Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Bồ Đề Hạnh Kinh [菩提行經] »» Bản Việt dịch quyển số 2 »»

Bồ Đề Hạnh Kinh [菩提行經] »» Bản Việt dịch quyển số 2


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.32 MB) » Vĩnh Lạc (PDF, 0.43 MB)

Chọn dữ liệu để xem đối chiếu song song:

Bodhicaryāvatāraḥ

Kinh này có 4 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 |

Đại Tạng Kinh Việt Nam
Font chữ:

6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ |
sarvametatsucaritaṃ dānaṃ sugatapūjanam |
kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat || 1 ||
na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ |
tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ || 2 ||
manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute |
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite || 3 ||
pūjayatyarthamānairyān ye'pi cainaṃ samāśritāḥ |
te'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam || 4 ||
suhṛdo'pyudvijante'smād dadāti na ca sevyate |
saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ || 5 ||
evamādīni duḥkhāni karotītyarisaṃjñayā |
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca || 6 ||
aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt |
daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām || 7 ||
tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ |
yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ || 8 ||
atyaniṣṭāgamenāpi na kṣobhyā muditā mayā |
daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate || 9 ||
yadyastyeva pratīkāro daurmanasyena tatra kim |
atha nāsti pratīkāro daurmanasyena tatra kim || 10 ||
duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam |
priyāṇāmātmano vāpi śatroścaitadviparyayāt || 11 ||
kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ |
duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava || 12 ||
durgāputrakakarṇāṭā dāhacchedādivedanām |
vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ || 13 ||
na kiṃcidasti tadvastu yadabhyāsasya duṣkaram |
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā || 14 ||
uddaṃśadaṃśamaśakakṣutpipāsādivedanām |
mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi || 15 ||
śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ |
saukumāryaṃ na kartavyamanyathā vardhate vyathā || 16 ||
kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ |
paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat || 17 ||
taccittasya dṛḍhatvena kātaratvena cāgatam |
duḥkhaduryodhanastasmādbhavedabhibhavedvyathām || 18 ||
duḥkhe'pi naiva cittasya prasādaṃ kṣobhayed budhaḥ |
saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā || 19 ||
urasārātighātān ye pratīcchanto jayantyarīn |
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ || 20 ||
guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ |
saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā || 21 ||
pittādiṣu na me kopo mahāduḥkhakareṣvapi |
sacetaneṣu kiṃ kopaḥ te'pi pratyayakopitāḥ || 22 ||
aniṣyamāṇamapyetacchūlamutpadyate yathā |
aniṣyamāṇo'pi balātkrodha utpadyate tathā || 23 ||
kupyāmīti na saṃcintya kupyati svecchayā janaḥ |
utpatsya ityabhipretya krodha utpadyate na ca || 24 ||
ye kecidaparādhāśca pāpāni vividhāni ca |
sarvaṃ tatpratyayabalāt svatantraṃ tu na vidyate || 25 ||
na ca pratyayasāmagryā janayāmīti cetanā |
na cāpi janitasyāsti janito'smīti cetanā || 26 ||
yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam |
tadeva hi bhavābhīti na saṃcintyopajāyate || 27 ||
anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā |
viṣayavyāpṛtatvācca niroddhumapi nehate || 28 ||
nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ |
pratyayāntarasaṅge'pi nirvikārasya kā kriyā || 29 ||
yaḥ pūrvavat kriyākāle kriyāyāstena kiṃ kṛtam |
tasya kriyeti saṃbandhe katarattannibandhanam || 30 ||
evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ |
nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate || 31 ||
vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet |
yuktā pratītyatā yasmādduḥkhasyoparatirmatā || 32 ||
tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam |
īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet || 33 ||
yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām |
na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati || 34 ||
pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ |
bhaktacchedādibhiḥ kopāddurāpastryādilipsayā || 35 ||
udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ |
nighnanti kecidātmānapuṇyācaraṇena ca || 36 ||
yadaivaṃ kleśavaśyavād ghnantyātmānamapi priyam |
tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet || 37 ||
kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane |
na kevalaṃ dayā nāsti krodha utpadyate katham || 38 ||
yadi svabhāvo bālānāṃ paropadravakāritā |
teṣu kopo na yukto me yathāgnau dahanātmake || 39 ||
atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ |
tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare || 40 ||
mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate |
dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam || 41 ||
mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā |
tasmānme yuktamevaitatsattvopadravakāriṇaḥ || 42 ||
tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam |
tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate || 43 ||
gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ |
tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate || 44 ||
duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ |
svāparādhāgate duḥkhe kasmādanyatra kupyate || 45 ||
asipatravanaṃ yadvadyathā nārakapakṣiṇaḥ |
matkarmajanitā eva tathedaṃ kutra kupyate || 46 ||
matkarmacoditā eva jātā mayyapakāriṇaḥ |
yena yāsyanti narakānmayaivāmī hatā nanu || 47 ||
etānāśritya me pāpaṃ kṣīyate kṣamato bahu |
māmāśritya tu yāntyete narakān dīrghavedanān || 48 ||
ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ |
kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi ||49 ||
bhavenmamāśayaguṇo na yāmi narakān yadi |
eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā || 50 ||
atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ |
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ || 51 ||
mano hantumamūrtatvānna śakyaṃ kenacitkvacit |
śarīrābhiniveśāttu cittaṃ duḥkhena bādhyate ||52 ||
nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ |
kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi || 53 ||
mayyaprasādo yo'nyeṣāṃ sa māṃ kiṃ bhakṣayiṣyati |
iha janmāntare vāpi yenāsau me'nabhīpsitaḥ || 54 ||
lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ |
naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam || 55 ||
varamadyaiva me mṛtyurna mithyājīvitaṃ ciram |
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me || 56 ||
svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate |
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate || 57 ||
nanu (nūnaṃ ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ |
saivopamā mṛtyukāle cirajīvyalpajīvinoḥ || 58 ||
labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi |
riktahastaśca nagnaśca yāsyāmi muṣito yathā || 59 ||
pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet |
puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu || 60 ||
yadarthameva jīvāmi tadeva yadi naśyati |
kiṃ tena jīvitenāpi kevalāśubhakāriṇā || 61 ||
avarṇavādini dveṣaḥ sattvānnāśayatīti cet |
parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate || 62 ||
parāyattāprasādatvādaprasādiṣu te kṣamā |
kleśātpādaparāyatte kṣamā nāvarṇavādini || 63 ||
pratimāstūpasaddharmanāśakākrośakeṣu ca |
na yujyate mama dveṣo buddhādīnāṃ na hi vyathā || 64 ||
gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu |
pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet || 65 ||
cetanācetanakṛtā dehināṃ niyatā vyathā |
sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ || 66 ||
mohādeke'parādhyanti kupyantyanye vimohitāḥ |
brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam || 67 ||
kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ |
sarve karmaparāyattāḥ ko'hamatrānyathākṛtau || 68 ||
evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham |
yena sarve bhaviṣyanti maitracittāḥ parasparam || 69 ||
dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram |
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate || 70 ||
evaṃ cittaṃ yadāsaṅgāddahyate dveṣavahninā |
tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā || 71 ||
māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam |
manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam || 72 ||
yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate |
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate || 73 ||
kopārthamevamevāhaṃ narakeṣu sahasraśaḥ |
kārito'smi na cātmārthaḥ parārtho vā kṛto mayā || 74 ||
na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati |
jagadduḥkhahare duḥkhe prītirevātra yujyate || 75 ||
yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam |
manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi || 76 ||
idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam |
na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam || 77 ||
tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam |
bhṛtidānādiviraterdṛṣṭādṛṣṭaṃ hataṃ bhavet || 78 ||
svaguṇe kīrtyamāne ca parasaukhyamapīcchasi |
kīrtyamāne paraguṇe svasaukhyamapi necchasi || 79 ||
bodhicittaṃ samutpādya sarvasattvasukhecchayā |
svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi || 80 ||
trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi |
satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase || 81 ||
puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ |
kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi || 82 ||
sa kiṃ necchasi sattvānāṃ yasteṣāṃ bodhimicchati |
bodhicittaṃ kutastasya yo'nyasaṃpadi kupyati || 86 ||
yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe |
sarvathāpi na tatte'sti dattādattena tena kim || 84 ||
kiṃ vārayatu puṇyāni prasannān svaguṇānatha |
labhamāno na gṛhṇātu vada kena na kupyasi || 85 ||
na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi |
kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi || 86 ||
jātaṃ cedapriyaṃ śatrostvattuṣṭyā kiṃ punarbhavet |
tvadāśaṃsanamātreṇa na cāheturbhaviṣyati || 87 ||
atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava |
athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ || 88 ||
etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam |
yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu || 89 ||
stutiryaśo'tha satkāro na puṇyāya na cāyuṣe |
na balārthaṃ na cārogye na ca kāyasukhāya me || 90 ||
etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ |
madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā || 91 ||
yaśorthaṃ hārayantyarthamātmānaṃ mārayantyapi |
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham || 92 ||
yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ |
tathā stutiyaśohānau svacittaṃ pratibhāti me || 93 ||
śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ |
paraḥ kila mayi prīta ityetatprītikāraṇam || 94 ||
anyatra mayi vā prītyā kiṃ hi me parakīyayā |
tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ || 95 ||
tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat |
kasmādanyaprasādena sukhiteṣu na me sukham || 96 ||
tasmādahaṃ stuto'smīti prītirātmani jāyate |
tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam || 97 ||
stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī |
guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate || 98 ||
tasmātstutyādighātāya mama ye pratyupasthitāḥ |
apāyapātarakṣārthaṃ pravṛttā nanu te mama || 99 ||
muktyarthinaścāyuktaṃ me lābhasatkārabandhanam |
ye mocayanti māṃ bandhāddveṣasteṣu kathaṃ mama || 100 ||
duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ |
buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama || 101 ||
puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate |
kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam || 102 ||
athāhamātmadoṣeṇa na karomi kṣamāmiha |
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite || 103 ||
yo hi yena vinā nāsti yasmiṃśca sati vidyate |
sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate || 104 ||
na hi kālopapannena dānavighnaḥ kṛto'rthinā |
na ca pravrājake prāpte pravrajyāvighna ucyate || 105 ||
sulabhā yācakā loke durlabhāstvapakāriṇaḥ |
yato me'naparādhasya na kaścidaparādhyati || 106 ||
aśramopārjitastasmādgṛhe nidhirivotthitaḥ |
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama || 107 ||
mayā cānena copāttaṃ tasmādetat kṣamāphalam |
etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ || 108 ||
kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ |
siddhiheturacitto'pi saddharmaḥ pūjyate katham || 109 ||
apakārāśayo'syeti śatruryadi na pūjyate |
anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate || 110 ||
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā |
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā || 111 ||
sattvakṣetraṃ jinakṣetramityato muninoditam |
etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ || 112 ||
sattvebhyaśca jinebhyaśca buddhadharmāgame same |
jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ || 113 ||
āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ |
samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ || 114 ||
maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat |
buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat || 115 ||
buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ |
na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ || 116 ||
guṇasāraikarāśīnāṃ guṇo'ṇurapi cetkvacit |
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam || 117 ||
buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate |
etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet || 118 ||
kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām |
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet || 119 ||
bhindanti dehaṃ praviśantyavīciṃ
yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt |
mahāpakāriṣvapi tena sarvaṃ
kalyāṇamevācaraṇīyameṣu || 120 ||
svayaṃ mama svāmina eva tāvad
yadarthamātmanyapi nirvyapekṣāḥ |
ahaṃ kathaṃ svāmiṣu teṣu teṣu
karomi mānaṃ na tu dāsabhāvam || 121 ||
yeṣāṃ sukhe yānti mudaṃ munīndrāḥ
yeṣāṃ vyathāyāṃ praviśanti manyum |
tattoṣaṇātsarvamunīndratuṣṭi -
statrāpakāre'pakṛtaṃ munīnām || 122 ||
ādīptakāyasya yathā samantā-
nna sarvakāmairapi saumanasyam |
sattvavyathāyāmapi tadvadeva
na prītyupāyo'sti dayāmayānām || 123 ||
tasmānmayā yajjanaduḥkhadena
duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām |
tadadya pāpaṃ pratideśayāmi
yatkheditāstanmunayaḥ kṣamantām || 124 ||
ārādhanāyādya tathāgatānāṃ
sarvātmanā dāsyamupaimi loke |
kurvantu me mūrghni padaṃ janaughā
vighnantu vā tuṣyatu lokanāthaḥ || 125 ||
ātmīkṛtaṃ sarvamidaṃ jagattaiḥ |
kṛpātmabhirnaiva hi saṃśayo'sti |
dṛśyanta ete nanu sattvarūpā-
sta eva nāthāḥ kimanādaro'tra || 126 ||
tathāgatārādhanametadeva
svārthasya saṃsādhanametadeva |
lokasya duḥkhāpahametadeva
tasmānmamāstu vratametadeva || 127 ||
yathaiko rājapuruṣaḥ pramanthāti mahājanam |
vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ || 128 ||
yasmānnaiva sa ekākī tasya rājabalaṃ balam |
tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet || 129 ||
yasmānnarakapālāśca kṛpāvantaśca tadbalam |
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā || 130 ||
kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā |
yatsattvadaurmanasyena kṛtena hyanubhūyate || 131 ||
tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet |
yatsattvasaumanasyena kṛtena hyanubhūyate || 132 ||
āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam |
ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi || 133 ||
prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam |
cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran || 134 ||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ ||
7 vīryapāramitā nāma saptamaḥ paricchedaḥ|
evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā|
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ||1||
kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate|
ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā||2||
avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā|
saṃsāraduḥkhānudvegādālasyamupajāyate||3||
kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām|
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ||4||
svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi|
tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā||5||
yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ|
kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ||6||
yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati|
saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi||7||
idaṃ na prāptamārabdhamidamardhakṛtaṃ sthitam|
akasmānmṛtyurāyāto hā hato'smīti cintayan||8||
śokavegasamucchūnasāśruraktekṣaṇānanān|
bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca||9||
svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān|
trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi||10||
jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te|
kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ||11||
spṛṣṭa uṣṇodakenāpi sukumāra pratapyase|
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate||12||
nirudyama phalākāṅkṣin sukumāra bahuvyatha|
mṛtyugrasto'marākāra hā duḥkhita vihanyase||13||
mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm|
mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ||14||
muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim|
ratirauddhatyahāsyādau duḥkhahetau kathaṃ tava||15||
aviṣādabalavyūhatātparyātmavidheyatā|
parātmasamatā caiva parātmaparivartanam||16||
naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ|
yasmāttathāgataḥ satyaṃ satyavādīdamuktavān||17||
te'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā|
yairutsāhavaśāt prāptā durāpā bodhiruttamā||18||
kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam|
sarvajñanītyanutsargādbodhiṃ kiṃ nāpnuyāmaham||19||
athāpi hastapādādi dātavyamiti me bhayam|
gurulāghavamūḍhatvaṃ tanme syādavicārataḥ||20||
chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'pyanekaśaḥ|
kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati||21||
idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam|
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat||22||
sarve'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām|
tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam||23||
kriyāmimāmapyucitāṃ varavaidyo na dattavān|
madhureṇopacāreṇa cikitsati mahāturān||24||
ādau śākādidāne'pi niyojayati nāyakaḥ|
tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet||25||
yadā śākeṣviva prajñā svamāṃse'pyupajāyate|
māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram||26||
na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ|
mithyākalpanayā citte pāpātkāye yato vyathā||27||
puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi|
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate||28||
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||29||
evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ|
bodhicittarathaṃ prāpya sarvakhedaśramāpaham||30||
chandasthāmaratimuktibalaṃ sattvārthasiddhaye|
chandaṃ duḥkhabhayātkuryādanuśaṃsāṃśca bhāvayan||31||
evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye|
chandamānaratityāgatātparyavaśitābalaiḥ||32||
aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ|
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ||33||
tatra doṣakṣayārambhe leśo'pi mama nekṣyate|
aprameyavyathābhājye noraḥ sphuṭati me katham||34||
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ|
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā||35||
guṇaleśe'pi nābhyāso mama jātaḥ kadācana|
vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam||36||
na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā|
na kṛtā śāsane kārā daridrāśā na pūritā||37||
bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ|
duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām||38||
dharmacchandaviyogena paurvikeṇa mamādhunā|
vipattirīdṛśī jātā ko dharme chandamutsṛjet||39||
kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau|
tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā||40||
duḥkhāni daurmanasyāni bhayāni vividhāni ca|
abhilāṣavighātāśca jāyante pāpakāriṇām||41||
manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati|
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate||42||
pāpakārisukhecchā tu yatra yatraiva gacchati|
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate||43||
vipulasugandhiśītalasaroruhagarbhagatā
madhurajinasvarāśanakṛtopacitadyutayaḥ|
munikarabodhitāmbujavinirgatasadvapuṣaḥ
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||44||
yamapuruṣāpanītasakalacchavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
jvaladasiśaktighātaśataśātitamāṃsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||45||
tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt|
vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet||46||
pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā|
anārambho varaṃ nāma na tvārabhya nivartanam||47||
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṃ ca vardhate|
anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam||48||
triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu|
mayaivaikena kartavyamityeṣā karmamānitā||49||
kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane|
tasmānmayaiṣāṃ kartavyaṃ nāśakto'haṃ yathā janaḥ||50||
nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati|
mānāccenna karomyetanmāno naśyatu me varam||51||
mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate|
āpadābādhate'lpāpi mano me yadi durbalam||52||
viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu|
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ||53||
tasmāddṛḍhena cittena karomyāpadamāpadaḥ|
trailokyavijigīṣutvaṃ hāsyamāpajjitasya me||54||
mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit|
mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham||55||
ye sattvā mānavijitā varakāste na māninaḥ|
mānī śatruvaśaṃ naiti mānaśatruvaśāśca te||56||
mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ|
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā||57||
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ|
te'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ||58||
te mānino vijayinaśca ta eva śūrā
ye mānaśatruvijayāya vahanti mānam|
ye taṃ sphurantamapi mānaripuṃ nihatya
kāmaṃ jane jayaphalaṃ pratipādayanti||59||
saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ|
dūryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva||60||
mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate|
evaṃ kṛcchramapi prāpya na kleśavaśago bhavet||61||
yadevāpadyate karma tatkarmavyasanī bhavet|
tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat||62||
sukhārthaṃ kriyate karma tathāpi syānna vā sukham|
karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham||63||
kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ||64||
tasmātkarmāvasāne'pi nimajjettatra karmaṇi|
yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī||65||
balanāśānubandhe tu punaḥ kartuṃ parityajet|
susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā||66||
kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham|
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha||67||
tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran|
smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran||68||
viṣaṃ rūdhiramāsādya prasarpati yathā tanau|
tathaiva cchidramāsādya doṣaścitte prasarpati||69||
tailapātradharo yadvadasihastairadhiṣṭhitaḥ|
skhalite maraṇatrāsāttatparaḥ syāttathā vratī||70||
tasmādutsaṅgage sarpe yathottiṣṭhati satvaram|
nidrālasyāgame tadvat pratikurvīta satvaram||71||
ekaikasmiṃśchale suṣṭhu paritapya vicintayet|
kathaṃ karomi yenedaṃ punarme na bhavediti||72||
saṃsargaṃ karma vā prāptamicchedetena hetunā|
kathaṃ nāmāsvavasthāsu smṛtyubhyāso bhavediti||73||
laghuṃ kuryāttathātmānamapramādakathāṃ smaran|
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate||74||
yathaiva tūlakaṃ vāyorgamanāgamane vaśam|
tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati||75||
iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ
vīryapāramitā nāma saptamaḥ paricchedaḥ||

    « Xem quyển trước «      « Kinh này có tổng cộng 4 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.142.197.212 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập