The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryaśrīmahādevīvyākaraṇam »»
āryaśrīmahādevīvyākaraṇam
om namaḥ sarvabuddhabodhisattvebhyaḥ|| evaṁ mayā śrutamekasamaye bhagavān sukhāvatyāṁ viharati sma mahatā bodhisattvasaṁghena sārdhaṁ - tadyathā avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena sarvanīvaraṇaviṣkaṁbhinā ca bodhisattvena mahāsattvena kṣitigarbheṇa ca bodhisattvena mahāsattvena samantabhadreṇa ca bodhisattvena mahāsattvena ākāśagarbheṇa ca bodhisattvena mahāsattvena vajrapāṇinā ca bodhisattvena mahāsattvena sarvabhayahareṇa ca bodhisattvena mahāsattvena evaṁ sarvamaṅgaladhāriṇā ca bodhisattvena mahāsattvena sarvapuṇyalakṣaṇadhāriṇā ca bodhisattvena mahāsattvena candrasūryatrailokyadhāriṇā ca bodhisattvena mahāsattvena sarvatīrthamaṅgaladhāriṇā ca bodhisattvena mahāsattvena maṁjuśriyā ca kumāra[bhūtena ca bodhisattvena mahāsattvena] evaṁpramukhairbodhisattvairmahāsattvaiḥ|
atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandyaikānte nyaṣīdat| śrīrapi mahādevī [bhagava]ntamevopasaṁkrāntā| upasaṁkramya bhagavataḥ pādau śatasahasraṁ pradakṣīṇīkṛtya sarvāṁśca tān sukhāvatīnivāsino bodhisattvān mahāsattvān śirasābhivandyaikānte nyaṣīdat|
atha khalu bhagavānanekaśatasahasrapuṇyālaṁkṛtastathāgatakoṭiparivṛtaḥ sarvaśakrabrahmalokapālastutastavitaḥ śriyaṁ mahādevīṁ dṛṣṭā mahābrahmasvareṇāvalokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat| yaḥ kaścidavalokiteśvara rājā vā rājamātro vā bhikṣubhikṣuṇyupāsakopāsikā vā brāhmaṇakṣatriyaviṭśūdrā vā śriyā mahādevyā aṣṭottaraṁ śataṁ vimalaprakhyaṁ nāma stotraṁ dhārayiṣyanti tasya rājñaḥ kṣatriyasya viṣaye teṣāṁ sattvānāṁ sarvabhayetyupadravā praśamiṣyanti| sarvacoradhūrtamanuṣyāmanuṣya[bhayaṁ] na bhaviṣyati| sarvadhanadhānyakośakoṣṭhāgāravivṛddhirbhaviṣyati| tasya ca rājñaḥ kṣatriyasya gṛhe śrīrnivasiṣyati| atha te bodhisattvā mahāsattvā evaṁ vācamabhāṣanta| sādhu sādhu bhagavan subhāṣiteyaṁ vāk| ye śriyā mahādevyā nāmadheyāni dhārayiṣyanti teṣāmapīmā guṇānuśaṁsā bhaviṣyanti|
athāryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat| kutra bhagavan śriyā mahādevyā kuśalamūlamavaropitam| bhagavānāha| gaṁgānadīvālukāsamānāṁ tathāgatānāmantikāt śriyā mahādevyā kuśalamūlamavaropitam| bhūtapūrvamavalokiteśvara atīte'dhvani ratnasaṁbhavāyāṁ lokadhātau ratnakusumaguṇasāgaravaidūryakanakagirisuvarṇakāṁcanaprabhāsaśrīrnāma tathāgato loke udapādi| tasyāntike śriyā mahādevyā kuśalamūlamavaropitamanyeṣāṁ ca bahūnāṁ tathāgatānāmantike | imāni ca tathāgatanāmāni tasyāḥ śriyā mahādevyāḥ kuśalamūlavivṛddhisaṁpattikarāṇi| sadānubaddhāni[tāni] śriyā mahādevyā yānīha samudīritāni sarvapāpaharāṇi sarvakilviṣanāśanāni sarvakāryavimalīkaraṇāni dhanadhānyākarṣaṇavivṛddhikarāṇi dāridryaparicchedanakarāṇi sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāvarjanākarṣaṇakarāṇi sarvetyupadravopasargopāyāsasarvakalikalahavigrahavivādapraśamanakarāṇi ṣaṭpāramitāniṣpādanakarāṇi|
namaḥ śrīghanāya tathāgatāya| namo ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāṁcanaprabhāsaśriye tathāgatāya| namo gaṅgāsarvatīrthamukhamaṅgalaśriye tathāgatāya| namaścandanakusumatejonakṣatraprabhāsaśriye tathāgatāya| namaḥ samantāvabhāsavijitasaṁgrāmaśriye tathāgatāya| namo guṇasamudrāvabhāsamaṇḍalaśriye tathāgatāya| namo dhārma[viku]rvaṇadhvajavegaśriye tathāgatāya| namo jyotiḥsaumyagandhāvabhāsaśriye tathāgatāya| namaḥ sattvāśayaśamanaśarīraśriye tathāgatāya| namaḥ praṇidhānasāgarā[vabhāsa]śriye tathāgatāya| namaḥ suparikīrtitanāmadheyaśriye tathāgatāya| namaḥ asaṁkhyeyavīryasusaṁprasthitaśriye tathāgatāya| namaḥ aprameyasuvarṇotta[prabhāsa–] śriye tathāgatāya| namaḥ sarvasvarāṅgarutanirghoṣaśriye tathāgatāya| namaḥ prajñāpradīpāsaṁkhyeyaprabhāketuśriye tathāgatāya| namo nārāyaṇavratasannāhasumeruśriye tathāgatāya| namo brahmaśriye tathāgatāya| namo maheśvaraśriye tathāgatāya| namaścandrasuryaśriye tathāgatāya| namo gambhīradharmaprabhārājaśriye tathāgatāya| namo gaganapradīpābhirāmaśriye tathāgatāya| namaḥ sūryaprabhāketuśriye tathāgatāya| namo gandhapradīpaśriye tathāgatāya| namaḥ sāgaragarbhasaṁbhavaśriye tathāgatāya| namo nirmitameghagarjana[yaśaḥ]śriye tathāgatāya| namaḥ sarvadharmaprabhāsavyūhaśriye tathāgatāya| namo drumarājavivardhitaśriye tathāgatāya| namo ratnārciḥparvataśriye tathāgatāya| namo jñānārciḥ sāgaraśriye tathāgatāya| namo mahāpraṇidhivegaśriye tathāgatāya| namo mahāmeghaśriye tathāgatāya| namaḥ smṛtiketurājaśriye tathāgatāya| nama indraketudhvajarājaśriye tathāgatāya| namaḥ sarvadhanadhānyākarṣaṇaśriye tathāgatāya| namaḥ saumyākarṣaṇaśriye tathāgatāya| namo lakṣmyākarṣaṇaśriye tathāgatāya| imāni tathāgatanāmāni satkṛtya dhārayitavyāni vācayitavyāni evaṁ sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyaṁ prasaviṣyati|
vyākṛtā ca śrīmahādevī tathāgataiḥ| bhaviṣyasi tvaṁ śrīmahādevī anāgate'dhvani śrī[mahā]ratnapratimaṇḍitāyāṁ lokadhātau tatra śrīmaṇiratnasambhavo nāma tathāgato'rhan samyak sambuddhaḥ| sā ca lokadhāturnānādivyaratnapratimaṇḍitā bhaviṣyati| tatra ca lokadhātau sa eva tathāgata ālokakaro bhaviṣyati| te ca bodhisattvāstatra buddhakṣetre svayaṁprabhā bhaviṣyantyaparimitāyuṣaśca| ākāśataśca buddhadharma[saṅgha]śabdo niścariṣyati| ye ca bodhisattvāstatra buddhakṣetre upapatsyante sarve te padmakarkaṭikāsūpapatsyante| tatra katamaddādaśadaṇḍakaṁ nāmāṣṭaśataṁ vimalaprakhyaṁ stotram| śṛṇu abhayāvalokiteśvara śriyā mahādevyā nāmāni| tadyathā sarvatathāgatābhiṣiktā [sarvadevatābhiṣiktā] sarvatathāgatamātā sarvadevatāmātā sarvatathāgataśrīḥ sarvabodhisattvaśrīḥ sarvāryaśrāvakapratyekabuddhaśrīḥ brahmaviṣṇumaheśvaraśrīḥ mahāsthānagataśrīḥ sarvadevatābhimukhaśrīḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśrīḥ sarvavidyādharavajrapāṇivajradharaśrīḥ catuḥpañcalokapālaśrīḥ aṣṭagrahāṣṭāviṁśatinakṣatraśrīḥ om sāvitrī dhātrī mātā caturvedaśrīḥ lakṣmīḥ bhūtamātā jayā vijayā gaṅgā sarvatīrthā sarvamaṅgalyā vimalanirmalakaraśrīḥ sarvapāpahantrī nirmada[karā] candraśrīḥ sūryaśrīḥ sarvagrahaśrīḥ siṁhavāhinī śatasahasrakoṭipadmavivarasaṁcchannā padmā padmasambhavā padmālayā padmadharā padmāvatī anekaratnāṁśumālā dhanadā śvetā mahāśvetā śvetabhujā sarvamaṅgaladhāriṇī sarvapuṇyopacitāṅgī dākṣāyaṇī śatasahasrabhujā śatasahasranayanā śatasahasraśirā vividhavicitramaṇimaulidharā surūpā viśvarūpā yaśā mahāyaśā saumyā bahujīmūtā pavitrakeśā candrakāntā sūryakāntā śubhā śubhakartrī sarvasattvābhimukhī āryā [kusumaśrīḥ] kusumeśvarā sarvasumeruparvatarājaśrīḥ sarvanadīsarīcchrīḥ sarvatoyasamudraśrīḥ sarvatīrthābhimukhaśrīḥ sarvauṣadhitṛṇavanaspatidhanadhānyaśrīḥ hiraṇyadā annapānadā [prabhāsvarā ālokakarā pavitrāṅgā] sarvatathāgatavaśavartinī sarvadevagaṇamukhaśrīḥ yamavaruṇākuberavāsavaśrīḥ dātrī bhoktrī tejā tejovatī vibhūtīḥ samṛddhiḥ vivṛddhiḥ unnatiḥ dharmaśrīḥ mādhavāśrayā kusumanilayā anasūyā puruṣakārāśrayā sarvapavitragātrā maṅgalahastā sarvālakṣmīnāśayitrī sarvapuṇyākarṣaṇaśrīḥ sarvapṛthivī[śrīḥ] sarvarājaśrīḥ sarvavidyādhararājaśrīḥ sarvabhūtayakṣarākṣasapretapiśācakuṁbhāṇḍamahoragaśrīḥ dyutiḥ pramodabhāgyalolā sarvarṣipavitraśrīḥ sarvaśrīḥ bhavajyeṣṭhottamaśrīḥ sarvakinnarasarvasūryottamaśrīḥ niravadyasthānavāsinī [rūpavatī sukhakarī] kuberakāntā dharmarājaśrīḥ| om vilokaya tāraya mocaya mama sarvaduḥkhebhyaḥ sarvapuṇyasambhārānāmukhīkuru svāhā| om gaṅgādisarvatīrthānyāmuikhīkuru svāhā| om sāvitryai svāhā| sarvamaṅgaladhāriṇyai svāhā| caturvedanakṣatragrahagaṇādimūrtyai svāhā| brahmaṇe svāhā| viṣṇave svāhā| rudrāya svāhā| viśvamukhāya svāhā| om ni[gri]grini sarvakāryasādhani sini sini āvāhayāmi devi śrīvaiśravaṇāya svāhā| suvarṇadhanadhānyākarṣaṇyai svāhā| sarvapuṇyākarṣaṇyai svāhā| śrīdevatākarṣaṇyai svāhā| sarvapāpanāśanyai svāhā| sarvālakṣmīpraśamanyai svāhā| sarvatathāgatābhiṣiktāyai svāhā| sarvadevatā[bhi]mukhaśriye svāhā| āyurbalavarṇakarāyai svāhā| sarvapavitramaṅgalahastāyai svāhā| siṁhavāhinyai svāhā| padmasaṁbhūtāyai svāhā| sarvakṛtyakākhordavināśanyai svāhā| imāni tānyabhayāvalokiteśvaraśriyā mahādevyā nāmāni sarvakilviṣanāśanāni sarvapāpavidhvaṁsanakarāṇi sarvapuṇyākarṣaṇakarāṇi sarvālakṣmīpraśamanakarāṇi sarvaśrīsaubhāgyākarṣaṇakarāṇi| yaḥ kaścidvārayiṣyati imāni tathāgatanāmāni kalyamutthāya śucinā sarvabuddhānāṁ puṣpadhūpaṁ dattvā śriyai mahādevyai candanadhūpaṁ dattvā vācayitavyāni sarvaśriyamadhigamiṣyati sarvasukhasaumanasyalābhī bhaviṣyati sarvadevatāśca rakṣāvaraṇaguptiṁ kariṣyanti sarvakāryasiddhistasya bhaviṣyati|
idamavocadbhagavānāttamanā abhayāvalokiteśvaro bodhisattvo mahāsattvaḥ| sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/7602
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập