The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ālambanaparīkṣāvṛttiḥ »»
ālambanaparīkṣāvṛttiḥ
ācāryadiṅnāgakṛtā
namaḥ sarvabuddhabodhisattvebhyaḥ
ye cakṣurādijñānasyālambanaṁ bāhyārtho'stītīcchanti| nanu te kalpayanti paramāṇun ; tatkāraṇātvāt [jñānasya]| saṁghātaṁ vā tadābhajñānasya jāyamānatvāt| tatra tāvat
yadyapīndriyavijñaptergrāhyāṁśaḥ (=aṇavaḥ) kāraṇaṁ bhavet|
atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ) ||1||
viṣaya iti| jñānena svarūpa meva nirdhāryate| tadākāratayā jāyamānatvāt| yadyapyaṇavaḥ tatkāraṇam| tathāpi na tādṛśāḥ akṣavat| evañca nāṇavastāvadālambanam| saṁghātastu tadābhatve'pi [jñānamya nālambanam| yataḥ]
yadābhāsā na tasmātsā
yo'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṁ yujyate| yataḥ sa eva hyutpattipratyaya ucyate| saṁghātastu naivam|
dravyābhāvād dvicandravat|
indriyavaikalyāt dvicandradarśanasya tadābhatve'pi na tasya viṣayo'sti| tadvat saṁghātaḥ dravyato'sattvena akāraṇātvāt nālambanam|
evaṁ bāhyadūyañcaiva na yuktaṁ matigocaraḥ||2||
aṇuḥ kalāpaśceti bāhyo'rthaḥ nālambanam, ekāṅgavaikalyāt|| tatra sādhanaṁ sañcitākāramicchanti kila kecana|
sarvo'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate| paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ|
aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||3||
yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ| evamanutvamapi||
bhaveddhaṭaśarāvādestathā sati samā matiḥ|
ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko'pi viśeṣo'sti|
ākārabhedādbhedaśceta
yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet| iti| ayamupādhirdhaṭādāvasti|
nāsti tu dravyasatyaṇau||4||
pramāṇabhedābhāvāt saḥ
paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti|
adravye'sti tataḥ sa hi|
ākārabhedaḥ saṁvṛtisatsvevāsti na tu paramāṇuṣu| ghaṭādayaśca saṁvṛtisanta eva||
aṇunāṁ parihāre hi tadābhajñānaviplavāt||5||
dravyasatsu apanītasambandhiṣvapi [nīla-] varṇādivat svabuddhirna tyajyate| tathā sati indriyabuddhīnāṁ viṣayo bahirnāstītyupapadyate||
yadantarheyarūpaṁ tu bahirvadavabhāsate|
so'rthaḥ
vāhyārthe'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ|
vijñānarūpatvāttatpratyayatayāpi ca||6||
antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ||
yadi tāvadevamavabhāsa eva vedyate| kathaṁ tadekadeśaḥ sahajātaḥ pratyayaḥ|
ekāṁśaḥ pratyayo'vītāt,
sahabhūto'pi avyabhicārāt anyajātasya pratyayo bhavatī|| naiyāyikāstu evamāhuḥ| krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti|| athavā
śaktyarpaṇāt krameṇa [vā]|
krameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṁ vijñānadhārāṁ karotītyavirodhaḥ|| yadi tarhi svarūpamevālambanapratyayaḥ| kathaṁ tat [rūpaṁ] cakṣuścopādāya cakṣurvijñānamutpadyate|| [iti]|
sahakārivaśādyaddhi śaktirūpaṁ [tat] indriyam||7||
indriyaṁ svakāryāt śaktirūpamevānumīyate na tu bhautikam|
sā cāviruddhā vijñapteḥ
śaktistu vijñāne vāstu| anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ|
evaṁ viṣayarūpakam|
pravartete'nādikālaṁ śaktiścānyonyahetuke||8||
cakṣurākhyāṁ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate| idaṁ dvayamapi anādikālamanyonyahetukam| kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati| kadācicca tadākāraśaktiḥ| vijñānaṁ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām| evamantarālambanaṁ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate||
ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā
Links:
[1] http://dsbc.uwest.edu/node/7657
[2] http://dsbc.uwest.edu/node/3790
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.252.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập