The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Śaraṇagamanadeśanā »»
śaraṇagamanadeśanā
namo ratnatrayāya
tryapāyapañcayonīnāṁ sarvaduḥkhavighātakam|
śreyo'bhyudayasaukhyānāṁ dātāraṁ praṇamāmi tam||1||
atra śaraṇagamanamabhidhāsye| samāsataḥ|
adhiṣṭhānasthitī cintā kālaprakṛtimānakam|
nayaḥ śikṣā niruktiśca karmaupamyavibhaktayaḥ|
ādīnavārthaśaṁsāśca proktāḥ pañcadaśa kramāt||2||
tatra adhiṣṭhānapudgalastu dvividhaḥ- mahāyānagotrīyo hīnayānagotrīyaśca| sthitirdvividhā- mahā-hīna-yānabhedataḥ| tatraivaṁ hi tāvad mahāyānaśāstreṣu ratnatrayam- tathatāratnatrayam, abhisamayaratnatrayaṁ, sammukhasthaṁ ca ratnatrayam|
taccaivam- jñeyāviparyastajñānam, nirvikalpādvayajñānam, dharmadhātvavasthitatvaṁ ca| tadeva viśuddha-dharmadhātuprajñāpāramitā, samāhitāvasthāyāṁ gaganatalavat samastadharmasākṣātkāriṇyāṁ mahābhūmau avasthitāḥ bodhisattvāśca ( tathatāratnatrayam) |
atha caivaṁ- dvividho rupakāyaḥ , santānāvasthitāścatuḥsatya-saptatriṁśadbodhipākṣikadharma-bhūmi-pāramitādayo dharmāḥ, prayogamārgīyāśca bodhisattvāḥ|
punaścaivam- citrāṅkitatotkīrṇaniṣiktamṛṇmayādi (buddhapratimādi) - navāṅgapravacanamayapothīpustakādi, saṁbhāramārgīyāśca bodhisatvāḥ| hīnayānaśāstraṁ tāvat-
buddhasaṁghakarāndharmān aśaikṣānubhayāṁśca saḥ|
nirvāṇaṁ ceti śaraṇaṁ yo yāti śaraṇatrayam||3|| iti|
tatra āśayo mahāyānināntu aśeṣasattvārthacintanam| itarasya ca ātmārthameva cintanam|
tatra avadhirmahāyānināntu bodhimaṇḍaparyantam| itarasya tu yāvajjīvanaṁ pratijñā|
tatra svabhāvo hrī-apatrapāyuktatā avijñaptpādaśca|
tatra mānaṁ tu svīkaraṇam, śaraṇakaraṇaṁ vijñaptyutpādaśca|
tatra nayastu śaraṇagamanavidhiḥ | sa ca guroravagantavyaḥ|
tatra śikṣā sādhāraṇī asādhāraṇī ca gurupādebhyo jñeyā|
tatra niruktistu dāsabhāvaḥ taditarasvāminamananviṣya śaraṇagamanam|
tatra kāritraṁ tu bodhicittamahāvṛkṣotpādasya mūlatvam, mokṣamahānagarasya praveśadvāratvam, upavāsādisarvasaṁvarāṇām āśrayatvam|
tatraupamyaṁ tāvad rājñaḥ mantriṇo vā prajāgaṇasya tadvacanānatikramaṇam, tadārādhanamiva ca|
tatra bhedastu sādhāraṇāsādhāraṇatvena viśiṣṭaḥ|
tatra ādīnavau dvau| śaraṇacyutirajñānaṁ vā| cyavanaṁ cyutirvā yathā candrakīrtipādānām-
gṛhītvā sadadhiṣṭhānaṁ punarhīnasamāśraye|
cyutipakṣāśrayatvāt so yāti sajjanahāsyatām||4|| ityuktirnidarśanamātram|
tatrārthastu yathoktaṁ bhagavatā-
"bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca|
ārāmānvṛkṣāṁścaityāṁśca manuṣyā bhayavarjitāḥ||5||
na tvetaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam|
naitaccharaṇamāgamya sarvaduḥkhātpramucyate||6||
yastu buddhaṁ ca dharma ca saṁghaṁ ca śaraṇaṁ gataḥ|
catvāri cāryasatyāni paśyati prajñayā yadā||7||
duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya samatikramam|
ārya cāṣṭāṅgikaṁ mārga kṣemaṁ nirvāṇagāminam||8||
etaddhi śaraṇaṁ śreṣṭhaṁ etaccharaṇamuttamam|
etaccharaṇamāgamya sarvaduḥkhāt pramucyate||9|| iti|
śaraṇagamamārthaḥ tādṛśaḥ|
tatrānuśaṁsāstimnaḥ| hetukālānuśaṁsā mārgakālānuśaṁsā phalakālānuśaṁsā ca| hetukālā ehikī āmuṣmikī ca| ehikānuśaṁsā aṣṭamahābhayamokṣaḥ, anantarāyaḥ, śāsanapriyadevasāhāyyam, maraṇakāle ca cittaharṣādi| āmuṣmikī tu saṁsāradurgati-duḥkhebhya uddharaṇam, nirvāṇābhyudayasukhapradattvañca| mārgānuśaṁsā tu catu-(rārya-) satyāryāṣṭāṅgikamārga-saptabodhyaṅgādiyojanam| phalānusaṁsā dvividhanirvāṇasya trikāyasya ca prāptiḥ|
idaṁ hi saṁkṣiptam, vistaraṁ tu guruśāstrabhyo jñeyam|
śaraṇagamanadeśanā-nāma gurubodhisattva-dīpaṅkara-śrījñānaviracitā samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3822
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập