsya bhavati- nacireṇa kālena yasya cāyaṁ kīrtiślokaśabdaḥ samutthāpito yaśca kīrtiśabdaślokaḥ, trayamapyetatsarveṇa sarva na bhaviṣyati | tatra kaḥ paṇḍitajātīyo'nityeṣu na ca sthiteṣu dharmeṣvadhruvepvanāśvāsikeṣvanunayacittamutpādayedunnato bhavenmānadarpito vā? evaṁ hi bodhisattvo lābhasatkārakīrtiśabdaślokeṣu sūpasthitasmṛtirviharatīti ||
punarāha- caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā | mānamadadarpādhigatāśca bhavanti paiśunyasaṁjñāyāḥ satatasamitaṁ pratyupasthitatvāditi ||
punarapyuktam- iha kulaputra abhiniṣkrāntagṛhavāsaḥ pravrajito bodhisattvo mṛtakasadṛśo'haṁ mitrāmātyajñātisālohitānāmiti nihatamāno bhavati | vairūpyaṁ me'bhyudgatam, vivarṇāni ca me vāsāṁsi prāvṛtāni, anyaśca me ākalpaḥ saṁvṛtta iti nihatamāno bhavati | muṇḍaḥ pātrapāṇiḥ kulātkulamupasaṁkramāmi bhikṣāhetorbhikṣānidānamiti nihatamāno bhavati | nīcanīcena cittana caṇḍālakumārasaddaśena piṇḍāya carāmīti nihatamāno bhavati | paiṇḍiliko'smi saṁvṛttaḥ , parapratibaddhā ca me jīviketi nihatamāno bhavati | avadhūtamavajñātaṁ pratigṛhṇāmīti nihatamāno bhavati | ārādhanīyā me ācāryagurudakṣīṇīyā iti nihatamāno bhavati | saṁtoṣaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati | apratilabdhān buddhadharmān pratipatsya iti nihatamāno bhavati | kruddhānāṁ vyāpannacittānāṁ sattvānāṁ madhye kṣāntibahulo vihariṣyāmīti nihatamāno bhavatīti ||
āryasāgaramatisūtre'pyuktam-sa kāyapariśuddhaśca bhavati | lakṣaṇasamalaṁkṛtagātraḥ mṛdutaruṇahastapādaḥ suvibhaktapuṇyaniṣyandagātro'hīnendriyaḥ sarvāṅgapratyaṅgaparipūrṇaḥ | na ca rūpamadamatto bhavati, na kāyamaṇḍanayogānuyuktaḥ | sa kiyaddhīnānāmapi sattvānāṁ rūpavikalānāmapyavanamati praṇamati dharmagrāhyatāmupādāyeti ||
punaratraivoktam-syādyathāpi nāma bhagavan mahāsāgaraḥ pratisaṁtiṣṭhate, tadā nimne pṛthivīpradeśe saṁtiṣṭhate | tasya nimnatvādalpakṛcchreṇa sarvanadyaśca sarvaprastravaṇāni ca prapatanti | evameva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisattvasyālpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śrotrendriyasyābhāsamāgacchanti | smṛtau cāvatiṣṭhante | tasmāttarhi bhagavan yo bodhisattvo mānonnato bhavati mānastabdhaḥ, na ca gurudakṣiṇīyebhyo'vanamati na praṇamati, veditavyaṁ bhagavan mārāṅkuśāviddho batāyaṁ bodhisattva iti ||
āryalokottaraparivarte coktam-daśemāni bho jinaputra bodhisattvānāṁ mārakarmāṇi | katamāni daśa? yadidaṁ gurudakṣīṇīyācāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣvagauravatā mārakarma || dharmabhāṇakānāṁ viśiṣṭadharmādhigatānāmudāradharmadeśakānāṁ mahāyānasamārūḍhānāṁ nirvāṇapathavidhijñānāṁ dhāraṇīsūtrāntarājapratilabdhānāṁ nāvanamati | garvitastabdhaśca bhavati | dharmabhāṇake na gauravamutpādayati, na śuśrūṣāṁ na citrīkāraṁ karoti | mārakarmadharmaśravaṇasāṁkathye ca niṣaṇṇaḥ udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṁ na prayacchati mā kaścidasmin praśaṁsatīti mārakarma || abhimānaṁ cotpādyātmānaṁ pratigṛhṇāti | parāṁśca na gṛhṇāti | ātmajñatāṁ ca nāvatarati | cittanidhyaptiṁ notpādayati | mārakarma || adhimānaṁ cotpādyājānannabudhyamāno varṇārhāṇāṁ pudgalānāṁ varṇaṁ praticchādayati | avarṇaṁ bhāṣate | na ca parasya guṇavarṇenāttamanā bhavati | mārakarma || jānāti ca - ayaṁ dharmo'yaṁ vinayo bhūtamidaṁ buddhavacanamiti | pudgalavidveṣeṇa dharmavidveṣaṁ karoti | saddharmaṁ pratikṣipati | anyāṁśca vigrāhayati | mārakarma || uccamānasaṁ prārthayate | parihāradharme na mārgayati | paropasthānaṁ so'bhiyāti | abhinandati | vṛddhasthavirāṇāṁ ciracaritabrahmacaryāṇāṁ na pratyupatiṣṭhate, na ca pratyudgacchati | mārakarma || bhṛkuṭīmukhaḥ khalu punarbhavati, na smitamukhaḥ | na khilamadhuravacanaḥ | sadā kaṭhinacittaśchidrānveṣī | avatāraprekṣī | mārakarma || abhimānaṁ ca patitvā paṇḍitānnopasaṁkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na paripṛcchati- kiṁ kuśalaṁ kimakuśalaṁ kiṁ karaṇīyaṁ kiṁ kṛtaṁ dīrgharātramarthāya hitāya sukhāya bhavati, kiṁ vā akṛtaṁ dīrgharātramanarthāyāhitāyāsukhāya bhavatīti | sa jaḍaḥ sa jaḍataro bhavati | mohavyūho mānagrāhī | aniḥsaraṇadarśī | mārakarma || sa mānābhibhūto buddhotpādaṁ virāgayati | pūrvakuśalamūlaṁ kṣapayati | navaṁ notthāpayati | anirdeśaṁ nirdiśati | vigrahamārabhate, vivādabahulaśca bhavati | sa evaṁdharmavihārī sthānametadvidyate yasmin mithyā mahāprapātaṁ patet | atha ca punarbodhicittabalādhīnādaiścaryaṁ pratilabhate | sa kalpaśatasahastreṣu buddhotpādaṁ nāsādayati, kutaḥ punardharmaśravaṇam | idaṁ daśamaṁ mārakarma || imāni bho jinaputra daśa mārakarmāṇiyāni parivarjya bodhisattvā daśa jñānakarmāṇi pratilabhate | atraiva ca jñānakarmasu pacyate | nirmānatā sarvasattvedhviti ||
āryarāṣṭrapālasūtre'pyuktam-
apāyabhūmiṁ gatimakṣaṇeṣu
daridratāṁ nīcakulopapattim |
jātyandhyadaurbalyamathālpasthāmatāṁ
gṛhṇanti te mānavaśena mūḍhāḥ ||iti||
dharmasaṁgītisūtre'pyuktam- sattvakṣetraṁ bodhisattvasya buddhakṣetraṁ yataśca buddhakṣetrādbuddhadharmāṇāṁ lābhāgamo bhavati | nārhāmi tasmin vipratipattum | evaṁ cāsya bhavati-sarvaṁ sucaritaṁ duścaritaṁ ca sattvānniśritya pravartate | duścaritāśrayāccāpāyāḥ pravartante, sucaritāśrayāddevamanuṣyā iti ||
ata eva ratnolkādhāraṇyāmapyuktam- iha bho jinaputrāḥ prathamacittotpādiko bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṁ cittamutpādayati | katamaddaśaprakāram? tadyathā- hitacittatāṁ sukhacittatāṁ dāyācittatāṁ snigdhacittatāṁ priyacittatāṁ anugrahacittatāṁ ārakṣācittatāṁ samacittatāṁ ācāryacittatāṁ śāstṛcittatām | idaṁ daśaprakāraṁ cittamutpādayatīti ||
śraddhābalādhānāvatāramudrāsūtre'pyuktam- sarvasattvānāṁ śiṣyatvābhyupagame sthito'smi | parāṁśca sarvasattvaśiṣyatvābhyupagame pratisṭhāpayiṣyāmītyāśvāsaṁ pratilabhate | peyālaṁ | sarvasattveṣvavanamanapraṇamanatāyāṁ pratiṣṭhito'smīti pūrvavat ||
tatrāvanamanapraṇamanatāyāṁ sarvasattveṣu nirmānatā ||
tathā āryavimalakīrtinirdeśe pariśuddhabuddhakṣetropapattaye sarvasattveṣu śāstṛpremoktam | lokaprasādānurakṣārtha tvāsanapādaprakhyālanakarma kurvatāpi cetasā strīṣu vā akṣaṇaprāpteṣu vā vinipatiteṣu bodhisattvena premagauravābhyāsaḥ kāryaḥ ||
uktaṁ hi gaṇḍavyūhe- tasya samanantaraniṣaṇṇasya tasmin mahāsiṁhāsane sarvaḥ sa janakāyo'bhimukhaḥ prāñjalisthito'bhūt tameva rājānaṁ namasyamānaḥ | peyālaṁ | sa khalu sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṁ yācanakānāṁ sahadarśanenāttamanaskataro rājñānena ca trisāhastracakravartirājyapratilābhenāsīmāprāptakalpaparyavasānena(?) yāvat śuddhāvāsadevaśāntivimokṣamukhavihāreṇāparyantakalpāvasānena | tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrāmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyāṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya teṣāṁ samavadhānena mahatī prītiradhyavasānamutpatet taddarśanāvitṛptatayā | evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍala nirghoṣasya teṣāṁ yācanakānāṁ sahadarśanena mahāprītivegāḥ saṁjātāḥ | cittatuṣṭisukhamavakrāntam, mahāṁścittodagratāvegaḥ prādurbhūto yāvatteṣu sarvayācanakeṣu ekaputrakasaṁjñā mātāpitṛsaṁjñā dakṣiṇīyasaṁjñā kalyāṇamitrasaṁjñā varṇasaṁjñā durlabhasaṁjñā duṣkarakārakasaṁjñā bahukarasaṁjñā paramopakārisaṁjñā bodhimārgopastambhasaṁjñā ācāryaśāstṛsaṁjñotpadyeteti ||
evamanyagatabhāve sattvānāmagratogamanopasthānādiprasaṅge sarvotsargaṁ smaret-eṣāmevāyamātmīyaḥ kāyaḥ | yatheṣṭamatra vartantām | pṛthivīśodhanopalepanādiṣviva svasukhārthamiti | athavā svāmyaprasādabhīteneva tatprasādārthineva tadājñāsaṁpādanā manasikartavyā | bhagavato'pyupasthānaṁ kurvato'nyagatyabhāvāt bhikṣuṇā glānenāṅgīkṛtam ||
yathoktaṁ bhikṣuprakīrṇake-bhagavānāha- mā bhāya bhikṣu mā bhāya bhikṣu | ahaṁ te bhikṣu upasthāsye | āhara bhikṣu cīvarāṇi yāvatte dhovāmi | evamukte āyuṣmānānando bhagavantametadavocat- mā bhagavānetasya glānasyāśucimrakṣitāni cīvarāṇi dhovatu | ahaṁ bhagavan dhoviṣyam | bhagavānāha- tena hyānanda tvametasya bhikṣusya cīvarāṇi dhova | tathāgato udakamāsiñciṣyati | atha khalvāyuṣmānānando tasya glānasya bhikṣusya cīcarāṇi dhovati | bhagavānudakamāsiñcati || peyālaṁ || atha khalvāyuṣmānānandastaṁ glānaṁ bhikṣuṁ sādhu ca suṣṭhu cānuparigṛhya bahirdhā haritvā snāpayet | bhagavānudakamāsiñcatīti || āha ca-
yānārādhya mahatvaṁ virādhya kaṣṭāṁ vipattimāpnoti |
prāṇaparityāgairapi teṣāṁ nanu toṣaṇaṁ nyāyyam ||
ete te vai sattvāḥ prasādya yān siddhimāgatā bahavaḥ |
siddhikṣetraṁ nānyat sattvebhyo vidyate jagati |
ete cintāmaṇayo bhadraghaṭā ghenavaśca kāmadughāḥ |
guruvacca devateva ca tasmādārādhanīyāste ||
kiṁ ca niśchadmabandhūnāmaprameyopakāriṇām |
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet ||
śirasā dhārayāptāsa purā nātho yathepsitam |
jaṭāsvadhyuṣitān sattvān bhūtvā yatnena niścalaḥ ||
bhindanti dehaṁ praviśantyavīcīṁ yeṣāṁ kṛte tatra kṛte kṛtaṁ syāt ||
mahāpakāriṣvapi tena sarvaṁ kalyāṇamevācaraṇīyameṣu ||
svayaṁ mama svāmina eva tāvadyadarthamātmanyapi nirvyapekṣā |
ahaṁ kathaṁ svāmiṣu teṣu teṣu karomi mānaṁ na tu dāsabhāvam ||
yeṣāṁ sukhe yānti mudaṁ munīndrāḥ yeṣāṁ vyathāyāṁ praviśanti manyum |
tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre'pakṛtaṁ munīnām ||
ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam |
sattvavyathāyāmapi tadvadeva na prītyupāyo'sti mahākṛpāṇām ||
tasmānmayā yajjanaduḥkhanena duḥkhaṁ kṛtaṁ sarvamahādayānām |
tadadya pāpaṁ pratideśayāmi yatkheditāste munayaḥ kṣamantām ||
ārādhanāyāśca tathāgatānāṁ sarvātmanā dāsyamupaimi loke |
kurvantu me mūrdhni padaṁ janaughā nighnantu vā tuṣyatu lokanāthaḥ ||
ātmīkṛtaṁ sarvamidaṁ jagattaiḥ kṛpātmabhirnaiva hi saṁśayo'tra |
dṛśyanta ete nanu satvarūpāḥ ta eva nāthāḥ kimanādaro'tra ||
tathāgatārādhanametadeva svārthasya saṁsādhanametadeva |
lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva ||
yathaiko rājapuruṣaḥ pramathnāti mahājanam |
vikaroti na śakroti dīrghadarśī mahājanaḥ ||
yasmānnaiva sa ekākī tasya rājabalaṁ balam |
tathā na durbalaṁ kaṁcidaparāddhaṁ vimānayet ||
yasmānnarakapālaśca kṛpāvantaśca tadbalam |
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṁ yathā ||
kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā |
yatsattvadaurmanasyena kṛtena hyanubhūyate ||
tuṣṭaḥ kiṁ nṛptirdadyādyadbaddhatvasamaṁ bhavet |
yatsattvasaumanasyena kṛtena hyanubhūyate ||
āstāṁ bhaviṣyadbuddhatvaṁ sattvārādhanasaṁbhavam |
ihaiva saubhāgyayaśaḥ sausthityaṁ kiṁ na paśyasi ||
prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam |
cakravartisukhaṁ sphītaṁ kṣamī prāpnoti saṁsaran ||
maitrāśayaśca yatpūjyaḥ sattvamāhātmyameva tat ||
buddhaprasādādyatpuṇya buddhamāhātmyameva tat ||
ata eva hi candrapradīpasūtre maitrībhāvaphalamudbhāvitam-
yāvanti pūjā bahuvidha aprameyāḥ
kṣetraṁ śateṣū niyuta ca bimbareṣu |
tāṁ pūja kṛtvā atuliyanāyakānāṁ
saṁkhyākalāpī na bhavati maitracitte ||
tasmādevaṁvigheṣu mahādakṣiṇīyeṣunnatiṁ varjayetsadā | eṣā connatirayoniśomanaskārāt saṁbhavatīti ||
tasyānavatāre yatnaḥ kāryaḥ | yathoktaṁ ratnameghe-kathaṁ ca kulaputra bodhisattvo'yoniśomanaskārāpagato bhavati? iha bodhisattva ekākī rahogataḥ pravivekasthito naivaṁ cittamutpādayatiahaṁ asaṁkīrṇavihārī | ahaṁ vivekasthitaḥ | ahaṁ pratipannastāthāgate dharmavinaye | ye tvanye śramaṇā vā brāhmaṇā vā, sarve te saṁkīrṇavihāriṇaḥ saṁsargabahulā uddhurāstāthāgatāddharmavinayāt ||
evaṁ hi bodhisattvo'yoniśomanaskārāpagato bhavati ||
punaratraivoktam-iha bodhisattvo vīryamārabhamāṇo na tanmahadvīryamāsvādayati | na ca tena vīryeṇātmānamutkarṣayati | na parān paṁsayati | tasyaivaṁ bhavati- ko hi nāma saprajñajātīyaḥ svakarmābhiyuktaḥ parāṁścodayet || evaṁ hi bodhisattvo'nunnatavīryo bhavati || eṣa tu puṇyarakṣāyāḥ saṁkṣepo yadbodhipariṇāmanā ||
tathā hyuktamāryākṣayamatisūtre- na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścitparikṣayo yāvadbodhimaṇḍaniṣadanāt | tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāntarāsti kṣayo yāvanna kalpaparyavasānaḥ |iti||
iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||
pāpaśodhanaṁ nāma aṣṭamaḥ paricchedaḥ |
uktā trayāṇāmayyātmabhāvādīnāṁ rakṣā | śuddhiradhunā vaktavyā | kimartham?
śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati |
samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām ||17||
yathoktamāryatathāgataguhyasūtre-yāni ca tāni mahānagareṣu mahāśmaśānāni bhavantyanekaprāṇiśatasahastrākīrṇāni, tatrāpi sa bodhisattvo mahāntamātmabhāvaṁ mṛtaṁ kālagatamupadarśayati | tatra te tiryagyonigatāḥ sattvā yāvadarthaṁ māsaṁ paribhujya āyuḥparyante mṛtāḥ kālagatāḥ sugatau svargaloke deveṣūpapadyante | sa caiva teṣāṁ heturbhavati yāvatparinirvāṇāya, yadidaṁ tasyaiva bodhisattvasya pūrvapraṇidhānapariśuddhayā | yena dīrgharātramevaṁ praṇidhānaṁ kṛtam- ye me mṛtasya kālagatasya māsaṁ paribhuñjīran, sa eva teṣāṁ heturbhavet svargotpattaye yāvatparinirvāṇāya tasya śīlavataḥ | kradhyati prārthanā | ṛdhyati praṇidhānamiti ||
punaratraivoktam- sa dharmakāyaprabhāvito darśanenāpi sattvānāmarthaṁ karoti | śravaṇenāpi sparśanenāpi sattvānāmartha karoti | tadyathāpi nāma śāntamate jīvakena vaidyarājena sarvabhaiṣajyāni samudānīya bhaiṣajyatarusaṁhatimayaṁ dārikārūpaṁ [kṛtaṁ] prāsādikaṁ darśanīyaṁ sukṛtaṁ suniṣṭhitaṁ suparikarmakṛtam | sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṁ ca kalpayati | tatra ye āgacchantyāturā mahātmāno rājāno vā rājamātrā vā śreṣṭhigṛhapatyamātyakoṭṭarājāno vā, tān sa jīvako vaidyarājastayā bhaiṣajyadārikayā sārdhaṁ saṁyojayati | teṣāṁ samanantarasaṁyogamāpannānāṁ sarvavyādhayaḥ prastrabhyante, arogāśca bhavanti sukhino nirvikārāḥ | paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānaṁ yadyanyeṣāṁ vaidyānāṁ saṁvidyate | evameva śāntamate tasya dharmakāyaprabhāvitasya bodhisattvasya yāvantaḥ sattvāḥ strīpuruṣadārakadārikā rāgadoṣamohasaṁtaptāḥ kāyaṁ spṛśanti, teṣāṁ saṁspṛṣṭamātrāṇāṁ sarvakleśāḥ prastrabhyante, vigatasaṁtāpaṁ ca kāyaṁ saṁjānanti yadidaṁ tasyaiva bodhisattvasya pūrvapraṇidhānasupariśuddhatvāt | etadarthamātmabhāvaḥ śodhyaḥ ||
kiṁ ca aśodhane doṣamāha-
tṛṇacchannaṁ yathā śasyaṁ rogaiḥ sīdati naighate |
buddhaṅkurastathā vṛddhiṁ kleśacchanno na gacchati |18||
pratipakṣanirāsena vṛddhayartha cetyabhiprāyaḥ ||
ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam |
saṁbuddhoktyarthasāreṇa yatnābhāve tvapāyagaḥ ||19||
tatra pāpaśodhanaṁ caturdharmakasūtre deśitam- caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavati | katamaiścaturbhiḥ?yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena āśrayabalena ca | tatra vidūṣaṇāsamudācāro'kuśalaṁ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati | tatra pratipakṣasamudācāraḥ kṛtvāpyakuśalaṁ karma kuśale karmaṇyatyarthābhiyogaṁ gataḥ | pratyāpattibalaṁ saṁvarasamādānādakaraṇasaṁvaralābhaḥ | tatrāśrayabalaṁ buddhadharmasaṁghaśaraṇagamanamanutsṛṣṭabodhicittatā ca | subalavatsaṁniśrayeṇa na śakyate pāpenābhibhavitum | ebhirmaitreyaḥ caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavatīti ||
tatra kathaṁ vidūṣaṇāsamudācāro bhāvayitavyaḥ ? yathā suvarṇaprabhāsottamasūtre'bhihitam-
samanvāharantu māṁ buddhāḥ kṛpākāruṇyacetasaḥ |
[ atyayaṁ pratigṛhṇantu daśadikṣu vyavasthitāḥ |]
ye ca daśadiśi loke tiṣṭhanti dvipadottamāḥ ||
yacca me pāpakaṁ karma kṛtaṁ pūrvaṁ sudāruṇam |
tatsarvaṁ deśayiṣyāmi sthito daśabalāgrataḥ ||
mātāpitṝnajānatā buddhānāmaprajānatā |
kuśalaṁ cāprajānatā yatta pāpaṁ kṛtaṁ mayā ||
aiśvaryamadamattena kulabhogamadena ca |
tāruṇyamadamattena yatu pāpaṁ kṛtaṁ mayā ||
duścintitaṁ duruktaṁ ca duṣkṛtenāpi karmaṇā |
anādīnavadarśinā yattu pāpaṁ kṛtaṁ mayā ||
bālabuddhipracāreṇa ajñānāvṛtacetasā |
pāpamitravaśāccaiva kleśavyākulacetasā ||
krīḍārativaśāccaiva śokarogavaśena vā |
atṛptadhanadoṣeṇa yattu pāpaṁ kṛtaṁ mayā ||
anāryajanasaṁsagairīrṣyāmātsaryahetunā |
śāṭhayadāridyadoṣeṇa yattu pāpaṁ kṛtaṁ mayā ||
vyasanāgamakāle'smin kāmānāṁ bhayahetunā |
anaiścaryagatenāpi yattu pāpaṁ kṛtaṁ mayā ||
calacittavaśenaiva kāmakrodhavaśena vā |
kṣutpipāsārditenāpi yattu pāpaṁ kṛtaṁ mayā ||
pānārtha bhojanārthaṁ ca vastrārthaṁ strīṣu hetunā |
vicitraiḥ kleśasaṁtāpairyattu pāpaṁ kṛtaṁ mayā ||
kāyavāṅyanasāṁ pāpaṁ tridhā duścaritaṁ citam |
yatkṛtamīdṛśai rūpaistatsarvaṁ deśayāmyaham ||
yattu buddheṣu dharmeṣu śrāvakeṣu tathaiva ca |
agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham ||
yattu pratyekabuddheṣu bhodhisattveṣu vā punaḥ |
agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham ||
saddharmabhāṇakeṣveva anyeṣu guṇavatsu vā |
agauravaṁ kṛtaṁ syāddhi tatsarvaṁ deśayāmyaham ||
saddharmaḥ pratikṣiptaṁḥ syādajānantena me sadā |
mātāpitṛṣvagauravaṁ tatsarvaṁ deśayāmyaham ||
mūrkhatvena bālatvena mānadarpāvṛtena ca |
rāgadveṣeṇa mohena tatsarvaṁ deśayāmyaham ||
vyavalokayantu māṁ buddhāḥ samanvāhṛtacetasaḥ |
atyayaṁ pratigṛhṇantu kāruṇyārpitacetasaḥ ||
yattu pāpaṁ kṛtaṁ pūrvaṁ mayā kalpaśateṣu ca |
tasyārthaṁ śokacitto'haṁ kṛpaṇīyo bhayārditaḥ ||
bimemi pāpakarmāṇāṁ satataṁ dīnamānasaḥ |
yatra yatra cariṣyāmi na cāsti me balaṁ kkacit ||
sarve kāruṇikā buddhāḥ sarve bhayaharā jage |
atyayaṁ pratigṛhṇantu mocayantu ca māṁ bhayāt ||
kleśakarmaphalaṁ mahyaṁ pravāhayantu tathāgatāḥ |
snāpayantu ca māṁ buddhāḥ kāruṇyasaritodakaiḥ ||
sarva pāpaṁ deśayāmi yattu pūrvaṁ kṛtaṁ mayā |
yacca etarhi me pāpaṁ tatsarvaṁ deśayāmyaham ||
āyatyāṁ saṁvaramāpadye sarvaduṣkṛtakarmaṇām |
na chādayāmi tatpāpaṁ yadbhavenmama duṣkṛtam ||
trividhaṁ kāyikaṁ karma vacasā ca caturbidham |
manasā triprakāreṇa tatsarvaṁ deśayāmyaham ||
kāyakṛtaṁ vācakṛtaṁ manasā ca vicintitam |
kṛtaṁ daśavidhaṁ karma tatsarvaṁ deśayāmyaham ||
yacca me pāpakaṁ karma aniṣṭaphaladāyakam |
tatsarvaṁ deśayiṣyāmi buddhānāṁ purataḥ sthitaḥ ||
bhavagati saṁkaṭe bālabuddhinā pāpaṁ yanme kṛtaṁ sudāruṇam | daśabalamagrataḥ sthitaḥ tatsarvaṁ pāpaṁ pratideśayāmi | deśayāmi ca tatpāpaṁ yanmayā saṁcitaṁ janmasaṁkaṭe vividhaiḥ kāyapracārasaṁkaṭairbhavasaṁkaṭalokasaṁkaṭe cāpalacalacittasaṁkaṭe mūrkhabālakṛtakleśasaṁkaṭe | pāpamitrāgamasaṁkaṭena ca | bhayasaṁkaṭarāgasaṁkaṭe doṣamohatamasaṁkaṭairapi kṣaṇasaṁkaṭe kālasaṁkaṭe puṇyopārjanasaṁkaṭairapi | jinasaṁkaṭasaṁmukhasthitaḥ tatsarvapāpaṁ pratideśayāmi ||
viśeṣatastu bodhisattvāpattīnāṁ gurvīṇāṁ ladhvīnāṁ deśanā āryopāliparipṛcchāyāmuktā- kā punargurvī mūlāpattiḥ? sāmānyatastu tatroktam | sacedupāle mahāyānasaṁprasthito bodhisattvo mahāsattvo gaṅganadīvālikopamā rāgapratisaṁyuktā āpattīrāpadyeta, yāṁ caikato dveṣasaṁyuktāmāpattimāpadyeta bodhisattvayānaṁ pramāṇīkṛtya | pe | iyaṁ tābhyo gurutarā āpattiryeyaṁ dveṣasaṁyuktā | tatkasya hetoḥ? yo'yaṁ dveṣa upāle sattvaparityāgāya saṁvartate | rāgaḥ sattvasaṁgrahāya saṁvartate, tatra upāle yaḥ kleśaḥ sattvasaṁgrahāya saṁvartate, na tatra bodhisattvasya chalaṁ na bhayam | peyālaṁ | tasmāttarhi tvāmupāle yāḥ kāścana rāgapratisaṁyuktā āpattayaḥ, sarvāstā anāpattaya iti vadāmi | ko'trābhiprāyaḥ? sattvasaṁgrāhakasyaiva pūrvameva viśeṣitatvāt | adhyāśayakṛpāvato hyayamupadeśaḥ | yasmādanantaramāha- tatra upāle ye'nupāyakuśalā bodhisattvāste rāgapratisaṁyuktābhya āpattibhyo bibhyati | ye punarupāyakuśalā bodhisattvāste dveṣasaṁprayuktābhya āpattibhyo bibhyati na rāgapratisaṁyuktābhya iti ||
ke punarupāyakuśalāḥ? ye prajñākṛpābhyāṁ sattvatyāgānnivāryante | ubhayathā hi sattvatyāgo bhavati- kevalaprajñayā duḥkhaśūnyatāvabodhāt, kevalayā ca kṛpayā | kleśabalādacireṇa kṛpāhāniḥ | yaduktamupāyakauśalyasūtre- tadyathā kulaputra mantravidyādharaḥ puruṣo rājñā pañcapāśakena bandhanena baddhaḥ syāt | sa yadā kāṅkṣeta prakramaṇāya, tadaikamantravidyābalena sarvabandhanāni chittvā prakramet | evameva kulaputra upāyakuśalo bodhisattvaḥ pañcamiḥ kāmaguṇai ratiṁ vindati, taiścākīrṇo viharati | yadā ca punarākāṅkṣate, tadā prajñābalādhīnena ekena ca sarvajñatācittena sarvakāmaguṇān prabhujya cyuto brahmaloka upapadyata iti ||
dveṣe'pi kiṁ naivamiṣyate? prakṛtimahāsāvadyatvāt | kṛpāvaikalye copāyasyaivāsaṁbhavāt ||
parārthasiddhiṁ vā svārthādgurutarāmadhimucyamānaḥ kopaparavattayāpi paramanuśāsya anutāpapūrvakamāyatyāṁ saṁvaramutpadyate | ahitanivārake krodhe ko doṣaḥ? avakāśadānena tadvāsanādoṣāt kṛpāhānidoṣaḥ | tacchedena mūlacchedadoṣa iti paścāddarśayiṣyāmaḥ | yadyapi tasya sattvasya taddhitam, tathāpi bodhisattvakṛpāhānyā mahataḥ sattvārthānubandhasya hāniḥ syāt ||
āryasatyakaparivarte'pi putradṛṣṭāntaḥ karuṇādhiṣṭhita eva veditavyaḥ | yaśca tatrāpi kṛpāpratiṣedhāḥ, sa lokārthapāṇḍityena lokāvarjanārtham | nivāryamāṇaśca yadi hitakāmo bodhisattvo pratighaṁ labheta saṁbodhisattvaḥ, syādubhayoranarthaḥ ||
rāge'pi tarhi doṣaḥ paṭhayate-
kāmānuṣevaṇi bhoti andha manujo mātāpitṛghātako
kāmān sevatu śīlavantu vadhayī tasmādvivarjetsadā ||iti||
svasaukhyasaṅgena ca paraduḥkhopekṣā dṛṣṭā | satyaṁ dṛṣṭā | yena paraduḥkhaṁ svaduḥkhatayā nābhyastam, yena tvagyastam, tasyobhayadoṣāsaṁbhavaḥ | yathoktaṁ candrapradīpasūtre- tadyathāpi nāma ānanda kaścideva puruṣo'dhastātpādatalamādāya yāvanmūrdhanyādīpto bhavet saṁprajvalita ekajvālībhūtaḥ, taṁ kaścivade puruṣa upasaṁkramya evaṁ vadet- ehi tvaṁ moḥ puruṣa anirvāpitenātmabhāvena pañcamiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tatkiṁ manyase ānanda api tu sa puruṣo'nirvāpitenātmabhāvena pañcamiḥ kāmaguṇai.......krīḍeta rametparicaret? ānanda āha- no hīdaṁ bhagavan ||bhagavānāha- krīḍeta ānanda sa puruṣo rametparicaretparikalpamupādāya aparinirvāpitenātmabhāvena pañcamiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ? na tvevaṁ tathāgatasya pūrvaṁ bodhisattvacaryāṁ caramāṇasya sattvān tribhirapāyairduḥkhitān dṛṣṭā daridrānabhūt saumanasyaṁ vā cittaprasādo veti vistaraḥ ||
loke'pi putre śūlamāropyamāṇe paśyatormātāpitrorna saukhyasaṅgo dṛṣṭaḥ svānurūpakṛpāvaśāt pracchannastarhi sasvāmikāsu niḥsvāmikasu vā kuladharmadhvajarakṣitāsu kāmamithyācāro na syāt | sati sattvārthe sattvānupaghāte cānubandhaṁ nirūpyādoṣaḥ | samyagbrahmacāriṇīṣu kṛtārthatvāḍūrātparihāraḥ | pūjyā ca mātṛbhaginyādivat | evaṁ tarhi bhikṣorapyevamāpannam | na tasyāpareṇa brahmacaryaprakāreṇa sattvārthasādhanāt || tathādyuktamāryākṣayamatisūtre-kālākāle punaranenopekṣā karaṇīyeti || atha tato'pyadhikaṁ sattvārtha paśyet, śikṣāṁ nikṣipet || upāyakauśalyasūtre-jyotirmāṇavakaṁ dvācatvāriṁśadvarṣasahastrabrahmacāriṇamadhikṛtya saptame pade sthitasya kāruṇyamutpadyeta | kiṁ cāpyahamidaṁ vrataṁ khaṇḍayitvā nirayaparāyaṇaḥ syām, tathāpyutsahe'haṁ nairayikaṁ duḥkhaṁ prativedayitum | atha ceyaṁ strī sukhitā bhavatu | mā kālaṁ karotu | iti hi kulaputra jyotirmāṇavakaḥ paścānmukho nivartya tāṁ striyaṁ dakṣiṇena pāṇinā gṛhītvaivamāha- uttiṣṭha magini yathākāmakaraṇīyaste bhavāmīti | pe || so'haṁ kulaputra mahākāruṇyacittotpādenetvareṇa kāmopasaṁhitena daśakalpasahastrāṇi paścānmukhamakārṣam | paśya kulaputra yadanyeṣāṁ nirayasaṁvartanīyaṁ karma, tadupāyakuśalasya bodhisattvasya brahmalokopapattisaṁvartanīyamiti ||
punaratraivāha- yadi bodhisattva ekasya sattvasya kuśalamūlaṁ saṁjanayettathārūpāṁ cāpattimāpadyeta yathārūpayā āpattyā āpannayā kalpaśatasahastraṁ niraye pacyeta, utsoḍhavyameva bhagavan bodhisattvenāpattimāpattuṁ tacca nairayikaṁ duḥkham | na tveva tasyaikasya sattvasya kuśalaṁ parityaktumiti ||
punaratraivāha-iha kulaputra upāyakuśalo bodhisattvo yadā kadācitkasmiṁścitpāpamitravaśenāpattimāpadyeta, sa itaḥ pratisaṁśikṣate- na mayaimiḥ skandhaiḥ parinirvāpayitavyam | mayā punarevaṁ saṁnāhaḥ saṁnaddhavyaḥ- aparāntakoṭiḥ saṁsaritavyā sattvānāṁ paripācanahetoriti | na mayā cittadāhaḥ karaṇīyaḥ | yathā yathā saṁsariṣyāmi tathā tathā sattvān paripācayiṣyāmi | api tvetāṁ cāpattiṁ yathādharma pratikariṣyāmi | āyatyāṁ saṁvaramāpatsye | sacetkulaputra pravrajito bodhisattvaḥ parikalpamādāya sarvāścatastro mūlāpattīratikramet, anena copāyakauśalyena vinodayeta, anāpattiṁ bodhisattvasya vadāmīti ||
sphuṭaṁ cāryaratnameghe ānantaryacikīrṣupuruṣamāraṇānujñānāt | śrāvakavinaye'pi mūlāpattisthāna eva kāruṇyānmṛgādimokṣaṇe'nāpattiruktava ||
ayaṁ ca rāge guṇo yadbodhisattve rāgamutpādya sugatirlabhyate na tu krodhena | yathoktamupāyakauśalyasūtre priyaṁkare bodhisattve raktā[dha] vyottarāṁ dārikāmadhikṛtya-
priyaṁkarasya praṇidheḥ punaḥ punaryā istri prekṣeta sarāgacittā |
sā istribhāvaṁ parivarjayitvā puruṣo bhavet yādṛgudārasattvaḥ ||
paśyasva ānanda guṇāsya īdṛśāḥ yenānyasattvā nirayaṁ vrajanti |
tenaiva śūreṣu janitva rāgaṁ gacchanti svarga puruṣatvameva ca |peyālaṁ ||
bhaiṣajyarājeṣu mahāyaśeṣu ko bodhisattveṣu janayeta dveṣam |
yeṣāṁ kileśo'pi sukhasya dāyakaḥ kiṁ vā punaryastān satkareyāḥ ||iti||
evamanyasmin sattvārthopāye sati rāgajā āpattiranāpattiruktā || upāyakauśalyasūtre ca gaṇikāvatkṛtārtho bodhisattvo nirapekṣastaṁ sattvaṁ tyajatīti vistareṇoktam ||
alabdhabhūmeśca ṣaṭpāramitāsu caritavata iyaṁ cintā, netarasyeti āstāṁ prāsaṅgikam ||
tasmād dveṣasyāvakāśo na deyaḥ | uktaṁ hyupāliparipṛcchāyām- bodhisattvānāṁ śāriputra dvemahāsāvadye āpattī | katame dve? dveṣasahagatā mohasahagatā ceti | tatra śāriputra prathamā āpattirdaśavarge ṛjukena deśayitavyā | hastāpattiḥ pañcavarge gurvī deśayitavyā | striyā hastagrahaṇaṁ cakṣurdarśanam duṣṭacittāpattirekapudgalasya dvayorvā śāriputra tāṁ gurvī darśayet | pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattirdārikāpattirhastāpattiḥ stūpāpattiḥ saṁghāpattiḥ | tathā anyāścāpattayo bodhisattvena pañcatriśatāṁ buddhānāṁ bhagavatāmantike rātriṁdivaṁ ekākinā gurbyo deśayitavyāḥ ||
tatreyaṁ deśanā-ahamevaṁnāmā buddhaṁ śaraṇaṁ gacchāmi | dharmaṁ śaraṇaṁ gacchāmi | saṁghaṁ śaraṇaṁ gacchāmi || namaḥ śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya | namo vajrapramardine | namo ratnārciṣe | namo nāgeśvararājāya | namo vīrasenāya | namo vīranandine | namo ratnaśriye | namo ratnacandraprabhāya | namo'moghadarśine | namo ratnacandrāya | namo nirmalāya | namo vimalāya | namaḥ śūradattāya | namo brahmaṇe | namo brahmadattāya | namo varūṇāya | namo varuṇadevāya | namo bhadraśriye | namaścandanaśriye | namo'nantaujase | namaḥ prabhāsaśriye | namo'śokaśriye | namo nārāyaṇāya | namaḥ kusumaśriye | namo brahmajyotirvikrīḍitābhijñāya tathāgatāya | namo dhanaśriye | namaḥ smṛtiśriye | namaḥ suparikīrtitanāmagheyaśriye | nama indraketudhvajarājāya | namaḥ suvikrāntaśriye | namo vicitrasaṁkramāya | namo vikrāntagāmine | namaḥ samantāvabhāsavyūhaśriye | namo ratnapadmavikrāmiṇe | namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṁbuddhāya || evaṁpramukhā yāvantaḥ sarvalokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti ghriyante yāpayanti, te māṁ samanvāharantu buddhā bhagavantaḥ | yanmayā asyāṁ jātau anyāsu vā jātiṣu anavarāgre jātisaṁsāre saṁsaratā pāpakaṁ karma kṛtaṁ syātkāritaṁ vā kriyamāṇaṁ vā anumoditaṁ bhavet, staupikaṁ vā sāṁdhikaṁ vā dravyamapahṛtaṁ syāt, hāritaṁ vā hriyamāṇaṁ vā anumoditaṁ bhavet | pañcānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā anumoditāni bhaveyuḥ | daśākuśalān karmapathān samādāya vartitaṁ syāt, pare vā samādāpitāḥ syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvṛto'haṁ nirayaṁ va gaccheyaṁ tiryagyoniṁ vā yamaviṣayaṁ vā gaccheyaṁ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṁ dīrghāyuṣkeṣu deveghūpapadyeyamindriyavikalatāṁ vādhigaccheyaṁ mithyādṛṣṭiṁ vopagṛhṇīyāṁ buddhotpādaṁ vā virāgayeyam, tatsarvaṁ karmāvaraṇaṁ teṣāṁ buddhānāṁ bhagavatāṁ jñānabhūtānāṁ sākṣibhūtānāṁ pramāṇabhūtānāṁ jānatāṁ paśyatāmagrataḥ pratideśayāmi, āviṣkaromi na praticchādayāmi, āyatyāṁ saṁvaramāpadye | samanvāharantu māṁ te buddhā bhagavanto yanmayā asyāṁ jātāvanyāsu vā jātiṣvanavarāgre vā jātisaṁsāre saṁsaratā dānaṁ dattaṁ bhavedantaśastiryagyonigatāyāpyālopaḥ, śīlaṁ vā rakṣitaṁ bhavedyacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṁ piṇḍayitvā tulayittvā abhisaṁkṣipya anuttarāyāṁ samyaksaṁbodhau uttarottarayā pariṇāmanayā yathā pariṇāmitamatītairbuddhairbhagavadbhiryathā pariṇāmayiṣyatyanāgatā buddhā bhagavantaḥ, yathā pariṇāmayantietarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ, tathā ahamapi pariṇāmayāmi | sarvaṁ puṇyamanumodayāmi |
sarvān buddhānadhyeṣyāmi | bhavatu me jñānamanuttaram ||
ye cābhyatītāstathapi ca ye anāgatā
ye cāpi tiṣṭhanti narottamā jināḥ |
anantavarṇān guṇasāgaropamā-
nupaimi sarvān śaraṇaṁ kṛtāñjaliḥ ||
ye bodhisattvāḥ karuṇabalairupetā
vicaranti loke sattvahitāya śūrāḥ |
trāyantu te māṁ sada pāpakāriṇaṁ
śaraṇaṁ yāmi tān bahubodhisattvān ||
iti hi śāriputra bodhisatvenemān pañcatriṁśato buddhān pramukhān kṛtvā sarvatāthāgatānugatairmanasikāraiḥ pāpaśuddhiḥ kāryā | tasyaivaṁ sarvapāpaviśuddhasya tatra ca buddhā bhagavanto mukhānyupadarśayanti sattvavimokṣārthameva | nānāvyañjanākāramupadarśayanti vibhrāntabālapṛthagjanānāṁ paripācanāhetoḥ | peyālaṁ | na śakyaṁ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṁ viśodhayitum, yadbodhisattvasteṣāṁ buddhānāṁ bhagavatāṁ nāmadheyadhāraṇaparikīrtanena rātriṁdivaṁ triskandhakadharmaparyāyapravartanenāpattikaukṛtyānniḥsarati samādhiṁ ca pratilabhate ||
ukto vidṣaṇāsamudācāraḥ | pratipakṣasamudācāra ucyate | tatra gambhīrasūtrāntaparicayāt pāpakṣayo bhavati | yathā vajracchedikāyāmuktam- ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgahīṣyanti yāvatparyavāṣsyanti, te paribhūtā bhaviṣyanti suparibhūtāḥ | tatkasya hetoḥ? yāni teṣāṁ sattvānāṁ paurvajanmikāni karmāṇi kṛtānyapāyasaṁvartanīyāni, tāni tayā paribhūtatayā dṛṣṭa eva dharme kṣapayiṣyanti buddhabodhiṁ ca prāpsyantīti ||
śūnyatādhimuktayā'pi pāpaśuddhirbhavati tathāgatakoṣasūtre vacanāt- yaḥ kāśyapa pitā casyātpratyekabuddhaśca, taṁ jīvitād vyaparopayedidamagraṁ prāṇātipātānām | idamagramadattādānānām, yaduta triratnadravyāpaharaṇatā | idamagraṁ kāmamithyācārāṇāṁ yaduta mātā syādarhantīṁ ca | idamagraṁ mṛṣāvādānāṁ yaduta tathāgatasyābhyākhyānam | idamagraṁ paiśunyānāṁ yadutāryasaṁghasyāvarṇaḥ | idamagraṁ pāruṇyāṇāṁ yadutāryāṇāmavasphaṇḍanam | idamagraṁ saṁbhinnapralāpānāṁ yaduta dharmakāmānāṁ vikṣepaḥ | idamagraṁ vyāpādānāṁ yadutānantaryaparikarṣaṇam | idamagramabhidhyānāṁ yaduta samyaggatānāṁ lābhaharaṇacittatā | idamagraṁ mithyādṛṣṭīnāṁ yaduta gahanatādṛṣṭiḥ | ime kāśyapa daśākuśalāḥ karmapathā mahāsāvadyāḥ | sacetkāśyapa ekasattva ebhirevaṁmahāsāvadyairdaśabhirakuśalaiḥ karmapathaiḥ samanvāgato bhavet, sa ca tathāgatasya hetupratyayasaṁyuktāṁ dharmadeśanāmavataret - nātra kaścidātmā vā sattvo vā jīvo va pudgalo vā yaḥ karoti pratisaṁvedayate, iti hyakṛtāmanabhisaṁskārāṁ māyādharmatāmasaṁkleśadharmatāṁ prakṛtiprabhāsvaratāṁ sarvadharmāṇāmavatarati, ādiśuddhān sarvadharmānamiśraddadhātyadhimucyate, nāhaṁ tasya sattvasyāpāyagamanaṁ vadāmīti ||
karmāvaraṇaviśuddhisūtre'pyuktam-punaraparaṁ mañjuśrīryo bodhisattva āpattimanāpattiṁ paśyati, avinayaṁ vinayaṁ paśyati, saṁkleśaṁ vyavadānaṁ paśyati, saṁsāradhātuṁ nirvāṇadhātuṁ paśyati, sa karmāvaraṇaviśuddhiṁ pratilabhata iti ||
trisamayarāje'pi pāpapratipakṣasamudācāra uktaḥ - akṣiṇī nimīlya buddhabodhisattvālambanacittaḥ śatākṣaramaṣṭasahastraṁ japet | nimīlitākṣa eva buddhabodhisattvān paśyati, vigatapāpo bhavati | athavā caityaṁ pradakṣiṇīkurvanaṣṭasahastraṁ japet, caityapratimāyāḥ saddharmapustakānāṁ caikatamaṁ puraskṛtyāyameva vidhiriti ||
cundādhāraṇīṁ vā tāvajjapedyāvatpāpakṣayanimittāni paśyati svapne | tadyathā krandanādirchadanadadhikṣīrādibhojanāttu vigatapāpo bhavati | vamanādvā candrasūryadarśanādākāśagamanājjvalitānalamahiṣakṛṣṇapuruṣaparājayād bhikṣubhikṣuṇīsaṁghadarśanāt kṣīravṛkṣagirisiṁhāsanaprāsādanāvārohaṇāddharmaśravaṇācca pāpakṣayaḥ saṁlakṣayitavyaḥ ||
tathāgatabimbaparivarte'pi pratipakṣasamudācāra uktaḥ- tadyathā puruṣo mīḍhāvaliptaḥ sudhautasnānaṁ kṛtvā gandhairvilipyeta, tasya taddaurgandhyaṁ vāntaṁ vigataṁ syāt, evaṁ pañcānantaryakāriṇastatpāpaṁ vigacchati | yo'pi daśākuśalakarmapathasamanvāgatastathāgate śraddhāṁ pratilabhya tathāgatabimbaṁ kārayet, tasyāpi tatpāpaṁ na prajñāyate viśeṣato bodhicittasamanvāgatasya, viśeṣato'bhiniṣkrāntagṛhāvāsasya śīlavataḥ | iti||
puṣpakūṭadhāraṇyāmapyuktam-yaśca khalu punaḥ siṁhavikrīḍitatathāgataṁ saṁmukhaṁ varṣaṁ vā varṣasahastraṁ vā varṣaśatasahastraṁ vā sarvasukhopadhānairupatiṣṭheta, yaśca parinirvṛtasya tathāgatasya caitye bodhicittasaṁgṛhītaekapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṁ copanāmayet, jalena va siñcayet, iṣikāpadaṁ vā dadyāt, nirmālyaṁ cāpanayet, upalepanapradānaṁ vā puṣpapradānaṁ vā dīpapradānaṁ vā kuryādāttamanāḥ, ekakramavyatihāraṁ vātikramya vācaṁ bhāṣate namastasmai buddhāya bhagavata itimātre atra siṁhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā yadasau kalpaṁ vā kalpaśataṁ vā kalpasahastraṁ va durgativinipātaṁ gacchet, nedaṁ sthānaṁ vidyata iti ||
bhairṣajyaguruvaidūryaprabharājasūtre'pyuktam- ye pañca śikṣāpadāni dhārayanti, ye daśa śikṣāpadāni dhārayanti, ye ca bodhisattvasaṁvaraṁ caturvaraśikṣāpadaśataṁ dhārayanti, ye punarabhiniṣkrāntagṛhāvāsā bhikṣavaḥ pañcāśādhike dve śikṣāpadaśate dhārayanti, yāśca bhikṣuṇyaḥ pañca śikṣāpadaśatāni dhārayanti, ye ca yathāparigṛhītācchikṣāsaṁvarādanyatarācchikṣāpadādbhraṣṭā bhavanti, sacette durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṁ dhārayeyuryathāvibhavataśca pūjāṁ kuryuḥ, na bhūyasteṣāmapāyagatiḥ pratikāṅkṣitavyā ||
atha bhagavānāyuṣmantamānandamāmantrayate sma- śraddadhāsi tvamānanda pattīyasi, yadahaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya guṇān varṇayāmi | atha te kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare? athāyuṣmānānando bhagavantametadavocat- na bhadanta bhagavan kāṅkṣā vā vimatirvā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu | tatkasya hetoḥ? nāsti tathāgatānāmapariśuddhakāyavāṅbhanaḥ samudācāratā | imau bhagavan candrasūryāvevaṁmaharddhikāvevaṁmahānubhāvau pṛthivyāṁ patetām | sumeruḥ parvatarājā sthānāccalet | na tu buddhānāṁ vacanamanyathā bhavet | kiṁ tu bhadanta bhagavan santi sattvāḥ śraddhendriyavikalāḥ, ye buddhagocaraṁ śrutvā na śraddadhati | teṣāmevaṁ bhavati- kathamidaṁ nāmadheyasmaraṇamātreṇa tasya tathāgatasya ettakā guṇānuśaṁsā bhavanti? te na śraddadhati | na pattīyanti | pratikṣipanti | teṣāṁ dīrgharātramanarthāyāhitāyasukhāya vinipātāya bhaviṣyati | bhagavānāha- asthānamānanda anavakāśo yeṣāṁ tasya nāmadheyaṁ nipatet karṇe, teṣāṁ durgatyapāyagamanaṁ bhavediti | duḥśraddhānīyaścānanda buddhānāṁ buddhagocaraḥ | yacca tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣo'nubhāvo draṣṭavyaḥ | abhūmiścātra śrāvakapratyekabuddhānāṁ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti ||
atraiva coktam- ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā aṣṭāṅgasamanvāgatamupavāsamupavasanti, ekavārṣikaṁ vā traivārṣikaṁ vā śikṣāpadaṁ dhārayanti, yeṣāmevamabhiprāyaḥ evaṁ praṇidhānam - anena vayaṁ kuśalamūlena paścimāyāṁ diśāyāṁ sukhāvatyāṁ lokadhātau upapadyema, yatrāmitābhastathāgataḥ | yaiḥ śrutaṁ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyam, teṣāṁ maraṇakālasamaye'ṣṭau bodhisattvā ṛddhayā āgatya mārgamupadarśayanti | te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhavanti | kecitpunardevaloka upapadyante | teṣāṁ tatropapannānāṁ tatpūrvakaṁ kuśalamūlaṁ na kṣīyate | durgativinipātabhayaṁ ca na bhaviṣyati | te tataścyutvā iha manuṣyaloke rājāno bhavanti caturdvīpeścarāścakravartinaḥ | anekāni sattvakoṭīniyutaśatasahastrāṇi daśakuśaleṣu karmapatheṣu pratiṣṭhāpayanti | apare punaḥ kṣatriyamahāśālakuleṣūpapadyante | brāhmaṇamahāśālakuleṣūpapadyante | gṛhapatimahāśālakuleṣu prabhūtadhanadhānyakoṣakoṣṭāgārakuleṣūpapadyante | te rūpasaṁpannā bhavanti, parivārasaṁpannā bhavanti ||
tatraivoktam- yena ca punarmātṛgrāmeṇa tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati udgṛhītaṁ vā, sa tasya paścimo matṛgrāmabhāvaḥ pratikāṅkṣitavya iti ||
majuśrībuddhakṣetraguṇavyūhālaṁkārasūtre'pyuktam-
jñānottaraprabhāketuṁ praṇidhānamatiṁ tathā |
śāntendriyaṁ mañjughoṣaṁ bhaktitaḥ praṇamāmyaham ||
ya eṣāṁ bodhisattvānāṁ nāmagheyaṁ tu dhārayet |
[e] tasya mātṛgrāmasya strībhāvo na bhaviṣyati ||
uktaḥ saṁkṣepātpratipakṣasamudācāraḥ | pratyāpattibalamadhunocyate | yathoktamāryakṣitigarbhasūtreprāṇātipātātprativirato bhavati bodhisattvo mahāsattvaḥ sarvasattvānāmabhayaṁdadaḥ | anuttrāso'nupāyāso'lomaharṣaḥ | sa tena kuśalamūlena karmavipākena yatpūrvāntakoṭipañcagaticakrārūḍhena saṁsāranadyudyātena prāṇātipātahetunā kāyavāṅyanasā karmāvaraṇaṁ kleśāvaraṇaṁ dharmāvaraṇaṁ kṛtaṁ vā syātkāritaṁ vā anumoditaṁ syāt, tatsarvaṁ tena prāṇātipātavairamaṇacakreṇa sarvānartha mardayati, yāvadaśeṣamavipākaṁ kurute | sanikāyasabhāge devamanuṣyāṇāṁ priyo bhavati, nirātaṅko dīrghāyuṣka iti || yāvat punaraparaṁ kulaputra yo bodhisattvo yāvajjīvamadattādānātprativirato bhavati, sa sarvasattvānāmabhayaṁ dadāti |
anyatrāsayatnenāsaṁkṣomeṇa svalābhena saṁtuṣṭo viharati adhārmikabhogānabhilāṣī | sa tena kuśalamūlena yāvadadattādānahetukaṁ karmāvaraṇaṁ mardayati pramardayati yāvadaśeṣamavipākaṁ kuruta iti || peyālaṁ ||
evaṁ daśāpi kuśalāḥ karmapathāḥ svavipakṣākuśalaghātakāstatra paṭhayante |
tathā candrapradīpasūtre'pi vyāpādaviratyā sarvapāpakṣayaḥ śrūyate | yathāha-
sahiṣyāmyatra bālānāmabhūtāṁ paribhāṣaṇām |
ākrośanaṁ tarjanāṁ ca adhivāsiṣyi nāyakaḥ ||
kṣapayiṣye pāpakaṁ karma yanmayā purime kṛtam |
anyeṣu bodhisattveṣu vyāpādo janito mayā || iti ||
uktaṁ pratyāpattibalam | āśrayabalaṁ tu vaktavyam | atra sūkarikāvadānamudāhāryam-
ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyāllabhanti te ||
ityevaṁ dharmaṁ saṁghaṁ cādhikṛtya pāpakṣayaḥ ||
āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā-kalpoddāhāgnibhūtaṁ sarvaduṣkṛtanirdahanatayā | pātālabhūtaṁ sarvākuśaladharmaparyādānakaraṇatayā | peyālaṁ || tadyathā kulaputra hāṭakaprabhāsaṁ nāmarasajātam | tasyaikaṁ palaṁ lohapalasahastraṁ suvarṇīkaroti | na ca tatra tatpalaṁ śakyate tena lohapalasahastreṇa paryādātum, na lohīkartum | evamevaikaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṁgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti | na ca sarvajñatācittotpādarasadhātuḥ śakyaḥ sarvakarmakleśalohaiḥ saṁkleśayituṁ paryādātuṁ vā | tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vā layane vā praveśyate, sa sahapraveśito varṣasahastrasaṁcittamapi tamondhakāraṁ vidhamayati, avabhāsaṁ ca karoti, evamevaikaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahastrasaṁcitamapi karmakleśāvaraṇatamondhakāraṁ vidhamati, jñānālokaṁ ca karoti | tadyathā kulapucintāmaṇirājamukuṭānāṁ mahānāgarājñāṁ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintātramaṇirājamukuṭāvavaddhānāṁ bodhisattvānāṁ nāsti durgatyapāyaparopakramabhayamiti ||
āryopāliparipṛcchāyāmapyuktam- iha upāle mahāyānaṁ saṁprasthito bodhisattvaḥ sacetpūrvāhṇakālasamaye āpattimāpadyate, madhyāhnakālasamaye sarvajñatācittenāvirahito viharet, aparyanta eva bodhisattvasya śīlaskandhaḥ | sacenmadhyāhnakālasamaye āpattimāpadyate, sāyāhnakālasamaye sarvajñatācettenāvirahito bhavet, aparyanta eva bodhisattvasya śīlaskandhaḥ | evaṁ yāme yāme vidhiruktaḥ | evaṁ hyupāle saparihārā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānām | tatra bodhisattvena nātikaukṛtyaparyutthānamutpādyam , nātivipratisāriṇā bhavitavyam | sacetpunaḥ śrāvakayānīyaḥ pudgalaḥ punaḥ punarāpattimāpadyeta, naṣṭaḥ śrāvakasya pudgalasya śīlaskandho veditavyaḥ || iti||
iti śikṣāsamuccaye pāpaśodhanamaṣṭamaḥ paricchedaḥ ||
kṣāntipāramitā navamaḥ paricchedaḥ |
tadevamaviratapravṛttāṁ bahusukhāṁ dauḥśīlyotpattiṁ rakṣan, evaṁ ca karmāvaraṇavibandhamapanayan, kleśaviśodhane prayateta ||
tatrādau tāvat
kṣameta
akṣamasya hi śrutādau vīryaṁ pratihanyate'khedasahatvāt | aśrutavāṁśca na samādhyupāyaṁ jānāti, nāpi kleśaśodhanopāyam | tasmādakhinnaḥ-
śrutamepeta
jñānato'pi saṁkīrṇacāriṇaḥ samādhānaṁ duṣkaramiti |
saṁśrayeta vanaṁ tataḥ |
tatrāpi vikṣepapraśamanānabhiyuktasya cittaṁ na samādhīyata iti-
samādhānāya yujyeta
samāhitasya ca na kiṁcitphalamanyatra kleśaśodhanāditi-
bhāvayedaśubhādikam ||20||
ityetāni tāvatkleśaśuddheruddeśapadāni ||
idānīṁ nirdeśa ucyate- tatra kṣāntistrividhā dharmasaṁgītisūtre'mihitā-duḥkhādhivāsanakṣāntiḥ, dharmanidhyānakṣāntiḥ parāpakāramarṣaṇakṣāntiśceti | tatra duḥkhādhivāsanakṣāntivipakṣo'niṣṭāgamaprāptaduḥkhamīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ | tābhyāṁ daurmanasyam, tato dveṣo līnatā ca ||
ata evāha candrapradīpasūtre-sukhe'nabhiṣvaṅgaḥ | duḥkhe'vaimukhyamiti ||
ratnameghasūtre'pyuktam-ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate'dhivāsayatīti ||
āryogradattaparipṛcchāyāmapyuktam-punaraparaṁ gṛhapate gṛhiṇā bodhisattvenānunayapratidhāpagatena bhavitavyamaṣṭalokadharmānanuliptena | tena bhogalāmena vā bhāryāputralābhena vā dhanadhānyavittalābhena vā nonnamitavyaṁ na praharṣitavyam | sarvavipattiṣu cānena nāvanamitavyam | na durmanasā bhavitavyam | evaṁ cānena pratyavekṣitavyam - māyākṛtaṁ sarvasaṁskṛtaṁ viṭhapanapratyupasthānalakṣaṇam | karmavipākanirvṛttā hyete yadidaṁ mātāpitṛputrabhāryādāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitāḥ | naite mama svakāḥ, nāhameteṣāmiti ||
api ca-
yadyastyeva pratīkāro daurmanasyena tatra kim |
pratīkāre'pi muhyeta durmanāḥ krodhamūrcchitaḥ ||
līnatvādvā hatotsāho gṛhyate parayāpadā |
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ ||
tenabhyāsāttyajedetaṁ nirarthakamanarthavat ||
kathaṁ ca daurmanasyatyāgo'bhyasyate? laghusukumāracittotsargāt | yathoktamugradattaparipṛcchāyām- apagatatūlapicūpamatā cittasyeti ||
āryagaṇḍavyūhe'pyuktam-duryodhanaṁ cittaṁ te dārike utpādayitavyaṁ sarvakleśanirghātāya |
aparājitacittaṁ sarvābhiniveśavinirbhedāya | akṣobhyacittaṁ viṣamāśayatvasāgarāvartaprayāteṣviti ||
na ca abhyāsasya duṣkaraṁ nāma kiṁcidasti | tathā hi mūḍhatarāṇāmapi tāvadbhārahārakakaivartakarṣakādīnāṁ duḥkhābhyāsātkṣudrataraphale'pi vastuni saṁrūḍhakiṇāṅkitaṁ cittamavasādena na paribhūyate | kiṁ punaḥ sarvasaṁsārasukhasarvabodhisattvasukhānuttarapadasamadhigamaphale karmaṇi? tathā prākṛtā api kiṁcidapakāriṣvātmaduṣkṛtenaiva hateṣu svayaṁ mṛtyuṣu prahartuṁ gāḍhaprahāravedanā api saṁgrāmayantyeva | kiṁ punardrādhiṣṭhakālāpakāriṣu duḥkhopāttakuśaladhanalavastainyeṣu narakeṣu nāvadhyaghātakeṣu bhavacārakapālakeṣu niḥsaraṇadvāradignāśakeṣvānukūlye'pi dṛḍhatarabādhākareṣvanapakṛtavairiṣvanavadhikalpābaddhadṛḍhavaireṣu kleśaśatruṣu prahartumutsāho duḥkhasahanaṁ vā na bhavet? viśeṣatastribhuvanavijayāya baddhaparikarasya māraśabarapratigṛhītajagadbandimokṣāya saṁgrāmayataḥ | tatrātmaduḥkhābhyāsapūrvakaṁ kaṣṭaṁ kaṣṭatarābhyāsaḥ sidhyati | yathā ca abhyāsavaśātsattvānāṁ duḥkhasukhasaṁjñā, tathā sarvaduḥkhotpādeṣu sukhasaṁjñāpratyupasthānābhyāsāt sukhasaṁjñaiva pratyupatiṣṭhate | etanniṣyandaphalaṁ ca sarvadharmasukhākrāntaṁ nāma samādhiṁ pratilabhate | uktaṁ hi pitāputrasamāgame- asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhādbodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṁ vedayate, nāduḥkhāsukhām | tasya nairayikāmapi kāraṇāṁ kāryamāṇasya sukhasaṁjñaiva pratyupasthitā bhavati | mānuṣīmapi kāraṇāṁ kāryamāṇasya, hasteṣvapi chidyamāneṣu, pādeṣvapi karṇeṣvapi nāsāsvapi sukhasaṁjñaiva pratyupasthitā bhavati | vetrairapi tāḍayamānasya, ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṁjñaiva pravartate | bandhanāgāreṣvapi prakṣiptasya | pe | tailapācikaṁ vā kriyamāṇasya, ikṣukuṭṭitabadvā kuṭṭayamānasya, naḍacippitikaṁ vā cipyamānasya, tailapradyotikaṁ vā dīpyamānasya, sarpiḥpradyotikaṁ vā dadhipradyotikaṁ vā dīpyamānasya sukhasaṁjñaiva pratyupasthitā bhavati | ulkāmukhaṁ vā hiyamāṇasya, siṁhasukhaṁ vā hriyamāṇasya, śuṣkavartikāṁ vā vartyamānasya | peyālaṁ | kārṣāpaṇacchedikaṁ vā chidyamānasya, piṣṭapācanikaṁ vā pācyamānasya, hastibhirvā mardyamānasya, sukhasaṁjñaiva pravartate | akṣiṇyutpāṭhayamāne jīvaśūlikamapi kriyamāṇasya sarvaśo vā āghātaṁ nirṇīya śirasi vā prapātyamāne sukhasaṁjñaiva pravartate, na duḥkhasaṁjñā, nāduḥkhāsukhasaṁjñā | tatkasya hetoḥ? tathā hi bodhisattvasya mahāsattvasya dīrgharātraṁ caryāṁ carata etatpraṇidhānamabhūt- ye māṁ bhojayeran, te upaśamaśamasukhasya lābhino bhaveyuḥ | ye māṁ pālayeyuḥ satkuryurgurukuryurmānayeyuḥ pūjayeyuḥ, sarve te upaśamasukhasya lābhino bhaveyuḥ | ye'pi māmākrośeyurvisparśeyustāḍayeyuḥ śastreṇācchindyuryāvatsarvaśo jīvitād vyaparopayeyuḥ, sarve te saṁbodhisukhasya lābhino bhaveyuḥ, anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeranniti || sa ebhirmanaskāraiḥ samanvāgataḥ etena karmaṇā ebhiḥ praṇidhibhiḥ samanvāgataḥ sarvasattvānugatāṁ sukhasaṁjñāmāsevate nisevate bhāvayati bahulīkaroti | sa tasya karmaṇo vipākena sarvadharmasukhākrāntaṁ nāma samādhiṁ pratilabhate | yasmin samaye bodhisattvena sarvadharmasukhākrānto nāma samādhiḥ pratilabdho bhavati, tasmin samaye'kṣobhyo bhavatyasaṁhāryaḥ sarvamārakarmabhiriti vistaraḥ ||
ayaṁ hi prayogaḥ sarvaparityāgapūraṇaḥ sarvacaryāduṣkaracaryāsādhanaḥ sarvakṣāntidṛḍhīkaraṇaḥ sarvavīryāsaṁsādanaḥ sarvadhyānaprajñāṅgasaṁbhāraḥ | tasmānnityamuditaḥ syāt || yathāha candrapradīpasūtre-
sagauravaḥ prītamanāḥ sa [dā] bhavet
saumyāya dṛṣṭīya sadā sthito bhavet ||iti||
uktaṁ cākṣayamatisūtre- tatra katamā muditā? yāvaddharmānusmaraṇātprītiḥ prasādaḥ prāmodyaṁ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇā sarvakāmaratīnāmapakarṣaṇā sarvadharmaratīnāṁ pratiṣṭhānam, cittasya prāmodyaṁ kāyasyaudbilyaṁ buddheḥ saṁpraharṣaṇaṁ manasa utplavaḥ, tathāgatakāyābhinandanaratirlakṣaṇānuvyañjanavibhūṣaṇaparyeṣṭikauśalyam, kuśaladharmaśravaṇāparikhedatā, tatvadharmapratiśaraṇapratipattiprītiprasādaprāmodyam muditasya dharmotplavaḥ, satataṁ sattveṣvapratihatabuddhitā, tīvracchandatā, buddhadharmaparyeṣṭiṣu tasya ca dharmacchandasyānutsṛjanatā, udāreṣu buddhadharmeṣvadhimuktiḥ, vimuktiḥ prādeśikayānāpakṛṣṭacittotpādaḥ, mātsaryāsaṁkucitaścittotpādaḥ yācitasya dātukāmatā, dadato datvā ca trimaṇḍalapariśodhitaṁ dānaprāmodyam, śīlavatsu sadā prasādaḥ, duḥśīleṣvanugrahaprītiḥ, svaśīlapariśuddhayā sarvadurgandhamatikramāśvāsanam, tathāgataśīlapariṇāmanatā, dṛḍhābhedyatā, paraduruktadurāgateṣu vacanapatheṣvapratihatacittatā, kṣāntisauratyam, nirmānatā, guruṣu gauravāvanāmaścitrīkāraḥ, sadā smitamukhatā, bhṛkuṭivigatatā, pūrvābhilāpitā, akuhanatā, aneṣyaiṣikatā, śuddhāśayatā, cittākarkaśatā, akuṭilatā, sarvatrānuśaṁsadarśitā, ātmaskhalitapratyavekṣitā, āpattiṣvacodanatā, saṁrañjanīyadharmeṣvanuvartanatā, śāstṛprema bodhisattveṣu, ātmaprema dharmeṣu, jīvitaprema tathāgateṣu, mātāpitṛprema guruṣu, putraprema sattveṣu, buddhaprema ācāryopādhyāyeṣu, uttamāṅgaśiraḥprema pratipattiṣu, hastapādaprema pāramitāsu, sarvaratnaprema dharmabhāṇakeṣu, sarvaratikrīḍā premānuśāsanīṣu, ārogyaprema saṁtuṣṭau, bhaiṣajyaprema dharmaparyeṣṭiṣu, vaidyaprema codakasmārakeṣu | iti hi yā sarvendriyeṣvanavalīnendriyatā, iyamucyate muditetyādi ||
atra ca śikṣitān bodhisattvānidaṁ vacanamalaṁkaroti | yaduktamāryamahāmeghe- nirayagaticittanityasamādhānaśīlāśca nirayagatipriyāśca nirayagatipattanavaṇijaśca bhavanti | nirayalolāśca bhavanti, nirayalobhamatsariṇaśca nirayāgnicittapraguṇā bhavantīti ||
uktā duḥkhādhivāsanā kṣāntiḥ ||
āryasāgaramatisūtre tu trividhāpi kṣāntiruktā- iha sāgaramate bodhisattvo mahāsattvaḥ sarvajñatācittotpādaratne anāryairduḥśīlaiḥ sattvairmārairmā rakāyikābhirvā devatābhirmārādhiṣṭhitairvā māradūtairvā viheṭhayamānaḥ samīryamāṇaḥ kṣobhyamāṇastarjyamānastāḍayamāno na bhidyate tato'dhyāśayacittotpādāt | na bhidyate sarvasattvapramokṣamahākaruṇāvīryārambhāt | na bhidyate triratnavaṁśānupacchedaparākramāt | na bhidyate sarvadharmasamudānayanakuśalaprayogāt | na bhidyate lakṣaṇānuvyañjanapariniṣpattigatātpuṇyasaṁbhāropacayāt | na bhidyate buddhakṣetrapariśuddhayabhinirhārāhṛtādautsukyāt | na bhidyate sarvadharmāparigrahābhiyuktāt kāyajīvitotsargāt | na bhidyate sarvasattvaparipācanābhiyuktādātmasaukhyānadhyavasānāt | sa evamadhyāśayasaṁpanna eva samānaḥ sarvasattvānāmantikāduccagghanāṁ sahate, unmananāṁ kutsanāṁ sahate, sarvasattvānāmākrośaparibhāṣāṁ duruktadurāgatān vacanapathān sahate | sarvasattvapīḍāṁ sahate | sarvasattvabhārāṁśca sahate uttārayati vā | na ca khidyate | na ca līyate | na saṁlīyate | na viṣīdati | balamupadarśayati | sthāma saṁjanayati | vīryamārabhate | parākramaṁ parākramate | utsāhaṁ janayati | unmūḍhacittaṁ nigṛhṇati | sa ākruṣṭo na pratyākrośati | tāḍito na pratitāḍayati | roṣito na pratiroṣayati | kruddhāya na pratikrudhyāti | evaṁ cittagaṇanāsaṁnāhaṁ saṁnahyati | sacetpunarete sattvā yāvanto daśasu dikṣu prabhāvyamānaḥ prabhāvyante, te sarve'siśaktitomarapāliyogena māṁ pṛṣṭhataḥ pṛṣṭhato'nubadhnīyuḥ | yatraiṣa pṛthivīpradeśe sthito vā niṣaṇṇo vā caṁkramyamāṇo vā śayāno vā bodhicittamutpādayiṣyati dānacittaṁ vā , yāvatprajñācittaṁ vā śrutakuśalamūlacittaṁ vā utpādayiṣyati, tatrāsya pṛthivīpradeśe śatadhābadarīpatrapramāṇaṁ kāyaṁ chetsyāmo vikariṣyāmo vidhvaṁsayiṣyāmaḥ | te cetsarvasattvā māmākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṁsayeyurasatyābhirvāgbhiḥ paruṣābhirvāgbhiḥ samuccareyuradhiṣṭhitā anarthakarmāṇaḥ śatadhābadarīpatrapramāṇaṁ mama kāyaṁ chindyurbhindyurvikareyurvidhvaṁsayeyuḥ | evaṁ mayā na kasyacitsattvasyāntike kṣomacittamutpādayitavyam | tatkasya hetoḥ? pūrvā koṭiḥ saṁsārasyāpramāṇīkṛtā yatra me'yamātmabhāvo narakagatasyāpi tiryagyonigatasyāpi yamalokagatasyāpi manuṣyagatasyāpi kāmāhārapaliguddhasya dharmānaśrutavato viṣamājīvagocarasya nirarthakajīvinaḥ aṅgapratyaṅgasya śatadhā chinno bhinno nikṛtto vividhāmiśca kāraṇābhiḥ kāritaḥ | na ca mayā tatonidānamātmārthaḥ kṛto na parārthaḥ | sacetpunarmamaite sarvasattvā aparāntakoṭiṁ chindyurbhindyurvikireyurvidhvaṁsayeyuḥ, tathāpi mayā aparityaktaiva sarvajñatā | aparityaktā eva sarvasattvāḥ | aparityaktaḥ kuśalo dharmacchandaḥ | tatkasya hetoḥ? sarvā hyeṣā kāyapīḍā kāyavivartanā nairayikasya duḥkhasya śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate | narakāvāsamapyahamutsahe | na punarmayā buddhadharmāḥ parityaktavyāḥ, na sarvasattvārambaṇā mahākaruṇā | pe || yannidānaṁ punarvyāpāda utpadyeta, taṁ vayaṁ dharmaṁ prahāsyāmaḥ | katamaśca sa dharmaḥ? yaduta kāyaprema kāyaniketaḥ kāyādhyavasānam | utsṛṣṭaśca kāyaḥ utsṛṣṭo vyāpādaḥ | evaṁ dharmagaṇanāviṣṭaḥ sāgaramate bodhisattvaḥ sarvasattvapīḍāṁ sahate || pe|| yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānavekṣā, iyamasya dānapāramitā || yatkāye chidyamāne sarvasattvān maitryā spharati, vedanāmiśca na saṁhriyate, iyamasya śīlapāramitā || yatkāye chidyamāne ya evāsya kāyaṁ chindati teṣāmeva pramokṣārthaṁ kṣamate, na ca cittena kṣaṇyate, kṣāntibalaṁ copadarśayati, iyamasya kṣāntipāramitā | yena vīryeṇa taṁ sarvajñatāchandaṁ notsṛjati, cittabalādhānaṁ ca pratigṛhṇāti, saṁsārameva cānubadhnāti, kuśalamūlārambhameva cārabhate, iyamasya vīryapāramitā || yatkāye vikīryamāṇe tatsarva jñatācittotpādaratnaṁ kartuṁ na saṁmuhyati, bodhimevāpekṣate, śāntapraśāntameva pratyavekṣate, iyamasya dhyānapāramitā || yatkāye chidyamāne kāyasya tṛṇakāṣṭhakuḍayavatpratibhāsopamatāṁ pratyavekṣate, māyādharmatāṁ ca kāyasyāvatarati, bhūtānityatāṁ ca bhūtaduḥkhatāṁ ca bhūtānātmatāṁ ca bhūtaśāntatāṁ ca kāyasyopanidhyāyati, iyamasya prajñāpāramiteti vistaraḥ || peyālaṁ ||
punaraparamasyaivaṁ bhavati-eṣa sattvaḥ kusīdaḥ śukladharmarahitaḥ | sa māmākrośayati paribhāṣate | hanta vayamārabdhavīryā bhaviṣyāmaḥ | atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktāḥ | eṣa eva tāvanmayā sattvaḥ pūrvataraṁ bodhimaṇḍe niṣādayitavyaḥ | paścānmayā anuttarā samyaksaṁbodhirabhisaṁboddhavyeti | pe | īdṛśānāmasmābhiḥ sattvānāmadāntānāmaguptāmāmanupaśāntānāmarthāya saṁnāhāḥ saṁnaddhavyāḥ | pe | hanta vayaṁ dharmatāṁ pratisariṣyāmaḥ | ko'trākrośati vā ākruśyate vā , sa parigaveṣamāṇo na taṁ dharmamupalabhate | ya ākrośati vā ākruśyate vā , sa ātmaparānupalabdhopalambhadṛṣṭivigataḥ kṣamata iti ||
bhagavatyāmapyuktam- evaṁ cittamutpādayati- yena mayā sarvasatvānāṁ vivāda utsārayitavyaḥ, so'haṁ svayameva vivadāmi- lābhā me durlabdhā yo'haṁ jalpite pratijalpāmi | yena mayā sarvasattvānāṁ saṁkramabhūtena bhavitavyam, so'haṁ parasya tvamityapi vācaṁ bhāṣe, paruṣaṁ vā prativaco dadāmi || idaṁ mayā naiva vaktavyaṁ jaḍasamena, eḍakamūkasamena mayā kalahavivādeṣu bhavitavyam | parato duruktān durāgatāna durbhāṣitān bhāṣyamāṇān vacanapathān śṛṇvatā cittaṁ nāghātayitavyam | pareṣāmantike na mamaitatsādhu na pratirūpaṁ yo'haṁ parasya doṣāntaraṁ saṁjanayeyam | etanna mama pratirūpaṁ yadahaṁ pareṣāṁ doṣāntaramapi saṁśrotavyaṁ manye | |tatkasya hetoḥ? na mayā āśayo vikopayitavyo yena mayā sarvasattvāḥ sarvasukhopadhānena sukhayitavyāḥ, parinirvāpayitavyāśca anuttarāṁ samyaksaṁbodhimabhisaṁbudhya, tatra nāmāhaṁ vyāpadye | na ca mayā pareṣāṁ svaparāddhānāmapi vyāpattavyam | sa nāmāhaṁ mohaṁ kṣomaṁ gacchāmi | idaṁ tu mayā karaṇīyam- dṛḍhaparākramatayā parākrāntavyam | na mayā jīvitāntarāye'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ | na mayā bhṛkuṭī mukhe utpādayitavyeti ||
bodhisattvaprātimokṣe'pyuktam- ye kruddhāḥ sattvāstānāśvāsayati, kṣamāpayati, anulomayati, dharmeṇa toṣayatīti ||
iti śikṣāsamuccaye kṣāntipāramitā paricchedo navamaḥ ||
vīryapāramitā daśamaḥ paricchedaḥ |
evaṁ kṣāntipratisthitaḥ śrute vīryamārabheta | anyathā śrutamevāsya vināśāya saṁpadyate | yathoktaṁ candrapradīpasūtre-
kiyadbahū dharma paryāpuṇeyā
śīlaṁ na rakṣeta śrutena mattaḥ |
na bāhuśrutyena sa śakyu tāyituṁ
duḥśīla yena vrajamāna durgatim ||
śrutānuśaṁsāstu nārāyaṇaparipṛcchāyāmuktāḥ- tathā hi kulaputrāḥ śrutavataḥ prajñāgamo bhavati | prajñāvataḥ kleśapraśamo bhavati | niḥkleśasya māro'vatāraṁ na labhate ||
atra ca maharṣeruttarasya jātakaṁ vistareṇa kṛtvā āha- dharmakāmānāṁ hi vimalatejaḥ bodhisattvānāṁ mahāsattvānāṁ sagauravāṇāṁ sapratīśānāṁ anyalokadhātusthitā api buddhā bhagavanto mukhamupadarśayanti, dharmaṁ cānuśrāvayanti | dharmakāmānāṁ vimalatejaḥ bodhisattvānāṁ mahāsattvānāṁ parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni | dharmamukhānyanantāni pustakagatāni karatalagatāni bhavanti | dharmakāmānāṁ vimalatejaḥ bodhisatvānāṁ pūrvabuddhadarśinyo devatā buddhapratibhānamupasaṁharanti || pe || parikṣīṇāyuṣkāṇāṁ buddhā bhagavanto devatāścāyurbalaṁ copasaṁharanti | buddhādhiṣṭhānena devatādhiṣṭhānena ca kāṅkṣamāṇā varṣasahastramavatiṣṭhante || pe || yāvatkalpaṁ vā kalpāvaśeṣaṁ vā yāvadvā ākāṅkṣanti dharmagauravajātānāṁ bodhisattvānāṁ buddhā bhagavanto jarāmapyapanayanti | vyādhīnapanayanti | smṛtimupasaṁharanti | gatiṁ matiṁ pratibhānaṁ coparasaṁharanti || pe|| dṛṣṭikṛtāni vinodayanti || samyagdṛṣṭiṁ coparasaṁharanti | dharmagauraveṇa vimalatejaḥ bodhisattvānāṁ mahāsattvānāṁ sarvopakramabhayāni na bhavanti | tasmātarhi vimalatejaḥ śrutasaṁbhārakauśalyābhiyuktena bodhisattvena bhavitavyamiti ||
kimākāraṁ śrutaṁ bodhisattvavinaye praśastam? yathā āryākṣayamatisūtre'bhihitam- aśītyākārapraveśaṁ śrutam | tadyathā | chandākāramāśayākāramadhyāśayākāraṁ prayogākāraṁ nirmāṇākāramapramāṇākāraṁ kalyāṇamitrākāraṁ gauravākāraṁ pradakṣiṇākāraṁ suvacanākāraṁ paryupāsanākāramavahitaśrotrākāraṁ manaskārākāramavikṣepākāramavasthānākāraṁ ratnasaṁjñākāraṁ bhaiṣajyasaṁjñākāraṁ sarvavyādhiśamanākāraṁ smṛtibhajanākāraṁ gatibodhanākāraṁ matirocanākāraṁ buddhipraveśākāramatṛptabuddhadharmaśravaṇākāraṁ tyāgabṛṁhaṇākāraṁ dāntājāneyākāraṁ bahuśrutasevanākāraṁ satkṛtyaprītyanubhavanākāraṁ kāyaudbilyākāraṁ cittaprahlādanākāramaparikhedaśravaṇākāraṁ dharmaśravaṇākāraṁ pratipattiśravaṇākāraṁ paradeśanāśravaṇākāraṁ aśrutaśravaṇākāraṁ abhijñāśravaṇākāramanyayānāspṛhaṇāśravaṇākāraṁ prajñāpāramitāśravaṇākāraṁ bodhisattvapiṭakaśravaṇākāraṁ saṁgrahavastuśravaṇākāramupāyakauśalyaśravaṇākāraṁ brahmavihāraśravaṇākāraṁ smṛtisaṁprajanyaśravaṇākāraṁ gauravākāraṁ utpādakauśalyaśravaṇākāramanutpādakauśalyaśravaṇākāramaśubhākāraṁ maitryāḥ śravaṇākāraṁ pratītyasamutpādākāraṁ anityākāraṁ duḥkhākāramanātmākāraṁ śāntākāraṁ śūnyatānimittāpraṇihitākāraṁ anabhisaṁskārākāraṁ kuśalābhisaṁskārākāraṁ sattvādhiṣṭhānākāraṁ abipraṇāśākāraṁ svādhīnākāraṁ svacittārakṣaṇākāraṁ vīryasyāstraṁsanākāraṁ dharmanidhyaptyākāraṁ kleśavipakṣākāraṁ svapakṣaparikarṣaṇākāraṁ parapakṣakeśanigrahākāraṁ saptadhanasamavaśaraṇākāraṁ sarvadāridyopacchedākāraṁ sarvavidvatpraśastākāraṁ paṇḍitābhinandanākāraṁ āryasaṁmatākāraṁ anāryaprasādanākāraṁ satyadarśanākāraṁ skandhadoṣavivarjanākāraṁ saṁskṛtadoṣaparitulanākāramarthapratiśaraṇākāraṁ dharmapratiśaraṇākāraṁ sarvapāpākaraṇākāraṁ ātmaparahitākāraṁ sukṛtakarmānanutapyanākāraṁ viśeṣagamanākāraṁ sarvabuddhadharmapratilābhākāramiti ||
punaratraivāha- yaśca dharmasaṁbhārayogaḥ, sa evāsya jñānasaṁbhāro bhavati | tatra katamo dharmasaṁbhārayogaḥ? yeyamalpārthatā alpakṛtyatā alpabhāṣatā alpapariṣkāratā pūrvarātrāpararātraṁ jagarikāyogamanuyuktasya śrutārthaparitulanatā | bhūyobhūyaḥ paryeṣaṇatā | cittasyānāvilatā | nīvaraṇānāṁ viṣkambhanatā | āpattiṣu niḥsaraṇajñānam | akaukṛtyatā | aparyutthānatā | pratipattisāratā | dharmanimnatā dharmapravaṇatā dharmaprāgbhāratā | parākramasaṁpannatā ādīptaśiraścailopamatā jñānaparyeṣṭayā | tanmayavihāritā | aśithilaśīlatā anikṣiptadhuratā viśeṣagāmitā saṁgaṇikāvivarjanamekārāmatā araṇyābhimukhamanaskāratā āryavaṁśasaṁtuṣṭiḥ dhutaguṇeṣvacalanatā dharmārāmaratiratatā laukikamantrāsmaraṇatā lokottaradharmaparyeṣṭitā smṛtyapramoṣatā arthagatyanugamatā | matyā mārgānulomatā | dhṛtyā saṁvarapratyayairjñānānugamaḥ | hīrapatrāpyālaṁkāratā | jñānānugamanasāratā | ajñānavidhamanatā | avidyāmohatamastimirapaṭalaparyavanaddhasya prajñācakṣurviśuddhiḥ | suviśuddhabuddhitā | buddhivistīrṇatā | asaṁkucitabuddhitā prabhinnabuddhitā | pratyakṣabuddhitā | aparādhīnaguṇatā | svaguṇairamanyanatā | paraguṇaparikīrtanatā | sukṛtakarmakāritā | karmavipākānudbhuratā | karmapariśuddhijñānamiti ||
kiṁ śrotavyam? uktaṁ bhagavatā jñānavaipulyasūtre- sārthakāni śāstrāṇi śikṣitavyāni | apārthakāni parivarjayitavyāni | tadyathā lokāyataśāstrāṇi daṇḍanītiśāstrāṇi kākho........rdaśāstrāṇi vādavidyāśāstrāṇi kumārakrīḍāśāstrāṇi jambhakavidyāśāstrāṇi || peyālaṁ || yānyapi tadanyāni kānicinmokṣapratikūlāni śāstrāṇi saṁmohāya saṁvartante, tāni sarvāṇi bodhisattvayānasaṁprasthitena varjayitavyānīti ||
evaṁ śrutavatā cittaṁ śodhayitumaraṇyamāśrayaṇīyam | kathaṁ punarāśayasaṁpannasyāpyugradattaparipṛcchāyāṁ gṛhamanujñātam? yatnavato'pyasāmarthyāt | paradārādiṣvapi tarhi nāpattiḥ syāt | na | teṣāmasāmarthye'pi prakṛtiduṣṭatvādgṛhāvāsasya ca prajñaptisāvadyatvāditi ||
iti śikṣāsamuccaye vīryapāramitā paricchedo daśamaḥ ||
araṇyasaṁvarṇanaṁ nāmaikādaśaḥ paricchedaḥ |
tadevamugradattaparipṛcchāvidhinā gṛhadoṣān bhāvayitvā śrutavatā cittaṁ śodhayitumaraṇyamāśrayaṇīyamiti sthitam | tathā coktaṁ candrapradīpasūtre-
na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇām ||
gṛhaṁ ca sevitva jugupsanīyamanuttarāṁ prāpsyati so'grabodhim ||
ye kāma varjanti yathā'gnikarṣūṁ putreṣu dāreṣu janitva tṛṣṇām |
uttrasta gehādabhiniṣkramanti na durlabhā teṣviyamagrabodhiḥ ||
na kaści buddhaḥ purimeṇa āsīdanāgato bheṣyati yo'vatiṣṭhate |
yehi sthitaireva agāramadhye prāptā iyaṁ uttama agrabodhiḥ ||
prahāya rājyaṁ yatha kheṭapiṇḍaṁ vasedaraṇyeṣu vivekakāmaḥ |
kleśān prahāya vinihatya mānaṁ budhyanti bodhiṁ virajāmasaṁskṛtām || peyālaṁ ||
annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi |
nnopasthitā bhonti narottamā jinā yatha pravrajitvā caramāṇa dharmān ||
yaścaica bodhiṁ pratikāṅkṣamāṇaḥ sattvārtha nirviṇṇa kusaṁskṛtātaḥ |
araṇyābhimukha sapta padāni gacched ayaṁ tataḥ puṇyaviśiṣṭa bhoti ||
yadi punarvisabhāgasattvānunayātpariṣatkāmatayā vā lābhādikāmatayā vā vivekapraveśe vilambeta, tadarthamatraivoktam-
na vijña bālehi karonti vigrahaṁ satkṛtya bālān parivarjayanti |
mamāntike ceti praduṣṭacitta na bāladharmehi karonti saṁstavam ||
na vijña bālāna karoti sevanāṁ viditva bālāna svabhāvasaṁtatim |
kiyacciraṁ bālasusevināpi puno'pi te bhonti amitrasaṁnibhāḥ ||
na vijña bāleṣviha viśvasanti vijñāya bālāna svabhāvasaṁtatim ||
svabhāvabhinnā prakṛtīya bālāḥ kuto'sti mitraṁ hi pṛthagjanānām ||
sahadhārmikeno vacanena uktāḥ krodhaṁ ca doṣaṁ ca apratyayaṁ ca |
prāviṣkarontī imi bāladharmā imamartha vijñāya na viśvasanti ||
bālā hi bālehi samaṁ samenti yathā amedhyena amedhya sārdham |
vijñā punarvijñajanena sārdhaṁ samenti sarpiryatha sarpimaṇḍe ||
tathā ca punaratraivamāha-
sūsukhitāḥ sada te nara loke yeṣu priyāpriya nāsti kahiṁcit |
ye ca na kandarake'bhiramante śrāmaṇakaṁ susukhaṁ anubhonti ||
yeṣu mamāpi tu nāsti kahiṁcit yeṣu parigrahu sarvaśu nāsti |
khaṅgasamā vicarantimu lokaṁ gagane pavana yatheva vrajanti ||
syuḥ sukhitā bata te nara loke yeṣa na sajjati mānasa loke |
vāyusamaṁ sada teṣviha cittaṁ no ca priyāpriya vidyati saṅgo ||
apriya ye dukhitehi nivāso ye'pi priyā dukhitehi viyogo |
anta ume api te hi eti jahitvā te sukhitā nara ye rata dharme ||
punaratraivoktam-
bhavati satatamalpakṛtyayogī pṛthu guṇadoṣata sarvi varjayitvā |
na vivadati kadāci yuktayogī imi guṇa tasya bhavantyaraṇyavāse ||
saṁda bhavati niviṇṇa saṁskṛte'sau na bhavati tasya pṛhā kahici loke |
na ca bhavati vivṛddhirāstravāṇāṁ vana vasato'sya bhavanti ānuśaṁsāḥ ||
adhikaraṇa na tasya jātu bhotī sada upaśāntarato vivekacārī |
vacasi manasi kāya saṁvṛtasyo bahu guṇa tasya bhavantyaraṇyavāse ||
bhavati ca anukūla tasya mokṣo laghupratividhyati so'dhimukti śāntām |
vanicaridhimukti sevato'sya imi guṇa bhontyaraṇyavāsi sarve ||
punarāha-
vanaṣaṇḍa sevatha vivikta sadā vijahitva grāmanagareṣu gatim |
advitīya khaṅgasama bhotha sadā na cireṇa lapsyatha samādhivaram || iti||
āryarāṣṭrapālasūtre'pyāha-
tyaktvā gehamanantadoṣagahanaṁ cintānapekṣāḥ sadā
te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ |
na strīsaṁbhava naiva cāpi puruṣaisteṣāṁ kkacidvidyate
ekākī viharanti khaṅgasadṛśāḥ śuddhāśayā nirmalāḥ ||
lābhairnāpi ca teṣu harṣa svamano līyantyalābhairna ca
alpecchā itaretarairabhiratā māyākuhāvarjitāḥ ||iti||
ugradattaparipṛcchāyāmayyāha- sattvasaṁsargo me na kartavyaḥ, na hi mayaikasattvasya kuśalamūlāni saṁjanayitavyānītyādi ||
yadi punaḥ śrutavānimāṁ kṣaṇasaṁpadamāsādya lābhādau saktaḥ cittaṁ na śodhayet, sa evaikaḥ sadevake loke vañcitaḥ syāt || uktaṁ hi āryaratnakūṭe- tadyathā kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamāna udakatṛṣṇayā kālaṁ kuryāt evameva kāśyapa ihaike śramaṇabrāhmaṇā bahūn dharmānudgṛhyaparyavāpya na rāgatṛṣṇāṁ vinodayanti, na dveṣatṛṣṇām, na mohatṛṣṇāṁ vinodayanti | te mahatā dharmārṇavenohyamānāḥ kleśatṛṣṇayā kālagatā durgativinipātagāmino bhavantīti||
tasmādavaśyamaraṇyamāśrayet | tādṛśāni ca sthānāni āśrayet, yeṣu ca sthāneṣu nātidūre piṇḍapātagocaro bhavati nātisaṁnikṛṣṭe, yeṣu pānīyāni bhavantyacchāni śucīni nirmalānyalpāyāsāni sukhaparibhogāni | yāni ca sthānāni vṛkṣasaṁpannāni bhavanti, puṣpasaṁpannāni phalasaṁpannāni patrasaṁpannānyapagataduṣṭaśvāpadāni guhāsaṁpannāni prāgbhārasaṁpannāni sukhaparisarpyakāṇi śāntānyadvitīyāni, tādṛśāni sthānānyāśrayet | sa teṣu sthāneṣvāśrito yadanena pūrvaṁ paṭhitaṁ bhavati, tat tribhī rātraistrirdivasasya svādhyāyati nātyuccena svareṇa nātinīcena noddhatairindriyairna bahirgatena cittena prasādamupajīvan granthamupadhārayannimittānyudgṛhṇan middhamapakrāman | sacedāraṇyakasya bhikṣo rājā vopasaṁkrāmati rājamātro vā anye vā brāhmaṇakṣatriyanaigamajānapadāḥ, tena teṣāmādareṇa svāgatakriyā kartavyā | evaṁ cānena vaktavyam- niṣīda mahārāja yathāprajñapta āsane | sacedupaviśati, dvābhyāmapyupaveṣṭavyam | sacennopaviśati, ubhābhyāmapi nopaveṣṭavyam | saceccalendriyo bhavati, utkarṣayitavyam | tasya te mahārāja lābhāḥ sulabdhā yasya te bhūpradeśe śīlavanto guṇavanto bahuśrutāḥ śramaṇabrāhmaṇāḥ prativasanti anupadrutāścaurabhaṭādibhiḥ | sacet sthiro bhavati vinītaḥ praśāntendriyaḥ, bhavyaśca bhavati dharmadeśanāyāḥ, tato'sya vicitrā dharmadeśanā upasaṁhartavyā | sacedvicitrāṁ na priyāyate, saṁvegānukūlā dharmadeśanā upasaṁhartavyā | sacetsaṁvegā[nukūlāṁ] na priyāyate, udārodārāṇi tathāgatamāhātmyāni upadeṣṭavyāni | brāhmaṇakṣatriyanaigamajānapadānāmapyupasaṁkrāmatāṁ yathānurūpāḥ kriyā upasaṁhartavyāḥ | sa evaṁ bahuśrutaḥ sat pratibalo bhavati dhārmaśravaṇikānāṁ cittamārādhayitum | te ca sattvāstasyāntike prītiṁ ca prasādaṁ ca prāmodyaṁ ca pratilabhanta iti ||
ugradattaparipṛcchāyāmapyāha- punaraparaṁ gṛhapate pravrajitena bodhisattvenāraṇye prativasatā evamupaparīkṣitavyam | kimarthamahamaraṇye prativasāmi? na kevalamaraṇyavāsena śramaṇo bhavati | bahavo'pyatra adāntā avinītā ayuktā anabhiyuktāḥ prativasanti | tadyathā-mṛgavānarapakṣisaṁghacauracaṇḍālāḥ prativasanti | na ca te śramaṇaguṇasamanvāgatā bhavanti | api tu khalu punarahaṁ yasyārthāya araṇye prativasāmi, sa mayā arthaḥ paripūrayitavyo yaduta śrāmaṇyārthaḥ || pe || punaraparaṁ gṛhapate pravrajitena bodhisattvena araṇye viharatā evamupaparīkṣitavyam-kimarthamahamaraṇyamāgataḥ? tenaivaṁ mīmāṁsayitavyam-bhayabhīto'smyahamaraṇyamāgataḥ | kuto bhayabhītaḥ? saṁgaṇikābhayabhītaḥ | saṁsargabhayabhīto rāgadveṣamohabhayabhīto mānamadabhrakṣaparidāhabhayabhīto lomerṣyāmātsaryabhayabhītaḥ rūpaśabdagandharasasparṣṭavyabhayabhītaḥ | so'haṁkāramamakārabhayabhītaḥ | auddhatyavicikitsābhayabhītaḥ | skandhamārabhayabhītaḥ | kleśamārabhayabhītaḥ | mṛtyumārabhayabhīto devaputramārabhayabhītaḥ | anitye nitya iti viparyāsabhayabhīto'nātmani ātmeti viparyāsabhayabhīto'śucau śuciriti viparyāsabhayabhīto duḥkhe sukhamiti viparyāsabhayabhītaḥ | cittamanovijñānabhayabhīto nīvaraṇāvaraṇaparyutthānabhayabhītaḥ | satkāyadṛṣṭibhayabhītaḥ pāpamitrabhayabhīto lābhasatkārabhayabhīto'kālamantrabhayabhīto'dṛṣṭe dṛṣtamiti bhayabhīto'śrute śrutamiti bhayabhīto'mate matamiti bhayabhīto'vijñāte vijñātamiti bhayabhīto'śramaṇe śramaṇamadabhayabhīto'nyonyavidveṣaṇabhayabhītaḥ kāmadhāturūpadhātvarūpyadhātubhayabhītaḥ sarvabhavagatyupapattibhayabhīto nirayatiryagyonipitṛviṣayabhayabhītaḥ | saṁkṣepeṇa sarvebhyo'kuśalebhyo manasikārebhyo bhayabhītaḥ | ebhyo hyahamevaṁrūpebhyo bhayabhairavebhyo bhīto'raṇyāvāsamupagataḥ || pe|| punaraparaṁ gṛhapate pravrajitena bodhisattvenāraṇyavāsasthitena bhītena vā trastena vā evaṁ śikṣitavyam- yāni kānicidbhayānyutpadyante sarvāṇī, tānyātmagrāhata utpadyante || pe|| sacetpunarahamaraṇye prativasannātmagrāhaṁ parityajeyam, nātmābhiniveśaṁ nātmaparigrahaṁ nātmanidānaṁ nātmatṛṣṇāṁ nātmasaṁjñāṁ nātmavādopādānaṁ nātmadṛṣṭiṁ nātmādhiṣṭhānaṁ nātmaparikalpanāṁ nātmarakṣāṁ parityajeyam, nirarthako me'raṇyavāsaḥ syāt | api tu khalu punargṛhapate nāstyātmasaṁjñino'raṇyavāso nāsti parasaṁjñinaḥ || pe|'raṇyavāso nāma gṛhapate ucyate sarvadharmeṣvasaṁbhavavāsaḥ sarvadharmeṣvasaṅgavāsaḥ || pe| tadyathā gṛhapate araṇye tṛṇagulmauṣadhivanaspatayaḥ prativasanto na bibhyati, notrasyanti, na saṁtrasyanti, na saṁtrāsamāpadyante, evameva gṛhapate pravrajitena bodhisattvena araṇye viharatā tṛṇagulmauṣadhivanaspatikāṣṭhakuḍayavadātmapratibhāsavatsaṁjñākāye utpādayitavyā | māyāsamatā cittasyotpādayitavyā | ko'tra bibheti? ko'sminnutrasyati? tena bhayabhītena vā trastena vā evaṁ yoniśaḥ kāya upaparikṣitavyaḥ _ nāstyatra kāye ātmā va sattvo vā jīvo vā poṣo vā pudgalo vā manujo vā | abhūtaparikalpa eṣa yaduta bhayaṁ nāma | sa mayā abhūtaparikalpo na parikalpayitavyaḥ | tena yathā araṇye tṛṇagulmauṣadhivanaspatayaḥ prativasanti amamā aparigrahāḥ, evamevāmamenāparigraheṇāraṇyameva sarvadharmā iti jñātvā upasaṁpadya vihartavyam | tatkasya hetoḥ? raṇacchedo'raṇyavāso'mamo'parigrahaḥ | pe|| punaraparaṁ gṛhapate pravrajitena bodhisattvena buddhānujñāto 'raṇyavāsa iti jñātvā araṇye vastavyam | atra hi śukladharmaparipūrirbhavati | upastabdhakuśalamūlaḥ paścād grāmanagaranigamarāṣṭrarājadhānīṣvavatīrya dharmaṁ deśayiṣyāmi || pe || sacetpunargṛhapate pravrajito bodhisattva uddeśasvādhyāyārthaṁ gaṇamavatarati, tena tatra sagauraveṇa bhavitavyaṁ sapratīśenācāryopādhyāyeṣu sthaviramadhyanavakeṣu bhikṣuṣu pradakṣiṇaṁ bhavitavyamanalasena svayaṁkāriṇā aparopatāpinā | na ca tenopasthānagurukeṇa bhavitavyam | evaṁ cānenopaparīkṣitavyam | tathāgato'pyarhan samyaksaṁbuddhaḥ sadevasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ pūjito dakṣiṇīyaḥ sarvasattvānām | so'pi tāvanna kasyacitsakāśādupasthānaṁ svīkaroti, kiṁ punarasmābhiraśikṣitaiḥ śikṣitukāmaiḥ? api tu vayameva sarvasattvānāmupasthāyakā bhaviṣyāmaḥ | vayameva pareṣāmupasthānaparicaryāṁ kariṣyāmaḥ, na ca punaḥ kasyacitsakāśādupasthānaparicaryāṁ svīkariṣyāmaḥ | tatkasya hetoḥ? upasthānagurukasya hi gṛhapate bhikṣorguṇadharmānugraho naśyati | yeṣāṁ ca saṁgrahaṁ karoti, teṣāmevaṁ bhavati- upasthānahetoreṣo'smākaṁ saṁgrahaṁ karoti ||
putraratraivāha- sacetpunargṛhapate āraṇyako bodhisattvo dharmaśravaṇārthika ācāryopādhyāyadarśanārthiko vā glanaparipṛcchako vā grāmāntikaṁ śayanāsanamāgacchet, tena sāyamāgamanāya prakramaṇāya ca cittamutpādayitavyam | sacetpunarasya parapratibaddha uddeśaḥ svādhyāyo vā, tena vihāre prativasatā araṇyapravaṇacittena bhavitavyam | eṣa eva tasyāraṇyavāso yatsarvavastuṣvaraṇyasaṁjñā dharmaparyeṣṭayā cātṛptateti ||
āryaratnarātrisūtre'pyuktam- yadi punarasya tatrāraṇyāyatane viharato'prāptaphalapṛthagjanasya vyālamṛgā āgaccheyuḥ, tena tatra na bhayaṁ na trāsa utpādayitavyaḥ | evaṁ ca cittamutpādayitavyam- pūrvamevāhamutsṛṣṭakāyajīvito'raṇyavāsamupagataḥ | na mayātra bhetavyam notrasitavyam, api tu maitrīmutpādayi[tvā] doṣaṁ vivarjayiṣyāmi, bhayamapanayiṣyāmi | yadyevamapi kṛtvā te vyālamṛgā māṁ jīvitād vyaparopya bhuñjīran, tena mayaivaṁ cittamutpādayitavyam- lābhā me sulabdhā yasya me asārātkāyātsāramādattaṁ bhavipyati | na punarime vyālamṛgāḥ śakyā mayā āmiṣeṇa toṣayitum | mama māṁsaṁ bhakṣayitvā sukhasparśaṁ vihariṣyanti || pe|| yadi punastatrāraṇyāyatane viharato'manuṣyā upasaṁkramiṣyanti,suvarṇā va durvarṇā vā, tena na tatrānunetavyaṁ na pratihantavyam | yadi pūrvabuddhadarśino devatā āraṇyakaṁ bhikṣumupasaṁkramya praśnaṁ paripṛccheyuḥ tatra tenāraṇyakena yathāśakti yathābalaṁ yathādharmādhigamāya tāsāṁ devatānāṁ dharmo deśayitavyaḥ | yadi punastāvadgambhīrān praśnān paripṛccheyuḥ, yān sa āraṇyako bhikṣurna śaknuyādvisarjayitum, tena nirmānena bhūtvā vāgbhāṣitavyā, aśikṣito na paribhavitavyaḥ | yuñjiṣyāmi ghaṭiṣye buddhaśāsane | bhaviṣyati sa kālaḥ sa samayo yadā adhigatān dharmān śrutvā sarvakathāṁ visarjayiṣyāmi | api tu pratibhātu te vayaṁ dhārmaśravaṇikā iti || pe|| tena tatra araṇyāyatane prativasatā tṛṇagulmauṣadhivanaspatīnāṁ nimittaṁ grahītavyam | kathamete bhavanti? yathaiṣāṁ bhāvānāmasvāmikānāmamamānāmaparigrahāṇāmevaṁ niśceṣṭānāṁ nirvyāpārāṇāṁ bhavatyutpādo bhaṅgaśca, na caiṣāṁ kaścidutpādayitā, na nirodhayitā, evamevāyaṁ kāyastṛṇakāṣṭhakuḍayapratibhāsopamo'svāmiko'mamo'parigraho niśceṣṭo nirvyāparo hetupratyayayuttayā utpadyate, hetupratyayavaikalyānnirudhyate | na punaratra kaściddharmaḥ paramārthata utpadyate vā nirudhyate veti ||
punaścoktam- tena tatra araṇyāyatane viharatā evaṁ cittamutpādayitavyam- yadyapyahamaraṇyamāgata eko'dvitīyaḥ, na me kaścitsahāyo yo māṁ sukṛtaṁ duṣkṛtaṁ vā codayet | api tu khalu punaḥ santi me devanāgayakṣā buddhāśca bhagavanto ye mama cittāśayaṁ jānanti | te mama sākṣiṇaḥ | so'hamihāraṇyāyatane prativasannakuśalacittasya vaśaṁ gacchāmi | yadi punarahamiyaddūramāgataḥ, eko'dvitīyo'saṁstabdho'mamo'parigrahaḥ kāmavitarkaṁ vā vitarkayeyam, vyāpādaṁ vihiṁsāvitarkaṁ vā vitarkayeyam, anyaṁ vā akuśalavitarkaṁ vitarkayeyam, nirviśeṣo bhaveyaṁ saṁsargasaṁgaṇikābhiretaiḥ sattvaiḥ | te ca me devanāgayakṣā visaṁvāditāḥ, buddhāśca bhagavanto'nabhirāddhā bhaviṣyantīti ||
iti śikṣāsamuccaye araṇyasaṁvarṇanaṁ nāmaikādaśaḥ paricchedaḥ ||
cittaparikarma dvādaśaḥ paricchedaḥ |
tadevamaraṇye vasan
samādhānāya yujyeta
uktaṁ hi bhagavatyām- sa teṣāmeva sattvānāmarthāya dhyānapāramitāyāṁ carannavikṣiptacitto bhavati | tatkasya hetoḥ? tathā hyasyaivaṁ - bhavati laukikī dhyānopapattirapi tāvadvikṣiptacittasya durlabhā, kaḥ punarvādo'nuttarā samyaksaṁbodhiḥ | tasmānmayā avikṣiptacittena bhavitavyam, yāvannānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyamiti ||
punarasyāmuktam- punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādamupādāya dhyānapāramitāyāṁ caran sarvākārajñatāpratisaṁyuktairmanasikārairdhyānaṁ samāpadyate | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī | yatodhikaraṇamasya cakṣurindriyeṇāsaṁvarasaṁvṛtasya viharato'bhidhyādaurmanasye anye vā pāpakā akuśalā dharmāścittamanuprāpnuyuḥ, teṣāṁ saṁvarāya pratipadyate | rakṣati cakṣurindriyam | evaṁ śrotreṇa śabdān śrutvā, ghrāṇena gandhān ghrātvā, jihvayā rasānāsvādya, kāyena spraṣṭavyāni spṛṣṭvā, manasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | yatodhikaraṇamasya manaindriyeṇāsaṁvarasaṁvṛtasya pāpakāścittamanuprāpnuyuḥ, teṣāṁ saṁvarāya pratipadyate | rakṣati manaindriyam | sa gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi bhāṣamāṇo'pi samāhitāvasthāṁ [na] vijahāti | sa bhavatyahastalolaḥ apādalolo'mukhalolo'prakīrṇavāk avikṣiptendriyo'nuddhato'nunnato'capalo'nalaso'saṁbhrāntakāyo'saṁbhrāntacittaḥ | śāntakāyaḥ śāntavāk śāntacittaḥ | rahasyarahasi kā kalpiteryāpathaḥ saṁtuṣṭaḥ || pe|| subharaḥ supoṣaḥ sūpāsyakalyāṇācāragocaraḥ | saṁgaṇikayāpi vivekagocaraḥ | lābhe'lābhe ca samo nirvikāraḥ | anunnato'navanataḥ | evaṁ sukhe duḥkhe, stutau nindāyām, yaśasyayaśasi, jīvite maraṇe ca samo nirvikāro'nunnato'navanataḥ | evaṁ śatrau mitre ca | manāpavartini | āryeṣvanāryeṣu | śavdeṣu saṁkīrṇeṣvasaṁkīrṇeṣu | priyāpriyeṣu ca rūpeṣu samo nirvikāraḥ | anunnato'navanataḥ anurodhavirodhāpagataḥ | tatkasya hetoḥ? tathā hi sa svalakṣaṇaśūnyānasaṁbhūtānaniṣpannānanabhinirvṛttān sarvadharmān paśyatīti vistaraḥ ||
tatra līne manasi muditābhāvanayottejanaṁ kuryāt, uddhate tvanityatāmanasikāraiḥ praśamaḥ ||
ubhayapratipakṣārthaṁ cāryarāṣṭrapāloktāṁ gāthāṁ smaret-
bahukalpakoṭībhi kadāci buddho
utpadyate lokahito maharṣī |
labdho'dhunā sa pravaraḥ kṣaṇo'dya
tyajati pramādaṁ yadi moktukāmaḥ |iti ||
tathā- māyopamaṁ vitathametatsvapnopamaṁ ca saṁskṛtamavekṣya na cirādbhaviṣyati viyogaḥ sarvapriyaiḥ, na nityamiha kaścit | udyujya yathā ghaṭata nityaṁ pāramitāsu bhūmiṣu baleṣu | mā jātu sraṁsaya vīryaṁ yāvanna budhyathā pravarabodhim | iti ||
āryalalitavistare'pyuktam-
jvalitaṁ tribhavaṁ jaravyādhidukhairmaraṇāgnipradīptamanāthamidam |
bhavaniḥ saraṇe sada mūḍha jagadbhramati bhramaro yatha kumbhagataḥ ||
adhruvaṁ tribhavaṁ śaradabhranibhaṁ naṭaraṅgasamā jagi janmacyutiḥ |
girinadyasamaṁ laghuśīghrajavaṁ vrajatāyu jage yatha vidyu nabhe ||
bhuvi devapure triapāyapathe bhavatṛṣṇaavidyavaśā janatā |
parivartiṣu pañcagatiṣvabudhā yatha kumbhakarasya hi cakrabhramī ||
priyarūpavaraiḥ sada snigdharutaiḥ śubhagandharasairvarasparśasukhaiḥ |
pariṣiktamidaṁ kalipāśajagat mṛgalubdhakapāśi yathaiva kapi ||
sabhayāḥ saraṇāḥ sada vairakarāḥ bahuśokaupadrava kāmaguṇāḥ |
asidhārasamā viṣapatranibhāḥ jahitāryajanairyatha mīḍhaghaṭaḥ |
smṛtimoṣakarāstamasīkaraṇā bhayahetukarā dukhamūla sadā |
bhavatṛṣṇalatāyavivṛddhikarāḥ sabhayāḥ saraṇāḥ sada kāmaguṇāḥ ||
yatha agnikhadā jvalitāḥ sabhayāḥ tatha kāma ime viditāryajanaiḥ |
mahapaṅkasamā asiśūlasamā madhudigdha iva kṣuradhārasamā ||
yatha sarpaśiro yatha mīḍhaghaṭaḥ tatha kāma ime viditā viduṣām |
tatha śūlasamā dvijapeśisamā yatha śvānakaraṁka savairamukhā ||
dakacandranibhā iti kāmaguṇāḥ pratibimba ivā girighoṣa yathā |
pratibhāsasamā naṭaraṅganibhā tatha svapnasamā viditāryajanaiḥ ||
kṣaṇikā vasikā iti kāmaguṇāḥ tatha māyamarīcisamā alikā |
dakabudbudaphenasamā vitathāḥ parikalpasamutthita buddha budhaiḥ ||
prathame vayase vararūpadharaḥ priya iṣṭa mato iya bālacarī |
jaravyādhidukhairhatatejavapuṁ vijahanti mṛgā iva śuṣkanadīm ||
dhanadhānyavaro bahudravyabalī priya iṣṭa mato iya bālacarī |
parihīṇadhanaṁ puna kṛcchragataṁ vijahanti narā iva śūnyaṭavīm ||
yatha puṣpadrumo saphalo va drumo naru dānaratastatha prītikaraḥ |
dhanahīnu jarārditu yācanako bhavate tada apriya gṛdhrasamaḥ ||
prabhu dravyabalī vararūpadharaḥ priyasaṅga manendriyaprītikaraḥ |
jaravyādhidukhārditu kṣīṇadhano bhavate tada apriya mṛtyusamaḥ ||
jarayā jaritaḥ samatītavayo drama vidyuhato va yathā bhavati |
jarajīrṇa agāra yathā sabhayo jaraniḥ saraṇaṁ laghu brūhi mune ||
jara śoṣayate naranārigaṇaṁ yatha mālulatā ghanaśālavanam |
jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṣo ||
jara rūpasurūpavirūpakarī jara tejaharī balasthāmaharī |
sada saukhyaharī paribhāvakarī jara mṛtyukarī jara ojaharī ||
bahurogaśatairghanavyādhidukhaiḥ upasṛṣṭu jagajjvalaneva mṛgāḥ |
jaravyādhigataṁ prasamīkṣya jagat dukhaniḥsaraṇaṁ laghu deśayahī ||
śiśirehi yathā himadhātu mahaṁ tṛṇagulmavanauṣadhiojaharo ||
tatha ojaharo ayu vyādhi jage parihīyati indriyarūpabalam ||
dhanadhānyamahārthakṣayāntakaraḥ paribhāvakaraḥ sada vyādhi jage ||
pratighātakaraḥ priyadveṣakaraḥ paridāhakaro yatha sūryu nabhe ||
maraṇaṁ cyavanaṁ cyuti kālakriyā priyadravyajanena viyogu sadā |
apunāgamanaṁ ca asaṁgamanaṁ drumapatraphalā nadistrotu yathā ||
maraṇaṁ vaśitāna vaśīkurute maraṇaṁ harate nadidāru yathā |
asahāya naro vrajate'dvitiyaḥ svakakarmaphalānugato vivaśaḥ ||
maraṇaṁ grasate bahu prāṇiśatān makaro va jalākari bhūtagaṇān |
garuḍo uragaṁ mṛgarāja gajaṁ jvalano va tṛṇauṣadhibhūtagaṇam ||iti||
rājāvavādakasūtre'pyāha- tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyurdṛḍhāḥ sāravanto'khaṇḍā acchidrā asuṣirāḥ susaṁvṛtā ekaghanā nabha[ḥ] spṛśantaḥ pṛthivīṁ collikhantaḥ sarvatṛṇakāṣṭhaśākhāparṇapalāśādisarvasattvaprāṇibhūtāni nirmathnantaḥ | tebhyo na sukaraṁ javena vā palāyituṁ balena vā dravyamantrauṣadhibhirvā nivartayitum, evameva mahārāja catvārīmāni mahābhayānyāgacchanti yeṣāṁ na sukaraṁ javena vā palāyituṁ balena dravyamantrauṣaghairvā nivartanaṁ kartum | katamāni catvāri? jarā vyādhirmaraṇaṁ vipattiśca || jarā mahārāja āgacchati yauvanaṁ pramathamānā | vyādhirmahārāja āgacchatyārogyaṁ prathamamānaḥ | maraṇaṁ āgacchati jīvitaṁ pramathamānam | vipattirmahārāja āgacchati sarvāḥ saṁpattīḥ pramathamānā | tatkasya hetoḥ? tadyathā mahārāja siṁho mṛgarājo rūpasaṁpanno javasaṁpannaḥ sujātanakhadaṁṣṭrākarālo mṛgagaṇamanupraviśya mṛgaṁ gṛhītvā yathākāmakaraṇīyaṁ karoti | sa ca mṛgo'tibalaṁ vyālamukhamāsādya vivaśo bhavati | evameva mahārāja viddhasya mṛtyuśalyenāpagatamadasyāparāyaṇasya marmasu chidyamāneṣu mucyamāneṣu saṁghiṣu māṁsaśoṇite pariśuṣyamāṇe paritaptatṛṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasya akarmaṇyasyāsamarthasya lālāsiṅghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavātpunarbhavamālambamānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣu prarudhyamāneṣu ekākino'dvitīyasyāsahāyasyemaṁ lokaṁ jahataḥ paralokamākrāmato mahāpathaṁ vrajato mahākāntāraṁ praviśato mahāgahanaṁ samavagāhamānasya mahāndhakāraṁ pratipadyamānasya mahārṇavenohyamānasya karmavāyunā hriyamāṇasya animittīkṛtāṁ diśaṁ gacchato nānyattrāṇaṁ nānyaccharaṇaṁ nānyatparāyaṇamṛte dharmāt | dharmo hi mahārāja tasmin samaye trāṇaṁ layanaṁ śaraṇaṁ parāyaṇaṁ bhavati | tadyathā śītārtasyāgnipratāpaḥ, agnimapagatasyānirvāpaṇam, uṣṇārtasya śaityam, adhvānaṁ pratipannasya śītalaṁ chāyopavanam, pipāsitasya śītalajalam, bubhukṣitasya vā praṇītamannam, byādhitasya vaidyoṣadhiparicārakāḥ, bhayabhītasya balavantaḥ sahāyāḥ sādhavaḥ pratiśaraṇā bhavanti, evameva mahārāja viddhasya mṛtyuśalyena apagatamadasyātrāṇasyāparāyaṇasya nānyattrāṇaṁ nānyatparāyaṇamanyatra dharmāt | tasmāttarhi te mahārāja anityatānudarśinā bhavitavyam, kṣayavyayānudarśinā bhavitavyaṁ maraṇabhayabhītena | dharmeṇaiva te mahārāja rājyaṁ kārayitavyaṁ nādharmeṇa | tatkasya hetoḥ? asthāpi te mahārāja, ātmabhāvasyaivaṁ suciramapi parirakṣitasya suciramapi śucinā praṇītena khādanīyabhojanīyāsvādanīyena saṁtarpitasya saṁpravāritasya kṣutpipāsāparigatasya kālakriyā bhaviṣyati | evaṁ kāśikauśeyadūkūlapatrorṇakṣaumādibhirvastraviśeṣairācchāditasya caramaśayanāvasthitasya vividhasvedāmbuklinnamalinavasanāvṛtasya kālakriyā bhaviṣyati | evamapi te mahārāja snānānulepanavāsadhūpapuṣpasurabhigandhasyātmabhāvasya nacireṇa durgandhatā bhaviṣyati | evaṁ stryagāramadhyagatasyāpi te strīgaṇaparivṛtasya nānāvādyagītatūryanāṭayairupagīyamānasya sumanasaḥ krīḍato ramamāṇasya paricārayato maraṇabhayabhītasya atīva duḥkhadaurmanasyābhyāṁ kālakriyā bhaviṣyati | evamapi te mahārāja gṛheṣūpalepanopalipteṣu susthāpitārgaleṣu supihitavātāyaneṣu bahugandhadhūpapuṣpatailavartiprajvāliteṣvāsaktapaṭṭadāmakalāpeṣu muktakusumāvakīrṇeṣu gandhaghaṭikānirdhūpiteṣu vinyastapādapīṭhapaṭikāstaraṇagoṇikastaraṇakācalindikaprāvaraṇasāntaropacchadapaṭikobhayakṛtopadhāneṣu paryaṅkeṣu śayitvā | punaśca śṛgālakākagṛghramṛtakalevaramāṁsāsthikeśarudhiravasākule paramabībhatse śmaśāne gataceṣṭasyātmabhāvaḥ pṛthivyāmavaśaḥ śeṣyate | evamapi te mahārāja gajaskandhāśvapṛṣṭharathābhirūḍhasya śaṅkhapaṭaheṣvāhanyamāneṣu chatreṇa dhāryamāṇena vālavyajanena vīja[ya]mānasyānekahastyaśvarathapadātibhiranuyātasyāñjaliśatasahastrairnamaskriyamāṇasya nirgamanamanubhūya nacirānniśceṣṭasya mṛtaśayanābhirūḍhasya caturbhiḥ puruṣairutkṣiptasya dakṣiṇena nagaradvāreṇa nirṇītasya mātāpitṛbhrātṛbhaginībhāryāputraduhitṛvayasyadāsīdāsakarmakarapauruṣeyaiḥ śokagatahṛdayairvikṣiptabhujaiḥ sorastāḍaṁ paramakaruṇaṁ- hā putra hā nātha hā tāta hā svāmin ityākrandamānaiḥ paurajānapadaiḥ saparibhavadṛśyamānasya śmaśānaṁ nītasya punaḥ kākagṛghraśvaśṛgālādibhirbhakṣitasya tānyasthīnyagninā vā dagdhāni pṛthivyāṁ vā nikhānitāni adbhirvāklinnāni vātātapavarṣairvā cūrṇīkṛtāni digvidikṣu prakṣiptāni tatraiva pūtabhāvamāyāsyanti | evamanityāḥ sarvasaṁskārāḥ, evamadhruvāḥ | iti vistaraḥ ||
tatra kleśaḥ prādhānyena rāgadveṣamohāḥ, yasyaiṣāmekatarasya tāvatpratipakṣamādau bhāvayet, tannidānaṁ ca varjayet ||
tatra āryaratnameghe tāvadāha- sa rāgasya pratipakṣaṁ bhajate, rāgotpattipratyayāṁśca varjayati |
katamaśca sa rāgasya pratipakṣaḥ? katame ca te rāgotpattipratyayāḥ? aśubhā bhāvanā rāgasya pratipakṣaḥ | janapadakalyāṇī rāgotpattipratyayaḥ | katamā ca sā aśubhā bhāvanā? yaduta santyasmin kāye keśā romāṇi nakhā dantā rajomalaṁ tvak māṁsāsthi snāyuḥ śirā vṛkkā hṛdayaṁ plīhakaḥ klomakaḥ antrāṇi antraguṇaḥ, āmāśayaḥ pakkāśayaḥ, audaryakaṁ yakṛtpurīṣamaśru svedaḥ kheṭaḥ siṅghāṇakaḥ vasā lasīkā majjā medaḥ pittaṁ śleṣmā pūyaṁ śoṇitaṁ mastakaṁ mastakaluṅgaṁ prastrāvaḥ | eṣu ca vastuṣu bodhisattva upaparīkṣaṇajātīyo bhavati | tasyaivamupaparīkṣamāṇasyaivaṁ bhavati- yo'pi tāvatsyādbālo mūḍhaḥ abhavyo'kuśalaḥ, so'pi tāvadetāni bastūni jñātvā rāgacittaṁ notpādayet, prāgeva saprajñajātīyaḥ | evaṁ hi bodhisattvo'śubhabhāvanābahulo bhavatīti ||
bhagavatyāmapyuktam- punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carannimamevaṁ kāyaṁ yathābhūtaṁ prajānāti | tadyathāpi nāma subhūte goghātako vā goghātakāntevāsī vā gāṁ hatvā tīkṣṇena śastreṇa catvāri phalakāni kṛtvā pratyavekṣate sthito'thavā niṣaṇṇaḥ | evameva subhūte bodhisattvaḥ prajñāpāramitāyāṁ carannimameva kāyaṁ dhātuśo yathābhūtaṁ prajānāti | astyasmin kāye pṛthivīdhāturabdhāturapi tejodhāturapi vāyudhāturapīti || peyālaṁ ||
punarapyāha- tadyathāpi nāma subhūte karṣakasya mūtoḍī pūrṇā nānādhānyānāṁ śālīnāṁ vrīhīṇāṁ tilānāṁ taṇḍulānāṁ mudgānāṁ bhāṣāṇāṁ yavānāṁ godhūmānāṁ masūrāṇāṁ sarṣapāṇām , tānetān cakṣuṣmān puruṣaḥ pratyavekṣamāṇaḥ evaṁ jātīyādayaṁ śālirayaṁ vrīhiramī tilā amī taṇḍulā amī mudrā amī māṣā amī yavā amī godhūmā amī masūrā amī sarṣapā iti || evameva bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ carannimameva kāyamūrddhaṁ pādatalādadhaḥ keśamastakanakharomatvakromaparyantaṁ pūrṇaṁ nānāprakārasyāśuceryathābhūtaṁ pratyavekṣate- santyasmin kāye keśā romāṇi nakhā yāvanmastakaṁ mastakaluṅgamakṣigūthaṁ karṇagūthamiti || pe|| punaraparaṁ subhūte bodhisattvaḥ śmaśānagataḥ paśyati nānārūpāṇi mṛtaśarīrāṇi śmaśāne'paviddhāni śavaśayane ujjhitāni ekāhamṛtāni vā dvayahamṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā vyādhmātakāni vinīlakāni vipūyakāni vipaṭhayakāni, sa imameva kāyaṁ tatropasaṁharati- ayamapi kāya evaṁdharmā evaṁsvabhāvaḥ etāṁ dharmatāmavyativṛtta iti || evaṁ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran bahirdhā kāye kāyānudarśī viharati || pe || punaraparaṁ yadā mṛtaśarīrāṇi śmaśāne utsṛṣṭāni paśyati, ṣaḍātramṛtāni kākairvā khādyamānāni, kurarairvā gṛghrairvā śvabhirvā śṛgālairvā, tato'nyairvā nānāvidhaiḥ pāṇakajātaiḥ khādyamānāni, sa imameva kāyaṁ tatropasaṁharatiayamapi kāya evaṁdharmā evaṁsvabhāvaḥ, etāṁ dharmatāṁ na vyativṛtta iti || punaraparaṁ yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditānyaśucīni durgandhāni, sa imameva kāyaṁ tatropasaṁharatīti pūrvavat || pe|| punaraparaṁ yadā paśyati mṛtaśarīrāṇi śivapathikāyāmasthisaṁkalikāṁ māṁsaśoṇitabhrakṣitāṁ snāyuvinibaddhām | sa tatremameva kāyamiti pūrvavat || punaraparaṁ yadā mṛtaśarīrāṇi paśyati śivapathikāyāmasthisaṁkalībhūtāni apagatamāṁsaśoṇitasnāyubandhanāni, sa imameva kāyamiti pūrvavat || punaraparaṁ yadā paśyati śivapathikāyāmasthīni digvidikṣu kṣiptāni, yadutānyena pādāsthīni, anyena jaṅghāsthīni, anyena corvasthīni, anyena śroṇikaṭāhakam, anyena pṛṣṭhavaṁśam, anyena pārśvakāsthīni, anyena grīvāsthīni, anyena bāhvasthīni, sa imameva kāyamupasaṁharatīti pūrvavat || pe|| punaraparaṁ yadā paśyati śivapathikāyāmasthīnyanekavārṣikāṇi vātānupariśoṣitāni śaṅkhasaṁnibhāni, imameva kāyaṁ tatropasaṁharatīti pūrvavat | ayamapi kāya evaṁdharmā evaṁsvabhāva etāṁ dharmatāṁ na vyativṛtta iti || punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran yadā paśyati śivapathikāyāmasthīnyanekavārṣikāṇi tirobhūtāni nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṁ pāṁśunāśamasabhībhūtāni, sa imameva kāyaṁ tatropasaṁharati- ayamapi kāya evaṁdharmāḥ evaṁsvabhāvaḥ, etāṁ dharmatāṁ na vyativṛtta iti ||
eṣa tāvatsamāsato rāgasya samudācārapratipakṣaḥ | dveṣasya maitrī pratipakṣaḥ, apriyasattvādarśanaṁ ca | tena vā saha bhojanādyekārthatayā prītyutpādanaṁ tatra parasukhasyāśaṁsā prārthanā tṛṣṇābhinandanaṁ maitrī | kāmarāgapratyupakārahetubhyāmakliṣṭaḥ sneha ityarthaḥ ||
sā trividhā āryākṣayamatisūtre'vihitā- satvārambaṇā maitrī prathamacittotpādikānāṁ bodhisattvānām, dharmārambaṇā caryāpratipannānāṁ bodhisattvānām, anārambaṇā maitrī anutpattikadharmakṣāntipratilabdhānāṁ bodhisattvānāmiti ||
punarbuddharambaṇā bodhisattvārambaṇā śrāvakapratyekabuddhārambaṇā sattvārambaṇā ca | tatra sattvārambaṇāyāḥ pūrvaṁ priye sattve hitasukhopasaṁhārānna dhyānamabhyasya | tatsame maitrīmupasaṁharet | tataḥ paricitteṣu, tata udāsīneṣu, tataḥ samīpavāsiṣu, tataḥ svagrāmavāsiṣu, evaṁ paragrāme ca | evaṁ yāvadekāṁ diśamadhimucya spharitvopasaṁpadya viharati | evaṁ daśasu dikṣu | buddhādyārambaṇāyāstvayaṁ prayāso nāsti ||
sā ca vajradhvajapariṇāmanāyāmuktā, sa bodhisattvacaryāṇāṁ caran yāvanti kānicid dṛśyante rūpāṇi manojñāni vā pratikūlāni vā, evaṁ śabdā gandhā rasā spraṣṭavyā dharmā manojñā vā pratikūlā vā, anavadyā viśuddhāḥ kalyāṇodāraprabhāsvarā vā, yena saumanasyaṁ jāyate | sukhamavakrāmati | prasādo jāyate | prītiḥ saṁbhavati | prāmodyaṁ saṁtiṣṭhate | harṣaḥ prādurbhavati | daurmanasyaṁ nivartate | cittakalpatā prādurbhavati | cittaṁ karmaṇyaṁ bhavati | āśayo mṛdurbhavati | indriyāṇi prahlādaṁ gacchanti | satatasukhaṁ saṁvedayamāna evaṁ pariṇāmayati sarvabuddhānāmetayā pariṇāmanayā bhūyasyā mātrayāte buddhā bhagavanto'cintyena buddhavihārasukhena samanvāgatā bhavantu, atulyena buddhasamādhisukhena susaṁgṛhītā bhavantu, anantasukhena bhūyasyā mātrayopastabdhā bhavantu | apramāṇena buddhavimokṣasukhena samanvāgatā bhavantu | aprameyeṇa buddhaprātihāryasukhena susaṁgṛhītā bhavantu | acintyena buddhāsaṅgavihārasukhena suparigṛhītā bhavantu | durāsadena buddhavṛṣabhitasukhenābhicchannā bhavantu | aprameyeṇa buddhabalasukhena atyantasukhitā bhavantu | sarvaveditaśāntenānutpattisukhenādhikārasukhā bhavantu | asaṅgavihārasatatasamāhitena tathāgatasukhenādvayasamudācāreṇāvikopitasukhā bhavantu || evaṁ bodhisattvastatkuśalamūlaṁ tathāgateṣu pariṇamayya bodhisattveṣu pariṇāmayati | yadidamaparipūrṇānāmabhiprāyāṇāṁ paripūraṇāya pariṇāmayati apariśuddhānāṁ sarvajñatādhyāśayānāṁ pariśuddhayai | apariniṣpannānāṁ sarvapāramitānāṁ pariniṣpattaye | vajropamasya bodhicittotpādasyādhiṣṭhānāya | anivartyasya sarvajñatāsaṁnāhasyāpratiprastrabdhaye | bodhisattvānāṁ kuśalamūlānāṁ mārgaṇatāyai | sarvajagatsamatāsthitasya mahāpraṇidhānasya paripūraye | sarvabodhisattvavihārāṇāmadhigamāya | sarvabodhisattvendriyāṇāṁ tīkṣṇābhijñatāyai | sarvabodhisattvakuśalamūlānāṁ sarvajñatāsparśanatāyai || sa evaṁ tatkuśalamūlaṁ bodhisattvānāmarthāya pariṇamayya buddhaśāsanāvacareṣu sarvaśrāvakapratyekabuddheṣu tatkuśalamūlameva pariṇāmayati | ye kecitsattvā ekācchaṭāsaṁghātamātramapi buddhaśabdaṁ śṛṇvanti, dharmaśabdaṁ vā āryasaṁghaparyupāsanaṁ vā kurvanti, teṣāṁ tatkuśalamūlamanuttarāyai samyaksaṁbodhiye pariṇāmayati | buddhānusmṛtiparipūryai pariṇāmayati | dharmānusmṛtiprayogatāyai pariṇāmayati | āryasaṁghagauravāya pariṇāmayati | acirahitabuddhadarśanatāyai pariṇāmayati | cittapariśuddhayai pariṇāmayati | buddhadharmaprativedhāya pariṇāmayati | aprameyaguṇapratipattaye pariṇāmayati | sarvābhijñākuśalapariśuddhayai pariṇāmayati |dharmavimativinivartanāya pariṇāmayati | yathā buddhaśāsanāvacareṣu pariṇāmayati, śrāvakapratyekabuddheṣu ca | tathā sa bodhisattvaḥ sarvasattveṣu tatkuśalamūlaṁ pariṇāmayati || yadidaṁ nairayikamārgavinivartanāya pariṇāmayati | tiryagyonivyavacchedāya pariṇāmayati | yamalokopacchedasukhāya pariṇāmayati | niravaśeṣasarvāpāyagatyupapattivyavacchedāya pariṇāmayati || teṣāṁ ca sarvasattvānāmanuttarabodhicchandavivardhanatāyai pariṇāmayati || adhyāśayasarvajñatācittalābhāya pariṇāmayati | sarvabuddhadharmāpratikṣepāya pariṇāmayati | atyantasukhasarvajñatābhūmisaṁvartanāya pariṇāmayati | atyantasarvasattvaviśuddhaye pariṇāmayati | sarvasattvānāmanantajñānādhigamāya pariṇāmayati | pe | tasya yatkiṁciccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyagamanāgamanaśarīropasthānaniṣadyādiniṣevaṇāyatanānāṁ pravartanakarma īryāpathādhiṣṭhānamīryāpathasyāvikopanaṁ kāyakarma vākkarma manaskarma sucaritaṁ ṣaṇṇāmindriyāṇāṁ saṁvaraḥ svaśarīrācchādanamardanasnānakarma, aśitapītakhāditaṁ saṁmiñjitaprasāritāvalokitavilokitasuptajāgaritasvaśarīragatopasthānam, sarvametadbodhisattvasya sarvajñatālambanaprayuktasya na kiṁcidapariṇāṁmitasarvajñatāyāṁ sarvasattvahitasukhacittasya || pe|| sarvajagatparitrāṇamanaso nityodyuktakuśalamūlasya madapramādavyativṛttasya || pe|| sarvakleśaparāṅyukhasya sarvabodhisattvānuśikṣaṇacetasaḥ sarvajñatāmārgāpratihatasya jñānabhūminiṣevaṇasya paṇḍitasaṁvāsābhiratasya || pe|| madhukara iva kuśalamūlasaṁbharaṇasya sarvajagaduccalitasaṁtānasyānabhiniviṣṭasarvasaṁskārasya | pe || antaśaḥ śvasvapi tadanyeṣvapiṁ tiryagyonigateṣvekaudanonmiñjitamekālopaṁ vā parityajati | sugatāvupapattiṣu tatsarvaṁ teṣāmeva hitāya teṣāmeva parimocanāya pariṇāmayati | tasyāstiryagyonistasmādduḥkhārṇavāttasmādduḥkhotpādāttasmādduḥkhaskandhāttasmādduḥkhāvedanāyaḥ tasmādduḥkhopacayāttasmādduḥkhābhisaṁskārāttasmādduḥkhanidānāttato duḥkhamūlāttasmādduḥkhāyatanātteṣāṁ sattvānāṁ vinivartanāya pariṇāmayati, tadārambaṇena ca sarvasattvārambaṇīkaroti manasikaroti, tatra kuśalamūle pūrvaṁgamīkaroti, yadidaṁ sarvajñatāyāṁ pariṇāmayati | bodhicittotpādena pratigṛhṇāti | tatra kuśalamūlamupanayati | saṁsārakāntārādvinivartayati | anāvaraṇena buddhasukhenābhimukhīkaroti | saṁsārasāgarādunmajjayati | buddhadharmaprayuktaya maitryā spharatītyādi || imāśca suvarṇaprabhāsoktā maitrīkaruṇāgarbhā gāthāḥ sarvā ādarataḥ samanvāhṛtya bhāvayitavyā antaśo vacasāpi-
suvarṇabhāsottamadundubhena śāmyantu duḥkhāstrisahastraloke |
apāyaduḥkhā yamalokaduḥkhā dāridraduḥkhāśca iha triloke ||
anena co dundubhighoṣanādinā śāmyantu sarvavyasanāni loke |
bhavantu sattvā hyabhayāhatā tathā yathābhayāḥ śāntabhayā munīndrāḥ ||
yathaiva sarvāryaguṇopapannāḥ saṁsārasarvajñamahāsamudrāḥ |
tathaiva bhontu guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇairupetāḥ ||
anena co dundubhighoṣanādinā bhavantu brahmasvara sarvasattvāḥ |
spṛśantu buddhatvavarāgrabodhiṁ pravartayantū śubhadharmacakram ||
tiṣṭhantu kalpāni acintiyāni deśantu dharmaṁ jagato hitāya |
hanantu kleśān bidhamantu duḥkhān samentu rāgaṁ tatha doṣa moham |
ye sattva tiṣṭhanti apāyabhūmau ādīpta saṁprajvalitāsthigātrāḥ |
śṛṇvantu te dundubhi saṁpravāditaṁ namo'stu buddhāya bhaṇantu vācam ||
jātismarāḥ sattvā bhavantu sarve jātīśataṁ jātisahastrakoṭayaḥ |
anusmarantū satataṁ munīndrān śṛṇvantu teṣāṁ vacanaṁ hyudāram ||
anena co dundubhighoṣanādinā labhantu buddhehi samāgamaṁ sadā |
vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi ||
sarvatra kṣetreṣu ca sarvaprāṇināṁ sarve ca duḥkhāḥ praśamantu loke |
ye sattva vikalendriya aṅgahīnāḥ te sarvi sakalendriya bhontu sāṁpratam ||
ye vyādhitā durbalakṣīṇagātrā nistrāṇabhūtāḥ śayitā diśāsu |
te sarvi mucyantu ca vyādhito laghu labhantu cārogyabalendriyāṇi ||
ye rājacaurabhaṭatarjitavadhyaprāptā nānāvidhairmayaśatairvyasanopapannāḥ ||
te sarvi sattva vyasanāgataduḥkhitā hi mucyantu tairbhayaśataiḥ paramaiḥ sughoraiḥ ||
ye tāḍitā bandhanabaddhapīḍitā vividheṣu vyasaneṣu ca saṁsthitā hi |
anekaāyāsasahastraākulā vicitrabhayadāruṇaśokaprāptāḥ ||
te sarvi mucyantviha bandhanebhyaḥ saṁtāḍitā mucyiṣu tāḍanebhyaḥ |
badhyāśca saṁyujyiṣu jīvitena vyasanāgatā nirbhaya bhontu sarve ||
ye sattva kṣuttarṣapipāsapīḍitā labhantu te bhojanapāna citram |
andhāśca paśyantu vicitrarūpāṁ badhirāśca śṛṇvantu manojñaghoṣān ||
nagrāśca vastrāṇi labhantu citrāṁ daridrasattvāśca nidhiṁ labhantu |
prabhūtadhanadhānyavicitraratnaiḥ sarve ca sattvāḥ sukhino bhavantu ||
mā kasyacidbhavatu duḥkhavedanā saukhyānvitāḥ sattva bhavantu sarve |
abhirūpaprāsādikasaumyarūpā anekasukhasaṁcita nitya bhontu ||
manasānnapānāḥ susamṛddhapuṇyāḥ saha cittamātreṇa bhavantu teṣām |
vīṇāmṛdaṅgāḥ paṇavāḥ sughoṣakāḥ utsā sarāḥ puṣkariṇī taḍāgāḥ ||
suvarṇapadmotpalapadminīśca saha citatmātreṇa bhavantu teṣām |
gandhaṁ ca mālyaṁ ca vilepanaṁ ca vāsaśca cūrṇaṁ kusumaṁ vicitram ||
triṣkālavṛkṣemi pravarṣayantu gṛhṇantu te sattva bhavantu hṛṣṭāḥ |
kurvantu pūjāṁ daśasū diśāsu acintiyāṁ sarvatathāgatānām ||
sabodhisattvānatha śrāvakāṇāṁ dharmasya bodhi pratisṛṣṭitasya |
nīcāṁ gatiṁ sattva vivarjayantu bhavantu aṣṭākṣaṇavītivṛttāḥ ||
āsādayantū jinarājamuttamaṁ labhantu buddhehi samāgamaṁ sadā |
sarvāḥ striyo nitya narā bhavantu śūrāśca vīrā vidupaṇḍitāśca ||
te sarvi bodhāya carantu nityaṁ carantu te pārimitāsu ṣaṭsu |
paśyantu buddhān daśasū diśāsu ratnadrumendreṣu sukhopaviṣṭān |
vaiḍūryaratnāsanasaṁniṣaṇṇān dharmāśca śṛṇvantu prakāśyamānān iti ||
eṣā saṁkṣepato maitrī dveṣasamudācārapratipakṣaḥ ||
mohānuśayasya pratītyasamutpādadarśanaṁ pratipakṣaḥ ||
tatra pratītyasamutpādaḥ śālistambasūtre'bhihitaḥ- tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidamabidyāpratyayāḥ saṁskārā yāvajjātipratyayaṁ jarāmaraṇamiti | avidyā cennābhaviṣyat, naiva saṁskārāḥ prājñāsyanta | evaṁ yāvadyadi jātirnābhaviṣyat, na jarāmaraṇaṁ prājñāsyata | atha satyāmavidyāyāṁ saṁskārāṇāmabhinirvṛttirbhavati | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati | tatra avidyāyā naivaṁ bhavati- ahaṁ saṁskārānabhinirvartayāmīti | saṁskārāṇāmapyevaṁ na bhavati- vayamavidyayābhinirvṛttā iti | evaṁ yāvajjātyā naivaṁ bhavati- ahaṁ jarāmaraṇamabhinirrvartayāmīti |
jarāmaraṇasyāpi naivaṁ bhavati- ahaṁ jātyā nirvṛtta iti | atha ca satyāmavidyāyāṁ saṁskārāṇāmabhinirvṛttirbhavati prādurbhāvaḥ | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||
kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? [ṣaṇṇāṁ dhātūnāṁ samavāyāt | katameṣāṁ ṣaṇṇāṁ dhātūnāṁ samavāyāt?] yadidaṁ pṛthivyaptejovāyvākāśavijñānadhātūnāṁ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ || tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katama iti? yo'yaṁ kāyasya saṁśleṣataḥ kaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahakṛtyaṁ karoti, ayamucyate'bdhātuḥ | yaḥ kāyasyāśitapītabhakṣitaṁ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasyāśvāsapraśvāsakṛtyaṁ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥśauṣiryabhāvamabhinirvartayati, ayamucyate ākāśadhātuḥ |
yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṁprayuktaṁ sāstravaṁ ca manovijñānam, ayamucyate vijñānadhātuḥ | asatsu pratyayeṣu kāyasyotpattirna bhavati | yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā bhavanti, tataḥ sarveṣāṁ samavāyātkāyasyotpattirbhavati | tatra pṛthivīdhātornaivaṁ bhavati - ahaṁ kāyasya kaṭhinabhāvabhinirvartayāmīti | abdhātornaivaṁ bhavati- ahaṁ kāyasyānuparigrahakṛtyaṁ karomīti | tejodhātornaivaṁ bhavati- ahaṁ kāyasyāśitapītakhāditaṁ paripācayāmīti | vāyudhātornaivaṁ bhavati- ahaṁ kāyasyāśvāsapraśvāsakṛtyaṁ karomīti | ākāśadhātornaivaṁ bhavati- ahaṁ kāyasyāntaḥśauṣirya karomīti | vijñānadhātornaivaṁ bhavati- ahamebhiḥ pratyayairjanita iti | atha ca satsveṣu pratyayeṣu kāyasyotpatirbhavati | tatra pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumānna napuṁsakam, na cāham, na mama, na cāpyanyasya kasyacit | evamabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhāturna sattvo na jīvo na janturna manujo na mānavo na strī na pumānna napuṁsakaṁ na cāhaṁ na mama na cāpyanyasya kasyacit ||
tatra avidyā katamā? yā eṣveva ṣaṭsu dhātuṣvekasaṁjñā piṇḍasaṁjñā nityasaṁjñā dhruvasaṁjñā śāśvatasaṁjñā sukhasaṁjñā ātmasaṁjñā satvajīvamanujamānavasaṁjñā, ahaṁkāramamakārasaṁjñā | evamādi vividhamajñānam | iyamucyate'vidyeti | evamavidyāyāṁ satyāṁ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu,amī ucyante saṁskārā iti | vastuprativijñaptirvijñānam | vijñānasahajāścatvāro'rūpiṇa upādānaskandhāḥ, tannāma[rūpam] , catvāri ca mahābhūtāni copādāya upādāya rūpamaikadhyamabhisaṁkṣipya tannāmarūpam | nāmarūpasaṁniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśaḥ | sparśānubhavanā vedanā | vedanādhyavasānaṁ tṛṣṇā | tṛṣṇāvaipulyamupādānam | upādānanirjātaṁ punarbhavajanakaṁ karma bhavaḥ | taddhetukaskandhaprādurbhāvo jātiḥ | skandhaparipāko jarā | skandhānāṁ vināśo maraṇam | mriyamāṇasya mūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ | lālapyanaṁ paridevaḥ | pañcavijñānakāyasaṁprayuktamasātānubhavanaṁ duḥkham | manasikārasaṁprayuktaṁ mānasaṁ duḥkhaṁ daurmanasyam | ye vānye evamādaya upakleśāsta upāyāsāḥ || peyālaṁ ||
punaraparaṁ tattve'pratipattiḥ mithyāpratipattiḥ ajñānamavidyā | evamavidyāyāṁ satyāṁ trividhāḥ saṁskārāḥ abhinirvartante puṇyopagā apuṇyopagā āniñjyopagāśca | ima ucyante'vidyāpratyayāḥ saṁskārā iti | puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati | apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati | āniñjyopagānā saṁskāraṇāmāniñjyopagameva vijñānaṁ bhavati | idamucyate saṁskārapratyayaṁ vijñānamiti | evaṁ nāmarūpam | nāmarūpavivṛddhayā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante | tannāmarūpapratyayaṁ ṣaḍāyatanamityucyate | ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante, ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati, tajjātīyā vedanā pravartate | iyaṁ sparśapratyayā vedanetyucyate | yastāṁ vedayati viśeṣeṇāsvādayati, abhinandati adhyavasyati adhitiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | āsvādanābhinandanādhyavasānam- mā me priyarūpasātarūpairviyogo bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṁ tṛṣṇāpratyayamupādānamityucyate | evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayati kāyena vācā manasā | ayamupādānapratyayo bhava ityucyate | yā karmanirjātānāṁ skandhānāmabhinirvṛtiḥ, sā bhavapratyayā jātirityucyate | yo jātyabhinirvṛttānāṁ skandhānāmupacayaparipākādvināśo bhavati, tadidaṁ jātipratyayaṁ jarāmaraṇamucyate |pe|| evamayaṁ dvādaśāṅgaḥ pratītyasamutpādo'nyonyahetuko'nyonyapratyayato naivānityo na nityo na saṁskṛto nāsaṁskṛto na vedayitā na kṣayadharmo na nirodhadharmo na virāgadharmaḥ anādikālapravṛtto'nudbhinno'nupravartate nadīstrotavat | atha ca | imānyasya dvādaśāṅgasya pratītyasamutpādasya catvāri aṅgāni saṁghātakriyāyai hetutvena pravartante | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṁ ca | tatra vijñānaṁ vījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvena hetuḥ | karmakleśā vijñānabījaṁ saṁjanayanti | tatra karma vijñānabījasya kṣetrakāryaṁ karoti | tṛṣṇā vijñānabījaṁ snehayati | avidyā vijñānabījamavakirati | [ asatāmeṣāṁ pratyayānāṁ bījasyābhinivṛttirna bhavati ] | tatra karmaṇo naivaṁ bhavati- ahaṁ vijñānabījaṁ snehayāmīti | abidyāyā api naivaṁ bhavati- ahaṁ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṁ bhavati- ahamebhiḥ pratyayairjanita iti | api tu vijñānabīje karmakṣetrapratiṣṭhite tṛṣṇāsnehābhiṣyandite'vidyāvakīrṇe tatratatropapattyāyatanasaṁghau mātuḥ kukṣau virohati, nāmarūpāṅkurasyābhinirvṛttirbhavati | sa ca nāmarūpāṅkuro na svayaṁkṛto na parakṛto nobhayakṛto niśvarādinirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṁyogādṛtusamavāyādanyeṣāṁ ca pratyayānāṁ samavāyādāsvādānupraviddhaṁ vijñānabījaṁ mātuḥ kukṣau nāmarūpāṅkurabījamabhinirvartati | asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? cakṣuśca pratītya rūpaṁ ca ālokaṁ ca ākāśaṁ tajjaṁ ca manasikāraṁ pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṁ karoti | rūpamārambaṇakṛtyaṁ karoti | āloko'vabhāsakṛtyaṁ karoti | ākāśamanāvaraṇakṛtyaṁ karoti | tajjamanasikāraḥ samanvāhārakṛtyaṁ karoti | asatsveṣu pratyayeṣu cakṣurvijñānaṁ notpadyate | yadā cakṣurādhyātmikamāyatanamavikalaṁ bhavati, evaṁ rūpālokākāśatajjamanasikārāśca avikalā bhavanti, tataḥ sarvasamavāyāccakṣurvijñānasyotpattirbhavati | tatra cakṣuṣo naivaṁ bhavati- ahaṁ cakṣurvijñānasyāśrayakṛtyaṁ karomīti | rūpasyāpi naivaṁ bhavati- aha cakṣurvijñānasyārambaṇakṛtyaṁ karomīti | ālokasyāpi naivaṁ bhavati- ahamavabhāsakṛtyaṁ karomīti | ākāśasyāpi naivaṁ bhavati- ahaṁ cakṣurvijñānasyānāvaraṇakṛtyaṁ karomīti | tajjamanasikārasyāpi naivaṁ bhavati- ahaṁ cakṣurvijñānasya samanvāhārakṛtyaṁ karomīti | cakṣurvijñānasyāpi naivaṁ bhavati- ahamebhiḥ pratyayairjanita iti | atha ca punaḥ satsveṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati prādurbhāvaḥ | evaṁ śeṣāṇāmindriyāṇāṁ yathāyogyaṁ kartavyam ||
tatra na kaściddharmo'smāllokātparaṁ lokaṁ saṁkrāmati | asti ca karmaphalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | yathā agnirūpādānavaikalpānna jvalati, evameva karmakleśajanitaṁ vijñānabījaṁ tatratatro papattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu, hetupratyayānāmavaikalyāt ||
tatrādhyātmikaḥ pratītyasamutpādaḥ pañcamiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ pañcamiḥ? na śāśvatato nocchedato na saṁkrāntitaḥ parīttahetuto vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti | kathaṁ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhā anya aupapattyaṁśikāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapatyaṁśikāḥ skandhāḥ | api tu māraṇāntikāśca skandhā nirudhyamānā aupapattyaṁśikāḥ skandhāśca prādurbhavanti | ato na śāśvatataḥ || kathaṁ nocchedataḥ? na ca niruddheṣu skandheṣu aupapattyaṁśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu māraṇāntikāśca skandhā nirudhyante, aupapattyaṁśikāśca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || [ kathaṁ na saṁkrāntitaḥ?] visadṛśātsattvanikāyādvibhāgāḥ skandhā jātyantare'bhinirvartante | ato na saṁkrāntitaḥ | [ kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ?] parīttaṁ karma kriyate, vipulaḥ phalavipāko'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || [kathaṁ tatsadṛśānuprabandhataḥ?] yathāvedanīyaṁ karma kriyate, tathāvedanīyo vipāko'nubhūyate | atastatsadṛśānuprabandhataśceti ||
yaḥ kaścidbhadanta śāriputra imaṁ pratītyasamutpādaṁ bhagavatā samyakpraṇītamevaṁ yathābhūtaṁ samyakprajñayā satatasamitamajīvaṁ nirjīvaṁ yathāvadaviparītamajātamabhūtamakṛtamasaṁskṛtamapratighamanāvaraṇaṁ śivamabhayaṁ mahārthamavyayamavyupaśamamasvabhāvaṁ paśyati, asatyatastucchato riktato'sārato'ghato'nityato duḥkhataḥ śūnyato'nātmataśca samanupaśyati, sa na pūrvāntaṁ pratisarati- kimahamabhūvamatīte'dhvani, āhosvinnābhūvamatīte'dhvani, ko nvahamabhūvamatīte'dhvani | aparāntaṁ vā punarna pratisarati- kiṁ nu bhaviṣyāmyanāgate'dhvani, āhosvinna bhaviṣyāmyanāgate'dhvani, ko nu bhaviṣyāmīti | pratyutpannaṁ vā punarna pratisarati- kiṁsvididaṁ kathaṁ svididam, ke santaḥ ke bhaviṣyāma iti ||
āryadaśabhūmake'pyuktam- tatra avidyā tṛṣṇopādānaṁ ca kleśavartmano'vyavacchedaḥ | saṁskārābhavaśca karmavartmano'vyavacchedaḥ | pariśeṣaṁ duḥkhavartmano'vyavacchedaḥ | api tu khalu punaryaducyate-avidyāpratyayāḥ saṁskārā iti, eṣā pūrvāntikyapekṣā | vijñānaṁ yāvadvedaneti, eṣā pratyutpannāpekṣā | tṛṣṇā yāvadbhava iti, eṣā'parāntikyapekṣā | ata ūrdhvamasya pravṛttiriti | peyālaṁ | tasyaivaṁ bhavati-saṁyogātsaṁskṛtaṁ pravartate, visaṁyogānna pravartate | sāmagrayāḥ saṁskṛtaṁ pravartate, visāmagryā na pravartate | hanta vayamevaṁ bahudoṣaduṣṭaṁ saṁskṛtaṁ viditvā asya saṁyogasya asyāśca sāmagryā vyavacchedaṁ kariṣyāmaḥ | na cātyantopaśamaṁ sarvasaṁskārāṇāmadhigamipyāmaḥ sattvaparipācanatāyai | iti || idaṁ saṁkṣepānmohaśodhanam ||
iti śikṣāsamuccaye cittaparikarmaparicchedo dvādaśamaḥ ||
smṛtyupasthānaparicchedaḥ trayodaśaḥ |
evaṁ karmaṇyacittaḥ smṛtyupasthānānyavataret | tatra aśubhaprastāvena kāyasmṛtyupasthānamuktam | tadeva ca bhedaleśena dharmasaṁgītisūtre'bhihitam-
punaraparaṁ kulaputra bodhisattva evaṁ kāye smṛtimupasthāpayati- ayaṁ kāyaḥ pādapādāṅgulijaṅghorutrikodaranābhipṛṣṭhavaṁśahṛdayapārśvapārśvakāhastakalācībāhvaṁsagrīvāhanulalāṭaśiraḥkapāla-mātrasamūhaḥ karmabhavakārakopacito nānākleśasaṁkalpavikalpaśatasahastrāṇāmāvāsabhūtaḥ | bahūni cātra dravyāṇi samavahitāni | yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasīkāyakṛnmūtrapurīṣāmāśayarudhirakheṭapittapūya-siṅghāṇakamastakaluṅgāni | evaṁ bahudravyasamūhaḥ | tatko'tra kāyaḥ? tasya pratyavekṣamāṇasyaivaṁ bhavati- ākāśasamo'yaṁ kāyaḥ | sa ākāśavat kāye smṛtimupasthāpayati, sarvametadākāśamiti paśyati | tasya kāyaparijñānahetorna bhūyaḥ kkacitsmṛtiḥ prasarati, na visarati, na pratisaratīti ||
punaruktam- ayaṁ kāyo na pūrvāntādāgato na parānte saṁkrānto na pūrvāntāparāntāvasthito'nyatrāsadviparyāsasaṁbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ, asvāmikaḥ, amamaḥ aparigrahaḥ | āgantukairvyavahriyate kāya iti, deha iti, bhoga iti, āśraya iti, śarīramiti, kuṇapa iti, āyatanamiti | asārako'yaṁ kāyo mātāpitṛśoṇitaśukrasaṁbhūto'śucipūtidurgandhasvabhāvo rāgadveṣamohabhayaviṣādataskarākulo nityaṁ śatanapatanabhedanavikiraṇavidhvaṁsanadharmā nānāvyādhiśatasahastranīta iti ||
āryaratnacūḍe'pyāha- anityo batāyaṁ kāyo'cirasthitiko maraṇaparyavasāna iti jñātvā na kāyahetorviṣamayā jīvati | sāraṁ caivādatte | sa trīṇi sārāṇyādatte | katamāni trīṇi? kāyasāraṁ bhogasāraṁ jīvitasāraṁ ca | so'nityaḥ kāya iti sarvasattvānāṁ dāsatvaśiṣyatvamabhyupagamya kiṁkaraṇīyatāyai utsuko bhavati | anityaḥ kāya iti sarvakāyadoṣavaṅkaśāṭhayakuhanāṁ na karoti | anityaḥ kāya iti jīvitenāśvāsaprāpto jīvitahetorapi pāpaṁ karma na karoti | anityaḥ kāya iti bhogeṣu tṛṣṇādhyavasānaṁ na karoti | sarvasvaparityāgīva bhavatīti | punaraparaṁ kulaputra bodhisattvaḥ kāye kāyānudarśanasmṛtyupasthānaṁ bhāvayan sarvasattvakāyāṁstatra svakāya upanibadhnāti | evaṁ cāsya bhavati- sarvasattvakāyā mayā buddhakāyapratiṣṭhānapratiṣṭhitāḥ kartavyāḥ | yathā ca tathāgatakāye nāstravaḥ, sa tathā svakāyadharmatāṁ pratyavekṣate | so'nāstravadharmatākuśalaḥ sarvasattvakāyānapi tallakṣaṇāneva prajānātītyādi ||
vīradattaparipṛcchāyāmapyuktam- yaduta ayaṁ kāyo anupūrvasamudāgato'nupūrvavināśo paramāṇusaṁcayaḥ śuṣira unnāmāvanāmī navavraṇamukharomakūpastrāvī valmīkavadāśīviṣanivāsaḥ | ajātaśatruḥ | markaṭavanmitradrohī | kumitravadvisaṁvādanātmakaḥ | phenapiṇḍavatprakṛtidurbalaḥ | udakabudbudavadutpannabhagnavilīnaḥ | marīcivadvipralambhātmakaḥ | kadalīvannibhujyamānāsārakaḥ | māyāvadvañcanātmakaḥ | rājavadājñābahulaḥ | śatruvadavatāraprekṣī | coravadaviśvasanīyaḥ | vadhyaghātakavadananuvītaḥ | amitravadahitaiṣī | vadhakavat prajñājīvitāntarāyakaraḥ | śūnyagrāmavadātmavirahitaḥ | kulālabhāṇḍavadbhedanaparyantaḥ | mūtoḍīvannānāśuciparipūrṇaḥ | medakasthālīvadaśucistrāvī || peyālaṁ || vraṇavaddhaṭṭanāsahiṣṇuḥ | śalyavattudanātmakaḥ | jīrṇagṛhavatpratisaṁskāradhāryaḥ | jīrṇayānapātravatpratisaṁskāravāhyaḥ | āmakumbhavadyatnānupālyaḥ peyālaṁ | nadītaṭavṛkṣaccalācalaḥ | mahānadīstrotovanmaraṇasamudraparyavasānaḥ | āgantukāgāravatsarvaduḥkhanivāsaḥ | anāthaśālāvadaparigṛhītaḥ | cārakapālavadutkocasādhyaḥ || peyālaṁ bāladārakavatsatataparipālyaḥ ||
punarāha-
evaṁvidhaṁ kāyamacaukṣarāśiṁ rūpābhimānī bahu manyate yaḥ |
prajñāyamānaḥ sa hi bālabuddhiḥ viṣṭhāghaṭaṁ yāti vahan vicetāḥ ||
pūyaprakāraṁ vahate'sya nāsā vaktraṁ kugandhaṁ vahate sadā ca |
cikkāstathākṣṇoḥ krimivacca jantoḥ kastatra rāgo bahumānatā vā ||
aṅgāramādāya yathā hi bālo ghṛṣyedayaṁ yāsyati śuklabhāvam |
yāti kṣayaṁ naiva tu śuklabhāvaṁ bālasya buddhirvitathābhimānā ||
evaṁ hi yaścaukṣamatirmanuṣyaḥ caukṣaṁ kariṣye'hamidaṁ śarīram |
sūdvartitaṁ tīrthaśatābhiṣiktaṁ yāti kṣayaṁ mṛtyuvaśādacaukṣam ||
tathā- prabhaṅguraḥ prastravan bodhisattvena kāyaḥ pratyavekṣitavyo navavraṇamukhairyāvat | āvāso bodhisattvena kāyaḥ pratyavekṣitavyaḥ aśītikrimikulasahastrāṇām || peyālaṁ || parabhojano bodhisattvena kāyaḥ pratyavekṣitavyaḥ, vṛkaśṛgālaśvapiśitāśinām | yantropamo bodhisattvena kāyaḥ pratyavekṣitavyaḥ, asthisnāyuyantrasaṁghātavinibaddhaḥ | asvādhīno bodhisattvena kāyaḥ pratyavekṣitavyaḥ annapānasaṁbhūtaḥ || iti vistaraḥ ||
tatraiva jñeyam- vedanāsmṛtyupasthānaṁ tu yathā tāvadāryaratnacūḍasūtre- iha kulaputra bohisattvo vedanāsu vedanānupaśyanāsmṛtyupasthānaṁ bhāvayan veditasukhāśriteṣu sattveṣu mahākaruṇāṁ pratilabhate | evaṁ ca pratisaṁśikṣate- tatsukhaṁ yatra veditaṁ nāsti | sa sarvasattvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṁ bhāvayati | veditanirodhāya ca sattvānāṁ saṁnāhaṁ saṁnahyati | ātmanā ca veditanirodhaṁ nārpayati | sa yāṁ kāṁcidvedanāṁ vedayate, tāṁ sarvāṁ mahākaruṇāparigṛhītāṁ vedayate | sa yadā sukhāṁ vedanāṁ vedayate, tadā rāgacariteṣu sattveṣu mahākaruṇāṁ pratilabhate, ātmanaśca rāgānuśayaṁ pratijahāti | yadā duḥkhāṁ vedanāṁ vedayate, tadā dveṣacariteṣu sattvesu mahākaruṇāṁ pratilabhate, ātmanaśca doṣānuśayaṁ prajahāti | yadā aduḥkhāsukhāṁ vedanāṁ mohacariteṣu satyeṣu mahākaruṇāṁ pratilabhate, ātmanaśca mohānuśayaṁ prajahāti | sa sukhāyāṁ vedanāyāṁ nānunīyate, anunayasamudbhātaṁ cārjayati | duḥkhāyāṁ vedanāyāṁ na pratihanyate, pratighasamuddhātaṁ cārjayati | aduḥkhāsukhāyāṁ vedanāyāṁ nāvidyāgato bhavati, avidyāsamuddhātaṁ cārjayati | sa yāṁ kāṁcidvedanāṁ vetti, sarvāṁ tāmanityaveditāṁ vetti, sarvāṁ tāṁ duḥkhaveditāṁ vetti, anātmaveditāṁ vetti | sa sukhāyāṁ vedanāyāmanityavedito bhavati | duḥkhāyāṁ vedanāyāṁ śalyavedito bhavati | aduḥkhāsukhāyāṁ vedanāyāṁ śāntivedito bhavati | iti hi yatsukhaṁ tadanityam, yadduḥkhaṁ sukhameva tat | yadaduḥkhāsukhaṁ tadanātmakamityādi ||
āryākṣayamatisūtre'pyuktam- duḥkhayā vedanayā spṛṣṭaḥ sarvapāpākṣaṇopapanneṣu sattveṣu mahākaruṇāmutpādayati |peyālaṁ || api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṁ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi ||
dharmasaṁgītisūtre'pyuktam-
vedanānubhavaḥ proktaḥ kenāsāvanubhūyate |
vedako vedanādanyaḥ pṛthagbhūto na vidyate ||
evaṁ smṛtirūpastheyā vedanāyāṁ vicakṣaṇaiḥ |
yathā bodhistathā hyeṣā śāntā śuddhā prabhāsvarā ||
etatsamāsato vedanāsmṛtyupasthānam ||
citasmṛtyupasthānaṁ tu yathā āryaratnakūṭe- sa evaṁ cittaṁ parigaveṣate- katarattu cittam? rajyati vā duṣyati vā muhyati vā? kimatītamanāgataṁ pratyutpanaṁ veti? tatra yadatītaṁ tatkṣīṇaṁ yadanāgataṁ tadasaṁprāptam | pratyutpannasya sthitirnāsti | cittaṁ hi kāśyapa nādhyātmaṁ na bahirdhā nobhayamanteraṇopalabhyate | cittaṁ hi kāśyapa arūpamanidarśanamapratighamavijñaptikamapratiṣṭhamaniketam | cittaṁ hi kāśyapa sarvabuddhairna dṛṣṭam , na paśyanti na drakṣyanti | yatsarvabuddhairna dṛṣṭam, na paśyanti na drakṣyanti , kīdṛśastasya pracāro draṣṭavyaḥ? anyatra vitathapatitayā saṁjñayā dharmāḥ pravartante | cittaṁ hi kāśyapa māyāsadṛśamabhutaparikalpanayā vividhāmupapattiṁ parigṛhṇāti | peyālaṁ | cittaṁ hi kāśyapa nadīstrotaḥ sadṛśamanavasthitamutpannabhagnavilīnam | cittaṁ hi kāśyapa dīpārciḥsadṛśaṁ hetupratyayatayā pravartate | cittaṁ hi kāśyapa vidyutsadṛśaṁ kṣaṇabhaṅgānavasthitam | cittaṁ hi kāśyapa ākāśasadṛśamāgantukaiḥ kleśairupakliśyate | pe | cittaṁ hi kāśyapa pāpamitrasadṛśaṁ sarvaduḥkhasaṁjananatayā || pe | cittaṁ hi kāśyapa matsyabaḍiśasadṛśaṁ duḥkhe sukhasaṁjñayā | tathā nīlamakṣikāsadṛśamaśucau śucisaṁjñayā | cittaṁ hi kāśyapa pratyarthikasadṛśaṁ vividhakāraṇākaraṇatayā || cittaṁ hi ojohārayakṣasadṛśaṁ sadā vivaragaveṣaṇatayā || evaṁ corasadṛśaṁ sarvakuśalamūlamuṣaṇatayā | cittaṁ hi kāśyapa rūpārāmaṁ pataṅganetrasadṛśam | cittaṁ hi kāśyapa śabdārāmaṁ saṁgrāmabherīsadṛśam | cittaṁ hi kāśyapa gandhārāmaṁ varāha ivāśucimadhye | cittaṁ hi kāśyapa rasārāmaṁ rasāvaśeṣabhoktaceṭīsadṛśam | cittaṁ hi kāśyapa sparśārāmaṁ makṣikeva tailapātre | cittaṁ hi kāśyapa parigaveṣyamāṇaṁ na labhyate | yanna labhyate | tannopalabhyate | yannopalabhyate tannaivātītaṁ na anāgataṁ na pratyutpannam | yannaivātītaṁ na anāgataṁ na pratyutpannam, tat tryadhvasamatikrāntam | yat tryadhvasamatikrāntam, tatraivāsti na nāstītyādi ||
āryaratnacūḍasūtre'pyāha- sa cittaṁ parigaveṣamāṇo nādhyātmaṁ cittaṁ samanupaśyati, na bahirdhā cittaṁ samanupaśyati, na skandheṣu cittaṁ samanupaśyati, na dhātuṣu cittaṁ samanupaśyati, nāyataneṣu cittaṁ samanupaśyati | sa cittamasamanupaśyaṁścittadhārāṁ paryeṣate- kutaḥ cittasyotpattiriti | tasyaivaṁ bhavati- ālambane sati cittamutpadyate | tatkimanyadālambanam? atha yadevālambanaṁ tadeva cittam | yadi tāvadanyadālambanamanyaccitam, tadvicittatā bhaviṣyati | atha yadevālambanaṁ tadeva cittam, tatkathaṁ cittaṁ cittaṁ samanupaśyati? na hi cittaṁ cittaṁ samanupaśyati | tadyathā- na tayaivāsidhārayā saivāsidhārā śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṁ spaṣṭuṁ śakyate, naiva cittena tadeva cittaṁ śakyate draṣṭum || peyālaṁ || punaraparaṁ kulaputra yadupadrutapradutānavasthitapracārasya vānaramārutasadṛśasya | peyālaṁ | dūraṁgamacāriṇo'śarīrasya laghuparivartino viṣayalolasya ṣaḍāyatanagocarasya aparāparasaṁprayuktasya cittasyāvasthānāmekāgratā aśaraṇamaviśaraṇaṁ śamathaikāgratā avikṣepaḥ, iyamucyate cittasya smṛtiriti ||
āryākṣayamatisūtre'pyuktam- viṭhapanāyāṁ mayā yogaḥ karaṇīyaḥ | iyaṁ ca cittadharmatā na vihātavyā | tatra katamā cittadharmatā? katamā viṭhapanā? māyopamaṁ cittam, iyamucyate cittadharmatā | yatpunaḥ sarvasvaṁ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayati, iyamucyate viṭhapanetyādi ||
dharmasmṛtyupasthānaṁ tu yathā tāvadatrāha-
dharme dharmānudarśīṁ viharan bodhisattvo na kaṁciddharmaṁ samanupaśyati || yato na buddhadharmā yato na bodhiḥ | yato na mārgo yato na niḥsaraṇaṁ sa sarvadharmāniḥsaraṇamiti viditvā anāvaraṇaṁ nāma mahākaruṇāsamādhiṁ samāpadyate | sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṁjñāṁ pratilabhate | niḥkleśā ete dharmāḥ, naite saṁkleśāḥ | tatkasya hetoḥ? tathā hyete nītārthe samavasaranti | nāsti kleśānāṁ saṁcayo na rāśībhāvaḥ | na rāgabhāvo na dveṣabhāvo na mohabhāvaḥ | eṣāmeva kleśānāmavabodhādbodhiḥ | yatsvabhāvāśca kleśāstatsvabhāvā bodhirityevaṁ smṛtimupasthāpayatīti ||
āryaratnacūḍe'pyuktam- iha kulaputra bodhisattvasya dharme dharmānupaśyanāsmṛtyupasthānena viharata evaṁ bhavati- dharmā evotpadyamānā utpadyante | dharmā eva nirudhyamānā nirudhyante | na punaratra kaścidātmabhāve sattvo vā jīvo vā janturvā poṣo vā puruṣo vā pudgalo vā manujo vā, yo jāyate vā jīryate vā cyavate votpadyate vā | eṣā dharmāṇāṁ dharmatā | yadi samudānīyante, samudāgacchanti | atha na samudānīyante, na samudāgacchanti | yādṛśāḥ samudānīyante, tādṛśāḥ samudāgacchanti kuśalā vā akuśalā vā āniñjyā vā | nāsti dharmāṇāṁ samudānetā | na cahetukānāṁ dharmāṇāṁ kācidutpattirityādi ||
tatraivāha- sa kiyadgambhīrānapi dharmān pratyavekṣamāṇastāṁ sarvajñatābodhicittānusmṛtiṁ na vijahāti ||
āryalalitavistarasūtre'pyuktam-
saṁskāra anitya adhruvā āmakumbhopama bhedanātmakāḥ |
parakerika yācitopamāḥ pāṁśunagaropamatā ca kālikā ||
saṁskāra pralopadharmime varṣakāli calitaṁ va lepanam |
nadikūla ivā savālukaṁ pratyayādhīna svabhāvadurbalāḥ ||
saṁskāra pradīpaarcivat kṣiprautpattinirodhadharmakāḥ |
anavasthita marutopamāḥ phenapiṇḍavadasāradurbalāḥ ||
saṁskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ |
māyopama cittamohanā bālollāpana riktamuṣṭivat ||
hetubhi ca pratyayebhi cā sarvasaṁskāragataṁ pravartate |
anyonya pratītya hetutaḥ tadidaṁ bālajano na budhyate |
yatha muñja pratītya valbajaṁ rajju vyāyāmabalena vartitā |
ghaṭiyantra sacakra vartate teṣvekaikaśu nāsti vartanā ||
tatha sarvabhavāṅgavartanī anyonyopacayena niḥśritā |
ekaikaśu teṣa vartanī pūrvāparāntato nopalabhyate ||
bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro |
na ca anya tato na caiva tat evamanuccheda aśāsvata dharmatā ||
saṁskāra avidyapratyayāḥ te ca saṁskāra na santi tattvataḥ |
saṁskāra avidya caiva hi śūnya ete prakṛtīnirīhakāḥ ||
mudrātpratimudra dṛśyate mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato evaṁ saṁskāranucchedaśāśvatāḥ ||
cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate |
na ca cakṣuṣi rūpa niśritaṁ rūpasaṁkrānti na caiva cakṣuṣi ||
nairātmyaśubhāśca dharmime te punarātmeti śubhāśca kalpitāḥ ||
viparītamasadvikalpitaṁ cakṣuvijñāna tatopajāyate ||
vijñānanirodhasaṁbhavaṁ vijña utpādavyayaṁ vipaśyati |
akahiṁci gatamanāgataṁ śūnya māyopama yogi paśyati ||
araṇiṁ yatha cottarāraṇiṁ hastavyāyāmatrayebhi saṁgati |
iti pratyayato'gni jāyate jātu kṛtakārya laghunirudhyate ||
atha piṇḍatu kaści mārgate kutayamāgatu kutra yāti vā |
vidiśo diśi sarva mārgato na gatirnāpyagatiśca labhyate ||
skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayāḥ |
sāmagri tu sattvasūcanā sā ca paramārthatu nopalabhyate ||
kaṇṭhoṣṭha pratītya tālukaṁ jihvaparivartiravarti akṣarā |
na ca kaṇṭhagatā na tāluke akṣaraikaika tu nopalabhyate ||
sāmagri pratītyataśca sā vāca manabuddhivaśena niścarī |
manavāca adṛśyarūpiṇī bāhyato'bhyantari nopalabhyate ||
utpādavyayaṁ vipaśyato vācarutaghoṣasvarasya paṇḍitāḥ |
kṣaṇikāṁ vaśikāṁ tadīdṛśīṁ sarvavācaḥ pratiśrutakopamāḥ ||
yatha tantri pratītya dāru ca hastavyāyāmatrayebhi saṁgati |
tuṇavīṇasughoṣakādibhiḥ śabdo niścarate tadudbhavaḥ ||
atha paṇḍitu kaści mārgate kuto'yamāgatu kutra yāti vā |
vidiśo diśa sarva mārgataḥ śabdagamanāgamanaṁ na labhyate ||
tatha hetubhi pratyayebhi ca sarvasaṁskāragataṁ pravartate |
yogī puna bhūtadarśanāt śūnya saṁskāra nirīha paśyati ||
skandhāyatanāni dhātavaḥ śūnya adhyātmika śūnya bāhyakāḥ |
sattvātmaviviktanālayāḥ dharmākāśasvabhāvalakṣaṇāḥ ||
lokanāthavyākaraṇe'pyuktam-
śūnyā anāmakā dharmāḥ nāma kiṁ paripṛcchasi |
śūnyatā na kkaciddevā na nāgā nāpi rākṣasāḥ ||
manuṣyā vāmanuṣyā vā sarve tu eṣa vidyate |
nāmnā hi nāmatā śūnyā nāmni nāma na vidyate ||
anāmakāḥ sarve dharmāḥ nāmnā tu paridīpitāḥ ||
yo hi svabhāvo nāmno vai na sa dṛṣṭo na ca śrutaḥ |
na cotpanno niruddho vā kasya nāmeha pṛcchasi ||
vyavahārakṛtaṁ nāma prajñaptirnamadarśitā |
ratnacitro hyayaṁ nāmnā [nāmnā] ratnottamaḥ paraḥ || iti ||
iti śikṣāsamuccaye smṛtyupasthānaparicchedastrayodaśaḥ ||
ātmabhāvapariśuddhiparicchedaścaturdaśaḥ |
uktāni smṛtyupasthānāni | evaṁ yogyacitto daśasu dikṣu śeṣasya jagato duḥkhasāgaroddharaṇābhisaṁbodhyupāyo vyomaparyantatraikālyasarvadharmavaśavartitvāyaiva tu punaḥ sarvadharmaśūnyatāmavataret | evaṁ hi pudgalaśūnyatā siddhā bhavati | tataśca chinnamūlatvāt kleśā na samudācaranti ||
yathoktamāryatathāgataguhyasūtre- tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśāḥ śuṣyanti, evameva śāntamate satkāyadṛṣṭayupaśamātsarvakleśā upaśāmyantīti ||
śūnyatābhāvanānuśaṁsāstvaparyantāḥ || yathā tāvaccandrapradīpasūtre-
so'sau śikṣa na jātu trasatī[ oṣirī?] sugatānāṁ
so'sau śūru na jātu istriṇāṁ vaśametī |
so'sau śāsani prīti vindate sugatānāṁ
yo'sau dharmasvabhāva jānatī supraśāntam ||
so'sau neha cireṇa bheṣya(te) dvipadendraḥ
so'sau vaidya bhiṣak bheṣyate sukhadātā |
so'sau udvari śalya sarvaśo dukhitānāṁ
yo'sau dharmasvabhāva jānatī supraśāntam ||
so'sau kṣāntibalena udgato naracandraḥ
so'sau loṣṭakadaṇḍatāḍito na kupyī |
so'sau chidyati aṅgamaṅgaśo na ca kṣumyo |
yo'sau dharmasvabhāva jānati supraśāntam ||
nāsau durgatiṣū patiṣyatī anuvyañjana
nityaṁ lakṣaṇadhāri bheṣyatī abhirūpaḥ |
pañco tasya abhijña bhāvitā imi nityaṁ
purataḥ so sugatāna sthāsyatī sa ca śūraḥ || ityādi ||
bhagavatyāmapyuktam- punaraparaṁ śāriputra bodhisattvena mahāsattvena buddhakāyaṁ niṣpādayitukāmena dvātriṁśanmahāpuruṣalakṣaṇānyaśītiṁ cānuvyañjanāni pratilabdhukāmena sarvatra jātau jātismaratāṁ bodhicittāvipraṇāśatāṁ bodhisattvacaryāsaṁpramoṣatāṁ pratilabdhukāmena sarvapāpamitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisattvakalyāṇamitrāṇyārāgayitukāmena sarvamāramārakāyikadevatā nirjetukāmena sarvāvaraṇīyāni śodhayitukāmena sarvadharmānāvaraṇatāṁ pratilabdhukāmena prajñāpāramitāyāṁ śikṣitavyam | punaraparaṁ śāriputra bodhisattvena mahāsattvena ye daśasu dikṣu buddhā bhagavantastiṣṭhanti, te me varṇaṁ bhāveran iti prajñāpāramitāyāṁ śikṣitavyam | punaraparaṁ śāriputra bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṁ diśi gaṅgānadīvālukopamān lokadhātūn samatikrāmitukāmena | peyālaṁ | evaṁ sarvadikṣu prajñāpāramitāyāṁ śikṣitavyam | ityādyativistaraḥ ||
tatra yathā nirātmānaśca sarvadharmāḥ, karmaphalasaṁbandhāvirodhaśca niḥsvabhāvatā ca, yathādṛṣṭasarvadharmāvirodhaśca, tathā pitṛputrasamāgame darśitam- ṣaḍdhāturayaṁ mahārāja puruṣaḥ ṣaṭsparśāyatanaḥ aṣṭādaśamanaupavicāraḥ | ṣaḍdhāturayaṁ mahārāja puruṣa iti na khalu punaretadyuktam-kiṁ vaitatpratītyoktaṁ ṣaḍime mahārāja dhātavaḥ | katame ṣaṭ? tadyathā pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca, ime mahārāja ṣaḍdhātavaḥ | yāvat ṣaḍimāni mahārāja sparśāyatanāni | katamāni ṣaṭ? cakṣuḥ sparśāyatanaṁ rūpāṇāṁ darśanāya | śrotraṁ sparśāyatanaṁ śabdānāṁ śravaṇāya | ghrāṇaṁ sparśāyatanaṁ gandhānāmāghrāṇāya | jihvā sparśāyatanaṁ rasānāmāsvādanāya | kāyaḥ sparśāyatanaṁ spraṣṭavyānāṁ sparśanāya | manaḥ sparśāyatanaṁ dharmāṇāṁ vijñānāya | imāni ca mahārāja ṣaṭsparśāyatanāni|| pe|| aṣṭādaśeme mahārāja manaupavicārāḥ | katame'ṣṭādaśa? iha puruṣaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyānyupavicarati | evaṁ śrotrādiṣu vācyam | tena pratyekamindriyaṣaṭkena saumanasyāditrayāṇāṁ bhedā[da]ṣṭādaśa manaupavicārā bhavanti | peyālaṁ | katamaśca mahārāja ādhyātmikaḥ pṛthivīdhātuḥ? yatkiṁcidasmin kāye'dhyātmaṁ kakkhaṭatvaṁ kharagatamupāttam | tatpunaḥ katamat? tadyathā | keśā romāṇi nakhā dantā ityādi | ayamucyate ādhyātmikaḥ pṛthivīdhātuḥ || katamaśca mahārāja bāhyaḥ pṛthivīdhātuḥ? yatkiṁcid bāhyaṁ kakkhaṭatvaṁ kharagatamanupāttam, ayamucyate bāhyaḥ pṛthivīdhātuḥ | tatra mahārāja ādhyātmikaḥ pṛthivīdhaturutpadyamāno na kutaścidāgacchati, nirudhyamāno na kkacitsaṁnicayaṁ gacchati | bhavati mahārāja sa samayo yatstrī adhyātmamahaṁ strīti kalpayati | sā adhyātmamahaṁ strīti kalpayitvā bahirdhā puruṣaṁ puruṣa iti kalpayati | sā bahirdhā puruṣaṁ puruṣa iti kalpayitvā saṁraktā satī bahirdhā puruṣeṇa sārdhaṁ saṁyogamākāṅkṣate | puruṣo'pyadhyātmaṁ puruṣo'smīti kalpayatīti pūrvavat | tayoḥ saṁyogākāṅkṣayā saṁyogo bhavati | saṁyogapratyayātkalalaṁ jāyate | tatra mahārāja yaśca saṁkalpo yaśca saṁkalpayitā, ubhayametanna saṁvidyate | striyāṁ strī na saṁvidyate | puruṣe puruṣo na saṁvidyate | iti hyasannasadbhūtaḥ saṁkalpo jātaḥ | so'pi saṁkalpaḥ svabhāvena na saṁvidyate | yathā saṁkalpastathā saṁyogo'pi | kalalamapi svabhāvena na saṁvidyate | yaśca svabhāvato na saṁvidyate, tatkathaṁ kakkhaṭatvaṁ janayiṣyati? iti hi mahārāja saṁkalpaṁ jñātvā kakkhaṭatvaṁ veditavyam | [yathā] kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kkacitsaṁnicayaṁ gacchatīti |
bhavati mahārāja samayo yadayaṁ kāyaḥ śmaśānaparyavasāno bhavati | tasya tatkakkhaṭatvaṁ saṁklidyamānaṁ nirudhyamānaṁ na pūrvāṁ diśaṁ gacchati, na dakṣiṇāṁ na paścimāṁ nottarāṁ nordhvaṁ nādho na tu vidiśaṁ gacchati | evaṁ mahārāja ādhyātmikaḥ pṛthivīdhāturdraṣṭavyaḥ | bhavati mahārāja sa samayo yadākāśībhūte lokasaṁniveśe brāhmaṁ vimānaṁ saṁtiṣṭhate mahāratnamayam | tanmahārāja kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchati | cakravālamahācakravālāḥ saṁtiṣṭhante dṛḍhāḥ sārā ekaghanā vajramayāḥ | teṣāmapi kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchati | sumeravaḥ parvatarājāno yugaṁdharā nirmidharā īśādhārā yāvatkālaparvatāḥ saṁtiṣṭhante | sarvaśca trisāhastramahāsāhastro lokadhātuḥ saṁtiṣṭhate | caturaśītiryojanasahastrāṇyudvedhena, madhye cāṣṭaṣaṣṭiṁ yojanaśatasahastraṁ mahāpṛthivī saṁtiṣṭhate | tadapi mahārāja kakkhaṭatvaṁ samudāgacchat na kutaścidāgacchati | bhavati mahārāja sa samayo yadā ayaṁ lokaḥ saṁvartate | tadeyaṁ mahāpṛthivī agninā vā dahyate, adbhirvā midyate, vāyunā vā vikīryate | tasyā agninā dahyamānāyā maṣirapi na prajñāyate | tadyathāpi nāma sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate, evameva asyāstrisāhastramahāsāhastrāyā lokadhātoragninā dahyamānāyā naiva maṣirna chārikā avaśiṣṭā prajñāyate | evamadbhirlavaṇavilayavadvāyunā vairambhavātābhihataśakuntavatpṛthivyāṁ na kiṁcidavaśiṣṭaṁ prajñāyata iti paṭhayate | tatra mahārāja pṛthivīdhatorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ | utpanno'pi pṛthivīdhātuḥ svabhāvaśūnyaḥ | iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate'nyatra vyavahārāt | so'pi vyavahāro na strī na puruṣaḥ | evamevaitanmahārāja yathābhūtaṁ samyakprajñayā draṣṭavyam | tatra katamo'bdhātuḥ? yadidamasmin kāye'dhyātmaṁ pratyātmamāpaḥ abgatam | aptvaṁ snehaḥ | snehagataṁ snehatvaṁ dravyatvamupagatamupāttam | tatpunaḥ katamat? tadyathā aśru svedaḥ kheṭaḥ siṅghāṇakaṁ vasā lasīkā majjā medaḥ pittaṁ śleṣmā pūyaḥ śoṇitaṁ kṣīraṁ prastrāva ityādi | ayamucyate ādhyātmiko'bdhātuḥ | peyālaṁ | bhavati mahārāja sa samayo yatpriyaṁ dṛṣṭvā aśru pravartate | duḥkhena cābhyāhatasya dharmasaṁvegena vā aśru pravartate | vātena vā akṣi prasyandate | yāvatsa mahārāja abdhāturna kutaścidāgacchati | bhavati mahārāja sa samayo yadādhyātmiko'bdhātuḥ pariśuṣyati | sa pariśuṣyannirudhyamāno na kkacidgacchati | pe | vivartamāne khalu punarloke samantād dvātriṁśatpaṭalā abhraghanāḥ saṁtiṣṭhante | saṁsthāya sarvāvantaḥ trisāhastramahāsāhastraṁ lokadhātuṁ chādayanti | yataḥ pañcāntarakalpānīṣādhāro devo varṣati | evaṁ pañcagajaprameho devo varṣati | pañca acchinnadhāraḥ | pañca sthūlabindukaḥ | tata iyaṁ mahāpṛthivī yāvad brahmalokādudakena sphuṭā bhavati | sa mahārāja tāvān mahānabdhāturutpadyamāno na kutaścidāgacchati | bhavati mahārāja sa samayo yadayaṁ lokaḥ saṁvartate | saṁvartamāne khalu punarloke dvitīyasya sūryasya prādurbhāvo bhavati | dvitīyasya sūryasya loke prādurbhāvādutsāḥ sarāṁsi kunadyaśca śuṣyanti | evaṁ tṛtīyasya | mahotsā mahānadyaḥ | caturthasyānavataptaṁ mahāsaraḥ sarveṇa sarvamucchuṣyati | caturthasya sūryasya prādurbhāvānmahāsamudrasya yojanikamapyudakaṁ parikṣayaṁ paryādānaṁ gacchati | dviyojanikamapi tricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśatpañcāśadyojanikamapi yāvaccatvāriṁśadyojanasahastramudakamavaśiṣṭaṁ bhavati | yāvad dvitālamātram yāvatkaṇṭhamātram yāvadgoṣpadamātramudakamavaśiṣṭaṁ bhavatiṁ | bhavati mahārāja sa samayo yanmahāsamudre pṛthitapṛthitānyavaśiṣṭhāni bhavanti | peyālaṁ | bhavati mahārāja sa samayo yanmahāsamudre'ṅgulisnehamātramapyudakaṁ nāvaśiṣṭaṁ bhavati | sa mahārāja tāvānabdhāturnirudhyamāno na kkacidgacchati | pe | tasya khalu punarmahārāja abdhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ | tiṣṭhannapi so'bdhātuḥ svabhāvaśūnyaḥ | iti hi mahārāja abdhāturabdhātutvenopalabhyate'nyatra vyavahāramātrāt | so'pi vyavahāro na strī na puruṣaḥ | pūrvavat || pe|| ādhyātmikastejodhātuḥ katamaḥ? yatkiṁcidasmin kāye tejastejogatamūṣmagatamupagatamupāttam | tatpunaḥ katamat? yenāyaṁ kāya ātapyate saṁtapyate | yena vā asyāśitapītakhāditāni samyaksukhena paripākaṁ gacchati | yasya cotsadatvājjavarito jvarita iti saṁkhyāṁ gacchati | peyālaṁ bāhyastejodhātuḥ katamaḥ? yadbāhyaṁ tejastejogatamūṣmagatamupagatamupāttam | tatpunaḥ katamat? yanmanuṣyā araṇīsahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā kāṁrpāsapicunā va samanveṣante | yadutpannaṁ grāmamapi dahati, grāmapradeśamapi dahati, yāvad dvīpaṁ vā kakṣaṁ tṛṇānāṁ vā dāvaṁ vā kāṣṭhaṁ vā yāvaddahan paraitītyādi | tatra mahārāja ādhyātmikastejodhāturutpadyate, na kutaścidāgacchati, nirudhyamāno na kkacitsaṁnicayaṁ gacchati | iti hyabhūtvā bhavati, bhūtvā ca prativigacchati svabhāvarahitatvāt || pe|| evaṁ yatkiṁcidasmin kāye vāyurvāyugataṁ laghutvaṁ samudīraṇatvam | tatpunaḥ katamat? tadyathā ūrdhvagamā vāyavo'dhogamāḥ pārśvāśrayāḥ pṛṣṭhāśrayāḥ kukṣigamāḥ śastrakāḥ kṣurakāḥ sūcakāḥ pippalakā vātāṣṭhīlā vātagulmā āśvāsapraśvāsā aṅgānusāriṇo vāyava ityādi | santi bahirdhā pūrve vāyavo dakṣiṇāḥ paścimā uttarā vāyavaḥ, sarajasaḥ arajasaḥ, parīttā mahadgatā vāyava iti | bhavati mahārāja sa samayo yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati | kuḍayānapi parvatāgrānapi pātayati | pātayitvā nirupādāno vigacchati | yaṁ sattvāścīvarakarṇikena vā vidhamanakena vātānuvṛttane vā paryeṣante | yāvadayamucyate bāhyo vāyudhātuḥ | tasyāpyutpattiḥ pūrvavat || pe|| ādhyātmika ākāśadhātuḥ katamaḥ? yatkiṁcidasmin kāye'dhyātmaṁ pratyātmamupagatamupāttamākāśagatamihābhyantarasaṁkhyābhūtam, asphuṭamaspharaṇīyaṁ tvaḍyāsaśoṇitena | tatpunaḥ katamat? yadasmin kāye cakṣuḥ suṣiramiti vā yāvanmukhaṁ vā mukhadvāraṁ vā kaṇṭhaṁ vā kaṇṭhanāḍayo vā | yena cābhyavaharati yatra cāvatiṣṭhate, yena cāsya aśitapītakhāditāsvāditamadhastātpragharati, ayamucyata ādhyātmika ākāśadhātuḥ | evaṁ bāhye'pi yadasphuṭamaspharaṇīyaṁ rūpagatenāpaliguddhaṁ suṣirabhāvaśchidram | ayamucyate bāhyaḥ ākāśadhātuḥ || bhavati mahārāja sa samayo yatkarmapratyayādāyatanāni prādurbhavanti, tānyākāśadhātuṁ paricārayanti | tatra saṁkhyā bhavatyādhyātmika ākāśadhāturiti | sa na kutaścidāgacchati | bhavati samayo yadrūpaṁ bibharti, sarvamākāśībhavati | tatkasya hetoḥ? akṣayo hyākāśadhātuḥ sthiro'calaḥ | tadyathā mahārāja asaṁskṛto nirvāṇadhātuḥ, evamevākāśadhātuḥ sarvatrānugato draṣṭavyaḥ | tadyathāpi nāma mahārāja puruṣa utthale deśe udapānaṁ vā kuṭakaṁ vā kūpaṁ vā puṣkariṇīṁ vā khānayet | tatkiṁ manyase mahārāja yattatrākāśaḥ, kutastadāgatamiti? āha- na kutaścidbhagavan | bhagavānāha- tadyathāpi nāma mahārāja sa puruṣaḥ punareva tadudapānaṁ vā yāvatpuṣkariṇīṁ vā pūrayet, tatkiṁ manyase mahārāja yattadākāśaṁ kkacidgatamiti ? āha- na kkacidgataṁ bhagavan | tatkasya hetoḥ? na hyakāśadhāturgamane vā āgamane vā pratyupasthitaḥ | na strībhāvena na puruṣabhāvena pratyupasthitaḥ | bhagavānāha- iti hi mahārāja bāhyākāśadhāturacalaḥ avikāraḥ | tatkasya hetoḥ? śūnyo hyākāśadhāturākāśadhātutvena | virahita ākāśadhāturākāśadhātutvena | na puruṣabhāvena na strībhāvena pratyupasthitaḥ | evameva yathābhūtaṁ samyakprajñayā draṣṭavyam || tatra katamo vijñānadhātuḥ ? yā cakṣurindriyādhipateyā rūpārambaṇaprativijñaptiḥ | yāvaditi hi mahārāja yā kācidvarṇasaṁsthānaprativijñaptiḥ, ayamucyate cakṣurvijñānadhātuḥ | pe| iti hi yā ṣaḍindriyādhipateyā ṣaḍviṣayārambaṇā viṣayavijñaptiḥ, ayamucyate vijñānadhātu | sa khalu punarayaṁ mahārāja vijñānadhāturnendriyaniśrito na viṣayebhya āgato na madhye'ntarasthāyī | sa nādhyātmaṁ bahirdhā nobhayamantareṇa | sa khalu punarayaṁ mahārāja vijñānadhāturvastu prativijñapya niruddhaḥ | sa utpadyamāno na kutaścidāgacchati, nirudhyamāno na kkacidgacchati | tasya khalu punarvijñānadhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ, utpanno'pi vijñānadhātuḥ svabhāvaśūnyaḥ | iti mahārāja vijñānadhāturvijñānadhātutvena śūnyo nopalabhyate'nyatra vyavahārāt | so'pi vyavahāro na strī na puruṣaḥ | evametadyathābhūtaṁ smyakprajñayā draṣṭavyam || tatra mahārāja katamaccakṣurāyatanam? yaccaturṇā mahābhūtānāṁ prasādaḥ | tadyathā- pṛthivīdhātorabdhātostejodhātorvāyudhātoryāvat | tatra na pṛthivīdhātuprasādaścakṣurāyatanam | nābdhātuprasādaḥ , na tejodhātuprasādaḥ, na vāyudhātuprasādaścakṣurāyatanam | tatkasya hetoḥ? na hi pṛthivīdhātuprasādaḥ kasyaciddharmāyatanaṁ vā āyatanapratilambhena vā pratyupasthitaḥ | evaṁ yāvanna vāyudhātuprasādaḥ kasyaciddharmasyāyatanaṁ vā āyatanapratilambhena vā pratyupasthitaḥ | tatkasya hetoḥ? niśceṣṭā hyete dharmā niṣṭhāpārā nirvāṇasamāḥ | iti hi mahārāja ekaikato dharmān mṛgyamāṇān cakṣurāyatanaṁ nopalabhyate'nyatra vyavahārāt | tatkasya hetoḥ? śūnyo hi pṛthivīdhātuprasādaḥ pṛthivīdhātuprasādena | yāvacchūnyo vāyudhātuprasādo vāyudhātuprāsādena | ye ca dharmāḥ svabhāvena śūnyāḥ, kasteṣāṁ prasādo vā kṣomo vā? yeṣāṁ na prasādo na kṣobha upalabhyate, kathaṁ te rūpaṁ drakṣyanti? iti hyatyantatayā cakṣurāyatanaṁ śūnyaṁ cakṣurāyatanasvabhāvena | tatpūrvāntato nopalabhyate, aparāntato'pi nopalabhyate anāgamanatāṁ gamanatāṁ copādāya | sthānamapyasya nopalabhyate svabhāvavirahitatvāt | yacca svabhāvena na saṁvidyate, na tat strī na puruṣaḥ | tena kā manyanā? manyanā ca nāma mahārāja māragocaraḥ | amanyanā buddhagocaraḥ |tatkasya hetoḥ? manyanāpagatā hi sarvadharmāḥ | peyālaṁ | tatra mahārāja katamacchrotrāyatanam? yaccaturṇāṁ mahābhūtānāṁ prasādaḥ | yāvaditi hi mahārāja sarvadharmā vimokṣābhimukhā dharmadhātuniyatā ākāśadhātuparyavasānā aprāptikā avyavahārā anabhilāpyā anabhilāpanīyāḥ | yatra mahārāja indriyāṇi pratihanyante, te viṣayā ityucyante | cakṣurhi rūpe pratihanyate, tasmādrūpāṇi cakṣurviṣayā ityucyante | evaṁ śrotraṁ śabdeṣvityādi | tatra cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṁ nirdiṣṭā | tathā hi cakṣū rūpeṣu trividhaṁ nipatatīti anukūleṣu śubhasaṁjñayā, pratikuleṣu pratighasaṁjñayā, naivānukūleṣu na pratikūleṣūpekṣayā | evaṁ manodharmeṣvityādi | ta ime viṣaya manogocarā ityucyatne | atra hi manaścarati, upavicarati, tasmānmanogocarā ityucyante | yadetanmahārāja manopratikūleṣu rūpeṣvanunītaṁ carati, tenāsya rāga utpadyate | pratikūleṣu rūpeṣu pratihataṁ carati, tenāsya dveṣa utpadyate | naivānukūleṣu na pratikūleṣu saṁmūḍhaṁ carati, tenāsya moha utpadyate | evaṁ śabdādiṣvapi trividhamārambaṇamanubhavati pūrvavat || tatra mahārāja māyopamānīndriyāṇi, svapnopamā viṣayaḥ | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svaprāntare jana padakalyāṇyā striyā sārdha paricaret | sa śayitavivuddho janapadakalyāṇīṁ striyamanusmaret | tatkiṁ manyase mahārāja saṁvidyate svaprāntare janapadakalyāṇī strī ? āha - no hīdaṁ bhagavan | bhagavānāha- tatkiṁ manyase mahārāja api nu sa puruṣaḥ paṇḍitajātīyo bhavet, yaḥ svaprāntare janapadakalyāṇīṁ striyamanusmaret, tayā vā sārdha krīḍitamabhiniveśet? āha- no hīdaṁ bhagavan | tatkasya hetoḥ? atyantatayā hi bhagavan svapnāntare janapadakalyāṇī na saṁvidyate nopalabhyate, kutaḥ punaranayā sārdhaṁ paricaraṇā? anyatra yāvadeva sa puruṣo vighātasya klamathasya bhāgī syāt yastāmabhiniviśet | bhagavānāha- evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśet | so'bhiniviṣṭaḥ sannanunīyate | anunītaḥ saṁrajyate saṁrakto rāgajaṁ karmābhisaṁskaroti - trividhaṁ kāyena, caturvidhaṁ vācā, trividhaṁ manasā | tacca karma abhisaṁskṛtamādita eva kṣīṇaṁ niruddhaṁ vigataṁ vipariṇataṁ na pūrvā diśaṁ niśritya tiṣṭhati, na dakṣiṇāṁ na paścimāṁ nottarāṁ nordhvaṁ nādho nānuvidiśaṁ neha na tiryak, nobhayamantarā | tatpunaḥ kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṣaḥ parikṣayāttatsabhāgasya karmaṇaḥ kṣīṇatvāccaramavijñānasya nirudhyamānasya manasa ārambaṇībhavati | tadyathāpi nāma śayitavibuddhasya janapadakalyāṇīti [ manasa ārambaṇaṁ bhavati | iti ] hi mahārāja caramavijñānenādhipatinā tena ca karmaṇā ārambaṇena aupapattyaṁśikaddhayapratyayaṁ prathamavijñānamutpadyate | yadi vā narakeṣu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsure kāye, yadi vā manuṣyeṣu , yadi vā deveṣu | tasya ca prathamavijñānasya aupapattyaṁśikasya samanantaraniruddhasya anantarasabhāgā cittasaṁtatiḥ pravartate, yatra vipākasya pratisaṁvedanā prajñāyate | tatra yaścaramavijñānasya nirodhastatra cyutiriti saṁkhyāṁ gacchati | yaḥ prathama vijñānasya prādurbhāvastatropapattiḥ | iti hi mahārāja na kāściddharmo'smāllokātparaṁ lokaṁ gacchati, cyutyupapattī ca prajāyete | tatra mahārāja caramavijñānamutpadyamānaṁ na kutaścidāgaccati, nirudhyamānaṁ na kkacidgaccati | karmāpyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kkaccidgacchati | prathamavijñānamapyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ ca na kkacidgacchati | tatkasya hetoḥ? svabhāvavirahitatvāt | caramavijñānaṁ caramavijñānena śūnyam | karma karmaṇā śūnyam | prathamavijñānaṁ prathamavijñānena śūnyam | cyutiścyutyā śūnyā | upapattirupapattyā śūnyā| karmaṇāṁ cāvandhyatā prajñāyate, vipākasya ca pratisaṁvedanā | na cātra kaścitkartā na bhoktā'nyatra nāmasaṁketāt | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare śatruṇā sārdhaṁ saṁgrāmayet | sa śayitavibuddhaḥ tamevānusmaret | tatkiṁ manyase mahārāja saṁvidyate svapnāntare śatruḥ, śatruṇā vā sārdhaṁ saṁgrāma iti | āha- no hīdaṁ bhagavan | bhagavānāha- tatkiṁ manyase mahārāja api nu sa puruṣaḥ paṇḍitajātīyo bhavet yo'sau svapnāntare śatrumabhiniviśet, śatruṇā vā sārdhaṁ saṁgrāmam? āha - no hīdaṁ bhagavan | tatkasya hetoḥ? atyantatayā hi bhagavan svapne śatrurna saṁvidyate, kutaḥ punastena sārdhaṁ saṁgrāmaḥ? anyatra yāvadeva sa puruṣo vighātasya klamathasya ca bhāgī syāt yastamabhiniviśet | bhagavānāha-evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā daurmanasyasthānīyānyabhiniviśate | abhiniviṣṭaḥ san pratihanyate | pratihataḥ saṁduṣyati | duṣṭo doṣajaṁ karmābhisaṁskarotīti pūrvavat | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare piśācena paripātyamāno bhītaḥ saṁmohamāpadyate | sa śayitavibuddhastaṁ piśācaṁ taṁ ca saṁmohamanusmaret | tatkiṁ manyase mahārāja saṁvidyante svapne piśācaḥ saṁmoho vā? yāvadevameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā upekṣāsthānīyānyabhiniviśate, abhiniviṣṭaḥ san muhyati, mūḍho mohajaṁ karmabhisaṁskarotīti pūrvavat | tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā gāyantyā madhuraṁ gītasvaraṁ madhuraṁ ca tantrīsvaraṁ ca śṛṇuyāt | sa tena gītavāditena paricārayet | sa śayitavibuddhastadeva gītavāditamanusmaret | tatkiṁ manyase mahārāja api nu sa puruṣaḥ paṇḍitajātīyaḥ svapnāntare janapadakalyāṇyā gītavāditabhiniviśet? āha- no hīdaṁ bhagavan | bhagavānāha- tatkasya hetoḥ? atyantatayā hi bhagavan svapnāntare janapadakalyāṇī strī na saṁvidyate, nopalabhyate, kutaḥ punarasyā gītavāditam? anyatra yāvadeva sa puruṣo vighātasya klamathasya ca bhāgī syāt, yastadabhiniviśet | bhagavānāha evameva mahārāja bālo'śrutavān pṛthagjanaḥ śrotreṇa śabdān śrutvā saumanasyasthānīyānyabhiniviśate | iti pūrvavat | evaṁ gandhādiṣu tridhā tridhā veditavyam | peyālaṁ | atra mahārāja mānasaṁ nirveśayitavyam kimityahaṁ sadevakasya lokasya cakṣurbhaveyam, ulkā pradīpa ālokabhūtaḥ | kūlaṁ naustīrtham nāyakaḥ pariṇāyakaḥ daiśikaḥ sārthavāhaḥ | puro javeyam | mukto mocayeyam, āśvasta āśvāsayeyam, parinirvṛtaḥ parinirvāpayeyamiti | pūrvā hi koṭirmahārāja na prajñāyate aiśvaryādhipatyānāmanubhūyamānānām | iti hi mahārāja māyopamānīndriyāṇyatṛptānyatarṣaṇīyāni | svapnopamā viṣayā atarṣakā atṛptikarāḥ || atra anantayaśaścakravartinaḥ kathā - svargācca patite tasmin sarājakaiḥ pauraiḥ parivṛta evaṁ paṭhayate | tadyathāpi nāma mahārāja sarpirmaṇḍo vā navanītamaṇḍo vā taptāyāṁ bālukāyāmupanikṣipto'vasīdati, na saṁtiṣṭhate, evameva mahārāja anantayaśā avasīdati na saṁtiṣṭhate | atha rājā priyaṁkaro rājānamanantayaśasaṁ tathāvasīdantamupasaṁkramyaitadavocat- kiṁ vayaṁ mahārāja lokasya vyākuryāmaḥ? kiṁ rājño'nantayaśasaḥ subhāṣitamiti? sa āha- vaktavyaṁ mahārāja anantayaśāścaturdvīpeṣu rājyaiśvaryaṁ kārayitvā vandhyamanorathatāmanubhūya sarvadrumākālaphalatāṁ sarvopadravaprastrabdhisarvasattvāvandhyamanorathatāṁ gandhodakavarṣaṁ hiraṇyavarṣaṁ suvarṇavarṣaṁ sarvopakaraṇavarṣaṁ cānubhūya caturo mahādvīpānadhyāvasitvā śakrasyārdhāsanamākramya atīcchayā na muktaḥ, atṛpta eva kāmaiḥ kālagata iti | evaṁ tvaṁ mahārāja vyākuryāḥ | ityevamuktvā ca rājā anantayaśāḥ kālamakārṣīt | pe | tasmāttarhi te mahārāja marīcikāyāmudakasvabhāvo nābhunna bhaviṣyati na caitarhi vidyate | evameva mahārāja rūpavedanāsaṁjñāsaṁskāravijñānānāṁ svabhāvo nābhūnna bhaviṣyati, na caitarhi vidyata ityādi ||
punarapyuktam- etāvaccaitat jñeyam yaduta saṁvṛtiḥ paramārthaśca | tacca bhagavatā śūnyataḥ sudṛṣṭaṁ suviditaṁ susākṣātkṛtam | tena sa sarvajaña ityucyate | tatra saṁvṛtirlokapracāratastathāgatena dṛṣṭā | yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ anājñeyo'vijñeyo'deśito'prakāśito yāvadakriyo yāvanna lābho nālābho na sukhaṁ na duḥkhaṁ na yaśo nāyaśaḥ, na rūpaṁ nārūpanityādi ||
tatra jinena jagasya kṛtena
saṁvṛti deśita lokahitāya |
yena jagatsugatasya sakāśe
saṁjanayīha prasādasukhārthe ||
saṁvṛti prajñapayī narasiṁhaḥ
ṣaḍgatayo bhaṇi sattvagaṇānām |
narakatiraśca tathaiva[ ca ] pretān
a [|] surakāya narāṁśca marūṁśca ||
nīcakulāṁstatha uccakulāṁśca
āḍhayakulāṁśca daridrakulāṁśca || ityādi ||
punaścoktam-katama eṣa dharmo yo bhagavatā vyākṛto'nuttarāyāṁ samyaksaṁbodhau? kiṁ rūpamuta vedanā āhosvitsaṁjñā utāho saṁskārāḥ atha vijñānaṁ bhagavatā vyākṛtamanuttarāyāṁ samyaksaṁbodhāviti | teṣāmetadabhūt- na rūpaṁ yāvanna vijñānaṁ bhagavatā vyākṛtamanuttarāyāṁ samyaksaṁbodhau | tatkasya hetoḥ? anutpado hi rūpam, anutpādo bodhiḥ | tatkathamanutpādo'nutpādamabhisaṁbudhyate? evaṁ yāvadvijñānam || pe|| tadevamanupalabhyamāneṣu sarvadharmeṣu katamo'tra buddhaḥ? katamā bodhiḥ? katamo bodhisatvaḥ? katamad vyākaraṇam? śūnyaṁ hi rūpaṁ rūpeṇa yāvadvijñānam || pe|| yāvadeva vyavahāramātrametat, nāmadheyamātraṁ saṁketamātraṁ saṁvṛtimātraṁ prajñaptimātram | nālamatra paṇḍitairabhiniveśa utpādayitavyaḥ | iti ||
tathā atraivāhurnirmāṇaratayoḥ- devā yathā vayaṁ bhagavan bhagavato bhāṣitasyārthamājānīmaḥ, sarvadharmā bhūtakoṭirantakoṭiranāvaraṇakoṭīrapratiṣṭhitakoṭirityādi || sarvadharmā bhagavan bodhisvabhāvavirahitā boddhavyāḥ | antaśa ānantaryāṇyapi bodhiḥ || tatkasya hetoḥ? aprakṛtikā hi bhagavan bodhiḥ, aprakṛtikāni ca pañcānantaryāṇi | tenocyate ānantaryāṇi bodhiriti | tathā vihāsyante bhagavan ye kecit parinirvātukāmāḥ | tatkasya hetoḥ? yadi kaścitsaṁsārapratipanno bhavet, sa nirvāṇaṁ paryeṣata iti ||
punaruktam- bhūtakoṭiriti bhagavan yadukta nirmāṇaratibhirdevaistatra vayaṁ bhūtamapi nopalabhāmahe, kiṁ punarasya koṭim | tatkasya hetoḥ? yo hi kaścidbhagavan bhūtamupalabhate, koṭimapi sa tasyopalabhate, dvaye cāsau caratīti ||
tathā atraiva sahāṁpatibrahmaṇā śāstā stutaḥ-
supiti yatha naraḥ kṣudhābhibhūtaḥ śatarasabhojanabhuñjino ca tṛptaḥ |
na pi ca kṣudha na bhojanaṁ na sattvaḥ supina yathaiva nidṛṣṭa sarvadharmāḥ ||
bhaṇi naru paṭhane manojñavācaṁ priyu bhavatī na ca saṁkramo'sti vācam |
na ca vacana na cāsya rakta vācāmupalabhase na ca tatra saṁśayo'sti ||
śruṇati yatha manojña vīṇaśabdaṁ madhura na cāsti svabhāvataḥ sa śabdaḥ |
tatha imi vidu skandha prekṣamāṇo na labhati bhāvu svabhāvataḥ sumedhāḥ || pe||
yatha naru iha śaṅkhaśabda śrutvā vimṛśati vidva kuto ya prādurbhūtaḥ |
na ca labhati svabhāva śūnyabhāvaṁ tatha tvaya dṛṣṭa narendra sarvadharmāḥ ||
yatha naru iha bhojanaṁ praṇītaṁ vimṛśati aṅgaśu siddhamasvabhāvam |
yatha rasu tatha te'ṅga tatsvabhāvāstatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
yatha naru iha indrayaṣṭi dṛṣṭvā vimṛśati aṅgaśu niḥsvabhāva śūnyam |
vimṛśatu yatha yaṣṭi te'ṅga śūnyāstatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
puravara yatha aṅgaśo vibhajya nagaru svabhāvatu nāmato na labdham |
yatha nagara tathāṅga sarvaśūnyāstatha tvaya dṛṣṭa narendra sarvadharmāḥ ||
mudita yatha na rāgamukta bherī harṣa janeti svabhāvaśūnyaśabdā |
svaru ya[tha] tatha te'ṅga tatsvabhāvaṁ tatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
hanatu yatha narasya tāṁ hi bherīṁ pratighu na vidyati nāpi snehadhātuḥ ||
vimṛśatu bherīva te'ṅga tatsvabhāvāḥ tatha tvaya dṛṣṭa narendra sarvadharmāḥ |
hanatu yatha narasya tāṁ hi bherīṁ svaru na sa manyati rāmayāmi lokam |
svaru yatha tatha te'ṅga tatsvabhāvāḥ tatha tvaya dṛṣṭa narendra sarvadharmāḥ ||
hanatu yatha narasya tasya bheryāṁ na pi svaru aṅgaśu nāpi sa svatantraḥ |
svaru yatha tatha te'ṅga tatsvabhāvāstatha tvaya dṛṣṭa maharṣi sarvadharmāḥ ||
punaścoktam-
sattvārambaṇa nāyakena kathitā maitrī śubhā bhāvanā
sattvaścāsya vibhāvitaḥ suviditaṁ niḥsattva sarvaṁ jagat |
tatraivaṁ dvipadottamo akaluṣo niḥsaṁśayāmānasaḥ
tena tvā sugataṁ vibhāvitamarti pūjema pūjāriham ||
duḥkhaṁ cāsugatā daśaddiśigataṁ naivaṁ parīdṛśyate
sattveṣū karuṇā ca nāma bhaṇitā devātideva tvayā |
evaṁ bho jinapuṁgavā jinamataṁ ājñāta yāthāvataḥ
tena tvāṁdvipadottamā naravarā pūjema pujāriham |||
sattvā naiva na duḥkha śākyamuninā yasyāpanītaṁ dukhaṁ
jātāste muditāśca hṛṣṭamanaso'ratīśca tairnoditāḥ |
evaṁ buddhanayaṁ acintiyanayaṁ yāthāvato jānato
[tasmāt] pūjiya tvāṁ narāṇa pravaraṁ prāyema prāptaṁ phalam ||
kāyaḥ kāyavivarjitena muninā nāsādito mārgatāṁ
naivaṁ te smṛtināyakā na bhaṇitā nava pramuṣṭā smṛtiḥ |
uktaṁ co sugatena bhāvapathimāḥ kāyaṁ gatā bhāvanāḥ
evaṁ buddhanayaṁ viditva sugatā pūjā kṛtā tāyinaḥ ||
bhāvethā śamathaṁ vipaśyanamayaṁ mārgaṁ dukhāśāntaye
śāntāste bhagavan savāsanamalā yehī jagat kliśyate |
śamathaścātha vipaśyanā na ca malā sarve ti śūnyā mune
asmin devagaṇā na kāṅkṣa kkacanā pūjentu tvāṁ nāyakam || ityādi||
punaruktam- śūnyaṁ hi cakṣuścakṣuḥsvabhāvena | yasya ca dharmasya svabhāvo na vidyate, so'vastukaḥ | yo'vastukaḥ, so'pariniṣpannaḥ | yo'pariniṣpannaḥ, sa notpadyate na nirudhyate || pe || yat triṣvapyadhvasu nopalabhyate, na taccakṣurnendriyam | kathaṁ tasya vyavahāro jñeyaḥ? tadyathāpi nāma riktamuṣṭiralīkaḥ, yāvadeva nāmamātram, no tu khalu paramārthato riktamupalabhyate na muṣṭiḥ | evaṁ cakṣuścendriyaṁ ca riktamuṣṭisadṛśamalīkamasadbhūtaṁ tucchaṁ muṣā moṣadharma bālopalāpanaṁ mūrkhasaṁmohanam, yāvadeva nāmamātram ||
punaratraivāha-
svapnāntare mahāvṛṣṭirāstravāṇāṁ pravartanā |
darśitā te mahāvīra āstravotpatti paṇḍitā ||
svapne yathā śiracchedo dṛṣṭaste āstravakṣayaḥ |
darśitaḥ sarvavijñānāṁ sarvadarśinnamo'stu te |
atraiva ca drumeṇa kinnararājena bhagavān pṛṣṭaḥ pratyāha- yadvadasi śūnyatāṁ ca vyākaraṇaṁ cāpyahaṁ na jānāmi | syādyadi kiṁcidaśūnyam, na bhavejjinenāsya vyākaraṇam | kiṁ kāraṇam? tathā hi- sthitaṁ bhavettatsvake bhāve, kūṭasthanirvikāram | na tasya vṛddhirna parihāṇiḥ | na kriyā na ca kāraṇam | yatsvabhāvaśūnyamādarśamaṇḍale supariśuddhe saṁdṛśyate pratibimbam, tathaiva druma jānīhi imān dharmān | avikāraṁ dharmadhātum | imāṁ ca pūjāṁ druma a[ ṅgaśo] vicārayasi | aṅgaśo nirīkṣya pūjām | katame'vikāriṇo'ṅgāḥ?
yadapi ca nirīhakatvaṁ kriyāṁ ca na jānase mayā proktam |
śakaṭāṅgasaṁnipātaṁ nirīkṣva śakaṭasya caiva kriyām ||
karma ca me ākhyātaṁ kartā na vidyate daśasu dikṣu |
vāteritādiva taroryathā hi na nivartate vahniḥ ||
na ca māruto na ca taruścetayati hutāśanaṁ ca yajane |
na nivartate vahnistathaiva karmasya kartāraḥ ||
yadapi vadase- na ca saṁcayaḥ puṇyasya hi vidyate, sucaritasya samudāgamaśca | bodhistasyāpi śṛṇu kramanta tvam | yathā bhaṇasi manuṣyāṇāmāyuḥ parimāṇaṁ varṣaśataṁ jīvin | na cāsti varṣapuñjī | ayamapi samudāgamastadvaditi ||
bhagavatyāmapyuktam- kiṁ punarāyuṣman subhūte utpanno dharma utpadyate utānutpannaḥ? subhūtirāha- nāhamāyuṣman śāriputra utpannasya dharmasyotpattimicchāmi, na cānutpannasyeti ||
dharmasaṁgītyāmapyuktam- tathatā tathateti kulaputra śūnyatāyā etadadhivacanam | sā ca śūnyatā notpadyate na nirudhyate | āha- yadyevaṁ dharmāḥ śūnyā uktā bhagavatā, tasmātsarvadharmā notpatsyante na nirotsyante | nirārambho bodhisattvaḥ | āha- evameva kulaputra tathā yathā amisaṁbudhyase- sarvadharmā notpadyante na nirudhyante | āha- yadetaduktaṁ bhagavatā- saṁskṛtā dharmā utpadyante nirudhyante ca , ityasya tathāgatabhāṣitasya ko'bhiprāyaḥ ? āha- utpādanirodhabhiniviṣṭaḥ kulaputra lokasaṁniveśaḥ | tatra tathāgato mahākāruṇiko lokasyottrāsapadaparihārārthaṁ vyavahāravaśāduktavān-utpadyante nirudhyante ceti | na cātra kasyaciddharmasyotpādo na nirodha iti ||
punaratraivoktam- tatra bhagavaṁścakṣū rūpeṣu na raṇati śrotraṁ śabdeṣu | yāvanmano dharmeṣu na raṇati, sa dharmaḥ | tatra kathaṁ cakṣū rūpeṣu na raṇati? saṁsargābhāvāt | na hi cakṣū rūpeṇa saṁsṛjyate | yāvanna mano dharmeṇa saṁsṛjyate | yanna saṁsṛjyate tanna raṇati | advitīyasya bhagavan dharmasya raṇaṁ nāsti | advitīyaśca bhagavan sarvadharmāḥ | parasparaṁ na jānanti na vijānanti na kalpayanti na vikalpayanti | na saṁbhavanti na visaṁbhavanti | na hīyante na vardhante | na rajyanyti na virajyanti | na saṁsaranti na parinirvānti | naite kasyacit, naiṣāṁ kaścit | naite bhagavan dharmā udvijante, na saṁkliśyante na vyavadāyante | evamahaṁ bhagavan jānāmi, evamavabudhye | yadapyahaṁ bhagavannevaṁ vadāmi- evamahaṁ jānāmi evamahaṁ budhyāmīti, āyatanānāmeṣa vikāraḥ | na ca bhagavannāyatanānāmevaṁ bhavati- asmākameṣa vikāra iti | yo hyevaṁ jānāti, sa na kenacitsārdha vivadati | yanna vivadati tacchramaṇadharmamanusaratīti | tathā dharmadarśanaṁ buddhadarśanaṁ sarvasattvadarśanaṁ sarvasattvahetupratyayadarśanaṁ śūnyatādarśanamadarśanam | adarśanaṁ bhagavan sarvadharmāṇāṁ darśanaṁ samyagdarśanamiti ||
kathamanadhiṣṭhānā saṁvṛtiryuktā? kathaṁ punarayuktā? yathā asati sthāṇau puruṣabhrāntiḥ | kasya punaḥ śūnyatāvādinaḥ paramārthataḥ sthāṇuḥ siddho yadāśrayātpuruṣabhrāntiḥ syāt? amūlā eva ca sarvadharmāstattvato mūlānupapatteḥ ||
tathā coktamāryavimalakīrtinirdeśe- abhūtaparikalpasya kiṁ mūlam? āha- viparyastā saṁjñā mūlam | āha- viparyastāyāḥ saṁjñāyāḥ kiṁ mūlam | apratiṣṭhānaṁ mūlam? āha- apratiṣṭhāyāḥ kiṁ mūlam? āha- yanmañjuśrīrapratiṣṭhānaṁ na tasya kiṁcinmūlam | iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ | iti ||
iyaṁ samāsataḥ prajñāpāramitā cittaśuddhayarthinā bhāvayitavyā | bhāvayitvā ca kleśaripuraṇakuśalena bhavitavyam, na svagṛhaśūreṇa ||
yathoktamāryasaṁgītisūtre- na śūnyatāvādī lokadharmaiḥ saṁhviyate'niścitatvāt | na sa lābhena saṁhṛṣyati | alābhena na vimanā bhavati | yaśasā na vismayate | ayaśasā na saṁkucati | nindayā nāvalīyate | praśaṁsayā nānulīyate | sukhena na rajyate | duḥkhena na virajyate | yo hyevaṁ lokadharmairna saṁhriyate, sa śūnyatāṁ jānīte | iti || tathā śūnyatāvādino na kkacidanurāgo na virāgaḥ | yasmin rajyeta, tacchūnyameva jānīte, śūnyameva paśyati | nāsau śūnyatāṁ jānīte, yaḥ kkaciddharme rajyate vā virajyate vā | tathā nāsau śūnyatāṁ jānīte, yaḥ kenacitsārdhaṁ vigrahaṁ vivādaṁ vā kuryāt | śūnyameva jānīte, tacchunyameva paśyatītyādi ||
etatsaṁkṣepāccittaśodhanam ||
ayaivamapi paramaviśuddhirdharmadarśane sati iha pañcakaṣāyasaṁkliṣṭasya kalyāṇamitrāvasāditasya vā saṁkṣepeṇa tāvatkutra yatnaṁ kṛtvā śīghraṁ cittaśuddhirbhavati? ātmabahumāna-parāvajñātyāge'nayormūlamātmasattvadṛṣṭiḥ | sā caitadabhyāsātsukaraṁ prahīyata iti paragauravamātmāvajñā caivaṁ bhāvanīyā-
yadi sattvo yadi skandhāḥ kṣamatā sarvathā sthitā |
ekasya hi parātmatvaṁ viruddhaṁ saṁbhavetkatham ||
vinālambanamapyetadācarantyeva dehinaḥ |
anādikalpanābhyāsātkimabhyāsasya duṣkaram ||
evamabhyāsavaśyatve tulye kasmātsukhodayam |
paragauravamutsṛjya svasukhāyānyadiṣyate ||
cintāmaṇiryathoktāśca santi gauravahetavaḥ |
na tu me gauravātsaukhyamihāpi janadurbhagāt |
tasmātsattvāntare yadvadrūkṣamatsaramāninaḥ |
ātmasnehavato vṛttirbhāvayettadviparyayam ||
ātmano bahumāno'yaṁ stutinindādisekataḥ |
vardhate nārakavaśātsekānnarakavahnivat ||
śabdastāvadacittatvānmāṁ stautīti na saṁbhavaḥ |
paraḥ kila mayi prīta ityayaṁ me matibhramaḥ ||
tattuṣṭayaiva mama prītiḥ sāmānye na sadāstu sā |
tatsukhena na cetkāryaṁ tena tuṣṭena kiṁ mama ||
anyatra mayi vā prītyā kiṁ hi me parakīyayā ||
na me pareṇa tuṣṭena kāye saukhyamihāṇvapi ||
evaṁ jñātvā prahātavyā kalpanā nirvibandhanā |
akīrtinindāsatkārā evaṁ jñeyāśca niṣphalāḥ ||
na dharmo nāyurārogyaṁ na balaṁ vandanādibhiḥ |
yadvadutprāsyamānasya vikārairanyakāyikaiḥ ||
hṛṣṭasyātha viṣaṇṇasya lābhālābhau samodayau |
vivarjya niṣphalaṁ tasmādbhaveyaṁ śailamānasaḥ ||
saṁstavatyāgācca śīghraṁ cittaviśuddhirbhavati iti tatrāpi cintyate-
nimittodgrahasaṁbhūtā pratyabhijñā punaḥ punaḥ |
utpādayatyanunayaṁ jāyate pratigho'pyataḥ ||
pratighānunayau yasya tasya pāpamavāritam |
abhyākhyānāni citrāṇi mātsaryaṁ cerṣyayā saha ||
lābhādikāmatā māna ityādyāvartate bahu |
tasmātsarvaprayatnena saṁstavaṁ praharenmuniḥ ||
sādṛśyādanyadapyetadvāristrotovadīkṣyate |
tadevedamiti bhrāntyā tattve tiṣṭhāmyato balāt ||
avastu caitatsādṛśyaṁ duḥkhaṁ ca janayiṣyati |
ahaṁ caitacca sarvaṁ ca nacirānna bhaviṣyati || iti ||
ātmabhāvapariśuddhiścaturddhaśaḥ paricchedaḥ ||
bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ |
śikṣāsamuccayasyātmaśuddhayanantaraṁ bhogaśuddhiḥ saṁcayābhāvāt pṛthagiha lekhitā |
bhogaśuddhiṁ ca jānīyātsamyagājīvaśodhanāt |
yathoktamāryograparipṛcchāyām- iha gṛhapate gṛhī bodhisattvo dharmeṇa bhogān paryeṣate nādharmeṇa | samena na viṣameṇa | samyagājīvo bhavati na viṣamājīva iti ||
āryaratnameghe'pyuktam- na bodhisattvo dāyakaṁ dānapatiṁ dṛṣṭvā īryāpathamāracayati | kathaṁ neryāpathamāracayati? na śanairmandaṁ mandaṁ kramānutkṣipati, na nikṣipati, yugamātraprekṣikayā saviśvastaprekṣikayā anābhogaprekṣikayā | evaṁ kāyakuhanāṁ na karoti | kathaṁ vākkuhanāṁ na karoti? na bodhisattvo lābhahetorlābhanidānaṁ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati | nānuvartanavacanāni niścārayati || pe|| kathaṁ na cittakuhanāṁ karoti? bodhisattvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā cālpecchatāṁ darśayati | citte na spṛhāmutpādayati | antardāha eṣa kulaputra yadvācā alpecchatā cittena lābhakāmatā | evaṁ hi kulaputra bodhisattvaḥ kuhanalapanalābhāpagato bhavati || pe|| na bodhisattvo dānapatiṁ vā dṛṣṭvā nimittaṁ karoti- vighāto me cīvareṇa vighāto me pātreṇa | vighāto me glānabhaiṣajyena | na ca taṁ dāyakaṁ dānapatiṁ vā kiṁcitprārthayate | na vācaṁ niścārayati | evaṁ hi bodhisattvo nimittalābhāpagato bhavati | yāvanna bodhisattvo dāyakaṁ dānapatiṁ dṛṣṭvā evaṁ vācaṁ niścārayati- amukenāmukena vā me dānapatinā amukaṁ vastu pratipāditam, tasya ca mayā amuka upakāraḥ kṛtaḥ | tena me śīlavānayamiti kṛtvā idaṁ cedaṁ ca dattam, bahuśruta iti alpeccha iti kṛtvā | mayā ca tasya kāruṇyacittamupasthāpya parigṛhītam | pe| tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṁ dauḥśīlyasamudācaraṇaṁ ca | cittakṣatiryaduta prārthanā | lābhināṁ ca brahmacāriṇāmantike vyāpādabahuatā | evaṁ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati || pe || iha bodhisattvo na tulākūṭena na mānakūṭena na vistrambhaghātikayā na dhūrtatayā lābhamupārjayati | evaṁ hi bodhisattvo'dharmalābhāgato bhavati | pe | ye te lābhāḥ staupikasaṁsṛṣṭā vā dhārmikasaṁsṛṣṭā vā sāṁdhikasaṁsṛṣṭā vā adattā vā ananujñātā vā, tān na pratīcchati, na svīkaroti | evaṁ hi bodhisattvo'pariśuddhalābhāpagato bhavati | yāvallabdhvā lābhaṁ na mamāyate, na dhanāyate, na saṁnidhiṁ karoti, kālānukālaṁ ca śramaṇabrāhmaṇebhyo dadāti mātāpitṛmitrāmātyajñātisālohitebhyaḥ, kālānukālamātmanā paribhuṅkte, paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ | na cālabhyamāne lābhe khedacittamutpādayati | na paritapyati | na ca dāyakadānapatīnāmantike'prasāda cittamutpādayatītyādi ||
tatra eṣāpyasya bodhisattvasya bhogaśuddhirātmabhāvaśuddhivatparahitāya bhavet | yathoktamāryavimalakīrtinirdeśe- punaraparaṁ bhadanta śāriputra ye praviśanti idaṁ gṛhaṁ teṣāṁ samanantarapraviṣṭānāṁ sarvakleśā na bādhante | ayaṁ dvitīya āścaryādbhuto dharmaḥ ||
punaratraivoktam- atha tato bhojanātsarvāvatī sā parṣat tṛptā bhūtā | na ca tad bhojanaṁ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṁ bhuktam, teṣāṁ tādṛśaṁ sukhaṁ kāye'vakrāntaṁ yāddaśaṁ sarvasukhamaṇḍitāyāṁ lokadhātau bodhisattvānāṁ sukham | sarvaromakūpebhyaśca teṣāṁ tāddaśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṁ lokadhātau vṛkṣāṇāṁ gandhaḥ ||
punaścoktam- yaiśca bhadanta ānanda bhikṣumiranavakrāntaniyāmairetadbhojanaṁ bhuktam, teṣāmevāvakrāntaniyāmānāṁ pariṇaṁsyati pe | yairanutpāditabodhicittaiḥ sattvaiḥ paribhuktam, teṣāmutpāditabodhicittānāṁ pariṇaṁsyati | yairutpāditabodhicittairbhuktam, teṣāṁ nāpratilabdhakṣāntikānāṁ pariṇaṁsyatīti vistaraḥ ||
śūnyatākaruṇāgarbhaceṣṭitātpuṇyaśodhanam || 21||
uktaṁ hyāryagaganagañjasūtre- yaduta ahaṁkāraviśuddhaṁ taddānaṁ dadāti | mamakāraviśuddhaṁ taddānaṁ dadāti | hetuviśuddhaṁ taddānaṁ dadāti | dṛṣṭiviśuddhaṁ taddānaṁ dadāti | nimittaviśuddhaṁ taddānaṁ dadāti | nānātvaviśuddhaṁ taddānaṁ dadāti | vipākapratikāṅkṣaṇāviśuddhaṁ taddānaṁ dadāti | yathā gaganaṁ samaviśuddhaṁ taddāna dadāti || pe | yathā gaganamaparyantam, evamaparyantīkṛtena cittena taddānaṁ dadāti | yathā gaganaṁ vistīrṇamanāvaraṇam, evaṁ bodhipariṇāmitaṁ taddānaṁ dadāti | yathā gaganamarūpi, evaṁ sarvarūpāniśritaṁ taddānaṁ dadāti | yathā gaganamavedayitṛ, evaṁ sarvaveditapratiprastrabdhaṁ dānaṁ dadāti | evamasaṁjñi asaṁskṛtamavijñaptilakṣaṇamevamapratijñānaṁ taddānaṁ dadāti | yathā gaganaṁ sarvabuddhakṣetraspharaṇam, evaṁ sarvasattvamaitrīspharaṇaṁ taddānaṁ dadāti | pe| yathā gaganaṁ sadāprakāśam, evaṁ cittaprakṛtiviśuddhaṁ taddānaṁ dadāti | yathā gaganaṁ sarvasattvāvakāśam, evaṁ sarvasattvopajīvyaṁ taddānaṁ dadāti | yāvadyathā nirmito nirmitāya dadāti, nirvikalpo'nābhogaḥ cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī, evaṁ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṁ bodhisattvastaddānaṁ dadāti | yasyedṛśo dānaparityāgaḥ, prajñājñānena ca sarvasattvākleśaparityāgaḥ, upāyajñānena ca sattvāparityāgaḥ, evaṁ tyāgacittaḥ kulaputra bodhisattvo gaganasamadāno bhavati ||
āryākṣayamatisūtre'pyuktam- nāsti sattvotpīḍanādānam | yāvannāsti yathokte ūnadānam | yāvannāsti sarvasattveṣu dakṣiṇīyāvamanyanādānam || pe || nāsti nikrandadānam, yāvannāsti yācanakeṣūpataptadānam, nāstyuccagghanollāpanadānam, nāsti parāṅyukhadānam, nāstyapaviddhadānam, nāstyasvahastadānam || pe || nāstyakalpikadānam, nāstyakāladānam, nāsti viṣaśastradānam, nāsti sattvaviheṭhanādānamiti ||
yattarhi ugraparipṛcchāyāmuktam- dānapāramitākālo'yaṁ yasya yenārthastasya tatpradānakālaḥ | api tu tathāhaṁ kariṣyāmi, madyapebhya eva madyapānaṁ dāsyāmi | tāṁstān smṛtisaṁprajanye samādāpayiṣyāmīti ||
madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān, sattvasaṁgrahahāniśca | ato'nyaprasādanopāyāsaṁbhave madyaṁ deyamityabhiprāyaḥ | śastrādipvapi yadyanubandhagurulāghavavicārāddānamāpadyeta, naivāpattirityata eva gamyate | sūtreṣu tu sāmānyena pratiṣedhaḥ | ityuktā dānaviśuddhidik || śīlaviśuddhirāryagaganagañjasūtre evamabhihitā- avirahitabodhicittatā cittaviśuddhayai, apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhayai | ityādi ||
punaraparā śīlaviśuddhiḥ- śuddhaṁ gaganaṁ śuddhaṁ tacchīlam | vimalaṁ gaganaṁ vimalaṁ tacchīlam | śāntaṁ gaganaṁ śāntaṁ tacchīlam | anunnataṁ gaganamanunnataṁ tacchīlam | anunītaṁ gaganamanunītaṁ tacchīlam | yāvadacchedyābhedyaṁ gaganamacchedyābhedyaṁ tacchīlamityādi || apratihataṁ gaganaṁ sarvasattvāpratighacittasya kṣāntipariśuddhiḥ | samaprayogaṁ gaganaṁ sarvasattvasamacittasya kṣāntipariśuddhirityādi || tadyathāpi syānmahāśālavanam | tasmin kaścidevāgatya śālaṁ chindyāt | tatra teṣāmavaśiṣṭānāṁ naivaṁ bhavati- eṣa chinno vayamacchinnā iti | na teṣāmanunayo na pratighaḥ | na kalpo na vikalpo na parikalpaḥ || yaivaṁ kṣāntiḥ, iyaṁ bodhisattvasya paramā gaganasamā kṣāntiḥ | [iti] ||
āryaratnacūḍasutre vistaramuktvā āha- idamucyate vīryam | tasya kāyapariśuddhiḥ yatkāyasya pratibhāsaprativimvajñānaṁ vāco'nabhilāpyajñānam | cittasyātyantopaśamajñānam | tathā maitrīsaṁnāhasaṁnaddho mahākaruṇādhiṣṭhānapratiṣṭhitaḥ sarvākāravaropetaṁ śūnyatākārābhinirhṛtaṁ dhyānaṁ dhyāyati | tatra katamā sarvākāravaropetā śūnyatā? yā na dānavikalā | yāvannopāyavikalā | na mahāmaitrīmuditopekṣāvikalā | na satyajñānāvatāravikalā | na bodhicittasattvāpekṣāvikalā | nāśayādhyāśayaprayogavikalā | na dānapriyavadyatārthakriyāsamānārthatāvikalā | na smṛtisaṁprajanyavikalā | na smṛtyupasthānasamyakprahāṇarddhiyādendriyabalodhyaṅgāṣṭāṅgamārgavikalā | na śamathavipaśyanāvikalā || pe || upaśāntā ca svabhāvena | anupaśāntā ca karmakleśeṣu | upekṣikā ca sarvadharmāṇām | avekṣikā ca buddhadharmāṇām | jahā ca svalakṣaṇena | vikrāntā cādhiṣṭhānakāryatayā | avyāpṛtā ca svarasena | sadā vyāpṛtā ca buddhakāryeṣu | śītībhūtā copaśamena | sadojjavalitā ca sattvaparipāke | iyamucyate sarvākāravaropetā śūnyatā || yāvadiyaṁ kulaputra dhyānapāramitā caryāpariśuddhiriti ||
etena prajñāpariśuddhirveditavyā | evaṁ sarvapuṇyeṣviti ||
tathā āryavimalakīrtinirdeśe'pyuktam- saddharmacakrapravartanamahāparinirvāṇasaṁdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ |iti ||
bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||
bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ |
idānīṁ trayāṇāmapi vṛddhirvācyā | kimartham?
grahītāraḥ suvahavaḥ svalpaṁ cedamanena kim |
na cātitṛptijanakaṁ vardhanīyamidaṁ tataḥ || 22||
a[ ti] tṛpti buddhatvam | tanna śrāvakasādhāraṇena śuddhimātreṇa sattvānāṁ janyata ityarthaḥ |
ātmabhāvasya kā vṛddhirbalānālasyavardhanam |
tatra āryaratnameghe balamuktam- na sa sattvaḥ sattvanikāye saṁvidyate yo bodhisattvasya balena balaṁ mardayet | ityādi ||
tasya kathaṁ vardhanam? yaduktamāryatathāgataguhyasūtre āryavajrapāṇerbaladarśanavismitājātaśatrupṛṣṭena bhagavatā- daśabhirmahārāja dharmaiḥ samanvāgato bodhisattva evaṁrūpāṁ balavattāṁ pratilabhate | katamairdaśabhiḥ? iha mahārāja bodhisattvaḥ kāyaṁ jīvitaṁ ca parityajati, na ca punaḥ saddharma parityajati | sarvasattvānāṁ cāvanamati, na ca punarmānaṁ bṛṁhayati |durbalānāṁ ca sattvānāṁ kṣamate, na pratighaṁ karoti | jighatsitānāṁ ca sattvānāmagraṁ varabhojanaṁ dadāti, bhītānāṁ ca sattvānāmabhayaṁ dadāti | glānānāṁ ca sattvānāṁ bhūtacikitsāyai utsuko bhavati | daridrāṁśca sattvān bhogaiḥ saṁtarpayati | tathāgatacaitye ca sudhāpiṇḍalepanaṁ karoti | ānandavacanaṁ sattvānāṁ śrāvayati | daridraduḥkhitānāṁ ca sattvānāṁ bhogasaṁvibhāgaṁ karoti | śrāntaklāntānāṁ ca sattvānāṁ bhāraṁ vahati | ebhirmahārāja daśabhiriti ||
anālasyavardhanaṁ katamat? yadvīryavardhanam | yathoktaṁ sāgaramatisūtre- ārabdhavīryeṇa sāgaramate bodhisattvena bhavitavyaṁ sadā dṛḍhaparākrameṇa | tīvracchandena bodhisattvena bhavitavyamanikṣiptadhureṇa | ārabdhavīryāṇāṁ hi sāgaramate bodhisattvānāṁ na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ | tatkasya hetoḥ? yatra sāgaramate vīryaṁ tatra bodhiḥ | kusīdānāṁ punaḥ sudūravidūre bodhiḥ | nāsti kusīdasya dānaṁ yāvannāsti prajñā, nāsti kusīdasya parārtha iti ||
candrapradīpasūtrepyāha-
utpalaṁ vārimadhye vā so'nupūrveṇa vardhate | ityādi |
iyaṁ saṁkṣepādātmabhāvavṛddhiḥ ||
śūnyatākaruṇāgarbhāddānādbhogasya vardhanam || 23||
yathoktaṁ vajracchedikāyām- yo bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya puṇyaskandhasya na sukaraṁ pramāṇamudahītumiti ||
mahatyāmapi prajñāpāramitāyāmuktam- punaraparaṁ śāriputra bodhisattvena mahāsattvena alpamapi dānaṁ dadatā sarvasattveṣu sarvākārajñatāyāmupāyakauśalyapariṇāmaganatāyāmaprameyamasaṁkhyeyaṁ kartukāmena prajñāpāramitāyāṁ śikṣitavyam | tathā sarvasattvānāṁ manorathān paripūrayitukāmena yāvajjātarūparajataudyānarājyādibhirupakaraṇaiḥ prajñāpāramitāyāṁ śikṣitavyamiti ||
vinā ca karuṇayā na bodhisattvānāṁ kiṁcicceṣṭitamiti vakṣyāmaḥ | iti saṁkṣepādbhogavṛddhiḥ ||
puṇyavṛddhiḥ sarvavṛddhīnāṁ mūlamiti tadartha parikarabandha ucyate-
kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau |
karuṇāṁ ca puraskṛtya yateta śubhavṛddhaye || 24||
cittaśuddhikālabhāvitānāṁ vyavasāyādīnāṁ prayogārambhe punarāmukhīkaraṇena dṛḍhatāpādanārthaḥ ślokaḥ kṛtvetyādipūrvaka eva | āsannayuddhakālānāmastrakauśalādaravatprayogasamakālaṁ dṛḍhīkariṣyāmīti śaithilyanivāraṇārthamādigrahaṇam | tatra kathaṁ vyavasāyaṁ dṛḍhīkaroti? yathāryasudhana [āryamaitreyamupasaṁprakrāntaḥ ] samyakcaryāniḥsamarthaḥ | pūrvāntakoṭīgatakāyapraṇāmaḥ | kāyasamanvāhāreṇa kāyabalaṁ dṛḍhīkurvāṇaḥ | pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasāṁsārikacittapracārasamanvāhāreṇa cittamanasikāraṁ nigṛhvan | pūrvāntakoṭayasatkarmalaukikakāryaprayuktaniṣprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṁ vicintayan | pūrvāntābhūtaparikalpasamutthitavitathasaṁkalpasaṁdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṁkalpābhisaṁskārabalaṁ samutthāpayan | atītātmabhāvārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārambhavaiśeṣikatayā adhyāśayabalaṁ dṛḍhīkurvāṇaḥ | atītakāyasamudācāranirāsvādatāsamanvāhāreṇa | sarvabuddhadharmapratilābhaprayogamahāśvāsapratilābhendriyavegān vivardhayamānaḥ | atītādhvaviparyāsaprayuktamithyāśayaprayogasamanvāhāreṇa pratyutpannādhvasamyagdarśanāviparyāsasaṁprayuktena bodhisattvapraṇidhānasamādānena saṁtatiṁ pariśodhayan | pūrvāntagatāyogavīryārambhakāryāpariniṣpannāryasamādānasamanvāhāreṇa pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṁpragrahaṁ saṁjanayamānaḥ | pūrvāntakoṭīpañcagatyapāyanikṣiptātmaparanirupakaraṇākhyanirupajīvyasamucchayaparigrahasamanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇamitrārāgaṇasamarthātmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamānaḥ | pratyutpanna janmābhinirvṛttaṁ jarāvyādhimaraṇaśokākarabhūtaṁ saṁyogaviyoganidhānabhūtaṁ samucchrayam aparāntakalpakoṭīgatabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṁdarśanasarvabuddhakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsana-
samanvāharaṇaprayuktasya sarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhijñānaśarīrasya hetupratyayabhūtamavalokaya acintyakuśalamūlendriyavegān vivardhayamānaḥ || iti||
āryākṣayamatinirdeśe mahāyānasūtre'pyuktam- eko bodhisattvo'dvitīyo'sahāyo'nuttarāyāṁ samyaksaṁbodhau saṁnāhuṁ saṁnahyati | sa vīryabalaparigṛhītenādhyāśayenāparāvakāśāsvayaṁkārī svabalabalodgataḥ | sa evaṁ dṛḍhasaṁnāhasaṁnaddhaḥ yatkiṁcitsarvasattvānāṁ pariprāpayitavyaṁ bhaviṣyati, tadahaṁ pariprāpayiyyāmi | yatsarvāryāḥ sarvanavayānasaṁprasthitā bodhisattvā na pariprāpayiṣyanti, tadahaṁ pariprāpayiṣyāmi | na mama dānaṁ sahāyakam, ahaṁ punardānasya sahāyaḥ | na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyikāḥ, ahaṁ punaḥ śīlakṣāntivīryadhyānaprajñānāṁ sahāyaḥ | nāhaṁ pāramitābhirupasthātavyaḥ, mayā punaḥ pāramitā upasthātavyāḥ | evaṁ saṁgrahavastuṣu sarvakuśalamūleṣu careyam | yāvadekākinā mayā advitīyena asahāyena vajramaye mahīmaṇḍale sthitena sabalaṁ savāhanaṁ māraṁ dharṣayitvā eka [ citta] kṣaṇasamāyuktayā prajñayā anuttarā samyaksaṁbodhirabhisaṁboddhavyeti ||
āryavajradhvajasūtrepyāha- tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa, na tiṣṭhati gandharvanagaradoṣeṇa, na tiṣṭhati caturdvīpalokadhātubhūmirajodoṣeṇa, na tiṣṭhati rāhvasurendradoṣeṇa, na tiṣṭhati dhūmamaṇḍaladoṣeṇa, na tiṣṭhati jambūdvīpakleśadoṣeṇa, na tiṣṭhati nānāchāyādoṣeṇa, na tiṣṭhati viṣamaparvatadoṣeṇa, evameva bodhisattvo mahāsattvaḥ smṛtisaṁprajanyavipulagambhīracetā adīnasattvo guṇacaryājñānacaryāvasānaṁ yāvanna vivartate sattvadrauhilyadoṣaiḥ, na vipravasati kuśalamūlapariṇāmaiḥ | sattvadṛṣṭikāluṣyadopairna vivartate | sattvakṣobhacetobhirna dūrībhavati | sattvavinaṣṭasaṁtatyā bodhisaṁnāhaṁ na viṣkambhayati | sarvajagatparitrāṇapraṇidhānasya sattvakālikaluṣairna straṁsanāṁ karoti | yāvadbālajanasamavadhānena na nirvidyate parasattvadoṣaiśca | tatkasya hetoḥ? anāvaraṇamaṇḍalametadudayati yaduta sarvajagadviśuddhivinayāya | pe | yaśca teṣāṁ sarvasattvānāṁ duḥkhaskandho vividhaṁ cāvaraṇīyaṁ karma samutthitam, yena te āvaraṇīyena karmaṇā buddhānna paśyanti, dharmaṁ na śṛṇvanti, saṁghaṁ na jānanti, tadahaṁ teṣāṁ trividhamāvaraṇīyaṁ karmopacitaṁ duḥkhaskandhena svakena śarīreṇopādadāmi tāsu tāsu narakopapattiṣu apāyabhūmiṣu saṁvāseṣu ca | te ca sarvasattvāstataścayavantām | ahaṁ ca duḥkhopādānamupādadāmi, vyavasyāmi utsahe | na nivarte na palāyāmi nottrasyāmi na saṁtrasyāmi na bibhemi na pratyudāvarte na biṣīdāmi | tatkasya hetoḥ? avaśyaṁ nirvāhayitavyo mayā sarvasattvānāṁ bhāraḥ | naiṣa mama kāmakāraḥ | sarvasattvottāraṇapraṇidhānaṁ mama | mayā sarvasattvāḥ parimocayitavyāḥ | mayā sarvajagatsamuttārayitavyam jātikāntārājjarākāntārād vyādhikāntārāccyutyupapattikāntārāt sarvāpattikāntārātsarvāpāyakāntārātsarvasaṁsārakāntārātsarvadṛṣṭigahanakāntārātkuśaladharma-praṇāśakāntārādajñānasamutthitakāntārāt tadete mayā sarvasattvāḥ sarvakāntārebhyaḥ parimocayitavyāḥ | tṛṣṇājālasaktā avidyānīvaraṇāvṛtā bhavatṛṣṇāsaṁprayuktāḥ praṇāśaparyavasānā duḥkhapañjaraprakṣiptāścārakasaṁniśritāḥ abudhāḥ pratijñāviruddhāḥ saṁśayabhūtāḥ sadā vimatayo'kṣemadarśinaḥ aniḥ śaraṇakuśalā bhavārṇave āvartamaṇḍalaikacaraṇāḥ | pe | sarvasattvānāmanuttarajñānarājyapratiṣṭhāpanārthamahaṁ carāmi, nāhaṁ kevalamātmaparimocanābhiyuktaḥ | sarvasattvā hyete mayā sarvajñatācittaplavena saṁsāradurgāduddhartavyāḥ, mahāprapātādabhyutkṣeptavyāḥ, sarvopadravebhyaḥ parimocayitavyāḥ, saṁsārastrotasaḥ pratārayitavyāḥ | ātmanā mayā sarvasattvaduḥkhaskandho'dhyavasitaḥ | yāvadutsahe'haṁ sarvāpāyeṣu sarvalokadhātuparyāpanneṣu sarvaduḥkhavāsamanubhavitum | na ca mayā sarvasattvāḥ kuśalamūlairvañcitavyāḥ | vyavasyāmyahamekaikasminnapāye'parāntakoṭīgatān kalpān saṁvasitum | yathā caikāpāye tathā sarvāpāyaniravaśeṣasarvalokadhātuparyāpanneṣu sarvasattvaparimocananidānam | tatkasya hetoḥ? varaṁ khalu punarahameko duḥkhitaḥ syām, na ceme sarvasattvaḥ apāyabhūmiprapatitāḥ | mayā tatrātmā bandhako dātavyaḥ | sarvajagacca niṣkretavyaṁ narakatiryagyoniyamalokakāntārāt | ahaṁ ca sarvasattvānāmarthāya sarvaduḥkhavedanāskandhamanena svakena śarīreṇānubhaveyam | sarvasattvanidānamahaṁ ca sarvasattvānāṁ prātibhāvyamutsahe satyavādī pratyayito'visaṁvādakaḥ | na ca mayā sarvasattvāḥ parityaktāḥ | tatkasya hetoḥ? sarvasattvārambaṇo mama sarvajñatācittotpāda utpanno yaduta sarvajagatparimocanāya | na cāhaṁ ratikāmatayā anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ, nāpi pañcakāmaguṇaratyanubhavanāya, nāpi kāmaviṣayaniṣevaṇāya | na cāhamanyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisattvacaryām | tatkasya hetoḥ? aratayo hyetāḥ, sarvalokaratayaḥ | māraviṣaya eṣa yaduta kāmaviṣayaniṣevaṇam | durbuddhisevito hyeṣa mārgaḥ | sarvabuddhavivarṇito hyayamupadeśaḥ yaduta kāmaniṣevaṇam | ataścaiṣa sarvaduḥkhaskandhasyotpāda eva niṣevaṇam | ata eva ca narakatiryagyoniyamalokānāmutpādaḥ | kalahabhaṇḍanavivādakṣobhāśca sattvānāmata eva prādurbhavati | ete ca sattvāḥ kāmānniṣevamāṇāḥ buddhānāṁ bhagavatāṁ sakāśāddūrībhavanti | svargopapatterapyete kāmā antarāyāya saṁvartante, kiṁ punaranuttarasya jñānarājasya sarvasattvayogakṣemasya | so'hamevamapramāṇadoṣān kāmānāṁ paśyan parīttānādīptān, tasmādahametannidānamacaraṇatāyāṁ pratipatsye | pe | tathā tathaiva mayā kuśalamūlaṁ pariṇāmayitavyaṁ yathā yathaiva sarvasattvā atyantasukhamaveditasukhaṁ yāvatsarvajñatāsukhaṁ pratilabheran | mayā sārathinā mayā pariṇāyakena mayolkādhāriṇā mayā kṣemagatidarśakena mayā kṣaṇagatipratilabdhena mayopāyajñena maya arthaviduṣā mayā saṁsārasāgare sarvajñajñānayānapātramahādeśasthitena mayā pariṇāmanakuśalena mayā pāradarśakena | pe | na khalu punarasmiścāturmahādvīpake lokadhātau yāvantaḥ sattvāstāvanta eva sūryā udāgacchanti cāturdvīpakalokadhātvavabhāsanāya | atha ca punareka evaiṣāṁ sūrya udāgacchati caturdvīpāvabhāsanāya | na ca teṣāṁ sattvānāṁ caturdvīpopapannānāṁ svakasvakaiḥ śarīraraivabhāsaḥ prādurbhavati, yena te divasasaṁkhyāṁ jānīyuḥ, svakāryaṁ vā pariprāpayeguḥ, sasyāni vā paripācayeyuḥ, aharaharvā udyānanagareṣu ratikrīḍāparibhogamanubhaveyuḥ | diśo vā paśyeyuḥ | gamanāgamanaṁ vā grāmanagaranigamarāṣṭrārājadhānīṣu kuryuḥ | vyavahārakāryeṣu prayujyeran | pe| atha ca punaḥ sūryasya devaputrasya udayata ekasya sūryamaṇḍalasyādvitīyasya cāturdvīpake lokadhātau sarvasattvānāmavabhāsaḥ prādurbhavati | evameva bodhisattvasya mahāsattvasya kuśalamūlānyupārjayamānasya kuśalamūlaṁ pariṇāmayamānasya evaṁ cittamutpadyate- naiteṣāṁ sattvānāṁ tatkuśalamūlaṁ vidyate yena te ātmānaṁ paritrāyeran, kaḥ punarvādaḥ param | ahaṁ punaḥ sarvasattvānāṁ kṛtaśaḥ kuśalamūlāni samudānayāmi, kuśalamūlaṁ pariṇāmayāmi yaduta sarvasattvamocanāya, sarvasattvānāmavabhāsanāya, sarvasattvānāṁ jñāpanāya, sarvasattvānāmavatāraṇāya, sarvasattvānāṁ parigrahaṇāya, sarvasattvānāṁ pariniṣpādanāya, sarvasattvānāṁ prasādanāya, sarvasattvānāṁ prahlādanāya, sarvasattvānāṁ saṁśayacchedanāya | ādityamaṇḍalakalpairasmābhirbhavitavyam | na paraḥ pratikāṅkṣitavyaḥ | na parasyāvakāśamutpādya sattveṣu saṁnāha utstraṣṭavyaḥ | na ca sarvasattvānāmantikātsarvasattvatrāṇavyavasāyo nivartayitavyaḥ | na pariṇāmanāyāḥ sarvaduḥkhahatyā vinivartitavyam | na parīttāni kuśalamūlāni parigrahītavyāni | na parīttayā pariṇāmanayā tuṣṭirmantavyā | ityādi ||
āryākṣayamatisūtre'pyāha- sa na kalpagaṇanayā bodhiṁ paryeṣate - iyataḥ kalpān saṁnatsyāmi, iyataḥ kalpān saṁnatsyāmīti | api tu khalvacintyameva saṁnāhaṁ saṁnahyati | yāvatī pūrvā koṭiḥ saṁsārasya, yadyetāvadekaṁ rātriṁdivaṁ bhavet, evaṁrūpai rātriṁdivaiḥ pañcadaśadaivasikena pakṣeṇa triṁśaddaivasikena māsena dvādaśamāsikena saṁvatsareṇa anayā varṣagaṇanayā yāvadvarṣaśatasahastreṇa ekaṁ bodhicittamutpādayeyam, ekaṁ ca tathāgatamarhantaṁ samyaksaṁbuddhaṁ paśyeyam | anena praveśena anayā gaṇanayā gaṅgānadīvālukāsamaiścittotpādaistathāgatadarśanaiśca ekaikasyāpi sattvasya cittacaritaṁ jānīyām | anenaiva praveśena anayā gaṇanayā sarvasattvānāṁ tāvadbhiścittotpādaistathāgatadarśanaiḥ svacittacaritāni prajānīyām | ityanavalīnaḥ saṁnāho'yaṁ bodhisattvasya akṣayaḥ saṁnāhaḥ | evaṁ dānādiṣu bodhipākṣikamahāpuruṣalakṣaṇeṣu ca nayaḥ ||
āryaratnameghe'pyuktam- na bodhisattvaḥ sattvakhaṭuṅkatāṁ sattvadurdāntatāṁ jñātvā- alamebhiḥ sattvairevaṁ khaṭuṅkairevaṁ durdāntairiti tatonidānaṁ parikhinnaḥ parāpṛṣṭhībhūtaḥ pariśuddhāyāṁ lokadhātau praṇidhānaṁ karoti | yatredṛśānāṁ sattvānāṁ nāmāpi na śṛṇuyāt | na ca sattvārthavaimukhyasya bodhisattvapariśuddhāyāṁ lokadhātāvupapattirbhavati | tatra prājño bodhisattva evaṁ cittamutpādayati- tasmātsatvadhātorye sattvāḥ syuḥ pratyavarā andhajaḍaeḍamūkajātīyāḥ aparinirvāṇadharmakāḥ kṛtsnāḥ sattvadhātau na cikitsitāḥ , sarvabuddhaiḥ sarvabodhisattvaiśca pratyākhyātāḥ, teṣāṁ madīye buddhakṣetre saṁnipātaḥ syāt | tānahaṁ sarvān bodhimaṇḍe niṣīdya anuttarāṁ samyaksaṁbodhimabhisaṁbodhayeyam | evaṁ hi bodhisattvasya cintayataścittotpāde cittotpāde sarvamārabhavanāni prakampante | sarvabuddhāścāsya varṇavādino bhavantīti ||
evaṁ tāvatpuṇyavṛddhikāmena āśayo dṛḍhīkartavyaḥ | āśayadṛḍhīkaraṇārthamadhunocyate-
kiṁ punaranena dṛḍhīkṛteneti vimarṣanirāsāya dharmasaṁgītisūtre gaditam- āśaye samyag bhagavan buddhadharmāṇāṁ mūlam | yasya punarāśayo nāsti, sarve buddhadharmāstasya dūre | āśayasaṁpannasya punarbhagavan yadi buddhā na bhavanti, gaganatalāddharmaśabdo niścarati kuḍayavṛkṣebhyaśca | āśayaśuddhasya bodhisattvasya svamanojalpādeva sarvāvavādānuśāsanyo niścaranti | tasmātarhi bhagavan bodhisattvenāśayasaṁpannena bhavitavyam | tadyathā bhagavan yasya pādau tasya gamanam, evaṁ bhagavan yasyāśayastasya buddhadharmāḥ | tadyathā bhagavan yasyottamaṅgaṁ tasya jīvitam, evameva bhagavan yasyāśayastasya buddhabodhiḥ | tadyathā bhagavan yasya jīvitaṁ tasya lābhaḥ | evameva bhagavan yasyāśayastasya buddhatvalābhaḥ | tadyathā bhagavan satītvenāgnirjvalati asatītvena na jvalati, evameva bhagavan āśaye sati bodhisattvasya sarvabuddhadharmā jvalanti, asatyāśaye na jvalanti | tadyathā bhagavan satsvabhramegheṣu varṣaṁ varṣati, asatsu na varṣati, evameva bhagavannāśaye sati buddhadharmāḥ pravartante | tadyathā bhagavan yasya vṛkṣasya mūlaṁ vipannaṁ tasya puṣpaphalāni na bhūyaḥ prarohanti, evameva bhagavan yasyāśayo vipannastasya sarve kuśalā dharmā na bhūyaḥ saṁbhavanti | tasmāttarhi bhagavan bodhisattvena buddhabodhyarthikena svāśayaḥ sūdṛhītaḥ svārakṣitaḥ suśodhitaḥ svadhiṣṭhitaḥ kartavyaḥ | iti ||
ko'yamāśayo nāma? āryākṣayamatisūtre'bhihitaḥ- sa khalu punarāśayo'kṛtrimaḥ akṛtakatvāt | akṛtako niḥsādhyatvāt | niḥsādhyaḥ suviditatvāt | suvidito nirmāyatvāt | nirmāyaḥ śuddhatvāt | śuddhaḥ ṛjukatvāt | ṛjukaḥ akuṭilatvāt | akuṭilaḥ spaṣṭatvāt | spaṣṭaḥ avipamatvāt | aviṣamaḥ sāratvāt | sāraḥ amedyatvāt | amedyo dṛḍhatvāt | dṛḍho'calitatvāt | acalitaḥ aniścitatvādityādi | ayameva ca adhikādhikaguṇādhigamapravṛtto'dhyāśaya ityucyate ||
yathā atraivoktam- uttaraṇādhyāśayo viśeṣagamanatayā ityādi ||
api ca adhyāśaya ucyate- saumyatā bhūteṣu | maitratā satveṣu | hitacittatā āryeṣu | kāruṇyamanāryeṣu | gauravaṁ guruṣu | trāṇatāgauravaṁ guruṣu | trāṇatā atrāṇeṣu | śaraṇatā aśaraṇeṣu | dvīpatā advīpeṣu | parāyaṇatā aparāyaṇeṣu | sahāyatā asahāyeṣu | ṛjutā kuṭileṣu | spaṣṭatā khaṭuṅkeṣu | aśaṭhatā śaṭheṣu | amāyā āgahanacariteṣu | kṛtajñatā akṛtajñeṣu | kṛtaveditā drohiṣu | upakāritā anupakāriṣu | satyatā abhūtagateṣu | nirmānatā astrabdheṣu | aninditā suanindanākṛteṣu | anārocanatā paraskhaliteṣu | ārakṣaṇatā vipratipanneṣu | adoṣadarśanatā sarvopāyakauśalyacaryāsu | śuśrūṣaṇatā sarvadakṣiṇīyeṣu | pradakṣiṇagrāhitā anuśāsanīṣu | ityādi ||
tadevaṁ vyavasāyāśayau dṛḍhīkṛtya kāruṇyaṁ puraskṛtya-
yateta śubhavṛddhaye |
yathoktamāryadharmasaṁgītisūtre- atha khalvavalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam | eko dharmo bhagavan bodhisattvena svārādhitaḥ supratividdhaḥ kartavyaḥ | tasya sarvabuddhadharmāḥ karatalagatā bhavanti | katama ekadharmaḥ? yaduta mahākaruṇā | mahākaruṇayā bhagavan bodhisattvānāṁ sarvabuddhadharmāḥ karatalagatā bhavanti | tadyathā bhagavan yena rājñaścakravartinaścakraratnaṁ gacchati tena sarvo balakāyo gacchati, evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati , tena sarve buddhadharmā gacchanti | tadyathā bhagavan āditye udite sattvāḥ karmakriyāsu pracurā bhavanti, evameva bhagavan mahākaruṇā yatroditā bhavati, tatrānyabodhikarā dharmāḥ kriyāsu pracurā bhavanti | tadyathā bhagavan sarveṣāmindriyāṇāṁ manasādhiṣṭhitānāṁ svasvaviṣaye grahaṇaprācuryaṁ bhavati, evameva bhagavan mahākaruṇādhiṣṭhitānāmanyeṣāṁ bodhikarāṇāṁ dharmāṇāṁ svasmin svasmin karaṇīye prācuryaṁ bhavati | tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṁ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṁ satyāmanyeṣāṁ bodhikarāṇāṁ dharmāṇāṁ pravṛttirbhavatīti ||
āryākṣayamatisūtre'pyāha- tadyathāpi nāma bhadanta śāradvatīputra puruṣasya jīvitendriyasya āśvāsāḥ praśvāsāḥ pūrvagamāḥ, evameva bhadanta śāradvatīputra bodhisattvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṁgamā || pe || syādyathāpi nāma śreṣṭhino vā gṛhapatervā evaputrake guṇavati majjāgataṁ prema, evameva mahākaruṇāpratilabdhasya bodhisattvasya sarvasattveṣu majjāgataṁ premeti ||
kathameṣā bhāvayitavyā? svakamanekavidhaṁ pūrvānubhūtamanubhūyamānaṁ vā duḥkhaṁ bhayaṁ ca svātmani atyantamaniṣṭaṁ bhāvayitvā, priyādiṣu maitrī maitrīvatā bhāvayitavyā, pratyutpannaduḥkhavyādhiṣu mahāduḥkhasāgarānavadhidīrghasaṁsāravyasanānunīteṣu vā ||
yathoktamāryadaśabhūmakasūtre- tasyaivaṁ bhavati- āścarya yāvadajñānasaṁmūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṁkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca | evaṁ ca kṣīyamāṇāḥ kāyena nirvedamutpādayanti | bhūyasyā mātrayā duḥkhayantraṁ vivardhayanti | saṁsārastrotasaśca mahābhayānna nivartante | skandhālayaṁ ca notsṛjanti | dhātūragemyaśca na nirvidyante | nandīrāgāndhāśca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṁ ca na vyavalokayanti | ahaṁkāramamakārābhiniveśānuśayaṁ ca na prajahanti | mānadṛṣṭiśalyaṁ ca noddharanti | rāgadveṣamohajālaṁ ca na praśamayanti | avidyāmohāndhakāraṁ ca na vidhamayanti | tṛṣṇārṇavaṁ ca nocchoṣayanti | daśabalasārthavāhaṁ ca na paryeṣante | mārāśayagahanānugatāśca saṁsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāḥ tathā saṁvegamāpadyante bahūni duḥkhāni pratyunubhavantaḥ, yadidaṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān | hanta ahameṣāṁ sattvānāṁ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakoṣapaṭalaparyavanaddhānāṁ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpapuṇyajñānasaṁbhāropacayaṁ bibharmi, yathārūpeṇa puṇyajñānasaṁbhāropacayena saṁbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuriti ||
tathā atraivāha- saṁsārāṭavīkāntāramārgaprapannā bateme sattvā nirayatiryagyoniyamalokaprapātābhimukhāḥ kudṛṣṭiviṣamajālānuprāptāḥ mohagahanasaṁchannā mithyāmārgavitathaprayātā andhībhūtāḥ pariṇāyakavikalāḥ || pe || saṁsārastrotānuvāhinaḥ tṛṣṇānadīprapannāḥ mahāvegagrastā avalokanāsamarthāḥ kāmavyāpādavicikitsāvihiṁsāvitarkaprapātānucaritāḥ svakāyadṛṣṭayudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭāḥ nandīrāgamadhyasaṁsaktāḥ asmimānasthalocchannāḥ aparāyaṇāḥ āyatanagrāmānucchalitāḥ kuśalasaṁbhārakavirahitāḥ, te'smābhirmahākuśalamūlabalenodṛtya nirupadrave arajasi śivasarvajñatāratnadvīpe pratiṣṭhāpayivyāḥ | ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahula anunayapratighapriyāpriyavinibandhane saśokaparidevānucārite tṛṣṇānigaḍabandhane māyāśāṭhayāvidyāgahanasaṁchanne traidhātukacārake | te asmābhiḥ sarvatraidhātukaviveke abhayapure sarvaduḥkhopaśame anāvaraṇanirvāṇe pratiṣṭhāpayitavyā ityādi ||
evamebhiḥ parasparadṛḍhīkṛtairvyavasāyāśayakāruṇyaiḥ puṇyavṛddhimārabheta | tatra tāvad-
bhadracaryāvidhiḥ kāryā vandanādiḥ sadādarāt |
āryogradattaparipṛcchāyāṁ hi trī rātreḥ trirdivasasya ca śuceḥ śucivastraprāvṛtasya ca triskandhakapravartanamuktam | tatra trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ puṇyarāśitvāt | tatra vandanā pāpadeśanāyāmantarbhavati | buddhānnamaskṛtya upāliparipṛcchāyāṁ deśaneti kṛtvā | yācanamadhyeṣaṇāyāṁ ekārthatvāt | pūjā tu vibhavābhāvādanityeti noktā | mānasī vācikī ca sūtrāntaraprasiddhatvānnoktāḥ | trayāṇāṁ tu vacanātprādhānyaṁ gamyate | tatra vandanā sarvabuddhānnamasyāmīti ||
āryākṣayamatisūtre tu ātmaparapāpadeśanāpuṇyasaṁbhāre paṭhayete gāthācatuṣṭayena ca yathāgītaiśca stotraiḥ | āryabhadracaryādigāthābhirvā pūjanā ca ||
āryaratnameghe yathoktam- iha bodhisattvo yānīmāni bhavanti puṣpajātāni vā phalajātāni vā amamānyaparigrahāṇi, tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati || pe ||
sa yatheme dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vā amamā aparigrahāstānapi triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayatīti ||
āryatrisamayarāje'pi- sthalajā ratnaparvatāḥ, jalajā ratnaparvatāḥ, sthalajalajāni ratnāni daśadigavasthitāni, amamānyaparigrahāṇi deyānītyuktam | anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni anavadyāni apmaṇḍalāni sarvakāñcanamaṇḍalāni | nivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṁpannā bhūparpaṭakāḥ, amṛtalatā, akṛṣṭoptā vā śālayaḥ, sarvottarakurudvīpeṣu pariśuddheṣu ca lokadhātuṣu ye ramaṇīyatarāḥ paribhogāḥ ||
yathā ca āryaratnamegha evāha- sa yānīmāni sūtrānteṣu udārodārāṇi tathāgatapūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayatīti ||
tathā- sa vividhāni pūjosthānāni anuvicintayatīti ||
deśanā pūrvoktaiva | āryākṣayamatisūtre tu ātmaparapāpadeśanā puṇyasaṁbhāre paṭhayate | anumodanā bhadracaryāgāthayā, candrapradīpānumodanāparivartena vā | adhyeṣaṇā bhadracaryayaiva | pariṇāmanā tu sakalasamāptāryabhadracaryayaiva | vajradhvajapariṇāmanāṁ vā paśyet ||
athavā daśabhūmakoktāni mahāpraṇidhānāni | yathāha- yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṁ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābuddhotpādasaṁkhyā (prati) prastrabdhaṁ mahāpūjopasthānāya prathamaṁ mahāpraṇidhānamabhinirharati- yaduta sarvatathāgatabhāṣitadharmanetrīsaṁdhāraṇāya | sarvabuddhabodhisattvaparigrahāya | sarvasamyaksaṁbuddhaśāsanaparirakṣaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvasaṁkalpasaṁkhyābuddhotpādasaṁkhyāpratiprastrabdhaṁ saddharmaparigrahāya dvitīyaṁ mahāpraṇidhānamabhinirharati yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu | tuṣitabhavanavāsamādiṁ kṛtvā cyavanacaṁkramaṇagarbhasthitijanmakumārakrīḍāntaḥ puravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāradharṣaṇābhisaṁbodhya dhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṁkramaṇāya pūjādharmasaṁgrahaprayogapūrvagamaṁ kṛtvā sarvatraikakālavivartanāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābuddhotpādasaṁkhyāpratiprastrabdhaṁ yāvanmahāparinirvāṇopasaṁkramaṇāya tṛtīyaṁ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṁbhinnasarvapāramitāsusaṁgrahītaḥ | sarvabhūmipariśodhanaṁ sāṅgopāṅganirhāraṁ yāvatsalakṣaṇavilakṣaṇasaṁvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitā-
parikarmāvavādānuśāsanyanupradānopastambhacittotpādābhinirhārāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyācaryāsaṁkhyāpratiprastrabdhaṁ cittotpādābhinirhārāya caturthamahāpraṇidhānamabhinirharati | yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṁjñāsaṁjñinaivasaṁjñinā saṁjñyaṇḍajajarāyujasaṁsvedajaupapādukatraidhātukaparyāpannaṣaṅgatisamavasṛtasarvopapattiparyāpannanāma-rūpasaṁgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṁkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyāsattvadhātusaṁkhyāpratiprastrabdhaṁ sarvasattvadhātuparipācanāya pañcamaṁ mahāpraṇidhānamabhinirharati | yaduta niravaśeṣasarvalokadhātuvipulasaṁkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatala-praveśasamavasaraṇānugatendrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānānugamapratyakṣatāyai | dharmadhātuvipulamākāśaparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyālokadhātusaṁkhyāpratiprastrabdhaṁ lokadhātuvaimātryāvatāraṇāya ṣaṣṭhaṁ mahāpraṇidhānamabhinirharati | yaduta sarvakṣetraikakṣetra- ekakṣetra- sarvakṣetraikasamavasaraṇapariśodhanam apramāṇabuddhakṣetraprabhāvyūhālaṁkārapratimaṇḍitaṁ sarvakleśāpanayanapariśuddhipathopetaṁ apramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavaraṇaṁ yathāśayasarvasattvasaṁdarśanasaṁtoṣaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābuddhakṣetrasaṁkhyāpratiprastrabdhaṁ sarvabuddhakṣetrapariśodhanāya saptamaṁ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekārambaṇasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṁdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñālambhāya sarvalokadhātvanuvicaraṇāya sarvaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyācaryāsaṁkhyāpratiprastrabdhaṁ mahāyānāvatāraṇāya aṣṭamaṁ mahāpraṇidhānamabhinirharati | yadutāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅyanaskarmaṇe sahadarśananiyatasarvabuddhadharmapratilambhāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyācaryāsaṁkhyāpratiprastrabdham amoghaghoṣatāyai navamaṁ mahāpraṇidhānamabhinirharati | yaduta sarvalokadhātuṣvanuttarasamyaksaṁbodhyabhisaṁbodhanayaekabālapathāvyativṛttasarvabālapṛthagjanajanmopa-pattyabhiniṣkramaṇavikurvaṇabodhi maṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇāvabodhapraśamaprāpaṇasaṁdarśanāya ekābhisaṁbodhisarvadharmadhātunirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṁtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyupacchedāya mahājñānabhūmisarvadharmavyutthāpanasaṁdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṣṭhaṁ sarvakalpasaṁkhyābhisaṁbodhisaṁkhyāpratiprastrabdhaṁ mahāyānābhinirhārāya daśamaṁ mahāpraṇidhānamabhinirharatīti ||
etacca bhāvayan sarvatra pariṇāmayāmīti yojyam | āryāvalokiteśvaravimokṣe ca yaduktaṁ tadapyevaṁ yojyam | etatkuśalamūlaṁ sarvasattvaprapātabhayavigamāya pariṇāmayāmi | sarvasattvānasāṁtānikabhayapraśamanāya sarvasattvasaṁmohabhayavinivartanāya pariṇāmayāmi | sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvājīvikābhayavyupaśamanāya sarvasattvāślokabhayasamatikramaṇāya pariṇāmayāmi | sarvasattvasāṁsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartanāvabhāsakaraṇāya pariṇāmayāmi | sarvasattvānāṁ visabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṁvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayavisaṁyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramaṇāya pariṇāmayāmīti ||
saṁkṣepataḥ punariyamanuttarā pariṇāmanā yeyamāryabhadracaryāgāthāyām-
mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva |
teṣu ahaṁ anuśikṣayamāṇo nāmayamī kuśalaṁ imu sarvam ||
sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā |
tāya ahaṁ kuśalaṁ imu sarva nāmayamī varabhadracarīye || iti ||
|| iti śikṣāsamuccaye bhadracaryāvidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ ||
vandanānuśaṁsā saptadaśaḥ paricchedaḥ |
ukto vandanādividhiḥ | tena puṇyavṛddhirbhavatīti kuto gamyate? āryāvalokanasūtrāt |
evaṁ hi tatroktam-
varjayatyakṣaṇānyaṣṭau ya ime deśitā mayā |
kṣaṇaṁ cārāgayatyekaṁ buddhotpādaṁ suśobhanam ||
varṇavān rūpasaṁpanno lakṣaṇaiḥ samalaṁkṛtaḥ |
sthāmnā balena copeto nāsau kausīdyamṛcchati |
āḍhayo mahādhanaścāsau adhṛṣyaḥ puṇyavānapi |
ārāgya lokapradyotaṁ satkaroti punaḥ punaḥ ||
śreṣṭhīkuleṣu sphīteṣu sa āḍhayeṣūpapadyate |
bhaveddānapatiḥ śūro muktatyāgo hyamatsarī ||
rājā bhaveddhārmiko'sau catudvīpeśvaraḥ prabhuḥ |
praśāsayenmahīṁ kṛtsnāṁ samudragirikuṇḍalām ||
maharddhikaścakravartī saptaratnasamanvitaḥ |
rājye pratiṣṭhito buddhān satkaroti punaḥ punaḥ ||
cyutaścāsmādgataḥ svarga prasanno jinaśāsane
śakro bhavati devendraḥ īścaro merumūrdhani ||
na śakyaṁ bhāṣatā varṇaṁ kṣapayituṁ kalpakoṭibhiḥ |
yaḥ stupaṁ lokanāthasya naraḥ kuryātpradakṣiṇam ||
na jātu so'ndhaḥ khañjo vā kalpānāmapi koṭibhiḥ |
utpādya bodhicittaṁ yaḥ śāstuḥ stūpaṁ hi vandate ||
dṛḍhavīryo dṛḍhasthāmo vīraśca dṛḍhavikramaḥ |
kauśalyaṁ gacchati kṣipraṁ kṛtvā stūpapradakṣiṇam ||
yo buddhakoṭiniyutaśatasahastrān
kalpāna koṭī ca tuliya satkareyā |
yaśceha kalpe caramaka ghorakāle
vandeya stūpaṁ bahutara tasya puṇyam ||
agro hi buddho atuliya dakṣiṇīyo
agrāṁ caritvā cariyaviśeṣaprāptaḥ |
tasyeha pūjāṁ kariya narariṣabhasya
vipāka śreṣṭho bhavati atulyarūpaḥ ||
itaścyutvā manuṣyebhyastrāyastriṁśeṣu gacchati |
vimānaṁ labhate tatra vicitraṁ ratanāmayam ||
kūṭāgāraṁ svayaṁ datvā apsarogaṇasevitaḥ |
mālāṁ stūpe saṁpradāya trāyastriṁśeṣu jāyate ||
aṣṭāṅgajalasaṁpūrṇāṁ suvarṇasikatāśritām |
vaiḍūryasphaṭikaiścaiva divyāṁ puṣkariṇīṁ labhet ||
bhuktvā ca tāṁ ratiṁ divyāṁ āyuḥ saṁpūrya paṇḍitaḥ |
cyutvā ca devalokātsa manuṣyo bhavati bhogavān ||
jātikoṭisahastrāṇi śatāni niyutāni ca |
satkṛtaḥ syācca sarvatra caitye mālāṁ pradāya ca ||
cakravartī ca rājāsau śakraśca bhavatīśvaraḥ |
brahmā ca brahmalokasmin caitye mālāṁ pradāya ca ||
paṭṭapradānaṁ datvā tu lokanāthasya tāyinaḥ |
sarve'syārthāḥ samṛdhyanti ye divyā ye ca mānuṣāḥ |
[ tyajeddhīnānakuśalān na sa tatropapadyate |]
mālāvihāraṁ kṛtvā ca lokanāthasya dhātuṣu |
abhedyaparivāreṇa rājā bhūyānmaharddhikaḥ ||
priyaḥ sa dayitaścāsau satkṛtaśca praśaṁsitaḥ |
devānāmatha nāgānāṁ ye loke'smiṁśca paṇḍitāḥ ||
yatrāsau jāyate vīraḥ puṇyateja sudīpitaḥ |
te kulāḥ satkṛtā bhonti rāṣṭrāṇi nagarāṇi ca ||
yaḥ sarṣapāt sūkṣmataraṁ gṛhītvā dhūpeya dhūpaṁ bhagavati caityakeṣu |
tasyānuśaṁsān śṛṇuta prabhāṣato me
prasannacittā jahiya khilāṁ malāṁśca ||
sa puṇyavāṁścarati diśaḥ samantā-
dārogyaprāpto dṛḍhamatirapramattaḥ |
vineti śokaṁ vicarati cārikāyāṁ
priyo manāpo bhavati mahājanasya ||
rājyaṁ ca labdhvā jinavaru satkarotī
mahānubhāvo vidu cakravartī |
suvarṇavarṇo vicitralakṣaṇaiḥ sa
manojñagandhān labhi sarvaloke |
jātamātro labhate śreṣṭhavastrān
divyaviśiṣṭa surucira kauśikāṁśca ||
bhotī sukhasukāyaḥ saṁveṣṭaya stūpaṁ nāthasya cīvaraiḥ |
yaścīvareṇa caityeṣu kuryāt pūjāmatulāṁ nāyakānām |
tasyeha bhotī asadṛśu ātmabhāvo
dvātriṁśatībhiḥ kavacita lakṣaṇebhiḥ ||
pāṇītaleṣu surucira muktahārāḥ
prādurbhavantī vividha anantakalpāḥ |
siṁhalatāḥ suruciravarṇasūtrā
veṭhitva stūpaṁ bhagavata cīvarebhiḥ ||
datvā patākāṁ bhagavata cetikeṣū
chandaṁ janitvā tatha siya buddhaloke |
sa pūjanīyo bhavati mahājanasya
carantu śreṣṭho jinacārikāye ||
suvarṇavarṇo bhavati si ātmabhāvo
lābhī sa bhotī suruciracīvarāṇām |
karpāsikānāṁ susahitakambalānāṁ
dukūlakānāṁ tatha varakauśakānām ||
dhvajaṁ daditvā hataraji sattvasāre
dhanaṁ prabhūtaṁ pratilabhi nacireṇa |
prabhūtakoṣo bhavati anantaprajño
paricāru tasya bhavatyadīnacittaḥ |
na cittaśūlaṁ janayati so parasya
prasādacittaḥ sada apramattaḥ ||
na tasya agniḥ kramati viṣāṁ na śastraṁ
udvīkṣaṇīyo bhavati mahājanasya |
adho upādāya ca vibhavāgru yāvat
jāmbūnadaṁ tena bhavati buddhakṣetram ||
śakyaṁ kṣayetuṁ āyu śriya evarūpā
na buddhastūpe dharayata ekadīpam ||
na tasya kāyo bhavati avarṇitāṅgo
dṛḍhāṁsu bhotī parighabhujo achambhī |
ālokaprāpto vicarati sarvaloke
daditva dīpaṁ bhagavata cetikeṣu ||
yadi buddhakṣetrā niyutaśatā sahastrā
bhaveyu pūrṇā śikhagatasarṣapebhiḥ |
śakyaṁ gaṇetuṁ tulayitu bhāṣituṁ vā
na tathāgateṣū dharayitu ekadīpam ||
alaṁkaritvā suruciradarśanīyaṁ
yo deti chatraṁ bhagavata cetikeṣu |
tasyeha bhotyasadṛśa ātmabhāvo
dvātriṁśatībhiḥ kavacita lakṣaṇebhiḥ ||
yebhirjinasya pratapata ātmabhāvo
rūpaṁ viśiṣṭaṁ yathariva kāñcanasya |
jāmbūnado vā suruciradarśanīyā
abhikīrṇa [puṣpebhi] kusumita lakṣaṇebhiḥ ||
abhijñaprāpto bhavati mahāyaśākhyaḥ
carati śreṣṭhāvaracārikāyām |
na bhogahānirbhavati kadācidasya
devāna bhoti gurukṛta pūjitaśca ||
na kāmabhogai ramati kadāci dhīro |
viśuddhaśīlaḥ sakuśalabrahmacaryaḥ |
samādayitvā vanupavane uṣitvā
'bhiyuktidhyāno bhavati viśeṣaprāptaḥ ||
na jñānahānirbhavati kadācidasya
bodhicittaṁ vijahati so kathaṁcit |
maitrīvihārī bhavati adīnacitto
datveha chatraṁ bhagavata cetikeṣu ||
vādyena pūjāṁ naravṛṣabhasya kṛtvā
na śokaśalyavaśa jātu bhoti |
manojñaghoṣo bhavati manuṣyaloke
svarāṅgu tasyāvikala[vi] śuddha bhoti ||
viśuddhacakṣurbhavati sa saṁprajanyā
viśuddhaśrotro bhavati udagracittaḥ |
ghrāṇendriyaṁ parama uttapta bhoti
vāditva vādyaṁ bhagavata cetikeṣu ||
jihvāsya bhoti surucira darśanīyā
susūkṣma mṛdvī rucira manojñaghoṣā |
raktā pravālā yathariva devatānāṁ
svarāṅgakoṭīvara sṛjate'prameyām ||
na jātu bhotī uragu ajihvako vā
na khañjakubjo nāpi ca nāmitāṅgaḥ |
viśiṣṭa bhotī surucira ātmabhāvo
vāditva vādyaṁ bhagavata cetikeṣu |||
na jātu kaścijjanaye'prasādaṁ
devo ca nāgo manuja mahorago vā |
āśvāsaprāpto vicarati sarvaloke
vāditva vādyaṁ bhagavata cetikeṣu ||
kalpāna koṭī niyuta[śatā] sahastraṁ
viśiṣṭakāyo bhavati aninditāṅgaḥ |
prāsādiko'sau kavacita lakṣaṇebhiḥ
saṁśodhya stūpaṁ bhagavata nirvṛtasya ||
vimāna śreṣṭhaṁ labhati manojñagandhaṁ
divyaṁ viśiṣṭaṁ suruciracandanasya |
na jātu tṛṣṇāṁ janayati so kadācit
saṁśodhya stūpaṁ bhagavata nirvṛtasya ||
pralopakāle jinavaraśāsanasmin
na jātu bhotī upagata jambudvīpe |
svarge sa bhoti pratiṣṭhita tasmi kāle
gandhānulepaṁ dadiya jinasya stūpe ||
durgandhikāmānaśucijugupsanīyān
varjeti nityaṁ pratiṣṭhita śīlaskandhe |
carī sa nityamimu vara brahmacarya
gandhānulepaṁ kariya jinasya stūpe ||
itaścyuto'sau marupati svargaloke
artha sahastrā tulayati no cireṇa |
karoti cārtha suvipula devatānāṁ
gandhānulepaṁ kariya jinasya stūpe ||
viśiṣṭavākyo bhavati manojñaghoṣaḥ
priyo manāpo bahujanasatkṛtaśca |
sukhaṁ ca tasya bhavati sadā prasannaṁ
gandhānulepaṁ kariya jinasya stūpe ||
apāyabhūmiṁ vijahātyaśeṣāṁ
āsannako bhavati tathāgatānām |
prasādalabdhaḥ sada sukhi premaṇīyo
gandhānulepaṁ kariya jinasya stūpe ||
so akṣaṇaṁ vai vijahāti sarvaṁ
aṣṭa kṣaṇāścāsya viśiṣṭa bhonti |
buddhāna pūjāmatuliya so karoti |
choritva jālaṁ bhagavata cetikeṣu ||
śūraśca bhoti dṛḍhamatirapramatto
na kāmabhoge'bhiratiṁ janeti |
naiṣkramyaprāpto ca adīnacittaḥ
choritva jālaṁ bhagavata cetikeṣu ||
na bodhicittaṁ pramuṣyati tasya jātu
akhaṇḍaśīlo'sti susaṁvṛtaśca |
dharma virāgaṁ labhate viśuddhaṁ
upanīya jālaṁ bhagavata cetikeṣu ||
durvācatāṁ vijahati sarvakālaṁ
prajñāabhāvaṁ ca jahātyaśeṣam |
viśālaprajño viharati cārikāyāṁ
upanīya jālaṁ bhagavata cetikeṣu ||
lābhī ca bhotī śucibhojanānāṁ
vastrān viśiṣṭān labhate suvarṇān |
sparśābhyupetān rucidarśanīyā-
nupanīya jālaṁ jinacetikebhyaḥ ||
abhyutkṣipitvā jinacetikebhyaḥ
nirmālya śuṣkaṁ pramuditavegajātaḥ |
vrajeta kāmān duḥkhadavairaghorān
ārāgayeddaśabalasārthavāhān ||
prāsādiko bhoti viśuddhakāyaḥ
udvīkṣaṇīyo bahujanapūjanīyaḥ |
na tasya rājāpi praduṣṭacittaḥ
yo jīrṇapuṣpānapaneya caitye ||
kumārga sarvaṁ pithita apāyabhūmiḥ
sa śīlaskandhe sthita bodhisattvaḥ |
avatārayitvā jinacetikebhyaḥ
puṣpaṁ ca prāganyanaraiḥ pradattam ||
śokāṁśca doṣān vijahātyamatto
rogānaśeṣān vijahātyanekān |
āśvāsaprāptaśca anantakalpān
yo jīrṇapuṣpānapaneti caitye ||
buddhaśca bhotyasadṛśadakṣiṇīyo
atulyaprāpto naramarupūjanīyaḥ |
alaṁkṛto bhavati viśuddhakāyaḥ
yo jīrṇapuṣpānapaneti caitye ||
dadyācca yaḥ surucira divya puṣpaṁ
māndāravānapyatha pāṭalaṁ vā |
nirmālyakaṁ yo'panayeta caitye
vipāka śreṣṭho'sya bhavedatulyaḥ ||
yaḥ prāñjaliḥ praṇamati nāthastūpaṁ
chandaṁ janitvā ca sa buddhaloke |
so bhoti loke gurukṛtu satkṛtaśca
prāsādiko bhavati sudarśanīyaḥ ||
tasyeha rājyaṁ nipatati sarvaloko
devāsurā nāgamanuṣyakāśca |
sarvāḥ sahastrāḥ kusumita lokadhātuḥ
praśāsti rājño vaśa īścarāṁśca ||
ye tasya rājye sthita bhonti sattvāḥ
sthāpeya sarvānukaluṣa buddhajñāne |
apāyabhūmyastyaktā bhavanti
karoti caiṣāṁ paramasuśreṣṭhamartham ||
paricāro'sya bhavati manojñaghoṣaḥ
puṇyairupetaḥ smṛtimatipūjanīyaḥ |
āśvāsaprāpto vicaratī jīvaloke
sadābhiprāyaṁ janayati śreṣṭhaprītim ||
paricāra bhotyasya svarāṅgaśuddhaḥ
jñāyeta sattvairmadhura praśāntavākyaḥ |
na tasya kaścijjanayati ceśvaratvaṁ
vilokanīyo bhavati mahājanasya ||
dānapramodaṁ priyatārthacaryāṁ samānārthatāṁ janayati mahājanasya |
ākruṣṭaḥ sanno janayeta roṣaṁ
yaḥ prāñjaliḥ praṇamati buddhastūpam ||
devendra bhotyupagata svargaloke
manuṣyako bhavati narasya rājā |
na pārihāṇirbhavati kadācidasya
yo añjalībhirnamatīha stūpam ||
nāsāvapāye prapateta jātu
hīnāṁśca varjeta sa kāma loke |
āḍhayo dhanī bhoti prabhūtakoṣo
yo'ñjalībhirnamatiha buddhastūpam ||
sūtrāntacaryā na kadācidasya
nāsthānakopaṁ kurute nṛloke |
sattvāśca tṛptā muditāsya bhonti
yaḥ saṁpramuñcī guṇavati ekavācam ||
yaḥ puṣpamuṣṭiṁ gṛhītvodagracittaḥ
prasādato'vakirati lokanāthe |
sa puṇyavān bhavati manuṣyaloke
rākṣe ca sthitvā jina satkaroti ||
śokā na doṣāḥ khilamala nāsya bhonti
atulyatāptaśca susaṁsthitāṅgaḥ |
ālokanīyaśca mahājanasya
vrajeta kāmān bhayakara vairaghorān || iti ||
āryamahākaruṇā[puṇḍarīka] sūtre'pyuktam- tiṣṭhatu tāvadānanda yo māṁ saṁmukhaṁ satkuryāt
tiṣṭhatu me śarīrasya pūjā sarṣapaphalamātreṣu dhātuṣu | tiṣṭhatu māmuddiśya kṛteṣu stūpeṣu satkāraḥ | ye kecidānanda buddhamālambya antaśa ekapuṣpamapyākāśe kṣepsyanti, tasya puṇyaskandhasya yo vipākaḥ, sacedyāvānanādiḥ saṁsāro yasya pūrvā koṭirna prajñāyate, tāvataḥ kalpān saṁsaratāṁ teṣāṁ śakratvaṁ brahmatvaṁ cakravartitvam, na śakyastatparyanto'dhigantum | tiṣṭhatu buddhālambanatā antaśa ākāśe'pyekapuṣpanikṣepaḥ, sacedantaśaḥ svaprāntaragatā api sattvā buddhamālambya ākāśe ekapuṣpamapi kṣepsyanti, tadapyahaṁ kuśalamūlaṁ nirvāṇaparyavasānaṁ vadāmīti ||
uktaṁ ca āryavṛhatsāgaranāgarājaparipṛcchāyām- aṣṭābhirbhujagādhipate dharmaiḥ samanvāgatā bodhisattvāḥ satatasamitaṁ buddhasamavadhānaṁ pratilabhante | katamairaṣṭābhiḥ? buddhabimbadarśanasattvasamādāpanatayā | tathāgatapratimākaraṇatayā | tathāgatasyābhīkṣṇaṁ varṇabhāṣaṇatayā | tathāgatadarśanasarvasattvasamādāpanatayā | yatra ca buddhakṣetre tathāgataśravaṁ śṛṇvanti, tatra praṇidhānamutpādayanti | nacāvalīnasaṁtatayo bhavanti | udārasaṁtatikāśca buddhajñānamabhilaṣante iti ||
kiṁ punaḥ puṇyavṛddhayarthino buddhasamavadhānena prayojanabhūtam, yasya guṇaparyantamasarvajño nādhigacchet | yathā āryagaṇḍavyūhe saṁvarṇitam-
sudurlabho buddhaśabdaḥ kalpakoṭiśatairapi |
kiṁ punardarśanaṁ sarvakāṅkṣācchedanamuttamam ||
sudṛṣṭo lokapradyotaḥ sarvadharmagatiṁ gataḥ |
puṇyatīrthaṁ trailokasya sarvasattvaviśodhanam ||
mahatpuṇyamayaṁ kṣetramuditaṁ jñānamaṇḍalam |
bhāsayatyamitaṁ lokaṁ puṇyaskandhavivardhanam ||
chedano duḥkhajālasya jñānaskandhaviśodhanaḥ |
na durgatibhayaṁ teṣāṁ yairihārāgito jinaḥ ||
vipulaṁ jāyate cittaṁ paśyatāṁ dvipadottamam |
prajñābalamasaṁkhyepaṁ jāyate candrabhāsvaram ||
punaratraivāha-
arthāya sarvasattvānāmutpadyante tathāgatāḥ |
mahākāruṇikā vīrā dharmacakrapravartakāḥ ||
pratikartuṁ kathaṁ śakyaṁ buddhānāṁ sarvadehibhiḥ |
sattvārtheṣvabhiyuktānāṁ kalpakoṭiśatairapi ||
kalpakoṭiṁ varaṁ pakkaṁ tryapāye bhṛśadāruṇe |
na tvevādarśanaṁ śāstuḥ sarvasaṅganivartinaḥ |
yāvantyaḥ sarvalokasminnapāyagatayaḥ pṛthak |
varaṁ tatra ciraṁ vāso buddhānāmaśrutirna ca ||
kiṁ kāraṇamapāyeṣu nivāsaściramiṣyate |
yatkāraṇaṁ jinendrasya darśanaṁ jñānavardhanam ||
chidyante sarvaduḥkhāṇi dṛṣṭvā lokeśvaraṁ jinam |
saṁbhavatyavatāraśca jñāne saṁbuddhagocare ||
kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṁ narottamam |
vardhayatyamitaṁ puṇyaṁ yena bodhiravāpyate || iti ||
tadevamasti puṇyavṛddhau buddhasamavadhānena prayojanam | api ca pratimāmātradarśanamapi tāvadaparimitaphalaṁ tathāgatānām, kiṁ punaḥ svarūpeṇa? uktaṁ hi āryaśraddhābalādhānāvatāramudrāsūtre-
yaḥ kaścinmañjuśrīḥ kulaputraḥ kuladuhitā vā sarvalokadhāturajopamānāṁ pratyekabuddhānāṁ dine dine śatarasamāhāraṁ dadyāt divyāni ca vastrāṇi, evaṁ dadadgaṅgānadīvālukopamān kalpān dadyāt | yaścānyo mañjuśrīḥ kulaputraḥ kuladuhitā vā citrakarmalikhitaṁ vā pustakakarmakṛtaṁ vā buddhaṁ paśyet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati | kaḥ punarvādo yo'ñjalipragrahaṁ vā kuryāt, puṣpaṁ vā dadyāt, dhūpaṁ vā gandhaṁ vā dīpaṁ vā dadyāt | ayameva tato'saṁkhyeyataraṁ puṇyaṁ prasavatīti ||
āryabodhisattvapiṭake'pi puṇyavṛddhayupāya uktaḥ- yastathāgatacaityaṁ śodhayati, sa catastro'grāḥ praṇidhānaviśuddhīranuprāpnoti | katamāścatastraḥ? agrāṁ rūpapraṇidhānaviśuddhim, agrāṁ dṛḍhasamādānapraṇidhānaviśuddhim, agrāṁ tathāgatadarśanapraṇidhānaviśuddhim, agrāṁ lakṣaṇasaṁpatpraṇidhānaviśuddhimiti ||
punaratraivākhyātam- tathāgatacaityeṣu puṣpāvaropaṇaṁ gandhānulepanaṁ kṛtvā aṣṭāvavikalatā anuprāpnoti | katamā aṣṭau? na rūpavikalo bhavati | na bhogavikalaḥ | na parivāravikalaḥ | na śīlavikalaḥ | na samādhivikalaḥ | na śrutavikalaḥ | na prajñāvikala | na praṇidhānavikalaḥ | iti ||
uktaṁ ca āryaratnarāśisūtre- ye tribhavaparyāpannāḥ sattvāste sarve pratyekaṁ tathāgatastūpān kārayeyurevaṁrūpānuccaistvena tadyathā sumeruḥ parvatarājaḥ | tāṁśca gaṅgānadīvālikāsamān kalpān pratyekaṁ sarvasattkāraiḥ satkuryuḥ | yaśca bodhisattvo'virahitasarvajñatācittainaikapuṣpamapyāropayet, ayaṁ tasmātpūrvakātpuṇyaskandhādbahutaraṁ puṇyaṁ prasavet ||
atraivoktam- ye khalu punastrisāhastramahāsāhastre lokadhātau sattvāste sarve mahāyānasaṁprasthitā bhaveyuḥ | sarve ca cakravartirājyasamanvāgatā bhaveyuḥ | ekaikaśca rājā cakravartī mahāsamudrapramāṇa dīpasthālīṁ kṛtvā sumerumātrāṁ vartīmādīpya pratyekamevaṁrūpāṁ dīpapūjāṁ tathāgatacaityeṣu pravartayet | yaśca abhiniṣkrāntagṛhāvāso bodhisattvastailaprakṣiptāṁ vartī kṛtvā ādīpya tathāgatacaitye dhārayet, asyāstailaprakṣiptāyā varteretatpūrvakaṁ pradīpadānaṁ śatatamīmapi kalāṁ nopaiti | yāvadupaniṣadamapi na kṣamata iti | peyālaṁ | ye ca khalu punaste rājānaścakravartino buddhapramukhaṁ bhikṣusaṁghaṁ sarvasukhopadhānaiḥ satkuryuḥ, yaścābhiniṣkrāntagṛhāvāso bodhisattvaḥ piṇḍapātraṁ caritvā pātraparyāpannaṁ pareṣāṁ saṁvibhajya paribhuñjīta, idaṁ tato bahutaraṁ ca mahārghataraṁ ca | yacca te rājānaścakravartinaḥ sumerumātraṁ cīvararāśiṁ buddhapramukhāya bhikṣusaṁghāya dadyuḥ, yaccābhiniṣkrāntagṛhāvāso bodhisattvastricīvaraṁ bahirdhā mahāyānasaṁprasthitāya buddhapramukhāya bhikṣusaṁghāya vā tathāgatacaitye vā dadyāt, idaṁ bhikṣoścīvaradānametatpūrvakacīvararāśimabhibhavati | yacca te rājānaḥ pratyekaṁ sarvaṁ jambūdvīpaṁ puṣpasaṁstṛtaṁ kṛtvā tathāgatacaitye niryātayet, yaccābhiniṣkrāntagṛhāvāso bodhisattvaḥ antaśa ekapuṣpamapi tathāgatacaitye āropayet, asya dānasyaitat pūrvakaṁ dānaṁ śatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi nopaitīti ||
āryānupūrvasamudgataparivarte'pi deśitam- catura imān bhadrānuśaṁsān paśyan bodhisattvastathāgatapūjāyāmutsuko bhavati | katamāṁścaturaḥ? agraśca me dakṣiṇīyaḥ pūjito bhaviṣyati, māṁ ca dṛṣṭvā anye'pi tathā śikṣiṣyanti, tathāgataṁ ca pūjayitvā bodhicittaṁ dṛḍhaṁ bhaviṣyati, dvātriṁśatāṁ ca mahāpuruṣalakṣaṇānāṁ saṁmukhadarśanena kuśalamūlamupacittaṁ bhaviṣyati | imāścatvāraḥ [iti] ||
idaṁ ca niruttaraṁ tathāgatapūjopasthānam | yathodāhṛtamāryasāgaramatiparipṛcchāsūtre-trīṇīmāni sāgaramate tathāgatasya niruttarāṇi pūjopasthānāni | katamāni trīṇi? yacca bodhicittamutpādayati | yacca saddharma parigṛhṇāti | yacca sattveṣu mahākaruṇācittamutpādayatīti ||
nirdiṣṭamapyāryaratnameghe- daśabhiḥ kulaputra dharmeḥ samanvāgatā bodhisattvā ananuliptā garbhamalena jāyante | katamairdaśabhiḥ? yaduta tathāgatapratimākaraṇatayā jīrṇacaityasaṁskaraṇatayā | tathāgatacaityeṣu gandhavilepanānupradānena | tathāgatapratibhāsu gandhodakasnānānupradānena | tathāgatacaityeṣu saṁmārjanopalepanānupradānena | mātāpitṝṇāṁ kāyaparicaryācaraṇena | ācāryopādhyāyānāṁ kāyaparicaryācaraṇena | sabrahmacāriṇāṁ kāyaparicaryācaraṇena | tacca nirāmiṣeṇa cittena na sāmiveṇa | tacca kuśalamevaṁ pariṇāmayanti- anena kuśalamūlena sarvasattvā nirupaliptā garbhamalena jāyantāmiti | tacca tīvreṇāśayena cintayanti | ebhiḥ kulaputra daśabhirdharmairiti ||
anumodanānuśaṁsāstvāryaprajñāpāramitāyāmuktāḥ- yaḥ prathamayānasaṁprasthitānāṁ bodhisattvānāṁ mahāsattvānāṁ tāścittotpādānanumodate, caratāmapi bodhisatvacaryā tāṁścittotpādānanumodate, avinivartanīyāmapi avinivartanīyadharmatāmanumodate bodhisattvānāṁ mahāsattvānām, kiyantaṁ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṁ puṇyaskandhaṁ prasavati? evamukte bhagavān śakraṁ devānāmindrametadavocat-syātkhalu punaḥ kauśika trisāhastramahāsāhastrasya lokadhātoḥ palāgreṇa tulyamānasya pramāṇamudragrahītum, na tveva kauśika bodhisattvasya mahāsattvasya teṣāmanumodanāsahagatānāṁ cittotpādānāṁ puṇyapramāṇaṁ grahītum | evamukte śakro devānāmindro bhagavantametadavocat- mārādhiṣṭhitāste bhagavan sattvā veditavyāḥ, ye bodhisattvānāṁ mahāsattvānāṁ prathamacittotpādamupādāya yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāmevamaprameyamanumodanāsahagataṁ puṇyamiti na śṛṇvanti na jānanti, tāmanumodanāṁ na samanvāharanti, mārapakṣikāste bhagavan sattvā bhaviṣyanti | bhagavānāha - yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṁ tathāgatānarhataḥ samyaksaṁbuddhānārāgayiṣyanti | bhagavānāha - evaṁ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāśca bhaviṣyanti, gurukṛtāśca mānitāśca pūjitāśca arcitāśca apacāyitāśca bhaviṣyanti | na ca te amanaāpāni rūpāṇi drakṣyanti | na ca te amanaāpān śabdān śroṣyanti | evaṁ na gandhānna rasānna spraṣṭavyān sprakṣyanti | na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā | svargopapattisteṣāṁ pratikāṅkṣitavyā | tatkasya hetoḥ? tathā hi taiḥ satvaiḥ sarvasattvasukhāvahāni asaṁkhyeyānāṁ satvānāṁ kuśalamūlānyanumoditāni, yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaya aprameyāsaṁkhyeyān sattvān parinirvāpayiṣyantīti ||
punaratraivāha- ye subhūte gaṅgānadīvālikopameṣu trisāhastramahāsāhastreṣu lokadhātuṣu sarvasattvāste sarve'nuttarāṁ samyaksaṁbodhiṁ pratitiṣṭheyuḥ, anuttarāṁ samyaksaṁbodhiṁ pratiṣṭhāya gaṅgānadīvālikāsamān kalpānupalambhasaṁjñinaścatvāri dhyānāni samāpadyeran, yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandham, śrāvakāṇāṁ pratyekabuddhānāmapi śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṁ sarvamekato'bhisaṁkṣipya piṇḍayitvā tulayitvā niravaśeṣamanumodeta agrayāanumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayā uttarayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā anumodanayānumodya anumodanāsahagataṁ puṇyakriyāvastu anuttarāyai samyaksaṁbodhaye pariṇāmayati | asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau pūrvaka aupalambhikānāṁ bodhisatvānāṁ caturdhyānamayaḥ puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate iti ||
ayameva nayaḥ pariṇāmanāyāmuktaḥ | athavā agrapariṇāmanayā pariṇāmitatvātsarvapuṇyānāmasya buddhatvāya satkṛtapraṇidhibuddhatvameva syāt | ataḥ kā parā puṇyavṛddhiḥ? taddhi aśeṣasattvamokṣakṛtapuṇyajñānopetaṁ nirvikalpaṁ ca ||
adhyeṣaṇāyāstvanuśaṁsā āryograparipṛcchāyāmuktāḥ- dharmagrāhyatāmupādāya aprameyāsaṁkhyeyeṣu buddhakṣetreṣvāyuḥ parirakṣaṇāyeti ||
āryaśikṣāsamuccaye vandanādyanuśaṁsā saptadaśaḥ paricchedaḥ samāptaḥ ||
ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ |
uktā bhadracaryāvidhinā puṇyavṛddhiḥ | asyāścāyamaparo hetuḥ | yo'yam-
śraddhādīnāṁ sadābhyāsaḥ
yathoktamāryatathāgataguhyasūtre-catvāra ime mahārāja dharmā mahāyānasaṁprasthitānāṁ viśeṣagāmitāya saṁvartante'parihāṇāya ca | katame catvāraḥ? śraddhā mahārāja viśeṣagāmitāyai saṁvartate'parihāṇāya | tatra katamā śraddhā? yayā śraddhayā āryānupasaṁkrāmati, akaraṇīyaṁ ca na karoti | gauravaṁ mahārāja viśeṣagāmitāyai saṁvartate | yena gauraveṇa subhāṣitaṁ śṛṇoti, śuśrūṣate avirahitaśrotraśca dharmaṁ śṛṇoti | nirmānatā mahārāja viśeṣagāmitāyai saṁvartate, yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati | vīryaṁ mahārāja viśeṣagāmitāyai saṁvartate'parihāṇāya, yena vīryeṇa kāyaladhutāṁ cittalaghutāṁ ca pratilabhate, sarvakāryāṇi cottārayati | ime mahārāja catvāra iti ||
eṣāṁ śraddhādīnāṁ sadābhyāsaḥ kāryaḥ | athavā anyeṣāṁ śraddhādīnām | yathāha āryākṣayamatisūtre- pañcemānīndriyāṇi | katamāni pañca? śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyamiti | tatra katamā śraddhā? yayā śraddhāyāścaturo dharmānamiśraddadhāti | katamāṁścaturaḥ? saṁsārāvacarīṁ laukikīṁ samyagdṛṣṭiṁ śraddadhāti | sa karmavipākapratiśaraṇo bhavati- yadyatkarma kariṣyāmi, tasya tasya karmaṇaḥ phalavipākaṁ pratyanubhaviṣyāmīti | sa jīvitahetorapi pāpaṁ karma na karoti | bodhisattvacārikāmabhiśraddadhāti | taccaryāpratipannaśca anyatra yāne spṛhāṁ notpādayati | paramārthanītārtha gambhīrapratītyasamutpādanairātmyaniḥ sattvanirjīvaniḥ pudgalavyavahāraśūnyatānimittāpraṇihitalakṣaṇān sarvadharmān śrutvā śraddadhāti | sarvadṛṣṭikṛtāni ca nānuśete | sarvabuddhadharmān balavaiśāradyaprabhṛtīṁśca śraddadhāti | śraddhāya ca vigatakathaṁkathastān buddhadharmān samudānayati | idamucyate śraddhendriyam || tatra katamad vīryendriyam? yān dharmān śraddhendriyeṇa śraddadhāti, tān dharmān vīryendriyeṇa samudānayati | idamucyate vīryendriyam | tatra katamat smṛtīndriyam? yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa na vipraṇāśayati | idamucyate smṛtīndriyam | tatra katamatsamādhīndriyam? yān dharmān smṛtīndriyeṇa na vipraṇāśayati, tān samādhīndriyeṇaikāgrīkaroti | idamucyate samādhīndriyam | tatra katamatprajñendriyam? yān dharmān samādhīndriyeṇaikāgrīkaroti, tān prajñendriyeṇa pratyavekṣate, pratividhyati | yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam | evamimāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti, vyākaraṇabhūmiṁ cāpyāyayanti[iti] ||
śraddhādīnāṁ balānāṁ sadābhyāsaḥ kāryaḥ | yathoktamāryaratnacūḍasūtre- tatra katamatkulaputra bodhisattvasya balacaryāpariśuddhiḥ? yadebhirevendriyairupastabdho'navamardyo bhavati sarvamāraiḥ asaṁhāryo bhavati śrāvakapratyekabuddhayānābhyām | avinivartyo bhavati mahāyānāt | durdharṣo bhavati sarvakleśaiḥ | dṛḍho bhavati pūrvapratijñāsu | tṛpto bhavati ci na | balavān bhavati kāyena | gupto bhavatīndriyaiḥ | duḥparājayo bhavati tīrthikaiḥ | ityādi ||
evaṁ tāvacchraddhādīnāṁ sadābhyāsaḥ puṇyavṛddhaye | kā
maitrī?
yathāha candrapradīpasūtre-
yāvanti pūjā bahuvidha aprameyā
yā kṣetrakoṭī nayuta ya bimbareṣu |
tāṁ pūja kṛtvā puruṣavareṣu nityaṁ
saṁkhyākalāpā na bhavati maitracittaḥ || iti||
kā
buddhādyanusmṛtiḥ?
tatra rāṣṭrapālasūtre saṁvarṇitā-
vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |
vandāmi (te) asamajñānaparā sadṛśo na te'sti tribhave virajā ||
mṛducārusnigdhaśubhakeśanakhā girirājatulya tava coṣṇiriha |
noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi tavorṇa mune ||
kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā |
kṛpayekṣase jagadidaṁ hi yayā vandāmi te vimalanetra jina ||
jihvā prabhūta tanu tāmranibhā vadanaṁ ca chādayasi yena svakam |
dharmaṁ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā ||
daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ triṁśadṛśāpyaviralāḥ sahitāḥ |
kurvan smitaṁ vinayase ca jagat vandāmi te madhurasatyakathā ||
rūpeṇa cāpratisamo'si jina prabhayā ca bhāsayasi kṣetraśatān |
brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā ||
eṇeyajaṅgha bhagavannasamā gajarājabarhimṛgarājagato |
īkṣan vrajasyapi yugaṁ bhagavan saṁkampayan dharaṇiśailataṭān ||
kāyaśca lakṣaṇacitto bhagavan sūkṣmā cchavī kanakavarṇanibhā |
nekṣañjagad vrajati tṛptimidaṁ rūpaṁ tavāpratimarūpadhara ||
tvaṁ pūrvakalpaśatacīrṇatapāḥ tvaṁ sarvatyāgadamadānarataḥ |
tvaṁ sarvasattvakṛpa maitramanā vandāmi te paramakāruṇikam ||
tvaṁ dānaśīlanirataḥ satataṁ tvaṁ kṣāntivīryanirataḥ sudṛḍhaḥ |
tvaṁ dhyānaprajñaprabha tejadharo vandāmi te asamajñānadhara ||
tvaṁ vādiśūra kugaṇapramathīṁ tvaṁ sihavannadasi parṣadi ca |
tvaṁ vaidyarāja trimalāntakaro vandāmi te paramaprītikara ||
vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva |
tvaṁ brahmaghoṣakalaviṅkaruto vandāmi te tribhavapāragatam ||
māyopamaṁ jagadidaṁ bhavatā naṭaraṅgasvapnasadṛśaṁ viditam |
nātmā na satva na ca jīvagatī dharmā marīcidakacadrasamāḥ ||
śūnyāśca śānta anutpādanayaṁ avijānadeva jagadudbhamati |
teṣāmupāyanayayuktiśataiḥ avatārayasyatikṛpālutayā ||
rāgādibhiśca bahurogaśataiḥ saṁbhrāmitaṁ satata vīkṣya jagat |
vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān ||
jātījarāmaraṇaśokahataṁ priyaviprayogaparidevaśataiḥ |
satatāturaṁ jagadavekṣya mune parimocayan vicarase kṛpayā ||
rathacakravadbhamati sarvajagat tiryakṣu pretaniraye sugatau |
mūḍhā adeśika anāthagatā tasya pradarśayasi mārgavaram ||
ye te babhūvu purimāśca jinā dharmeśvarā jagati cārthakarāḥ |
ayameva taiḥ prakathitāryapatho yaddeśayasyapi vibho'pratimaḥ ||
snigdhaṁ hyakarkaśa manojña varaṁ brahmādhikaṁ paramaprītikaram |
gandharvakinnaravarāpsarasām abhibhūya tāṁ giramudāharase ||
satyārjavākṣayamupāyanayaiḥ pariśodhitāṁ giramanantaguṇām |
śrutvā hi yāṁ niyuta sattvaśatāḥ yānatrayeṇa janayanti śamam ||
tava pūjayā sukhamanekavidhaṁ divyaṁ labhanti manujeṣu tathā |
āḍhayo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ ||
balacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ |
ratnāni sapta labhate suśubhā tvayi saṁprasādajanako'pratimaḥ ||
brahmāpi śakra api lokapatiḥ bhavate ca saṁtuṣita devapati |
paranirmito'pi ca sa yāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ ||
evaṁ hyamogha tava pūjā kṛtā saṁdarśanaṁ śravaṇamapyasamam |
bhavate jagadvividhaduḥkhaharaṁ spṛśate padaṁ ca paramaṁ virajam ||
mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam ||
kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagadbhagavan ||
puṇyārthikasya tava puṇyanidhe satatākṣayā bhavati puṇyakriyā |
bahukalpakoṭiṣu na yāti kṣayaṁ yāvaddhi na spṛśati bodhi varām ||
pariśuddha kṣetra labhate ruciraṁ paranirmitābha sada prītikaram |
śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare ||
ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ |
svargāpavarga manujeṣu sukhaṁ labhate ca puṇyanidhi sarvajage ||
kīrtiryaśaśca prasṛtaṁ vipulaṁ tava sarvadikṣu bahukṣetraśatān |
saṁkīrtayanti sugatāḥ satataṁ tava varṇamāla pariṣatsu jināḥ ||
vigatajvarā jagati mokṣakarā priyadarśanā asamakāruṇikā |
śāntendriyā śamaratā bhagavan vandāmi te naravarapravara ||
labdhā abhijña jina pañca mayā gagane sthitena te niśamya giram |
bhavitāsmi vīra sugatapratimo vibhajiṣya dharmamamalaṁ jagataḥ ||
stutvādya sarvaguṇapāragataṁ naradevanāgamahitaṁ sugatam |
puṇyaṁ yadarjitamidaṁ vipulaṁ jagadāpnuyādapi ca buddhapadam || iti ||
athavā yathā āryadharmasaṁgītisūtre kathitam- punaraparaṁ buddhā bhagavanto mahatpuṇyajñānasaṁbhārā mahāmaitrīmahākaruṇāgocarā mahāsattvarāśeḥ trāṇabhūtā mahābhaiṣajyaśalyahartāraḥ sarvasattvasamacittā nityasamādhigocarāḥ saṁsāranirvāṇavimuktā yāvatsattvānāṁ mātāpitṛkalpāḥ samānamaitracittāḥ |
pe | sarvalokānabhibhūtāḥ sarvalokasyālokabhūtā mahāyogayogino mahātmāno mahājanaparivārā viśiṣṭajanaparivārā anivāritadarśanaśravaṇaparyupāsanāḥ svasukhanirapekṣāḥ paraduḥkhapraśamanapriyā dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāmino dharmadānapatayo nityatyāgābhiratā nityāpramattā nityavivekābhiratāḥ sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvadasecakadarśanā buddhā bhagavantaḥ | evaṁ tānanusmarati | evaṁ ca tānanusmṛtya tadruṇapariniṣpattyarthaṁ smṛtimupasthāpayati | taducyate buddhānusmṛtiriti ||
atraiva dharmānusmṛtimāha-iha bodhisattvasyaivaṁ bhavati- ya ete buddhā bhagavanto'nantāparyantaguṇāḥ, ete dharmajā dharmapadā dharmanirmitā dharmādhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṣpannāḥ | peyālaṁ | yānyapi laukikāni lokottarāṇi ca sukhāni santi, tānyapi dharmajāni dharmaniṣpannāni | tasmānmayā bodhyarthikena dharmagurukeṇa bhavitavyam, dharmagauraveṇa dharmapratiśaraṇena dharmaparāyaṇena dharmasāreṇa dharmānve[ṣiṇā] dharmapratipannena | itīyamucyate bodhisattvasya dharmānusmṛtiḥ | punaraparaṁ bodhisattvasyaivaṁ bhavati- samo hi dharmaḥ, samaḥ sattveṣu pravartate | dharmo hīnamadhyaviśiṣṭānapekṣyaḥ pravartate | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ sukhaprekṣikayā pravartate | apakṣapatito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ kālamapekṣya pravartate | akāliko hi dharmaḥ, aihipaśyikaḥ pratyātmavedanīyaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharma udāre pravartate, hīneṣu na pravartate | anunnāmāvanāmo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ śuddheṣu pravartate, kṣateṣu na pravartate | utkarṣāpakarṣāpagato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ āryeṣu pravartate, pṛthagjaneṣu na pravartate | kṣetradṛṣṭivigato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo divā pravartate, rātrau na pravartate | rātryāṁ vā pravartate, divā na pravartate | sadādhiṣṭhito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo vinayavelāmatikrāmati | na dharmasya kkacidvilambaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasyonatvaṁ na pūrṇatvam | aprameyāsaṁkhyeyo hi dharmaḥ ākāśavanna kṣīyate na vardhate | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ sattvai rakṣyate | dharmaḥ sattvān rakṣati | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ śaraṇaṁ paryeṣate | dharmaḥ sarvalokasya śaraṇam | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasya kkacitpratighātaḥ | apratihatalakṣaṇo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo'nuśayaṁ vahati | niranuśayo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ saṁsārabhayabhīto na nirvāṇānunītaḥ | sadā nirvikalpo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | evaṁ bodhisattvo dharmavaddharme smṛtimupasthāpayati | taducyate dharmānusmṛtiriti ||
atraivāha- saṁgho hi dharmavādī dharmavaraṇo dharmacintako dharmakṣetraṁ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakṛtyakārī dharmagocaro dharmacāritrasaṁpannaḥ svabhāvaṛjukaḥ svabhāvaśuddhaḥ sānukrośo dharmānukāruṇikaḥ sadā vivekagocaraḥ sadādharmaparāyaṇaḥ sadāśuklakārītyādi |tatra bodhisattvasya saṁghamanusmarataḥ evaṁ bhavati- ya ete saṁghasya bhūtā guṇāḥ, ete mayā ātmanaḥ sarvasattvānāṁ ca niṣpādayitavyāḥ | iti ||
yathā āryavimalakīrtinirdeśe bodhisattvaguṇā uktāstathā saṁghānusmṛtirbhāvyā-
sarvasattvāna ye rūpā rūtaghoṣāśca īritāḥ |
ekakṣaṇena darśenti bodhisattvā viśāradāḥ ||
te jīrṇavyādhitā bhonti mṛtamātmāna darśayī |
sattvānāṁ paripākāya māyādharma vikrīḍitāḥ ||
kalpoddāhaṁ ca darśenti uddahitvā vasuṁdharām |
nityasaṁjñina sattvānāmanityamiti darśayī ||
sattvaiḥ śatasahastrebhirekarāṣṭre nimantritāḥ |
sarveṣāṁ gṛha bhuñjanti sarvānnāmanti bodhaye ||
ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ |
sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ ||
yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te |
nānādṛṣṭigataṁ prāptāṁste sattvān paripācati ||
candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ |
bhavanti āpastejaśca pṛthivī mārutastathā ||
rogaantarakalpeṣu bhaiṣajyaṁ bhonti uttamāḥ |
yena te sattva mucyante sukhī bhonti anāmayāḥ |
durbhikṣāntarakalpeṣu bhavantī pānabhojanam |
kṣudhāpipāsāmapanīya dharmaṁ deśenti prāṇinām ||
śastraantarakalpeṣu maitrīdhyāyī bhavanti te |
avyāpāde niyojenti sattvakoṭiśatān bahūn ||
mahāsaṁgrāmamadhye ca samapakṣā bhavanti te |
saṁdhisāmagri rocenti bodhisattvā mahāvalāḥ ||
ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu ||
saṁcintya tatra gacchanti sattvānāṁ hitakāraṇāt ||
yāvantyo gatayaḥ kāścittiryagyonau prakāśitāḥ |
sarvatra dharmaṁ deśenti tena ucyanti nāyakāḥ ||
kāmabhogāṁ[śca] darśenti dhyānaṁ ca dhyāyināṁ tathā |
vidhvastamāraṁ kurvanti avatāraṁ na denti te ||
agnimadhye yathā padmamabhūtaṁ taṁ vinirdiśet |
evaṁ kāmāṁśca dhyānaṁ ca abhūtaṁ te vidarśayī ||
saṁcintya gaṇikāṁ bhonti puṁsāmākarṣaṇāya te |
rāgāṅkuraṁ ca saṁlobhya buddhajñāne sthāpayanti te ||
grāmikāśca sadā bhonti sārthavāhāḥ purohitāḥ |
agrāmātyā tha cāmātyaḥ sattvānāṁ hitakāraṇāt ||
daridrāṇāṁ ca sattvānāṁ nidhānā bhonti akṣayāḥ |
teṣāṁ dānāni dattvā ca bodhicittaṁ janenti te ||
mānastabdheṣu sattveṣu mahānagrā bhavanti te |
sarvamānasamuddhātaṁ bodhiṁ prārthenti uttamām ||
bhayārditānāṁ sattvānāṁ saṁtiṣṭhante'grataḥ sadā |
abhayaṁ teṣu dattvā ca paripācenti bodhaye ||
pañcābhijñāśca te bhūtvā ṛṣayo vrahmacāriṇaḥ |
śīle sattvānniyojenti kṣāntisauratyasaṁyame ||
upasthānagurūn sattvān paśyantīha viśāradāḥ |
ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca ||
yena yenaiva cāṅgena sattvo dharmarato bhavet |
darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||
yeṣāmanantā śikṣā hi anantaścāpi gocaraḥ |
anantajñānasaṁpannā anantaprāṇimocakāḥ ||
na teṣāṁ kalpakoṭībhiḥ kalpakoṭiśatairapi |
buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet || iti ||
yathā āryaratnolkādhāraṇyāṁ bodhisattvaguṇā uktāstathā bhāvayitavyāḥ-
raśmi pramuñciya mālyaviyūhā mālyavataṁsaka mālyavitānāḥ |
mālyavicitra vikīrṇasamantāḥ te jinapūja karonti mahātmā ||
raśmi pramuñciya cūrṇaviyūhā cūrṇavataṁsaka cūrṇavitānā |
cūrṇa vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||
raśmi pramuñciya padmaviyūhā padmavataṁsaka padmavitānā |
padma vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||
raśmi pramuñciya hāraviyūhā hāravataṁsaka hāravitānā |
hāra vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||
raśmi pramuñci dhvajāgraviyūhā te dhvaja pāṇḍuralohitapītāḥ |
nīlamaneka patākavicitrā |||
dhvaja samalaṁkari te jinakṣetrāḥ te maṇijālavicitraviyūhā ||
paṭṭapatākapra[la] mbitadāmā kiṅkiṇijāla jinasvaraghoṣān |
chatra dharenti tathāgatamūrdhne te yatha ekajinasya karonti |
pāṇitalāttu acintiyapūjāṁ evamaśeṣata sarvajinānām ||
eṣa samādhi vikurva ṛṣīṇāṁ te jagasaṁgrahajñānavikurvā |
agrasamādhyabhinirharamāṇāḥ sarvakriyāupacāramukhebhiḥ ||
sattva vinenti upāyasahastraiḥ keci tathāgatapūjamukhena |
dāna acintiya tyāgamukhena sarvadhutaṁ guṇaśīlamukhena ||
akṣayakṣānti akṣobhyamukhena keci vrataṁ tapavīryamukhena |
dhyāna praśāntivihāramukhena svarthaviniścaya prajñamukhena ||
sarva upāya sahastramukhena vrahmavihāra abhijñamukhena |
saṁgrahavastu hitaiṣimukhena puṇyasamuccaya jñānamukhena ||
satyapratītya vimokṣamukhena keci balendriya mārgamukhena |
śrāvakayāna vimuktimukhena pratyayayāna viśuddhimukhena ||
uttamayāna vikurvamukhena kecidanityata duḥkhamukhena |
keci nirātmanijīvamukhena aśubhata saṁjñivirāgamukhena ||
śānta nirodha samādhimukhena yātuka caryamukhā jagatīye |
yātuka dharmamukhāḥ pratiyantaḥ te tu samantavimokṣamukhena ||
sattva vinenti yathāśaya loke ye tu samantavimokṣamukhena |
sattva vinenti yathāśaya loke teṣa nimitta na śakya grahītum ||
kenacideṣa samādhi vikurvāḥ tena ti vyūhata agrasamādhīḥ |
sarvajagatparipācanulomā sarvaratīmukhaprītipraharṣāḥ ||
cintiya darśayi sarva vinenti yatra durbhikṣa sudurlabha sarvam ||
ye pariṣkāra sukhāvaha loke tatra ca sarvabhiprāyakriyābhiḥ ||
dānu dadanti karonti jagārthaṁ te varabhojanapānarasāgraiḥ |
vastranibandhanaratnavicitraiḥ rājyadhanātmapriyaiḥ parityāgaiḥ ||
dānadhimukti jagadvinayanti te varalakṣaṇacitritagātrā ||
uttamaābharaṇā varadhīrāḥ mālyavibhūṣitagandhanuliptā ||
rūpa vidarśiya sattva vinenti darśanaprītipraharṣaratānām |
te vararūpa surūpa sumedhāḥ uttamarūpa nidarśayamānāḥ ||
rūpadhimukti jagadvinayanti te madhuraiḥ kalaviṅkarutebhī |
kokilahaṁsakuṇālaraveṇa dundubhikinnarabrahmarutena |
deśayi sarvadhimuktiṣu dharmam ||
ye catureva aśīti sahastrā yebhi jinā jagato'rtha karonti |
te'mitadharmaprabhedamukhebhiḥ sattva vinenti yathāśaya loke ||
te sukhaduḥkhasahāya karonti arthaanarthasahāyaka bhontī |
sarvakriyāsu sahāya bhavitvā sattva vinenti sahāyamukhena ||
duḥkhaupadravasatkṛtadoṣān te tu sahanti sahāyanidānāḥ |
tebhi sahāya sahanti ya pīḍāṁ sarvajagasya hitāya sukhāya ||
yatra na niṣkramaṇaṁ na ca dharmo jñāyati raṇyagato naca mokṣaḥ |
tatra tu rājyasamṛddhisahāya niṣkrama śāntamanā aniketāḥ ||
te gṛhabandhanatṛṣṇa niketātsarvajagatparimocanahetoḥ |
sarvata kāmaratī aniketā niṣkramamokṣa prabhāvayamānāḥ ||
te daśa carya prabhāvayamānā ācari dharma mahāpuruṣāṇām |
sarvamaśeṣata carya ṛṣīṇāṁ bhāvayamāna karonti jagārtham ||
yatra mitāyuṣa sattva bhavantī saukhyasamarpita mandakileśāḥ |
tatra jarārdita vyādhina pṛṣṭā darśayi mṛtyuvaśaṁ avaśātmā ||
rāgapradīpitu doṣapradīptaṁ mohamahāgnipradīpitu lokam |
prajvalitaṁ jaravyādhigatamṛtyu loka nirdarśiya satva vinenti ||
daśabalaiścaturvaiśāradyairaṣṭadaśairapi dharmaviśeṣaiḥ |
buddhamahātma tu sūcayamānāḥ buddhaguṇebhi karonti jagārtham ||
te ca adeśa ṛdhyanuśāstī rūpadhiṣṭhānabalena samantāt |
darśayamāna tathāgata ṛddhī ṛddhivikurvita sattva vinenti ||
te vividhehi upāyanayehi loka vicāri karonti jagārtham
loki alipta jale yatha padmaṁ prītiprasādakarā vicaranti ||
kāvyakarāḥ kavirāja bhavantī te naṭanartakajhallakamallāḥ |
utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī ||
grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti |
rājaāmātya purohita dūtā vaidyaviśārada śāstravidhijñāḥ ||
te aṭavīṣu mahādruma bhontī auṣadha akṣayaratnanidhānāḥ |
cintamaṇi druma kāmadadāśca deśika utpathamārgagatānām ||
arciya santu tu loka viditvā karmavidhīṣu ajānaka satvāḥ ||
te kṛṣikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke ||
ye aviheṭha ahiṁsaprayogā sarvasukhāvaha vijñapraśastāḥ |
vidya balauṣadhiśāstravicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ ||
ye ṛṣiṇāṁ caraṇāḥ paramāgrā yatradhimukta sadevaku lokaḥ |
ye vrata duṣkara ye tapaśreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ ||
te carakāḥ parivrājaka tīrthyāḥ tāpasagotamamonacarāṇām |
nagnaacelaguruśramaṇānāṁ tīrthika ā[cariyā] hi bhavanti ||
te tu ajīvika dharmacarāṇāṁ uttarikāṇa anuttarikāṇām |
dīrghajaṭāna kumāravratānāṁ te[ṣva] pi ācariyā hi bhavanti ||
sūryanuvartaka pañcatapānāṁ kukkuragovratikā mṛgacaryā |
cārika tīrthya daśa tritayānāṁ teṣvapi ācariyā hi bhavanti ||
devatajñānapraveśaratānāṁ tīrthupadarśanadeśacaraṇām |
mūlaphalāmbucarā api bhūtvā dharma acintiya te paramāgrāḥ ||
utkuṭasthāyina ekacarāṇāṁ kaṇṭakabhasmatṛṇaśśayanānām |
ye musaleśaya yuktivihārī teṣvapi ācariyā hi bhavanti ||
yāvata bāhirakāḥ pṛthutīrthyā āśaya teṣvadhimukti samīkṣya |
tīkṣṇa durāsad ugratapebhī tīrthika duḥkhaprahāṇa vinenti ||
dṛṣṭisamākula loka viditvā sarvakudṛṣṭisamāśrita tīrthyāḥ ||
sūkṣmapadebhirupāyanayemī satyaprakāśana teṣu karonti ||
keṣuci drāmiḍamantrapadebhī deśayi satya suguptapadebhiḥ |
keṣuci[ujjuka] vyaktapadebhiḥ keṣucideva rahasyapadebhiḥ ||
keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ |
vādipramardanajñānapadebhiḥ śāstraadharmakamokṣapadebhi |||
keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu |
keṣuci devaniruktipadebhiḥ nāganiruktita yakṣapadebhiḥ ||
rākṣasātha[rva]gandharvapadebhiḥ bhūtakumbhāṇḍamahoragakebhiḥ |
kinnaraapsaragaruḍapadebhiḥ satyaprakāśana mokṣupanenti ||
te yathasatya niruktividhijñā evamaśeṣata ye jinadharmā |
dharmamacintiya vākyapathajñā deśayi eṣa samādhi vikurvā ||
te jagasaukhyata agrasamādhī sarvajage abhinirharamāṇā |
raśmimacintiyamutsṛjamānā raśmi pramuñciya sattva vinenti ||
raśmi pramuñciya darśayamānā yāvata sattva vinānita raśmi |
teṣu sudarśana bhoti amoghaṁ hetu anuttari jñānavarasya ||
darśayi buddha vidarśayi dharma saṁgha nidarśayi mārga narāṇām |
darśayi cetika te jinabimbā tena sudarśanaraśmi nivṛttā ||
raśmi pramuñci prabhaṁkaranāmā yā prabha jihma karoti marūṇām |
sarvarajaṁ ca tamaṁ ca hanitvā so prabha bhāsati lokahitānām ||
tāya prabhāsaya codita sattvāste jinapūjapradīpa dharentī |
te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti ||
tailapradīpa dhṛtasya pradīpā dāru tṛṇā naḍaveṇu pradīpāna |
gandharasāyanaratnapradīpān dattva jineṣu prabhaṁkara labdhāḥ ||
raśmi pramuñci pratāraṇi nāmā tāya prabhāsaya codita sattvāḥ ||
nāvapratāraṇi nadyapatheṣu |
dūṣita saṁskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā ||
raśmi pipāsavinodanināmā tāya prabhāsaya codita sattvāḥ |
kāmaguṇeṣu tṛṣāṁ prajahitvā dharmavimuktirasārthika bhonti ||
[kāmaguṇeṣu tṛṣāṁ prajahitvā] dharmavimuktirasārthika bhūtvā |
buddha bhavantyamṛtajalavarṣī tṛṣṇapipāsavinodana loke ||
puṣkariṇīnadikūpataḍāgā utsa ya kārita bodhinidānāḥ |
kāma vivarṇita varṇita dhyānā tṛṣṇavinodani tena nivṛtā ||
prītikarī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |
prītiphuṭā varabodhinidānaṁ cinta janenti bhaviṣya svayaṁbhū ||
lakṣaṇamaṇḍita padmanipaṇṇā yatkṛtavigraha kāruṇikānām |
bhāṣita buddhaguṇāḥ sadakālaṁ prītikarī prabha tena nivṛttā ||
raśmi pramuñci ratiṁkaranāmā tāya prabhāsaya bodhita sattvā |
buddharatīrata dharmaratīrata saṁgharatīrata te sada bhonti ||
tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇārye |
labdhanupattikakṣānti labhanti codita smārita ye bahu sattvā ||
buddhaanusmṛti dharmagaṇārye bodhi ya cittaguṇān vivaritvā |
tena ratiṁkara raśmi nivṛttā ||
puṇyasamuccaya raśmiḥ pramuñcī tāya prabhāsaya codita sattvā |
dānu dadanti vicitramanekaṁ prārthayamānu anuttaru bodhiṁ ||
āśaya pūritu yācanakānāṁ yajña nirargala tairyajamānaiḥ |
sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivṛttā ||
jñānabatī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |
ekatu dharmamukhātu anekā dharmamukhānavabuddhi kṣaṇena ||
dharmaprabheda grāhita satvān arthaviniścayajñānavibhaktī |
dharmapadārthavibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā ||
prajñapradīpaya osari raśmi tāya prabhāsaya codita sattvāḥ ||
śūnya nisattva ajātavipannān otari dharma abhāvasvabhāvān ||
māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā |
dharma asvāmika śūnya nirīhān bhāṣati prajñapradīpa nivṛttā ||
dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita sattvā |
dhāraṇi akṣayakoṣu labhitvā sarvatathāgatakoṣu labhenti ||
dharmadharāṇa parigrahu kṛtvā dhārmikarakṣa karitva ṛṣīṇām |
dharmaanugraha kṛtva jagasya dharmavikurvaṇi raśmi nivṛttā ||
tyāgavatī yada raśmi vimuñcī tāya ya matsaracodita sattvā |
jñātva anitya aśāśvata bhogān tyāgaratīrata te sada bhonti ||
matsaradurdama sattva adāntā jñātva dhanaṁ supinābhrasvabhāvam |
bṛhitatyāga prasannamanena tyāgavatīprabha tena nivṛttā ||
niṣparidāha ya osari raśmi tāya duśīlaya codita sattvā |
śīlaviśuddhipratiṣṭhita bhūtvā cinta janenti bhaveya svayaṁbhūḥ ||
karmapathe kuśale pariśuddhe śīla samādayi yadbahusattvān |
bodhayi cittasamādapanena raśmi nivṛtta sa niṣparidāhaḥ |
kṣāntiviyūha ya osari raśmi tāya ya akṣama codita sattvāḥ |
krodhakhilaṁ adhimāna jahitvā kṣāntiratīrata te sada bhonti ||
duṣkṛta kṣānti apāyamatīnāṁ citta akṣomita bodhinidānam |
varṇita kṣāntiguṇāḥ sadakālaṁ tena nivṛtta sa kṣāntiviyūhā ||
raśmi uttaptavatī yada muñcī tāya kuśīda ya codita sattvāḥ |
yuktaprayukta triṣū rataneṣu pūja karonti akhinnaprayogāḥ ||
[ yukta prayukta triṣū rataneṣu pūja karitva akhinnaprayogāḥ |]
te catumārapathā atikrāntāḥ kṣipra spṛśanti anuttara bodhim |
vīrya samādayi yadbahusattvān pūja karitva triṣū rataneṣu |
dharma dharitva kṣayaṁgata kāle tena uttaptavatī prabha labdhā ||
śāntikarī yada raśmi pramuñcī tāya vibhrānta ya codita sattvāḥ |
teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhitacittāḥ ||
pāpa kumitra kiliṣṭacarīye saṁgaṇikāvinivartana kṛtvā |
varṇita dhyāna praśānta araṇye śāntikarī prabha tena nivṛttā ||
prajñaviyūha ya osari raśmī tāya duḥprajña saṁcodita sattvāḥ |
satya pratītya vimokṣa naye'sminnindriya jñānagatiṁ gata bhonti ||
indriya jñānagatiṁ gata bhūtvā |
sūryapradīpa samādhi labhitvā prajñaprabhāsakarā jina bhonti ||
rājyadhanātmapriyaiḥ parityāgaiḥ dharma ya mārgita bodhinidānam |
taṁ ca satkṛtya prakāśiya dharmaṁ raśmi nivṛtta sa prajñaviyūhāḥ ||
buddhavatī yada raśmi pramuñcī tāya prabhāya saṁcodita sattvāḥ |
buddhasahastra aneka acintyān paśyiṣu padmavaneṣu niṣaṇṇān ||
buddhamahātmata buddhavimokṣā bhāsita buddhavikurva anantā |
buddhabalāviprabhāvana kṛtvā buddhavatī prabha tena nivṛttā ||
te'bhayaṁdada raśmi pramuñcī tāya bhayārdita sattva sa spṛṣṭāḥ |
bhūtagrahāvadhatāḍanabandhe mucyiṣu sarvupasargabhayebhyaḥ ||
ye abhayena nimantrita sattvāḥ prāṇivadhāttu nivārita bhonti |
trāyita yaccharaṇāgata bhītāstenabhayaṁdada raśmi nivṛttā ||
sarvasukhāvaha osari raśmī tāya gilāna ya ātura spṛṣṭāḥ |
sarvata vyādhidukhātpratimuktā dhyānasamādhisukhāni labhanti ||
rogavinodani mūlaphalopadhi ratna rasāyana gandhanulapān |
phāṇita kṣīra madhū dhṛta tailān bhojanapāna daditva ya labdhā ||
buddhanidarśani raśmi pramuñcī tāya sa codita āyukṣayānte |
buddha anusmari paśyipu buddhaṁ te'cyuta gacchi sa buddhakṣetram ||
kāla karonti ca smārita buddhā darśitaprītakarā jinabimbān |
buddhagatāḥ śaraṇaṁ maraṇānte bhāsiya buddhanidarśani labdhā ||
dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṁcodita sattvā |
dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti ||
dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūrita āśā |
chanda janitva prayujya ya dharme bhāṣata dharmaprabhāvani labdhā ||
ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyām |
yātuka śabdapracāru triloke sarva tathāgataghoṣa śṛṇvanti ||
uccasvareṇa stavanti maharṣīn turyamahattaraghaṇṭapradānaiḥ |
sarvajage jinaghoṣarutārthaṁ niścari ghoṣavatī prabha labdhā ||
te'mṛtaṁdada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |
sarva pramāda ciraṁ prajahitvā sarvaguṇaiḥ pratipadyati yogam ||
duḥkha aneka upadravapūrṇaṁ bhāṣita saṁskṛta nityamakṣemam |
śāntinirodhasukhaṁ sada kṣemaṁ bhāṣayatā amṛtaṁdada labdhā ||
raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita sattvā |
śīlaviśeṣa samādhiviśeṣaṁ prajñaviśeṣa śṛṇonti jinānām ||
śīlata agra samādhita agro prajñata agra mahāmunirājā |
yaḥ stuta varṇita bodhinidānaṁ tena viśeṣavatī prabha labdhā ||
ratnaviyūha ya osari raśmi tāya prabhāsaya codita sattvāḥ |
akṣara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṣīn ||
ratnavisarga jine jinastūpe saṁgrahi kṛtsnajanaṁ ratanebhiḥ |
ratnapradāna karitva jinānāṁ raśmi nivṛta ya ratnaviyūhā ||
gandhaprabhāsa ya osari raśmī tāya prabhāsaya codita sattvāḥ |
ghrātva amānuṣa gandha manojñān buddhaguṇe niyutāni bhavanti ||
gandhanulepanu mānuṣadivyairyatkṛta pūja narādhipatīnām |
gandhamayān jinavigrahastūpān kṛtva nivṛtta sugandhaprabhāsaḥ ||
muñcati raśmi vicitraviyūhān indrapatākadhvajāgravicitrān |
tūryaninādita gandhapradhūpita śobhi surottamapuṣpavikīrṇam ||
tūryapratyudgami pūja jinānāṁ puṣpavilepanadhūpanacūrṇaiḥ |
chatradhvajāgrapatākavitānaistena vicitraviyūha nivṛttāḥ ||
raśmi prasādakarī yada muñcī pāṇitalopama saṁsthihi bhūmiḥ |
śodhayato ṛṣi āśramastūpān tena prasādakarī prabha labdhā ||
muñcati meghavatī yada raśmiṁ saṁsthihi gandha pravarṣati megham |
stūpavarāṅgaṇa gandhajalenā siñciya meghavatī prabha labdhā ||
bhūṣaṇavyūha pramuñcatu raśmīnnagna acela subhūṣaṇa bhontī |
vastranibandhanahāravicitraṁ dattva vibhūṣaṇa raśmi nivṛttā ||
raśmi rasāgravatī yada muñcībhukṣita bhojya rasāgra labhantī ||
bhojana pāna vicitra rasāgrān datva rasāgravatī prabha labdhā ||
arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrāḥ |
akṣayaratnanidhiṁ tribhi ratnairdānata arthanidarśani labdhā |
cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram |
dīpapradāna jine jinastūpe cakṣuviśodhani raśmi nivṛttā ||
śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthu śabdān |
vādyapradāna jine jinastūpe śrotraviśodhani raśmi nivṛttā ||
ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān |
gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivṛttāḥ ||
jihvaviśodhani muñcati raśmīn snigdhamanojñarutaiḥ stuti buddhān |
vāca durukta vivarjita rūkṣā ślakṣaṇa udīrita raśmi nivṛttā ||
kāyaviśodhani muñcati raśmīn indriyahīna suīndriya bhonti |
kāyapraṇāma jine jinastūpe kurvata kāyaviśodhani labdhavā ||
cittaviśodhani muñcati raśmīn unmatu sarva sacitta bhavanti |
citta samādhivaśānuga kṛtvā citaviśodhani raśmi nivṛttā ||
rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpa narendrān |
rūpakaśodhani citra samantāt stūpa alaṁkaratā pratilabdhā ||
śabdaviśodhani muñcati raśmīn śabda aśabdata śūnya vijānī |
pratyayajāta pratiśrutatulyaṁ śabdaprakāśanaraśmi nivṛttā ||
gandhaviśodhani muñcati raśmīn sarva dugandha sugandha bhavantī |
gandhavarāgra janairjinastūpān snāpana bodhidrumaprabha eṣā ||
te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasāgrāḥ |
buddha saśrāvaka mātṛpitṛṇāṁ sarvarasāgrapradānaprabhaiṣām ||
sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī |
śaktitriśūlasitomaravarṣā mālyamṛdū padumotpala bhontī ||
dṣya aneka mṛdū sukhasparśā saṁstari mārgi vrajanti jinānām |
puṣpa vilepana cīvara sūkṣmā mālyavitānapradānaprabheyam ||
dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān |
niścarataḥ śruṇi lokahitānāṁ toṣayi sarvadhimukti jinānām ||
pratyayajāta ajātasvabhāvā dharmaśarīra ajātaśarīrāḥ |
dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā ||
raśmi sukhāpramukhā iti kṛtvā ekatu romamukhāttu ṛṣīṇām |
niścari gaṅgarajopama raśmī sarva pṛthagvidha karmaprayogāḥ ||
te yatha ekata romamukhāto osari gaṅgarajopama raśmī |
evamaśeṣata sarvatu romā deśa samādhi vikurva ṛṣīṇām ||
yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve |
teṣu tameva pramuñcati raśmiṁ jñānavikurvaṇa eṣa ṛṣīṇām ||
teṣa ya puṇyasahāyaka pūrve yairanumodita yācita yebhiḥ |
yebhi ca dṛṣṭa śubhopacitaṁ vā te ima raśmi prajānati teṣām ||
ye ca subhoṣacittāḥ kṛtapuṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ |
arthika chandika buddhaguṇebhiḥ codana teṣa karoti ya raśmiḥ ||
sūrya yathā jātyandha na paśyī no ca sa nāsti udeti sa loke |
cakṣusameta udāgamu jñātvā sarva prayujya svakasvaka dharme ||
evata raśmi mahāpuruṣāṇāṁ asti ca te itare ca na paśyī |
mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnām ||
ābharaṇāni nipāna vimānāḥ ratna rasāyana gandhanulepāḥ |
te'pi tu asti mahātmajanasya te ca sudurlabha kṛcchragatānām ||
evata raśmi mahāpuruṣāṇāṁ asti ca te itare ca na paśyī |
mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnām ||
yasyimu raśmiprabheda śruṇitvā bheṣyati śraddadhimukti prasādaḥ |
tena na kāṅkṣa na saṁśaya kāryo nāṅga na bheṣyi mahāguṇaketuḥ ||
te parivāraviyūha vikurvā agrasamādhyabhinirharamāṇāḥ |
sarvadaśaddiśi apratimānāḥ darśayi buddhasutāḥ parivāram ||
te trisahastrapramāṇu vicitraṁ padmamadhiṣṭhihi raśmiviyūhāḥ |
kāyaparyaṅka parisphuṭa padmaṁ darśayi eṣa samādhi vikurvā ||
te daśakṣetrarajopama anye padmamadhiṣṭhihi saṁparivāram |
sarva parīvṛta buddhasutebhī ye ca samādhyasamādhivihārī ||
ye paripācita tena ṛṣīyāṁ sattva niṣpādita buddhaguṇeṣu |
te parivāriya taṁ mahapadmaṁ sarva udikṣiṣu prāñjalibhūtāḥ ||
te ca samāhita bālaśarīre vyutthihi yauvanavegasthitebhyaḥ |
yauvanavegasthiteṣu saptāhita vyutthihi jīrṇaka vṛddhaśarīrāḥ ||
jīrṇaka vṛddhaśarīri samāhita vyutthihi śraddha upāsikakāyāt |
śraddha upāsikakāyasamāhita vyutthihi bhikṣuṇikāyaśarīrā ||
bhikṣuṇikāya śarīri samāhita vyuthihi bhikṣu bahuśrutakāyāḥ |
bhikṣu bahuśrutakāya samāhita vyutthihi śaikṣaaśaikṣaśarīrāḥ ||
śaikṣaaśaikṣaśarīri samāhita vyutthihi pratyayabuddhaśarīrā |
pratyayabuddha śarīri samāhita vyutthihi buddhavarāgraśarīrā ||
buddhavarāgraśarīri samāhita vyutthihi devatakāyaśarīrā |
devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyāḥ ||
nāgamaharddhikakāyasamāhita vyutthihi yakṣamaharddhikakāyāḥ ||
yakṣamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrāḥ ||
sarvata bhūtaśarīri samāhita vyutthihi ekatu romasukhātaḥ |
ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṣu |||
sarviṣu romamukheṣu samāhita vyutthihi ekatu vālapathātaḥ ||
ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhyaḥ ||
sarviṣu vālapatheṣu samāhita vyutthihi te paramāṇurajātaḥ ||
ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhya aśeṣam ||
sarvaraje samāhita bhūtvā vyutthihi sāgaravajratalātaḥ |
sāgaravajratalasmi samāhita vyutthihi te maṇivṛkṣaphalebhyaḥ ||
vṛkṣaphaleṣu samāhita bhūtvā vyutthihi raśmimukhebhi jinānām |
raśmimukheṣu jināna samāhita vyutthihi sāgaratoyanadībhyaḥ ||
sāgaratoyanadīṣu samāhita vyutthihi tejapathātu mahātmā |
tejapathasmi samāhita bhūtvā vyutthihi vāyupathānusmṛtīmān ||
vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalātu mahātmā |
bhūmitale tu samāhita bhūtvā byutthihi sarvatu devavimānāt ||
sarvi tu devabalāna samāhita byutthihi te gaganānusmṛtīmān |
eti samādhivimokṣa acintyāsteṣa acintyaguṇopacitānām ||
kalpa acintya prabhāṣiyamāṇāḥ sarvajinebhi na śakya kṣayītum |
sarvajinebhi ca bhāṣita ete karmavipāku jagasya acintyo ||
nāgavikurvita buddhavikurvā dhyāyina dhyāna acintya vikurvā |
te ca vaśe sthita aṣṭa vimokṣāḥ śrāvaka ekabhavī bahu bhontī ||
bhūtva bahuḥ puna eka bhavitvā dhyāyati prajvalate gaganasmin ||
te hi mahākaruṇāya vihīnā bodhianarthiku loka upekṣī ||
darśayi kāyavikurva acintyā kasya na darśayi lokahitaiṣī |
candra sasūrya nabhe vicarantau darśayi sarvadiśi pratibhāsam ||
utsasarohradakūpataḍāge bhājanaratnasamudranadīṣu |
evamacintiya darśiyi rūpaṁ sarvadaśaddiśi te naravīrāḥ ||
sarvasamādhivimokṣavidhijñā yatra tathāgata sākṣi svayaṁbhūḥ |
sāgaradeva rutāvatināmā yāvatsatva samudrayutpannā ||
teṣu svarāṅgaruteṣu vidhijñā toṣayi sarvarutān svarutena |
sā hi sarāga sadoṣa rutāvati sarvarute pratighoṣavidhijñā ||
dhāraṇi dharmabalaṁ vaśiprāptā kaḥ sa na toṣi sadevakalokam |
māyakaro yatha vidyavidhijño darśayi rūpa vicitra anantān ||
ratridivaikamuhūrtuku māsān varṣaśataṁ puna sphītapradīptān |
māyakaro hi sarāgu sadoṣo toṣayi māyavikurvita lokam ||
dhyānaabhijñavimokṣasuśikṣita kasya na toṣayi caryavidhijñaḥ |
rāhu yathe[ṣa] ya nirmiṇi kāyaṁ kurvati vajrapade talabandham ||
darśanasāgaru nābhipramāṇaṁ bhoti sumerutale samaśīrṣaḥ |
so'pi sarāgu sadoṣa samoho rāhu nidarśayi īdṛśa ṛddhī ||
mārapramardana lokapradīpa kasya na darśayi ṛddhi anantā |
paśya acintiya [ śakravi] kurvā devasurendraraṇasmi pravṛtte ||
yātuka bimbara nekasurāṇāṁ tātuka nirmiṇi śakru svakāyān |
sarvasurendrasurāśca vijānī śakramapuratogata svāyum ||
eṣa gṛhyeta vajradharāṇāṁ saṁbhramu gacchisu sarvasurendrāḥ |
netra sahastra bhayaṁkara darśī jvālapramuñcana vajra gṛhītam ||
varmitakāya durāsadateja śakramudīkṣya palātvasurendrāḥ |
so hi ta itvara puṇyavalenā, śakra vikurvati devajayārthī ||
sarvajagasya aśeṣata trāṇaṁ akṣaya puṇya kuto na vikurvī |
vāyuta saṁbhuta megha pravarṣī vāyuta megha punaḥ prasamentī |
vāyuta sasya virohati loke vāyu sukhāvaha sarvajagasya ||
so hi aśikṣita pāramitāsu buddhaguṇeṣu aśikṣita vāyu |
darśayi lokavipāka acintyā kasya na darśayi te vara labdhā ||
iti śikṣāsamuccaye ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ samāptaḥ ||
puṇyavṛddhirnāma navadaśaḥ paricchedaḥ |
anyo'pi puṇyavṛddhaye hetuḥ kāryaḥ, yo'yaṁ sarvāvasthāsu sattvārthaḥ | yathā kathitaṁ cāryaratnameghe-sa tathāgatacaitye vā tathāgatavigrahe vā puṣpaṁ vā dhūpaṁ vā gandhaṁ vā dadat sarvasattvānāṁ dauḥśīlyadaurgandhyamalāpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati | sa samārjanopalepanaṁ kurvan sarvasattvānāmaprāsādikeryāpathavigamāya prāsādikeryāpathasaṁpade ca pariṇāmayati | sa puṣpacchatramāropayan sarvasattvānāṁ sarvakleśaparidāhavigamāya pariṇāmayati | sa vihāraṁ praviśannevaṁ cittamutpādayati-sarvasattvān nirvāṇapuraṁ praveśayeyam | sa niṣkramannevaṁ cittamutpādayati-sarvasattvān saṁsāracārakānniṣkrāmayeyam | sa labhanadvāramuddhāṭayannevaṁ cittamutpādayati- sarvasattvānāṁ lokottareṇa jñānena nirvāṇasugatidvāramuddhāṭayeyam | sa pidadhadevaṁ cittamutpādayati- sarvasattvānāṁ sarvāpāyadvārāṇi pidadhyām | sa niṣīdannevaṁ cittamutpādayati- sarvasattvān bodhimaṇḍe niṣādayeyam | sa dakṣiṇena pārśvana śayyāṁ kalpayanevaṁ cittamutpādayati- sarvasattvāneva parinirvāpayeyam | sa tato vyuttiṣṭhannevaṁ cittamutpādayati- sarvasattvān vyutthāpayeyaṁ sarvakleśaparyutthānebhyaḥ | sa śarīragatyā gacchannevaṁ cittamutpādayati- sarvasattvā mahāpuruṣagatyā gacchantu | sa tatropaviṣṭa evaṁ cittamutpādayati- sarvasattvā niḥśalyakriyā yaduta rāgadveṣamohebhyaḥ | sa śaucaṁ kurvannevaṁ cittamutpādayati- sarvasattvānāṁ kleśamalān prakṣālayeyam | sa hastau prakṣālayannevaṁ cittamutpādayati- sarvasattvānāṁ sarvakleśavāsanāmapanayeyam |
sa pādau prakṣālayannevaṁ cittamutpādayati- sarvasattvānāmanekaprakārāṇi kleśarajāṁsyapanayeyam | mukhaṁ prakṣālayannevaṁ cittamutpādayati- sarvasattvānāṁ sarvadharmamukhāni pariśodhayeyam | sa dantakāṣṭhaṁ bhakṣayannevaṁ cittamutpādayati- sarvasattvānāṁ nānāvidhān kleśamalānapanayeyam | sarvāṁ kāyāvasthāṁ sarvasattvahitasukhāya pariṇāmayati | tathāgatacaityaṁ vandamāna evaṁ cittamutpādayati-sarvasattvā vandanīyā bhavantu sadevakasya lokasyeti ||
athavā yathā āryaprajñāpāramitāyām- punaraparaṁ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyam, na saṁtrasitavyam, na saṁtrāsamāpattavyam | tatkasmāddhetoḥ? tathā hi tena sarvaṁ parityaktaṁ sarvasattvānāmarthāya | tenaivaṁ cittamutpādayitavyam- sacenmāṁ vyālā bhakṣayeyuḥ, tebhya eva taddānaṁ dattaṁ bhavatu | mama ca dānapāramitāparipūrirbhaviṣyati | abhyāsannā ca bhaviṣyati[bodhiḥ] | tathā ca kariṣyāmi yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastatra buddhakṣetre tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṁ na bhaviṣyanti, na prajñāsyante | corakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | tatkasmāddhetoḥ? sarvasvaparityāgakuśalā hi te bodhisattvā mahāsattvāḥ | utsṛṣṭakāyenāpi ca bodhisattvena bhavitavyaṁ parityaktapariṣkāropa- karaṇena ca | tenaivaṁ cittamutpādayitavyam- te cenme sattvāḥ pariṣkāropakaraṇāni haranti, tebhya evaitaddhanaṁ dattaṁ bhavatu | sacenmāṁ kecijjīvitād vyaparopayeyuḥ, tatra mayā na dveṣo na krodha utpādayitavyaḥ | teṣāmapi mayā na kāyena na vacasā na manasā aparāddhavyam | evaṁ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṁ gamiṣyati | anuttarā ca me samyaksaṁbodhirabhyāsannā bhaviṣyati | tathā ca kariṣyāmi, tathā pratipatsye, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastatra buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṁ sarvathā sarvaṁ na bhaviṣyanti, na prajñāsyante | pānīyakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | tatkasmāddhetoḥ? asaṁtrastadharmāṇo hi bodhisattvā mahāsattva bhavanti | evaṁ cānena cittamutpādayitavyam - sarvasattvānāṁ mayā sarvatṛṣṇācchedāya śikṣitavyam | na bodhisattvena mahāsattvena saṁtrāsamāpattavyam | sacedahaṁ tṛṣṇayā kālaṁ kariṣyāmi, api tu khalu punaḥ sattvānāmantike mahākaruṇācittamutpādayiṣyāmi- aho batālpapuṇyā amī sattvā yadeteṣāṁ loke evaṁrūpāṇi pānīyakāntārāṇi prajñāyante | tathā punarahaṁ kariṣyāmi, tathā pratipatsye, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁvuddhasya satastatra buddhakṣetre sarveṇa sarvaṁ sarvathā sarvaṁ pānīyakāntārāṇi na prajñāsyante | tathā ca sarvasattvān puṇyaiḥ saṁyojayiṣyāmi, yathā te aṣṭāṅgopetapānīyalābhino bhaviṣyanti | tathā dṛḍhaṁ vīryamārapsye sarvasattvānāṁ kṛtaśo yathā vīryapāramitā tasmin samaye paripūriṁ gamiṣyati | punaraparaṁ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | evaṁ cānena saṁnāhaḥ saṁnaddhavyaḥ- tathā dṛḍhaṁ vīryamārapsye, tathā ca svaṁ buddhakṣetraṁ pariśodhayiṣyāmi, yathā me'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya satastatra buddhakṣetre sarveṇa sarvaṁ sarvathā evaṁrūpāṇi bubhukṣākāntārāṇi na bhaviṣyanti, na prajñāsyante | sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ | tathā ca kariṣyāmi yathā teṣāṁ sattvānāṁ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣipyanti manasā, tattadeva prādurbhaviṣyati, tadyathāpi nāma devānāṁ trāyastriṁśānāṁ manasā sarvaṁ prādurbhavati, manasā sarvamutpadyate | tathā dṛḍhaṁ vīryamārapsye yathā teṣāṁ sattvānāṁ dhārmikā abhiprāyāḥ paripūriṁ gamiṣyanti, avaikalpaṁ ca jīvitapariṣkāraiḥ sarvasattvānāṁ bhaviṣyati sarveṣāṁ sarvataḥ sarvadeti ||
evamayam-
sarvāvasthāsu sattvārthaḥ
puṇyavṛddhihetuḥ | vistaratastvāryagocarapariśuddhisūtre draṣṭavyaḥ ||
kiṁ ca-
dharmadānaṁ nirāmipam |
puṇyavṛddhinimittaṁ bhavati ||
yathoktamāryādhyāśayasaṁcodanasūtre-viṁśatirime maitreya ānuśaṁsā nirāmiṣadāne, yo lābhasatkāramapratikāṅkṣan dharmadānaṁ dadāti | katame viṁśatiḥ? yaduta- smṛtimāṁśca bhavati, matimāṁśca bhavati, buddhimāṁśca bhavati, gatimāṁśca bhavati, dhṛtimāṁśca bhavati, prajñāvāṁśca bhavati, lokottarāṁ ca prajñāmanuvidhyati, alparāgo bhavati, alpadveṣo'lpamohaḥ, māraścāsyāvatāraṁ na labhate, buddhairbhagavadbhiḥ samanvāhriyate , amanuṣyāścainaṁ rakṣanti, devāścāsyaujaḥ kāye prakṣipanti, amitrāścāsyāvatāraṁ na labhante, mitrāṇi cāsya abhedyāni bhavanti, ādeyavacanaśca bhavati, vaiśāradyāṁśca pratilabhate, saumanasyabahulaśca bhavati vidvatpraśastaśca, anusmaraṇīyaṁ cāsya taddharmadānaṁ bhavati | ime maitreya viṁśatiranuśaṁsā iti ||
āryaprajñāpāramitāyāṁ tvāha- sacetvamānanda śrāvakayānikānāṁ pudgalānā śrāvakabhūmau dharma deśayeḥ, tasyāṁ ca dharmadeśanāyāṁ ye trisāhastramahāsāhastre lokadhātau sattvāste sarve'rhattvaṁ sākṣātkuryuḥ | tadadyāpi tvayā me śrāvakeṇa śrāvakakṛtyaṁ na kṛtaṁ syāt | sacetpunaḥ tvamānanda bodhisattvasya mahāsattvasyaikamapi prajñāpāramitāpratisaṁyuktaṁ padaṁ deśayeḥ, prakāśayeḥ, evamahaṁ tvayā śrāvakeṇārādhitaḥ syām | tayā ca pūrvikayā dharmadeśanayā ye trisāhastramahāsāhastre lokadhātau sattvāste sarve'rhatvaṁ prāpnuyuḥ | teṣāṁ cārhatāṁ yaddānamayaṁ puṇyakriyāvastu śīlamayaṁ puṇyakriyāvastu bhāvanāmayaṁ puṇyakriyāvastu, tatkiṁ manyase ānanda api nu sa bahu puṇyaskandhaḥ? āha- bahu bhagavan, bahu sugata | bhagavānāha- ataḥ sa ānanda śrāvakayānikapudgalo bahutaraṁ puṇyaskandhaṁ prasavati, yo bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāpratisaṁyuktaṁ dharma deśayati | ato'pyānanda bahutaraṁ puṇyaskandhaṁ prasavati, yo bodhisattvo mahāsatvo'parasya bodhisattvasya prajñāpāramitāpratisaṁyuktaṁ dharmaṁ deśayati, antaśa ekadivasamapi | tiṣṭhatvānanda ekadivasaḥ, antaśaḥ prāgbhaktamapi | tiṣṭhatvānanda prāgbhaktam, antaśa ekanālikāmapi | yāvadantaśa ekakṣaṇasaṁnipātamapi | peyālaṁ | idamānanda tasya bodhisattvasya mahāsattvasya dharmadānaṁ sarvaśrāvakayānikānāmapi sarvapratyekabuddhayānikānāṁ ca pudgalānāṁ kuśalamūlamabhibhavati | evaṁ kuśalamūlasamanvāgato bodhisattvo mahāsattvaḥ, evaṁ kuśalamūlaṁ samanvāharana, asthānamānanda anavakāśo yatsa bodhisattvo mahāsattvo vivarteta anuttarāyāḥ samyaksaṁbodheḥ | naitatsthānaṁ vidyata iti ||
kathaṁ dharmadānaṁ dātavyam? yathā āryasaddharmapuṇḍarīke'bhihitam-
kālena co(vā)cintayamānu paṇḍitaḥ
praviśya layanaṁ tatha ghaṭṭayitvā |
vipaśya dharmaṁ imi sarvayoniśo
utthāya deśeta alīnacitaḥ ||
sukhasthito bhoti sadā vicakṣaṇo
sukhaniṣaṇṇastatha dharma bhāṣate |
udāraprajñapta karitva āsanaṁ
caukṣe manojñe pṛthivīpradeśe ||
caukṣaṁ ca so cīvara prāvaritvā
suraktaraṅgaṁ ca prasannaraṅgaiḥ |
āsevakaṁ(kān) kṛṣṇa tathā daditvā
mahāpramāṇaṁ ca nivāsayitvā ||
sa pādapīṭhasmi niṣadya āsane
vicitradūṣyehi susaṁstṛtasmin |
sudhautapādaśca upāruhitvā
snigdhena śīrṣeṇa mukhena cāpi ||
dharmāsane tatra( cātra) niṣīdiyānaḥ
ekāgra sattveṣu samaṁ vipaśyan(samāgateṣu) |
upasaṁhareccitrakathā bahūśca
bhikṣūnatho(co) bhikṣuṇikāstathaiva ||
kilāsitāṁścāpi vivarjayīta
na cāpi utpādayi khedasaṁjñām |
aratiṁ ca sarvāṁ vijahīta paṇḍito
maitrībalaṁ parṣadi bhāvayecca ||
bhāṣecca rātriṁdivamagradharmān
dṛṣṭāntakoṭīniyutaiḥ sa paṇḍitaḥ |
saṁharṣayettāṁ (tparṣa) ca tathaiva toṣayet
na cāpi kiṁcitatra jātu prārthayet ||
khādyaṁ ca bhojyaṁ ca tathānnapānaṁ
vastrāṇi śayyāsanacīvarāṇi |
gilānabhaiṣajya na cintayetsaḥ |
na vijñapetparṣadi kiṁcidanyat ||
anyatra cinteya sadā vicakṣaṇaḥ
bhaveya buddho'hamime ca sattvāḥ |
etacca me sarvasukhopadhānaṁ
yaṁ dharma śrāvemi hitāya loke ||
atraivāha- na ca kasyacidantaśo dharmapremṇā'pyadhikataramanugrahaṁ karoti ||
āryacandrapradīpasūtre'pyāha-
adhyeṣayeyuryudi tvāṁ te dharmadānasya kāraṇāt |
prathamaṁ vāca bhāṣeyā nāhaṁ vaipulyaśikṣitaḥ ||
evaṁ tvaṁ vāca bhāṣeyā yuṣme( āyuṣmān) vā vijñapaṇḍitāḥ |
kathaṁ mahātmanāṁ śakyaṁ purato bhāṣituṁ mayā |
sahasaiṣāṁ na jalpeta tulayitvā tu bhājanam |
yadi bhājanaṁ vijānīyā anadhīṣṭo'pi deśayeḥ ||
yadi duḥśīlān paśyesi pariṣāyāṁ bahūn sthitān |
saṁlekhaṁ mā prabhāṣestvaṁ varṇaṁ dānasya kīrtayeḥ ||
bhaveyuryadi cālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |
maitraṁ cittaṁ janitvā tvaṁ kuryāḥ sāṁlekhikīṁ kathām ||
parīttā yadi pāpecchāḥ śīlavanto'tra vistarāḥ |
labdhapakṣastadā bhūtvā varṇa śīlasya kīrtayeḥ || iti ||
uktaṁ ca āryasāgaramatisūtre- tadyathā same | samavati | śamitaśatru | aṅkure | maṅkure | mārajite | karāḍe | keyūre | oghavati | ohokayati | viśaṭhanirmale | malāpanaye | okhare | kharograse | grasane | hemukhī | parāṅyukhī | āmukhī | śamitāni sarvagrahabandhanāni | nigṛhītāḥ sarvaparapravādinaḥ | vimuktā mārapāśāḥ | sthāpitā buddhamudrāḥ | samuddhātitāḥ sarvamārāḥ | acalitapadapariśuddhayā vigacchanti sarvamārakarmāṇi | imāni sāgaramate mantrapadāni dharmabhāṇakena supravṛttāni kṛtvā, dharmāsanakena supravṛttāni katvā, dharmāsananiṣaṇṇena sarvāṁ parṣadaṁ bodhyākārābhinirhṛtayā maitryā spharitvā ātmani vaidyasaṁjñāmutpādya dharme bhaiṣajyasaṁjñāṁ dharmaśravaṇikeṣvāturasaṁjñāṁ tathāgate satpuruṣasaṁjñāṁ dharmanetryāṁ cirasthitikasaṁjñāmutpādya imāni mantrapadānyāmukhīkṛtya dharmasaṁkathā karaṇīyā | tasya samantādyojanaśate na māro na mārakāyikā vā devatā upasaṁkramayiṣyanti vicakṣuḥkaraṇe | ye'pyenamupasaṁkramiṣyanti, te'pyasya na śakṣyantyantarāyaṁ kartumiti ||
atraivāha- dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyamiti || evaṁ dharmadānam ||
bodhacittaṁ ca puṇyasya vṛddhihetuḥ samāsataḥ || 26||
yathoktamāryaratnakaraṇḍakasūtre-
tadyathāpi nāma mañjuśrīrnānāgandhavṛkṣāśca caturdhātusaṁgṛhītā vivardhante, evameva mañjuśrīrnānāsaṁbhāropacitaṁ bodhisattvasya kuśalamūlaṁ bodhicittasaṁgṛhītaṁ sarvajñatāpariṇāmitaṁ vivardhate | iti ||
eṣādikā adikarmikāṇāṁ sahasā bodhisattvaśikṣā smaraṇārthamupadarśitā | vistaratastu buddhaviṣaya eva | atra cāsyā yathoktāyāḥ śikṣāyāḥ-
siddhiḥ samyakprahāṇānāmapramādāviyojanāt |
smṛtyātha saṁprajanyena yoniśaścintanena ca || 27||
tatra anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāyaiva chandaṁ janayati, vyāyacchati, vīryamārabhate, cittaṁ pragṛhṇāti, samyakpraṇidadhātītyanena rakṣā | utpannānāṁ ca prahāṇāya chandaṁ janayatītyanena śuddhiḥ | anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya chandaṁ janayati | yāvadutpannānāṁ ca sthitaye bhūyobhāvāya chandaṁ janayatītyādi anena vṛddhiḥ | etāni ca nityamapramādādhiṣṭhitāni kāryāṇi ,sarvakuśalamūlānāṁ tanmūlatvāt ||
yathoktamāryacandrapradīpasūtre-
yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ
śīla śrutaṁ tyāgu tathaiva kṣāntiḥ |
sarveṣa mūlaṁ hyayamapramādo
nidhānalambhaḥ sugatena deśitaḥ ||iti||
ko'yapramādo nāma? iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṁ pratikāratātparyam | tadyathā tīvrakopaprasādasya rājño bhaiṣajyatailaparipūrṇabhājanaṁ gṛhītvā picchilasaṁkrameṇa bhṛtyasya gacchataḥ ||
uktaṁ hi āryatathāgataguhyasūtre- tatra katamo'pramādaḥ? yadindriyasaṁvaraḥ | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī | evaṁ yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | sarvadharmeṣvāsvādaṁ cādīnavaṁ ca niḥśaraṇaṁ ca yathābhūtaṁ prajānāti | ayamucyate apramādaḥ || punaraparam- apramādo yatsvacittasya damanam, paracittasyārakṣā, kleśarateraparikarmaṇā, dharmarateranuvartanam, yāvadayamucyate'pramādaḥ | yasya guhyakādhipate śraddhā cāpramādaśca, tasyānulomikena vīryeṇa kāryam, yena tānapramādakāraṇān śraddhākāraṇāṁśca dharmān samudānayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṁ ca , tena smṛtisaṁprajanye yogaḥ karaṇīyaḥ, yena smṛtisaṁprajanyena sarvān bodhipakṣān dharmānna vipraṇāśayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṁ ca smṛtisaṁprajanyaṁ ca, tena yoniśaḥprayoge yogaḥ karaṇīyaḥ | yoniśaḥprayukto hi guhyakādhipate bodhisattvo yadasti tadastīti prajānāti, yannāsti tannāstīti prajānāti | yāvadasti saṁvṛtyā cakṣurityādi ||
tathā atraivāha-
sadā'pramādo hyamṛtasya mūlaṁ
sattvārthayuktasya ca bodhicittam |
yadyoniśaścaiva vivekacitta-
maparigrahaḥ sarvasukhasya mūlam || iti ||
āha ca-
parātmasamatābhyāsādbodhicittaṁ dṛḍhībhavet |
āpekṣikaṁ parātmatvaṁ pārāvāraṁ yathāmṛṣā ||
tatkūlaṁ na svataḥ pāraṁ kimapekṣyāstvapāratā |
ātmatvaṁ na svataḥ siddhaṁ kimapekṣya paro bhavet ||
tadduḥkhena na me bādhetyato yadi na rakṣasi |
nāgāmikāyaduḥkhātte bādhā tatkena rakṣasi ||
ahameva tadāpīti mithyeyaṁ parikalpanā |
anya eva mṛto yasmādanyastatra prajāyate ||
anyaścejjāyate tatra kiṁ puṇyena prayojanam |
yūnaḥ kiṁ vṛddhakāyasya sukhāya dhanasaṁcayaiḥ ||
mṛte garbhagate tāvadanyo bālaḥ prajāyate |
mṛte bālye kumāratvaṁ tannāśāyāgato yuvā ||
tannāśāccāgato vṛddhaḥ ekaḥ kāyaḥ kathaṁ mataḥ |
evaṁ pratikṣaṇaṁ cānyaḥ kāyaḥ keśanakhādivat ||
atha bālyaparityāgādbālo yāti kumāratām |
kāyasvabhāvo vaktavyo yo'vasthārahitaḥ sthitaḥ |
kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ |
sūkṣmabhāvena cettatra sthaulyaṁ tyattvā vyavasthitaḥ |
anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate na saḥ ||
tatra cintaiva me nāsti dṛśyakāyastu nāśavān |
avasthāmiśca saṁbandhaḥ saṁvṛtyā caiva dṛśyate |
āgamācca tadastitvaṁ yuktayāgamanivāritam |
na guṇavyatirekeṇa pradhānaṁ vidyate yataḥ ||
na ca trīṇi pradhānāni tathā sattā guṇā api |
pratyekaṁ tryātmakāste'pi śeṣaṁ naikavidhaṁ jagat ||
acetanaṁ ca vastrādi tatsukhādyātmakaṁ katham |
sukhāderna paṭotpattiṁḥ paṭādestu sukhādayaḥ |
paṭādīnāmahetutvādabhāvastatsukhaṁ kutaḥ ||
tasmādāgamayuktibhyāmanityaṁ sarvasaṁskṛtam |
taddhetuphalasaṁbandhaḥ pratyakṣatvānna sādhyate ||
svasaṁtāne ca dṛṣṭo'sau nityeṣu ca kathaṁ yathā |
paramāṇustu naiko'sti digbhedānupapattitaḥ |
dīpatailaṁ kṣayaṁ yāti kṣīyamāṇaṁ na lakṣyate |
evaṁ bhāvā na lakṣyante kṣīyamāṇāḥ pratikṣaṇam ||
saṁtānaḥ samudāyaśca paṅktisenādivanmṛṣā |
tatrābhyāsādahaṁkāraḥ parasmin kiṁ na jāyate ||
tasmādevaṁ jagat jñeyaṁ yathāyatanasaṁcayaḥ |
aprāptameva tadduḥkhaṁ pratikārya parātmanoḥ ||
ayuktamapi cedetatsvātmanyastītaratra na |
yadayuktaṁ nivartyaṁ tat svamanyadvā yathābalam ||
kṛpayā bahu duḥkhaṁ cetkasmādutpādyate balāt |
jagadduḥkhaṁ nirūpyedaṁ kṛpāduḥkhaṁ kathaṁ bahu ||
evaṁ bhāvitasaṁtānāḥ paraduḥkhasamapriyāḥ |
avīcīmavagāhante haṁsāḥ padmavanaṁ yathā ||
sattveṣu mucyamāneṣu ye te prāmodyasāgarāḥ |
taireva nanu paryāptaṁ mokṣeṇāpyarasena kim ||
evaṁ parārthaṁ kṛtvāpi na mado na ca vismayaḥ |
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā ||
daśadiksattvasaṁpattirātmīyāsya na saṁśayaḥ |
nāstīrṣyāvakāśo'pi parasaukhye svasaṁjñayā ||
pareṣāmātmano vāpi sāmānyā pāpadeśanā |
puṇyānumodanā caivaṁ buddhādhyeṣaṇayācanam ||
pariṇāmanamapyevaṁ nirviśeṣaṁ pravartate |
puṇyaṁ pravartate tasmādanantaṁ sattvadhātuvat ||
ayaṁ sa mārgaḥ pravaraḥ kṣemānantasukhotsavaḥ |
bodhisattvamahāsārthaḥ kalilaprītivardhanaḥ ||
pālyamānaśca satataṁ vajrapāṇyādiyāntrikaiḥ |
māragulmikasaṁtrāsajananairbuddhakiṁkaraiḥ ||
saṁbuddharājatanayā bodhicittarathasthitāḥ |
vahante tena mārgeṇa stūyamānāḥ surādibhiḥ ||
tasmādātmatvamāropya sattveṣvabhyāsayogataḥ |
parātmaduḥkhaśāntyarthamātmādīn sarvathotsṛjet ||
tṛṣṇā parigraho yasya tasya duḥkhaṁ na śāmyati |
pariṇāmavināśitvātsa duḥkhajanako yataḥ ||
loke duḥkhāgnitapte ca kā ratiḥ svasukhe bhavet |
samantāddahyamānasya nakhādāhe'pi kiṁ sukham ||
ātmatṛṣṇā ca sarveṣāṁ duḥkhānāṁ mūlamuttamam |
tasmānnihanmi tāmeva sattvebhyaḥ svārthamutsṛjan ||
tadagradūtī jñātecchā jetavyā sarvayatnataḥ |
ātmatattvasmṛtiṁ kṛtvā pratītyotpādacintayā ||
yadbhayānnotsṛjāmyetattadevādadato bhayam |
pratikṣaṇaṁ hi yātyeva kāyaścittaṁ ca me yataḥ ||
yadi nityāpyanityena nirmalā malavāhinā |
bodhiḥ kāyena labhyeta nanu labdhā mayaiva sā ||
evamātmānamṛtsṛjya sarvasattvārthamācaret |
bhaiṣajyapratimākalpo lokadharmeṣvacintakaḥ ||
sarvasattvārthamantritve svaprajñāṁ viniyojayet |
yuktayā saṁrakṣya tu dravyaṁ sattveṣu vopayojayet ||
svakāye parakāye vā yadduḥkhaṁ neha duḥkhakṛt |
sattvānāṁ bhogavinnatvāt kleśāḥ śodhyāḥ prayatnataḥ |
lokopajīvyātsattīrthādbhujaṁgakuṇapā iva ||
puṇyakṣetramidaṁ śuddhaṁ saṁpatsasyamahāphalam |
sukhadurbhikṣasaṁtaptaṁ jagatsaṁtarpayiṣyati ||
lābhasatkārakāyādi tyaktaṁ nanu jane mayā |
kopaḥ kasyārthamadyāpi mṛṣā vā tanmayoditam ||
svārthaghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati |
nirdayasyāpi kaḥ koṣaḥ parārtho yadi naśyati ||
ākrośādikṣamāḥ satyabhikṣukasturikādayaḥ |
svāmyaśanena durnyastā nopabhogyā bhavanti te ||
cintayati pratīkāraṁ na ca svāmihitecchayā |
nāpi saṁcodayatyenaṁ bhogārthaṁ nopayāti ca ||
anusmṛtyopasmṛtyaitānakṛṣṭoptā jinātmajāḥ |
nānāviṣayadhātunāṁ sarvendriyamahāgadān ||
vijñapya smārayitvaitān kruddhānapyupakāriṇaḥ |
svabhāvātyaktamādhuryāḥ sukhayantyeva duḥkhitān ||
dhātavaḥ pañca bhūvāritejonilakhasaṁjñitāḥ |
yāvatsatvāḥ sthitāstāvatsarveṣāmarthakāriṇaḥ ||
sarvaduścaritenaiṣāṁ sattvārthādvinivartanam |
evametān karomyeṣa dhātūn ṣaḍapi nirvyathān ||
yāvadākāśaniṣṭhasya niṣṭhā lokasya saṁbhavet |
tāvatsthāsyāmi lokārthaṁ kurvan jñānapuraḥsaraḥ ||
ātmācāryo'nuśiṣyāddhi sadātmānaṁ suśiṣyavat |
apṛṣṭvā cātmanātmānaṁ balenārakṣitakriyaḥ ||
ka eva mama duḥkhena duḥkhī syānme bhayādbhayī |
taddoṣānuśayajño vā yathātmagururātmanaḥ ||
avirāgyapalāyī ca karuṇāviṣayo'pi vā |
nityasaṁnihitaścāpi śiṣya ātmasamaḥ kutaḥ ||
kleśonmatto'tha mohāndhaḥ prapātabahule pathi |
skhalan pade pade śocyaḥ para ātmā ca sarvadā ||
skhalitānveṣaṇaṁ tasmātsamānavyasanājjanāt |
na yuktaṁ yujyate tvatra guṇān dṛṣṭvādbhutaṁ mahat ||
naikena śakyamādātuṁ mayā doṣamahodadhiḥ |
kṛtyamanyairmamaivātra ko'nyadoṣeṣu me kṣaṇaḥ ||
paracodanadakṣāṇāmanadhīṣṭopakāriṇām |
vākyaṁ mūrdhnā pratīcchāmi sarvaśiṣyo bhavāmyaham ||
saṁgrāmo hi mamaikasya bahubhiḥ kleśaśatrabhiḥ |
tatraikena raṇāsaktamanye nighnanti māṁ sukham |
tatra yaḥ pṛṣṭhato bhītiṁ śrāvayedanyato'pi vā |
pradviṣṭo vā prasanno vā same prāṇapradaḥ suhṛt ||
alisaṁghātanīlena cīrabhāraṇabhāriṇā |
vicitrasurabhisphītapuṣpa[śe]kharahā [cā]riṇā ||
yugapatsarvadigbuddhakṣetrasāgaracāriṇā |
balinā pratikāryeṇa sarvamārāpahāriṇā ||
narakapretasaṁtāpapraśamonmuktavāriṇā |
saṁsāragahanāntasthabhavyasattvārthasāriṇā ||
jagannetrotsavotpādibalālaṁkāradhāriṇā |
viduṣā bālavapuṣā lokavismayakāriṇā ||
majuśrīsaṁjñakaṁ yattatpiṇḍībhūtaṁ jagaddhitam |
sarveṇaivātmabhāvena namastasmai punaḥ punaḥ ||
anekaduḥkhasaṁtaptaprahlādanamahāhradam |
trailokyatṛṣṇāpātālaprapūraṇamahāmbudam ||
jagadiṣṭaphalasphītadaśadikkalpapādapam |
prārthitaprāptisaṁhṛṣṭajagannetrotpalārcitam ||
vismayodgataromāñcairbodhisattvaśataiḥ stutam |
mañjuśriyaṁ namasyāmi praṇāmairutarottaraiḥ ||
niḥśeṣaduḥkhavaidyāya sukhasattrapradāyine |
sarvākāropajīvyāya mañjughoṣāya te namaḥ ||
iti jinatanayānāṁ sarvathātyadbhutānāṁ
caritamupanibadhyopārjitaṁ yacchubhaṁ me |
bhavatu sukhamanantaṁ dehināṁ tena yāvat
sugatapadamanantavyomasīmādhipatyam ||
puṇyavṛddhirnāma ekonaviṁśaḥ paricchedaḥ ||
||samāptaścāyaṁ bodhisattvavinayo'nekasūtrāntodbhṛtaḥ śikṣāsamuccayaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/7671
[2] http://dsbc.uwest.edu/node/5376
[3] http://dsbc.uwest.edu/node/5377
[4] http://dsbc.uwest.edu/node/5378
[5] http://dsbc.uwest.edu/node/5379
[6] http://dsbc.uwest.edu/node/5380
[7] http://dsbc.uwest.edu/node/5381
[8] http://dsbc.uwest.edu/node/5382
[9] http://dsbc.uwest.edu/node/5383
[10] http://dsbc.uwest.edu/node/5384
[11] http://dsbc.uwest.edu/node/5385
[12] http://dsbc.uwest.edu/node/5386
[13] http://dsbc.uwest.edu/node/5387
[14] http://dsbc.uwest.edu/node/5388
[15] http://dsbc.uwest.edu/node/5389
[16] http://dsbc.uwest.edu/node/5390
[17] http://dsbc.uwest.edu/node/5391
[18] http://dsbc.uwest.edu/node/5392
[19] http://dsbc.uwest.edu/node/5393
[20] http://dsbc.uwest.edu/node/5394
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập