Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)

Trang chủ »» Kinh Bắc truyền »» Phật Thuyết Duy Ma Cật Kinh [佛說維摩詰經] »» Bản Việt dịch quyển số 2 »»

Phật Thuyết Duy Ma Cật Kinh [佛說維摩詰經] »» Bản Việt dịch quyển số 2


» Tải tất cả bản dịch (file RTF) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.89 MB) » Vĩnh Lạc (PDF, 1.08 MB)


āryavimalakīrtinirdeśo nāma mahāyānasūtram

Kinh này có 2 quyển, bấm chọn số quyển sau đây để xem:    1 | Quyển cuối

Đại Tạng Kinh Việt Nam
Font chữ:

7 tathāgatagotram
tato maṃjuśrīkumārabhūto licchavi vimalakīrtimetadavocat-"kulaputra, atha katham bodhisattvo buddhadharmeṣu gati gacchati ?" āha-'maṃjuśrīḥ; yadā bodhisattvo'gati gacchati tadā bodhisattvo buddhadharmeṣu gati gacchati" | abravīt-"bodhisattvasya āgatigamanaṃ kim ?"
āha-"yadā ( bodhisattvaḥ ) paṃcānantarīyāṇāṃ gatigāmī, vyāpādavihiṃsāpradveṣo'pi na bhaviṣyanti | narakagatigāmī ( saḥ), paraṃ tu sarvakleśavirajāḥ | tiryaggatigāmī tu ( sa ) maurkhyāndhakārāpagataḥ | ( so )'suragatigāmi ca mānamadadarpavigataḥ ; yamalokagatigāmī sarvapuṇyajñānasaṃbhāropāttavān ; anijyā'rūpyagatigāmī, paraṃ tu tadgatinna samavakramati |
"(sa) rāgagatigāmi ca sarvakāmasaṃbhogavīratarāgaḥ ; dveṣagatigāmī sarva sattvāpratihataḥ ; mohagatigāmī sarvadharmeṣu prajñānidhyapticittasamarpitaḥ |
"mātsaryagatigāmī kāyajīvitanirapekṣaḥ ( sa ) ādhyātmikabāhyāni vastū(-ny-) utsṛjati | duḥśīlagatigāmī, paraṃ tvalpāvadye'pi bhayadarśī ( sa ) sarvadhūtaguṇasaṃlekheṣu santiṣṭhate; vyāpādakhilapratighagatigāmī cātyantāvyāpanno maitrīvihārī; kausīdyagatigāmi cāpratiprasrabdho vīryamārabhamāṇaḥ sarvakuśalamūlaparyeṣaṇābhiyukto bhavati | indriyavyabhicāragatigāmi svabhāvasamāpanno'moghadhyānaḥ, dauṣprajñagatigāmī prajñāpāramitāgatimupasaṃkramya, ( sa ) sarvalaukikalokottaraśāstrapaṇḍitaḥ |
"kuhanalapanākāragatigāmī ca sandhyābhāṣyeṣu kuśalaḥ (sa) upāyakauśalyacaryāniryātaḥ; mānagati darśayan (sa) sarva lokasetuvedikā bhavati, kleśagatigāmī, paraṃ tvatyantasaṃkleśarahitaḥ svabhāvapariśuddhaḥ |
"māragatigāmī ca sarvabuddhadharmeṣvaparapraṇeyaḥ; śrāvakagatigāmi (sa) sattvāṃstvaśrutadharma śrāvayati, pratyekabuddhagatigāmī sarvasattvaparipācanārthammahākaruṇādutpannaḥ, daridragatigāmī tvakṣayaparibhogaratnapāṇiḥ ; upahatendriyagatigāmi ( sa ) tvabhirūpo lakṣaṇasamalaṃkṛtaḥ, hīnakulīnagatigāmī puṇyajñānasaṃcayena tathāgatavaṃśāt prajāyate ; durbaladurvarṇamandagatigāmī darśanīyo nārāyaṇapratirūpakakāyalābhī |
"sarvasattvebhya āturaduḥkhacaryā deśayamāno maraṇabhayasamatikrānttas( sa ) sumārita( bhayaḥ ); paribhogagatigāmī sarvāṇveṣaṇarahito'nityatāsaṃjñāyām bahupratyavekṣaṇaḥ, bodhisattvo-'ntaḥpurānekarasān deśayamānaḥ ki tu vivekacārī kāmakardamottīrṇaḥ | dhātvāyatanagatigāmī(sa) dhāraṇīipratilabdho nānāpratibhānavibhūṣitaḥ ; tīrthikagatigāmī tīrthyaḥ ( sa ) na bhavati, sarvalokagatigāmi sarvagtyapratinirvartī, nirvāṇagatigāmī saṃsāraprabandhaṃ notsṛjati | maṃjuśrīḥ, ityevaṃ bodhisattvo'gati gacchan buddhadharmeṣu gati gacchati" |
atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"mañjuśrīḥ, ki tathāgatagotram ?" abravīt-
"kulaputra, satkāyo hi gotraṃ tathāgatānām | avidyābhavatṛṣṇā hi gotram | rāgadveṣamohacaturviparyāsa pañcanīvaraṇaṣaḍāyatanasaptavijñānasthitya-aṣṭamithyātvanavā'ghāta-vastu daśākuśalakarmapathā hi gotram | kulaputra, idaṃ tathāgatagotram ; saṃkṣepāt , kulaputra, dvāṣaṣṭirdṛṣṭigatāni hi tathāgatagotram"|
āha-"mañjuśrīḥ, kasmāt samanvāhṛtyaidbhāṣase ?" abravīt-"kulaputra, asaṃskṛtadarśanasamavrakrāntisthānenānuttarasamyaksambodhicittotpādo'śakyaḥ |
kleśākarasaṃskṛtasthānasatyādarśanenānuttarasamyaksambodhicittotpādaḥ śakya|
"kulaputra, tadyathāpi nāma jāṃgala pradeśe kusumāni-utpalapadmakumudapuṇḍarīkasaugandhīkāni notpadyante; paṃkapulina utpāditāni cet, kusumāni-utpalapadmakumudapuṇḍarīkasaugandhikānyutpadyante | kulaputra, evamevāsaṃskṛtaniyataprāptisattvebhyo buddhadharmā notpadyante | kleśapaṃkapulinopapannasattvebhyo buddhadharmā utpadyate |
"tadyathāpi nāmā'kāśe bījanna virohati, bhuvi paraṃtu vartamānaṃ birohati ; evamevāsaṃskṛtaniyataprāptisattvebhyo buddhadharmo notpadyate ; sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpadyate tataśca buddhadharmā virohanti |
"kulaputra, anena paryāyeṇa sarve kleśāstathāgatagotraṃ draṣṭavyāḥ | kulaputra, tadyathāpi nāma mahāsamudre'praviṣṭe, anardhyaratnamanuprāptumaśakyam; evameva, kleśasāgare'praviṣṭe, sarvajñatām tasmādutpādayitumaśakyam" |
atha mahākāśyapaḥ sthaviro maṃjuśrīkumārabhūtāya sādhūkāramadāt-"sādhu, sādhu | maṃjuśrīḥ, idaṃ vacanaṃ suprabhāṣitam , iadaṃ tattvam | kleśā-s tathāgatagotram , asmadvidhebhyas-tu bodhicittotpādaśca buddhadharmamabhisamboddhuṃ kathaṃ śakyam ? pañcānantarīyasaṃyogena hi bodhicittotpādaḥ śakyaśca buddhadharmā apyabhisambodhanīyāḥ | tadyathāpi nāma vikalendriyapuruṣāya pañca kāmaguṇā nirguṇāścāsamarthāḥ evameva parivarjitasarvasaṃyojanāya śrāvakāya sarve buddhadharmā nirguṇaścāsamarthā ḥ ; tasmai pratyālambanamasamartham |
"maṃjuśrīḥ, ataḥ pṛthagjanāstathāgate kṛtajñāḥ, ki tu śrāvakā akṛtajñāḥ | tat kasya hetoḥ ? yadarthaṃ pṛthagjano buddhaguṇaśravaṇena triratnagotramanucchinnakaraṇārthamanuttarasamyaksambodhicittotpādaṃ karoti; śrāvakastu yāvajjīvam buddhadharmabalavaiśāradyāni śrutvā'pyanuttarasamyaksambodhicittotpāde'samarthaḥ" |
tatassarvarūpasandarśano nāma bodhisattvastasyām parṣadi sannipatito niṣaṇṇo ( 'bhūt ) | sa licchavi vimalakīrtimetadavocat-"gṛhapate, kva te mātāpitarau ca putradārāśca dāsadāsīkarmakarapauruṣeyāḥ ? kva te mitrajñātisālohitāḥ ? tava parivārāśvahastirathapattivāhanāni kva ?" evamabravīt | licchavirvimalakīrtiḥ sarvarūpasandarśanaṃ bodhisatvamimā gāthā abhāṣata-
"viśuddhabodhisattvānāṃ | mātā hi prajñāpāramitā |
pitā'styupāyakauśalyam | tābhyāṃ jāyante pariṇāyakāḥ ||
dharmaprītirasti patnī | maitrīkaruṇe duhitarau ( teṣāṃ ) |
ubhe dharmasatye staḥ putrau | śūnyatā'rthacittirgṛham ||
evaṃ hi sarve kleśās ( teṣāṃ ) | yatheṣṭavaśavartiśiṣyāḥ |
mitrāṇi bodhyaṃgāni | tairhi bodhirvarāgrotpadyate ||
sahāyās- teṣāṃ sadāsaṃvāsāḥ | santi ṣaṭ pāramitāḥ |
saṃgrahā nārībhavanāni| saṃgītis ( teṣāṃ ) dharmadeśanā ||
teṣāmudyānaṃ bhūtikāni | bodhyaṅgapuṣpitam |
vimuktijñānam falam | dharmamahādhanaṃ ( santi ) vṛkṣāḥ ||
vimokṣā bhavanti puṣkariṇī ( teṣāṃ ) | pūritā samādhijalena |
viśuddhapadmenā'cchāditā | ( yeṣāṃ ) tasyāṃ prakṣālanaṃ vimalāste ||
abhijñās- teṣā vāhanam | mahāyānamanuttaram |
sārathi ( -rbhavati ) bodhicittaṃ | mārgo hyaṣṭāṅgikaśāntiḥ ||
teṣāṃ bibhūṣaṇaṃ ( santi ) lakṣaṇāni | aśītiranuvyañjanāni ca |
kuśalā'śayo hrīrapatrapā | santi vastrāṇi teṣām ||
saddharmadhanavantaste | prayogasa-( teṣāṃ ) dharmadeśanā |
pavitrā pratipattirmahālābhaḥ | pariṇāmaṃ ( teṣāṃ ) bodhyarthaṃ||
śayanañca bhavanti catvāri dhyānāni | śuddhā'jīvena saṃstṛtāste |
jñānaṃ tatprabodhaḥ | sadā śravaṇasamāpannā ( ste ) ||
tadāhāraśca bhavatyamṛtaṃ | pānaṃ vimuktirasaḥ |
biśuddhābhiprāyo'sti snānaṃ | ( teṣāṃ ) śīlaṃ gandhavilepanam ||
kleśaśatrūpaghātenātha | ajitavīrāste |
caturo'pi mārān pradharṣitavantaḥ | ucchritavanto bodhimaṇḍaladhvajaṃ ||
sañcintyaṃ darśayanti jātiṃ | ki cāpi ( te ) 'janmānutpādāḥ |
sarvakṣetreṣu cā'bhāsante | sūryo yathā samuditaḥ ||
vināyake ( bhyaḥ ) sarvapūjanaiḥ | buddhānāṃ koṭyai pūjāṃ kṛtvā |
na kadācid ( etad bhavati ) - |
'asmā (-bhi) rbuddhebhyaḥ parisevitavyam' ||
ki cāpi sattvahitāya | buddhakṣetrāvacarā ( ste ) |
(jñātvā) ''kāśopamāni kṣetrāṇi | sattve (-ṣav-) asattvasaṃjñinaḥ ||
sarvasattvāna ye rūpā rutaghoṣāśca īritāḥ |
ekakṣaṇena darśanti bodhisattvā viśāradāḥ ||
mārakarmāṇi ki cāpi jānanti | mārānubandhinaḥ |
upāyapāraṃ gatās ( -te ) | tatsarvakriyā darśayanti ||
te jīrṇavyādhitā bhonti mṛtamātmāna darśayī |
sattvānāṃ paripākāya māyādharma vikrīḍitāḥ ||
kalpoddāhaṃ ca darśenti uddahitvā vasundharām |
nityasaṃjñina sattvānām anityamiti darśayī ||
sattvaiḥ śatasahasrebhirekarāṣṭre nimantritāḥ |
sarveṣāṃ gṛha bhuñjanti sarvānnāmanti bodhaye ||
ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ |
sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ ||
yāvanto lokapāṣaṇḍāḥ sarvatra pravrajanti te |
nānādṛṣṭigataṃ prāptāṃste sattvān paripācati ||
candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ |
bhavanti āpastejaśca pṛthivī mārutastathā ||
roga antarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ |
yena te sattva mucyante sukhī bhonti anāmayāḥ ||
durbhikṣāntarakalpeṣu bhavantī pānabhojanam |
kṣudhā pipāsāmapanīya dharma deśenti prāṇinām ||
śastra antarakalpeṣu maitrīdhyāyī bhavanti te |
avyāpāde niyojenti sattvakoṭiśatān bahūn ||
mahāsaṃgrāmamadhye ca samapakṣā bhavanti te |
sandhisāmagrī rocenti bodhisattvā mahābalāḥ ||
ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu |
saṃcintya tatra gacchanti sattvānāṃ hitakāraṇāt ||
yāvantyo gatayaḥ kaścittiryagyonau prakāśitāḥ |
sarvatra dharma deśenti tena ucyanti nāyakāḥ ||
kāmabhogāṃ (-śca ) darśenti dhyānaṃ ca dhyāyināṃ tathā |
vidhvastamāraṃ kurvanti avatāraṃ na denti te ||
agnimadhye yathā padmamabhūtaṃ taṃ vinirdiśet ||
evaṃ kāmāṃśca dhyānaṃ ca abhūtaṃ te vidarśayī ||
saṃcintya gaṇikāṃ bhonti puṃsāmākarṣaṇāya te |
rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti te ||
grābhikāśca sadā bhonti sārthavāhāḥ purohitāḥ |
agrāmātyātha cāmātyaḥ sattvāmāṃ hitakāraṇāt ||
daridrāṇāṃ ca sattvānāṃ nidhānā bhonti akṣayāḥ |
teṣāṃ dānāani datvā ca bodhicittaṃ janenti te ||
mānastabdheṣu sattveṣu mahānagnā bhavanti te ||
sarvamānasamuddhataṃ bidhi prārthenti uttamām ||
bhayāditānāṃ sattvānāṃ santiṣṭhante'grataḥ sadā |
abhayaṃ teṣu datvā ca paripācenti bodhaye ||
pañcabhijñāśca te bhūtvā ṛṣayo brahmacāriṇaḥ |
śīle sattvān niyojenti kṣāntisauratyasaṃyame ||
upasthānaguran sattvān paśyantīha viśāradāḥ |
ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca ||
yena yenaiva cāṃgena sattvo dharmarato bhavet |
darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||
yeṣām anantā śikṣā hi anantaścāpi gocaraḥ |
anantajñānasampannā anantaprāṇimocakāḥ ||
na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatairapi |
buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet ||
ye'prajñahīnasattvāḥ | sthāpayitvā ( tān ) |
asmin dharme śrute | kovidaḥ ko na praṇidadhātyuttamabodhyai ?" ||
8 advayadharmamukhapraveśaḥ
atha licchavirvimalakīrtistān bodhisattvānetadavocat-"satpuruṣāḥ, kimasti bodhisattvānāmadvayadharmamukhapraveśaḥ ? astu svabhidhānam" |
dharmavikurvaṇo nāma bodhisattvastatra tasmin saṃnipāta etadavocat- "kulaputra, utpādabhaṅgau hi dvayam ; yadanutpannamajātam tasmin kaścidbhaṅgo nāsti | anutpattikadharmakṣānti prāptirasyadvayapraveśaḥ" |
bodhisattvaḥ śrīgupto'bhāṣata-" 'ahañca mame' -ti tadhi dvayam | ātmasamāropābhāve mama ( bhāvo ) nāsti | yaḥ samāropābhāvaḥ, sa hyadvayapraveśaḥ" |
bodhisattvaḥ śrīkūṭo'bravīt-"saṃkliṣṭañca vyavadānannāma te dvayam | saṃkliṣṭaparijñāne vyavadānamanyanā nāsti | sarvamanyanāsūnmūlanānugatimārgaḥ so'dvayapraveśaḥ" |
bodhisattvo bhadrajyotirāha- "calaśca manyanā tau hi dvayam | yo'calaḥ, ( tat- ) manyanā'karaṇam , amanasikāro'nadhikāraḥ | adhikāraviprayogaḥ so'dvayapraveśaḥ" |
bodhisattvaḥ subāhuravocat-"bodhicittaṃ ca śrāvakacittannāma-te hi dvayam | yanmāyācittasamadarśanaṃ tanna ca bodhicittanna ca śrāvakacittam | yā cittasya samalakṣaṇatā, sā hyadvayapraveśaḥ" |
bodhisattvo'nibhiṣa āha-"ādānañcānādānaṃ, te dvayam | yadanupādānaṃ, tannopalabhyate | yannopalabhyate, tasmin kalpanā'pakarṣaṇākaraṇam | sarvadharmākaraṇamanācāraḥ, sa hyadvayapraveśaḥ" |
bodhisattvaḥ sunetro 'vocat-"ekalakṣaṇatvañcālakṣaṇatvannāma, te dvayam | yat kalpanā'karaṇaṃ saṅkalpākaraṇam , ( tad ) ekalakṣaṇatvālakṣaṇatvākaraṇam | yo lakṣaṇāvilakṣaṇe samalakṣaṇatāpraveśaḥ, so'dvayapraveśaḥ" |
bodhisattvastiṣyo'bravīt-"kuśalākudhalam iti, te dvayam | yat kuśalākuśalānutthāpanam , nimittānimittayoradvayāvabodhaḥ, ( tad- ) advayapraveśaḥ" |
bodhisattvaḥ siho'bhāṣata-"sāvadyañcānavadyamiti, te dvayam | yat prabhedajñānabajreṇābandhanāniḥsaraṇaṃ, tadadvayapraveśaḥ" |
bodhisattvaḥ sihamatiravocat-"idaṃ sāsravam, idamanāsravamiti-te hi dvayam | yat samatādharmaprāptyā''sravānāstravasaṃjñā'karaṇañcasaṃjñā'bhāvaḥ, ( yaḥ ) samatāyāṃ na ca samatāprāptir na ca saṃjñāgranthiḥ, ya evamavatāraḥ, tadadvayapraveśaḥ" |
bodhisattvaḥ sukhādhimukto'bhāṣata-"idaṃ hi sukham idaṃ sukhannāstīti-te dvayam | suviśuddhajñānataḥ sarvasaṃkhyāvigatā cākāśasamāliptā buddhiḥ, sā'dvayapraveśaḥ" |
bodhisattvo nārāyaṇo'bravīt-"idaṃ hi laukikam, idaṃ lokottaramiti te dvayam | yā lokasya svabhāvaśūnyatā, tasyāṃ kiñcidapyuttaraṇannāsti, avatāro nāsti, na cādhigati rna cānadhigatiḥ | yasyānuttaraṇam anavatāro'nadhigatiścānadhigatyabhāvaḥ, tadhyadvayapraveśaḥ" |
bodhisattvo vinayamatirāha "saṃsāraśca nirvāṇamiti-te dvayam | saṃsārasvabhāvadarśanena saṃsāraśca parinirvāṇanna staḥ | yadevaṃ jñātaṃ, tadadvayapraveśaḥ" |
bodhisatttvaḥ pratyakṣadarśano'vocat-"kṣayākṣayau nāma-tau dvayam | kṣayohi sukṣīṇaḥ | yaḥ sukṣīṇastasminna ( kiñcit ) kṣapayitavyam ; ato'kṣaya ucyate | yo'kṣayaḥ sa kṣaṇikaśca, kṣaṇike kṣayo nāsti | tadevanamupraviṣṭam advayadharmadvārāvagāho nāma" |
bodhisattvaḥ samantagupto'brabīt-"ātmanairātbhyamiti-te dvayam | ātmabhāve'nupalabhyamāne, kiṃ nairātmyaṃ kuryāt ? ( tat- ) tayoḥ svabhāvadarśanenādvayam advayapraveśaḥ" |
bodhisattvo vidyuddevo'bhāṣata-"vidyā'vidye 'ti-te dvayam | avidyāyāḥ svabhāva iva, tathaiva vidyā'pi | yā'vidyā bhavati, sā'vyākṛtā, asaṃkhyeyā, saṃjñāpathātikrāntā | asyāṃ yo'bhisamayaḥ, so'dvayapraveśaḥ" |
bodhisattvaḥ priyadarśana āha-"rūpaṃ khalu śūnyam | rupannāśanena na śūnyam, api kho pana rūpasvabhāvaḥ śūnyaḥ | evameva vedanāsaṃjñāsaṃskāravijñānaṃ ( -ca ) śūnyate 'ti-te dvayam | vijñānaṃ khalu śūnyatā | vijñānannāśanena na śūnyam, api kho pana vijñānasvabhāvaḥ śūnyaḥ | yo'smin pañcopādānaskandhe ( ṣv ) evameva jānāti , evaṃ jñānena vijñaḥ, so'dvaye praviśati" |
bodhisattvaḥ prabhāketuravocat-"caturdhātuno'nyatrākāśadhāturanya iti-te dvayam | caturdhātu punarākāśasvabhāvam | pūrvānto'pyākāśasvabhāvaḥ | aparāntaścākāśasvabhāvaḥ | evameva pratyutpannam | yat tathā dhātvavatārajñānam, tadadvayapraveśaḥ" |
bodhisattvo'gramatirabhāṣata-"cakṣuśca rūpannāma-te dvayam | ye cakṣuḥparijñānena rūpe'lobho 'dveṣo'mohaḥ tadhi śāntirnāma | evameva śrotraśabdo, ghrāṇagandhau, jihvārasau, kāyaspraṣṭavye, manodharmau-te dvayam | ye ca manaḥ parijñānāddharme ( -ṣv ) alobho'dveṣo'moohaḥ-tadhi śāntirnāma | evaṃ śāntivihāro'dvayapraveśaḥ" |
bodhisattvo'kṣayamatirāha-"dānasarvajñatāpariṇāmane-te dvayam | dānasvabhāvaḥ sarvajñatā | sarvajñatāsvabhāvaḥ pariṇāmanā | evameva śīlakṣāntivīryadhyānaprajñāsarvajñatāpariṇāmane-te dvayam | sarvajñatā hi ( śīlakṣāntivīryadhyāna-) prajñāsvabhāvaḥ; pariṇāmanā ca sarvajñatāsvabhāvaḥ | tasmin ekanaye'vatāraḥ, so'dvayapraveśaḥ" |
bodhisattvo gambhīramatirabhāṣata-"śūnyatāyā anyatrānimittāpraṇihitamapyanyamiti-te dvayam | yacchūnyama, tasminna kiñcinnimittam | animitte'praṇihitam | apraṇihite cittamānovijñānāsañcāraḥ | yat sarvavimokṣamukheṣu draṣṭavyameka vimokṣamukhaṃ, tadadvayamukhapraveśaḥ" |
bodhisattvaḥ śāntendriyo'bravīt-"buddhadharmasaṅghā iti-te dvayam | buddhasya svabhāvo hi dharmaḥ, dharmasya ca svabhāvaḥ saṅgha | sarve te punarasaṃskṛtāḥ | asaṃskṛtaṃ hyākāśa ( samam ) sarvadharmanaya ākāśatulyaḥ | yadevamanugamanaṃ, tadhyadvayapraveśaḥ" |
bodhisattvo'pratihatekṣaṇo'bhāṣata-"satkāyaśca satkāyanirodha iti-tau dvayam | satkāya eva nirodhaḥ | tat kasya hetoḥ ? satkāyadṛṣṭyanutpāde'sati yat tathā dṛṣṭayā 'satkāya' iti vā 'satkāyanirodha' iti tadkalpyam ; akalpyaṃ nirvikalpam | atyantākalpanayā nirodhasvabhāvo bhavati | asambhavo'vināśas-so'dvayapraveśaḥ" |
bodhisattvaḥ subinīto'vocat-"kāyavākcittasaṃvaro nāma tadadvayam | tat kasya hetoḥ ? ime dharmā anabhisaṃskāralakṣaṇāḥ | tat kāyānabhisaṃskāraṃ, tallakṣaṇe'pi vāganabisaṃskārañca cittānabhisaṃskāram | tat sarvadharmānabhisaṃskāraṃ, taditi jñātavyamanuveditavyam | tat tadanabhisaṃskārajñānam, tadhyadvayapraveśaḥ" |
bodhisattvaḥ puṇyakṣetra āha-"puṇyāpuṇyānijyābhusaṃskārābhisaṃskāraṇate 'ti - te dvayam | yat puṇyāpuṇyānizyānabhisaṃskāram , tadadvayam | puṇyāpuṇyānijyābhisaṃskārāṇāṃ svalakṣaṇaṃ śūnyatā | tasyā puṇyaṃ vāpuṇyaṃ vā'nijyaṃ vā na bhavanti | abhisaṃskaraṇatā'pi ca na bhavati ya evamanabhinirhāraḥ, sa hyadvayapraveśaḥ" |
bodhisattvaḥ padmavyūho'brabīt--"ātmaparyutthānādutpādaḥ, tadhi dvayam | ātmaparijñā dvayānutthāpanam | tathā'dvayasthāne'vijñaptikenāvijñāptikam-tadhyadvayapraveśaḥ" |
bodhisattvaḥ śrīgarbho'bhāṣata "upalambhena prabhedaḥ-taddvayam | yo'nupalambhas-taddvayam | tato yāvanupādānanotsargau, tadhyadvayapraveśaḥ" |
bodhisattvaścandrottaro'bravīt--"andhakārā'lokāviti-tau dvayam | andhakārā'lokābhāvaḥ-tadadvayam | tat kasya hotoḥ ? evaṃ nirodhasamāpanne na cāndhakāro na cā'lokaḥ | sarvadharmalakṣaṇatvaṃ tathaivāpi | yo'syāṃ samatāyāmavatāraḥ, so'dvayapraveśaḥ" |
bodhisattvo ratnamudrāhasto'vocat--"nirvāṇabhiratiśca saṃsārāratis-te dvayam | ye nirvāṇānabhiratiśca saṃsāranaratis-te'dvayam | tat kasya hetoḥ ? yad bandhanānniḥsaraṇamākhyāyate, ki tu yadatyantato'bandhanam, tanmokṣaṃ kuto gaveṣī ? ( yad ) abandhanāniḥsaraṇayorbhikṣuṇā ratyaratī na labhyete, na tadhyadvayapraveśaḥ" |
bodhisattvo ratnakūṭarāja āha--"mārgakumārgāviti-tau dvayam | mārgāvagāhe kumārgānācāraḥ | anācārasthānam mārgasaṃjñā vā'bhūtamārgasaṃjñā ( vā ) na bhavati | saṃjñāparijñā hi matidvayānavatāraḥ | so'dvayapraveśaḥ" |
bodhisattvaḥ satyarato'bhāṣata --"satyamṛṣe nāma te dvayam | yadi satyadarśanena satyatā'(pi) na samanudṛśyate,mithyādṛṣṭiḥ kuto dṛśyate ? tat kasya hetoḥ? māṃsacakṣuṣā na dṛśyate, dṛśyate prajñācakṣuṣā adarśanena yathā'vidarśanā, tathā ( hi ) dṛśyate | yatra na ca darśananna ca vidarśanā taddvayapraveśaḥ" |
tathaiva te bodhisattvāḥ svakasvakanirdeśaṃ deśayitvāḥ, maṃjuśrīkumārabhūtadametavocan--"maṃjuśrīḥ, bodhisattvosyādvayapraveśaḥ kim ?"
maṃjuśrīrabravīt--"satpuruṣāḥ, yadyapi sarvairyuṣmābhiḥ subhāṣitam , sarva tad yuṣmābhiruktaṃ hi dvayam | sthāpayitvaikopadeśam ( api ), ( yad ) anabhilāpyam, abhāṣyam , anuktam, anavaghoṣyam , avyapadeśyam, prajñaptirahitam tadhyadvayapraveśaḥ" |
tato maṃjuśrīkumārabhūto licchavi vimalakīrtimetad avocat--"asmābhiḥ svakasvakanirdeśe vyākhyāte, kulaputra, tvamapyadvayadharmamukhanirdeśāya svabhidhānaṃ kuru" |
atha licchavirvimalakīrtistūṣṇībhūto'bhūta |
tato maṃjuśrīkumārabhūto licchavivimalakīrtaye sādhukāram adāt-"sādhu, sādhu, kulaputra | ayaṃ hi bodhisattvānām advayapraveśaḥ | tasmin akṣaravacanavijñaptipracāro nāsti" |
asmin nirdeśe deśite, bodhisattvānām pañcasahasreṇādvayadharmamukhapraveśenānutpattikadharmakṣāntiḥ pratilabdhā |
advayadharmamukhapraveśasya parivarto'stamaḥ
9 nirmāṇabhojyā'dānam
athā'yuṣmataḥ śāriputrasyaitadabhūt-"madhyāhna āpanne, ime mahābodhisattvāścennottiṣṭhanti, ime'nnaṃ kutra bhuñjanta" iti |
tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka cetasā jñātvā, āyuṣmantaṃ śāriputrametadavocat--"bhadanta śāriputra, tathāgatena ye'ṣṭau vimokṣā ākhyātāḥ, teṣu vimokṣeṣu tiṣṭha, āmiṣasammiśritavicāreṇa dharmammā śrauṣīḥ | bhadanta śāriputra, muhūrta pratīkṣasva; ananubhūtapūrvā'hāraṃ bhakṣayiṣyasi" |
tatastadā licchavirvimalakīrtistathārūpaṃ samādhi samāpadyate sma, īdṛśad rdhyabhisaṃskāramabhisaṃskaroti sma, ( yathā tad ) ūrdhvadiśi buddhakṣetram , ito dvicatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy) atikramya, yat sarvagandhasugandhā nāma lokadhātuḥ, tebhyo bodhisattvebhyaśca tebhyo mahāśrāavakebhyo darśayati sma | tatra sugandhakuṭo nāma tathāgato'dya tiṣṭhiti, dhriyate, yāpayati | tasmillokadhātau( yo ) daśadikṣu sarvabuddhakṣetrāṇām manuṣyadev (ebhyo ) gandha utpadyate, tasmādviśiṣṭataro ( gandhas ) tasya lokadhātordāruṇa utpadyate | tasmillokadhātau śrāvakapratyekabuddhānāṃ nāmadheyamapi nāsti | kevalaṃ bodhisattvānāṃ gaṇasannipātāya sa sugandhakūūṭastathāgato dharma deśayati | tasmillokadhātau sarvāṇi kūṭāgārāṇi dhūpamayāni; sarvacaṃkramaṇodyānavimānāni ca dhūpamayāni | yatteṣāṃ bodhisattvānāṃ juṣṭānnaṃ, tasya gandhenāprameyalokadhātavaḥ sfuṭāḥ |
tena khalu samayena bhagavān sugandhakūṭastathāgatastairbodhisattvaissahabhojanakhādanārtha niṣaṇṇo ('bhvat ) | tatra mahāyānasamprasthito gandhavyūhatarpaṇo nāma devaputro bhagavataśca teṣāṃ bodhisattvānām upasthāne ca paryupāsane'bhiyukto ( 'bhūt ) | tatastayā sarvāvatyā parṣadā tasmilokadhātau sa bhagavāṃśca te bodhisattvā bhojanāya racitā niṣaṇṇā dṛśyante sma |
atha licchavirvimalakīrtiḥ sarvān tān bodhisattvānetadavocat-"satpuruṣāḥ, yuṣmanmadhye kastasmād buddhakṣetrādāhārā'dānāyotsahate ?" atra maṃjuśriyo'dhiṣṭhānena na kaścidutsahate sma | tato licchavirvimalakīrtimaṃjuśrīkumārabhūtametadavocat-"maṃjuśrīḥ, īdṛśaste parivāro nanu na lajjā ( karaḥ ) ? āha- "kulaputra, tathāgatena 'nāśikṣitāy ātimanyanā kartavye' ti nanu na proktam ?"
atha licchavirvimalakīrtistasyāḥ śayyāyā anutthāya, teṣāṃ bodhisattvānām abhimukhaṃ nirmitabodhisattvasya suvarṇavarṇapratirūpakaṃ lakṣaṇānuvyañjasvalaṅkṛtaṃ kāyaṃ nirmimīte sma | yena sa sarvaparivāro dhyāmīkṛtaḥ, tādṛśo rūpe avabhāsamāgacchati sma |
tato licchavirvimalamīrtistaṃ nirmitabodhisattvametadavocat-"kulaputra, ūrdhvadiśi gaccha; dvācatvāriśadgaṅganadīvālukopamāni buddhakṣetrāṇyatikrabhya, ( tatr ) asti sarvagandhasugandhā nāma lokadhātuḥ | tatra sugandhakūṭo nāma tathāgato 'dya bhojanakhādanārtha niṣaṇṇaḥ | tatropasaṃkramya, tasya tathāgatasya pādau śirasā'bhivandya, etannivedaya-'licchavirvimalakīrtirbhagavataḥ pādau śatasahasrakṛtvaḥ śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṃ laghūttathānatāṃ yatrāṃ balaṃ sukhamh anavadyatāṃ sukhasparśavihāratāṃ rog ( ābhāvaṃ ) pṛcchati caivamapoi kathayati | bhagavān bhojanasyāvaśeṣam me dadātu | tena sahālokadhātau ( vimalakīrti-) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, ta udārādhimukti janayiṣyanti, tathāgatalakṣaṇān ca vardhanta' iti" |
atha sa nirmitabodhisattvo licchavivimalakīrtaye 'sādhv' iti kṛtvā, pratyaśrauṣīt | ullokitamukhasteṣāṃ bodhisattvānām abhimukhādapakrāmāti sma, te bidhisattvāstu tadgamananna paśyanti sma | tataḥ sa nirmitabodhisattvo ( yena ) sarvagandhasugandhā nāma lokadhātuḥ; tenopagamya, tasya bhagavataḥ sugandhakūṭasya tathāgatasya pādau śirasā'bhivandya, etadavocat-
"bhagavan, bodhisattvo vimalakīrtirbhagavataḥ pādau śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukham anavadyatāṃ sukhasparśavihāratāṃ rog( ābhāvaṃ ) pṛcchati | sa bhagavataḥ pādau satasahasrakṛtvaḥ śirasā'bhivandya, etad yācati-'bhagavān bhojanasya bhojyāvaśeṣamme dadātu | tenāsmin sahālokadhātau ( vimalakīrti- ) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, te buddhadharmodāramatyadhimukti janayiṣyanti, tathāgatalakṣaṇāni ca vardhanta'-iti" |
atha te bhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrasya bodhisattvā āścaryādbhutaprāptāḥ taṃ bhagavantaṃ sugandhakūṭaṃ tathāgatametadavocan-"bhagavan evaṃrūpo mahāsattvaḥ kuta āgataḥ ? sa sahālokadhātuḥ kvāsti ? "hīnādhimuktikā" nāma tadasti kim ?" iti te bodhisattvāstaṃ bhagavantamevaṃ pṛcchanti sma |
tato bhagavāṃstān bodhisattvānetadavocat--
"kulaputrāḥ, ito'dhodiśi dvivacatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya, asti sahā nāma lokadhātuḥ | tatra śākyamunirnāma tathāgataḥ pañcakaṣāyabuddhakṣetre hīnādhimuktikebhyaḥ sattvebhyo dharma deśayati | tatra so'cintyavimokṣavihārī vimalakīrtirnāma bodhisattvaḥ bodhisattvebhyo dharma deśayati | sa mannāmaparikīrtan ( ārthāya ) cāsya lokadhātoḥ praśaṃsāsamprakāśanā ( -'rthāya ) ca teṣāṃ bodhisattvānāṃ kuśalamūlasutaptakaraṇārthāya nirmitabodhisattvaṃ preṣayati" |
tataste bodhisattvā etadavocan-"bhagavan, tasya bodhisattvasya māhātmyam , yāvadidaṃ nirmāṇañca tasyaivaṃrūpardhibalavaiśāradyāni bhūtāni" | sa bhavānavocat--"tasya bodhisattvasyedṛśām māhātmyam , ( yathā ) daśadikṣu sarvabuddhakṣetreṣu nirmāṇā ( ni ) preṣayati, tāni nirmāṇāni ca teṣāṃ buddhakṣetrāṇāṃ sarvasattvakārya-( ārtha ) buddhakāryeṇa pratyupasthitāni bhavanti" |
atha bhagavān sugandhakūṭastathāgataḥ sarvagandhasamanvāgate bhājane sarvagandhavāsitaṃ bhojanaṃ chorayati sma; tattasmai nirmitabodhisattvāyādāt | tatastadā bodhisattvānāṃ navatiśatasahasrāṇi tena gamikāni--"bhagavan, vayamapi tāṃ sahāṃ lokadhātuṃ, taṃ bhagavantaṃ śākyamuni darśanāya, vandanāya, paryupāsanāya. taṃ ca vimalakīrti ca tān bodhisattvān darśanāya gacchāmaḥ " | sa bhagavānavocat--"kulaputrāḥ, gacchata yasyedānīṃ kālaṃ manyadhve |
"kulaputrāḥ, te sattvā unmādāśca pramattāḥ khalv abhaviṣyan; tena gacchata gandhāpagatabhūtāḥ | tasya sahālokadhātoste sattvā avasādamāsādayanti; tasmāhu svarūpān nivartadhvam | tasmillokadhātau hīnasaṃjñām utpādya, pratighasaṃjñām motpādayata | tat kasya hetoḥ ? kulaputrāḥ, buddhakṣetreṃ hyākāśakṣetram | sattvaparipācanārthāya bhagavanto buddhāḥ sarvān buddhagocarānna darśanti" |
atha sa nirmita bodhisattvastat ( sarvagandhavāsitaṃ ) bhojyaṃ samādāya, bodhisattvānāṃ navatiśatasahasraiḥ sārdha buddhānubhāvena ca vimalakīrteradhiṣṭhānena eekakṣaṇalavamuhūrtena tatraīva tasyāḥ sarvagandhasugandhālokadhātvā antarhitaśca licchavivimalakīrtergṛhe niṣīdati sma |
atha licchavirvimalakīrtiryādṛśāni pūrvasiṃhāsanāni, tādṛśānāṃ navatiśatasahasrāṇyadhitiṣṭhati sma | teṣu te bodhisattvā nyaṣīdan |
tatassa nirmita bodhisattvastadbhojyapūrṇabhājanaṃ vimalakīrtaye'dāt |
tatastasya bhojyasya gandho vaiśālīm mahānagarīṃ saṃnyavikṣat ; sāhasralokadhātuṃ yāvacca ghrāyate smā'svādyagandhaḥ | ye vaiśālyā brāhmāṇagṛhapatayaśca licchavyadhipo licchavicandracchattraśca taṃ gandhamāghrāya, āścaryaprāptā adbhutaprāptāḥ prasannakāyacittā licchavīnāṃ caturaśītisahasraiḥ paripūrṇaiḥ saha vimalakīrtergṛham praviśanti sma |
te tasmin gṛhe bodhisattvān sampūrṇasihāsaneṣu tanmātronnatātimātraviśāleṣu niṣaṇṇān paśyanti sma | dṛṣṭvā, tairadhimuktiśca pramuditotpāditāḥ | sarve te tān mahāśrāvakāṃ ca tān mahābodhisattvānabhivandya, ekānte'sthuḥ | bhūmyavacaradevaputrāśca kāmāvacararūpāvacaradevaputrāśca tena gandhena coditā vimalakīrtergṛhaṃ samāgacchanti sma |
atha licchavirvimalakīrtiḥ śāriputraṃ sthaviraṃ ca tān mahāśrāvakānetadavocat--"bhadantāḥ, tathāgatabhojyam mahākaruṇāparivāsitāmṛtaṃ bhakṣayata, prādeśikacittatāṃ tu mopaprajñāpayata | dānabhoge'samarthā abhaviṣyata" |
tataḥ kecicchrāvakā etanmanyante sma--"svalpabhojanam ihānayaitādṛśapariṣadā kathaṃ bhojanīyam ?" iti | tatassa nirmitabodhisattvastāṃ śrāvakānetadavocat--"āyuṣmantaḥ, yuṣmatprajñāpuṇye tathāgatasya prajñāpuṇyābhyām mā tolayata | tat kasya hetoḥ ? tadyathāpi nāma caturmahāsamudrāḥ kṣīṇāḥ sambhaveyuḥ, ki tvasmin bhojane na kiñcitkṣayo'bhaviṣyat | ( evameva ) sarve sattvā tasya bhojanasya kalpaṃ sumerumātrā'lopān bhakṣayeyuḥ, ki tvidaṃ kṣayannāyāsyat | tat kasya hetoḥ ? so'kṣayaśīlaprajñā samādhimayasya tathāgatabhojanasya bhājanāvaśeṣaḥ kṣayaṃ yātunna śaknoti" |
atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā | na ca tadbhojanaṃ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṃ bhuktam , teṣāṃ tādṛśaṃ sukhaṃ kāye'vakrāntaṃ yādṛśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisattvānāṃ sukham | sarvaromakūpebhyaśca teṣāṃ tādṛśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ |
tatassaṃprajānallicchavirvimalakīrtirbhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrādāgatān bodhisattvānetadavocat--"kulaputrāḥ, tasya tathāgatasya sugandhakūṭasya dharmadeśanā kīdṛśā" ? te'vadan-"sa tathāgato'kṣaraniruktibhyāṃ dharmanna darśayati | tena gandhenaiva bodhisattvā vinitā bhavanti | ye gandhavṛkṣāḥ, yeṣāṃ mūleṣu te bodhisattvā niṣaṇṇāḥ, tebhyo ( yādṛśo ) gandhastebhyo ( bodhisattvebhyaḥ ), tādṛśo niścarati | ghrātamātra eva tasmin gandhe, sarvabodhisattvaguṇā'karo nāma samādhi (staiḥ) pratilabhyate | prāptamātra eva tasmin samādhau, sarveṣu teṣu bodhisattvaguṇā utpadyante" |
atha te bodhisattvā licchavi vimalakīrtimetadavadan--"iha bhagavāṃ śākyamuniḥ kīdṛśāṃ dharmadeśanāṃ prakāśayati ?" āha- "satpuruṣāḥ, ime sattvā hi durvineyāḥ; ebhyaḥ khaṭuṃkadurvineyasattvebhyaḥ khaṭuṃkadurvineyavineyakathāḥ prakāśayati | ke khaṭuṃkadurvineyāḥ vineyāḥ ? khaṭuṃkadurvineyakathā katamā ? tadyathā--
"ime hi nairayikāḥ, iyaṃ hi tiryagyoniḥ, ayaṃ yamalokaḥ, imāni hyakṣaṇāni, ime vihīnendriyāḥ |
"idaṃ hi kāyaduścaritaṃ, ayaṃ hi kāyaduścaritasya vipākaḥ | idaṃ vāgduścaritaṃ, ayaṃ vāgduścaritasya vipākaḥ | idaṃ manoduścaritaṃ, ayaṃ manoduściritasya vipākaḥ |
"ayaṃ hi prāṇātipātaḥ, iyamadattādānaṃ, ayaṃ kāmamithyācāraḥ, ayaṃ mṛṣāvādaḥ, ayaṃ paiśunyavādaḥ, ayaṃ pāruṣyavādaḥ, ayaṃ saṃbhinnapralāpaḥ, iyaṃ hyabhidhyā, ayaṃ vyāpādaḥ, iyaṃ mithyādṛṣṭiḥ, ayaṃ hi teṣāṃ vipākaḥ |
"idaṃ mātsarya, idaṃ mātsaryasya falaṃ; idaṃ dauḥśīlyam ,( idaṃ dauḥśīlyasya falaṃ ); ayaṃ krodhaḥ, ( idaṃ krodhasya falam ); idaṃ kausīdyam , idaṃ kausīdyasya falam ; iyaṃ hi dauṣprajñā, idaṃ dauṣprajñāfalam |
"ayaṃ śikṣāpadasamatikramaḥ, ayaṃ hi prātimokṣaḥ ; idaṃ kāryam , idamakāryam ; ayaṃ yogācāraḥ ; idaṃ prahāṇam ; idamāvaraṇam , idamanāvaraṇam; iyamāpattiḥ, idamāpattivyutthānaṃ; ayaṃ mārgaḥ, ayaṃ kumārgaḥ ; idaṃ kuśalam, idamakuśalam; idaṃ sāvadyam , idamanavadyam ; idaṃ sāsravaṃ idamanāsravam ; idaṃ laukikam ' idaṃ lokottaram ; idaṃ saṃskṛtam , idamasaṃskṛtam ayaṃ hi saṃkleśaḥ, idaṃ vyavadānam; ayaṃ saṃsāraḥ, idaṃ nirvāṇam iti |
"evamanekavidyaṃ dharma deśayan , ( śākyamunistathāgataḥ sattvānām ) aśvakhaṭuṃkacittaṃ pratiṣṭhāpayati | tadyathāpi nāma khaṭuṃkāśvo vā hastī vā 'rvāk marmahatā vinītā bhavanti, evameva khaṭuṃkadurvineyāḥ sattvā api sarvaduḥkhaprakāśanakathāyā vinītā bhavanti" |
te bodhisattvā avadan--"tathā bhagavato buddhasya śākyamunermāhātmyaṃ pratiṣṭhāpitam | āścarya hi hīnadaridrakhaṭuṃkasattvadamanaṃ | ye ( ca ) bodhisattvā evaṃvidha audārike buddhakṣetre'vasthitāḥ, teṣāmacintyamahākaruṇā" |
tato licchavirvimalakīrtirabravīt--"tat tatheti, satpuruṣāḥ; yathā vadatha ( tat ) tathā | ye bodhisattvā ihotpannāḥ, eṣām mahākaruṇā sudṛḍhā | te'tasmillokadhātāvekasyāṃ jātyāṃ sattvebhyo bahvartha kurvanti | tasyāṃ sarvagandhasugandhāyāṃ likadhātau kalpānāmapi satasahasrāṇi sattvebhya īdṛśamartha kartunna śaknuvanti | tat kasya hetoḥ ? satpuruṣāḥ, asyāṃ sahāyāṃ lokadhātau daśa parigrahā'vahāḥ kuśalasaṃnicayadharmāḥ saṃvidyante | te'nyasmin buddhakṣetre na bhavanti | katame daśa ? tadyathā--
"dānena daridrasaṃgrahaḥ; śīlena duḥśīlasaṃgrahaḥ; kṣāntyā kaṭukasaṃgrahaḥ; vīryeṇa kusīdasaṃhgrahaḥ; dhyānena vikṣiptacittasaṃgrahaḥ; prajñayā duṣprajñasaṃgrahaḥ; akṣaṇaprāptebhyo'ṣṭābhyo'kṣaṇebhyo'tikramaṇadeśanā; pradeśakāribhyo mahāyānadeśanā kuśalamūlenānavaropitakuśalamūlasaṃgrahaḥ; caturbhiḥ saṃgrahavastubhiḥ satatasamitaṃ sattvaparipācanam | te daśa pragrahā'vahāḥ kuśalasaṃnicayadharmā anyasmin buddhakṣetre na saṃvidyante" |
bodhisattvā avadan--"anvitāḥ katibhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṃ gamiṣyanti ?" āha- "anvitā aṣṭābhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṃ gamiṣyanti | katame'ṣṭau ? ( bodhisattvaiḥ pratyavekṣitavyam )--
" 'sarvasattvā mayā'nugrahyāḥ, icchaṃstvebhyo na kicid hitaṃ | sarvasattvānāṃ sarvaduḥkhaṃ kṣāmyam , tat-( prāptāni ) sarvakuśalamūlāni sarvasattvebhya utsraṣṭavyānīti | sarvasattveṣvapratihato ( bhavāni ) | śāstarīva sarvabodhisattvanandī ( bhavāni ) | śrutāśrutadharmā śrutvā, (bhavāny- ) apratikṣepaḥ | paralābha īrṣyā'pagataḥ svalābhenāgarvaśca cittanidhyapto (bhavāni) | ātmaskhalitāni pratyavekṣamāṇaḥ paradiṣānna codayāmi | apramādarataśca sarvaguṇān saṃpratīcchamī'( ti ) | tairaṣṭābhirdharmairanvitā bodhisattvāḥ, sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ parisuddhabuddhakṣetraṃ gamiṣyanti" |
atha licchavivimalakīrtinā ca maṃjuśrīkumārabhūtena caivaṃ tasyāṃ parṣadi saṃnipatitebhyastathā hi dharme deśite, śatamātrāṇāṃ praṇisahasrāṇām anuttarasamyaksaṃbodhicittānyutpāditāni | bodhisattvānāṃ daśabhiḥ sahasrairanutpattikadharmakṣāntiḥ pratilabdhā |
nirmāṇabhojyā'dānasya parivarto navamaḥ |
10 kṣayākṣayannāma dharmayautakam
tena khalu punaḥ samaya āmrapālīvane bhagavatā dharme nirdiśyamāne, sa maṇḍalamāḍo vistīrṇo viśālo'bhūt ; sā parṣacca suvarṇavarṇa iva saṃniviṣṭā( 'bhūt) |
tataḥ āyuṣmānānando bhagavantametadavocat-"bhagavan, atredamāmrapālīvanaṃ vistīrṇaṃca viśālabhūtaṃ, sarvāvatī parṣadapi suvarṇavarṇe dṛśyate | kasya khalvidaṃ pūrvanimittaṃ ?" bhagavānavocat-"ānanda, idaṃ licchavivimalakīrtimaṃjuśrīkumārabhūtayoḥ prabhūtaparivāreṇa parivṛtayoḥ puraskṛtayostathāgatasamīpā'gamanapūrvanimittaṃ" |
atha licchavirvimalakīrtimaṃjuśrīkumārabhūtametadavocat-"maṃjuśrīḥ, ime mahāsattvā api namasyanti tathāgataṃ dṛśyamānāḥ, tasmāhvāvāṃ tathāgatasya samīpaṃ gamiṣyāvaḥ" | maṃjuśrīrāha--"kulaputra, gamiṣyāvo yasyedānīṃ kālaṃ manyase" |
tato licchavirvimalakīrtirevaṃrūpam ṛddhyabhisaṃskāramabhisaṃskaroti sma, yathā taissiṃhāsanaissākaṃ sarvāvatīṃ parṣadaṃ dakṣiṇapāṇau pratiṣṭhāpya, yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya, parṣadaṃ bhūmau pratiṣṭhāpayati sma | bhagavataḥ pādau śirasā'bhivandya, saptakṛtvaḥ pradakṣiṇīkṛtyaikānte'sthāt |
atha te'pi sugandhakūṭasya tathāgatasya buddhakṣetrādāgatā bodhisattvāḥ siṃhāsanebhyo'vatīrya, bhagavataḥ pādau śirasā'bhivandya, bhagavate kṛtāñjalibhūtā namaskurvanta ekānte'sthuḥ | sarve te'pi bodhisattvā mahāsattvāśca mahāśrāvakāśca siṃhāsanebhyo'vartīya, bhagavataḥ pādau śīrasā'bhivandya, ekānte 'sthuḥ | evameva sarve te śakrabrahmalokapāladevaputrā bhagavataḥ pādau śirasā'bhivandya, ekānte'sthuḥ |
tato bhagavān, tān bodhisattvān dharmakathayā saṃpraharṣayitvā, etadavocat--"kulaputrāḥ, svakasvakasiṃhāsaneṣu niṣīdata" | bhagavataitadukte, te nyaṣīdan |
atha bhagavāṃśāriputramāmantrayate sma--"śāriputra, bodhisattvānāṃ varasattvānāṃ vikurvaṇāni nanu tvayā dṛṣṭāni ?" āha-'dhruvaṃ, bhagavan, dṛṣṭāni" | bhagavānavocat-"tataste kīdṛśā saṃjñotpannā ?" āha-"dhruvaṃ, bhagavan tato me'cintyasaṃjñotpannā | teṣāṃ karaṇamevamacintya dṛṣṭaṃ, yathā cintātulanāgaṇanā aśakyāḥ" |
atha bhagavantamāyuṣmānānanda etadavocat--"bhagavan, apūrvaghrāto gandhaḥ śrūyamāṇaḥ, īdṛśo'sti kasya gandhaḥ ?" bhagavān avocat-"ānanda, te bodhisattvāḥ kāyasya sarvaromakūpebhya (idṛśaṃ) gandhaṃ niḥśvasanti" | śāriputro'pyāha-"āyuṣmanānanda, asmatkāyasya sarvaromakūpebhyo'pīdṛśo gandho niścarati" | āha- "kuto gandha āgataḥ ?" āha-"ayaṃ licchavirvimalakīrtiḥ sugandhakūṭasya tathāgatasya sarvagandhasugandhālokadhātorbuddhatrādbhojanamādatte sma | paribhuktvā, sarveṣāṃ, kāyādīdṛśo gandho niścarati" |
tata āyuṣmānānando licchavi vimalakīrtimetadavocat-"ayaṃ gandhaḥ kiyacciramāviṣkaraṇamāyāti ?" āha-"yāvadannamajīrṇam |
ānanda āha-"kiyacciracaritaṃ tadannaṃ jīrṇa bhaviṣyati ?" āha-"saptāharātrāntare jīrṇa bhaviṣyati | tato'pi yāvatsaptāhamevabhojaḥ parisfuṭaṃ bhaviṣyati | ajīrṇe'pi ( bhojane ), na kācit pīḍā jāyate |
"yaiśca bhadanta ānanda bhikṣubhiranavakrāntaniyāmairetadbhojanaṃ bhuktam , teṣāmevāvakrāntaniyāmānāṃ pariṇaṃsyati | yairavakrāntaniyāmairetadbhojanaṃ bhuktaṃ, yāvatte'parimuktacittāḥ" ( teṣān- ) na pariṇaṃsyati | yairanutpāditabodhircittaiḥ sattvai paribhuktam|' teṣāmutpāditabodhicittānāṃ pariṇaṃsyati | yairutpāditabodhicittairbhuktam ' teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyati | yaiḥ pratilabdhakṣāntikairbhuktam , teṣāmekajātipratibaddhānāṃ pariṇaṃsyati |
"bhadantānanda,tadyathāpi nāmasarannāma bhaiṣajyamudare'vatīrya, yāvat sarvāṇi viṣāṇyanapagatāni, (tāvan-) na pariṇaṃsyati; tadbhaiṣajyaṃ paścāt pariṇaṃsyati | evameva, bhadantānanda, yāvat sarvakleśaviṣāṇyanapagatāni, tadbhojananna pariṇaṃsyati | tadbhojanaṃ paścāt kevalaṃ pariṇaṃsyati |"
tata āyuṣmānānando bhagavantametadavocat--"idam, bhagavan, bhojanaṃ hi buddhakārya karoti" | āmantrayate sma-"tat tathā, ānanda; yathā vadasi, tat tatheti |
"saṃvidyante, ānanda, buddhakṣetrāṇi, yeṣu bodhisattvā buddhakārya kurvanti; saṃvidyante buddhakṣetrāṇi, yeṣu prabhayā buddhakārya kṛtaṃ, ..... yeṣu bodhivṛkṣeṇa... , .....tathāgatalakṣaṇarūpadarśanena....,..... ......cīvareṇa....., bhojyena....... , .... jalena..... , ...... udyānena......, ..... vimānena..... , .... kūṭāgāreṇa buddhakārya kṛtaṃ; saṃvidyante ca ānanda, buddhakṣetrāṇi, yeṣu nirmāṇena buddhakārya kṛtaṃ | ānanda, saṃvidyante punarbuddhakṣetrāṇi, ( yeṣv ) ākāśena buddhakārya kṛtaṃ | evamevā'kāśāntarīkṣaṃ buddhakārya kṛtaṃ | anena te sattvā vaineyikā bhavanti" |
"evameva, ānanda, svapnapratibimbodakacandrapratiśrutkāmāyāmarīcyudāharaṇākṣaraniruktidarśanena tebhyaḥ sattvebhyo buddhakārya kṛtaṃ | saṃvidyante'pi buddhakṣetrāṇi, yeṣvakṣaravijñaptyā buddhakārya kṛtaṃ | ānanda, yatrāvacanānabhilāpānidarśanānudāhāreṇa tebhyaḥ sattvebhyo buddhakārya kṛtaṃ, (tatra) evaṃ pariśuddhabuddhakṣetrāṇi saṃvidyante |
"bhagavatām, ānanda buddhānām īryāpathopabhogaparibhogena sattvadamanārthamakṛtabuddhakārya kiñcinnāsti | ānanda, taiścaturbhirmāraiśca caturaśītīśatasahasraiśca kleśamukhaiḥ, (yaiḥ) sattvāḥ saṃkliṣṭāḥ, sarvaistairbuddhā bhagavanto buddhakārya kurvanti |
"idaṃ hyānanda, sarvabuddhadharmamukhapraveśo nāma dharmamukham | te'smin dharmamukhe praviṣṭā bodhisattvāḥ sarvodāraguṇavyūhānvitabuddhakṣetreṣu na ca dīnā vottamā vā | sarvodāraguṇavyūhānvitabuddhakṣetreṣu ( te ), na codagrā vā garvitā vā, tathāgateṣu pratimānam utpādayanti | bhagavanto buddhā ( yathā ) sarvadharmasamatā'dhigatāḥ sattvaparipācanārthāya nānāprakārabuddhakṣetrāṇi darśayanti, tadāścaryam |
"ānanda, tadyathāpi nāma buddhakṣetrāṇāṃ guṇā anyo'nyaṃ nānāvidhāḥ, ki tu kriyāmārgeṇa prasāritabuddhakṣetrāṇyākāśaṃc ābhinnāni | evameva, ānanda, tathāgatānāṃ rūpakāyā nānāvidhāḥ, paraṃ tu tathāgatānāmasaṃgajñānaṃ hyābhinnam |
"ānanda, sarvabuddhānāṃ rūpavarṇatejaḥ kāyalakṣaṇābhijātaśīlasamādhiprajñāvimuktijñānadarśanabalavaiśāradyā-('veṇika-) buddhadharmamahāmaitrīmahākaruṇāhitābhiprāyeryāpathacaryāmārgā'yuṣpramāṇadharmadeśanāsattvaparipācanasattvavimocana-( buddha- )kṣetrapariśodhanāni sarvabuddhadharmapariniṣpanne samāni | atas ( tathāgatāḥ ) samyaksaṃbuddha ityucyante, (ucyante) tathāgatā buddhā iti |
"sukhamavagantum , ānanda, teṣāṃ trayāṇāṃ vākyānāṃ yadarthavyāsaśca vacanavibhajanaṃ, tanna sukaram , yadyapyāyuṣpramāṇante kalpasaṃnihitaṃ (syāt) | (ye) trisāhasra ( mahāsāhasralokadhātv - ) antarbhūtāḥ sattvāḥ ( syuḥ ), tvamivā'nando bahuśrutānāṃ smṛtidhāraṇīprāptānāmagratāṃ prāptāḥ, sarve ta ānandapratirūpakasattvāḥ kalpamapi darśyamānāsteṣāṃ trayāṇāṃ vākyānāṃ--'samyaksaṃbuddhaḥ, tathāgataḥ, buddha, iti-niyatārtham avagantumasamarthāḥ | tathā hyānanda, buddhabodhirapramāṇā, acintye tathāgatānāṃ prajñā pratibhānañca" |
atha bhagavantamāyuṣmānānanda etatvocat--"bhagavan, adyāgreṇa 'bahuśrutānām agryo'ham' iti na pratijānāmi " | bhagavānavocat--"dainyam, ānanda, motpādaya | tat kasya hetoḥ ? śrāvakeṣu, na kintu bodhisattveṣu, tvāṃ samanvāhṛtya, 'bahuśrutānāmagryo ('sī-)' tyākhyātam mayā | ānanda, bodhisattv ekṣaṇaṃ tu nikṣipa; te hi paṇḍitaiḥ pramāṇagrāhyāḥ | sarvasamudrāṇām , ānanda, gambhīratāṃ pramātuṃ śakyam, paraṃ tu bodhisattvānāṃ prajñājñānasmṛtidhāraṇīpratibhānagambhīratāṃ pramātunna śakyam |
"ānanda, upekṣā'stu te bodhisattvacaryāsu | tat kasya hetoḥ ? (yaḥ), ānanda, anena licchavirvimalakīrtinaikapūrvāhṇe darśito vyūhaḥ, sarva ṛddhiprāptaśrāvakāśca pratyekabuddhāḥ kalpānāmapi śatasahasrakoṭīḥ sarvarddhinirmāṇaprātihāryaiḥ ( taṃ ) darśayitunna śaknuvanti |"
tatassarve te tathāgatasya sugandhakūṭasya buddhakṣetrādāgatāḥ pragṛhītāñjalibodhisattvāstathāgatamabhivanditvā, etadvacanamavocan--"bhagavan, vayamatrāsmin buddhakṣetra avaropitahīnasaṃjñāmanasikārān prahātumicchāmaḥ | tat kasya hetoḥ ? bhagavatāṃ buddhānām, bhagavan, buddhaviṣay opāyakauśalyamacintyam | te sarvasattvaparipācanārtha yathā kāmaḥ, tathā tathā kṣetravyūhān deśayanti | asmabhyam, asmatsarvagandhasugandhālokadhātuṃ gatvā, bhagavān bhagavadanusmṛtyāvahadharmayautakaṃ dadātu" | etadavocan |
bhagavānāmantryate sma--"kulaputrāḥ, asti kṣayākṣayannāma bodhisattvavimokṣaḥ | tasmin yuṣmābhiḥ śikṣitavyam | sa katamaḥ ? kṣayo nāma hi saṃskṛtam, asaṃskṛtam hyakṣayaḥ | tasmin bodhisattvena saṃskṛtanna kṣapayitavyam, asaṃskṛte na sthātavyam |
"tasmin saṃskṛtākṣayo hi tadyathā-mahāmaitryavināśaḥ, mahākaruṇā'nutsarjanam, adhyāśayasaṃviveśitasya sarvajñacittasyāsampramoṣaḥ, sattvaparipācane'khedaḥ, saṃgrahavastūnāmanutsargaḥ, saddharmaparigrahārtha kāyajivitotsargaḥ, kuśalamūleṣvasaṃtuṣṭiḥ, pariṇāmanākauśalye niyojanam , dharmaparyeṣaṇāyāmakausīdyam, dharmadeśanāyāmācāryamuṣṭayakaraṇam , tathāgatadarśanapūjā'rthodyogaḥ, saṃcintyopapattyā'trāsaḥ., saṃpattyāṃ ca vipattyāmanunnatiranavanatā, aśikṣiteṣvanatimanyanā ca śikṣiteṣu śastarīva priyacintā, sfītakleśeṣu yoniśa upasaṃhāraḥ, viveka āramaśca tasminaśleṣaḥ, svasukha anassaktiścā'saktiḥ parasukhe, dhyānasamādhisamapattiṣvavīcisaṃjñā, saṃsāra udyānanirvāṇasaṃjñā, yācakeṣu kalyāṇamitrasaṃjñā, sarvasvaparityāge sarvajñatāpūraṇasaṃjñā, duḥśīleṣu guptisaṃjñā, pāramitāsu mātṛpitṛsaṃjñā, bodhipakṣyadharmeṣu svāmisevāsaṃjñā sarvakuśalamūlasaṃcayenāsantuṣṭiśca sarvabuddhakṣetra guṇaiḥ svakṣetraniṣpādanā, lakṣaṇānuvyañjanaparipūraṇārtham anargaḍayajñavisarjanam, sarvapāpākaraṇena kāyavākcittālaṅkāraḥ, kāyavākcittapariśuddhyā'saṃkhyeyakalpān saṃsaraṇam, cittaparākrameṇāpramāṇabuddhaguṇaśravaṇe'navalīnatā, kleśaśatrunigrahāya tīkṣṇaprajñāśastradhāraṇam, sarvasattvabhāraharaṇāya skandhadhātvāyatanā'jñā, mārasenāṃ hantuṃ vīryyajvalanam, niradhimānatāyai jñānaiṣaṇā, dharmodgrahaṇārtham alpecchatā ca santuṣṭiḥ, sarvalokasantoṣaṇāya sarvalokadharmāsaṃbhedaḥ, lokena saha sāmagrīkaraṇārtha sarveryāpathāvināśaḥ, sarvakriyāsamprakāśanāyābhijñopasaṃhāraḥ, sarvaśrutadhāraṇāya dhāraṇīsmṛtijñānāni, sarvasattvasaṃśayacchedanāyendriyavarāvarajñānam, dharmadeśanāyā apratihatādhiṣṭhānam, pratibhānaprāptisulābhenāpratihatapratibhānam, kuśalakarmapathapariśuddhyā devamanuṣyasampattyāsvādanam caturapramāṇaprabhāvanayā brahmamārgapratiṣṭhāpanam , dharmadeśanā'bhyarthanayā cānumodanāsādhukāreṇa buddhasvarapratilabhbhaḥ, kāyavāgmanaḥ saṃvareṇa viśeṣagāmitayā ca sarvadharmāśleṣeṇa buddheryāpathapratilambhaḥ, bodhisattvasaṃghasaṃgraheṇa mahāyānāvatāraṇatā, sarvaguṇāvipraṇāśenāpramādaḥ | kulaputrāḥ, (yo) bodhisattva evaṃ hi dharmābhiyuktaḥ, (sa) bodhisattvaḥ saṃskṛtanna kṣapayanti |
"kim asaṃskṛte'sthānam ? yadā śūnyatāyāṃ vyantīkaraṇam, śūnyatāsākṣātkaraṇantu nāsti; animittavyantīkaraṇam, paraṃ tvanimittasākṣātkaraṇannāsti; apraṇihitavyantīkaraṇam, ki tvapraṇihitasākṣātkaraṇannāsti; anabhisaṃskāravyantī-karaṇam , anabhisaṃskārasākṣātkaraṇantu nāsti |
"anityatāpratyavekṣā, paraṃ tu kuśalamūlāsantuṣṭiḥ; duḥkhapratyavekṣā, kiṃ tu saṃcintyopapattiḥ; nairātmyapratyavekṣā, ātmaparityāgastu nāsti |
"śāntipratyavekṣā, paraṃ tūpaśamānutthāpanam; vivekapratyavekṣā, ki tu kāyacittenautsukyam; anālayapratyavekṣā, api tu śucidharmālayapratikṣepo nāsti; anutpādapratyavekṣā, sattvānāṃ tu bhārādānadhāraṇam; anāsravapratyavekṣā, paraṃ tu saṃsāraprabandhotthāpanakaraṇam ; apracārapratyavekṣā, sattvaparipācanārtha pracārotpādaḥ ; nairātmyapratyavekṣā, api tu sattvamahākaruṇā'nutsargaḥ; aprarohaṇapratyavekṣā, api tu khalu punaḥ śrāvakaniyatyapātaḥ |
"(sarvadharmeṣu ) tucchariktaniḥsārāsvāmikāniketapratyavekṣā, paraṃ tvatucchapuṇye cāriktajñāne ca paripurṇasaṃkalp ( eṣu ) ca svayambhūjñānābhiṣeke ca svayambhūjñānābhiyoge ca nītārthabuddhagotre pratiṣṭhā |
kulaputrāḥ, evaṃ hi tādṛśadharmādhimuktabodhisattvo'saṃskṛte na tiṣṭhati, saṃskṛtañcāpi na kṣapayati |
punaraparaṃ, kulaputrāḥ, bodhisattvaḥ puṇyasambhārasya samabhinirhārārtham asaṃskṛte na tiṣṭhati, jñānasambhārasamabhinirhārārtha saṃskṛtanna kṣapayati |
mahāmaitrī samanvāgataḥ ( so )'saṃskṛte na tiṣṭhati, mahākaruṇāsamanvāgataḥ (sa) saṃskṛtanna kṣapayati |
"sattvaparipācanārthāya (so)'saṃskṛte na tiṣṭhati, buddhadharmādhimuktikāraṇāt (sa) saṃskṛtanna kṣapayati | buddhalakṣaṇaparipūraṇārtham asaṃskṛte na tiṣṭhati, sarvajñajñānaparipūraṇārtha saṃskṛtanna kṣapayati | upāyakauśalyakāraṇādasaṃskṛte na tiṣṭhati, prajñāsuniścitaḥ (sa) saṃskṛtanna kṣapayati | buddhakṣetrapariśodhanārthamasaṃskṛte na tiṣṭhati, buddhādhiṣṭhānakāraṇāt saṃskṛtanna kṣapayati | sattvārthānubhavakāraṇādasaṃskṛte na tiṣṭhati, dharmārtha samprakāśanakāraṇāt saṃskṛtanna kṣapayati |
"kuśalamūlasaṃcayārthāyāsaṃskṛte na tiṣṭhati, kuśalamūlavāsanākāraṇāt saṃskṛtanna kṣapayati | praṇidhānaparipūraṇārthamasaṃskṛte na tiṣṭhati, apraṇihitakāraṇāt saṃskṛtanna kṣapayati | āśayapariśuddhikāraṇādasaṃskṛte na tiṣṭhati, adhyāśayapariśuddhikāraṇāt saṃskṛtanna kṣapayati | pañcabhijñāvikrīḍanatākāraṇād asaṃskṛte na tiṣṭhati, buddhajñānasya ṣaḍabhijñā'rthāya saṃskṛtanna kṣapayayi |
"pāramitāsaṃcayaparipūraṇārtham asaṃskṛte na tiṣṭhati, kālaparipūrikāraṇāt saṃskṛtanna kṣapayati | dharmadhanasaṃgrahārthamasaṃskṛte na tiṣṭhati, prādeśikadharmāspṛhaṇatākāraṇāt saṃskṛtanna kṣapayati | dharmabhaiṣajyasaṃgrahārthamasaṃskṛte na tiṣṭhati, yathāyogaṃ dharmabhaiṣajyaprayogārthāya saṃskṛtanna kṣapayati |
"pratijñādhairyārthāyāsaṃskṛte na tiṣṭhati; pratijñāhānyāḥ paścāt (yathā) aghigaccheta, (sa) saṃskṛtanna kṣapayati | sarva dharmauṣadhyādhānārthāyāsaṃskṛte na tiṣṭhati, evam mṛdudharmauṣadhaprayogārtha saṃskṛtanna kṣapayati | sa sarvakleśarogaparijñānakāraṇādasaṃskṛte na tiṣṭhati, sarvarogasaṃśamanārtha saṃskṛtakṣayannecchati | kulaputrāḥ, ityevaṃ bodhisattvaḥ saṃskṛtanna kṣapayati cāsaṃskṛte na tiṣṭhati | sa hi bodhisattvānāṃ kṣayākṣayannāma vimokṣaḥ | tasmin, satpuruṣāḥ, yuṣmābhirapi yogaḥ karaṇīyaḥ" |
atha te bodhisattvāḥ, imamupadeśaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ, bhagavatpūjanārthaca tebhyo bodhisattvebhyaścāsmai dharmaparyāyāya pūjanārthaṃ|, sarvamimaṃ trisāhasramahāsāhasralokadhātuṃ sarvānekacūrṇagandhadhūpapuṣṣairjānumātram ācchādayanti sma | bhagavataḥ parṣanmaṇḍalamabhikīrya, bhagavataḥ pādau śirasābhivandya, bhagavate triḥpradakṣiṇīkṛtya, udānamudānayāmāsuḥ | tatas ( te )'smādbuddhakṣetrādantarhitā ekakṣaṇalavamuhūrtena tasyāṃ sarvagandhasugandhāyāṃ lokadhātvānnyaṣīdan |
11 abhiratilokadhātvādānaṃ tathāgatākṣobhyasandarśanaṃ ca
atha bhagavāllicchavi vimalakīrtimetadavocat-"kulaputra, yadā tathāgataṃ draṣṭumicchasi, tadā kathaṃ paśyasi tathāgatam ?" evamāmantrayate sma | licchavirvimalakīrtibhagavantametadavocat-
"bhagavan, yadā'haṃ tathāgataṃ draṣṭukāmaḥ, tadādhruvaṃ tathāgatādarśanena ( taṃ ) paśyāmi | ( tathāgataṃ ) pūrvāntādanutpannaṃ cāparāntamagacchantaṃca pratyutpanne'dhvanyapyapratiṣṭhitaṃ paśyāmi | tat kasya hetoḥ ?
"( tathāgato ) rūpatathatāsvabhāvaśca rūpāpagataḥ, vedanā-........ saṃjñā ...... saṃskāra........vijñānatathatā svabhāvaśca vijñānāpagataḥ | caturdhātvapratiṣṭhitas ( tathāgata ) ākāśadhātusamaḥ, ṣaḍāyatanānutpannaḥ, cakṣuḥ śrotraghrāṇajihvākāyamanomārgasamatikrāntaḥ | ( tathāgatas- ) traidhātukāsaṃkīrṇaḥ, malatrayarahitaḥ, vimokṣatrayānugataḥ, trividyāprāptaḥ, apratilabdha(śca) sampratilabdhaḥ |
" sa ) sarvadharmeṣvaśleṣaniṣṭhāgataḥ, bhūtakoṭyapagataḥ, tathatāsupratiṣṭhitaḥ so'nyonyavigataḥ | ( tathāgato ) hetvanutpādito'pratyayapratibaddhaḥ, lakṣaṇāpagataḥ, asalakṣaṇaḥ, na caikalakṣaṇo na ca bhinnalakṣaṇaḥ, akalpitaḥ, asaṃkalpitaḥ, avikalpitaḥ | (tathāgataḥ) pāre nāsti, apāre ca nāsti, nāsti madhye'pi; iha vā tena vā tatra vā'nyatra vā nāsti | vijñānena (so)'jñātavyaḥ, vijñānasthānannāsti; ( sa) na ca tamo na cālokaḥ |
"( tathāgato ) nāmāpagato nimittāpagataḥ, ( sa ) nāsti durvalo vā balavān vā, na ca deśastho na ca pakṣasthitaḥ, kuśalākuśalāpagataḥ, saṃskṛtāsaṃskṛtāpagataḥ, kaścidabhilāpyo'rtho nāsti; dānamātsaryaśīladauḥ śīlyakṣāntivyāpādavīryakausīdyadhyānauddhatyaprajñādauṣprajñāsu( so )'nabhilāpyaḥ | ( tathāgato ) nāsti satyaṃ vā mṛṣā vā'vadhāraṇaṃ vā'anavadhāraṇaṃ vā, na ca jagadvidhirna ca jagadabidhiḥ, sarvavādacaryā'tyantasamucchinnaḥ | (sa) kṣetrabhāvo vā kṣetrābhāvo vā nāsti, na ca dakṣiṇīyo na ca dānānupabhogaḥ, na grāhitavyaṃ vā spṛśeyaṃ vā nimittaṃ vā | (so)'saṃkṛtaḥ, saṃkhyāvigataḥ, samatāsamaḥ, dharmatāsamāsamaḥ, atulyavīryaḥ, tulanāsamatikrāntaḥ, gamanaṃ vā, āpannaṃ vā, samatikrāntaṃ vā (sa) nāsti |
"(tathāgato)'dṛṣṭaḥ, aśrutaḥ, amataḥ, avijñātaḥ, sarvagranthāpagataḥ, sarvajñajñānasamatāprāptaḥ, sarvadharmasama(tā)nirviśeṣaprāptaḥ, sarvatra niravadyaḥ, akiñcinaḥ, kaṣāyarahitaḥ, akalpaḥ, avikalpaḥ, akṛtaḥ, anutpannaḥ, ajātaḥ, abhūtaḥ, asaṃbhūtaḥ; abhāvī, anabhāvī, abhayaḥ, anālayaḥ; aśokaḥ anānandaḥ, ataraṃgaḥ, sarvavyavahāranirdeśāvaktavyaḥ |
"tathāgatakāyo hi, bhagavan, īdṛśaḥ; sa evaṃ draṣṭavyaḥ | ya evaṃ paśyati, samyak paśyati saḥ | yo'nyathā paśyati, sa mithyā paśyati" |
tata āyuṣmāṃśāriputro bhagavantametadavocat-"sa kulaputro vimalakīrtiḥ, bhagavan, kasmādbuddhakṣetrāccyutvā, asmin buddhakṣetra āgataḥ ?" bhagavānāmantrayate sma-"śāriputra, imaṃ satpuruṣaṃ 'tvaṃ kasmāccyutvā, iha jāta ?' iti pṛccha" | tata āyuṣmāṃśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, tvaṃ kasmāccyutvā, iha jātaḥ ?" vimalakīrtirāha-
"yaḥ sthavireṇa sākṣātkṛtadharmaḥ, kiṃ tasmiścyutyutpattī staḥkecit ?" āha-"tasmin dharme keciccyutyutpattī na staḥ" | āha-"bhadanta śāriputra, sarveṣu dharmeṣvevameva cyutyuttyapagateṣu, kasmādevaṃ ' tvaṃ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, māyākāranirmitau cet strīṃ vā puruṣaṃ vā 'tvaṃ kasmāccyutvā, iha jāta ?' iti pṛcchet , tatsamādhānaṃ kim ( abhaviṣyat ) ?" āha-"nirmāṇañceccyutyutpattyapagataṃ, tat kiṃ vyasarjayiṣyat ?" āha-"bhadanta śāriputra, nanu na 'sarvadharmā nirmāṇasvabhāvā' iti tathāgatenā'khyātam ?" āha-"tat tatheti, kulaputra" | āha-"sarveṣu dharmeṣu, bhadanta śāriputra, nirmāṇasvabhāveṣu, kasmādidaṃ 'tvaṃ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, cyutirnāmābhisaṃskārasaṃvarta lakṣaṇā; utpattirnāma-sā'bhisaṃskārasantatilakṣaṇā | tato bodhisattvo yadyapi mriyate, kuśalamūlābhisaṃskāranna kṣapayati | sa yadyapi jāyate, akuśalasantatinna pratisandadhāti" |
atha bhagavānāayuṣmantaṃ śāriputrametadavocat--"śāriputra, ayaṃ satpuruṣa ihā'gatobhiratilokadhātorakṣobhyasya tathāgatasyāntikāt" | āha-"āścaryam, bhagavan, ( yathā ) 'yaṃ satpuruṣaḥ, etāvadviśuddhabuddhakṣetrādāgato ( 'smin ) bahulātyayaduṣṭe buddhakṣetre'bhinandati" | tato licchavirvimalakīrtirabravīt-
"śāriputra, tat ki manyase ? sūryaprabhāsāḥ kimandhakārasahitāḥ ?" āha-"no hīdaṃ, kulaputra" | "nanu tau na sahitau ?" āha-"tau, kulaputra, asahitau | sūryamaṇḍala abhyudgatamātre, sarvāndhakārā vigacchanti" | āha-"kasmājjambudvīpe sūrya udayati ?" āha-"tadhyālokakaraṇārthaṃcāndhakārāpakarṣaṇārtham" | āha-"evameva, bhadanta śāriputra, bodhisattvaḥ sattvapariśodhanārthaṃ ca jñānā'lokakaraṇārtha ca mahā'ndhakārāpakarṣaṇārtha saṃcintyāpariśuddhakṣetreṣu jāyate | kleśaiḥ sārdhanna virahati, sarvasattvānāṃ tu kleśāndhakāraṃ vinodayati" |
tataḥ sarvāsāṃ tāsāṃ parṣadāṃ 'sā'bhiratilokadhātuśca so'kṣobhyastathāgataśca te bodhisattvāśca te mahāśrāvakā asmābhirdraṣṭavyā' iti bhāvanā'bhūt |
atha bhagavān sarvāsāṃ tāsāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya, licchavi vimalakīrtimetadavocat--"kulaputra, iyaṃ hi parṣattāmabhiratilokadhātuṃ cākṣobhyaṃ tathāgataṃ draṣṭumicchati; tena tasyai parṣade deśaya" | atha licchavaye vimalakīrtaya evaṃ bhavati sma-
"asmāt siṃhāsanād anutthāya, tāmabhiratilokadhātuṃ ca bodhisattvānām anekaśatasahasrāṇi ca sacakravāḍa parvataparivṛtabhavanān devanāgayakṣagandharvāsurāṃśca ( tāṃ lokadhātuṃ ) sanadītaḍāgotsasarassamudraparikhāṃ ca sasumerugiryalpaharmyā ca sacandrasūryatārakāṃ ca sadevanāgayakṣagandharvasthānāṃ ca sabrahmabhavanaparivārāṃ ca sagrāmanagaranigamajanapadarāṣṭranaranarīgṛhāṃ ca sabodhisattvaśrāvakaparṣadaṃ cākṣobhyasya tathāgatasya bodhivṛkṣaṃ cāpi parṣatsāgare niṣaṇṇaṃ ca dharma deśayantamakṣobhyaṃ tathāgataṃ ca tāni padmāni, daśadikṣu yāni sattveṣu buddhakārya kurvanti, ( tatsarvam upādāsyāmi ) | ( yās )tisro ratnaniḥśreṇyo jambudvīpādyāvat trayāstriśabhavanaṃ, tāsvabhyāryaniḥśreṇīṣu trayastriṃśā devā akṣobhyasya tathāgatasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca jambudvīpam upayānti, ( tāsu ca ) jambudvīpasya manuṣyāstrayastriṃśānāṃ devānāṃ darśanāya trayastriṃśabhavanam ārohanti, ( tāśca ) tāmevaṃrupām apramāṇaguṇasañcayām abhiratilokadhātum āpskandhādyāvadakaniṣṭhabhavanaṃ kumbhakārasya cakramivopādāya, kevalaṃ chittvā, dakṣiṇapāṇinā ca puṣpamālāmiva gṛhītvā, asyāṃ ca sahālokadhātau prakṣepsyāmi | prakṣipya, asyai sarvaparṣade nirdekṣyāmi" |
tato licchavirvimalakīrtiretādṛśaṃ samādhi samāpadyate smaitādṛśaṃ caddhryabhisaṃskāramabhisaṃskaroti sma, ( yathā-)'bhiratilokadhātuṃ, tāṃ kevalaṃ chittvā, dakṣiṇapāṇinā gṛhītvā, asyāṃ sahālokadhātau prakṣipati sma |
tatra ye śrāvakabodhisattvadevamanuṣyā divyacakṣurabhijñāprāptāḥ, te krandati sma--"bhagavan, upādīyāmahe | sugata, upādīyāmahe | sugata, asmabhyaṃ śaraṇaṃ kurva"-iti yācante sma |
vinayārtha bhagavān tānetadavocat-"bodhisattvena vimalakīrtinohyadhve; sa hi madgocaro nāsti" |
tatrānyadevamanuṣyādibhiḥ-kutrohyāmahe-hyajñātamadṛṣṭam | sā'bhiratilokadhāturasyāṃ sahālokadhātau prakṣipyamāṇā'pi, asyāṃ lokadhātau pūrṇatvaṃ vonatvaṃ vā na jñāyete sma, na ca saṃbādho vā bandhanaṃ vā | sā'pyabhiratilokadhāturanūnatvā yathāpūrva, paścāttathā dṛśyate sma |
atha bhagavāṃśākyamunistāḥ sarvāḥ parṣada āmantrayate sma-"he mitrāṇi, paśyatābhiratilokadhātuṃ cākṣobhyaṃ tathāgataṃ cemān buddhakṣetraśrāvakabodhi sattvavyūhān" | te'vocan-"dhruvam, bhagavan, paśyāmaḥ" | āha--"( yo ) bodhisattva etādṛśaṃ buddhakṣetraṃ parigrahītukāmaḥ, (tena) tathāgatasyākṣobhyasya bodhisattvānāṃ sarvacaryā anuśikṣitavyāḥ" |
tathā hyabhiratilokadhātusaṃdarśanasyārddhiprātihāryeṇa cākṣobhyatathāgatasaṃsarśanenāsyāḥ sahālokadhātoścaturdaśadevamanuṣyaprajā'yutairanuttarasamyaksambodhicittānyutpāditāni | sarve'pi tasyāmabhiratilokadhātau janituṃ praṇidhānamakārṣuḥ, bhagavāṃśca sarveṣāṃ teṣāmabhiratilokadhātāvupapatti vyākaroti sma |
licchavirvimalakīrtistathā hi sarvāstān, yāvat paripācanīyānasyāṃ sahālokadhātau, sattvān vipācya, tāmabhiratilokadhātuṃ yathāsthānaṃ punaḥ pratiṣṭhāpayati sma |
tato bhagavānāyuṣmantaṃ śāriputrametadavocat-"nanu paśyasi, śāriputra, tāmabhiratilokadhātuṃ cākṣobhyaṃ tathāgatam ?" āha-
"dhruvam, bhagavan paśyāmi | sarvasattvebhyo'stu tādṛśo buddhakṣetraguṇavyūhaḥ | sarve sattvāśca bhavantu kulaputro licchavirvimalakīrtiryathā tādṛśarddhisampannāḥ | lābhā naḥ sulabdhā yadvayaṃ tādṛśaṃ satpuruṣaṃ paśyāmaḥ | ye sattvāḥ pratyupannasya vā parinirvṛtatathāgatasya vemaṃ dharmaparyāyaṃ śṛṇvantyantaśaḥ, lābhāsteṣāmapi sulabdhā bhaveyuḥ | kaḥ punarvādo ya ( imaṃ dharmaparyāyaṃ ) śrutvā, adhimucyante pattīyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyantyadhimucya, deśayiṣyanti prapaṭanti parebhyaśca saṃprakāśayiṣyanti bhāvanā'dhigamānuyuktā ( bhaviṣyanti ) ?
"ye sulabdhā imaṃ dharmaparyāyaṃ, dharmaratnanidhi te pratilapsyante | ya imaṃ dharmaparyāyaṃ svādhyāyanti, te bhavanti tathāgatasya sahāyāḥ | ya etaddharmādhimuktan satkurvanti paryupāsanti ca, te hi bhūtā dharmapālāḥ | ya imaṃ dharmaparyāyaṃ samyag likhanti dhārayiṣyanti mānayiṣyanti, teṣāṃ gṛhe tathāgato vihariṣyati | ye'smin dharmaryāye'numodante, te parirakṣanti sarvapuṇyāni | ye kecidito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya, parebhyo deśayeyuḥ, te hi mahādharmayajñaṃ kuryuḥ | ye( ṣām ) asmin dharmaparyāye kṣāntiśca chandaśca buddhiścāsāvabodhanādarśanādhimuktayaḥ, tebhyastadeva vyākaraṇam |
abhiratilokadhatvādānasya tathāgatākṣobhyasaṃdarśanasya ca parivarta ekādaśaḥ |
12 pūrvayogaḥ saddharmaparīndanā ca
atha bhagavantaṃ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṃjuśrīkumārabhūtācca dharmaparyāyānāṃ bahuśatasahasrāṇyaśrauṣam, paraṃ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam |
"ye sattvāḥ, bhagavan, imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṃśayametādṛśadharmabhājanaṃ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānuyuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti |
"kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṃ dharmaparyāyaṃ, tābhyāṃ sarvaparivāreṇa saha satkāraṃ paryupāsanaṃ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṃ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddheṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṃ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" |
evamukte, bhagavāṃśakraṃ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṃstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṃ bhagavatāṃ buddhānāṃ bodhiḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṃ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti |
"ayaṃ, devendra, trisāhasramahāsāhasralokadhātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṃ lokadhātuḥ ) paripūrṇastāṃstathāgatān, klpaṃ vā kalpādhikaṃ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṃ parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṃ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṃ ( kuryāt ) | sa evameva sarvatathāgatānāṃ pratyekaṃ stūpaṃ kṛtvā, tat kalpaṃ vā kalpādhikaṃ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca |
"tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṃ bahu puṇyaṃ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" |
bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṃ) puṇyaṃ prasavet | tat kasya hetoḥ ? bhagavatāṃ buddhānāṃ hi bodhiḥ, devendra, dharmasambhavā; sā ca dharmapūjāyai śakyā, na paraṃ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṃ veditavyam" |
"bhūtapūrva, devendra, atīte'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṃ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutāḥ śrāvaka( saṃnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṃnipāto ) 'bhūt |
"tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarupiṇāṃ parasainyapramardakānām |
"sa ratnacchattro rājā pañcāntarakalpān sarvasukhopadhānairbhagavantaṃ bhaiṣajyarājaṃ tathāgataṃ saparivāraṃ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṃ putrānetasavocat-'he, vitta | ahaṃ tathāgatamapūjayam | ata idānīṃ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratnacchattrāya rājñe sādhukāraṃ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṃ bhaiṣajyarājaṃ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma |
"teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṃ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭhānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṃ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṃste vyākariṣyati' |
"atha, devendra, candracchattro rājakumāro yena bhagavān bhaiṣajyarājastathāgato'rhan samyaksaṃbuddhastenopasaṃkrāntaḥ | upasaṃkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṃ bhaiṣajyarājaṃ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?'
"sa bhagavānāmantrayate sma-'kulaputra, dharmapūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṃdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ |
" '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṃdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṃdarśakāḥ |
" '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṃskārānutpādāsambhavasamprayuktāḥ | ( te ) bodhimaṇḍaṃ samudāgacchanti dharmacakrapravartakāḥ | praśaṃsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṃśāsraṃsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvacaryāḥ samprakāśayanti bhūtārthadharmapratisaṃvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ |
" 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṃ jahati (te) sarvabuddhastomitāḥ, saṃsārapakṣapratipakṣā nirvāṇasukhaṃ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṃgrahāḥ, sā hi dharmapūjā nāma |
" 'punaraparaṃ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṃ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapattikṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṃkāramama( kārā- )pagatā |
" '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṃvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṃge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṃ sarvadṛṣṭyadarśanaṃ ca-sā hi, kulaputra, anuttarā dharmapūjā nāma' |
"tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṃ śrutvā, anulomikīṃ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahapūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṃ bhagavān, yathā'haṃ māraparapravādino nihatya, saddharma parigṛhṇīyām' |
"tathāgatastasyādhyāśayaṃ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṃ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma |
"atha sa rājaputraścandracchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṃ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate parinirvṛte, abhijñādhāraṇīivaśena dharmacakraṃ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma |
"tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṃ sattvā anuttarasamyaksaṃbodhi( mārg- ) āvaivartikā abhūvan | prāṇināṃ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma |
"manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṃ draṣṭavyam | tat kasya hetoḥ ? ayameva sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṃ sahasramutpadyante | teṣāṃ catvāro hi-krakucchandādaya utpannapūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṃ | ante roco nāma tathāgata utpadyate |
"manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṃ draṣṭavyam | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam |
"anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" |
atha bhagavān maitreyaṃ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṃ maitreyāsaṃkhyeyakalpakoṭisamudānītāmanuttarāṃ samyaksaṃbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṃrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṃbodhisamprasthitāḥ, ta imaṃ dharmaparyāyanna śrutvā, dhvaṃsiṣyante | evaṃrupaṃ sūtrāntaṃ śrutvā, prahṛṣṭāḥ śraddhāṃ pratilapsyante śirasā cā- ( bhivandya, taṃ ) grahīṣyanti | teṣāṃ kulaputrakuladuhitṝṇāṃ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ |
"ime hi, maitreya, bodhisattvānāṃ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūtaṃ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṃ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṃ vā paṭalaṃ vā paṭhanti śṛṇavantyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ |
"ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṃ kāraṇābhyāmātmānaṃ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṃ sūtrāntaṃ śrutvā, trastāśca saṃśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ kuta āgata iti ( pṛcchantastaṃ ) tyajanti | ye kulaputrā gambhīraṃ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṃ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṃ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṃ kāraṇābhyāmādikarmikabodhisattvā ātmānaṃ vraṇayanti gambhīre ca dharme nāvakalpayanti |
"tābhyāṃ dvābhyāṃ kāraṇābhyāṃ gambhīrādhimuktika bodhisattvā ātmānaṃ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | gambhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti |
"maitreya, gambhīradhimuktikabodhisattvā ābhyāṃ kāraṇābhyāmātmānaṃ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma |
bhagavantaṃ bodhisattvo maitreya etadavocat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṃkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṃbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi |
"( ye )'nāgate ( 'dhvani ) kulaputrā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṃ sūtrāntaṃ hastagataṃ kariṣyāmi | ( teṣāṃ ) smṛtimupasaṃhariṣyāmi yayemamevaṃrūpaṃ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṃ, bhagavan, prasthāpayiṣyāmi | (ye) bhagavan, tena samayenāsminevaṃrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" |
atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṃ tatte vākyam | tathāgato'pi tatte subhāṣitamanumodayati" |
tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṃ bodhimupabṛṃhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" |
atha bhagavantaṃ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagavan, grāmanagaramigamarāṣṭrarājadhānīṣvevaṃrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṃ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṃ kariṣyāmo yathā na kaścitteṣāṃ dharmabhāṇakānāmavatāraprekṣyavatāragaveṣyavatāraṃ lapsyate" |
atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṃ dharmaparyāyaṃ, dhāraya pareṣāṃ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṃ bhagavan dharmaparyāyaḥ , kathaṃ cainaṃ dhārayāmi ?"
bhagavānāmantrayate sma-"tasmādānanda, imaṃ dharmaparyāyaṃ 'vimalakīrtinirdeśaṃ' vā 'yamakavyatyastābhinirhāraṃ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṃ dhāraya" |
idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti |
pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ |
vimalakīrtinirdeśo nāma mahāyānasūtraṃ samāptam |

    « Xem quyển trước «      « Kinh này có tổng cộng 2 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Có và Không


Sen búp dâng đời


Dưới cội Bồ-đề


Vua Là Phật, Phật Là Vua

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.217.194.39 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập