Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)

Trang chủ »» Kinh Bắc truyền »» Bồ Đề Hạnh Kinh [菩提行經] »» Bản Việt dịch quyển số 1 »»

Bồ Đề Hạnh Kinh [菩提行經] »» Bản Việt dịch quyển số 1


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.31 MB) » Vĩnh Lạc (PDF, 0.32 MB)

Chọn dữ liệu để xem đối chiếu song song:

Bodhicaryāvatāraḥ

Kinh này có 4 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 |

Đại Tạng Kinh Việt Nam
Font chữ:

śāntidevaviracitaḥ bodhicaryāvatāraḥ|
||om namo buddhāya||
1 bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ|
sugatān sasutān sadharmakāyān
praṇipatyādarato'khilāṃśca vandyān|
sugatātmajasaṃvarāvatāraṃ
kathayiṣyāmi yathāgamaṃ samāsāt||1||
na hi kiṃcidapūrvamatra vācyaṃ
na ca saṃgrathanakauśalaṃ mamāsti|
ata eva na me parārthacintā
svamano vāsayituṃ kṛtaṃ mayedam||2||
mama tāvadanena yāti vṛddhiṃ
kuśalaṃ bhāvayituṃ prasādavegaḥ|
atha matsamadhātureva paśye-
daparo'pyenamato'pi sārthako'yam||3||
kṣaṇasaṃpadiyaṃ sudurlabhā
pratilabdhā puruṣārthasādhanī|
yadi nātra vicintyate hitaṃ
punarapyeṣa samāgamaḥ kutaḥ||4||
rātrau yathā meghaghanāndhakāre
vidyut kṣaṇaṃ darśayati prakāśam|
buddhānubhāvena tathā kadāci-
llokasya puṇyeṣu matiḥ kṣaṇaṃ syāt||5||
tasmācchubhaṃ durbalameva nityaṃ
balaṃ tu pāpasya mahatsughoram|
tajjīyate'nyena śubhena kena
saṃbodhicittaṃ yadi nāma na syāt||6||
kalpānanalpān pravicintayadbhi-
rdṛṣṭaṃ munīndrairhitametadeva|
yataḥ sukhenaiva sukhaṃ pravṛddha-
mutplāvayatyapramitāñjanaughān||7||
bhavaduḥkhaśatāni tartukāmai-
rapi sattvavyasanāni hartukāmaiḥ|
bahusaukhyaśatāni bhoktukāmai-
rna vimocyaṃ hi sadaiva bodhicittam||8||
bhavacārakabandhano varākaḥ
sugatānāṃ suta ucyate kṣaṇena|
sanarāmaralokavandanīyo
bhavati smodita eva bodhicitte||9||
aśucipratimāmimāṃ gṛhītvā
jinaratnapratimāṃ karotyanarghām|
rasajātamatīva vedhanīyaṃ
sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam||10||
suparīkṣitamaprameyadhībhi-
rbahumūlyaṃ jagadekasārthavāhaiḥ|
gatipattanavipravāsaśīlāḥ
sudṛḍhaṃ gṛhṇata bodhicittaratnam||11||
kadalīva phalaṃ vihāya yāti
kṣayamanyat kuśalaṃ hi sarvameva|
satataṃ phalati kṣayaṃ na yāti
prasavatyeva tu bodhicittavṛkṣaḥ||12||
kṛtvāpi pāpāni sudāruṇāni
yadāśrayāduttarati kṣaṇena|
śūrāśrayeṇeva mahābhayāni
nāśrīyate tatkathamajñasattvaiḥ||13||
yugāntakālānalavanmahānti
pāpāni yannirdahati kṣaṇena|
yasyānuśaṃsānamitānuvāca
maitreyanāthaḥ sudhanāya dhīmān||14||
tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ|
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca||15||
gantukāmasya gantuśca yathā bhedaḥ pratīyate|
tathā bhedo'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ||16||
bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat|
na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ||17||
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|
samādadāti taccittamanivartyena cetasā||18||
tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||
idaṃ subāhupṛcchāyāṃ sopapattikamuktavān|
hīnādhimuktisattvārthaṃ svayameva tathāgataḥ||20||
śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan|
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||
kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ|
aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ||22||
kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī|
devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati||23||
teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ|
notpannapūrvaḥ svapne'pi parārthe saṃbhavaḥ kutaḥ||24||
sattvaratnaviśeṣo'yamapūrvo jāyate katham|
yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate||25||
jagadānandabījasya jagadduḥkhauṣadhasya ca|
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām||26||
hitāśaṃsanamātreṇa buddhapūjā viśiṣyate|
kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt||27||
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|
sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat||28||
yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ|
tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca||29||
nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ|
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ||30||
kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|
avyāpāritasādhustu bodhisattvaḥ kimucyatām||31||
katipayajanasattradāyakaḥ
kuśalakṛdityabhipūjyate janaiḥ|
kṣaṇamaśanakamātradānataḥ
saparibhavaṃ divasārdhayāpanāt||32||
kimu niravadhisattvasaṃkhyayā
niravadhikālamanuprayacchataḥ|
gaganajanaparikṣayākṣayaṃ
sakalamanorathasaṃprapūraṇam||33||
iti sattrapatau jinasya putre
kaluṣaṃ sve hṛdaye karoti yaśca|
kaluṣodayasaṃkhyayā sa kalpān
narakeṣvāvasatīti nātha āha||34||
atha yasya manaḥ prasādameti
prasavettasya tato'dhikaṃ phalam|
mahatā hi balena pāpakaṃ
jinaputreṣu śubhaṃ tvayatnataḥ||35||
teṣāṃ śarīrāṇi namaskaromi
yatroditaṃ tadvaracittaratnam|
yatrāpakāro'pi sukhānubandhī
sukhākarāṃstān śaraṇaṃ prayāmi||36||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ||
2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|
taccittaratnagrahaṇāya samyak
pūjāṃ karomyeṣa tathāgatānām|
saddharmaratnasya ca nirmalasya
buddhātmajānāṃ ca guṇodadhīnām||1||
yāvanti puṣpāṇi phalāni caiva
bhaiṣajyajātāni ca yāni santi|
ratnāni yāvanti ca santi loke
jalāni ca svacchamanoramāṇi||2||
mahīdharā ratnamayāstathānye
vanapradeśāśca vivekaramyāḥ|
latāḥ sapuṣpābharaṇojjvalāśca
drumāśca ye satphalanamraśākhāḥ||3||
devādilokeṣu ca gandhadhūpāḥ
kalpadrumā ratnamayāśca vṛkṣāḥ|
sarāṃsi cāmbhoruhabhūṣaṇāni
haṃsasvanātyantamanoharāṇi||4||
akṛṣṭajātāni ca śasyajātā-
nyanyāni vā pūjyavibhūṣaṇāni|
ākāśadhātuprasarāvadhīni
sarvāṇyapīmānyaparigrahāṇi||5||
ādāya buddhyā munipuṃgavebhyo
niryātayāmyeṣa saputrakebhyaḥ|
gṛhṇantu tanme varadakṣiṇīyā
mahākṛpā māmanukampamānāḥ||6||
apuṇyavānasmi mahādaridraḥ
pūjārthamanyanmama nāsti kiṃcit|
ato mamārthāya parārthacittā
gṛhṇantu nāthā idamātmaśaktyā||7||
dadāmi cātmānamahaṃ jinebhyaḥ
sarveṇa sarvaṃ ca tadātmajebhyaḥ|
parigrahaṃ me kurutāgrasattvā
yuṣmāsu dāsatvamupaimi bhaktyā||8||
parigraheṇāsmi bhavatkṛtena
nirbhīrbhave sattvahitaṃ karomi|
pūrvaṃ ca pāpaṃ samatikramāmi
nānyacca pāpaṃ prakaromi bhūyaḥ||9||
ratnojjvalastambhamanorameṣu
muktāmayodbhāsivitānakeṣu|
svacchojjvalasphāṭikakuṭṭimeṣu
sugandhiṣu snānagṛheṣu teṣu||10||
manojñagandhodakapuṣpapūrṇaiḥ
kumbhairmahāratnamayairanekaiḥ|
snānaṃ karomyeṣa tathāgatānāṃ
tadātmajānāṃ ca sagītivādyam||11||
pradhūpitairghautamalairatulyai-
rvastraiśca teṣāṃ tanumunmṛṣāmi|
tataḥ suraktāni sudhūpitāni
dadāmi tebhyo varacīvarāṇi||12||
divyairmṛduślakṣṇavicitraśobhai-
rvastrairalaṃkāravaraiśca taistaiḥ|
samantabhadrājitamañjughoṣa-
lokeśvarādīnapi maṇḍayāmi||13||
sarvatrisāhasravisārigandhai-
rgandhottamaistānanulepayāmi|
sūttaptasūnmṛṣṭasudhautahema-
prabhojjvalān sarvamunīndrakāyān||14||
māndāravendīvaramallikādyaiḥ
sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|
abhyarcayābhyarcyatamān munīndrān
sragbhiśca saṃsthānamanoramābhiḥ||15||
sphītasphuradgandhamanoramaiśca
tān dhūpameghairupadhūpayāmi|
bhojyaiśca khādyairvividhaiśca peyai-
stebhyo nivedyaṃ ca nivedayāmi||16||
ratnapradīpāṃśca nivedayāmi
suvarṇapadmeṣu niviṣṭapaṅktīn|
gandhopalipteṣu ca kuṭṭimeṣu
kirāmi puṣpaprakarān manojñān||17||
pralambamuktāmaṇihāraśobhā-
nābhāsvarān diṅmukhamaṇḍanāṃstān|
vimānameghān stutigītaramyān
maitrīmayebhyo'pi nivedayāmi|| 18||
suvarṇadaṇḍaiḥ kamanīyarūpaiḥ
saṃsaktamuktāni samucchritāni|
pradhārayāmyeṣa mahāmunīnāṃ
ratnātapatrāṇyatiśobhanāni||19||
ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ|
tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ||20||
sarvasaddharmaratneṣu caityeṣu pratimāsu ca|
puṣparatnādivarṣāśca pravartantāṃ nirantaram||21||
mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|
tathā tathāgatānnāthān saputrān pūjayāmyaham||22||
svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn|
stutisaṃgītimeghāśca saṃbhavantveṣvananyathā||23||
sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham|
sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||
sarvacaityāni vande'haṃ bodhisattvāśrayāṃstathā|
namaḥ karomyupādhyāyānabhivandyān yatīṃstathā||25||
buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ|
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā||26||
vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān|
mahākāruṇikāṃścāpi bodhisattvān kṛtāñjaliḥ||27||
anādimati saṃsāre janmanyatraiva vā punaḥ|
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā||28||
yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ|
tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ||29||
ratnatraye'pakāro yo mātapitṛṣu vā mayā|
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||
anekadoṣaduṣṭena mayā pāpena nāyakāḥ|
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham||31||
kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram|
mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati||33||
kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ|
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||
priyāpriyanimittena pāpaṃ kṛtamanekadhā|
sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||
apriyā na bhaviṣyanti priyo me na bhaviṣyati|
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati||36||
tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate|
svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate||37||
ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ||38||
evamāgantuko'smīti na mayā pratyavekṣitam|
mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā||39||
rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ|
āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham||40||
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|
mayaivekena soḍhavyā marmacchedādivedanā||41||
yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|
puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam||42||
anityajīvitāsaṅgādidaṃ bhayamajānatā|
pramattena mayā nāthā bahu pāpamupārjitam||43||
aṅgacchedārthamapyadya nīyamāno viśuṣyati|
pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||
kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||
kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|
ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati||46||
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ|
tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye||47||
adyaiva śaraṇaṃ yāmi jagannāthān mahābalān|
jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||
taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam|
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā||49||
samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ|
punaśca mañjughoṣāya dadāmyātmānamātmanā||50||
taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam|
viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam||51||
āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ|
sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham||52||
yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam|
yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam||53||
atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt|
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam||54||
itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet|
kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||
ekenāpi yataḥ sarve jambudvīpagatā narāḥ|
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate||56||
tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|
vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||
atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|
kimu yojanasāhasre prapāte dīrghakālike||58||
adyaiva maraṇaṃ naiti na yuktā me sukhāsikā|
avaśyameti sā velā na bhaviṣyāmyahaṃ yadā||59||
abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham|
avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ||60||
pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam|
yeṣu me'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ||61||
jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā|
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ||62||
iyameva tu me cintā yuktā rātriṃdivaṃ tadā|
aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham||63||
mayā bālena mūḍhena yatkiṃcitpāpamācitam|
prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca||64||
tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||
atyayamatyayatvena pratigṛhṇantu nāyakāḥ|
na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā||66||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
pāpadeśanā nāma dvitīyaḥ paricchedaḥ||
3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|
apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham|
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ||1||
saṃsāraduḥkhanirmokṣamanumode śarīriṇām|
bodhisattvatvabuddhatvamanumode ca tāyinām||2||
cittotpādasamudrāṃśca sarvasattvasukhāvahān|
sarvasattvahitādhānānanumode ca śāsinām||3||
sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ|
dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām||4||
nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ|
kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat||5||
evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham|
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt||6||
glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca|
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||
kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ|
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam||8||
daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ|
nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||
ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham|
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||
sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ|
tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatām||11||
yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām|
ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ||12||
krīḍantu mama kāyena hasantu vilasantu ca|
dattastebhyo mayā kāyaścintayā kiṃ mamānayā||13||
kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham|
anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||
yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet|
teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye||15||
abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ|
utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||
anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām|
pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca||17||
dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham|
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām||18||
cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām||19||
pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|
sattvānāmaprameyāṇāṃ yathābhogānyanekadhā||20||
evamākāśaniṣṭhasya sattvadhātoranekadhā|
bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ||21||
yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ|
te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||
tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite|
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||
evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ|
punaḥ pṛṣṭasya puṣṭyarthaṃ cittamevaṃ praharṣayet||24||
adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ|
adya buddhakule jāto buddhaputro'smi sāṃpratam||25||
tathādhunā mayā kāryaṃ svakulocitakāriṇām|
nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||
andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt|
tathā kathaṃcidapyetad bodhicittaṃ mamoditam||27||
jaganmṛtyuvināśāya jātametadrasāyanam|
jagaddāridryaśamanaṃ nidhānamidamakṣayam||28||
jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam|
bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||
durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|
jagatkleśopaśamana uditaścittacandramāḥ||30||
jagadajñānatimiraprotsāraṇamahāraviḥ|
saddharmakṣīramathanānnavanītaṃ samutthitam||31||
sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|
sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam||32||
jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā|
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||
4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|
evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ|
śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ||1||
sahasā yatsamārabdhaṃ samyag yadavicāritam|
tatra kuryānna vetyevaṃ pratijñāyāpi yujyate||2||
vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|
mayāpi ca yathāśakti tatra kiṃ parilambyate||3||
yadi caivaṃ pratijñāya sādhayeyaṃ na karmaṇā|
etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati||4||
manasā cintayitvāpi yo na dadyātpunarnaraḥ|
sa preto bhavatītyuktamalpamātre'pi vastuni||5||
kimutānuttaraṃ saukhyamuccairuddhuṣya bhāvataḥ|
jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati||6||
vetti sarvajña evaitāmacintyāṃ karmaṇo gatim|
yadbodhicittatyāge'pi mocayatyevaṃ tāṃ narān||7||
bodhisattvasya tenaivaṃ sarvāpattirgarīyasī|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati|
tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||
ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet|
aśeṣākāśaparyantavāsināṃ kimu dehinām||10||
evamāpattibalato bodhicittabalena ca|
dolāyamānaḥ saṃsāre bhūmiprāptau cirāyate||11||
tasmādyathāpratijñātaṃ sādhanīyaṃ mayādarāt|
nādya cetkriyate yatnastalenāsmi talaṃ gataḥ||12||
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|
naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ||13||
adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ|
durgativyādhimaraṇacchedabhedādyavāpnuyām||14||
kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca|
kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham||15||
ārogyaṃ divasaṃ cedaṃ sabhaktaṃ nirupadravam|
āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ||16||
na hīdṛśairmaccaritairmānuṣyaṃ labhyate punaḥ|
alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||
yadā kuśalayogyo'pi kuśalaṃ na karomyaham|
apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā||18||
akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||
ata evāha bhagavān-mānuṣyamatidurlabham|
mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||
ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|
anādikālopacitāt pāpāt kā sugatau kathā||21||
na ca tanmātramevāsau vedayitvā vimucyate|
tasmāttadvedayanneva pāpamanyat prasūyate||22||
nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|
yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā||23||
yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|
śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ||24||
ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ|
paścāttāpānalaścittaṃ ciraṃ dhakṣyatyaśikṣitam||25||
kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām|
jānannapi ca nīye'haṃ tāneva narakān punaḥ||26||
atra me cetanā nāsti mantrairiva vimohitaḥ|
na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ||28||
maccittāvasthitā eva ghnanti māmeva susthitāḥ|
tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām||29||
sarve devā manuṣyāśca yadi syurmama śatravaḥ|
te'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ||30||
merorapi yadāsaṅgānna bhasmāpyupalabhyate|
kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ||31||
na hi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam|
anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām||32||
sarve hitāya kalpante ānukūlyena sevitāḥ|
sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ||33||
iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|
hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet||34||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|
mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama||35||
tasmānna tāvadahamatra dhuraṃ kṣipāmi
yāvanna śatrava ime nihatāḥ samakṣam|
svalpe'pi tāvadapakāriṇi baddharoṣā
mānonnatāstamanihatya na yānti nidrām||36||
prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṃ nihantumugrāḥ|
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||
akāraṇenaiva ripukṣatāni gātreṣvalaṃkāravadudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham||40||
daśadigvyomaparyantajagatkleśavimokṣaṇe|
pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||
ātmapramāṇamajñātvā bruvannunmattakastadā|
anivartī bhaviṣyāmi tasmātkleśavadhe sadā||42||
atra grahī bhaviṣyāmi baddhavairaśca vigrahī|
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||
galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me|
na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām||44||
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|
yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||
kvāsau yāyānmanmanaḥstho nirastaḥ
sthitvā yasmin madvadhārthaṃ yateta|
nodyogo me kevalaṃ mandabuddheḥ
kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā
nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat|
māyaiveyamato vimuñca hṛdayaṃ trāsaṃ bhajasvodyamaṃ
prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase||47||
evaṃ viniścitya karomi yatnaṃ
yathoktaśikṣāpratipattihetoḥ|
vaidyopadeśāccalataḥ kuto'sti
bhaiṣajyasādhyasya nirāmayatvam||48||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
bodhicittāpramādaścaturthaḥ paricchedaḥ||
5 saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ|
śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ|
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā||1||
adāntā mattamātaṅgā na kurvantīha tāṃ vyathām|
karoti yāmavīcyādau muktaścittamataṅgajaḥ||2||
baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ|
bhayamastaṃgataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam||3||
vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||4||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavanti ca||5||
yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca|
cittādeva bhavantīti kathitaṃ tattvavādinā||6||
śastrāṇi kena narake ghaṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ||7||
pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ|
tasmānna kaścit trailokye cittādanyo bhayānakaḥ||8||
adaridraṃ jagatkṛtvā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām||9||
phalena saha sarvasvatyāgacittājjane'khile|
dānapāramitā proktā tasmātsā cittameva tu||10||
matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān|
labdhe viraticitte tu śīlapāramitā matā||11||
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||12||
bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||13||
bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi|
svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ||14||
sahāpi vākśarīrābhyāṃ mandavṛtterna tatphalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||15||
japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||16||
duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare|
yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam||17||
tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam|
cittarakṣāvrataṃ mukttvā bahubhiḥ kiṃ mama vrataiḥ||18||
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā||19||
vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt|
saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim||20||
anena hi vihāreṇa viharan durjaneṣvapi|
pramadājanamadhye'pi yatirdhīro na khaṇḍyate||21||
lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana||22||
cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate'ñjaliḥ|
smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata||23||
vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|
tathābhyāṃ vikalaṃ cittaṃ na kṣamaṃ sarvakarmasu||24||
asaṃprajanyacittasya śrutacintitabhāvitam|
sacchidrakumbhajalavanna smṛtāvavatiṣṭhate||25||
aneke śrutavanto'pi śrāddhā yatnaparā api|
asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||26||
asaṃprajanyacaureṇa smṛtimoṣānusāriṇā|
upacityāpi puṇyāni muṣitā yānti durgatim||27||
kleśataskarasaṃgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam||28||
tasmātsmṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām||29||
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ||30||
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|
sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ||31||
iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ|
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ||32||
saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||33||
pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam|
nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā||34||
niṣphalā netravikṣepā na kartavyāḥ kadācana|
nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā||35||
dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana|
ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet||36||
mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam|
diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ||37||
saredapasaredvāpi puraḥ paścānnirūpya ca|
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret||38||
kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ|
kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā||39||
nirūpyaḥ sarvayatnena cittamattadvipastathā|
dharmacintāmahāstambhe yathā baddho na mucyate||40||
kutra me vartata iti pratyavekṣyaṃ tathā manaḥ|
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā||41||
bhayotsavādisaṃbandhe yadyaśakto yathāsukham|
dānakāle tu śīlasya yasmāduktamupekṣaṇam||42||
yad buddhvā kartumārabdhaṃ tato'nyanna vicintayet|
tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā||43||
evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet|
asaṃprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati||44||
nānāvidhapralāpeṣu vartamāneṣvanekadhā|
kautūhaleṣu sarveṣu hanyādautsukyamāgatam||45||
mṛnmardanatṛṇacchedarekhādyaphalamāgatam|
smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet||46||
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|
svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat||47||
anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ|
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā||48||
uddhataṃ sopahāsaṃ vā yadā mānamadānvitam|
sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet||49||
yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā|
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā||50||
lābhasatkārakīrtyarthi parivārārthi vā punaḥ|
upasthānārthe me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat||51||
parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā|
vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat||52||
asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā|
svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat||53||
evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ|
nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā||54||
suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam|
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam||55||
parasparaviruddhābhirbālecchābhirakheditam|
kleśotpādādidaṃ hyetadeṣāmiti dayānvitam||56||
ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu|
nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam||57||
cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ|
dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat||58||
gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ|
na karotyanyathā kāyaḥ kasmādatra pratikriyām||59||
rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam|
tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ||60||
na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim|
amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam||61||
imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthakkuru|
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya||62||
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ|
kimatra sāramastīti svayameva vicāraya||63||
evamanviṣya yatnena na dṛṣṭaṃ sāramatra te|
adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi||64||
na khāditavyamaśuci tvayā peyaṃ na śoṇitam|
nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi||65||
yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum|
karmopakaraṇaṃ tvetanmanuṣyāṇāṃ śarīrakam||66||
evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ|
kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi||67||
na sthāsyatīti bhṛtyāya na vastrādi pradīyate|
kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam||68||
datvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā|
na hi vaitanikopāttaṃ sarvaṃ tasmai pradīyate||69||
kāye naubuddhimādhāya gatyāgamananiśrayāt||
yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye||70||
evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet|
tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt||71||
saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet|
nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā||72||
bako biḍālaścauraśca niḥśabdo nibhṛtaścaran|
prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret||73||
paracodanadakṣāṇāmanadhīṣṭopakāriṇām|
pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet||74||
subhāṣiteṣu sarveṣu sādhukāramudīrayet|
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet||75||
parokṣaṃ ca guṇān brūyādanubrūyācca toṣataḥ|
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām||76||
sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā|
bhokṣye tuṣṭimukhaṃ tasmātparaśramakṛtairguṇaiḥ||77||
na cātra me vyayaḥ kaścitparatra ca mahatsukham|
aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca||78||
viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam|
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet||79||
ṛju paśyetsadā sattvāṃścakṣuṣā saṃpibanniva|
etāneva samāśritya buddhatvaṃ me bhaviṣyati||80||
sātatyābhiniveśotthaṃ pratipakṣotthameva ca|
guṇopakārikṣetre ca duḥkhite ca mahacchubham||81||
dakṣa utthānasaṃpannaḥ svayaṃkārī sadā bhavet|
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu||82||
uttarottarataḥ śreṣṭhā dānapāramitādayaḥ|
netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ||83||
evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ|
niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ||84||
vinipātagatānāthavratasthān saṃvibhajya ca|
bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet||85||
saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet|
evameva hi sattvānāmāśāmāśu prapūrayet||86||
tyajenna jīvitaṃ tasmādaśuddhe karuṇāśaye|
tulyāśaye tu tattyājyamitthaṃ na parihīyate||87||
dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet|
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake||88||
gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā|
hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret||89||
nodāradharmapātraṃ ca hīne dharme niyojayet|
na cācāraṃ parityajya sūtramantraiḥ pralobhayet||90||
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|
neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam||91||
mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam|
pralambapādaṃ nāsīta na bāhū mardayetsamam||92||
naikayānyastriyā kuryādyānaṃ śayanamāsanam|
lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet||93||
nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram|
samastenaiva hastena mārgamapyevamādiśet||94||
na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame |
acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ || 95 ||
nāthanirvāṇaśayyāvacchayītepsitayā diśā |
saṃprajānaṃllaghūtthānaḥ prāgavaśyaṃ niyogataḥ || 96 ||
ācāro bodhisattvānāmaprameya uadāhṛtaḥ |
cittaśodhanamācāraṃ niyataṃ tāvadācaret || 97 ||
rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet |
śeṣāpattiśamastena bodhicittajināśrayāt || 98 ||
yā avasthāḥ prapadyeta svayaṃ paravaśo'pi vā |
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ || 99 ||
na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ |
na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ || 100 ||
pāraṃparyeṇa sākṣādvā sattvārthaṃ nānyadācaret |
sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet || 101 ||
sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet |
bodhisattvavratadharaṃ mahāyānārthakovidam || 102 ||
śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam |
etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt || 103 ||
śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet |
ākāśagarbhasūtre ca mūlāpattīrnirūpayet || 104 ||
śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ |
vistareṇa sadācāro yasmāttatra pradarśitaḥ || 105 ||
saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam |
āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ || 106 ||
yato nivāryate yatra yadeva ca niyujyate |
tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret || 107 ||
etadeva samāsena saṃprajanyasya lakṣaṇam |
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ || 108 ||
kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet |
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati || 109 ||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ ||

« Kinh này có tổng cộng 4 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Một trăm truyện tích nhân duyên (Trăm bài kinh Phật)


Chuyện Vãng Sanh - Tập 3


Sống đẹp giữa dòng đời


Nguồn chân lẽ thật

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.21.233.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập