The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Śatagāthā »»
śatagāthā
kaumārye paṭhyatāṁ vidyā śaitye saṁpālyatāṁ ca gauḥ |
kṣettraṁ ca karṣyatāṁ pītaṁ trayaḥ sufalahetavaḥ ||1||
gate'pi vayasi grāhyā vidyā sarvātmanā budhaiḥ |
yadyapi phaladā syānna sulabhā sā'nyajanmani ||2||
guṇeṣu kriyatāṁ yatnaḥ kimāṭopaiḥ prayojanam |
vikrīyante na ghaṇṭābhirgāvaḥ kṣīravivarjitāḥ ||3||
guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ |
alireti vanātkamalaṁ na dardurasya tannivāso'pi ||4||
guṇiṣu durlabhā āḍhayā āḍhayeṣu guṇinastathā ||5||
aneke santi bhūbhāgā ratnavantastu durlabhāḥ |
durlabhāḥ praṇināṁ santi mātṛpitṛyutastu ca ||6||
guṇāḥ kurvanti dūtatvaṁ dūre'pi basatāṁ satām |
ketakīgandhamāghrātuṁ svayamāyānti ṣaṭpadāḥ ||7||
vidvatvaṁ ca nṛpatvaṁ ca naiva tulyaṁ kadācana |
svadeśe pūjyate rājā vidvān sarvatra pūjyate ||8||
alpastu kālo vividhāśca vidhā ḥ
simā''yuṣo yā kiyatī ? na buddhā|
haṁsā labhante ca yathā payo'dbhyas
tathaiva tatvaṁ labhatāṁ ca yattat ||9||
ekasthānanivāsino'tisamayāt syuste viyuktāḥ kila
vicchedānna hi cāntaraṁ kimapi tat tyājyaṁ na kiṁ tatsthalam |
vaivaśyādhdi viyogato manasi jāyante vidhātā ati
tatsthānaṁ yadi hīyate sahajataḥ syāccātiśāntiḥ sukham ||10||
saha vasatāmapyasatāṁ jalaruhajalavadbhavatyasaṁśleṣaḥ |
dūre'pi satāṁ vasatāṁ prītiḥ kumudenduvadbhavati ||11||
prapañcā yatnaoto heyāḥ saṁsargaḥ kriyatāṁ satām |
dinaṁ rogabhayānmuktaṁ śatābdāccāpi tad varam ||12||
sarvathehāḥ parityājyāścedaśakyaṁ tadā punaḥ |
nirvāṇāptyunmukho bhūyāt tadiyaṁ tasya bheṣajam ||13||
udayantvamūni subahūni mahāmahāṁsi cando
cando'pyalaṁ bhuvanamaṇḍalamaṇḍanāya |
sūryādūte na tadudeti na cāstameti
yenoditena dinamastamitena rātriḥ ||14||
yadudeti vinā sūrya tejasvi tanna jāyate |
sūryodayo varaṁ cāsti hyanyeṣāmudayena kim || ||15||
kusumastabakasyeva dve gatī tu mahātmanām |
mūdhni vā sarvalokasya śīryate vana eva vā ||16|
vāṇi kaṭhorā bhaṇitā hi duṣṭairyā sarparupā sujanān hinasti |
te bheṣajaṁ kṣāntimayaṁ ca prajñāṁ saṁsevya cintārahitā bhavanti ||17||
dhīrāḥ kaṣṭamanuprāptā na bhavanti viṣādinaḥ |
praviśya vadanaṁ rāhoḥ kiṁ nodeti punaḥ śaśī ||18||
yasya cittaṁ dravībhūtaṁ kṛpayā sarvajantuṣu |
tasya jñānena mokṣeṇa kiṁ jaṭābhasmacivaraiḥ||19||
vanāni dahato vahneḥ sakhā bhavati mārutaḥ |
sa eva dīpanāśāya kṛśe kasyāsti sauhṛdam ||20||
parastutaguṇairyastu nirguṇo'pi guṇī bhavet |
indro'pi laghutāṁ yāti svayaṁ prakhyāpitairguṇaiḥ ||21||
kulīno'pi bhaved garvī kārpāṇyasahito dhanī |
devatāstāṁśca nindanti sargo'yaṁ jalavahnivat ||22||
dūrastho'pi samīpastho yo yasya manasi sthitaḥ|
yo yasya hṛdaye nāsti samīpastho'pidūrataḥ ||23||
pareṣāṁ vaibhavaṁ dṛṣṭvā mano yasya prakupyati |
na tasyārthopalabdhistu citaṁ puṇyaṁ ca naśyati ||24||
rāgopamaṁ nāsti malaṁ hi loke īrṣyopamā nāsti ca kā'pi hāniḥ |
yāñcāsamo nāsti ca ko'pi bandhurdānopamo nāsti ca mitravargaḥ ||25||
kṣudhāsamā nāsti śarīravedanā cintāsamā nāsti śarīraśoṣaṇā |
guṇaiḥ samā nāsti śarīrabhūṣaṇā kṣāntyā samaṁ nāsti śarīravarmaṁ vai ||26||
dhanena kiṁ kṣudrajanasya mitraiḥ kiṁ vañcakasyāpi ca matsarasya |
kiṁ hānidasyātiguṇagrahaiśca kiṁ vā vipattau vimukhātmajena ||27||
sarvathā svahitamācaraṇīyaṁ kiṁ kariṣyati jano bahujalpaḥ|
bidyate hi na sa kaścidupāyaḥ sarvalokaparitoṣakaro yaḥ ||28||
prasaṅgasyānukūlo yaḥprajña eva sa pālayet |
satyāsatye ca maitridveṣau kuryāt svaparaiḥ saha ||29||
na dviṣantaḥ kṣayaṁ yānti yāvajjīvamapi ghnataḥ |
krodhameva tu yo hanti tena sarve dviṣo hatāḥ ||30||
satkāro guṇināṁ śreyān durjanasya vinītatā |
kośapūrtiḥ sadācāraiḥ śreyo deśaparīkṣaṇam||31||
yāvanmārgo bhavet dṛṣṭo yāvaccaraṇapuṣṭatā |
prajñā hrāso na yāvadhdi tāvatkuryāt svayaṁ hitam ||32||
vyabhicāreṣvāsattaḥ rājā tasya hi nirakṣaro mantri |
tadā dhanāśā kutra rakṣyā asavaḥ prayatnena ||33||
sarva yatra vinetāraḥ sarve paṇḍitamāninaḥ|
sarve prabhutvamicchanti tad vṛndamavasīdati ||34||
mūṣako rakṣayedannaṁ mārjārī navanītakam |
kākaścālayet pākaṁ vastūnāṁ tatra kā kathā ||35||
mālākāra ivārāme na yathāṅgārakārakaḥ |
puṣpaṁ puṣpaṁ vicinvīta mūlocchedaṁ na kārayet ||36||
valmīkaṁ madhujātaṁ ca śuklapakṣe ca candramāḥ |
bhikṣādravyaṁ nṛpadravyaṁ stokaṁ stokena vardhate ||37||
hīnatā yācane yatra syāttatra na ca yācyatām |
kāmaṁ hi na bhavedindro himājjīvati tittariḥ ||38||
mayūra ! grīṣmasya tu tāpayukta āśāyutaḥ khasya jale bhavestvam |
kaṇṭhantu no nāmaya gauraveṇa nīre taḍāgasya tu dūṣitasya ||39||
siṁho balī hariṇaraktapāmāṁsabhojī
saṁvatsareṇa kurute ratimekavāram |
yo gardabhaḥ khalu rajaḥkaṇamātrabhojī
kāmī bhavedanudinaṁ vada ko'tra hetuḥ ||40||
sarpāḥ pibanti pavanaṁ na ca durbalāste
śuṣkaistṛṇairvanagajā balino bhavanti |
kandaiḥ phalairmunivarā gamayanti kālam
saṁtoṣa eva puruṣasya paraṁ nidhānam ||41||
sa śobhate puṣpitapuṣpavacca sumaṇḍitaṁ yasya mukhaṁ suvarṇaiḥ |
anakṣaraṁ yasya mukhaṁ bhavecvet tannetravaktre bhubi chidravacca ||42||
muktāmaṇibhyāṁ ca hi gardabhasya kiṁ śūkarasya priyabhojanena |
andhasyadīptyā badhirasya gītaimūrkhasya dharmeṇa kimasti kṛtyam ||43||
kātantraśābdavettā hi vaidyaśca siddhasāravit |
kāṣṭhakhaṅgadharaścopahāsaṁ yānti trayo'pi te ||44||
dehīdaṁ vacanaṁ nimnaṁ na dāsyāmyatinimnakam |
gṛhāṇetyuttamaṁ vākyaṁ na gṛhṇāmyatiśobhanam ||45||
kṣatiṁ bihāya yenāpi prayogeṇa hitasya kim |
svakāyarakṣaṇenāpi kiñcaiva dhanatṛṣṇayā ||46||
kiṁśukasya falaprāptiryathā vyartha bubhukṣave |
dhaninaśca tathā'dāturjīvanaṁ niṣprayojanam||47||
kāmāturāṇāṁ na bhayaṁ na lajjā kṣudhāturāṇāṁ na balaṁ na tejaḥ |
rogāturāṇāṁ na sukhaṁ na nidrā mārgāturāṇāṁ na bhayaṁ na vīryam ||48||
dhanalipsuḥ suhrit tyājyā bhāryā ca vyabhicāriṇī |
adharmī ca nṛpaḥ krūro mantrī piśuna eva ca ||49||
kupradeśo hi durvyavasāyo duṣṭo'tha vai suhṛt|
baidyo'dakṣo'pi duḥsevyam vastu heyā ime'pi ca ||50||
ahitaṁ hitamācāraśūnyabudhdeḥ śrutisamayairbahubhirvahiṣkṛtasya |
udarabharaṇamātne kevalecchormanujapaśośca ko viśeṣaḥ ||51||
ardhajalabharaḥ kumbho mūrdhni yatnena dhāryate |
krudhyanti durjanā nūnaṁ satkāreṇātisevayā ||52||
stokenonnatimāyāti stoke nā'yātyadhogatim |
aho ! susadṛśī ceṣṭā tulāyaṣṭeḥ khalasya ca ||53||
yathā bāryo na laśunasya gandhaḥ kastūrikācandanacandrasaṁjñaiḥ |
tathā na vāryā varaśāstraśikṣā'bhyāsena duṣṭasya ca duṣṭatā'pi ||54||
durjanaḥ parihartavyo vidyayālaṅkṛto'pi san |
maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ ||55||
durjanā durbalā yāvat tāvat sādhusvabhāvakāḥ |
nyūne śaradi nīre hi nadīṁ sarve taranti ca ||56||
jvarādatyuṣṇatā raukṣāt kaphaśca vardhate yathā |
guṇācārasvabhāvaiḥ syurduṣṭā na parivartitāḥ||57||
duṣṭā narā bhṛtyagaṇo'vamānī praśikṣitā naiva hayāḥ kubhāryā |
pratāḍanenaiva bhavanti namrāḥ sukarmayogyā na kadāpi caite ||58||
vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam |
vṛthā dānaṁ samarthasya vṛthā hīnasya satkṛtiḥ ||59||
padmāni satputramukhe lasanti rohanti nūnaṁ kulaṭāsutasya |
viṣasya patrāṇi yathā karoti duṣkarma yo vai labhate phalantat ||60||
abhracchāyā khale prītiḥ sidhdamannaṁ ca yoṣitaḥ
tṛṇāgnirhimabinduśca ṣaḍete budbudopamāḥ||61||
śuṣkaṁ māṁsaṁ striyo vṛdhdā madyaṁ ca taruṇaṁ dadhi |
nakte bhojo divā svāpaḥ ṣaḍete prāṇahāriṇaḥ ||62||
sadyo māsaṁ navaṁ sarpirbālāstrī payasaudanam |
uṣṇodakaṁ tarucchāyā ṣaḍete prāṇakāriṇaḥ ||63||
kāntāviyogaḥ svajanāpamāno ṛṇasya śeṣaḥ kunarasya sevā |
dāridrabhātpravimukta mitraṁ vinā'gninaiete pradahanti pañca ||64||
karmī hyalābhī balino'pakartā darpī ca bhikṣurhyadhanaḥ sukhārthī |
kaṭūktibhāṣī priyasundarīṇāmete mṛṣācārijanāśca pañca ||65||
dharmadātā'nnatrdātā ca bhayatrātopadeśakaḥ |
śarīrotpādakaśceti pañcaite hitakāriṇaḥ ||66||
prārāvṛto hi sanyāsāt srī patitrayadarśikā |
jambūko jālamuktaśca trayo'mī vañcakā matāḥ ||67||
bhojanāpācakā vaiddyā nṛpāścāsatyavādinaḥ |
pāpina uccavaṁśīyā ayogyāḥ syustrayo janāḥ||68||
yācakaḥ svādubhoji ca darpī bhikṣāparo bhavet |
śāstrārthī bhavatādajñastrayo hāsaṁ bhajanti ca ||69||
sakṛjjalpanti rājānaḥ āryo hi dṛśyate sakṛt |
sakṛtkanyāḥ pradīyante trīṇyetāni sakṛtsakṛt ||70||
sthūlavapustapasvī ca śūraścāpyakṛtavraṇaḥ |
śayānaikākinī ca strī trayametanna viśavaset ||71||
anyeṣāṁ hiṁsako vipro mithyācārinṛpo'pi ca |
bhogī kāmarato bhikṣurnindābhājastrayo bhuvi ||72||
vidvān vinayasampanno vīro'tiśānta eva ca |
tyāgārambhaṁ dhanī kuryāt kīrtanīyāstrayo'pi ca ||73||
dayī parahite līno duṣṭaśca paranāśakaḥ |
icchābhirbālaka nūnaṁ trayo'tṛptā ime bhuvi ||74||
arthanāśānmanastāpaṁ duścaritāṁ gṛhe striyam |
vañcanaṁ cāpamānaṁ ca matimānna prakāśayet ||75||
vijñāyate'dhvā śaśitārakāṇāṁ jyotirvidā'dhvā gaṇitena khasya |
na dṛśyate tena gṛhe tu patnyāḥ kāmādimithyācaraṇaṁ kukṛtam ||76||
garuṇā tattvavettuḥ kiṁ vaidyenārogiṇaśca kim |
pāre gatasya kiṁ nāvā kāntayā kiṁ virāgiṇaḥ ||77||
devasujanaviprāṇāṁ satye vidvadgaṇasya hi |
gūḍhe vacasi bhojye'sti prīti pṛthagjanasya ca ||78||
śaile śaile na māṇikyaṁ mīne mīne na mauktim |
sādhavo he na sarvatra candanaṁ na vane vane ||79||
haṁso na bhāti caturo bakayūthamadhye
gomāyumaṇḍalagato na vibhāti siṁhaḥ |
jātyo na bhāti turagaḥ kharayūthamadhye
vidvān na bhāti puruṣeṣu nirakṣareṣu ||80||
kokilānāṁ svaro rupaṁ nārīrupamapatrapā ca |
vidyārupaṁ vidagdhānāṁ kṣamārupaṁ tapasvinām ||81||
prabhāvaśāline puṁse kā kṣamā'pratikāriṇe |
vinītāya ca śāntāya janāya kā sahiṣṇutā ||82||
paro'pi hitavān bandhurbandhurapyahitaḥ paraḥ |
ahito dehajo vyādhiḥ hitamāraṇyamauṣadham ||83||
mahājanasya saṁsargaḥ kasya nonnatikārakaḥ |
puṣpamālānuṣaṅgeṇa sūtraṁ śirasi dhāryate ||84||
viśvāsapratipannānāṁ vañcane kā vidagdhatā |
aṅkamāruhya suptasya hantuḥ kiṁ nāma pauruṣam ||85||
kaumāre pitarau pātaḥ bhartrī rakṣati yauvane |
rakṣanti vārdhdake putrā nājñaḥ svātantryamarhati ||86||
āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ |
praviṣṭe'syāṁ mahāsaktau guṇādānaṁ kuto bhavet ||87||
nijarītyā janāḥ prāyo'parānākalayanti hi |
ṛṣayaḥ pretamālokya bruvanti taṁ tapasvinam ||88||
durjanadūṣitamanasāṁ puṁsāṁ sujane'pi nāsti viśvāsaḥ |
bālaḥ payasā dagdho dadhyapi fūtkṛtya bhakṣayati ||89||
araghaṭṭaghaṭī yuktā vaśībhavati yoṣitaḥ |
bhavatyārambhiko yo'pi bhavatyeva tadadbhutaḥ ||90||
satkṛto mahatāṁ yo'sti vetti tamadhamastṛṇam |
paṇḍitaiḥ pūjitastūpe kākaḥ karoti cāsanam||91||
phalaṁ ketakavṛkṣasya yadyapyambu prasādakam |
na nāmagrahaṇādeva tasya vāri prasīdati ||92||
śiṣṭā na gṛhṇanti purā pratijñāṁ gṛhṇanti cet te kaṭhinapratijñām |
aṅgikṛtāṁ tāṁ paripālayanti pāṣāṇarekhāmiva te tadānīm||93||
prāpnoti vittaṁ hyadhamo ti kiñcid garvī pareṣāmavamānanāyām |
saṁjāyate labdhadhanaḥ sumartyaḥ supakvadhānyena samaṁ vinamraḥ ||94||
nāsti prajñāsamaṁ cakṣurnāsti mohasamaṁ tamaḥ |
nāsti rogasamaḥ śatrurnāsti mṛtyusamaṁ bhayam ||95||
ata eva kaṭhorātimṛtyuḥ sambhāvyate dhruvam |
kāmāccittamapāvṛtya sadhdarme'pekṣyate spṛhā ||96||
guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṁ prāpya bhavanti doṣāḥ |
susvādu toyāḥ prabhavanti nadyaḥ samudramāsādya bhavantyapeyāḥ ||97||
kāryamālocitāpāyaṁ matimadbhirviceṣṭitam |
nāpattirbhavitā tatra jātā parihṛtā'pi sā ||98||
alpā dṛḍhā ye mṛdubhāṣiṇaśca tebhyo'vadhānaṁ karaṇīyameva |
niryāti sūryaḥ saghanādhdi meghāt syāt tatprakāśastu tadā'titīkṣṇaḥ ||99||
śāntipriyāḥ syuḥ khalu yauvane'pi vaiduṣya evaṁ vinatā bhaveyuḥ |
sahiṣṇavastejasi cātinamrāḥ sudurlabhā evamarindamāḥ syuḥ ||100|
mleccheṣvapi samṛdhdāḥ syurvīrā evaṁ paśuṣvapi |
vaktāraḥ sārthakoktīnāṁ sajjanāḥ syuḥ sudurlabhāḥ||101||
sampaccalaṁ naśvarayauvanaṁ ca prāṇā bhaveyuryamadantamadhye |
upekṣate tatra sukhaṁ na ceha janaḥ prapātastha ivāsti cāndhaḥ ||102||
ye kleśarogiṇo bhuktvā na ca saddharmabheṣajam |
pramattā viṣayāsaktā bhavābdhiṁ na taranti te ||103||
jagatā gatiśīlena śiraḥstho dṛśyate'ntakaḥ |
tadā'priyaṁ bhavedannaṁ kriyāntarasya kā kathā ||104||
pratīkṣate kriyāṇāṁ na pūrti cāpūrtimantakaḥ |
śvastanaṁ cādya kuryācca pūrva madhyāhnikaṁ varam ||105||
asthiraṁ jīvanaṁ loke yauvanaṁ dhanamasthiraṁ |
asthiere putrapatnyau ca dharmasatyahitāḥ sthirāḥ ||106||
rājño'tijīvitaṁ yuktaṁ drutamṛtyurvaraṁ ṛṣeḥ |
sato jīvanamanto vā varaṁ tvākheṭakasya na ||107||
ācāryavararucikṛtā śatagāthā samāptā|
gātheyaṁ bhāratīyopādhyāyavinayacandreṇa bhoṭadeśīya lokacakṣu bhikṣuṇā dharmaprajñenānūditā nirṇītāceti |
Links:
[1] http://dsbc.uwest.edu/node/7655
[2] http://dsbc.uwest.edu/node/3821
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập