The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ālambanaparīkṣāvṛttiḥ »»
ālambanaparīkṣāvṛttiḥ
ācāryadiṅnāgakṛtā
namaḥ sarvabuddhabodhisattvebhyaḥ
ye cakṣurādijñānasyālambanaṁ bāhyārtho'stītīcchanti| nanu te kalpayanti paramāṇun ; tatkāraṇātvāt [jñānasya]| saṁghātaṁ vā tadābhajñānasya jāyamānatvāt| tatra tāvat
yadyapīndriyavijñaptergrāhyāṁśaḥ (=aṇavaḥ) kāraṇaṁ bhavet|
atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ) ||1||
viṣaya iti| jñānena svarūpa meva nirdhāryate| tadākāratayā jāyamānatvāt| yadyapyaṇavaḥ tatkāraṇam| tathāpi na tādṛśāḥ akṣavat| evañca nāṇavastāvadālambanam| saṁghātastu tadābhatve'pi [jñānamya nālambanam| yataḥ]
yadābhāsā na tasmātsā
yo'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṁ yujyate| yataḥ sa eva hyutpattipratyaya ucyate| saṁghātastu naivam|
dravyābhāvād dvicandravat|
indriyavaikalyāt dvicandradarśanasya tadābhatve'pi na tasya viṣayo'sti| tadvat saṁghātaḥ dravyato'sattvena akāraṇātvāt nālambanam|
evaṁ bāhyadūyañcaiva na yuktaṁ matigocaraḥ||2||
aṇuḥ kalāpaśceti bāhyo'rthaḥ nālambanam, ekāṅgavaikalyāt|| tatra sādhanaṁ sañcitākāramicchanti kila kecana|
sarvo'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate| paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ|
aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||3||
yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ| evamanutvamapi||
bhaveddhaṭaśarāvādestathā sati samā matiḥ|
ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko'pi viśeṣo'sti|
ākārabhedādbhedaśceta
yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet| iti| ayamupādhirdhaṭādāvasti|
nāsti tu dravyasatyaṇau||4||
pramāṇabhedābhāvāt saḥ
paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti|
adravye'sti tataḥ sa hi|
ākārabhedaḥ saṁvṛtisatsvevāsti na tu paramāṇuṣu| ghaṭādayaśca saṁvṛtisanta eva||
aṇunāṁ parihāre hi tadābhajñānaviplavāt||5||
dravyasatsu apanītasambandhiṣvapi [nīla-] varṇādivat svabuddhirna tyajyate| tathā sati indriyabuddhīnāṁ viṣayo bahirnāstītyupapadyate||
yadantarheyarūpaṁ tu bahirvadavabhāsate|
so'rthaḥ
vāhyārthe'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ|
vijñānarūpatvāttatpratyayatayāpi ca||6||
antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ||
yadi tāvadevamavabhāsa eva vedyate| kathaṁ tadekadeśaḥ sahajātaḥ pratyayaḥ|
ekāṁśaḥ pratyayo'vītāt,
sahabhūto'pi avyabhicārāt anyajātasya pratyayo bhavatī|| naiyāyikāstu evamāhuḥ| krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti|| athavā
śaktyarpaṇāt krameṇa [vā]|
krameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṁ vijñānadhārāṁ karotītyavirodhaḥ|| yadi tarhi svarūpamevālambanapratyayaḥ| kathaṁ tat [rūpaṁ] cakṣuścopādāya cakṣurvijñānamutpadyate|| [iti]|
sahakārivaśādyaddhi śaktirūpaṁ [tat] indriyam||7||
indriyaṁ svakāryāt śaktirūpamevānumīyate na tu bhautikam|
sā cāviruddhā vijñapteḥ
śaktistu vijñāne vāstu| anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ|
evaṁ viṣayarūpakam|
pravartete'nādikālaṁ śaktiścānyonyahetuke||8||
cakṣurākhyāṁ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate| idaṁ dvayamapi anādikālamanyonyahetukam| kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati| kadācicca tadākāraśaktiḥ| vijñānaṁ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām| evamantarālambanaṁ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate||
ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā
Links:
[1] http://dsbc.uwest.edu/node/7657
[2] http://dsbc.uwest.edu/node/3790
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập