The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Yuktiṣaṣṭikārikā »»
yuktiṣaṣṭikārikā
atha yuktiṣaṣṭikārikā nāma
mañjuśrikumārabhutāya namaḥ
namastasmai munīndrāya pratītyopādadeśine |
yenānenā vidhānena niṣiddhāvudayavyayau ||
bhāvābhāvavyatikrāntā matiryeṣāmanāśritā |
tairgambhīro niralambaḥ pratyayārthaḥ pratīyate ||1
sarvadoṣākarastāvadabhāvo vinivāritaḥ |
nirvartyate yathā yuktayā bhāvo'pi śrvavaṇaṁ kuru ||2
bhāvo yadi bhavetsaty yathā bālairvikalpitaḥ |
vimokṣastadabhāvena ko necchet kim na kārnāt ||3
vimokṣo nāsti bhāvena bhāvo nāsti hyabhāvataḥ |
bhāvābhāvaparijñānānmahātmā'pi vimucyate ||4
nirvāṇam caiva lokaṁ ca manyante tattvadarśinaḥ |
naiva lokaṁ na nirvānaṁ manyante tattvadarśinaḥ ||5
nirvānaṁ ca bhavaścaiva dvayameva na vidyate |
parijñānaṁ bhavasyaiva nirvāṇamiti kathyate ||6
sambhavavibhave bhāve nirodhaḥ kalpito yathā |
māyākṛto nirodho'yam sadbhistathaivamiṣyate ||7
samskṛto na parijñāto nirodho vibhave sati |
pratyakṣam bhūyate kasmin vibhavo jñāyate katham ||8
yadi skandhanirodhena bhavenna kleśasamkṣayaḥ |
yadā cāyaṁ niruddhaḥ syāttadā mokṣo bhavisyati ||9
avidyā pratyayotpannam samyagjñānena paśyataḥ |
notpādaśca nirodhasca yuktaḥ ko'pyupalabhyate ||10
evam paśyati dharmaḥ yo nirvānam vā katam tathā |
dharmajñānam paraṁ yatra bhedastu tatra vidyate ||11
atisukṣmasya bhāvasya jātiryena vikalpitā |
pratyayodbhavamartham na paśyati so'vicakṣaṇaḥ ||12
samklesakṣīnabhikṣūṇām samsārāccennivāryate |
kutaḥ sampannabuddhaiśca tasyārambho na bhāṣitaḥ ||13
ārambhe sati caikānte bhavedṛṣṭiparigraḥ |
yaḥ pratītyasamutpādastasya purvaṁ paraṁ vā kim ||14
samutpannaṁ kathaṁ purvaṁ paścāt punarnivāryate |
purvāparāntavihīno mokṣaḥ khyātirmāyopamaḥ ||15
bhavatīdam yadā māyā namkṣyatīti tadaiva hi |
māyājñānaparābhūto māyājñānena mohitaḥ ||16
yathā marīcikā māyā bhavam buddhayā hi paśyati |
purvāntam vā'parāntam vā na dṛṣṭayā parikliśyate ||17
samskṛtam ye hi manyante bhangotpādavikalpitam |
pratītyotpādacakreṇa vijānanti na te jagat ||18
tadāśritya yadutpannaṁ notpannaṁ svayamevahi |
svayam yadā yadutpannamutpannam nāma tat katham ||19
śāntam hetukṣayādeva kṣīṇam nāmāvabudhyate |
svabhāvena hi yatkṣīṇam tat kṣīṇamucyate katham ||20
na kaścidanutpannam nirodho'pi na vai tathā |
utpādabhangakarmaṇā'bhiprāyārthaḥ pradarśitaḥ ||21
utpādajñānato bhaṅgo bhaṅgajñānādanityatā |
anityatvā'vabodhācca saddharmo hi vibodhitaḥ ||22
yaḥ pratītyasamutpāda utpādabhaṅgavarjitam |
parijānāti tenaivanuttīryata bhavābudhiḥ ||23
sadasadbhirviparyastā ātmabhāvāḥ pṛthagjanāḥ |
kleśavamśagatāḥ sattvā ātmacinttena vañcitāḥ ||24
vivudhairbhāvyate bhāveh śunyo'nityo'nātmakaḥ |
moṣadharmacayaścaiva vivikta iti dṛśyate ||25
amūlatvāt sthitirnaiva nirālambo nirāśrayaḥ |
avidyāhetusambhūta ādimadhyāntavarjitaḥ ||26
kadalīvasāram yadgandharvanagaram yathā |
mohapuryāmivivannau yo māyāvat paśyati jagat | 27
atra brahmādiloko vai satya ivāvabhāsane |
satyanmṛṣetyuktamāryena tatra kā śiṣyate parā ||28
loko'vidyā'ndhabhūto'sau tṛṣnāstrotasā cālitaḥ |
tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ ||29
ādau tattvamidaṁ dṛṣṭam sarvamstīti kathyate |
jānannarthānnasakto'pi paścānnunam vivicyate ||30
na jānāti viviktārtha śrutimātram pravartate |
yeṣām puṇyamavicchinnamutsannā itare janāḥ ||31
karmāni phalayuktāni proktam samyagidam jagat |
tatsvabhāvaparijñānamanutpannam hi desitam ||32
aham mameti kathitam yathākaryavaśājjanaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ ||33
mahābhūtādaya khyātā vijñāne nicayastathā |
tajjñānena viyukttena mṛṣaiva na vikalpitam ||34
nirvānam satyamekam hi jinairyadabhidhīyate |
nāva śiṣṭam tadā satyamevam vijñena kalpitam ||35
yāvacittasya vikṣepastāvanmārasya gocaraḥ |
evambhūto bhavedyatra nā doṣo jāyate kathaṁ ||36
avidyāpratyayo loko yasmādbuddhaiḥ prakīrtitaḥ |
vikalpastena loko'yamiti kim nopapadyate ||37
avidyāyām niruddhāyām nirodho jāyate yathā |
ajñānato hi samkalpa iti kim na vidhīyate ||38
hetutaḥ sambhavo yasya sthiti rna pratyayairvinā |
vigamaḥ pratyayābhāvāt so'stītyavagataḥ kutaḥ ||39
paramam bhāvāmaśritya sthitiścedbhāvavādinaḥ |
tadaiva hi sthitā mārge na kaściditasmayastataḥ ||40
buddhamārge śritāḥ sarve'nityamiti vādinaḥ |
kena vādena gṛhyante bhāvāḥ santi parā iti ||41
eṣa vā'sāviti yatra vimarśo nopalabhyate |
idam satyamado veti paṇḍitaiḥ kathamucyatai ||42
nānupādāya taiścāpi loko vā'tmā'bhikāṅkṣate |
nityānityāderūtpādah mithyādṛṣṭyā tu hāritaḥ ||43
yeṣām bhāvāsmupādāya tattvā steṣām prasāditāḥ |
tatra liṅgādayo doṣāḥ prajāyante na vā kathaṁ ||44
yān hi dharmānupādāya dṛṣṭaścandro jale yathā |
tatra satyam mṛṣā naiva kāmaṁ dṛṣṭyā na hāritaḥ ||45
rāgadveṣodbhavastīvra-duṣṭadṛṣṭiparigraḥ |
vivādāstatsamutthāśca bhāvābhyupagame sati ||46
sa hetuḥ sarvadṛṣṭīnām kleśotpatti rna tam vinā |
tasmāttsmin parijñāte dṛṣṭikleśaparikṣayaḥ ||47
parijñāñca keneti pratītyotpādadarśanāt |
pratītya jātañca'jātamā''ha tattvavidām varaḥ ||48
mithyājñāne paribhūya yo'satye satyadhārakaḥ |
parigraho vitarkādeḥ kramādrāgakriyā matā ||49
mahātmanām na pakṣo vā vitarko vā na vidyate |
yeṣām na vidyate pakṣeḥ parapakṣaḥ kutasteṣām ||50
yasminneva samāśrito daṣṭaḥ kleśaviṣadharaih |
calaṁ vā'niṣṭhitam cittaṁ na tiṣṭhatyanāśritam ||51
sāśraya cittavāna sattveḥ kleśodbhūto viṣo mahān |
sadā pṛthagajano hīnaḥ kleśasarpena gṛhītaḥ ||52
prativimbe yathā rāgo loke ca mohavandhanāt |
viṣayapinjaro sakto bālo hi satyasamjñayā ||53
cakṣurbhyām viṣayānnāma vimbajñānena paśyati |
karmapaṅkeṣvanāsakto bhāvo yathā mahātmanaḥ ||54
rūpāsaktā janā muḍhā madhyamā rāgavarjitāḥ |
rūpasvabhāvavijño yo vimukto buddhimān paraḥ ||55
vivṛtya sukhacintāyāḥ vītarāgavivarjitaḥ |
māyāpumvadvipaśyanānnivṛtaḥ sa bhaviṣyati ||56
mithyājñānabhitapto yaḥ kleśasamdoṣabhāgbhāvet |
bhāvābhāvau vikalpanādarthajñānam na jāyate ||57
nāśrayḥ vītarāgā vai bhavanti rāgavarjitāḥ |
arāge rāgavardhāste na sāśrayā mahātmanaḥ ||58
yeṣām viviktacetasām calam cittam cañcalam |
kleśasarpermathito'pi tīṇo'khinno bhavāmbuddheḥ ||59
śāstreṇānena janānām punyam jñānam ca sancitam |
punyajñānakriyodbhūtam dvāvāptotu param tathā ||60
iti yuktiṣaṣṭikārikā samāptā |
āryanāgārjunamukhaniḥ satam , śāstramidaṁ
bhāratīyapaṇḍita muditaśripaṇḍitācchurtam
ca bhoṭavāsinā pātchava prāntīya suryakīrtirnāma
bhoṭapaṇḍitena likhitaṁ bhoṭabhāṣāyamiti ||
śubhamastu |
Links:
[1] http://dsbc.uwest.edu/node/7740
[2] http://dsbc.uwest.edu/node/5976
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.135.215.228 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập