The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Sūtrārthasamuccayopadeśaḥ »»
sūtrārthasamuccayopadeśaḥ
namo ratnatrayāya
saṁdṛśya gambhīramudāramabdhyākāśopamaṁ sūtrasumātṛkāṁ ca|
śrīmadgurorāsyasamudgatārthān duṣprāpaṇīyāṁn vilikhāmi cāham||1||
atra bodhisattvānāṁ ratnopamāḥ pañcāśad dharmāḥ prāṇopamādayaḥ| tān abhidhāsye kiñcit| tadyathā-
āyurjīvitamādhāra ūṣmavijñānayorhi yaḥ| 2 a ba|
yathā sattvāḥ prāṇeṣu snihyantaḥ prāṇāṁścāśrayante, tathā bodhisattvā api prāṇopamabodhicitte snihyantastadāśrayante| mātāpitṛsamo dharmastu śūnyatā-karuṇe| tadanotpāde na bodhisattvasambhavaḥ| gṛhiṇīvat mṛti-śikṣā-karmaṇisaṁcitisaṁjñāni ahorātraṁ triḥ samāgamaḥ| gṛhavad daśa kuśalāni| imāmi tu gṛhameva durgatidvārapidhānāt| dhanopamāni āryasaptadhanāni, alpecchatā, saṁtoṣaśca| mitravat tridhātuprayogaṁ kurvannapi nirvāṇāśayatā, vipuladāne'pi vipākanirapekṣatā, sarvadharmānutpādajñāne'pi karmavipākānutsargaḥ, sarvadharmanairātmyajñāne'pi sattveṣu karuṇotpādaḥ| mūlasamāḥ śraddhā, śravaṇaṁ, tyāgaḥ , kṣāntiśca| kṣetropamaṁ śīlam| bandhusamāḥ daśapāramitāḥ| ācāryopamāstu ṣaḍanusmṛtayaḥ| upādhyāyopamāstu āryakāśyapa-paripṛcchāsūtre bodhicittāvismaraṇāya catvāro dharmāḥ| śreṣṭhisamāḥ śikṣāsamuccaye caturdaśāpakārapratipakṣāḥ| bhaginīsamāni caturapramāṇāni|
dāsopamāni catuḥsaṁgrahavastūni| prajopamastu śva-dāsa-cāṇḍālavadahaṅkāra-nāśaḥ| netropame tu āśayādhyāśayaviśuddhī| dhātrīsamaṁ kalyāṇamitram| rājopamaṁ triratnam| toyasaṁkāropamā trimaṇḍalapariśuddhiḥ| mārgadarśakasamāḥ smṛti-samprajanya-yoniśomanasikārāpramādāḥ, caturviparyāsapratipakṣasevanañca| carrnavat sattvāparityāgānugrahau| alaṅkāropamāḥ śraddhā, śīlaṁ, tyāgaḥ, śrutaṁ, prajñā ca| vyādhipīḍopamaṁ tu ādhyātmikabāhyavastvabhiniviṣṭacittam| hatacittapuruṣavat gṛhastho bodhisattva evaṁ vicārayati- kadā'haṁ brahmacārī bhaveyam| pravrajita evaṁ cintayati- kadā'haṁ jagato duḥkhāni moktuṁ kṣama iti| kusīdopamaṁ gṛhasthena kṣetrādīnām aparityāgaḥ| pravrajitena dauḥśīlyādīnāmaprahāṇam| śīlaskandhasūtre- ' bhikṣavaḥ, pravrajitena hastiyuddhadarśanamapi mithyājīva iti uktam|
susvabhāvopamo yoniśomanasikāravān| mūkopamaḥ paradoṣa-bhrāntyanākhyātā, svaguṇānākhyātā, aparanindakaśca| andhopamo'paradoṣadraṣṭā| gṛhītacauropamaḥ saddharmavināśe saddharmagrāhakaḥ| bālopamaḥ suvāk, sphūrtimān, sukhadaḥ, sutoṣaḥ, supoṣaḥ, subharaḥ, santuṣṭaśca| dūtopamastu bodhisattvo bahvartho bahukriya udāracittaśca| amātyopamo dṛḍhapratijñaḥ| paṇḍitopamo'pratihatasattvaḥ pratyupakārī ca| śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ, kṛtapuṇyasambhārasañcayaḥ saṁvarapoṣakaśca| pratyutthāpakopamaḥ sarvasattvabuddhatvaprāpaṇapūrvam svabuddhatvakāmaḥ| andhanāyakopamaḥ svabuddhabhāvapūrva parārthakriyāḥ| prathamakalpamanuṣyopama ācaraṇa-śīla-jīvikā-vidhi-dṛṣṭisampannaḥ| sakāmapuruṣopamaḥ samastacaryāpathaparārthapariṇāmanaḥ, yathā- 'āryaratnameghasūtroktam' | andhakāropamo mahāmadhyamakārthanityavāsaḥ| ghātakopamastyaktamithyādṛṣṭyutpādaḥ| cauropamaḥ tyaktapramādānādaraḥ| śatrūpamastu ahrīpramādaḥ| mūrkhopamaḥ smṛti-samprajanyavirahitaḥ| mattopamaḥ catuḥkṛṣṇaḥ| tiryagupamo'jñātaśikṣānayaḥ| vadhikopamo niṣkaruṇācāraḥ| akṛtajñopamastyaktaprātimokṣasaṁvaraḥ| anāthopama upāyakauśalyarahitaḥ| unmattopamaḥ kāryākāryānabhijñatā|
mārābhibhūtopamaḥ pañca-pañcāśad-dvātriṁśadāntarāyikadharmāmabhijñatā| ke ca (te) pañcapañcāśad? 'āryabodhisattvapiṭake' tadyathā- āntarāyika eko dharmaḥ- pramādaḥ| āntarāyikau dvau dharmau-ahrīkyam anapatrāpyañca| trayaḥ- rāgo dveṣo mohaśca| catvāraḥ- catasraḥ asadgatayaḥ| pañcaprāṇātipāto'dattādānam kāmamithyācāro mṛṣāvādo madyapānaṁ ca| ṣaḍ-buddha-dharma-saṁgha-śīla-ācārya-jyeṣṭhānādaraḥ| sapta- saptavidhā mānāḥ| aṣṭau-mithyāṣṭakam| nava- navadhā cittāghātavastūni| daśa- daśākuśalāni iti prāptam|
dvātriṁśad āntarāyikā dharmā api' āryamahāyānopadeśasūtre' tadyathā-' putri! mahāyānāntarāyikā dharmāstu dvātriṁśat| tairāntarāyikaiḥ sarvajñatāyāṁ śīghraṁ na niryāṇaṁ bhavati| ke ca dvātriṁśat? tadyathā- śrāvakapratyekabuddhayānakāmitā, indrabrahmatvakāmitā, janmasaṁsthabrahmacaryam, kuśalamūlaikarāgaḥ, bhogasampatmātsaryam, sattvaviṣamadānam, śīlaśaithilyam, paracittārakṣaṇam, vyāpāda-pratighānuśayaḥ, taccittalayaḥ, muṣitasmṛtitā, śravaṇānarthikatā, avicāraṇā, anāryacaryā, mānātimānavivṛddhiḥ, kāya-vāk-citta-karmāpariśuddhiḥ, saddharmāparirakṣaṇam, ācāryadharmapraticchādanam, saṁgrahavastūtsargaḥ, sammodanīyadharmatyāgaḥ, pāpamitrasevanam, bodhyapariṇāmaneti triskandhavipakṣatā, alpakuśalamūlamanyanā, anupāyapatitabuddhiḥ, parāṅmukhībhūya triratnāśaṁsanam, bodhisattvavyāpādacintanam| aśrutadharmaprahāṇam, mārakarmānavabodhaḥ, lokāyatamantragrahaṇam, sattvāparipācanam, saṁsārādaparikheda' , iti|
' putri! dvātriṁśad ime mahāyānasya āntarāyikāḥ samyak vyapadiṣṭāḥ| tairantarāyaiḥ sarvajñatā'niḥsaraṇam| kiṁ tarhi? tathāpi putri, yāvanto hi mahāyānaguṇā antarāyā api tāvantastāvad ityuktam| api ca, aprameyā antarāyadharmā bahuṣu sūtreṣu dṛśyante, kintu atra granthagauravāt na nirupyante| etanmārgasthīkṛtādikarmikabodhisattvaistattatsūtreṣu draṣṭavyam, āsthitaye ca prayatitavyam|'
aparāṇyapi sāṁkathyāni bahūni vartante-sughoraparuṣaṁ suduḥsahaṁ dukhaṁ ciraṁ sahyata idamapi mahadāścaryam| caturoghavikṣiptaṁ paunaḥpunyena kaṅkālayānārohaṇaṁ tadapi mahadāścaryam| bhāryā gṛhaṁ ca prahāya suvratādāne'pi sadā kāyavāṅmanovikṣepa idamapi mahadāścaryam| svalpamātrasyāpi kuśalamūlasya abhāve'pi tasyaivārthato buddhajñānagaveṣaṇam idamapi mahadāścaryam pratimokṣaśikṣābhāve'pi- mahāyānaśreṣṭhabodhidvayagaveṣaṇam idamapi mahadāścaryam| ityādiṣu mahāścaryeṣu bahuṣvapi satsu, jambūdvīpapuruṣasya vikalpācārāḥ kathaṁ vaktuṁ śakyante| tasmād bhavanto muktikāmā vidvāṁsastairunmattaiḥ saha akṛtasaṁsargā apramattās tiṣṭhantu| evaṁ te karuṇāviṣayatvavyatiriktāḥ uttamamārgavyapadeśe'pi tatra na praviśanti, kimahaṁ karavāṇi| yāvad abhijñatā na prāpyate tāvad anyeṣāṁ vipākāsaṁbhavāt khaḍgavat sthātavyam| sadgururgaveṣaṇīyaḥ, sadā sūtrāṇi ca draṣṭavyāni|
sūtrasamuccayopadeśo mahāvidvadācāryadīpaṅkaraśrījñāna-viracitaḥ samāptaḥ||
tenaiva bhāratīyamahopādhyāyena mahāsaṁśodhakalokacakṣuṣā jayaśīlena ( chul khrimas rgyal va ) ca anūdya sampādya ca nirṇītaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3832
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.191.195.228 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập