The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Yogācārabhūmiḥ »»
[saptadaśa yogācārabhūmayaḥ]
yogācārabhūmiḥ katamā | sā saptadaśa bhūmayo draṣṭavyā | katamāḥ saptadaśa | piṇḍoddānaṁ |
pañcavijñānasaṁyuktā manobhūmistridhāparā |
savitarkavicārābhyāṁ samādhisahitā na vā ||
sacittā cāpyacittā ca śrutacintā sabhāvanā |
tathā yānatrayopetā sopadhyanupadhī parā ||
pañcavijñānakāyasamprayuktā bhūmiḥ | manobhūmiḥ | savitarkā savicārā bhūmiḥ | avitarkā vicāramātrā bhūmiḥ | avitarkāvicārā bhūmiḥ | samāhitā bhūmiḥ | asamāhitā bhūmiḥ | sacittikā bhūmiḥ | acittikā bhūmiḥ | śrutamayī bhūmiḥ | cintāmayī bhūmiḥ | bhāvanāmayī bhūmiḥ | śrāvakabhūmiḥ | pratyekabuddhabhūmiḥ | bodhisattvabhūmiḥ | sopadhikā bhūmiḥ | nirupadhikā bhūmiḥ | ityetāḥ saptadaśa bhūmayaḥ samāsato yogācārabhūmirityucyate ||
[pañcavijñānakāyasamprayuktā bhūmiḥ prathamā ]
pañcavijñānakāyasamprayuktā bhūmiḥ katamā | pañca vijñānakāyāḥ svabhāvatasteṣāṁ cāśrayaḥ teṣāṁ cālambanaṁ teṣāṁ ca sahāyaḥ teṣāṁ ca karma samāsataḥ pañcavijñānakāyasamprayuktā bhūmiḥ ||
pañcavijñānakāyāḥ katame | cakṣurvijñānaṁ śrotra-ghrāṇa-jihvā-kāyamano vijñānaṁ |akṣurvijñānaṁ katamat | yā cakṣurāśrayā rūpaprativijñaptiḥ || cakṣurvijñānasyāśrayaḥ katamaḥ | cakṣuḥ sahabhūrāśrayaḥ | manaḥ samanantara āśrayaḥ |sarvabījakamāśrayo pādātṛvipākasaṁgṛhītamālayavijñānaṁ bījāśrayaḥ | tadetadabhisamasya dvividha āśrayo bhavati | rūpī cārūpī ca | tatra cakṣū rūpī | tadanyo'rūpī || cakṣuḥ katamat | catvāri mahābhūtānyupādāya cakṣurvijñānasaṁniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ || manaḥ katamat | yaccakṣurvijñānasyānantarātītaṁ vijñānaṁ || sarvabījakaṁ vijñānaṁ katamat | pūrvakaṁ prapañcaratihetumupādāya yaḥ sarvabījako vipāko nirvṛttaḥ || cakṣurvijñānasyālambanaṁ katamat | yadrūpaṁ sanidarśanaṁ sapratighaṁ | tatpunaranekavidhaṁ | samāsato varṇṇaḥ saṁsthānaṁ vijñaptiśca | varṇṇaḥ katamaḥ | tadyathā nīlaṁ pītaṁ lohitamavadātaṁ chāyātapa āloko'ndhakāramabhraṁ dhūmo rajo mahikā nabhaścaikavarṇṇaṁ || saṁsthānaṁ katamat | tadyathā dīrghaṁ hrasvaṁ vṛttaṁ parimaṇḍalamaṇu sthūlaṁ śātaṁ viśātaṁ unnatamavanataṁ || vijñaptiḥ katamā | tadyathādānaṁ nikṣepaṇaṁ samiñjitaṁ sthānaṁ niṣadyā śayyābhi kramo'tikrama ityekavamādiḥ ||
api khalu varṇṇaḥ katamaḥ | yo rūpanibhaścakṣurvijñāna gocaraḥ || saṁsthānaṁ katamat | yo rūpapracayo dīrghādiparicchedākāraḥ ||
vijñaptiḥ katamā | tasyaiva pracitasya rūpasyotpannaniruddhasya vairodhikena kāraṇena janmadeśe cānutpattistadanyadeśe ca nirantare sāntare vā sannikṛṣṭe viprakṛṣṭe vā tasminneva vā deśe'vikṛtotpattirvijñaptirityucyate ||
tatra varṇṇa ābhāvabhāsa iti paryāyāḥ || saṁsthānaṁ pracayo dīrghaṁ hrasvamityevamādayaḥ paryāyāḥ || vijñaptiḥ karma kriyā ceṣṭe hā parispanda iti paryāyāḥ || sarvāsāṁ varṇṇasaṁsthānavijñaptīnāṁ cakṣurgocaraścakṣurviṣayaścakṣurvijñānagocaraścakṣurvijñānaviṣayaścakṣurvijñānālambanaṁ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ || punastadeva suvarṇṇaṁ vā durvarṇṇaṁ vā tadubhayāntarasthāyi vā varṇṇanibhaṁ ||
sahāyaḥ katamaḥ | tatsahabhūsamprayuktāścaitasā dharmāḥ |tadyathā | manaskāraḥ sparśo vedanā saṁjñā cetaneti | ye'pyanye cakṣurvijñānena sahabhūsamprayuktāścaitasā dharmāste punarekālambanā anekākārāḥ sahabhūvaścaikaikavṛttayaśca | sarve ca svabījānnirjātāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ ||
karma katamat | tatṣaḍvidhaṁ draṣṭavyaṁ | āditastāvatsvaviṣayālambanavijñaptiḥ karma | punaḥ svalakṣaṇavijñaptiḥ | punarvartamānakālavijñaptiḥ punarekakṣaṇavijñaptiḥ | punardvābhyāmākārābhyāṁ manovijñānānuvṛttiḥ | kuśalakliṣṭānuvṛttiśca karmasamutthānānuvṛttiśca | punariṣṭāniṣṭaphalaparigrahaḥ ṣaṣṭhaṁ karma ||
[śrotravijñānam ]
śrotravijñānaṁ katamat | yā śrotrāśrayā śabdaprativijñaptiḥ | āśrayaḥ katamaḥ | sahabhūrāśrayaḥ śrotraṁ | samanantara āśrayo manaḥ bījāśrayastadeva sarvabījakamālayavijñānaṁ |
śrotraṁ katamat | catvāri mahābhūtānyupādāya śrotravijñānasanniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ | manobījayoḥ pūrvavadvibhāgaḥ ||
ālambanaṁ katamat | śabdā anekavidhā anidarśanāḥ sapratighāḥ | tadyathā śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabdo nṛtyaśabdo gītaśabdo vāditaśabda āḍambaraśabdaḥ strīśabdaḥ puruṣaśabdo vāyuvanaspatiśabdo vyakto'vyaktaḥ sārthako nirarthakaḥ parītto madhya ucco nadīśabdaḥ kalakalaśabda uddeśasvādhyāyadeśanāsāṅkathyavinirṇayaśabda ityevaṁbhāgīyā bahavaḥ śabdāḥ ||
sa punarupāttamahābhūtahetuko'nupāttamahābhūtahetuka upāttānupāttamahābhūtahetukaścaḥ | tatra prathamo yo'dhyātmapratyaya eva | dvitīyo yo bāhyapratyaya eva | tṛtīyo yo bāhyādhyātmapratyaya eva || sa punarmānāpiko'mānāpikastadubhayaviparītaśca ||
tatra śabdo ghoṣaḥ svaro niruktirnādo vāgvijñaptiriti paryāyāḥ ||
śrotragocaraḥ śrotraviṣayaḥ śrotravijñānagocaraḥ śrotravijñānaviṣayaḥ śrotravijñānālambanaṁ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||
sahāyaḥ karma ca cakṣurvijñānavadveditavyaṁ ||
[ghrāṇavijñānam]
ghrāṇavijñānaṁ katamat | yā ghrāṇāśrayā gandhaprativijñaptiḥ | āśrayaḥ katamaḥ | sahabhūrāśrayo ghrāṇaṁ | samanantara āśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṁ ||
ghrāṇaṁ katamat | yaccatvāri mahābhūtānyupādāya ghrāṇavijñānasaṁniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||
manobījayoḥ pūrvavadvibhāgaḥ ||
ālambanaṁ katamat | gandhā anekavidhā anidarśanāḥ sapratighāḥ sugandhā vā durgandhā vā samagandhā vā ghrāṇīyāstadyathā mūlagandhaḥ sāragandhaḥ patragandhaḥ puṣpagandhaḥ phalagandha ityevamādayo bahavo gandhāḥ ||
tatra gandho ghrāṇīyo jighraṇīya āghrātavya ityevamādayaḥ paryāyāḥ ||
ghrāṇagocaro ghrāṇaviṣayo ghrāṇavijñānagocaro ghrāṇavijñānaviṣayo ghrāṇavijñānālambanaṁ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||
sahāyaḥ karma ca pūrvavadveditavyaṁ ||
[jihvāvijñānam]
jihvāvijñānaṁ katamat | yā jihvāśrayā rasa prativijñaptiḥ || āśrayaḥ katamaḥ | sahabhūrāśrayo jihvā | samanantara āśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṁ ||
jihvā katamā | yaścatvāri mahābhūtānyupādāya jihvāvijñānasanniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||
manobījayoḥ pūrvavadvibhāgaḥ ||
ālambanaṁ katamat | rasā anekavidhā anidarśanāḥ sapratighāḥ | te punastiktāmlakaṭukaṣāyalavaṇamadhurā mānāpikā vāmānāpikā vopekṣāsthānīyāḥ svādanīyāḥ | tatra rasaḥ svādayitavyo'bhyavahartavyo bhojyaṁ peyaṁ lehyaṁ cūṣyamupabhogyamiti paryāyāḥ ||
jihvāgocaro jihvāviṣayo jihvāvijñānagocaro jihvāvijñānaviṣayo jihvāvijñānālambanaṁ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||
sahāyaḥ karma ca pūrvavadveditavyaṁ ||
[kāyavijñānam]
kāyavijñānaṁ katamat | yā kāyāśrayā spraṣṭavyaprativijñaptiḥ ||
āśrayaḥ katamaḥ | sahabhūrāśrayaḥ kāyaḥ | samanantarāśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṁ ||
kāyaḥ katamaḥ | yaścatvāri mahābhūtānyupādāya kāyavijñānasaṁniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||
manobījayoḥ pūrvavadvibhāgaḥ ||
ālambanaṁ katamat | spraṣṭavyamanekavidhamanidarśanaṁ sapratighaṁ | tadyathā pṛthivyāpastejo vāyurlaghutvaṁ gurutvaṁ ślakṣṇatvaṁ karkaśatvaṁ śītaṁ jighatsā pipāsā tṛptirbalaṁ daurbalyaṁ vyādhirjarā maraṇaṁ kaṇḍūrmūrcchā picchilaṁ(?)śramo viśramo mṛdutvaṁrjava (?)ityevaṁbhāgīyaṁ bahuvidhaṁ spraṣṭavyaṁ ||
tatpunaḥ susaṁsparśaṁ vā dussaṁsparśaṁ vopekṣāsthānīyaṁ vā sparśanīyaṁ ||
tatra spraṣṭavyaṁ spṛśyaṁ sparśanīyaṁ kharaṁ dravaṁ cala muṣṇamityādayaḥ paryāyāḥ || kāyagocaraḥ kāyaviṣayaḥ kāyavijñānagocaraḥ kāyavijñānaviṣayaḥ kāyavijñānālambanaṁ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||
sahāyaḥ karma ca pūrvavadveditavyaṁ ||
[vijñānotpādaḥ]
tatra cakṣuḥ paribhinnaṁ bhavati | rūpamanābhāsagataṁ bhavati | na ca tajjo manaskāraḥ pratyupasthito bhavati | na tasya cakṣurvijñānotpādo bhavati || yataśca cakṣuraparibhinnaṁ bhavati | rūpamābhāsagataṁ bhavati | tajjaśca manaskāraḥ pratyupasthito bhavati | tatastajjo'sya cakṣurvijñānasyotpādo bhavati || yathā cakṣurvijñānamevaṁ śrotraghrāṇajihvākāyavijñānāni draṣṭavyāni ||
[vijñānasambaddhāni cittāni ]
tatra cakṣurvijñāna utpanne trīṇi cittānyupalabhyante yathākramamaupanipātikaṁ paryeṣakaṁ niścitaṁ ca | tatra cādyaṁ cakṣurvijñānameva | dve manovijñāne | tatra niścitāccittātparaṁ saṁkleśo vyavadānaṁ ca draṣṭavyaṁ | tatastannaiṣyandikaṁ | cakṣurvijñānamapi kuśalākuśalaṁ pravarttate | na tu svavikalpavaśena | tāvacca dvayormanovijñānacakṣurvijñānayoḥ kuśalatvaṁ vā kliṣṭatvaṁ yāvattanmano nānyatra vikṣipyate ||
yathā cakṣurvijñāna utpanna evaṁ yāvatkāyavijñānaṁ veditavyaṁ ||
[vijñānopamā]
tatra deśāntaraprasthitasyeva yānamāśrayo draṣṭavyaḥ | pañcānāṁ vijñānakāyānāṁ sahāyārthikavat sahāyāḥ | karaṇīya vadālambanaṁ | svaśaktivat tatkarma | aparaḥ paryāyaḥ | gṛhasthasya gṛhavadeṣāmāśrayo draṣṭavyaḥ | bhogavadālambanaṁ | dāsīdāsādivatsahāyāḥ | vyavasāyavat karma ||
||yogācārabhūmau pañcavijñānakāya samprayuktā bhūmiḥ prathamā samāptā||
[manobhūmidvitīyā]
manobhūmiḥ katamā | sāpi pañcabhirākārairdraṣṭavyā | svabhāvata āśrayata ālambanataḥ sahāyataḥ karmataśca ||
svabhāvaḥ katamaḥ | yaccittaṁ mano vijñānaṁ ||
cittaṁ katamat | yatsarvabījopagatamāśrayabhāvopagatamāśrayabhāvaniṣṭhamupādātṛvipākasaṁgṛhītamālayavijñānaṁ ||
manaḥ katamat | yatṣaṇṇāmapi vijñānakāyānāmanantaraniruddhaṁ kliṣṭaṁ ca mano yannityamavidyātmadṛṣṭyasmimānatṛṣṇālakṣaṇaiścaturbhiḥ kleśaiḥ samprayuktaṁ ||
vijñānaṁ katamat | yadālambanavijñaptau pratyupasthitaṁ ||
āśrayaḥ katamaḥ | samanantarāśrayo manaḥ | bījāśrayaḥ pūrvavadeva | sarvabījakamālayavijñānaṁ ||
ālambanaṁ katamat | sarvadharma ālambanaṁ | kevalaṁ tu vedanāskandhaḥ saṁjñāskandhaḥ saṁskāraskandho'saṁskṛtaṁ cānidarśanamapratighaṁ ca rūpaṁ ṣaḍāyatanaṁ sarvabījāni ca ||
sahāyaḥ katamaḥ | tadyathā | manaskāraḥ sparśo vedanā saṁjñā cetanā chando'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hrīrapatrāpyamalobho'dveṣo'moho vīrya prasrabdhirapramāda upekṣāhiṁsā rāgaḥ pratigho'vidyā māno dṛṣṭirvicikitsā krodha upanāhomrakṣaḥ pradāśa īrṣyāṁ mātsarya māyā śāṭhyaṁ mado vihiṁsāhrīkyamanapatrāpyaṁ styānamauddhatyamāśraddhyaṁ kausīdyaṁ pramādo muṣitasmṛtitādhikṣepo'samprajanyaṁ kaukṛtyamiddhaṁ vitarko vicāraścetyevaṁbhāgīyāḥ sahabhūsampreyuktāścaitasā dharmāḥ sahāya ityucyante ekālambanā anekākārāḥ sahabhuva ekaikavṛttayaḥ svabījaniyatāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ ||
karma katamat | svaparaviṣayālambanavijñaptiḥ prathamaṁ karma | punaḥ svasāmānyalakṣaṇavijñaptiḥ | punaratītānāgatapratyutpannakālavijñaptiḥ | punaḥ kṣaṇaprabandhavijñaptiḥ | punaḥ pravartanānuvartanā śuddhāśuddhānāṁ dharmāṇāṁ karmaṇāṁ ca | punariṣṭāniṣṭaphalaparigraha stadanyeṣāṁ ca vijñānakāyānāṁ taddhetuniṣyandasamutthāpanā ||
api khalu sarveṇa sarvaṁ tadanyebhyo vijñānakāyebhyo vaiśeṣikaṁ karmāvalambanaṁ vikalpayatyālambanamupanidhyāti mādyatyunmādyati svapiti pratibudhyati mūrchāmāpadyate mūrchāyā vyuttiṣṭhati kāyavākkarma pravartayati vairāgyaṁ karoti vairāgyātparihīyate kuśalamūlāni samucchinatti kuśalamūlāni pratisandadhāti cyavata utpadyate ceti ||
kathamālambanaṁ vikalpayati | saptavidhena vikalpena | sa punaḥ katamaḥ | naimittiko'naimittikaḥ svarasavāhī paryeṣakaḥ pratyavekṣakaḥ kliṣṭo'kliṣṭo vikalpaḥ ||
naimittiko vikalpaḥ katamaḥ | pūrvānubhūteṣvartheṣu yaḥ paripakkendriyasya ||
anaimittikaḥ katamaḥ | pūrvānusāreṇānāgatavikalpo yaśca dahrasyāvyavahārakuśalasya ||
svarasavāhī katamaḥ | pratyupasthite viṣaye svarasena yo viṣayabalādeva vartate || paryeṣakaḥ katamaḥ | yo dharmānmārgayato vicārayataḥ ||
pratyavekṣakaḥ katamaḥ | parimārgite vicārite vyavasthāpite yaḥ pratyavekṣamāṇasya ||
kliṣṭaḥ katamaḥ | yo'tīte'pekṣāsahagato'nāgate'bhinandanāsahagataḥ pratyutpanne'dhyavasānasahagataḥ kāmasaṅkalpo vyāpādasaṅkalpo vihiṁsāsaṅkalpo'nyatamenānyatamena vā kleśopakleśena yaḥ samprayuktaḥ saṅkalpaḥ ||
akliṣṭaḥ katamaḥ | yaḥ kuśalo'vyākṛtaśca naiṣkramyavikalpo'vyāpādavikalpo'vihiṁsāvikalpo'nyatamānyatamena vā punaḥ śraddhādikena kuśalena dharmeṇa yaḥ samprayukto vikalpa airyāpathikaḥ śailpasthāniko vā nirmāṇaṁ nirmiṇvato vikalpaḥ | iyatālambanasya vikalpanā bhavati ||
kathamālambanamupanidhyāti | yogavihitato'yogavihitato naiva yogavihitato nāyogavihitataśca ||
kathaṁ yogavihitataḥ | yathāsadbhūtaṁ na samāropayati caturviparyāsaiḥ | anitye nityamiti viparyāsena | duḥkhe sukhamiti viparyāsena | aśucau śucīti viparyāsena | anātmanyātmeti viparyāsena | nāpi sadbhūtamapavadate mithyādṛṣṭyā nāsti dattamityādyākārayā mithyādṛṣṭyā | dharmasthitijñāne vā punaryathābhūtaṁ vastu prekṣate parijānāti | suviśuddhena vā punarlokottareṇa jñānena dharmānyathābhūtamabhisambudhyate | evaṁ yogavihitataḥ ||
etadviparyayādayogavihitato draṣṭavyaḥ ||
kathaṁ naiva yogavihitato nāyogavihitataḥ | avyākṛtāṁ prajñāṁ niśritya dharmānupanidhyāyati |
evamālambanamupanidhyāyati ||
kathaṁ mādyati | prakṛtyā durbalaśarīratayānabhyastamadyapānatayātitīkṣṇamadyapānatayāmātramadyapānatayā ||
kathamunmādyati | pūrvakarmākṣepatayā dhātuvaiṣagyatayottrāsabhayatayā marmābhighātatayā bhūtasamāveśatayā ||
kathaṁ svapiti | prakṛtyāśrayadaurbalyatayā pariśramaklamadoṣatayā bhojanagauravatayāndhakāranimittamanasikāratayā sarvakarmāntaprativisrambhaṇatayā nidrābhyastatayā paropasaṁhāratayā ca | tadyathā | saṁvāhyamāno vā vidyayā vauṣadhairvā prabhāveṇā pasvāpyamānaḥ svapiti ||
kathaṁ pratibudhyate | nidropavṛṁhitasya tatparyavasthānāsahanatayā karaṇīyasya tadābhogasvapanatayā paropasaṁhāratayā ca ||
kathaṁ mūrchāmāpadyate | vātapittavibhramaṇatayā abhighātatayā ativirekatayā yaduta purīṣavirekeṇa vā śoṇitavirekeṇa vā viriktasya cātyadhyavasāyatayā ||
kathaṁ mūrchāyā vyuttiṣṭhate | tasyaiva mūrchāparyavasthānasya prativigamanatayā ||
kathaṁ kāyavākkarma pravartayati | kāyavākkarmasthānīyajñānapūrvaṅgamanatayā tataśchandajananatayā tato yatnārambhaṇatayā tato yatnapūrvakakāyavākkarmānukūlavāyupravartanatayā ||
kathaṁ vairāgyaṁ karoti | vairāgyānukūlendriyaparipākatayā parato'nulomikāvavādalābhatayā tadantarāyavivarjanatayā samyagaviparītamanasikārabhāvanatayā ||
kathaṁ vairāgyātparihīyate | prakṛtyā mṛdvindriyatayābhinavakuśalapakṣasya tadākāraliṅganimittamanasikāratayā parihāṇāya dharma samādāya vartanatayā kleśāvṛtatayā pāpamitraparigrahaṇatayā ca ||
kathaṁ kuśalamūlāni samucchinatti | tīkṣṇendriyasyādhimātraṁ pāpāśayādhyācāradharmasamanvāgatatayā tadanulomamitralābhatayā tasya ca mithyādṛṣṭiparyavasthānasya ghanīkaraṇaparyantopagamanatayā sarvapāpādhyācāreṣvasaṁkocākaukṛtyapratilābhatayā ca ||
tatra bījamapi kuśalamūlaṁ | alobhādayo'pi kuśalamūlaṁ | kuśalamūlasamudācāravirodhena santānasthāpanakuśala mūlasamucchedanabījoddharaṇatayā ca ||
kathaṁ kuśalamūlāni pratisandadhāti | prakṛtyā tīkṣṇendriyatayā mitra jñātisahāyakānāṁ puṇyakriyābhisaṁyogasandarśanatayā satpuruṣānupasaṅkamya saddharmaśravaṇatayā vicikitsotpattiniścayādhigamanatayā ca ||
kathaṁ cyavate | parimitāyuṣkatayā | tatpunarmaraṇamāyuḥkṣepātpuṇyakṣepādviṣamāparihārataśca kālepyakāle'pi veditavyaṁ kuśala cittasyāpyakuśalacittasyāvyākṛtacittasyāpi ||
kathamāyuḥkṣepāt | yathāpīhaikatyo yathākṣiptamāyuḥ paripūrṇa kṣapayitvā cyavate | saiva punaḥ kālacyutirityucyate ||
kathaṁ puṇyakṣepāt | yathāpīhaikatya upakaraṇavaikalyena cyavate ||
kathaṁ viṣamāparihārataḥ | yathoktaṁ bhagavatā ||
nava hetavo nava pratyayā akṣīṇāyuṣaḥ kālakriyāyā iti |
katame nava | amātrābhojī bhavati apathyabhojī apariṇatabhojī āmaṁ nāddharati pakkaṁ dhārayati bhaiṣajyaṁ na pratiṣevate sātmyāsātmyaṁ na jānīte akālacārī bhavati abrahmacārī bhavatīti | saiva punarakālacyutirityucyate ||
kathaṁ kuśalacittaścyavate | yathāpīhaikatyo mriyamāṇaḥ pūrvān dharmānsmarati | pareṇa vā punaḥ smāryate | yenāsya tasminsamaye kuśalāḥ śraddhādayo dharmāścitte samudācaranti | te punaryāvadaudārikī saṁjñā pravartate | sūkṣme punaḥ saṁjñāpracāre kuśalaṁ cittaṁ vyāvartate | avyākṛtameva cittaṁ santiṣṭhate | tathā hi | sa tasminsamaye pūrvābhyastaṁ ca kuśalamābhogaṁ kartumasamartho bhavati parairapi smārayitumaśakyaḥ ||
kathamakuśalacittaścyavate | yathāpīhaikatyo mriyamāṇaḥ svayameva pūrvābhyastānakuśaladharmānsamanusmarati | parairvā smāryate | tasya tasminsamaye lobhādisahagatā akuśaladharmāścitte samudācaranti yāvadaudārikī saṁjñā .....iti pūrvavatsarvaṁ kuśalavat |
tatra kuśalacitto mriyamāṇaḥ sukhamaraṇena mriyate | tasya pragāḍhā duḥkhā vedanāḥ kāye nāvakrāmanti māraṇāntikāḥ | akuśalacitto mriyamāṇo duḥkhamaraṇena mriyate | pragāḍhāścāsya duḥkhā vedanāḥ kāye'vakrāmanti māraṇāntikāḥ | kuśalacittasya punarmriyamāṇasyāvyākulaṁ rūpadarśanaṁ bhavati | akuśalacittasya tu vyākulaṁ rūpadarśanaṁ bhavati ||
kathamavyākṛtacittaścavate | kuśalākuśalakārī vā tadakārī vā svayamasamanusmaranparairvāsmāryamāṇo naiva kuśalacitto na kliṣṭacitto mriyamāṇaḥ | sa naiva sukhamaraṇena mriyate naiva duḥkhamaraṇena | sa ca punaḥ kuśalākuśalakārī pudgalo mriyamāṇaḥ svayaṁ vā pūrvābhyastānkuśalākuśalāndharmānsmarati parairvā smāryate | tasya tasminsamaye yadabhyāsabāhulyādbalavattaraṁ bhavati tena cittaṁ namate'nyataḥ pramucyate || sacetpunarubhayaṁ samamabhyastaṁ bhavati tatra yadeva tatprathamataḥ samanusmarati samanasmāryate vā na punarvyāvartate nānyataścitta parāvartate | sa tasminsamaye hetudvayamadhipatīkṛtvā yaduta prapañcābhiratihetuṁ ca śubhāśubhakarmahetuṁ ca kālaṁ kurvannupayukte tasminpūrvakarmākṣipte phale'kuśalakarmakārīha pūrvakṛtasyākuśalasyāniṣṭaphalasya karmaṇaḥ pūrvanimittāni pratyanubhavati | tadyathā svapna ivānekavikṛta rūpadarśanamasya bhavati | idaṁ ca sandhāyoktaṁ bhagavatā |
yadasya pūrvakaṁ pāpakamakuśalaṁ karma kṛtaṁ bhavatyupacitaṁ tattasya tasminsamaye sāyāhnakāla iva parvatānāṁ vā parvatakūṭānāṁ vā chāyevāvalambate'dhyavalambate'bhilambate ca | iti ||
ayaṁ ca pudgalo jyotistamaḥparāyaṇo veditavyaḥ | etadviparyayeṇa punaḥ pūrvakakuśala karmaphale varttamāna iha kuśalakārī tamojyotiṣparāyaṇo veditavyaḥ | tatrāyaṁ viśeṣaḥ | maraṇasamaye'sya svapna ivāvikṛtaṁ manāpavicitraṁ rūpadarśanaṁ prādurbhavati ||
tatrādhimātrākuśalakāriṇastadvikṛtanimittadarśanātprasvedaśca jāyate | romakūpebhyo romāñcaśca bhavati | hastapādavikṣepādayaśca bhavanti | mūtrapurīṣotsargaśca bhavati | ākāśaparāmarśanamakṣi parivartanaṁ mukhataḥ phenaniḥsravaṇa mityevaṁbhāgīyā dharmā utpadyante ||
sa cetpunarmadhyakārī bhavati tasya kecidvikārā bhavanti kecinna bhavanti | na paripūrṇāḥ sarve ||
sarvasya ca mriyamāṇasya vispaṣṭasaṁjñāvasthāmaprāptasya dīrghakālābhyasta ātmasnehaḥ samudācarati | tatastadvaśādahaṁ na bhavāmītyātmabhāvābhinandanā bhavati | sāsya pratiṣṭhā bhavatyantarābhavābhinirvṛttau ||
[antarābhavaḥ]
tatra srotaāpannasya sakṛdāgāminaśca tasminsamaya ātmasnehaḥ samudācarati | sa ca srotaāpannaḥ sakṛdāgāmī vā tamātmasnehaṁ nitīrya nitīryābhinigṛhṇāti nādhivāsayati | tadyathā balavattarapuruṣo durbalatareṇa puruṣeṇa yudhyamāno durbalamabhinigṛhṇāti tadvadatrāpi nayo draṣṭavyaḥ ||
anāgamināṁ tu sa ātmasnehastadā naiva samudācarati ||
tatra marmacchedo narakagatiṁ devagatiṁ ca sthāpayitvā tadanyeṣu sarvajanmāyataneṣu bhavati | sa punardvividhaḥ | pragāḍhaḥ pratanukaśca | pragāḍho duṣkṛtakarmaṇāṁ pratanukaḥ sukṛtakarmaṇāṁ | uttareṣu punaḥ kuruṣu sarveṣāṁ pratanukaḥ | rūpadhātoścapavatāṁ sakalendriyāṇāṁ kālakriyā | kāmadhātoḥ punaścapavatāmekatyānāṁ sakalendriyāṇāmekatyānāṁ vikalendriyāṇāṁ | śuddhānāṁ punarmuktānāṁ maraṇaṁ dāntamaraṇamucyate | aśuddhānāmamuktānāmadāntamaraṇaṁ ||
tataścutikāle'kuśalakarmakāriṇāṁ tāvadūrdhvabhāgādvijñānamāśrayaṁ muñcati | urdhvabhāgo vāsya śītībhavati | sa punastāvanmuñcati yāvaddhṛdayapradeśaṁ || sukṛtakāriṇāṁ punaradhobhāgādvijñānamāśrayaṁ muñcati | adhobhāgaścāsya śītībhavati tāvadyāvaddhṛdayapradeśaṁ | hṛdayadeśācca vijñānasya cyutirveditavyā | tataḥ kṛtsna evāśrayaḥ śītībhavati ||
anantara samutpannatvācca tasyātmabhāvasnehasya pūrvaprapañcābhiratihetuparibhāvitatvācca śubhāśubhakarmaparibhāvitatvācca tasyāśrayasya taddhetudvayamadhipatiṁ kṛtvā svabījādantarābhavasya taddeśanirantarasya prādurbhāvo bhavati | tulyakālanirodhotpādayogena tulāgraprāntanāmonnāmavat ||
sa punarantarābhavaḥ sakalendriyaḥ | duṣkṛtakarmakāriṇāṁ punarantarābhavastadyathā kṛṣṇasya kutapasya nirbhāso'ndhakāratamisrāyā vā rātryāḥ | sukṛtakāriṇāṁ punastadyathāvadātasya vastrasya nirbhāsaḥ sajyotsnāyā vā rātryāḥ | sa ca viśuddhasya divyasya cakṣuṣo gocarībhavati | tasminsamaye sa pūrvaka ātmabhāvābhilāṣo na punaḥ samudācarati vijñānasya pratiṣiddhatvāt | viṣayaprapañcābhilāṣastu samudācarati | yatra cānenopapattavyaṁ tadākṛtirevāntarābhavo jāyate | tasya ca divyacakṣuriva cakṣurna vyāhanyate yāvadupapattyāyatanāt | gatirapi na vihanyate yathā ṛddhimato yāvadupapattyāyatanādeva | sa tena cakṣuṣātmasabhāgānāntarābhavikān sattvānpaśyati teṣāṁ copapattisthānamātmanaśca | duṣkṛtakarmakāriṇāmadhaścakṣurviśudhyate | avāṅmukhaśca gacchati | ūrdhvaṁ devagāmināṁ | manuṣyagāmināṁ punastiryak ||
sa punarantarābhavaḥ saptāhaṁ tiṣṭhatyasatyupapattipratyayalābhe | sati punaḥ pratyayalābhe'niyamaḥ | alābhe punaścutvā punaḥ saptāhaṁ tiṣṭhati yāvatsapta saptāhāni tiṣṭhatyupapattipratyayamalabhamānaḥ | tata ūrdhvamavaśyamupapattipratyayaṁ labhate | tasya ca saptāhacyutasya kadācittatraivābhinirvṛttirbhavati | kadācidanyatra visabhāge | sacetkarmāntarakriyā parivarteta tadantarābhavabījaṁ parivartayati ||
tasya punaḥ paryāyā antarābhava ityapyucyate maraṇabhavotpattibhavayorantarāle prādurbhāvāt | gandharva ityucyate gandhena gamanādgandhena puṣṭitaśca | manomaya ityucyate tanniśritya manasa upapattyāyatanagamanatayā | śarīragatyā ca punarnālambanagatyā | abhinirvṛttirapyucyate upapatterābhimukhyena nirvartanatayā ||
sa punarantarābhava ārūpyopapattyāyatanaṁ sthāpayitvā draṣṭavyaḥ ||
sacetpunastenākuśalakarmakāriṇaurabhrikabhūtena vā kokkuṭikabhūtena vā saukarikabhūtena vā ityanyatamānyatamasminnasaṁvarikanikāye vyavasthitena narakasaṁvartanīyaṁ pāpakamakuśalaṁ karma kṛtaṁ bhavatyupacitaṁ sa tathābhūtāneva sattvāṁstathā karmāṇyupapattyāyatane paśyati tāṁścorabhrādīnsvapnavat | sa pūrvābhyāsābhiratyā tatraivānudhāvati | tasmiṁścopapattisthānarūpe pratihatasyābhavīyate so'ntarābhava upapattibhavaśca nirvartate tasya | tasmāccyavamānasya yathāpūrva maraṇabhave vyākulaṁ rūpadadarśanaṁ tathaiva bhavati | utpādanirodhayogaśca pūrvavad draṣṭavyaḥ ||
sa tatropapādukaḥ paripūrṇaṣaḍāyatanaśca jāyate | sa evaṁcitta upasaṁkrānto bhavati | ebhirahaṁ sārdhaṁ krīḍiṣyāmi ramiṣyāmi paricārayiṣyāmi śilpaṁ śikṣiṣyāmīti | sa tatra viparyāsādvividhaiḥ karma kāraṇaiḥ kāryate | mahāparidāhaṁ ca spṛśati | anyathā punastādṛśaṁ darśanaṁ vinā tasya tatra gamanābhilāṣa eva na syāt | kutaḥ punargamanam | ato na gacchettataśca nopapadyate ||
yathā naraka evaṁ narakasadṛśeṣu preteṣūtpādo draṣṭavyaḥ | galagaṇḍādiṣvanyeṣu punastiryakpreteṣu manuṣyeṣu kāmāvacareṣu rūpāvacareṣu ca devanikāyeṣūpapadyamāna ātmasabhāgānabhipramodamānānsattvānpaśyatyupapattyāyatane | tatastatra pūrvavadratimabhilāṣaṁ cotpādya gacchati | tatra copapattyāyatane pratihatasya cyutirupapattiśca pūrvavaddraṣṭavyā ||
[garbhāvakrāntiḥ]
tatra trayāṇāṁ sthānānāṁ sammukhībhāvānmātuḥ kukṣau garbhasyāvakrāntirbhavati | mātā kalyā bhavati ṛtumatī | mātāpitarau raktau bhavataḥ sannipatitau | gandharvaśca pratyupasthito bhavati | sacettatra trividho'ntarāyo na bhavati yonidoṣakṛto bījadoṣakṛtaḥ karmadoṣakṛtaśca | tatra katame yonidoṣāḥ | sacedyonirvātopastabdhā bhavati pittopastabdhā vā tilamadhyā vā śakaṭamukhī vā śaṅkhamukhī vā saliṅgā savaṅkā sadoṣā sakaṣāyetyevaṁ bhāgīyā yonidoṣā veditavyāḥ ||
bījadoṣāḥ katame | sacetpituraśucirmucyate na mātuḥ | māturvā mucyate na pituḥ | tadubhayorvā na mucyate | māturvā pūtiko bhavati piturvā tadubhayorvetyevaṁ bhāgīyā bījadoṣā veditavyāḥ ||
karmadoṣāḥ katame | sacenmātrā vā pitrā vā putrasaṁvartanīyaṁ karma na kṛtaṁ bhavatyupacitamubhābhyāṁ vā | punastena vā sattvena mātāpitṛsaṁvartanīyaṁ karma na kṛtaṁ bhavatyupacitaṁ | tābhyāṁ vā mātāpitṛbhyāmanyādṛśaputrasaṁvartanīyaṁ karma kṛtaṁ bhavatyupacitaṁ | tena vā sattvenānyādṛśamātāpitṛsaṁvartanīyaṁ karma kṛtaṁ bhavatyupacitaṁ | maheśākhyasaṁvartanīyamamaheśākhyasavartanīyaṁ vetyevaṁbhāgīyāḥ karmadoṣāḥ veditavyāḥ | eṣāṁ doṣāṇāmabhāvāttrayāṇāṁ ca sthānānāṁ sammukhībhāvādgarbhasyāvakrāntirbhavati ||
so'ntarābhavastha eva sabhāgasattvadarśanakrīḍādyabhilāṣeṇa gantukāmatāmupapādayatyupapattyāyatane | tasya mātāpitṛsambhūte śukraśoṇite viparyasta darśanaṁ tadā pravartate | tatrāyaṁ viparyāsaḥ | mātaraṁ ca pitaraṁ ca paśyatyanyonyaṁ vipratipadyamānaṁ | na ca tatra mātāpitrostadā vipratipattirbhavati | sa viparyastabuddhistadā paśyati māyākṛtametat | tāṁ ca vipratipattiṁ dṛṣṭvā tasya tatra saṁrāga utpadyate | sacetstrī bhavitukāmo bhavati puruṣe saṁrāgaḥ sa vāsecchotpadyate| sacetpuruṣo bhavitukāmo bhavati tasya striyāṁ saṁrāgaḥ saṁvāsecchotpadyate | tatastatsamīpaṁ ca gacchati | striyāśca stryapagamanecchotpadyate puruṣasya ca puruṣāpagamanecchā | tadutpādācca puruṣameva vā kevalaṁ paśyati striyaṁ vā | sa ca yathā yathā taṁ deśamupaśliṣyate tathā tathāsya tadanyeṣāmaṅgānāṁ darśanamavahīyate | yonidarśanaṁ vā puruṣendriyadarśanaṁ vā kevalaṁ pratyupasthitaṁ bhavati | tatra cāsya pratighātāt | tasya cyutirupapattiśca pūrvavadveditavyā ||
[pratisandhiḥ]
sacedalpapuṇyo bhavati nīceṣu | kuleṣu pratyājāyate tasya cyutikāle praveśakāle ca kolāhalaśabdo naḍavanagahanādipraveśaśca nimittaṁ prādurbhavati ||
sacetsukṛtakarmakārī bhavatyucceṣu kuleṣu pratyājāyate| tasya praśāntamadhuraśabdaprādurbhāvaḥ prāsāda vimānādisthānārohaṇaṁ ca nimittaṁ prādurbhavati |
tatra saṁraktayormātāpitrostīvrāvasthāgate rāge'vasāne śukraṁ mucyate | tadante cāvaśyamubhayoḥ śukraśoṇitabinduḥ prādurbhavati |dvayorapi ca tau śukraśoṇitabindū mātureva yonau miśrībhūtau śaraṁ baddhā tiṣṭhata ekapiṇḍībhūtau tadyathā pakkaṁ payaḥ śītabhāvamāpadyamānaṁ | tatra sarvabījakaṁ vipākasaṁgṛhītamāśrayopādānādālayavijñānaṁ sammūrcchati ||
kathaṁ punaḥ sammūrcchati | tena saṁjātaśareṇa śukraśoṇitapiṇḍena saha tadviparyastālambanato'ntarābhavo nirudhyate | tannirodhasamakālaṁ ca tasyaiva sarvabījakasya sāmarthyāttadanyasūkṣmendriya mahābhūtavyatimiśro'nyastatsabhāgaḥ śukraśoṇitapiṇḍo jāyate sendriyaḥ | tasyāṁ cāvasthāyāṁ pratiṣṭhitaṁ vijñānaṁ pratisandhirityucyate | sācāsau kalalāvasthā tāni ca tasya kalasyendriyamahābhūtāni kāyendriyeṇaiva sahotpadyante | indriyādhiṣṭhānamahābhūtāni ca tairevendriyamahābhūtaiḥ kāyendriyeṇa ca sahotpadyante | tatastānīndriyamahākabhūtānyupādāya cakṣurādīnīndriyāṇi krameṇa niṣpadyante | indriyāṇāṁ tadadhiṣṭhānānāṁ ca prādurbhāvātkṛtsna āśrayo niṣpanno bhavati pratilabdhaḥ | tatpunaḥ kalalarūpaṁ taiścitta caitasikairdharmairanyonyayoga kṣematayā sammūrcchitamityucyate | cittavaśena ca tanna pariklidyate | tasya cānugrahopaghātāccittacaitasikānāmanugrahopaghātaḥ | tasmāttadanyonyayogakṣemamityucyate ||
yatra ca kalaladeśe tadvijñānaṁ sammūrcchitaṁ so'sya bhavati tasminsamaye hṛdayadeśaḥ | evaṁ hi tadvijñānaṁ yasmādeva deśāccyavate tasminneva deśe tatprathamataḥ sammūrchati | tatpunaḥ sarvabījakaṁ vijñānaṁ parinirvāṇadharmakāṇāṁ paripūrṇabījamaparinirvāṇadharmakāṇāṁ punastrividhabodhibījavikalaṁ ||
yaśca kaścidātmabhāvo'bhinirvartate sarvo'sau sarvātmabhāva bījopagato veditavyaḥ ||
kāmāvacara ātmabhāve rūpārūpyāvacarasyāpyasti bījaṁ | evaṁ rūpāvacare'pi kāmāvacarārūpyāvacarasya ārūpyāvacare kāmāvacararūpāvacarasya ||
tasmiṁśca punaḥ kalale vardhamāne samasamaṁ nāmarūpayorvṛddhistadubhayorvistīrṇataratopagamāt | sā punarvṛddhiryāvadāśrayaparipūrito draṣṭavyā | tatra pṛthivīdhātumupādāya rūpaṁ vardhate vistīrṇataratāṁ gacchati | abdhātuḥ punastadeva saṁgṛhṇāti | tejodhātustadeva paripācayati | vāyudhāturaṅgāni vibhajati saṁniveśayati | tasyāṁ punaḥ sarvabījakāyāmātmabhāvābhinirvṛttau śubhāśubhakarmahetutve'pi sati prapañcābhiratireva kāraṇaṁ draṣṭavyaṁ | kulabalarūpāyurbhogādikasya tu phalasya prādhānyena śubhāśubhaṁ karma kāraṇaṁ ||
tatra cātmabhāve bālānāmahamiti vā mameti vāsmīti vā bhavati | āryāṇāṁ punarduḥkhamityeva bhavati | prakṛtyā ca garbhāvasthāyāmaduḥkhā sukhavedanāpratiṣṭhitaṁ vijñānamupacīyate | saiva ca tatra vedanā vipākasaṁgṛhītā | tadanyattu sarvaṁ veditaṁ vipākajaṁ vā viṣayapratyayaṁ vā | tatra sukhaduḥkhamekadā pratyayasaṁmukhībhāva utpadyate | ekadā notpadyate ||
sa ca bījasantānaprabandho'nādikālikaḥ | anādikālikatve'pi śubhāśubhakarmaviśeṣaparibhāvanayā punaḥ punarvipākaphalaparigrahānnavī bhavati | prādurbhūte ca phala upayuktaphalaṁ bhavati tadbījaṁ | evaṁ hi saṁsāraprabandhaḥ pravartate yāvanna parinirvāti | yāni punastatrādattaphalāni bījāni tāni kānicidupapadya vedanīyāni bhavanti | kānicidaparaparyāye vedanīyāni | kalpaśatasahasraiḥ svabījataśca punasteṣāmātmabhāvānāṁ paripūrirbhavati ||
yadapyanyatphalamutpadyate tadapi svabījādeva | kṣīṇāyuṣaścātra tadbījaṁ paryupayuktaphalaṁ bhavati | śeṣāṇāṁ punarātmabhāvānāṁ bījānyadattaphalatvānnopayuktaphalāni bhavanti | yasya ca bījasya tasminnātmabhāve phalaṁ pratisaṁvedyamapi pratyayavaikalyānna pratisaṁvedyate'niyatavedanīyasya tadapi bījaṁ tadavasthayaivāvatiṣṭhate | ataḥ sarvātmabhāvabījakatvātpratyekaṁ sarvātmabhāvānāmekatra rajyamānaḥ sarvatra rakto vaktavyaḥ | ekasmādvirajyamānaḥ sarvasmādvirakto vaktavyaḥ | teṣu punarātmabhāveṣu yāni bījāni kleśapakṣyāṇi tatra dauṣṭhulyānuśaya saṁjñā | yāni ca punarvipākapakṣyāṇi tadanyāvyākṛtapakṣyāṇi ca teṣu dauṣṭhulyasaṁjñaiva nānuśayasaṁjñā | yāni punaḥ śraddhādikuśaladharmapakṣyāṇi bījāni teṣu naivānuśayasaṁjñā dauṣṭhulyasaṁjñā | tathā hi | teṣāmutpādātkarmaṇya evāśrayo bhavati nākarmaṇyaḥ | ataśca sakalamāśrayaṁ dauṣṭhulyopagatatvāddauṣṭhulyasvabhāvāttathāgatā duḥkhataḥ prajñāpayanti yaduta saṁskāraduḥkhatayā ||
bījaparyāyāḥ punardhāturgotraṁ prakṛtirhetuḥ satkāyaḥ prapañca ālaya upādānaṁ duḥkhaṁ satkāyadṛṣṭyadhiṣṭhānamasmimānādhiṣṭhānaṁ cetyevambhāgīyāḥ paryāyā veditavyāḥ ||
parinirvāṇakāle punarviśuddhānāṁ yogināṁ parivṛttāśrayāṇāṁ sarvakliṣṭadharmanirbīja āśrayaḥ parivartate | sarvakuśalāvyākṛtadharmabījeṣu ca pratyayān vikalīkaroti | adhyātmapratyayadarśitāṁ ca pratilabhate ||
[garbhāvasthā]
sa punargarbho'ṣṭatriṁśatā saptāhaiḥ sarvāṅgapratyaṅgopeto bhavati | tataḥ paraṁ caturaheṇa jāyate | yathoktaṁ bhagavatā garbhāvakrāntisūtre |
sa punaḥ sampūrṇo bhavati navabhirmāsaiḥ pareṇa vā punariti |
aṣṭabhiḥ punarmāsaiḥ sampūrṇo nottamasampūrṇaḥ | ṣaḍbhiḥ saptabhirvā māsairasampūrṇa eva vikalo vā |
tasyāṁ punaḥ ṣaḍāyatanāvasthāyāṁ māturabhyantarajātaudariko rasoyenāsya puṣṭirbhavati | kalalādyāsu punaḥ sūkṣmatarāsvavasthāsu sūkṣmeṇa rasena puṣṭirveditavyā ||
sa ca garbho'ṣṭāvasthaḥ | aṣṭāvasthāḥ katamāḥ | kalalāvasthā arbudāvasthā peśyavasthā ghanāvasthā praśākhāvasthā keśaromanakhāvasthā indriyāvasthā vyañjanāvasthā ca |
tatra śaropanivaddhamantardravaṁ kalalaṁ | sāntarbahiḥ śarībhūtaṁ dadhīyamānamaprāptaṁ ca māṁsāvasthamarbudaṁ | māṁsībhūtaṁ śithilaṁ ca peśī | ghanībhūtamāmarśakṣamaṁ ghanaḥ | tata eva cādhimāṁsayogenāṅgapratyaṅganimitta prādurbhāvaḥ praśākhā | tataḥ keśaromanakhaprādurbhāvastadavasthaiva | tataścakṣurādīnāmindriyāṇāmabhinirvṛttirindriyāvasthā | tatastadadhiṣṭhānābhivyaktirvyañjanāvasthā ||
tataḥ pūrvakarmavaśānmātrā ca viṣamāparihaṇā dviṣamāparihārajaiśca garbhe tadanukūlairvāyubhiḥ keśavaikṛtyaṁ varṇavaikṛtyaṁ tvagvaikṛtyamaṅgavaikṛtyaṁ ca jāyate ||
kathaṁ keśavaikṛtyaṁ jāyate | pūrvaṁ tāvadanena tatsaṁvarṇanīyaṁ pāpakamakuśalaṁ karma kṛtaṁ bhavati | mātā vāsya kṣāralavaṇarasaprāyamannapānaṁ bāhulyena niṣevate yena mandakeśaromatāgarbhasya bhavati ||
kathaṁ varṇavaikṛtyaṁ bhavati | karma pūrvavaddhetuḥ | pratyutpannaḥ pratyayo mātātyuṣṇātapādiniṣeviṇī bhavati | tenāsya kṛṣṇaśyāma varṇatā jāyate | atiśītalagarbhagṛhaniveśinī vā bhavati | tenāsya śuklavarṇatā bhavati | atyuṣṇābhyavahāriṇī vā punarbhavati | yenāsya lohitavarṇatā jāyate ||
kathaṁ tvagvaikṛtyaṁ bhavati | karma pūrvavattaddhetuḥ | vartamānaḥ pratyayo mātātyarthaṁ maithunadharmaniṣeviṇī bhavati | yenāsya dadrulatā vā kacchulatā vā kuṣṭhalatā vā tvagdoṣā jāyante ||
kathamaṅgavaikṛtyaṁ bhavati | karma pūrvavattaddhetuḥ | vartamānaḥ pratyayo mātā dhāvanaplavanalaṅghanādīnīryāpathānadhyāpadyate yenāsya viṣamāparihārādaṅgavaikṛtyaṁ jāyate indriyavaikalyaṁ vā bhavet ||
[sacet]punastrī bhavati sa pṛṣṭhavaṁśaṁ niśrityoraḥ saṁpuraskṛtya vāme pārśve māturavatiṣṭhate | sacetpumān bhavati sa uro niśritya pṛṣṭhavaṁśaṁ saṁpuraskṛtya dakṣiṇe pārśve māturavatiṣṭhate ||
sampūrṇe ca punastasmingarbhe māturadhimātraṁ garbhamasahamānāyā adhyātmabhavā vātāḥ prādurbhavanti ye'sya rujaṁ janayanti | tasya ca karmavipākajā upapattyaṁśikā vāyavo jāyante | te garbhamūrdhvapādamavaśiraskaṁ kurvanti | tataḥ sa garbhaḥ kośapariveṣṭita eva niṣkrāmati | niṣkrāmataḥ punaḥ sa kośaḥ kukṣau bhavati | yonidvāranirgamasamakālaṁ ca punarjātāvasthetyucyate | sa jātaḥ krameṇaupapatyaṁśikaṁ ca sparśaṁ spṛśati | tadyathā | cakṣuḥsaṁsparśaṁ prajñaptiṁ cānupatati yaduta lokayātrāvyavahārānuśikṣamāṇatayā | kulaṁ vādhyāvasati | yaduta vṛddheranvayādindriyāṇāṁ paripākāt | karmāṇi ca karoti yaduta laukikāni śilpakarmasthānāni | viṣayāṁścopabhuṅkte yaduta rūpādīniṣṭāniṣṭān | sa duḥkhaṁ ca pratisaṁvedayate yaduta pūrvakarmapratyayaṁ vā vartamānapratyayaṁ vā | yathā pratyayahāryaśca bhavati yaduta pañcagatigamanapratyayairvā nirvāṇagamanapratyayairvā ||
yeṣāṁ ca sattvānāṁ yasminsattvanikāya ātmabhāvasya prādurbhāvo bhavati tatra yā sattvasabhāgatā sā teṣāṁ sattvānāṁ caturbhiḥ pratyayaiḥ pratyayakāryaṁ karoti | bījadharmopasaṁhāreṇāhāropacayena rakṣāvidhānena kāyavākkarmābhisaṁskārānuśikṣaṇatayā ca | tadyathā | mātāpitarau tatprathamataḥ śukraśoṇitamupasaṁharataḥ | tato jātaṁ viditvā tadupamenāhāreṇa stanyena cāpāyayanti poṣayanti saṁvardhayanti | tatastatra tatrānuvicarantamakālacaryāyā viṣamacaryāyā ārakṣāvidhānaṁ kurvanti | tataḥ saṁlāpavyavahāramanuśikṣayanti vṛddheranvayādindriyāṇāṁ paripākāt | tepyanyeṣām anuśikṣayanti | evamamī sattvā anādikālaṁ sukhaduḥkhe pratyanubhavanti | no tu sukhaduḥkhavyatikramamavāpnuvanti yāvanna buddhānāṁ bodhimāgamya parato ghoṣānvayādadhyātmaṁ ca yoniśo manasi kārādāsravakṣayamanuprāpnuvanti | tadidaṁ sudurbudhaṁ padaṁ yaduta
na me kvacana kaścana kiścanāsti | nāpyahaṁ kvacana kasyacitkiñciditi |
evaṁ tāvadādhyātmikānāṁ bhāvānāṁ cyutyupapādo bhavati ||
[saṁvartavivarttau]
kathaṁ punarbāhyānāṁ bhāvānāṁ saṁvartavivarto bhavati | saṁvartavivartasaṁvartanīyena karmaṇā | sacetsaṁvartasaṁvartanīyaṁ karma pratyupasthitaṁ bhavati tato bāhyena saṁvartapratyayena teṣāṁ saṁvarto bhavati | no tu yathādhyātmikānāmāyuḥkṣepāt | tatkasya hetoḥ| tathā hi | bāhyabhāvā rūpiṇa audārikāścāturmahābhūtikā sthāvarasantatayaśca na tu tathādhyātmikāḥ | teṣāṁ ca bhājanānāṁ yadvivartasaṁvartanīyaṁ karma tanniyataṁ kalpākṣepakaṁ | na tata ūrdhvaṁ nārvāk ||
yatpunaḥ sattvasaṁṅkhyātaṁ tasya nāsti kālaniyamaḥ | tathā hi | te vicitrakarmābhisaṁskārāḥ | tasmāt teṣāṁ pareṇāpi kalpādbhavati tataścārvānyāvaddaśa saṁvatsarāditi ||
sa punaḥ saṁvartastrividho veditavyaḥ | tejaḥsaṁvartanyavīcimupādāya yāvadbrahmalokātsaṁvartate | apsaṁvartanī sakalaṁ dvitīyaṁ dhyānaṁ saṁvartate | vāyusaṁvartanī yāvatsakalaṁ tṛtīyaṁ dhyānaṁ saṁvartate| caturthe punardhyāne teṣāṁ caturthadhyānabhūmikānāṁ devānāṁ sahaiva vimānairutpattiḥ | sahaiva vimānaiḥ pracyutirbhavati | tasmātteṣāṁ nāsti saṁvarto | nāsti saṁvartakāraṇaṁ | trīṇi saṁvartanīśīrṣāṇi | dvitīyaṁ dhyānaṁ tṛtīyaṁ dhyānaṁ caturtha dhyānaṁ ||
sa punarayaṁ loko viṁśatimantarakalpān saṁvartate | viṁśatimantarakalpān saṁvṛttastiṣṭhati | viśatimantarakalpānvivartate | viṁśatimantarakalpān vivṛttastiṣṭhati | te bhavantyaśītirantarakalpāḥ | sa eca mahākalpaḥ saṁkhyāprajñaptitaḥ | tatra brahmaloke kalpamāyuḥ | sa ca sarvapaścātsaṁvartate | sarvaprathamaṁ punaḥ sa eva vivartate ||
tasya ca kalpasyānyathā vyavasthānaṁ draṣṭavyaṁ | brahmakāyikānāṁ viṁśatirantarakalpāḥ kalpa iti kṛtvāyuṣo vyavasthānaṁ | brahmapurohitānāṁ catvāriṁśadantarakalpāḥ kalpa iti kṛtvā yuṣo vyavasthānaṁ | mahābrahmaṇāṁ ṣaṣṭirantarakalpāḥ kalpa iti kṛtvāyuṣo vyavasthānaṁ ||
tejaḥsaṁvartanī katamā bhavati | sa samayo yadāparimitāyuṣaḥ sattvā āyuṣā hīyamānā yāvadaśītivarṣasahasrāyuṣo bhavanti | te punarakuśalānāṁ dharmāṇāṁ samādānahetorhīyamānā yāvaddaśavarṣāyuṣo bhavanti | te punaḥ saṁvegaprāptānāṁ kuśalānāṁ dharmāṇāṁ samādānahetorāyuṣā vardhamānāḥ punaryāvadaśītivarṣasahasrāyuṣo bhavantīti yaścāyamapakarṣo yaścāyamutkarṣastaddvayam abhisamasyāntarakalpa ityucyate | saṁkhyāvyavasthānataḥ | tasya punarantarakalpasya tribhirniyāṇaṁ bhavati durbhikṣeṇa rogeṇa śastreṇa ca | tatpunardubhikṣaṁ yadā triṁśadvarṣāyuṣo manuṣyā bhavanti | evaṁrūpaṁ ca punaḥ punaḥ prajñāyate yajjīrṇāsthyapi kvāthayitvā yātrāṁ kalpayati | yacca tatra kadācit kathañcidyavakalaṁ vā taṇḍulakalaṁ vā kola kulatthatilakalaṁ vādhigacchati taṁ maṇiratnamiva samudge prakṣipya vikarṣati | te ca sattvā yadbhūyasā nisthāmāḥ pṛthivyāmuttānakā nipatitā utthātumapi na śaknuvanti | evaṁrūpeṇa durbhikṣeṇa yadbhūyasā sattvāḥ kālaṁ kurvanti ||
tatpunadurbhikṣaṁ paraṁ saptavarṣāṇi saptamāsānsaptāhorātrāṇi bhavati | tataḥ pareṇa niryātaṁ vaktavyaṁ | te ca sattvāḥ saṅgamya samāgamya mṛdukaṁ saṁvegaṁ labhante | teṣāṁ tena hetunā tena pratyayenāyuṣaścāhānirbhavati durbhikṣasya ca vyāvṛttiḥ ||
yadā punarviṁśativarṣāyuṣo manuṣyā bhavanti | tasyaiva saṁvegasya punarvigamāddhīyamānāstadā bahava ītaya upadravā upāyāsā bhavanti | te vyādhibahulā yadbhūyasā kālaṁ kurvanti | sa punasteṣāṁ rogaḥ paraṁ saptamāsānsapta cāhorātrāṇi bhavati | tataḥ pareṇa niryāto vaktavyaḥ | tataste sattvā madhyasaṁvegāḥ | tena hetunā tena pratyayena punarāyuṣā na hīyante | te ca rogā na pravartante ||
yadā punarmanuṣyā daśavarṣāyuṣo bhavanti | tasyaiva saṁvegasya vigamādāyuṣā hīyamānāstadā teṣāmanyonyaṁ sattvaṁ dṛṣṭvā tīvraṁ vadhakacittaṁ pratyupasthitaṁ bhavati | tataste yadeva tṛṇaṁ vā śarkarāṁ vā kaṭhallaṁ vā gṛhṇanti tāni bhavanti tīkṣṇāni śastrāṇi suniśitāni | yaiste'nyonyaṁ vipraghātikāṁ kurvanti | tacca paraṁ saptadivasāni bhavanti | tataḥ pareṇa niryāto vaktavyaḥ ||
teṣāṁ ca sattvānāṁ tadā paramāstisro vipattayo bhavanti | tadyathā | āyurvipattirāśrayavipattirupakaraṇavipattiśca | tatrāyurvipattiḥ paraṁ daśavarṣāṇi | tatrāśrayavipattiḥ paraṁ vitastirmuṣṭiścāśrayasya parimāṇaṁ bhavati | tatropakaraṇavipattiḥ | kodravobhojanānāṁ magryo bhavati | keśakambalo vastrāṇāmagryo bhavati | śastramalaṅkārāṇāmagryaṁ bhavati | pañcarasāḥ sarveṇa sarvamantardhīyante | sarpīraso madhurasastailarasa ikṣuvikāraraso lavaṇarasaśca | tataste sattvāḥ adhimātrasaṁvegā | na punaḥ saṁvegātparihīyante | tāṁścāyuṣaḥ parihāṇīyānakuśalāndharmātparihāyāyurvīryakārakānkuśalāndharmānsamādāya vartante | anyonyaṁ saṅgamya samāgamya punarapyāyuṣā vardhante | varṇena balena sukhenaiśvaryādhipatyena ca vardhante | yāvadaśītivarṣasahasrāyuṣo bhavanti |
evaṁ viṁśatirapakarṣā viṁśatirutkarṣāḥ | cattvāriṁśadapakarṣoktarṣā yadā niryātā bhavanti tadā sarvapaścima utkarṣe narakebhyaḥ sattvāścyavante nopapadyante | sakalacyutau ca teṣāṁ saṁvṛtto loko vaktavyo yaduta narakasaṁvartanyā | yathā narakasaṁvartanyaiva tiryaksaṁvartanyā pretasaṁvartanyā ||
manuṣyeṣu punaranyatamaḥ sattvo dharmatāpratilambhiko yāvaddvitīyaṁ dhyānamupasampadya viharati | tasyānuśikṣamāṇā anye'pi sattvā dharmatāpratilambhikā yāvadvitīyaṁ dhyānamupasampadya viharanti | ta itaścyutā ābhāsvare devanikāya upapadyante | tadā cāyaṁ lokaḥ saṁvṛtto vaktavyo yaduta manuṣyasaṁvartanyā | yathā ca manuṣyasaṁvartanyā evaṁ devasaṁvartanyā ||
yadā ca pañcagatike lokasanniveśa eko'pi sattvo na prajñāyate tadopakaraṇa sambhavo'pi na prajñāyate | yadopakaraṇasambhavo'pi na prajñāyate tadā vṛṣṭirapi na prajñāyate | deve khalvavarṣati ye'syāṁ mahāpṛthivyāṁ tṛṇauṣadhivanaspatayasta ucchuṣyante | idameva ca sūryamaṇḍalaṁ santāpakataraṁ bhavatyakālavṛṣṭiparigṛhītaṁ | ṣaṭprakāradāhyavastvadhikārataścāpareṣā sūryamaṇḍalānāṁ prādurbhāvo bhavati yaduta sattvānāmeva saṁvartanīkarmādhipatyataḥ | tāni punaḥ sūryamaṇḍalānyasmātsūryamaṇḍalāccaturguṇasaṁtāpāni prabhāvataḥ | te punaḥ sapta bhūtvā sapta guṇaṁ tāpayanti |
ṣaḍvastūni katamāni | ku...(?)mahā...drā (?)yeṣāṁ dvitīyena sūryamaṇḍalena śoṣaḥ | kunadyo mahānadyo yāsāṁ tṛtīyena sūryamaṇḍalena śoṣaḥ | anavataptaṁ mahāsaro yasya caturthena sūryamaṇḍalena śoṣaḥ | mahāsamudro'sya pañcamena sūryamaṇḍalenaśoṣaḥ | ṣaṣṭhasya caikadeśena śoṣaḥ | sumerurmahāpṛthivī ca yayoḥ ṣaṣṭhenaiva saptamena ca sūryamaṇḍalena sārataravigrahatayā dāhaḥ | tata eva cārcirvāyunā preritā yāvadbrahmalokaṁ dahantī paraiti ||
tānyetāni bhavanti punastrīṇi vastūni | apsambhavaṁ vastu tṛṇādayo yeṣāṁ prathamenaiva śoṣaḥ | tadevābvastu yasyāparaiḥ pañcabhiḥ śoṣaḥ | sthāvaraṁ sāravigrahaṁ vastu yasya dvābhyāṁ dāhaḥ ||
tasya khalu lokasanniveśasyaivaṁ dagdhasya dhmātasya yathāsūtrameva vistareṇa masirapi na prajñāyate chārikāpi na prajñāyate | iyatā lokaḥ saṁvṛtto bhavati yaduta bhājanasaṁvartanyā | viśatiścāntarakalpā ativṛttāḥ | tathā saṁvṛttaśca loko viṁśatyantarakalpāṁstiṣṭhati ||
apsaṁvartanī katamā | yataśca sapta tejaḥsaṁvartanyaḥ samatikrāntā bhavanti tato dvitīye dhyāne sahajo'bdhātuḥ sambhavati yastaṁ bhājanalokaṁ lavaṇamivābdhāturvilopayati | sa cābdhātustenaiva bhājanalokena sahāntardhīyate | antarhitaśca punastathaiva viṁśatimantarakalpāṁstiṣṭhati ||
vāyusaṁvartanī katamā | yataśca saptāpsaṁvartanyo'tivṛttā bhavanti tataḥ punarekā tejaḥsaṁvartanī bhavati | tadanantaraṁ tṛtīye dhyāne sahajo vāyudhātuḥ sambhavati | yastaṁ bhājanalokaṁ vāyunevāṅgaṁ śoṣayannantardhāpayati | sa ca vāyustenaiva sahāntardhīyate | tathā hi dṛśyate | ekatyasya vāyudhātau prakupite yāvadasthyapi kārśyamāpadyate | saṁvṛttaśca tathaiva viṁśātamantarakalpāṁstiṣṭhati ||
evaṁ hi lokasya saṁvarto bhavati ||
[vivartaḥ]
vivartaḥ katamaḥ | teṣāmeva viṁśatīnāmantarakalpānāmatyayātpunarvivartakarmādhipatyātsattvānāṁ vivartakalpasamārambho veditavyaḥ | tatra tatprathamata ākāśe tṛtīyaṁ dhyānaṁ vivartate | yaduta bhājanavivṛttyā | yathā tṛtīyaṁ dhyānamevaṁ dvitīyaṁ | evaṁ prathamaṁ | tatra tṛtīyātsaṁvartaśīrṣātsattvā āyuḥkṣayātpuṇyakṣayāccyutvā tṛtīye dhyāna upapadyante | evaṁ sarvatra| evaṁ dvitīyātsaṁvartanīśīrṣādditīye dhyāne | evaṁ sarvatra ||
prathamātpunaḥ saṁvartanīśīrṣādanyatamaḥ sattva āyuḥkṣayādyāvatpuṇyakṣayāccyutvā prathamadhyāna upapadyate | yadutabrahmaloke | sa tatra bhavati brahmā mahābrahmā | tasyaikākina utkaṇṭhotpadyate | aratiḥ sañjāyate | aho vatānyepi sattvā ihopapadyeran | tasya ca cittābhisaṁskārādanye'pi sattvā āyuḥkṣayādyāvatpuṇyakṣayād dvitīyād dhyānāccyuttvā prathama eva dhyāna upapadyante | evametāni trīṇi dhyānāni vivṛttāni bhavanti | yaduta sattvavivartanyāpi | tataścaturṇāṁ kāmāvacarāṇāṁ devanikāyānāmākāśe vimānāni prādurbhavanti | sarveṣāṁ ca teṣāmākāśavimānānāṁ nirmāṇavatsambhavo draṣṭavyaḥ | teṣu cābhāsvarāddevanikāyātsattvāścyutvopapadyante pūrvavat |
tataḥ paścādiha trisāhasramahāsāhasra lokadhātu pramāṇaṁ vāyumaṇḍalamabhinirvartate trisāhasramahāsāhasrasya lokasya pratiṣṭhābhūtamavaimānikānāṁ sattvānāṁ ca | tatpunardvividham| uttānaśayaṁ pārśvaśayaṁ ca | yena tāsāmaraṁ tiryagvimānaḥ adhaścāyatanaṁ (?)| tatastasyopari tatkarmādhipatyena kāñcanagarbhā meghāḥ sambhavanti | yato vṛṣṭiḥ sañjāyate | tāścāpo vāyumaṇḍale santiṣṭhante | tato vāyavaḥ sambhūyāpaḥ saṁmūrchayanti kaṭhinīkurvanti | sā bhavati kāñcanamayī pṛthivyūrdhvañcādhaścodakavimarda kṣamatvāt ||
tasyāṁ vivṛttāyāṁ punastasyopari tatkarmādhipatyādeva nānādhātugarbho meghaḥ sambhavati | yato vṛṣṭiḥ sañjāyate | tāścāpaḥ kāñcanamayyāṁ pṛthivyāṁ santiṣṭhante | tathaiva ca punarvāyavaḥ saṁmūrchayāṁnta kaṭhinīkurvanti | tatra ca yaḥ śubho'graḥ śreṣṭhaḥ praṇīto dhātustato vāyusaṁhāra vaśena sumeruḥ sañjāyate catūratnamayaḥ suvarṇamayo rūpyamayaḥ sphaṭikamayo vaidūryamayaḥ ||
yaḥ punastatra madhyo dhātustasmātsapta kāñcanaparvatā abhinirvartante | tadyathā yugandharo vinatako'śvakarṇagiriḥ sudarśanaḥ khadiraka īṣādharo nimindharaśca | te punaranuparipāṭikayā sumeruṁ parivārya sthitāḥ ||
sumeroḥ punaḥ parimāṇamaśīti | yojanasahasrāṇyucchrāyeṇa tathā vistāreṇa | aśītirevāpsu nimagnaḥ | tasya cārdhena pramāṇena yugandharaḥ | tata uttarottarārdhapramāṇatayā tadanyeṣāṁ kāñcanaparvatānāṁ vinatakādīnāṁ nimindharaparyavasānānāṁ pramāṇaṁ veditavyaṁ | teṣāmeva ca parvatānāṁ yāni kūṭāni tatprakāraprabhedasādharmyeṇa teṣāmapi tāni nāmāni draṣṭavyāni ||
hīnātpunardhātoścaturṣu sumerupārśveṣu bahiḥ kāñcanaparvatānāṁ catvāro dvīpā antardvīpāścāṣṭau cakravāḍaśca parvato nimindharasya parvatasyārdhapramāṇena | tena ca cāturdvīpikaṁ cakrīkṛtaṁ | asurabhavanāni cādhastāt sumerorudaka sannihitāni | himavāṁśca parvato'navataptasya sarasaḥ sāmantena | tataścādhastādaṣṭau narakasthānāni | mahānarakāṇāṁ pratyekanarakāṇāṁ ca | narakāṇāṁ sāmanta narakāṇāṁ ca | ekatyānāṁ ca tiraścāṁ pretānāṁ ||
te punaścatvāro dvīpāḥ | tadyathā jambūdvīpo pūrvavideho'varagodānīya uttarakuruśca | tatra jambūdvīpaḥ śakaṭākāraḥ | ardhacandrākāraḥ pūrvavidehaḥ | parimaṇḍalo godānīyaḥ | caturaścaścottarakuruḥ ||
ardhasaptamāni yojanasahasrāṇi parimāṇena jambūdvīpaḥ | saptayojanasahasrāṇi parimāṇena pūrvavidehaḥ | ardhāṣṭamāni yojanasahasrāṇi parimāṇenāvaragodānīyaḥ | aṣṭau yojanasahasrāṇi parimāṇenottarakuruḥ ||
teṣāṁ punaḥ saptānāṁ kāñcanaparvatānāmantarāle yadudakaṁ tadaṣṭāṅgopetaṁ | sa cābhyantaraḥ samudraḥ | tatra nāgānāṁ bhavanāni ||
aṣṭāvime nāgāḥ kalpasthā dharaṇindharāḥ | nanda upanando'śvataro mucilindo manasvī dhṛtarāṣṭro mahākāla elapatraśca ||
te devāsuraṁ saṁgrāmamanubhavantyapi pratyanubhavantyapi ||
śakrasya devendrasya balaṁ catvāri nāgakulāni | aṇḍajo nāgo jarāyujaḥ saṁsvedaja aupapādukaśca | catvāraḥ suparṇinaḥ | aṇḍajo jarāyujaḥ saṁsvedaja aupapādukaśca ||
tasmāccābhyantarātsamudrādyadbāhyamudakaṁ sa bāhyaḥ samudraḥ | tasya ca sumerormūlataścatasraḥ pariṣaṇḍāḥ | prathamā pariṣaṇḍā ṣoḍaśayojanasahasraparimāṇā sumerornirgatā | tasyārdhārdhaḥ śeṣāṇāṁ parimāṇaṁ yathākramaṁ | prathamāyāṁ karoṭapāṇayo dvitīyāyāṁ rudhirapāṇayastṛtīyāyāṁ sadāmadāścaturthyāṁ mālādharāḥ | uparimerutale caturṣu koṇeṣu catvāraḥ kūṭāḥ pañcayojanaśatocchrāyāḥ | teṣu vajrapāṇayo yakṣāḥ prativasanti ||
yugandharasya ca caturṣu pārśveṣu mahārājānāṁ rājadhānyaḥ | pūrvapaścimadakṣiṇottareṣu yathākramaṁ dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇānāṁ | sarveṣu kāñcanaparvateṣu teṣāṁ mahārājānāṁ grāmanigamajanapadāḥ ||
himavataḥ parvatarājñaḥ sāmantakena surapārśvo nāma kāñcanamayaḥ prāgbhāraḥ pañcāśadyojanāyāmastāvadvistāra eva | supratiṣṭhasya nāgarājasya so'dhivāsaḥ | sa ca śakrasya devendrasya saṅgrāmāvacaraḥ | tatra ca supratiṣṭhito nāma vṛkṣarājaḥ saptatālapaṁktiparivāraḥ | mandākinī ca puṣkariṇī śataparivārā tasyaiva supratiṣṭhitasya krīḍābhūmiḥ | yatrāsau kāmarūpī bhūtvā tasyāḥ puṣkariṇyā basamṛṇālānyāvṛhya paribhuṁkte | sa ca pañcahastinīśataparivāraḥ ||
tasyaiva sāmantakenānavataptaṁ mahāsaraḥ pañcāśadyojanagambhīraṁ pañcāśadyojanavistāraṁ suvarṇavālukāstṛtamaṣṭāṅgopetapānīyasampannamabhirūpaṁ darśanīyaṁ prāsādikaṁ | yataścatasro mahānadyaḥ sambhedaṁ gacchanti | tadyathā gaṅgā sindhuḥ sītā vakṣuśca |
tasmiṁśca sumerutale devapurī sanniviṣṭā daśayojanasahasraparimāṇā dairdhyeṇa vaipulyena ca | anyatra teṣāṁ devānāṁ grāmanigamajanapadāḥ| tasya sumeroścatvāri mukhāni | jambūdvīpādayaścatvāro dvīpāḥ | te tasya bhavanti catvāraḥ pārśvāḥ | yo jambūdvīpamukhaḥ pārśvaḥ sa vaidūryamayaḥ | yaḥ pūrvavidehamukhaḥ sa rūpyamayaḥ | yo'varagodānīyamukha sa suvarṇamayaḥ | ya uttarakurumukhaḥ sa sphaṭikamayaḥ ||
jambūdvīpasya ca sāmantakena cakravartipathaḥ suvarṇamayaḥ caturmahārājakāyikasattva...mahāsamudranimagnastiṣṭhati | cakravartirājasya prādurbhāvājjānumātraṁ mahāsamudrātpānīyaṁ śuṣyati ||
anavataptasya saraso dakṣiṇabhāgena mahājambūryasya nāmnāyaṁ jambūdvīpaḥ | tasyottarabhāgena mahatī kūṭaśalmalī | yatra catvāraḥ suparṇinaḥ prativasanti ||
teṣāṁ caturṇāṁ dvīpānāmekaikasya dvīpasya dvāvantaradvīpau | ekaścātra rākṣasadvīpaḥ ||
evamabhinirvṛtte bhājanaloka ābhāsvarāddevanikāyātsattvāścyutvehotpadyante | pūrvavadeva prathamakalpasaṁvedanīyena karmaṇā | tacca paramagryāṁ śreṣṭhaṁ kāmāvacaraṁ karma | tadaiva ca tasya karmaṇaḥ phalābhinirvṛttirnānyadā | te ca sattvāstasminsamaye prathamakalpakā ityucyante | te ca bhavanti rūpiṇo manomayā ityanusūtrameva sarva | na ca tasminsamaye gṛhāgāragrāmasanniveśo bhavati | samatalā kevalaṁ sarvā mahī bhavati ||
tatasteṣāṁ sattvānāṁ bhūmirasaḥ prādurbhavati | evaṁ krameṇa parpaṭakaṁ vanalatā akṛṣṭoptaśālirakaṇo'tuṣaḥ | tataḥ kaṇaśca tuṣaśca taṇḍulaphalaṁ paryavanahati | tataḥ ṣaṇḍāvaṣaṇḍe tiṣṭhate śāliḥ | tataste sattvāstatparigrahe sandṛśyante | tatasteṣāṁ sattvānāṁ rasādiparibhogāddaurvarṇyaṁ prādurbhavati | prabhāvaścāntardhīyate | yaśca prabhūtataraṁ bhuṅkte sa durvarṇataro bhavati gurukakāyataraḥ | tataḥ sattvaḥ sattvamavamanyate | teṣāmakuśalānāṁ dharmānāṁ samudācārahetoruttarottararasādyantardhānaṁ bhavati | yathāsūtrameva vistareṇa | tato'nyonyaṁ cakṣuṣā cakṣurupanidhyāya prekṣante | tataḥ saṁrajyante | tataḥ strīpuruṣasaṁvartanīyena karmaṇaikatyānāṁ strīndriyaṁ prādurbhavati ekatyānāṁ puruṣendriyaṁ | tato vipratipadyete dvayadvayasamāpattitaḥ | tato vijugupsyante paraiḥ | tatastannimittamagārāṇi māpayanti | śāliparigrahanaimittikaṁ ca kṣetraparigrahamapi kurvanti | tatastannaimittikaṁ adattādānamākarṣaṇaparākarṣaṇaṁ prajñāyate | tatastannimittaṁ rājānaṁ sthāpayanti niṣeddhāraṁ | sa ca bhavati mahāsammato | evaṁ tasya ca kṣatriyamaṇḍalasya yathāsūtraṁ brāhmaṇavaiśyaśūdramaṇḍalānāṁ loke prādurbhāvo bhavati |
tasya ca tadāśrayasanniviṣṭasyāvabhāsasyāntardhānādandhakārasya loke prādurbhāvo bhavati | tataḥ sūryācandramasornakṣatrāṇāṁ ca loke prādurbhāvo bhavati ||
tatra sūryamaṇḍalasya parimāṇamekapañcāśadyojanāni | candramaṇḍasya punaḥ pañcāśat | tatra sūryamaṇḍalaṁ tejaḥsphaṭikamayaṁ | caṇdramaṇḍalaṁ punarudakasphaṭikamayaṁ | tayoḥ punaścandramaṇḍalaṁ śīghrataragati ca veditavyamaniyatagati ca | sūryamaṇḍalaṁ punardvayordvīpayoryugapadālokaṁ karoti dvayoryugapadandhakāraṁ | tatrai katra madhyāhna ekatrodaya ekatrārdharātryekatrāstaṅgamaḥ | sarveṣāṁ candrasūryanakṣatragaṇānāṁ sumerorardhena gatisañcāraḥ | sa punaryugandharasamaḥ | te punaryadā śliṣṭāḥ sumerorvahanti tadā nidāghaḥ prajñāyate | yadā viśliṣṭā bhavanti tadā hemantaḥ prajñāyate | tenaiva ca hetunā kṣipramastagamanaṁ veditavyaṁ | candramaṇḍale punarūrdhvamīṣadvaṅkībhavatyardhacandradarśanaṁ | tasya parabhāgo'rvāgbhāgāvṛto na dṛśyate | yathā yathā vaṅkībhavati tathā tathā suṣṭhutaraṁ sampūrṇaḥ saṁdṛśyate | kṛṣṇapakṣe punaryathāyathāvamūrdhībhavati tathā tathā hrāsaḥ saṁdṛśyate | mahāsamudre matsakacchapādīnāṁ prativimbakotpādānmadhye candramasaḥ śyāmatā prajñāyate | nakṣatrāṇāṁ punaḥ parimāṇaṁ paramaṣṭādaśa krośā madhyānāṁ daśa krośāḥ sūkṣmāṇāṁ catvāraḥ ||
tasmiṁścaturvarṇaprasava iṣṭāniṣṭapañcagativedanīyakarmasamārambho bhavati | tato'nyatamaḥ sattvaḥ saṁkliṣṭenādhipatyasaṁvartanīyena karmaṇā yamo rājotpadyate | tasyānantaraṁ narakapālā nirmitopamā utpadyante yātanākāraṇānirvartakā lohādayo nārakaścāgniḥ prādurbhavati | tataste yathākarmopagāḥ sattvāstatrotpadyante tadanyāsu ca gatiṣu ||
evaṁ kṛtvā koṭiśataṁ cāturdvīpikānāṁ koṭiśataṁ sumerūṇāṁ koṭiśataṁ ṣaṇṇāṁ kāmāvacarāṇāṁ devanikāyānāṁ koṭiśataṁ brahmalokānāṁ trisāhasreṣu yugapadvivartate saṁvartate ca | te caite bhavanti trayo lokadhātavaḥ |
sāhasrikaścūḍikastadyathā sahasraṁ candrāṇāṁ sahasraṁ sūryāṇāṁ sahasraṁ yāvadbrahmalokānāmaikadhyamabhisaṁkṣipya | yatkhalu cūḍikānāṁ sahasraṁ sa dvisāhasro madhyaḥ | yatkhalu madhyānāṁ sahasraṁ sa trisāhasro mahāsāhasro lokadhātuḥ ||
evaṁ pūrvasyāṁ diśi dakṣiṇasyāṁ paścimāyāmūrdhvamadho | nāstyanto nāsti paryanto lokadhātūnāṁ saṁvartamānānāṁ vivartamānānāṁ ca | tadyathā varṣādhāre deve varṣati nāsti vīcirvāntarikā vā vāridhārāṇāṁ prapatantīnāṁ sarvāsu dikṣu evameva sarvāsu dikṣu | nāstyanto nāsti ca paryanto lokadhātūnāṁ saṁvartamānānāṁ ca vivartamānānāṁ ca |
yaśca trisāhasro mahāsāhasro lokadhāturetāvad buddhakṣetramityucyate | yatra tathāgatā utpadya buddhakarmāṇi kurvantyaparimāṇeṣu lokadhātuṣu ||
evaṁ ca punarvivṛtte lokasanniveśe pañca gatayaḥ prajñāyante nārakāstiryañcaḥ pratā devā manuṣyāśca | catasro yonayo'ṇḍajā jarāyujāḥ saṁsvedajā aupapādukāśca | ṣaḍādhārāḥ | daśavidhaḥ kālaḥ | ṛtuḥ saṁvatsaro māso'rdhamāso divaso rātriḥ kṣaṇastatkṣaṇo lavo muhūrtaśca | sapta parigrahavastūni | daśa kāyapariṣkārāḥ | daśa kāmopabhogāḥ | te punaryathā madhyame | aṣṭāvabhīkṣṇānu vicaritāni | aṣṭau loka dharmāḥ | lābho'lābho yaśo'yaśo sukhaṁ duḥkhaṁ nindā praśaṁsā ca | trayaḥ pakṣāḥ | mitrapakṣo'mitrapakṣa udāsīnapakṣaśca | trividhā loka yātrā | trividhā kathā | dvāviṁśatividhaḥ saṁrambhaḥ | catuḥṣaṣṭhiḥ sattvanikāyāḥ | aṣṭāvavasthāḥ | catasro garbhāvakrāntayaḥ | cattvāra īryāpathāḥ | paḍvidhā jīvikāḥ | ṣaḍvidhā ārakṣā saptavidhaṁ duḥkham | saptavidho mānaḥ | saptavidho madaḥ | catvāro vyavahārāḥ | saṁbahulāni ca vyavahārapadāni ||
narakagatiḥ katamā | bījaphalasaṁgṛhītā nārakāḥ skandhā yacca karma narakavedanīyaṁ | yathā narakagatistiryaggatiḥ pretagatirdevagatirmanuṣyagatiśca yathāyogaṁ draṣṭavyāḥ |
aṇḍajā yoniḥ katamā | ye sattā aṇḍakośamabhipradālya nirgacchanti | te punaḥ katame | tadyathā | haṁsakrauñcamayūraśukaśārikāprabhṛtayaḥ ||
jarāyujā yoniḥ katamā | ye sattvā jarāyupariveṣṭitā jarāyuṁ bhittvā nirgacchanti | te punaḥ katame | hastyaśvagogardabhaprabhṛtayaḥ ||
saṁsvedajā yoniḥ katamā | ye sattvā anyatamānyatamaṁ svedamāgamyotpadyante | te punaḥ katame | kṛmikīṭapataṅgatilamārakādayaḥ ||
aupapādukā yoniḥ katamā | ye sattvāḥ karmādhipatyātparipūrṇaṣaḍāyatanā jāyante'nyataraṣaḍāyatanā vā | te punaḥ katame | tadyathā | nārakā devā ekatyāśca tiryakpretamanuṣyāḥ ||
ṣaḍādhārāḥ katame | pratiṣṭhādhārāḥ | tadyathādhastādvāyumaṇḍalaṁ jala maṇḍalaṁ pṛthivīmaṇḍalaṁ ca | adhastātsattvānāmapatanasyaiṣa yonistasmādādhāra ityucyate | nilayādhāro dvitīyaḥ | sa punargṛhamaṇḍapādiḥ | parisravebhyo'nupaghātasyaiṣa yoniḥ | tasmādādhāra ityucyate | te punargṛhamaṇḍapādayo'bhisaṁskārikā anabhisaṁskārikā vaimānikā nairmāṇikāśca samāsataḥ | subhikṣādhārastṛtīyaḥ | kavaḍaṅkārasyāhārasyaiṣa yonistasyadādhāra ityucyate | kṣemādhāraścaturthaḥ | sattvānāṁ śastrādibhiravilayagamanāyaiṣa yonistasmādādhāra ityucyate | sūryācandramasau pañcama ādhāraḥ | rūpāṇāṁ darśanāyaiṣa yonistasmādādhāra ityucyate | āhārādhāraḥ ṣaṣṭhaḥ | te punaścatvāra āhārāḥ | kavaḍaṅkāra āhāraḥ sparśo manaḥsañcetanā vijñānaṁ ca | kāyasya sthitaya upastambhāyaiṣa yonistasmādādhāra ityucyate |
sapta parigrahavastūni | katamāni | ātmā mātāpitarau putradāraṁ dāsīdāsaṁ karmakara pauruṣeyaṁ mitrāmātyajñātisālohitaṁ kṣetravastu gṛhavastu āpaṇavastu puṇyakriyāvastu karmāntaprayogavastūni kośasannidhiśca saptamaṁ vastu ||
daśa ca pariṣkārāḥ | katame | bhojanaṁ pānaṁ yānaṁ vastramalaṅkāro hāsyagītanṛtyavāditaṁ gandhamālyavilepanaṁ bhāṇḍopaskara ālokaḥ strīpuruṣaparicaryā ca ||
aṣṭāvabhīkṣṇānuvicaritāni | katamāni | yāni loke'bhīkṣṇamanuvicaranti | tadyathā kaupīnapracchādanaṁ kāyaparicaryeryāpathāntarakalpa āhāraḥ svapno maithunaṁ tatpratisaṁyukto vyāyāmastatpratisaṁyuktā ca kathā ||
trividhā lokayātrā katamā | tadyathā ālapanasaṁlapanapratisaṁmodanā āvāhavivāhāmantraṇanimantraṇābhakṣaṇasaṁbhakṣaṇāni | utpannotpanneṣu cādhikaraṇeṣvanyonyasahāyakriyā ||
trividhā kathā katamā | dharmyā'dharmyā tadanyā ca| dharmyā kathā katamā | yeyaṁ kathāryābhisaṁlekhikī cetovinivaraṇāpākaraṇī | vistareṇa yathāsūtrameva | adharmyā katamā | yā kliṣṭacetasaḥ piṇḍapātādikathā | avyākṛtacetasaḥ punastadanyā kathā ||
dvāviṁśatividhaḥ saṁrambhaḥ | katamaḥ | tadyathā kaṁsakūṭatulākūṭamānakūṭamithyākarmāntaprayogo kalaho bhaṇḍanaṁ vigraho vivāda ākrośanaṁ roṣaṇaṁ paribhāṣaṇaṁ tarjanaṁ tāḍanaṁ vadho bandhanaṁ rodhamaṁ chedanaṁ pravāsanaṁ śāṭhyaṁ vañcanaṁ nikṛtirmṛṣāvādaśca ||
catuḥṣaṣṭhiḥ sattvanikāyāḥ | katame | tadyathā nārakāstiryañcaḥ pretā devā manuṣyā kṣatriyā brāhmaṇāḥ vaiśyāḥ śūdrāḥ striyaḥ puruṣāḥ paṇḍakā hīnā madhyāḥ praṇītā gṛhiṇaḥ pravrajitāḥ kaṣṭatapaso'kaṣṭatapasaḥ sāṁvarikā asāṁvarikā naivasāṁvarikānāsāṁvarikā vītarāgā avītarāgā mithyātvarāśiniyatāḥ samyaktvarāśiniyatā aniyatarāśiniyatā bhikṣavo bhikṣuṇyaḥ śikṣamāṇāḥ śrāmaṇerāḥ śrāmaṇerya upāsakāḥ upāsikā prahāṇikāḥ svādhyāyakārakā vaiyāvṛtyakarāḥ sthavirā madhyā navakā ācāryā upādhyāyāḥ sārdhavihāriṇo'ntevāsikā āgantukāḥ saṅghavyavahārakā lābhakāmāḥ satkārakāmāḥ saṁlikhitā bahuśrutā jñātamahāpuṇyā dharmānudharmapratipannāḥ sūtradharā vinayadharā mātṛkādharāḥ pṛthagjanāḥ dṛṣṭasatyāḥ śaikṣā aśaikṣāḥ śrāvakāḥ pratyekabuddhā bodhisattvāstathāgatāścakravartinaśca ||
te punaścakravartina ekadvīpikā dvidvīpikāstridvīpikāścaturdvīpikāśca | tatraikadvīpikasyāyasaṁ cakraṁ prādurbhavati | dvidvīpikasya tāmramayaṁ tridvīpikasya rūpyamayaṁ caturdvīpikasya suvarṇamayaṁ ||
aṣṭāvavasthāḥ | katamāḥ | tadyathā garbhāvasthā jātāvasthā dahrāvasthā kumārakāvasthā yuvāvasthā madhyāvasthā vṛddhāvasthā jīrṇāvasthā ca | tatra garbhāvasthā kalalādayaḥ | jātāvasthā punastata ūrdhva | jīrṇāvasthāyāṁ dahrāvasthāyāṁ ca na parisarpaṇakrīḍanasamartho bhavati | kumārāvasthātatsamarthasya | yuvāvasthā kāmopabhogasamarthasyātriṁśatkasya | madhyāvasthā pañcāśatkasya | vṛddhāvasthā saptativarṣasya | tata ūrdhvaṁ jīrṇāvasthā ||
catasro garbhāvakrāntayaḥ | katamāḥ | tadyathā | samprajānanpraviśatyasamprajānaṁstiṣṭhati niṣkrāmati | samprajānanpraviśati tiṣṭhatyasamprajānanniṣkrāmati |samprajānanpraviśati tiṣṭhati niṣkrāmati | asamprajānanpraviśati tiṣṭhati niṣkrāmati | tatra prathamā cakravartinaḥ | dvitīyā pratyekabuddhasya | tṛtīyā bodhisattvasya | caturthī tadanyeṣāṁ sattvānāṁ ||
ṣaḍvidhā jīvikā katamā | tadyathā kṛṣirvaṇijyā gorakṣyaṁ rājapauruṣyaṁ lipigaṇanābhyasanasaṁkhyāmudrāḥ | tadanyāni śilpasthānāni ||
ṣaḍvidhā rakṣā katamā | tadyathā hastikāyo'śvakāyo rathakāyaḥ pattikāyaḥ sannidhibalaṁ mitrabalaṁ ca ||
saptavidhaṁ duḥkhaṁ | katamat | jātirjarā vyādhirmaraṇamapriyasaṁyogaḥ priyavinābhāva icchāvidhātaśca ||
saptavidho mānaḥ | katamaḥ | māno'timāno mānātimāno'smimāno'bhimāna ūnamāno mithyāmānaśca ||
saptavidho madaḥ katamaḥ | ārogyamado yauvanamado jīvitamadaḥ kulamado rūpamada aiśvaryamadaḥ śrutamadaśca ||
catvāro vyavahārāḥ katame | dṛṣṭo vyavahāraḥ śruto mato vijñāto vyavahāraḥ | dṛṣṭo vyavahāraḥ katamaḥ | yadanena bahirdhā pratyakṣīkṛtaṁ bhavati cakṣuṣā tadupādāya yatpareṣāṁ vyavaharatyayamucyate dṛṣṭo vyavahāraḥ | śruto vyavahāraḥ katamaḥ | yatparataḥ śrutaṁ bhavati tadupādāya yatpareṣāṁ vyavaharati | mato vyavahāraḥ katamaḥ | yadanena na dṛṣṭaṁ bhavati na śrutamapi tu svayameva cintitaṁ tulitamupaparīkṣitaṁ tadupādāya yatpareṣāṁ vyavaharati || vijñāto vyavahāraḥ katamaḥ | yadanenādhyātmaṁ prativeditaṁ bhavatyadhigataṁ sparśitaṁ sākṣātkṛtaṁ ca bhavati tadupādāya yatpareṣāṁ vyavaharatyayamucyate vijñāto vyavahāraḥ ||
saṁbahulāni vyavahārapadāni katamāni | tānyeva niruktipadānyapyucyante | prapañcapadānyarthasaṁgrahapadāni ceti paryāyāḥ | mātṛkevākṣarāṇāmetāni sarvārthasaṁgrahāya veditavyāni | tāni punastadyathā bhūmīndriyaviṣayadharma pudgalasvabhāvaviśeṣāḥ kriyātmaparabhāvābhāvapṛcchāvisarjanadānādānasamyaktvamithyātvāni anujñāpratiṣedhaguṇadoṣalābhālābhayaśo'yaśaḥsukhaduḥkhanindāpraśaṁsāsāravarajñānapramādālasya mātrāsahāyasandarśanasamādāpanasamuttejanasaṁpraharṣaṇāni ||
sapta vyapadeśapadāni | tāni punaḥ sapta vibhaktayaḥ | puruṣaḥ puruṣaṁ puruṣeṇetyādayaḥ | prajñaptyaprajñaptisaṁjñaptinidhyaptivijñaptisthitivyavasthācayasañcayaniścayaviniyogavismayādimadhyaparyavasānāni kuśalasaṁjñāpratijñā vyavahārānuṣṭhānaparibhogaparyeṣaṇarakṣaṇalajjānukampākṣāntibhayapratisaṁkhyānāni | mātāpitṛputradārādayaḥ sarvaparigrahapariṣkārā vaktavyāḥ | jātirjarā yāvadicchāvighātaḥ śokaḥ paridevo yauvanamārogyaṁ jīvitaṁ priyasamprayogo'priyavinābhāva icchāsampattirvipattirabhikramaḥ pratikrama ālokitavyavalokita samiñjitaprasāritagatasthitaniṣaṇṇaśayitajāgṛtabhāṣitatuṣṇīmbhāvanidrāklama prativinodanāni | aśitapītakhāditāsvāditābhyāsānabhyāsapramādāpramādāḥ | samāsavyāsahānivṛddhivitarkavicāra kleśopakleśaprapañcaniṣprapañcā abaladurbalasādhyasādhanapravṛttiniyamayogajavakramakāladeśasaṁkhyāsāmagryasāmagrīsādṛśyāsādṛśyāni | saṁsṛṣṭasādhāraṇapratyakṣaparokṣacchannaprakāśāḥ | kāryakāraṇavinayalokayātropakaraṇasatyamṛṣāhitāhita ....āśaṅkākautukāni | śāradyavaiśāradyavyaktāvyaktabadhavandhanāvarodhanacchedanapravāsanāni | ākrośanaroṣaṇatāḍanatarjanaparibhāṣaṇadahanakledanaśoṣaṇapavanamardanakālupyāptāgamānumānāni ||
tadetpañcākāraṁ vastu svabhāvādikaṁ karmaparyavasānaṁ tribhiḥ sthānaiḥ saṁgṛhītaṁ veditavyaṁ | rūpasamudāyena cittacaitasikakalāpenāsaṁskṛtena ca | tadanyānprajñaptimano dharmānsthāpayitvā | tatra rūpasamudāye tāvatsarvadharmāḥ svabījebhya utpadyante | tatkathaṁ | mahābhūtānyupādāya rūpaṁ jāyata ityucyate | kathaṁ ca teṣu niśritamupādāyarūpaṁ bhavati | teṣu pratiṣṭhitaṁ tairupastabdhaṁ taiścānubṛṁhitamiti | tathā hi | sarveṣāmādhyātmikabāhyānāṁ bhūtānāmupādāyarūpāṇāṁ cādhyātmaṁ cittasantatau bījāni sanniviṣṭāni | tatra tāvadupādāyarūpabījamupādāya rūpaṁ janayati yāvadbhūtabījena bhūtānyajanitāni bhavanti | bhūteṣu punarjāteṣu tadupādāyarūpaṁ svabījādevotpadyamānaṁ tadupādāya jātamityucyate tajjātipūrvaṅgamatvāt | evaṁ bhūtānyasya janakāni bhavanti |
kathaṁ tanniśritamupādāyarūpaṁ bhavati | tathā hi | utpannamupādāyarūpaṁ bhūtadeśāvinirbhāgeṇa pravartate | kathaṁ tatpratiṣṭhitaṁ bhavati | mahābhūtānu grahopaghātaikayogakṣematvāt | kathaṁ tadupastabdhaṁ bhavati | tanmātrāvipraṇāśatayā | kathamanubṛṁhitaṁ bhavati | āhāramāgagya svapnaṁ vā brahmacaryavāsaṁ vā samādhiṁ vā tadāśritaṁ bhūyobhāvavṛddhivaipulyatāṁ gacchati | tattadanubṛṁhitamityucyate | idaṁ copādāyarūpe mahābhūtānāṁ pañcākāraṁ kāritraṁ veditavyaṁ ||
na ca rūpasamudāye kadācitparamāṇurutpadyate | utpadyamānastu svabījāt samudāya evotpadyate'ṇurvā madhyo vā mahānvā | na ca punaḥ paramāṇubhiḥ samudāyaścīyate | buddhyā tu parimāṇaparyantaparicchedataḥ paramāṇuḥ prajñapyate | tatra samudāyo'pi sapradeśaḥ | paramāṇurapi sapradeśaḥ | samudāyastu sāvayavo na paramāṇuḥ | tatkasya hetoḥ | paramāṇureva hyavayavaḥ | sa ca samudāyasyaivāsti na paramāṇoḥ | punaranye paramāṇavaḥ | tasmānna sāvayavaḥ paramāṇuḥ ||
dvividhaścāvinirbhāgaḥ | ekadeśāvinirbhāgaḥ | tadyathā bhūtaparamāṇo rūpaśabdagandharasa spraṣṭavyānāmanindriya indriyavarjyānāṁ sendriye sendriyāṇāmekadeśāvinirbhāgaḥ | miśrībhāvāvinirbhāgaḥ punarekadeśatvāt | tadyathā | tasmādeva bhūtaparamāṇostadanyasya samudāyasya bhūtabhautikasya | tasya punaḥ kṛtsnasya rūpasamudāyasya vividhadravyaśilāniṣpiṣṭāpsamāyuktavanmiśrībhāvā vinirbhāgo draṣṭavyo no tu tilamudgamāṣakulattharāśivat | sarvaṁ copādāyarūpaṁ mahābhūtadeśāśritameva na mahābhūtadeśamatiricya vartate ||
yāvanmahābhūtena deśo'vaṣṭabdhastāvānupādāyarūpeṇa | ato'pi mahābhūtāśritamupādāyarūpamityucyate | ata eva ca mahābhūtānāṁ mahābhūtamiti saṁjñā | mahatvena bhūtatvānmahābhūtaṁ ||
tānyetāni rūpasamudāye samāsataścaturdaśa dravyāṇi bhavanti | tadyathā pṛthivyāpastejo vāto rūpaśabdagandharasaspraṣṭavyāni cakṣurādīni ca rūpāṇi pañcendriyāṇi sthāpayitvā manogocarameva rūpaṁ | tatra rūpasamudāyo rūpīndriyasaṁgṛhītaḥ sarvo yathānirdiṣṭadravyadhātukaḥ | yathā rūpīndriyasaṁgṛhīta evaṁ rūpīndriyāśrayamahābhūtasaṁgṛhītaḥ | tadanyastu samudāyo rūpīndriyāṇi sthāpayitvā tadanyadhātukaḥ ||
tatra lakṣaṇasaṁgraheṇa caturdaśaitāni dravyāṇi bhavanti | lakṣaṇasaṁgrahameva copādāya dravyaparamāṇuprajñaptiḥ | dhātusaṁgraheṇa punaryaḥ samudāyo yāvaddhātukaḥ sa tāvadbhirdravyaiḥ saṁgṛhīto vaktavyaḥ || avinirbhāgasaṁgrahaḥ punaryāvanto dharmā lakṣaṇato yasmin samudāya upalabhyante tāvadbhirdravyaistasya samudāyasya saṁgraho veditavya ādhyātmike vā bāhye vā samudāye | tathā hi | kvacitsamudāya ekameva bhūtamupalabhyate | tadyathā pāṣāṇa muktāvaidūryaśaṅkhapravāḍādiṣu utsasarastaḍāganadīprasravaṇādiṣu arciḥpradīpolkādiṣu pūrvadakṣiṇapaścimottaravāyumaṇḍalasarajaskārajaskavāyvādiṣu ca | kvaciddvayamupalabhyate | tadyathā himārdravṛkṣaparṇapuṣpaphalādiṣu tapteṣu vā punarmaṇyādiṣu | kvacittrayamupalabhyate | tadyathā | tapteṣu teṣveva vṛkṣādiṣu samīriteṣu vā punaḥ | kvaciccatuṣṭaya mupalabhyate | tadyathā | ādhyātmikeṣu rūpasamudāyeṣu | yathoktaṁ bhagavatā yadadhyātmaṁ pratyātmaṁ keśādayaḥ purīṣaparyavasānāḥ ayamādhyātmikaḥ pṛthavīdhātuḥ | prasrāvādirabdhātuḥ | yenāyaṁ kalpa ātapyate santapyate yasya cotsadatvājjvarita iti saṁkhyāṁ gacchati sa tejodhātuḥ | ūrdhvagamādayo vā yato vāyudhāturiti ||
evaṁ yadyatropalabhyate tattallakṣaṇena vidyate | yannopalabhyate tannāsti | śabdaḥ sarvasminrūpasamudāye dhātutaḥ | lakṣaṇataḥ puna kvacitpratyutpannaprayogo janitatvāt | vāyurapi dvividhaḥ sthāvarasantatirasthāvarasantatiśca | tatra sthāvarasantatiryasteṣu teṣu samudāyeṣu yantravāhī | asthāvarasantatiḥ punarmaṇḍalacaro'ntarikṣacaraśca || tatrāndhakārarūpamālokarūpaṁ cākāśadhāturityuvyate | tatpunarandhakārarūpaṁ sthāvaraṁ lokāntarikāsu | asthāvaramanyatra | evamālokarūpaṁ sthāvaraṁ svayamprameṣu deveṣu | asthāvaramanyatra | sa cāloko'ndhakāraśca varṇādhikasamudāyo draṣṭavyaḥ | citta sanniviṣṭasya ca rūpasamudāyabījasya sāmarthyādubhayamapratyayasānnidhye kadācidaṇukasya samudāyasyānantaraṁ mahataḥ samudāyasya prādurbhāvo bhavati | kadācitpunarmahato'nantaramaṇukasya | yena hrāsavṛddhī samudāyānāṁ prajñāyete ||
khakkhaṭatvaṁ katamat | pṛthivī | kharagataṁ katamat | yattadbījaṁ | punaḥ khakkhaṭaṁ sa eva dhātuḥ | kharagataṁ keśādi loṣṭādi vā | upagataṁ katamat | yadupāttamādhyātmikaṁ || anupāgataṁ katamat | yadanupāttabāhyaṁ || punaścittacaitasairbījamupagataṁ lakṣaṇamupāttaṁ | etadviparyayādanupagatamanupāttaṁ | punarupagatamupāttamātmana upagamanāt | upāttaṁ pūrvavat | evamabdhātvādayo yathāyogaṁ draṣṭavyāḥ ||
tatra sarvasmin rūpasamudāye sarveṣāṁ mahābhūtānāṁ dhāturvidyate sarvakālaṁ | tadyathā dṛśyate śuṣkātkāṣṭhādabhimathyamānādagnirjāyate | tathā pāṣāṇa...agnirjāyate tathā loha rūpyasuvarṇādīnāṁ pragāḍhāgnisamprataptānāṁ dravatotpadyate | tathā candrakāntādapāmevamṛddhimataścittādhimokṣavaśācca pṛthivyādīnāṁ suvarṇādīnāṁ ca prādurbhāvo bhavati ||
tasya khalu punaḥ rūpasamudāyasya | tribhiḥ srotobhiḥ pravṛttirbhavatyaupacayikena naiṣyandikena vipākajena ca | tatraupacayikaṁ dvividhaṁ deśavyāptaupacayikaṁ lakṣaṇa puṣṭaupacayikaṁ ca | naiṣyandikaṁ caturvidhaṁ | upacayanaiṣyandikaṁ vipākanaiṣyandikaṁ vikāranaiṣyandikaṁ prakṛtinaiṣyandikaṁ ca | vipākajaṁ dvividhaṁ vipākatvena ca jātaṁ vipākajaṁ | vipākācca jātaṁ vipākajaṁ ||
sa ca rūpasamudāyo'bhisamasya ṣaṭ sthānāni niśritya pravartate | pratiṣṭhāsthānaṁ nilayasthānamupakaraṇasthānamindriyādhiṣṭhānasthānamindriyasthānaṁ samādhigocarasthānaṁ ||
tatra cittacaitasakalāpe citaṁ copalabhyate caitasāśca tripañcāśadupalabhyante | tadyathā manaskārādayo vitarkavicāraparyavasānā yathānirdiṣṭāḥ |
eṣāṁ caitasānāṁ dharmāṇāṁ kati sarvatra citta utpadyante sarvabhūmike sarvadā sarve ca | āha | pañca manaskārādyāścetanāparyavasānāḥ | kati sarvatrotpadyante sarvabhūmike na ca sarvadā na sarve | pañcaiva śraddhādayaḥ prajñāvasānāḥ | kati kuśala eva na sarvatra | api tu sarvabhūmike na sarvadā na sarve || śraddhādayo'hiṁsāparyavasānāḥ | kati kliṣṭa eva na sarvatra na sarvabhūmike na sarvadā na sarve | rāgādayaḥ saṁprajanyaparyavasānāḥ || kati sarvatra no tu sarvebhūmike na sarvadā na sarve | kaukṛtyādayo vicāraparyavasānāḥ ||
tatrendriyamaparibhinnaṁ bhavati | viṣaya ābhāsagato bhavati | tatastajje manaskāre pratyupasthite vijñānasyotpādo bhavati || kathamindriyamaparibhinnaṁ bhavati || dvābhyāṁ kāraṇābhyāṁ | avināśato'mandībhāvataśca ||
kathaṁ viṣaya ābhāsagato bhavati | tadyathā | adhiṣṭhānato vā svabhāvato vā deśato vā kālato vā vyaktāvyaktato vā sakalavastvekadeśato vā | sa ceccaturbhirāvaraṇairanāvṛto bhavati | na ca viprakṛṣṭaḥ | avacchādanīyenāvaraṇena antardhāpanīyena abhibhavanīyena saṁmohanīyena ca dvābhyāṁ viprakarṣābhyāṁ deśaviprakarṣato'pacayaviprakarṣataśca ||
kathaṁ tajjasya manaskārasya prārdubhāvo bhavati | caturbhiḥ kāraṇaiḥ || chandabalena smṛtibalena viṣayabalenābhyāsabalena ca || kathaṁ chandabalena | yatrānunayo bhavati cetasastatrābhogo bahutaramutpadyate | kathaṁ smṛtibalena | yatra ...taraṁ nimittaṁ bhavati | suṣṭhutaraṁ ca citrīkṛtaṁ bhavati | tatrābhogo bahutara utpadyate || kathaṁ viṣayabalena | yatra viṣaya audārikataro vā manāpataro vā pratyupasthito bhavati tatrābhogo bahutara utpadyate || kathamabhyāsabalena | yatsaṁstutataraṁ bhavati paricitataraṁ tatrābhogo bahutara utpadyate | anyathā tvekasminnālambana ekaprakārasyaiva manaskārasya nityakālamutpattiḥ syāt | na cāsti pañcānāṁ vijñānakāyānāṁ saha dvayoḥ kṣaṇayorutpattiḥ nāpyanyonyasamanantaramanyonyotpattiḥ | ekakṣaṇotpannānāṁ pañcānāṁ kāyavijñānānāmanantaraṁ manovijñānamavaśyamutpadyate | tadanantaraṁ kadācidvikṣipyate | tataḥ śrotra vijñānaṁ vānyatamānyatamadvā pañcānāṁ vijñānakāyānāṁ | sa cenna vikṣipyate | tato manovijñānameva niścitaṁ nāma | tābhyāṁ ca niścitaparyeṣakābhyāṁ manovijñānābhyāṁ sa viṣayo vikalpyate ||
tatra dvābhyāṁ kāraṇābhyāṁ kliṣṭasya vā kuśalasya vā dharmasyotpattirbhavati | vikalpataḥ pūrvāvedhataśca | tatra manovijñāne dvābhyāṁ kāraṇābhyāṁ | pañcasu punarvijñānakāyeṣu pūrvāvedhata eva | kliṣṭakuśalamanovijñānāvedhātsamanantare cakṣurādivijñāne kliṣṭakuśaladharmotpattirna tu vikalpāt | teṣāmavikalpāt | ata eva cakṣurādīni vijñānāni manovijñānasyānuvartakānītyucyate ||
yaducyate ekacittaṁ taduttarāṇi vijñānāni ceti | kathamekasya cittasya vyavasthānaṁ bhavati | vyāvahārikeṇa cittakṣaṇena no tu pravṛttikṣaṇena | vyavahārikamekacittaṁ katamat | ekena padasanniśrayeṇaikasmin vastuni yāvatā kālena vijñaptirupadyate tāvadekacittaṁ | yaccāpi tatsamānapravāhaṁ tadapyekamevocyate | visadṛśaṁ tu tasmāddvitīyamiti ||
tatra manovijñāne'nābhogavikṣipte'saṁstutālambane nāsti chandādīnāṁ pravṛttiḥ | tacca manovijñānamaupanipātikaṁ vaktavyamatītālambanameva | pañcānāṁ vijñānakāyānāṁ samanantarotpannaṁ manaḥparyeṣakaṁ niścitaṁ vā vartamānaviṣayameva vaktavyaṁ | taccettadviṣayālambanameva tadbhavati ||
tatra sakalaṁ vastulakṣaṇaṁ vijñānena vijñāpayati | tadevāvijñaptaṁ vijñeyalakṣaṇamityucyate | yanmanaskāreṇa vijñāpayati | tatraiva śubhāśubhobhayaviparītalakṣaṇaṁ yat tat sparśena pratipadyate | tatraivānugrahopaghātobhayaviparītalakṣaṇaṁ yat tad vedanayā pratipadyate | tatraiva vyavahāranimittalakṣaṇaṁ yatsaṁjñayā pratipadyate | tatraiva samyaṅmithyobhaya viparītapratipattilakṣaṇaṁ yat taccetanayā pratipadyate | tasmādete manaskārādayaścetanāparyavasānāścaitasāḥ sarvatra sarvabhūmike sarvadā sarve cotpadyante ||
manaskāraḥ katamaḥ | cetasa ābhogaḥ || sparśaḥ katamaḥ |trikasannipātaḥ | vedanā katamā | anubhavanā | saṁjñā katamā | sañjānanā || cetanā katamā | cittābhisaṁskāraḥ | chandaḥ katamaḥ | yadīpsite vastuni tatra tatra tadanugā kartukāmatā || adhimokṣaḥ katamaḥ | yanniścite vastuni tatra tatra tadanugāvadhāraṇaśaktiḥ || smṛtiḥ katamā | yatsaṁstute vastuni tatra tatra tadanugābhilapanā || samādhiḥ katamaḥ | yatparīkṣye vastuni tatra tatra tadanugamupanidhyānasaṁniśritaṁ cittaikāgryaṁ || prajñā katamā | yatparīkṣya eva vastuni tatra tatra tadanugo dharmāṇā pravicayo yogavihitato vāyogavihitato vā naiva yogavihitato nāyogavihitataḥ ||
tatra manaskāraḥ kiṁkarmakaḥ | cittā varjana karmakaḥ | sparśaḥ kiṁkarmakaḥ | vedanāsaṁjñācetanānāṁ saṁniśrayadānakarmakaḥ || vedanā kiṁkarmikā | tṛṣṇotpādopekṣākarmikā | saṁjñā kiṁkarmikā | ālambane citta citrīkāra vyavahārakarmikā || cetanā kiṁkarmikā | vitarkakāyavākkarmādisamutthānakarmikā | chandaḥ kiṁkarmakaḥ | vīryārambhasaṁjananakarmakaḥ || adhimokṣaḥ kiṁkarmakaḥ | guṇato doṣato nobhayato vālambanadhṛtikarmakaḥ || smṛtiḥ kiṁkarmikā | ciracintitakṛtabhāṣitasmaraṇānusmaraṇakarmikā || samādhiḥ kiṁkarmakaḥ | jñānasaṁniśrayadānakarmakaḥ || prajñā kiṁkarmikā || prapañcapracārasaṁkleśavyavadānānukūlasantīraṇakarmikā ||
tatra kathaṁ trayāṇāmadhvanāṁ vyavasthānaṁ bhavati | bījānāṁ tāvaddharmāvyatirekatvāttaddharmavyavasthānavattadvyavasthānaṁ dattādattaphalatayā | phalānāṁ punaryannirūddhalakṣaṇaṁ tadatītaṁ | sati hetāvanutpannalakṣaṇamanāgataṁ | utpannāniruddhalakṣaṇaṁ pratyutpannaṁ ||
kathaṁ jātyā jarāyāḥ sthiteranityatāyāśca vyavasthānaṁ bhavati | sarvatra vijñānasantāne sarvo bījasantānaḥ sahacaro vyavasthāpyate sati pratyaye | pratyayavaśāttatprathamataḥ santatyānutpannapūrvo yo dharma utpadyate sā jātiḥ saṁskṛtalakṣaṇamityucyate || tasyaivānyathātvaṁ jarā | tatpunardvividhamanyatvānyathātvamanyathābhāvānyathātvaṁ ca | tatra sadṛśotpattau satyāmanyatvānyathātvaṁ | visadṛśotpattau satyāmanyathābhāvānyathātvaṁ || jātamātrasya jātimātrakṣaṇānuvṛttiḥ sthitiḥ | jātikṣaṇordhva kṣaṇānavasthānamanityatā || tānyetāni tasyaiva dharmasyāvasthābhedena catvāri lakṣaṇāni bhavanti ||
catvāraḥ pratyayāḥ | hetupratyayaḥ samanantarapratyaya ālambanapratyayo'dhipatipratyayaḥ | tatra bījaṁ hetupratyayaḥ | samanantarapratyayo yasya vijñānasyānantaraṁ yeṣāṁ vijñānānāmutpattiniyamaḥ sa teṣāṁ samanantarapratyayaḥ | ālambanapratyayo yeṣāṁ cittacaitasikānāṁ dharmāṇāṁ yadālambanaṁ | adhipatipratyayo yo bījanirmukta āśrayaḥ | tadyathā | cakṣurvijñānasya cakṣurye ca tatsahāyadharmāḥ | evamavaśiṣṭānāṁ vijñānānāṁ | yā ca kuśalākuśalateṣṭāniṣṭaphalaparigrahāya | evambhāgīyā adhipatipratyayāḥ ||
tatra bījāddhetupratyayavyavasthānaṁ | svabhāvātsamanantarapratyayasya ālambanāttasyaiva | āśrayasahāyādibhyo'dhipatipratyayasya || yaduktaṁ ye hetavo ye pratyayā vijñānasyotpādāyeti | tatraiṣāmeva caturṇāmeko hetupratyayaḥ | hetuśca pratyayaśca | avaśiṣṭāḥ pratyayā eva ||
yaduktaṁ kuśalamakuśalamavyākṛtamiti teṣāṁ kaḥ prabhedaḥ | ekavidhaṁ kuśala manavadyārthena | dvividhamupapattiprātilambhikaṁ prāyogikaṁ ca | trividhaṁ svabhāvataḥ saṁprayogataḥ samutthānataśca | caturvidhaṁ puṇyabhāgīyaṁ mokṣabhāgīyaṁ nirvedhabhāgīya manāsravaṁ ca | pañcavidhaṁ dānamayaṁ śīlamayaṁ bhāvanāmayamiṣṭaphalaṁ visaṁyogaphalaṁ ca | ṣaḍvidhaṁ kuśalaṁ rūpaṁ vedanā saṁjñā saṁskāro vijñānaṁ pratisaṁkhyānirodhaśca | saptavidhaṁ smṛtyupasthānasaṁgṛhītaṁ samyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāṅgasaṁgṛhītaṁ |
aṣṭavidhamabhivādanavandanapratyusthānāñjalikarmasaṁgṛhītaṁ subhāṣite sādhukāradānabhūtavarṇāharaṇasaṁgṛhītaṁ glānopasthānasaṁgṛhītaṁ gurūṇāṁ gauraveṇopasthānasaṁgṛhītamanumodanāsaṁgṛhītaṁ parasamādāpanā saṁgṛhītaṁ pariṇāmanāsaṁgṛhītamapramāṇabhāvanāsaṁgṛhītaṁ | navavidhaṁ prayogānantaryavimuktimārgaviśeṣasaṁgṛhītaṁ mṛdumadhyādhimātralaukikalokottaramārgasaṁgṛhītaṁ | daśavidhamaupadhikaṁ niraupadhikaṁ śrutamayaṁ cintāmayaṁ saṁvarasaṁgṛhītaṁ naivasaṁvaranāsaṁvarasaṁgṛhītaṁ maulasāmantakasaṁgṛhītaṁ śrāvakayānasaṁgṛhītaṁ pratyekabuddhayānasaṁgṛhītaṁ mahāyānasaṁgṛhītaṁ | punardaśavidhaṁ kāmapratisaṁyuktaṁ prathamadvitīyatṛtīyacaturthadhyānapratisaṁyuktamākāśānantyāyatanavijñānānantyāyatanā kiñcanyāyatana-naivasaṁjñānāsaṁjñāyatanapratisaṁyuktamanāsravasaṁgṛhītaṁ ca| punardaśavidhaṁ daśa kuśalāḥ karmapathāḥ | punardaśavidhamaśaikṣī samyagdṛṣṭiryāvatsamyagvimuktiḥ samyagjñānaṁ ca | punardaśavidhamaṣṭāsu puṇyopapattiṣu cakravartirāja saṁvartanīyamāniñjyopagaṁ ca kuśalamityevaṁbhāgīyaḥ kuśalaprabhedaḥ ||
samāsatastu dvividhaḥ kuśalārtha iṣṭaphalaparigrahārthī vastuparijñākauśalyatatphalārthaśca |
kuśaladharmapratidvandvabhūtamāvaraṇabhūtaṁ ca teṣāmakuśalamaniṣṭaphalaparigrahatvādvastuno'samyakparijñātatvācca ||
avyākṛtaṁ punaścaturvidhaṁ | vipākajaṁ tadekatyamairyāpathikaṁ śailpasthitikaṁ nairmāṇikaṁ ca | yatkiñcicchilpaṁ ratikrīḍārthaṁ karoti na jīvikārthaṁ na karmasaṁjñayā na pratisaṁkhyāya tacchailpasthitikaṁ kliṣṭaṁ avyākṛtamanyat | yathā śailpasthānikamevamairyāpathikaṁ nairmāṇikaṁ kuśalamavyākṛtaṁ ca ||
ekavidhaṁ cakṣū rūpāṇāṁ darśanāya | dvividhamaupacayikaṁ vipākajaṁ ca | trividhaṁ māṁsacakṣurdivyacakṣuḥ prajñācakṣuśca | caturvidhaṁ sanimiṣamanimiṣaṁ sthāvaramasthāvaraṁ ca | tatra sthāvaraṁ rūpāvacaraṁ pañcavidhaṁ pañcagatisaṁgṛhītaṁ | ṣaḍvidhaṁ | svasantānapatitaṁ parasantānapatitamabhirūpaṁ virūpaṁ samalaṁ nirmalaṁ ca | saptavidhaṁ savijñānakamavijñānakaṁ sabalaṁ durbalaṁ kuśalavijñānasaṁniśrayamakuśalavijñānasaṁniśrayamavyākṛtavijñānasaṁniśrayaṁ | aṣṭavidhamadhiṣṭhānacakṣuḥ ...cakṣuḥ kuśalakarmavipākajamakuśalakarmavipākajamāhāropacitaṁ svapnopacitaṁ brahmacaryopacitaṁ samāpāyupacitaṁ | navavidhaṁ pratilabdhamapratilabdhaṁ pratilabdhapūrvamapratilabdhapūrvaṁ pratilabdhavihīnaṁ prahātavyamaprahātavyaṁ prahīṇamaprahīṇaṁ | daśavidhaṁ nāsti | ekādaśavidhamatītamanāgataṁ pratyutpannamādhyātmikaṁ bāhyamaudārikaṁ sūkṣmaṁ hīnaṁ praṇītaṁ dūre'ntike ||
evaṁ śrotrādīni yāvatkāyastrividhaḥ | caturvidhatve tu bhedaḥ | trividhaṁ śrotraṁ māṁsopacitaṁ divyamavahitaṁ ca | caturvidhaṁ sthāvaramasthāvaramuccaiḥśravamanuccaiḥśravaṁ ca | trividhaṁ ghrāṇaṁ jihvā ca | prabhāsvaramabhāsvaramupahataṁ ca | caturvidhaṁ ghrāṇaṁ jihvā ca | sthāvaramasthāvaraṁ savijñānakamavijñānakaṁ ca | kāyastrividhaḥ | kiṭṭasthāyyakiṭṭasthāyī sarvatragaśca sarvendriyānugatvāt | caturvidhaḥ sthāvaro'sthāvaraḥ svayaṁprabho'svayaṁprabhaśca ||
ekavidhaṁ mano dharmavijñānārthena | dvividhaṁ prajñaptipatitamaprajñaptipatitaṁ ca | tatra vyutpannavyavahārāṇāṁ prathamaṁ dahrāṇāṁ paścimaṁ | aparaḥ paryāyaḥ | laukikaṁ lokottaraṁ ca | trividhaṁ cittaṁ mano vijñānaṁ ca | caturvidhaṁ kuśalamakuśalaṁ nivṛtāvyākṛtamanivṛtāvyākṛtaṁ ca | pañcavidhaṁ pañcāvasthābhedāt | hetvavasthaṁ phalāvasthaṁ sukhāvasthaṁ duḥkhāvasthamaduḥkhāsukhāvasthaṁ ca | ṣaḍvidhaṁ ṣaḍvijñānakāyāḥ | saptavidhaṁ saptavijñānasthitiṣu | aṣṭavidhamadhivacanasaṁsparśasamprayuktaṁ pratighasaṁsparśasamprayuktaṁ gardhāśritaṁ naiṣkramyāśritaṁ sāmiṣaṁ nirāmiṣaṁ laukikaṁ lokottaraṁ ca | navavidhaṁ navasu sattvāvāseṣu | daśavidhaṁ nāsti | ekādaśavidhaṁ pūrvavat | dvādaśavidhaṁ dvādaśa cittāni | kāmāvacaraṁ kuśalamakuśalaṁ nivṛtāvyākṛtamanivṛtāvyākṛtaṁ ca | rūpāvacaraṁ trividhamakuśalaṁ sthāpayitvā | evamārūpyāvacaraṁ | lokottaraṁ śaikṣamaśaikṣaṁ ca ||
ekavidhaṁ rūpaṁ cakṣurgocarārthena | dvividhamādhyātmikaṁ bāhyaṁ ca | trividhaṁ varṇaḥ saṁsthānaṁ vijñaptiśca | caturvidhamāśrayanirbhāsamanāśrayanirbhāsaṁ sātāsātanirbhāsaṁ pracayāvasthitaṁ ca | pañcavidhaṁ pañcagatibhedāt | ṣaḍvidhaṁ pratiṣṭhāsaṁgṛhītaṁ nilayasaṁgṛhītaṁ viṣayasaṁgṛhītaṁ sattvasaṁkhyātamasattvasaṁkhyātaṁ sanirśanasapratidhaṁ ca | saptavidhaṁ saptavidhaparigrahabhedāt | aṣṭavidhamaṣṭasu lokacitreṣu tāni punarbhūmibhāgacitraṁ parvatacitramārāmavanasarastaḍāgādicitraṁ gṛhavimānacitraṁ karmasthānacitramālekhyacitraṁ kuṭṭimakarmacitraṁ pariṣkāracitraṁ ca | navavidhamatītamanāgataṁ pratyutpannamaudarikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāntike | daśavidhaṁ daśa pariṣkārāḥ ||
ekavidhaḥ śabdaḥ śrotragocarārthena | dvividho vyaktārthanirghoṣo'vyaktārthanirghoṣaśca | trividha upāttamahābhūtahetuko'nupāttamahābhūtahetukastadubhayamahābhūtahetukaśca | caturvidhaḥ kuśalo'kuśalonivṛtāvyākṛto'nivṛtāvyākṛtaśca| pañcavidhaḥ pañcagatibhedāt | ṣaḍvidha upadeśasvādhyāyaśabda āpṛcchanaparipṛcchanāśabdo dharmadeśanāśabdaḥ sāṁkathyaviniścayaśabdo'nyonyavacanāpavādāpattivyutthāpanāśabdaḥ saṅkarakalakalāśabdaśca | saptavidhaḥ strīśabdaḥ puruṣaśabdo mṛdumadhyādhimātro mṛtavihaṅgādiśabdo vātavanaspatiśabdaśca | aṣṭavidhaścatvāra āryavyavahāraśabdāścatvāro'nāryavyavahāraśabdāśca | adṛṣṭe dṛṣṭavāditā dṛṣṭe cādṛṣṭavāditānāryavyavahāraḥ | aśrute'mate'vijñātevijñātavāditā vijñāte cāvijñātavāditānāryo vyavahāraḥ | dṛṣṭe dṛṣṭavāditādṛṣṭe cādṛṣṭavāditāryo vyavahāraḥ | śrute mate vijñāte vijñātavāditā avijñāte cāvijñātavāditāryo vyavahāraḥ | punaraṣṭau kuśalāścatvāro vākkarmapathāścattvāro'kuśalāḥ | navavidho'tītānāgatapratyutpanno yāvaddūre'ntike ca | daśavidhaḥ pañcāṅgatūryasaṁgṛhītaḥ | sa punarnṛtyasahagato gītasahagato vāditrasahagataḥ strīsahagataḥ puruṣasahagataśca | śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabda āḍambaraśabdaśca ||
gandha ekavidho ghrāṇagocarārthena | dvividha ādhyātmiko bāhyaśca | trividho mānāpiko'mānāpika upekṣāsthānīyaśca | caturvidhaścatvāro mahāgandhā agarugandhasturuṣkagandhaḥ karpūragandhaḥ kastūrikāgandhaśca | pañcavidho mūlagandhaḥ sāragandhaḥ patragandhaḥ puṣpagandhaḥ phalagandhaśca | ṣaḍvidho bhojanagandhaḥ pānagandho vastragandho'laṅkāragandho yānagandhaḥ pratiśrayagandhaśca | saptavidhastvaggandhaḥ patragandhaḥ sūkṣmailāgandhaścandanagandhastrikaṭugandho dhūpagandhaścūrṇagandhaśca | aṣṭavidhaḥ sahajo'sahajaḥ sthāvaro'sthāvaraḥ saṁyuktaḥ kevala utkaṭo'nutkaṭaśca | navavidho'tītānāgatapratyutpanno yāvaddare'ntike ca | daśavidhaḥ strīgandhaḥ puruṣagandha uccāragandhaḥ prasrāvagandhaḥ kheṭagandhaḥ śiṅghāṇagandho vasālasikāpūyaśoṇitagandho māṁsagandhaḥ saṅkaragandhaḥ kledakardamagandhaśca ||
rasa ekavidho jihvāgocarārthena | dvividha ādhyātmiko bāhyaśca | trividho manāpāmanāpādiḥ pūrvavat | caturvidho yavarasaḥ śāliraso godhūmaraso'varadhānyarasaśca | pañcavidho madyapānaraso'madyapānarasaḥ śākapatraraso vanaphalaraso bhojanīyarasaśca | ṣaḍvidhastiktādiḥ | saptavidhaḥ sarpistailamadhvikṣuvikāraraso goraso lavaṇaraso māṁsarasaśca | aṣṭavidho gandhavat | navavidho gandhavadeva | daśavidhaḥ khādyaraso bhojanarasaḥ svādyarasaḥ peyarasaścūṣyaraso viśeṣaṇīyastarpaṇīyaḥ śamanīyaḥ śodhanīyo niṣevaṇīyaścauṣadharasaḥ ||
sparśa ekavidhaḥ kāyagocarārthena | dvividho gandhavat | trividho manāpādiḥ | caturvidhaḥ sparśanasparśaḥ pīḍanasparśo'bhighātasparśo mardanasparśaḥ | pañcavidhaḥ pañcagatibhedāt | punardaśamaśakavātātapasarīsṛpasaṁsparśaḥ | ṣaḍvidhaḥ sukho duḥkho'duḥkhāsukhaḥ sahajo vipakṣasaṁgṛhītaḥ pratipakṣasaṁgṛhītaśca | saptavidhaḥ | khakkhaṭo drava uṣṇa ullaṅghanapatanasaṁsparśaḥ parāmarśasaṁsparśaḥ kāyavikārasaṁsparśaśca | tadyathā ślakṣṇādiḥ | aṣṭavidhaḥ pāṇisaṁsparśo loṣṭasaṁsparśo daṇḍasaṁsparśaḥ śastrasaṁsparśaḥ śītasaṁsparśa uṣṇasaṁsparśo jighatsāsaṁsparśaḥ pipāsāsaṁsparśaḥ | navavidho gandhavat | daśavidho bhojanasaṁsparśaḥ pānasaṁsparśo vastrasaṁsparśo'laṅkārasaṁsparśo mañcapīṭhasaṁsparśaḥ kūrcabimbopadhānasaṁsparśaḥ strīsaṁsparśaḥ puruṣasaṁsparśastayoḥ paricaryāparibhogasaṁsparśaśca ||
dharmadhātuḥ samāsataḥ saptāśītirdharmāḥ saha prajñaptidharmaiḥ | te punaḥ katame | manaskārādayo vitarkavicāraparyavasānāścaitasāstripañcāśat | dharmāyatanaparyāpannaṁ | saṁvarāsaṁvarasaṁgṛhītaṁ rūpaṁ samādhigocarañca rūpaṁ prāptirasaṁjñāsamāpattirnirodhasamāpattirāsaṁjñikaṁ jīvitendriyaṁ nikāyasabhāgaḥ pṛthigjanatvaṁ jātirjarā sthitiranityatā nāmakāyāḥ padakāyā vyañjanakāyāḥ pravṛttiḥ pratiniyamo yogo javo'nukramaḥ kālo deśaḥ saṁkhyā sāmagryasāmagrī ca | aṣṭāvasaṁskṛtavastūni ākāśamapratisaṁkhyānirodhaḥ pratisaṁkhyānirodhaḥ kuśalākuśalāvyākṛtānāṁ dharmāṇāṁ tathatāniñjyaṁ saṁjñāvedayitanirodhaśca | tānyetānyaṣṭau samānāni ṣaḍ bhavanti ṣaṭ samānānyaṣṭau bhavanti ||
sa punarekavidho dharmadhāturmanogocarārthena | dvividhaḥ | prajñaptidharmasaṁgṛhīto'prajñaptidharmasaṁgṛhītaśca || trividho rūpyarūpī saṁskṛtāsaṁskṛtaśca || caturvidho rūpī prajñaptidharmasaṁgṛhītaḥ arūpī caitasadharmasaṁgṛhītaḥ arūpī viprayuktaprajñaptisaṁgṛhītaḥ arūpyasaṁskṛtaprajñaptidharmasaṁgṛhītaśca || pañcavidhaḥ rūpacaitasikādharmāścittaviprayuktā asaṁskṛtamakuśalamavyākṛtaṁ ca || ṣaḍvidhaḥ vedanā saṁjñā saṁskārāḥ samprayuktaviprayuktā rūpamasaṁskṛtaṁ ca | saptavidho vedanā saṁjñā cetanā kliṣṭo'kliṣṭo rūpamasaṁskṛtaṁ ca | aṣṭavidhaḥ kuśalo'kuśalo'vyākṛtaścetanā saṁjñā saṁskārā rūpamasaṁskṛtaṁ ca | navavidho'tītānāgatādibhedena | daśavidho daśavidhārthena anubandhotpādārthena ālambanānubhavanārthena ālambananimittagrahaṇārthena ālambanābhisaṁskārārthena teṣāmeva dharmāṇāmavasthābhedārthena anityavisaṁyogārthena nityavisaṁyogārthena nityāvipītārthena sukhaduḥkhavisaṁyogārthena no tu vedayitavisaṁyogārthena vedayitavisaṁyogārthena ca | tānyetānyādhyātmikabāhyānāmāyatanānāṁ ṣaṣṭyuttarāṇi ṣaṭ prabhedaśatāni ||
tatra caratyākṣayādrūpāṇāṁ darśanāya caratyākṣayādrūpāṇāṁ darśanāyeti cakṣuḥ | śravā atropalabhyanta iti śrotram | gandhānāghrātīti ghrāṇaṁ | jighatsādaurbalyaṁ prativinodayati vividhālāpaparicayāccāhvānaṁ karotīti jihvā | kārtsnenendriyakriyānugataḥ kāyo'yamiti | kāyaḥ dīrgharātrametadbālaiḥ kelāyitaṁ mamāyitametanmama eṣo'hamasmi eṣa ma ātmeti | atra ca lokasya saṁjñā sattvo naro jīvo janturmanujo mānava iti mana iti ||
tatra tatra deśe nirūpyate rohati ceti tasmādrūpamiti vadanneva śarati vadanneva śarati tasmācchabdaḥ | anuśerate cāsminvidyā vādāstasmācchabdaḥ | anuvātaṁ gacchati dhāvati tasmādgandhaḥ | rogāṇāṁ sañcayanaḥ khādanīyaśca tasmādrasaḥ | kāyena spṛśyata iti spraṣṭavyaṁ | dhārayati kevalaṁ manoviṣayatvaṁ dhārayati kevalaṁ manoviṣayatvamiti dharmaḥ ||
tatraibhiḥ pañcabhirdharmaiḥ ṣaḍvijñānakāyikaiḥ svabhāvenāśrayeṇālambanena sahāyena karmaṇā ca skandhakauśalyamapi saṁgṛhītaṁ veditavyaṁ | dhātukauśalyamāyatanakauśalyaṁ pratītyasamutpādakauśalyaṁ sthānānāsthānamindriyakauśalyamapi veditavyaṁ ||
navavastukamapi buddhavacanaṁ saṁgṛhītaṁ veditavyaṁ | nava vastūni katamāni | sattvavastu upabhogavastu utpattivastu sthitivastu saṁkleśavyavadānavastu vaicitryavastu daiśikavastu deśyavastu pariṣadvastu ca ||
tatra sattvavastu pañcopādānaskandhāḥ | tadupabhogavastu dvādaśāyatanāni | utpattivastu dvādaśaṅgaḥ pratītyasamutpādaḥ | utpannasya sthitivastu catvāra āhārāḥ ||
saṁkleśavyavadānavastu catvāryāryasatyāni | vaicitryavastūnyaparimāṇā dhātavaḥ | daiśikavastu buddhāstacchrāvakāśca | deśyavastu smṛtyupasthānādayo bodhipakṣyā dharmāḥ | pariṣadvastvaṣṭau pariṣadaḥ | kṣatriyapariṣad | brāhmaṇapariṣad | gṛhapatipariṣad | śramaṇapariṣad | caturmahārājakāyikapariṣad trayastriṁśatpariṣat mārapariṣad brāhmaṇapariṣacceti |
uddānaṁ
samudāyaḥ kalāpaśca adhvalakṣaṇapratyayāḥ |
kuśalādiprabhedaśca kauśalyavastu paścimaṁ ||
yogācārabhūamau manobhūmirdvitīyā samāptā ||
ityevaṁbhāgīya eṣāṁ dharmāṇāṁ prabhedo draṣṭavyaḥ ||
tatroddānaṁ
svabhāvataścāśrayata ālambanasahāyataḥ |
karmataśca pravṛttiḥ syāccetasaḥ pañcabhirmukhaiḥ ||
[savitarkā savicārā bhūmistṛtīyā | avitarkā vicāramātrā bhūmiścaturthī | avitarkāvicārā bhūmiśca pañcamī ]
savitarkā savicārā bhūmiḥ katamā | avitarkā vicāramātrā bhūmiḥ | katamā | avitarkāvicārā bhūmiḥ katamā | piṇḍoddānaṁ |
dhātulakṣaṇayoniśca ayoniḥ kleśapaścima |
ityāsāṁ tisṛṇāṁ bhūmīnāṁ dhātuprajñaptivyavasthānato'pi | lakṣaṇaprajñaptivyavasthānato'pi | yoniśomanaskāraprajñaptivyavasthānato'pi yoniśomanaskāraprajñaptivyavasthānato'pi | saṁkleśaprajñaptivyavasthānato'pi vyavasthānaṁ veditavyaṁ ||
uddānaṁ
saṁkhyā sthāna parimāṇamāyuśca paribhogatā |
utpattirātmabhāvaśca hetupratyayavistaraḥ ||
dhātuprajñaptivyavasthānaṁ katamat | tadṛṣṭākāraṁ veditavyaṁ | saṁkhyāvyavasthānato'pi | sthānāntaravyavasthānato'pi sattvaparimāṇavyavasthānato'pi | teṣāmeva sattvānāmāyurvyavasthānato'pi | teṣāmeva sattvānāṁ sambhogaparibhogavyavasthānato'vyutpattivyavasthānato'vyātmabhāvavyavasthānato'pi | hetupratyayavyavasthānato'pi ||
tatredaṁ saṁkhyāvyavasthānaṁ | trayo dhātavaḥ kāmadhātū rūpadhāturārūpyadhāturiti | ete paryāpannā dhātavaḥ | aparyāpannaśca sopāyaḥ satkāyanirodho'nāsravo dhāturniṣprapañcaḥ |
tatra sakale kāmadhātau rūpadhātau ca prathamadhyāne dhyānāntarika samāpattyupapattikaṁ sthāpayitvā savitarkā savicārā bhūmiḥ samāpattyupapattikaṁ dhyānāntarikamavitarkāvicāramātrā bhūmiḥ | yāṁ bhāvayitvaikatyo mahābrahmatvaṁ pratilabhate | dvitīyaṁ dhyānamupādāyāvaśiṣṭo rūpadhātuḥ sakalaścārūpyadhāturavitarkāvicārā bhūmiḥ | tatra vitarkavicāravairāgyayogenāvitarkāvicārā bhūmirityucyate | na tvasamudācāreṇa | tathā hi | kāmyebhyo'vītarāgasyāpyavitarkāvicāra ekadā manaḥpracāro bhavatyupadeśamanaskāraviśeṣataḥ vītarāgasyāpi ca vitarkavicārebhyo vitarkavicārasamudācāro bhavati | tadyathā vyutthitānāṁ | tadupapannānāṁ tatrānāsravo dhāturyo'saṁskṛtaḥ samāpattisaṁgṛhītaḥ | tatrāpi prathamaṁ dhyānaṁ savitarkā savicārā bhūmiḥ | vitarkavicārasthānīyeṣu dharmeṣu tathatāmavalambva tatsamāpatterno tu vikalpapracārataḥ | śiṣṭaṁ pūrvavat ||
[kāmadhātuḥ]
tatredaṁ sthānāntaravyavasthānaṁ | kāmadhātuḥ ṣaṭtriṁśatsthānāntarāṇi | aṣṭau mahānarakasthānāni | tadyathā | sañjīvaḥ kālasūtraṁ saṅghāto rauravo mahārauravastāpano mahātāpano'vīciśca | teṣāmeva mahānarakāṇāṁ tiryagdaśabhiryojanasahasraiḥ pareṇāṣṭau śītanarakasthānāni | tadyathā arbudo nirarbudo'ṭaṭo huhuva utpalaḥ padmo mahāpadmaḥ | ito dvātriṁśadyo janasahasraiḥ sañjīvastataḥ pareṇa catuḥsahasrayojanāntarāṇi tadanyāni draṣṭavyāni | yathā sañjīvamahānarakasthānamevaṁ prathamaśītanarakasthānaṁ | tataḥ pareṇa dviyojanasahasrāntaritāni tadanyāni draṣṭavyāni ||
pretasthānāntaramasurasthānāntaraṁ | tiryañco devamanuṣyāśca sahacarā eva | atasteṣāṁ sthānāntaraṁ pṛthaṅ na vyavasthāpyate | catvāro dvīpāḥ pūrvavat | aṣṭāvantaradvīpāḥ | ṣaṭ kāmāvacarā devāḥ cāturmahārājakāyikāstrāyastriṁśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaśca devāḥ | mārabhuvanaṁ punaḥ paranirmitavaśavartiṣu deveṣu paryāpannaṁ na sthānāntaraviśiṣṭaṁ | pratyekanarakāḥ sāmantanarakāśca mahānarakaśītanarakasamanta eva na sthānāntaraviśiṣṭāḥ manuṣyeṣvapyupalamyante | tadeke pratyekanarakāḥ yathoktaṁ sthaviramahāmaudgalyāyanena sattvamahaṁ paśyāmyādīptaṁ pradīptaṁ samprajvalitamekajvālībhūtamityevamādi | itīmāni ṣaṭtriṁśatsthānāntarāṇi kāmadhāturityucyate |
[rūpadhātuḥ]
aṣṭādaśa sthānāntarāṇi rūpadhātuḥ | brahmakāyikā brahmapurohitā mahābrahmāṇo mṛdumadhyādhimātraparibhāvitatvātprathamadhyānasya | parīttābhā apramāṇābhā ābhāsvarā mṛdumadhyādhimātraparibhāvitatvāddvitīyasya dhyānasya | parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā mṛdumadhyādhimātraparibhāvitatvāttṛtīyasya dhyānasya | anabhrakāḥ puṇyaprasavā bṛhatphalā mṛdumadhyādhimātraparibhāvitatvāccaturthasya dhyānasya | asaṁjñikaṁ bṛhatphalaparyāpannatvānna sthānāntaramāryāsādhāraṇaṁ | pañca śuddhāvāsabhūmayaḥ abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśca mṛdumadhyādhimātratarādhimātratamaparibhāvitatvādvyavakīrṇabhāvitasya caturthasya dhyānasya | śuddhāvāsāṁśca samatikramaya maheśvarasthānaṁ yatra daśabhūmisthā bodhisattvādaśamyā bhūmeḥ paribhāvitatvādutpadyante ||
[ārūpyadhātuḥ]
ārūpyadhātuścatvāri sthānāni | na vā kiñcitsthānāntaraṁ |
[sattvaparimāṇavyavasthānaṁ]
tatredaṁ sattvaparimāṇavyavasthānaṁ | jāmbudvīpakānāṁ tāvanmanuṣyāṇāmaniyatamāśrayaparimāṇaṁ | ekadā mahadbhavatyekadāṇukaṁ | tatpunaḥ svena hastenārdhacaturthapramāṇaṁ | pūrvavidehā niyatāśrayapramāṇāḥ | te'pi svena haste nārdhacaturthahastapramāṇā mahākāyatarāśca | yathā pūrvavidehakā evamavaragodānīyakā uttarakauravāśca mahākāyatarāśca ||
cāturmahārājakāyikānāṁ devānāṁ caturbhāgaṁ krośasya pramāṇaṁ | trayastriṁśānāṁ sātirekapādapramāṇaṁ | śakrasya devendrasyārdhakrośapramāṇaṁ yāmānāmardhakrośaṁ | tataḥ pareṇa sarveṣu tadanyeṣu devanikāyeṣu pādapādamadhikaṁ parimāṇa draṣṭavyaṁ | brahmakāyikānāmardhayojanaṁ | brahmapurohitānāṁ yojanaṁ | mahābrahmaṇāṁ dvyardhayojanaṁ parīttābhānāṁ dve yojane | tataḥ pareṇa tadavaśiṣṭeṣu devanikāyeṣu taddiguṇamāśrayaparimāṇaṁ draṣṭavyaṁ syāpayitvā'nabhrakān | tatra punaryojanatrayaṁ sthāpayitavyaṁ ||
mahānarakeṣu pramāṇaniyamaḥ | yena pragāḍhataraṁ pāpakamakuśalaṁ karma kṛtaṁ bhavatyupacitaṁ tasya mahattara āśrayo nirvartate | itareṣāṁ punaranyathā | yathā mahānarakeṣvevaṁ śītanarakeṣu pratyekanarakeṣu sāmantanarakeṣu pratyekanarakeṣu tiryakpreteṣu | asurāṇāṁ trayastriṁśaddevavyavasthāpanavadāśrayavyavasthānaṁ veditavyaṁ | ārūpyeṣu punararūpitvātparimāṇaṁ nāsti |
[sattvāyurvyavasthānaṁ ]
tatredamāyurvyavasthānaṁ | jāmbūdvīpakānāṁ tāvanmanuṣyāṇāṁ triṁśadrātrakeṇa māsena dvādaśamāsakena ca saṁvatsareṇāniyatamāyuṣpramāṇaṁ | ekadā parimāṇāyuṣo bhavantyekadāśītivarṣasahasrāyuṣaḥ | ekadā yāvaddaśavarṣāyuṣaḥ | pūrvavidehakāṇāṁ niyatamardhatṛtīyāni varṣaśatānyāyuṣaḥ | avaragodānīyānāṁ pañca śatāni | uttarakauravāṇāṁ varṣasahasramāyuḥ | yat khalu manuṣyāṇāṁ pañcāśadvarṣāṇi taccāturmahārājakāyikānāṁ devānāmekaṁrātrindivaṁ | tena rātrindivasena triṁśadrātrakeṇa māsena dvādaśamāsakena saṁvatsareṇa divyāni pañca varṣaśatānyāyuḥ | yatkhalu manuṣyāṇāṁ varṣaśataṁ tattu trayastriṁśānāṁ devānāmekaṁ rātrindivasaṁ | tena rātrindivasena triṁśataiko māsaḥ pūrvavaddivyaṁ | tadanyeṣu devanikāyeṣvahorātreṇāpi taddiguṇena teṣāṁ devānāmāyuryāvatparanirmitavaśavarttiṣu deveṣu ||
yalkhalu cāturmahārājakāyikānāṁ devānāṁ kṛtsnamāyustat sañjīve mahānaraka ekaṁ rātrindivasaṁ | tena rātrindivasena triṁśadrātrakeṇa māsena dvādaśamāsakena ca saṁvatsareṇa nārakāṇi pañcavarṣaśatānyāyuḥ | yathā cāturmahārājakāyikānāmāyuṣā sañjīve mahānarake upapannānāmāyurevaṁ trayastriṁśānāmāyuṣā kālasūtropapannānāmāyuḥ | yāmānāmāyuṣā saṅghātopapannānāmāyuḥ | tuṣitānāmāyuṣā rauravopapannānāmāyuḥ | paranirmitavaśavartināmāyuṣā tapanopapannānāmāyurveditavyaṁ | pratāpanopapannānāṁ sattvānāmantarakalpenārdhakalpamāyuḥ | avīcikānāṁ sattvānāmantarakalpena kalpamāyuḥ | yathā trayastriṁśānāmevamasurāṇāṁ tiryakpretānāmaniyatamāyuḥ | śītanarakopapannānāṁ sattvānāṁ mahānarakopapannebhyaḥ sattvebhya uttarottarāṇāmupārdhenāyurveditavyaṁ |
pratyekanarakopapannānāṁ sattvānāmapyaniyatamāyuḥ | brahmakāyikānāṁ sattvānāṁ viṁśatyantarakalpakena kalpena kalpamāyuḥ | brahmapurohitānāṁ sattvānāṁ catvāriṁśadantarakalpakena kalpena kalpamāyuḥ | mahābrahmaṇāṁ ṣaṣṭyantarakalpakena kalpena kalpamāyuḥ | parītrābhānāmaśītyantarakalpakena kalpena dvau kalpau | tata ūrdhvaṁ tadanyeṣu devanikāyeṣu taddviguṇataddviguṇamāyuḥ sthāpayitvānabhrakān | tatra punastrayaḥ kalpāḥ sthāpayitavyāḥ |
ākāśānantyāyatanopapannānāṁ sattvānāṁ viṁśatiḥ kalpasahasrāṇyāyuḥ | vijñānānantyāyatanopapannānāṁ sattvānāṁ catvāriṁśat | ākiñcanyāyatanopapannānāṁ ṣaṣṭiḥ | naivasaṁjñānāsaṁjñāyatanopapannānāmaśītiḥ kalpasahasrāṇyāyuḥ | uttarakurūnsthāpayitvā | astyantare kālakriyā tatra manuṣyeṣu tiryakpreteṣu ca kiṭṭālakāyāḥ santiṣṭhante | deveṣu narakeṣu ca sahaiva vijñānena akiṭṭakāyāḥ santiṣṭhante ||
[saṁbhogaparibhogavyavasthānaṁ]
tatra saṁbhogaparibhogavyavasthānaṁ | yaduta sukhaduḥkhānubhavato'pi | āhāraparibhogato'pi| maithunaparibhogato'pi ||
tatra narakeṣu yadbhūyasā sattvāḥ kāraṇāduḥkhaṁ pratisaṁvedayanti tiryakṣvanyonyabhakṣaṇaduḥkhaṁ | preteṣu kṣutpipāsāduḥkhaṁ | manuṣyeṣu paryeṣṭivyasanaduḥkhaṁ | deveṣu cyavanapatanaduḥkhaṁ pratisaṁvedayanti ||
tatra sañjīve mahānarake evaṁrūpaṁ kāraṇāduḥkhaṁ pratyanubhavanti bāhulyena | tatra te sattvā anyonyaṁ saṅgamya karmādhipatyasambhūtairvividhaiḥ praharaṇaiḥ kramasamutpannairanyonyaṁ vipraghātikāṁ kurvanto niśceṣṭāḥ pṛthivyāṁ prapatanti | tata ākāśācchabdo niścarati sañjīvantu hanta sattvā iti | tataḥ punaste sattvā vyutthāya tenaiva prakāreṇānyonyavipraghātikāṁ kurvanti | tato nidānaṁ ca dīrghakālaṁ duḥkhaṁ pratyanubhavanti yāvattatpāpakamakuśalaṁ karma sarveṇa sarvaṁ parikṣīṇaṁ vyantīkṛtaṁ | tasmācca punaḥ sa narakaḥ sañjīva ityucyate ||
tatra kālasūtramahānaraka evaṁrūpaṁ kāraṇāduḥkhamanubhavanti bāhulyena | tatra te sattvāstatparyāpannairyātanāpuruṣaiḥ kālakena sūtreṇa māpyante | caturasrakamapyaṣṭāsrakamapyanekavicitravibhaktiprakāramapi māpyante | māpitāśca tathā tathā khanyante takṣyante sampratakṣyante | tato nidānaṁ ca dīrghakālaṁ duḥkhaṁ pratyanubhavanti yāvattatpāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ | tasmācca punaḥ sa narakaḥ kālasūtra ityucyate ||
tatra saṅghāte mahānaraka evaṁrūpaṁ kāraṇāduḥkhaṁ pratyanubhavanti bāhulyena| tatra te sattvā yadānyonyamaikadhyamabhisaṁkṣiptāḥ saṅghātamāpannā bhavanti tadā tatparyāpannairyātanāpuruṣairdvayorajamukhayorāyasayormahāparvatayorvivaramanupraveśyante | samanantarapraviṣṭāśca tābhyāṁ parvatābhyāṁ prapīḍayante | teṣāṁ prapīḍitānāṁ sarvatomukhaṁ rudhiranadyaḥ prasravanti pragharanti | yathājamukhayo revaṁ meṣamukhayorhayamukhayorhastimukhayoḥ siṁhamukhayorvyāghramukhayoḥ | punaḥ saṅghātamāpannā āyase mahāyantre prakṣipya prapīḍyante yathekṣukṣodaḥ | teṣāṁ tatra prapīḍyamānānāṁ rudhiranadyaḥ prasravanti pragharanti | punaḥ saṅghātamāpannānāmupariṣṭādāyasī mahāśilā pratatati yā tānsattvānayomayyāṁ pṛthivyāṁ sañchindati sambhindati saṅkaṭayati sampradālayati | teṣāṁ tatra tatra sañchidyamānānāṁ sambhidyamānānāṁ saṅkuṭyamānānāṁ sampradālyamānānāṁ rudhiranadyaḥ prasravanti pragharanti | tatonidānaṁ ca dīrghakālaṁ duḥkhaṁ pratyanubhavanti yāvattatpāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ | tasmācca punaḥ sa narakaḥ saṅghāta ityucyate ||
tatra raurave mahānaraka evaṁrūpaṁ kāraṇāduḥkhaṁ pratyanubhavanti bāhulyena | tatra te sattvā layanagaveṣiṇa āyasamagāraṁ praviśanti | teṣāṁ tatra praviṣṭānāmagnirmucyate yatasta ādīptāḥ pradīptāḥ samprajvalitā dhyāyanti | te tatra ruvantyārtasvaraṁ krandante tatonidānaṁ ca dīrghakālaṁ duḥkhaṁ pratyanubhavanti yāvattatpāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ | tasmācca punaḥ sa narako raurava ityucyate ||
tatra mahāraurave mahānarake'yaṁ viśeṣo yo raurave'gāraḥ sa tatrāgāra eva vijñātavyaḥ sagarbhastu | tasmācca punaḥ sa narako mahāraurava ityucyate ||
tatra tapane mahānaraka evaṁrūpaṁ kāraṇāduḥkhaṁ pratyanubhavanti bāhulyena | tatparyāpannā yātanāpuruṣāstānsattvānanekayojanāyāṁ kaphalyāṁ prakṣipya taptāyāṁ prataptāyāṁ samprajvalitāyāmāvartayanti parivartayanti tāpayanti santāpayanti tadyathā matsyān | punarayomayena śalyenādhastādvidhyanti | sa ca śalyaḥ pṛṣṭhāntena praviśya śirasā nirgacchatyādīptaḥ pradīptaḥ | teṣāṁ ca sattvānāṁ mukhādakṣitārakābhyo nāsikāvilebhyaḥ sarvaromakūpebhyo jvālā nirgacchanti | punarayomayyāṁ pṛthivyāṁ taptāyāṁ santaptāyāṁ prajvalitāyāmuttānakānsthāpayitvāvamūrdhakān vā taptaiḥ santaptaiḥ samprajvalitairayoghanaistāḍayanti santāḍayanti sandālayanti tadyathā nāma māṁsabilvaṁ | tatonidānaṁ ca dīrghakālaṁ duḥkhaṁ pratyanubhavanti yāvatpāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ | tasmācca punaḥ sa narakastapana ityucyate ||
tatra pratāpane mahānarake'yaṁ viśeṣaḥ | triśūlaśalyaṁ pṛṣṭhato nirgamayanti | tasya caikaśūla ekena skandhena nirgacchati | dvitīyo dvitīyena tṛtīyaḥ śirasā | teṣāṁ tatonidānaṁ mukhenāpi jvālā nirgacchati | lauhapatraiśca taptaiḥ santaptaiḥ samprajvalitaiḥ sarvataḥ kāyaṁ pariveṣṭayanti punarayomayyāṁ mahatyāṁ lohyāṁ kvathitakṣārapūrṇāyāmādīptāyāṁ pradīptāyāṁ samprajvalitāyāṁ te sattvā ūrdhvapādā avāṅmukhāḥ prakṣipyante | prakṣiptāścātapyante santapyante ūrdhvamapi gacchanto'dho'pi gacchantastiryagapi gacchanto yataśca saṅkīrṇatvaṅmāṁsaśoṇitā bhavantyasthiśaṅkalāmātrāvaśiṣṭāḥ | tadāpunarutkṣipyotkṣipyāyomayyāṁ pṛthivyāṁ pratiṣṭhāpyante | tataḥ sañjātatvaṅmāṁsaśoṇitāḥ punarapi prakṣipyante | śeṣaṁ tapanavat | tatonidānaṁ ca punardīrghakālaṁ duḥkhaṁ pratyanubhavanti | yāvattatpāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ | tasmācca punaḥ sa narakaḥ pratāpana ityucyate ||
tatrāvīcau mahānaraka evaṁ rūpaṁ kāraṇāduḥkhaṁ pratyanubhavanti | teṣāṁ sattvānāṁ pūrvasyāṁ diśyanekayojanaśatāyāḥ pṛthivyā ādīptāyāḥ pradīptāyāḥ samprajvalitāyā agnijvālāvega āgacchati yatasteṣāṁ sattvānāṁ tvacaṁ bhittvā māṁsaṁ bhittvā snāyuṁ chittvāsthi bhittvāsthimajjānaṁ | tadyathā snehavartiṁ | evaṁ kṛtsnamāśrayaṁ jvālābhirvyāpya tiṣṭhati | yathā pūrvasyā diśa evaṁ dakṣiṇasyāḥ paścimāyā uttarasyā diśaḥ | te ca sattvāstatonidānamagniskandharūpā evopalabhyante | miśrībhūte tasmiṁścaturdiśāgate'gniskandhe te tatra vīcimapi nāsādayanti duḥkhānāṁ vedanānāṁ nānyatra ārtasvaraṁ krandanto vijñāyante sattvā iti | punarayomayaiḥ śūrpairayomayānaṅgārānādīptānsamprajvalitānpunanti nipunanti | punarayomayyāṁ pṛthivyāmayomayānmahāparvatānārohantyapyavatarantyapi | punarmukhājjihvā nirgamayyāyaḥ śaṅkuśatena vitatā bhavati | sā tathā vitatā vigatavalikā vigatapuṭikā ca tadyathārṣabhaṁ carma | punastasyāmevāyomayyāṁ pṛthivyāmuttānakānsthāpayitvāyomayena viṣkambhanena mukhaṁ viṣkambhayitvā dīptāḥ pradīptāḥ samprajvalitāḥ | ayoguḍā mukheṣu kṣipyante ye teṣāṁ mukhamapi dahanti kaṇṭhamapyantramapi dagdhvā ca punaradhobhāgena nirgacchanti | kvathitaṁ tāmramāsye prakṣipanti | tacca mukhamapi dagdhvā kaṇṭhamapyantramapi dagdhvādhobhāgena dagdhvādhobhāgena pragharati | śeṣaṁ pratāpanavat | tatonidānaṁ punardīrghakālaṁ duḥkhaṁ pratyanubhavanti yāvattatpāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ | tasmācca punaḥ sa narako'vīcirityucyate yatra yadbhūyasānantaryakāriṇaḥ sattvā upapadyante | tatremānyaudārikāṇi kāraṇāni parikīrtitāni | na ca punareṣu mahānarakeṣu tadanyāni vicitrākārāṇi bahūni kāraṇāni nopalabhyante ||
sāmantanarakeṣu punarevaṁ kāraṇāduḥkhaṁ sattvāḥ pratyanubhavanti | sarva ete mahānarakāścaturdiśaṁ catuṣkandhāścaturdvārā āyasaiḥ prākāraiḥ parivāritāḥ | tatra ca caturdiśaṁ caturbhirdvārai rnirgatyaikaikasmindvāre catvāra utsadā bhavanti | tadyathā | jānumātraṁ kukūlaṁ | yatte sattvā layanagaveṣiṇo'nvākrāmanti | te tatra prapatitāḥ saśiraḥpādakā nimagnāstiṣṭhanti | tatra ca kuṇape gūthamṛttike kīṭāḥ prāṇino ye teṣāṁ sattvānāṁ tvacamapi cchidrayanti māṁsamapi snāyvasthyapi bhindanti tato'sthimajjānamāsādya vilikhanti ||
tasya khalu kuṇapasya gūthamṛttikasya samanantaraṁ sannihitameva kṣuradhārācitaḥ patho yaṁ te sattvā layanagaveṣiṇo'nvākramante | tatra teṣāṁ nikṣipte pāde sañchidyate tvaṅmāṁsaśoṇitaṁ | punarutkṣipte pāde sañjāyate tvanmāṁsaśoṇita ||
tasya khalu kṣuradhārācitasya pathaḥ samanantaraṁ sannihitamevāsipatravanaṁ | tatra te sattvā abhigamya layanagaveṣiṇastacchāyāmāsevanti | tatra teṣāmadhastānniṣaṇṇānāṁ vṛkṣādasayaḥ patanti ye teṣāṁ sattvānāmaṅgapratyaṅgāni cchindrayanti vyatibhindanti | teṣāṁ tatra patitānāṁ śyāmaśabalā nāmaśvāna āgatya pṛṣṭhīvaṁśānutpāṭyotpāṭya bhakṣayanti ||
tasya khalvasipatravanasya samanantaraṁ sannihitamevāyaḥśālmalīvanaṁ yatte sattvā layanagaveṣiṇo'bhigamyābhirohanti | teṣāṁ tatrābhirohatāmadhomukhībhavanti kaṇṭakāḥ | avataratāmurdhvībhavanti kaṇṭakā ye teṣāmaṅgapratyaṅgāni cchidrayanti vyatibhindanti | tatra cāyastuṇḍānāma vāyasā ye teṣāṁ sattvānāmaṁse vā śirasi vābhinipatyabhittvākṣitārakā utpāṭyotpāṭya bhakṣayanti ||
tasya khalvayaḥśālmalīvanasya samanantaraṁ sannihitameva vaitaraṇī nadī pūrṇā kvathitasya kṣārodakasya yatra te sattvā layanagaveṣiṇaḥ prapatanti | ta ūrdhvamapi gacchantaḥ khidyante pacyante | adhastiryagapi gacchantaḥ svidyante pacyante | tadyathā nāma mudgā vā māṣā kolā vā kulatthā vodārāgnisampradīptodakāyāṁ sthālyāṁ prakṣiptāḥ | tasyāḥ khalu nadyā ubhayatastīre daṇḍahastā baḍiśahastā jālahastā sattvā vyavasthitā ye teṣāṁ sattvānāmudgantumapi na prayacchanti vaḍiśoddhārikayā vā jāloddhārikayā vā punaruddhṛtyodārāgnisantaptāyāṁ bhūmāvuttānakānpratiṣṭhāpya pṛcchanti habhmoḥ sattvāḥ kimicchatha | ta evamāhuḥ | na jānīmo vayamapi na paśyāmaḥ apitu bubhukṣitāḥ smaḥ | tataste sattvāsteṣāṁ sattvānāmayomayena viṣkambhanena mukhaṁ viṣkambhayitvāyoguḍānudārāgnisantaptānāsye prakṣipanti pūrvavat | sacetpunarevaṁ vadanti pipāsitāḥ smaḥ | tataste tathaiva kvathitaṁ tāmramāsye prakṣipanti | tatonidānaṁ ca punardīrghakālaṁ duḥkhaṁ pratyanubhavanti | yāvattannarakavedanīyaṁ pāpakamakuśalaṁ karma sarveṇa sarvaṁ na parikṣīṇaṁ bhavati vyantīkṛtaṁ ||
tatra yaśca kṣuradhārācitaḥ patho yaccāsipatravanaṁ yaccāyaḥśālmalīvanaṁ yā ca vaitaraṇī nadī ayameka utsada iti kṛtvā catvāra utsadā bhavanti ||
tatra śītanarakeṣūpapannāḥ sattvā evaṁrūpaṁ śītaduḥkhaṁ pratyanubhavanti | arbudopapannāḥ sattvāstadbhūmikenodāreṇa śītena spṛṣṭā arbudavatsarvāśrayeṇa saṅkocamāpadyante | tasmācca sa narako'rbuda ityucyate ||
tatra nirarbude'yaṁ viśeṣaḥ | arbudanirgatamivārbudaṁ saṅkocamāpadyate | tasmācca narako nirarbuda ityucyate |
tatrāṭaṭo hahavo huhuvo vāgabhilāpakṛtametatteṣāṁ sattvānāṁ nāmavyavasthānaṁ ||
utpale punaḥ śītanarake tadbhūmikenodāreṇa śītena spṛṣṭā vyānīlāyamānāḥ pañcadhā ṣaḍdhā tvacāṁ sphoṭamāpadyante | tasmācca sa naraka utpala ityucyate |
tatra padme'yaṁ viśeṣaḥ | nīlatāṁ samatikramya vyālohitāyamānā daśadhā vā bhūyo vā tvacāṁ sphoṭamāpadyante | tasmācca sa narakaḥ padma ityucyate ||
tatra mahāpadme'yaṁ viśeṣaḥ | bhṛśataraṁ vyālohitāyamānā śatadhā vā bhūyo vā tvacāṁ sphoṭamāpadyante | tasmācca sa mahānarako mahāpadma ityucyate ||
pratyekanarakeṣu punarutpannāḥ sattvā evaṁrūpaṁ pratyekaṁ pratyekamātmabhāveṣu svakarmopanipāti duḥkhaṁ pratyanubhavanti | tadyathā lakṣmaṇena pṛṣṭo modgalyāyano vistareṇodāhṛtavānyathāsūtrameva | tasmācca sa narakaḥ pratyekanaraka ityucyate ||
tatra tiryañco'nyonyaṁ vipraghātikāṁ kurvanti yathā durbalaghātikāṁ | tatonidānaṁ ca duḥkhaṁ pratyanubhavanti | asvatantrāśca vādhyante tāḍyante nudyante | upakaraṇabhūtāśca bhavanti devamanuṣyāṇāṁ | tatonidānamapi vicitrāṇi duḥkhāni pratisaṁvedayanti ||
pretāḥ puna samāsatastrividhā bahirbhojanapānakṛtāvaraṇā adhyātmaṁ bhojanapānakṛtāvaraṇā bhojanapānakṛtāvaraṇāśca ||
tatra bahirbhojanapānakṛtāvaraṇāḥ katame | ye sattvā mātsaryasyādhimātramāsevitatvātpretāyatana upapannāḥ | te ca bhavanti kṣutpipāsāyogātsaṁśuṣkatvaṅmāṁsaśoṇitā dagdhasthūṇākṛtayaḥ keśānukārairmukhaiḥ kṣutpipāsāparigatavadanāḥ saṁśuṣkamukhā lelihamānajihvāḥ sambhrāntavadanāstena tenānvāhiṇḍantyutsasarastaḍāgeṣu | tatra cāparairasihastaiḥ pāśahastaistomarahastaiḥ sattvaistebhya utsasarastaḍāgebhyo nivāryante | tacca pānīyaṁ pūyaśoṇitaṁ paśyanti | tena svayamevāpātukāmatā santiṣṭhate | ima evaṁrūpāḥ pretā bahirdhābhojanapānakṛtāvaraṇāḥ ||
adhyātmaṁ bhojanapānakṛtāvaraṇāḥ katame | tadyathā sūcīmukhā ulkāmukhā galagaṇḍakāśca mahodarāḥ | tathā hi te svayameva parairakṛtāvaraṇā labdhvāpi bhojanapānaṁ na śaknuvanti bhoktuṁ vā pātuṁ vā | ima evaṁrūpāḥ pretā adhyātmaṁ bhojanapānakṛtāvaraṇāḥ ||
bhojanapānakṛtāvaraṇāḥ katame | santi jvālāmālino nāma pretā yeṣāṁ bhuktaṁ bhuktaṁ pītaṁ pītaṁ sarvamavadahyate yenaiṣāṁ kṣutpipāsāduḥkhaṁ na kadācidapaiti ||
santi ca pretā avaskarabhakṣā nāma ya ekatye'medhyaṁ bhakṣayanti prasrāvaṁ pibanti | yadvāśuci durgandhamāmagandhaṁ pratikūlaṁ pratikruṣṭaṁ tacchaknuvanti bhakṣayituṁ vā pātuṁ vā | apyeke svamāṁsamapyutkṛtya bhakṣayanti | yattu bhavati śuci vā praṇītaṁ vā tanna śaknuvanti bhoktuṁ vā pātuṁ vā | ima evaṁrūpāḥ pretā bhojanapānakṛtāvaraṇā ityucyante ||
tatra manuṣyeṣūpapannāḥ sattvā evaṁrūpaṁ vighātaduḥkhaṁ pratyanubhavanti | sahajaṁ tāvatkṣutpipāsāvighātaduḥkhaṁ | icchāvighātikaṁ kadaśanavighātaduḥkhaṁ | aupakramikaṁ paryeṣṭipariśramādivighātaduḥkhaṁ ṛtupariṇāmikaṁ śītoṣṇavighātaduḥkhaṁ | pārisravikamagārādyanāvaraṇakṛtaṁ vighātaduḥkhaṁ | vyavahārasamucchedikamandhakārādyāvaraṇakṛtaṁ vighātaduḥkhaṁ | tathā paribhoga jarāduḥkhaṁ vyādhiduḥkhaṁ maraṇaduḥkhaṁ | tathā hi narakeṣu maraṇameva sukhaṁ manyate | atastatra tanū na duḥkhaṁ vyavasthāpyate ||
deveṣu ca marmacchedo nāsti | asti ca cyavanapatanaduḥkhaṁ | yathoktaṁ | cyavamānasya devaputrasya pañca pūrvanimittāni prādurbhavanti | asaṁkliṣṭāni vāsāṁsi kliśyante | amlānapūrvā mālā mlāyanti | kakṣābhyāṁ svedo mucyate | daurgandhyaṁ kāye ca krāmati | sva āsane devo vā devaputro vā na ramate || tasya tasminsamaye pariṣaṇḍe parigatasya tā apsarasastadanyairdevaputraiḥ sārdhaṁ paricaranti | sa tā dṛṣṭvā tato nidānaṁ mahad duḥkhadaurmanasyaṁ pratisaṁvedayate | tathā madga bhāvakṛtamapi duḥkhaṁ pratyanubhavati | tat kasya hetoḥ | tathā hi | tatra yo vistīrṇatareṇa puṇyaskandhena samanvāgato bhavati tasya divyāḥ pañca kāmaguṇā udāratarāḥ prādurbhavanti | tatra tadanyeṣāṁ nikṛṣṭapuṇyatarāṇāṁ devaputrāṇāṁ dṛṣṭvā madgubhāvaḥ santiṣṭhate | tato nidānaṁ vipulaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | tathā chedanabhedanapravāsabādhanaghātakaduḥkhamapi pratyanubhavati | tatkasya hetoḥ | tathā hi devāsure saṁgrāme pratyupasthite anyonyaṁ devā asurāśca prativiruddhāścaturvidhānyasrāṇyādāya suvarṇamayāni rūpyamayāni sphaṭikamayāni vaidūryamayāni saṁgrāme saṁgrāmayanti | tatra ca devānāṁ vāsurāṇāṁ vā aṅgapratyaṅgacchedo bhavati | kāyabhedo'pi bhavati | teṣāmaṅgapratyaṅgāni chinnāni punarapi jāyante | bhinnaśca kāyaḥ punarapi virohati | yadā tu śiraśchinnaṁ bhavati tadā vadhamanuprāpnuvanti | tata ekadā devāḥ parājīyante ekadā asurāḥ yadbhūyasā tu devā jayanti prabhūtabalatayā | tayorye parājīyante teṣāṁ sva puraṁ praviṣṭānāṁ nirvṛtiḥ | na te'nyonyaṁ punargamyā bhavanti | tatra devāścāsurakanyānāmarthe'suraiḥ sārdhaṁ prativiruddhāḥ | asurāścaturvidhāyāḥ sudhāyā arthe devaiḥ sārdhaṁ prativiruddhāḥ | asurāśca devagatisaṁgṛhītā eva draṣṭavyāḥ | te tu māyāvino vañcanābhiprāyā māyāśāṭhyabahulāḥ | ato na tathā śukladharmāṇāṁ bhājanabhūtāstadyathā devāḥ | ata ekadā sūtrāntareṣu pṛthaggatinirddeśena nirdiṣṭāḥ | te surā eva samānā na suradharmamādāya vartante | tasmādasurāḥ || balavattaraśca devaputraḥ kupitaḥ samāno durbalataraṁ devaputraṁ svasmādbhavanātpracyāvayati pravāsayati | tasmāddevāstrividhaṁ duḥkhaṁ pratyanubhavanti cyavanapatanaduḥkhaṁ madgubhāvaduḥkhaṁ chedanabhedanavadhapravāsanaduḥkhaṁ ca ||
[rūpārūpyāvacarāḥ ]
rūpārūpyāvacarāṇāṁ sattvānāṁ nāsti sarvaśa eva tadduḥkhaṁ | duḥkhāyā vedanāyā yasmātte sattvā na bhājanabhūtāḥ | api tu dauṣṭhulyaduḥkhena te'pi duḥkhitāḥ sakleśatvātsāvaraṇatvāccyutau sthāne vāsvatantratvāt | anāsravo dhātuḥ sarvadauṣṭhulyaduḥkhasamucchinnaḥ | tasmātparamārthatastadeva sukhaṁ | sarvamanyadduḥkhaṁ veditavyaṁ ||
tatra narakeṣu caturvidheṣvapi sukhapratisaṁvedanā nāsti | yathā narakeṣvevaṁ trividheṣu preteṣu | mahardhikeṣu preteṣu manuṣyeṣu ca bahirmukhanirgatamupakaraṇasukhaṁ duḥkhavyatikīrṇavyatimiśramupalabhyate ||
tatra manuṣyeṣu cakravartisukhamagryaṁ śreṣṭhaṁ praṇītaṁ | cakravartīpunarloka utpadyamānaḥ saptaratnasamanvāgata utpadyate | yasyemānyevaṁbhūtāni saptaratnāni bhavanti | tadyathā cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamaṁ ||
kathaṁrūpamasya tasminsamaye cakraratnaṁ sambhavatīti yathāsūtrameva saptānāṁ ratnānāṁ prādurbhāvo vaktavyaḥ ||
tatra cāturdvīpikasya koṭṭharājānaḥ svayamevopanamanti | ime devasya janapadāḥ | tāndeva samanuśāsatu | vayaṁ devasyānuyātrikā bhaviṣyāmaḥ | tatra rājā cakravartyājñāpayati | tena hi yūyaṁ grāmaṇyaḥ svakasvakavijitāni samanuśāsata dharmeṇa mādharmeṇa | mā ca vo'dharmacāriṇo viṣamacāriṇo rāṣṭre vāso roceta| tridvīpikasya dūtasampreṣaṇenopanamanti | dvidvīpikasya vyuttiṣṭhante | ākalitāścopanamanti |
devā punarmahatīṁ svargabhūmiṁ pratyanubhavanti varṇavanto ratibahulāḥ sveṣu vimāneṣu cirasthitayaḥ | te'ntarbahiḥkāyena śucayo nirāmagandhāḥ | teṣāṁ yānyaśucidravyāṇi | tadyathā rajo malamasthisnāyuśirāvṛkkāhṛdayādīni tadyathā manuṣyāṇāṁ | tāni na bhavanti | caturvidhāni ca teṣāṁ vimānāni bhavanti | suvarṇamayāni rūpyamayāni sphaṭikamayāni vaidūryamayāni | nānābhaktivicitritāni kūṭāgāraramaṇīyāni harmya ramaṇīyakāni harmyaramaṇīyakāni vedikāramaṇīyakāni jālavātāyanaramaṇīyakāni nānāmaṇipratyarpitānyāmuktāvabhāsāni samantato bhānti ||
tathā bhojanavṛkṣā yato bhojanaṁ caturvidhā sudhā nirvartate | nīlā pītā lohitāvadātā | evaṁ pānavṛkṣā yato madhumādhavaṁ pānaṁ nirvartate | yānavṛkṣā yato vicitrāṇi yānāni nirvartante rathayugmaśivikāprabhṛtīni || vastravṛkṣā yato vividhāni vastrāṇi sūkṣmāṇi sthūlāni suśuklāni nānāvidharaṅgāṇi suvarṇa bhaktivicitritāni prādurbhavanti | alaṅkāravṛkṣā yato vividhā alaṅkārā nirvartante maṇayaḥ keyūrāḥ kuṇḍalāni harṣāḥ kaṭakā hastābharaṇāni pādābharaṇāni | evambhāgīyā vicitrā alaṅkārā vicitramaṇipratyarpitāḥ prādurbhavanti || gandhadhūpamālyavṛkṣā yato vicitrā gandhā vividhā dhūpā vividhāni mālyāni | yeṣāṁ pāriyātrakaḥ kovidāro'graḥ śreṣṭho varaḥ praṇītaḥ | tasya pañca yojanāni mūlābhiniveśaḥ | yojanaśatamuccaḥ | aśītiyojanāni śākhāpatrapalāśaṁ spharitvā tiṣṭhati | tasya sarvapariphullasya yojanaśatamanuvātaṁ gandho vāti | pañcāśadyojanāni prativātaṁ | tasya cādhastāddevāstrayastriṁśāścaturo vārṣikānmāsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍanti || tathā hāsyanṛtyagītavāditavṛkṣā yato hāsyanṛtya gītavāditānāṁ vicitrāṇi bhājanāni nirvartante || tathā bhāṇḍopaskaravṛkṣā yato vicitrā bhāṇḍopaskarā nirvartante | tadyathā bhojanabhāṇḍopaskaraḥ pānabhāṇḍopaskaraḥ śayanāsanabhāṇḍopaskara ityevambhāgīyo bhāṇḍopaskaraḥ | teṣāṁ yathepsitaṁ yathākarma tānyupakaraṇānyupabhoktukāmānāṁ haste prādurbhavanti ||
tatsadṛśovimānavibhūtisukhaparibhogaścāsurāṇāmapi veditavyaḥ ||
uttareṣu punaḥ kuruṣvevaṁrūpā eva vṛkṣā kalpavṛkṣā ityucyante | yataste vṛkṣādeva svayaṁ gṛhṇanti no tu cintitaṁ haste santiṣṭate | akṛṣṭoptaśca tatra śāliḥ | amamāśca te sattvā aparigrahā niyataṁ ca viśeṣagāminaḥ ||
tatra ca śakrasya devendrasya sarvaśreṣṭho vaijayantaḥ prāsādo yatraikaviṁśatirniryūha śataṁ | niryūhe niryūhe kūṭāgāraśataṁ | kūṭāgāre kūṭāgāre saptāvarakāḥ | avavarake'vavarake saptāpsarasaḥ | apsaraso'psarasaḥ sapta sapta paricārikāḥ ||
sarvaśca bhūmibhāgo devānāṁ pāṇitalasamo notkūlanikūlaḥ sparśakṣamaśca | nikṣipte pāde sa namati | utkṣipte pāda unnamati | jānumātraṁ ca nityakālaṁ mandārakaiḥ puṣpairavakīrṇastiṣṭhati | tatra purāṇāni puṣpāṇi vāyurapaharati | navāni puṣpāṇyupasaṁharati |
tasyāśca devapuryāścaturdiśaṁ vīthyo'bhirūpā darśanīyā vicitrāḥ sumāpitāḥ | catvāri ca caturdiśaṁ dvārāṇi māpitānyabhirūpāṇi darśanīyāni prāsādikāni vicitrābhirūpaprabhūtapakṣādhiṣṭhitāni | cattvāri codyānāni caturdiśameva | tadyathā caitrarathaṁ pāruṣakaṁ miśrakaṁ nandanavanaṁ ca | tataḥ pareṇa catasraḥ saubhūmayo'bhirūpā darśanīyāḥ prāsādikāḥ uttarapūrveṇa ca devapūryāḥ sudharmā devasabhā yatra devāḥ praviśyārthaṁ cintayanti tulayantyupaparīkṣante | tasya ca sāmantakena pāṇḍukambalaśilā śvetābhirūpā darśanīyā prāsādikā | te ca devāḥ svayaṁprabhāḥ | teṣāṁ rātrinimittāni prādurbhavanti | yatasteṣāmevaṁ bhavati pratyupasthitā rātrirniryāto divasaḥ | tadyathālasyaṁ pañcabhiḥ kāmaguṇairakrīḍitukāmatā styānamiddhaṁ | śakunayaśca na nikūjanta ityevaṁbhāgīyāni nimittāni ||
te rātriṁ divasānyekāntasukhasaumanasyasamarpitā divyaiḥ pañcabhiḥ kāmaguṇaiḥ ramamāṇā ekāntapramādavaśagā nṛtyaśabdairgītaśabdairvāditaśabdairnaṭanartakahāsakalāsakaśabdaiḥ | vicitraiśca rūpadarśanairekāntamanojñaiḥ | vicitraiśca gandhairekāntasurabhibhiḥ | vicitraiśca rasairekāntasvādubhiḥ | vicitraiśca spraṣṭavyairapsaraḥpradhānairekāntaḥsukhasparśairapahṛtamānasāḥ kālamatināmayanti | idamevaṁrūpaṁ devāḥ sukhaṁ pratyanubhavanti | na ca teṣāṁ vyādhirna paribhedo na jaropalabhyate | na ca sahajaṁ duḥkhaṁ bhojanapānavidhātakṛtaṁ | nāpi tadanyāni duḥkhāni pūrvavattadyathā manuṣyeṣu ||
[rūpāvacarāḥ]
rūpāvacarā devāḥ prathamadhyānabhūmikā vivekajaṁ prītisukhaṁ pratyanubhavanti | dvitīyadhyānabhūmikāḥ samādhijaṁ prītisukhaṁ pratyanubhavanti | tṛtīyadhyānabhūmikā niṣprītikaṁ sukhamaṇḍaṁ pratyanubhavanti | caturthadhyānabhūmikā upekṣāsmṛtipariśuddhaṁ śāntaṁ sukhaṁ pratyanubhavantyāniñjayaṁ ||
[ārūpyāvacarāḥ]
ārūpyotpannāḥ śāntavimokṣikaṁ sukhaṁ pratyanubhavanti | api khalu ṣaḍbhirviśeṣairduḥkhaviśeṣo veditavyaḥ sukhaviśeṣo vā | parimāṇaviśeṣeṇa saukumāryaviśeṣeṇa pratyayaviśeṣeṇa kālaviśeṣeṇa cittaviśeṣeṇa āśrayaviśeṣeṇa ca | yathā yathā sukumārataraḥ kāyo bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathā sukumāratara āśrayo bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathā pratyayāstīvratarāḥ pracuratarā vicitratarā bhavanti tathā tathā duḥkhaviśeṣo bhavati | yathā yathā kālo dīrghataro nirantaraśca bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathā pratisaṁkhyānabalikataraṁ cittaṁ bhavati tathā tathā duḥkhaviśeṣo bhavati | yathā yathāśrayo duḥkhabhājanabhūtataro bhavati tathā tathā duḥkhaviśeṣo bhavati ||
yathā duḥsvaviśeṣa evaṁ sukhaviśeṣo'pi vistareṇa yathāyogaṁ veditavyaḥ || api khalu dvividhaṁ sukhamanāryadhanajamāryadhanajaṁ ca | tatrānāryadhanajaṁ sukhaṁ yaccatvāryupakaraṇāni pratītyotpadyate | tuṣṭyupapakaraṇaṁ puṣṭyupapakaraṇaṁ śuddhyupapakaraṇaṁ sthityupakaraṇaṁ ca ||
tatra tuṣṭyupapakaraṇaṁ | tadyathā yānaṁ vastramalaṅkāro hāsyanṛtyagītavāditaṁ gandha mālyavilepanaṁ vicitrapraṇītabhāṇḍopaskaratā ālokastrīpuruṣaparicaryā kośasannidhiśca ||
tatra tuṣṭyupakaraṇaṁ | tadyathā ānanda vyāyāmaḥ śilācakravyāyāmo gadācakravyāyāma ityevaṁbhāgīyaṁ ||
tatra śuddhyupakaraṇaṁ | tadyathā darbhaśaṅkhabilvaṁ pūrṇakumbha ityevaṁbhāgīyaṁ ||
tatra sthityupakaraṇaṁ bhojanaṁ pānaṁ ||
tatrārya dhanajaṁ sukhaṁ yatsaptāryāṇi dhanāni pratītyotpadyate śraddhādhanaṁ śīladhanaṁ hrīdhanamapatrāpyadhanaṁ śrutadhanaṁ tyāgadhanaṁ prajñādhanaṁ ||
tatra pañcadaśabhirākārairanāryadhanajātsukhādāryadhanajaṁ sukhaṁ viśiṣyate | katamaiḥ pañcadaśabhiḥ | anāryadhanajaṁ sukhaṁ duścaritasamutthānāya bhavati | āryadhanajaṁ tu na tathā | punaranāryadhanajaṁ sukhaṁ sāvadyaratisamprayuktaṁ āryadhanajaṁ tvanavadyaratisamprayuktaṁ | punaranāryadhanajaṁ sukhaṁ parīttamakṛtsnāśrayavyāpitayā | āryadhanajamudāraṁ kṛtsnāśrayavyāpitayā | punaranāryadhanajaṁ na sārvakālikaṁ bahiḥpratyayādhīnatayā | āryadhanajaṁ tu sārvakālikamadhyātmapratyayādhīnatayā | punaranāryadhanajaṁ na sārvabhūmikaṁ kāmāvacaratvādeva | āryadhanajaṁ punaḥ sārvabhūmikaṁ traidhātukāvacaramapratisaṁyuktaṁ ca || punaranāryadhanajaṁ nāyatyām āryānāryadhanāvāhakaṁ āryadhanajaṁ tvāyatyāmāryānāryadhanāvāhakaṁ | punaranāryadhanajamupabhujyamānaṁ parikṣayaṁ paryādānaṁ gacchati | āryadhanajaṁ tu niṣevyamāṇaṁ pṛthuvṛddhivaipulyatāṁ gacchati || punaranāryadhanajaṁ parairācchedyaṁ rājabhirvā caurairvā pratyarthibhirvāgninā vodakena vā | āryadhanajaṁ tvanācchedyaṁ || punarāryadhanajamita ādāyāgamanīyaṁ | āryadhanajaṁ punarita ādāya gamanīyaṁ | punaranāryadhanajaṁ niṣevyamāṇaṁ na tṛptaye bhavati | āryadhanajaṁ tu niṣevyamāṇaṁ niṣṭhāgamanatastṛptaye bhavati || punaranāryadhanajaṁ sabhayaṁ savairaṁ sopadravaṁ saparidāhaṁ | na cāyatyāṁ duḥkhaprahāṇāya bhavati || tatra sabhayamanāgatāyā duḥkhotpatterāśaṅkāpadasthānabhūtatvāt | tatra savairaṁ kalahabhaṇḍanavigrahavivādasthānabhūtatvāt | sopadravaṁ vyādhijarāmaraṇapadasthānabhūtatvāt | tatra saparidāhaṁ kuṣṭhavyādhikaṇḍūvadapariniṣpannasukhatayā viparyāsapadasthānabhūtatvācchokaparidevaduḥkhadaurmanasyopāyāsapadabhūtatvācca | tatra nāyatyāṁ duḥkhaprahāṇāya rāgādikleśopakleśapadasthānabhūtatvāt || āryadhanajaṁ tvabhayamavairamanupadravamaparidāhakaramāyatyāṁ duḥkhaprahāṇāya | etadviparyayeṇa vistareṇa yathāyogaṁ veditavyaṁ || api khalu pañcabhirākārairbāhyātkāmināṁ kāmaparibhogādāryāṇāṁ prajñājīvināṁ dharmaparibhogo viśiṣyate yenāryaḥ prajñājīvyanuttarāṁ prajñājīvikāṁ jīvatītyucyate'saṁkliṣṭatvāddharmaparibhogasyātyantikatvāddharmaparibhogasyaikāntikatvāddharmaparibhogasyāsādhāraṇatvāttadanyaiḥ prajñājīvibhirdharmaparibhogasya pariniṣpannasukhatvānnihatamārapratyarthikatvācca dharmabhogasya ||
tatra kāmināṁ kāmasukhaṁsaumanasyasthānīyamanunayānugataṁ daurmanasyasthānāyaṁ pratighānugatamupekṣāsthānīyamapratisaṁkhyāyopekṣānugataṁ | natu tathāryaprajñājīvināṁ dharmaparibhogaḥ ||
punaraparaṁ kāmināṁ kāmopabhogasya pūrvā koṭī na prajñāyate | anityatayānyānkāmāṁstyajantyanyān kāmāllabhante | ekadā ca na labhante | na tu tathāryaprajñājīvināṁ dharmopabhogaḥ punaraparaṁ kāmināṁ kāmopabhoge vartamānānāṁ tadeva vastvekatyānāṁ saumanasyasthānīyaṁ bhavati | tadevaikatyānāṁ daurmanasyasthānīyāni vā | punaḥ kiñcitkālaṁ saumanasyasthānīyāni bhavanti | kiñcitkālaṁ daurmanasyasthānīyāni | na tu tathāryaprajñājīvināṁ dharmopabhogaḥ | punaraparaṁ ito bāhyānāṁ saṁtyaktakāmānāṁ prajñājīvināṁ teṣu teṣu dṛṣṭigateṣu svavikalpasamutthāpiteṣu mithyādhimuktipadeṣu sthāmaśaḥ parāmṛśyābhiniviṣṭacetasāṁ sakāmasaṁkleśo'nuṣakta eva bhavati | vītarāgāṇāmapi punaḥ pratyudāvṛttirbhavati | natu tathāryaprajñājīvināṁ dharmopabhogaḥ || punaraparaṁ dharmopabhogināṁ tadvītarāgāṇāṁ ca laukikānāmapi pariniṣpannaṁ kāmasukhaṁ vivekasukhaṁ ca bhavati | mārapratyarthikānugataṁ ca māyopamaṁ pratiśrutkopamaṁ pratibimbopamaṁ marīcikopamaṁ stapnopamaṁ māyākṛtālaṅkāropamaṁ ca yatsukhaṁ tad bālāḥ kāmopabhogino laukikavītarāgāśconmattakopamāḥ pratiniṣevante | mattakādyupamāśca nirjitamārasaṁgrāmāśca paribhuñjate | tasmādapariniṣpannaśca bhavati anihitamārapratyarthikaśca | natu tathāryaprajñājīvināṁ dharmopabhogaḥ ||
api khalu kathaṁ traidhātukāvacarāṇāṁ sattvānāmāśrayo draṣṭavyaḥ | tadyathā saparidāho gaṇḍo dauṣṭhulyānugatatvāt || kathaṁ tasminnāśraye sukhavedanopanipāto draṣṭavyaḥ | tadyathā saparidāhe gaṇḍe śītasaṁsparśopanipātaḥ || kathaṁ tasminnāśraye duḥkhavedanopanipāto draṣṭavyaḥ | tadyathā saparidāhe gaṇḍe kṣāropanipātaḥ | kathamasminnāśraye'duḥkhāsukhavedanopanipāto draṣṭavyaḥ || tadyathā tasminneva saparidāhe gaṇḍe śītakṣāravinirmuktaprakṛtiparidāhaḥ | ata eva bhagavatā sukhā vedanāpi pariṇāmaduḥkhatayā duḥkhetyuktā | duḥkhāḥ punarduḥkhā duḥkhatayā | aduḥkhasukhā vedanā saṁskāraduḥkhatayā duḥkhetyuktā ||
yadapyuktamasti sāmiṣā prītiḥ | asti nirāmiṣā nirāmiṣatarā nirāmiṣatamā prītiriti | tadapi yathāsūtrameva vistareṇa veditavyaṁ dhātudvayapatitaṁ ||
yatpunarbhagavatā saṁjñāvedayitanirodhasukhaṁ sukhānāmagratvena vyavasthāpitaṁ tadvihārasukhamabhisandhāya no tu vedayitasukhaṁ ||
yadapyuktaṁ trīṇi sukhāni rāgavirāgo dveṣavirāgo mohavirāga iti | tānyetāni trīṇi duḥkhānyanāsrava eva dhātāvupalabhyate ||
tasmādebhistribhistribhiḥ sukhairnityakālaṁ sukha evānāsravo dhātuḥ ||
[āhāraparibhogaḥ]
tatrāyamāhāraparibhogaḥ | tadyathā jātānāṁ bhūtānāṁ traidhātukāvacarāṇāṁ sattvānāṁ caturbhirāhārairyāvadāyuḥsthitirbhavati | yāvatā tatra tribhirāhāraiḥ sparśena manaḥsañcetanayā na sarveṣāṁ traidhātukāvacarāṇāṁ sattvānāṁ sthitirbhavati | kavaḍīkāreṇa punaḥ kāmāvacarāṇāmeva sattvānāṁ sthitirbhavati | yāvatā tatra narakopapannānāṁ sattvānāṁ sūkṣmaḥ kāvaḍīkārāhāragarbho vāyurvāti | yena teṣāṁ sthitirbhavati | yāvatā tiraścāṁ pretānāṁ manuṣyāṇāṁ caudārika āhāro yaṁ te kavaḍīkṛtya bhakṣayanti | ya eva punaḥ sūkṣmakalalādigatānāṁ sattvānāṁ devānāṁ ca kāmāvacarāṇāṁ | tathāhi | teṣāṁ bhuktamātra eva kavaḍīkāra āhāraḥ kāye sarvāṅgeṣvanuvisarañjarāmāpadyate | na ca teṣāmuccāraprasrāvaḥ santiṣṭhate ||
[maithunaparibhogaḥ]
tatrāyaṁ maithunaparibhogo nārakāṇāṁ sattvānāṁ sarveṇa sarvaṁ nāsti | tathā hi te tīvraṁ ca duḥkhaṁ pratyanubhavanti vicitrañca dīrghaṁ ca nirantaraṁ ca | tataśca teṣāṁ puruṣāṇāṁ strīṣu strīcchanda eva notpadyate | strīṇāṁ ca puruṣe puruṣacchanda eva notpadyate | kutaḥ punaranyonyaṁ dvayasamāpattiṁ samāpatsyante || tiryakṣu preteṣu manuṣyeṣu sukhaduḥkhavyatikīrṇatvādāśrayāṇāmasti maithunayogaḥ | te cānyo'nyaṁ striyaśca puruṣāśca dvayadvayaṁ samāpadyante | aśuci ca muñcanti | devānāṁ kāmāvacarāṇāmasti maithunasaṁyogo no cāśucinirmokṣaḥ | nirgacchanvāyureva nirgacchatīndriyadvāreṇa | tatra cāturmahārājakāyikānāṁ dvayadvayasamāpattyā dāho vigacchati | yathā cāturmahārājakāyikānāmevaṁ trāyastriṁśānāṁ yāmānāmanyonyaṁ pariṣvajanamātrakeṇa dāho vigacchati | tuṣitānāmanyonyaṁ parigrahaṇamātrakeṇa dāho vigacchati | nirmāṇaratīnāmanyonyaṁ hasitamātrakeṇa dāho vigacchati | paranirmitavaśavartināmanyonyaṁ cakṣuṣā cakṣurupanidhyāya nirīkṣitamātrakeṇa dāho vigacchati | tatra triṣu
[dāraparigraha āvāhavivāhaśca]
dvīpeṣu jambūdvīpe pūrvavidehe'varagodānīye ca dāraparigraha āvāhavivāhaśca prajñāyate | uttareṣu kuruṣvamamatvādaparigrahatvātteṣāṁ sattvānāṁ nāsti dāraparigraho nāvāhavivāhaḥ | yathā triṣu dvīpeṣvevaṁ pretanarakeṣu kāmāvacareṣu ca deveṣu | sthāpayitvā nirmāṇaratīnparanirmitavaśavartinaśca devān kāmāvacareṣu devanikāyeṣu nāpsarasāṁ garbhaḥ santiṣṭhate | cāturmahārājakāyikānāmaṁsevotsaṅge vā mātāpitroḥ pañcavarṣako vā dāraka aupapādukaḥ sambhavati trāyastriṁśakānāṁ ṣaḍvarṣako vā yāmānāṁ saptavarṣako vā tuṣitānāmaṣṭavarṣako vā nirmāṇaratīnāṁ navavarṣako vā paranirmitavaśavartināṁ daśavarṣako vā dārako'sevotsaṅgevaupapādukaḥ sambhavati |
[upapattiprajñaptivyavasthānaṁ]
tatredamūpapattiprajñaptivyavasthānaṁ | tisraḥ kāmopapattayaḥ | santi sattvāḥ pratyupasthitakāmā ye pratyupasthitaiḥ kāmairaiśvaryaṁ vaśe vartayanti | te punaḥ katame | tadyathā | sarve manuṣyāścāturmahārājakāyikāśca devānupādāyā ca tuṣitebhyaḥ | iyaṁ prathamā kāmopapattiḥ ||
santi sattvā nirmitakāmā ye nirmāya nirmāya kāmākāmānaiśvaryaṁ vaśe vartayanti | te punaḥ katame | tadyathā devā nirmāṇaratayaḥ | teṣāṁ ca nirmāṇaratīnāṁ devānāmātmanimittaṁ kāmanirmāṇaṁ samṛdhyati | na paranimittaṁ | tataste svanirmitaireva kāmaireśvaryaṁ vaśe vartayanti | iyaṁ dvitīyā kāmopapattiḥ ||
santi sattvā paranirmitakāmā ye paranirmitairapi kāmairaiśvaryaṁ vaśe vartayanti | tadyathā devāḥ paranirmitavaśavartinaḥ | tathā hi teṣāṁ devānāmātmanimittamapi nirmāṇaṁ samṛdhyati paranimittamapi | tataste svanirmāṇe'lpotsukavihāriṇaḥ parinirmitaiḥ kāmairaiśvaryaṁ vaśe vartayanti | yena te paranirmitavaśavartina ityucyante | na tu te paranirmitāneva kāmānniṣevanti api tu svanirmitānapi | iyaṁ tṛtīyā kāmopapattiḥ ||
[sukhopapattiḥ]
tisra imāḥ sukhopapattayaḥ | santi sattvā ye vivekajena prītisukhena kāmamabhiṣvandayanti | tadyathā devāḥ prathamadhyānabhūmikāḥ | iyaṁ prathamā sukhopapattiḥ ||
santi sattvā ye samādhijena prītisukhena kāmamabhiṣyandayanti | tadyathā devā dvitīyadhyānabhūmikāḥ iyaṁ dvitīyā sukhopapattiḥ ||
santi sattvā ye niṣprītikena sukhena kāmamabhiṣyandayanti tadyathā devāstṛtīyadhyānabhūmikāḥ | iyaṁ tṛtīyā sukhopapattiḥ ||
kena kāraṇena tisraḥ kāmopapattayaḥ | tiśraśca sukhopapattayo vyavasthāpitāḥ ||
[tisra eṣaṇāḥ]
āha | tisra imā eṣaṇāḥ kāmaiṣaṇā bhavaiṣaṇā brahmacaryeṣaṇā ca | tatra ye kecicchramaṇā vā brāhmaṇā vā kāmaiṣaṇāmāpadyante sarve te tisṛṇāṁ kāmopapattīnāmarthe | nāta uttarā nāma bhūyaḥ | tatra ye kecicchramaṇā vā brāhmaṇā vā bhavaiṣaṇāmāpadyante sukhanimittaṁ sarve te yadbhūyasā sukhakāmatayā tisṛṇāṁ sukhopapattīnāmarthe | tanubhyastanutarakāste ye'duḥkhāsukhāyāḥ śāntāyā upapatterarthe eṣaṇāmāpadyante | tasmāttata ūrdhvamupapattirna vyavasthāpyate | ye kecicchramaṇā vā brāhmaṇā vā brahmacaryeṣaṇāmāpadyante sarve te'nāsravasya dhātorarthe | apyeke mithyābrahmacaryaiṣaṇāmāpadyanta āniñjasyārtha ākāśānantyāyatanasya vijñānānantyāyatanasyākiñcanyāyatanasya naivasaṁjñānāsaṁjñāyatanasyārthe mithyāvimokṣataḥ parikalpitasya | sā ca sottarā brahmacaryeṣaṇā veditavyā | niruttarā punaranāsravasya dhātorarthe ||
[ātmabhāvavyavasthāpanaṁ]
tatrātmabhāvavyavasthāpanaṁ | tadyathā | catvāraḥ sattvānāmātmabhāvapratilambhāstraidhātuke prajñāyante | astyātmabhāvapratilambho yatrātmasañcetanā saṅkrāmati na parasañcetanā | tadyathā | santi kāmadhātau krīḍāpramoṣakā nāma devāḥ | te'sminsamaye'tyarthaṁ krīḍāratimaṇḍanasthānamanuyuktā viharanti | teṣāṁ tathā viharatāṁ smṛtiḥ pramuṣyate smṛtipramoṣātteṣāṁ sattvānāṁ tasmātsthānāccyutirbhavati | tathā santi manaḥpradūṣikā nāma devā ye tasminsamaye'nyonyaṁ cakṣuṣā cakṣurupanidhyāya prekṣante | teṣāṁ tathā prekṣamāṇānāmanyonyaṁ manāṁsipraduṣyanti manaḥpradoṣātteṣāṁ sattvānāṁ tasmātsthānāccyutirbhavati ||
astyātmabhāvapratilambho yatra parasañcetanā krāmati nātmasañcetanā | tadyathā kalalagateṣu ghanagateṣu peśīgateṣvarbudagateṣu mātuḥ kukṣigateṣu sattveṣu ||
astyātmabhāvapratilambho yatrātmasañcetanā krāmati parasañcetanā ca | tadyathā teṣveva jāteṣu paripūrṇendriyeṣu paripakvendriyeṣu ||
astyātmabhāvapratilambho yatra naivātmasañcetanā krāmati na parasañcetanā | tadyathā rūpyārūppāvacareṣu deveṣu nārakeṣu narakopameṣu preteṣu tathāgatadūte caramabhavike maitrīsamāpanne nirodhasamāpanne'ntarābhavike cetyevaṁbhāgīyeṣu sattveṣu ||
[hetuphalavyavasthānaṁ]
tatra hetuphalavyavasthānaṁ caturbhirākārarveditavyaṁ | lakṣaṇato'dhiṣṭhānataḥ prabhedato vyavasthānataśca | tatra hetulakṣaṇaṁ katamat | yatpūrvaṁ yacca pratiṣṭhāya yacca saṅgamya yasya dharmasya prāptirvā siddhirvā niṣpattirvā kriyā vā sa tasya heturityucyate |
kiṁpūrvā ki pratiṣṭhāya kiṁ saṅgamya kasya dharmasyotpattirbhavati | svabījapūrvā bījāśrayaṁ sthāpayitvā tadanyamāśrayaṁ pratirūpiṇamarūpiṇaṁ vā karma ca pratiṣṭhāya sahāyamālambanaṁ ca saṅgamya kāmapratisaṁyuktānāṁ rūpapratisaṁyuktānāmārūpyapratisaṁyuktānāmapratisaṁyuktānāmutpāditā bhavati | tacca yathāyogaṁ |
kiṁpūrvā kiṁ pratiṣṭhāya kiṁ saṅgamya kasya dharmasya prāptirbhavati | śrāvakapratyekabuddhatathāgatagotrapūrvādhyātmāṅgabalaṁ pratiṣṭhāya bāhyāṅgabalaṁ saṅgamya kleśavisaṁyogasya nirvāṇasya prāptirbhavati ||
tatredamadhyātmāṅgabalaṁ | tadyathā yoniśo manasikāro'lpecchatādayaśca | adhyātmaṁ kuśalā dharmāstadyathā manuṣyatvaṁ | āryāyatane pratyājātiḥ | indriyairavikalatā | aparivṛttakarmāntatā | āyatanagataḥ prasādaḥ | ityevaṁbhāgīyā dharmā adhyātmāṅgabalamityucyate ||
tatredaṁ bāhyāṅgabalaṁ tadyathā buddhānāmutpādaḥ | saddharmasya deśanā | deśitānāṁ dharmāṇāmavasthānaṁ | avasthitānāṁ cānupravartanaṁ | parataśca pratyanukampā| ityevaṁbhāgīyā dharmā bahyāṅgabalamityucyate ||
tatra kiṁpūrvā kiṁ pratiṣṭhāya kiṁ saṅgamya kasya dharmasya siddhirbhavati | jñeyādhimuktirucipūrvā pratijñāhetūdāharaṇaṁ pratiṣṭhāya prativādinamavilomāṁ ca pariṣadaṁ saṅgamya sādhyasyārthasya siddhirbhavati ||
kiṁpūrvā kiṁ pratiṣṭhāya kiṁ saṅgamya kasya dharmasya niṣpattirbhavati | śilpajñānapūrvā tadanugaṁ vyavasāyaṁ pratiṣṭhāya śilpakarmasthānīyaṁ bhāṇḍopaskaraṁ tasya tasya śilpakarmasthānasya siddhirbhavati ||
kiṁpūrvā kiṁ pratiṣṭhāya kiṁ saṅgamya kasya dharmasya sthitirbhavati tṛṣṇāpūrvā punahārasthitikarmāśrayaṁ pratiṣṭhāya catura āhārānsaṅgamya bhūtānāṁ sattvānāṁ sthitirbhavati | yāpana puṣṭiśca |
kiṁpūrvā kiṁ pratiṣṭhāya kiṁ saṅgamya kasya dharmasya kriyā bhavati | svabījapūrvotpattiṁ pratiṣṭhāyotpattipratyayaṁ saṅgamya sakarmakasya dharmasya svakriyā prajñāyate svakarmakaraṇaṁ tadyathā cakṣuṣo darśanaṁ | evamavaśiṣṭānāmindriyāṇāṁ svakaṁsvakaṁ karma veditavyaṁ | tathā pṛthivī dhārayati | āpaḥ kledayanti | agnirdahati | vāyuḥ śoṣayatītyevaṁbhāgīyaṁ bāhyānāmapi bhāvānāṁ svakasvakaṁ karma veditavyaṁ ||
[hetupratyayaphalādhiṣṭhānaṁ ]
hetupratyayaphalādhiṣṭhānaṁ katamat | pañcadaśemāni hetoradhiṣṭhānāni | tadyathā | vāk | anubhavaḥ | vāsanā | sābhiniṣyandaṁ bījaṁ | śliṣṭanirodhaḥ | viṣayaḥ | indriyaṁ | kriyā | puruṣakāraḥ | tattvadarśanaṁ | ānukūlyaṁ | śaktivaicitryaṁ | sāmagrī| antarāyaḥ | anantarāyaśca ||
hetupratpayaphalaprabhedaḥ katamaḥ | daśa hetavaḥ | catvāraḥ pratyayāḥ | pañca phalāni ||
daśa hetavaḥ katame | anuvyavahārahetuḥ | apekṣāhetuḥ | ākṣepahetuḥ | abhinirvṛttihetuḥ | parigrahahetuḥ āvāhakahetuḥ | pratiniyamahetuḥ | sahakārihetu | virodhahetuḥ | avirodhahetuśca ||
catvāraḥ pratyayāḥ katame | hetupratyayaḥ | samanantarapratyayaḥ | ālambanapratyayaḥ | adhipatipratyayaśca ||
pañca phalāni katamāni | vipākaphalaṁ | niṣyandaphalaṁ | visaṁyogaphala puruṣakāraphalaṁ | adhipatiphalaṁ ca ||
[hetupratyayavyavasthānaṁ]
hetupratyayavyavasthānaṁ katamat | tatra vācaṁ hetvadhiṣṭhānamadhiṣṭhāyānuvyavahārahetuḥ prajñāyate | tatkasya hetoḥ | tathāhi | kāmapratisaṁyukteṣu dharmeṣu rūpapratisaṁyukteṣvārūpyapratisaṁyukteṣu apratisaṁyukteṣu nāmavyavasthānapūrvā saṁjñā pravartate | saṁjñāpūrvā vākpravartate | vācā yathādṛṣṭaṁ yathāśrutaṁ yathāmataṁ yathāvijñānamanuvyavahriyate | tasmādvācamadhiṣṭhāyānuvyavamahārahetuḥ prajñāpyate ||
tatrānubhavahetvadhiṣṭhānamadhiṣṭhāyāpekṣāhetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | yaḥ kāmapratisaṁyuktena sukhenārthī bhavati sa tadapekṣya kāmānāṁ lābhaṁ paryeṣate saṁnicayaṁ vā pratiniṣevaṇaṁ vā paryeṣate || yo rūpārūpyapratisaṁyuktena sukhenārthī bhavati sa tadapekṣya tatpratyayānāṁ lābhaṁ vā pratiniṣevaṇaṁ vā paryeṣate | yo vā pratisaṁyuktena sukhenārthī bhavati sa tadapekṣya tatpratyayānāṁ lābhaṁ vā pratiṣevaṇaṁ vā paryeṣate | yo vā punarduḥkhenānarthī sa tadapekṣya tatpratyayānāṁ parihāraṁ tatprahāṇapratyayānāṁ lābhaṁ vā pratiniṣevaṇaṁ vā paryeṣate | tasmādanubhavamadhiṣṭhāyākṣepahetuḥ prajñāpyate ||
tatra vāsanāhetvadhiṣṭhānamadhiṣṭhāyākṣepahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | śubhāśubhakarmaparibhāvitāḥ saṁskārāstraidhātukeṣṭāniṣṭagatiṣv iṣṭāniṣṭātmabhāvānākṣipanti | bāhyānāṁ ca bhāvānāṁ tenaivādhipatyena sampannavipannatā | tasmātsaṁskārāṇāṁ śubhāśubhakarmavāsanāmadhiṣṭhāyāpekṣāhetuḥ prajñāpyate ||
tatra sābhiṣyandaṁ bījaṁ hetvadhiṣṭhānamadhiṣṭhāyābhinirvṛttihetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṁyuktānāṁ dharmāṇāṁ rūpārūpyapratisaṁyuktānāṁ svakasvakādbījātprādurbhāvo bhavati | tṛṣṇā punarbījābhiniṣyanda ityucyate | tatastayābhiṣyanditaṁ bījamākṣiptānāmātmabhāvānāmabhinirvṛttaye bhavati | yathoktaṁ |
karmaheturupapattaye | tṛṣṇāheturabhinirvṛttaya iti |
tasmātsābhiṣyandaṁ bījamadhiṣṭhāyābhinirvṛttihetuḥ prajñāpyate ||
tatra śliṣṭanirodhaṁ hetvadhiṣṭhānamadhiṣṭhāya tathā viṣayamindriyaṁ kriyāṁ puruṣakāraṁ tattvadarśanaṁ ca hetvadhiṣṭhānamadhiṣṭhāya parigrahahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṁyukteṣu dharmeṣu samanantaranirodhaparigṛhītā saṁskārāṇāṁ pravṛttirbhavati | viṣayaparigṛhītendriyaparigṛhītā kriyāparigṛhītā puruṣakāraparigṛhītā ca | yathā kāmapratisaṁyuktānāmevaṁ rūpapratisaṁyuktānāmārūpyapratisaṁyuktānāṁ tattvadarśanaparigṛhītā vā punastadanyeṣāmapratisaṁyuktānāṁ dharmāṇāṁ pravṛttirbhavati | tasmācchiṣṭanirodhaṁ viṣayamindriyaṁ kriyāṁ puruṣakāraṁ tattvadarśanaṁ cādhiṣṭhāya parigrahahetuḥ prajñāpyate ||
tatrānukūlyahetvadhiṣṭhānamadhiṣṭhāyāvahakahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṁyuktāḥ kuśalā dharmāḥ kāmapratisaṁyuktānkuśalān vaiśeṣikāndharmānāvahanti | evaṁ kāmapratisaṁyuktā kuśalā dharmā rūpapratisaṁyuktānārūpyapratisaṁyuktānapratisaṁyuktānkuśalāndharmānāvahanti | tadanukūlatayā yathā kāmapratisaṁyuktā evaṁ rūpapratisaṁyuktā rūpapratisaṁyuktānkuśalāndharmān vaiśeṣikānārūpyapratisaṁyuktānapratisaṁyuktān | yathārūpapratisaṁyuktā evamārūpyapratisaṁyuktā ārūpyapratisaṁyuktānkuśalāndharmānvaiśeṣikānpratisaṁyuktānapratisaṁyuktāṁśca kuśalāndharmān āvahanti | yathārūpyapratisaṁyuktā evamapratisaṁyuktā apratisaṁyuktānkuśalāndharmānāvahanti | apyasaṁskṛtaṁ sākṣādrūpamāvahanti | tathā kuśaladharmā akuśalānvaiśeṣikāndharmānāvahanti | tadyathā kāmarāgo dveṣaṁ mohaṁ mānaṁ dṛṣṭiṁ vicikitsāṁ kāyaduścaritaṁ vāgduścaritaṁ manoduścaritaṁ | yathā kāmarāgau evaṁ dveṣo moho māno dṛṣṭirvicikitsā yathāyogaṁ veditavyāḥ | evamavyākṛtā dharmā kuśalākuśalāvyākṛtāndharmānāvahanti | tadyathā kuśalākuśalāvyākṛtabījakamālayavijñānamāvahanti | tathā vyākṛtā dharmā avyākṛtānvaiśeṣikāndharmānāvahanti | tadyathā kavaḍīkāra āhāro bhūtānāṁ sattvānāṁ sthitaye yāpanāyā ojaso balasya puṣṭeścāvāhakastadanukūlatayā | tasmādānukūlyahetumadhiṣṭhāyāvāhakahetuḥ prajñāpyate ||
tatra śaktivaicitryaṁ hetvadhiṣṭhānamadhiṣṭhāya pratiniyamahetuḥ prajñāpyate | tat kasya hetoḥ | tathā hi | kāmapratisaṁyuktā dharmā vicitrasvabhāvā vicitrātsvabhāvaviśeṣācchaktivaicitryādutpadyante | yathā kāmapratisaṁyuktā evaṁ rūpapratisaṁyuktā ārūpyapratisaṁyuktā apratisaṁyuktāḥ | tasmācchaktivaicitryamadhiṣṭhāya pratiniyamahetuḥ prajñāpyate |
tatra sāmagrīhetvadhiṣṭhānamadhiṣṭhāya sahakārihetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | svāmutpattisāmagrīmāgamya kāmapratisaṁyuktānāṁ dharmāṇāmutpādo bhavati | yathā kāmapratisaṁyuktānāmevaṁ rūpapratisaṁyuktānāmārūpyapratisaṁyuktānāmapratisaṁyuktānāṁ | yathotpattisāmagryevaṁ prāptisāmagrī siddhisāmagrī niṣpattisāmagrī kriyāsāmagrī | tasmātsāmagrīmadhiṣṭhāya sahakārihetuḥ prajñāpyate ||
tatrāntarāyahetvadhiṣṭhānamadhiṣṭhāya virodhahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṁyuktānāṁ dharmāṇā mutpattaye sa cedantarāyaḥ pratyupasthito bhavati notpadyante | yathākāmapratisaṁyuktānāmevaṁ rūpapratisaṁyuktānāmārūpyapratisaṁyuktānāmapratisaṁyuktānāṁ | yathotpattaya evaṁ prāptaye siddhaye niṣpattaye kriyāyai | tasmādantarāyamadhiṣṭhāya virodhahetuḥ prajñāpyate ||
tatrānantarāyaṁ hetvadhiṣṭhānamadhiṣṭhāyāvirodhahetuḥ prajñāpyate | tatkasya hetoḥ | tathā hi | kāmapratisaṁyuktānāṁ dharmāṇāmutpattaye sa cedantarāyaḥ pratyupasthito bhavati bhavatyeṣāmutpādaḥ | kāmapratisaṁyuktānāmevaṁ rūpapratisaṁyuktānāmārūpyapratisaṁyuktānāṁ yathotpattirevaṁ prāptiḥ siddhirniṣpattiḥ | kriyā | tasmādanantarāyamadhiṣṭhāyāvirodhahetuḥ prajñāpyate ||
tatra bījaṁ pratyayādhiṣṭhānamadhiṣṭhāya hetupratyayaḥ prajñāpyate | śliṣṭanirodhaṁ pratyayādhiṣṭhānamadhiṣṭhāya samanantarapratyayaḥ prajñāpyate || viṣayaṁ pratyayādhiṣṭhānamadhiṣṭhāyālambanapratyayaḥ prajñāpyate | tadanyāni pratyayādhiṣṭhānānyadhiṣṭhāyādhipatipratyayaḥ prajñāpyate ||
tatra vāsanāmānukūlyaṁ ca hetvadhiṣṭhānaṁ pratyayādhiṣṭhānaṁ cādhiṣṭhāya vipākaphalaṁ niṣyandaphalaṁ ca prajñāpyate | tattvadarśanaṁ hetvadhiṣṭhānaṁ pratyayādhiṣṭhānaṁ cādhiṣṭhāya visaṁyogaphalaṁ prajñāpyate | puruṣakāraṁ hetvadhiṣṭhānaṁ pratyayādhiṣṭhānaṁ cādhiṣṭhāya puruṣakāraphalaṁ prajñāpyate | avaśiṣṭāni hetvadhiṣṭhānāni pratyayādhiṣṭhānāni cādhiṣṭhāyādhipatiphalaṁ prajñāpyate ||
tatra hitārtho hetuḥ | pratiṣṭhārthaḥ pratyayaḥ | niṣpattyarthaḥ phalārthaḥ | api khalu pañcabhirākārairhetuvyavasthānaṁ bhavati | tadyathā janako hetuḥ | upāyahetuḥ | sahabhūto hetuḥ | anantaraniruddhaḥ | ciraniruddhaśca ||
tatra janako'bhinirvṛttihetuḥ | avaśiṣṭā upāyahetavaḥ sahabhūtāḥ | tadyathā | ekatyaḥ parigrahahetuḥ | tadyathā cakṣuścakṣurvijñānasya | evaṁ śrotrādayastadanyeṣāṁ vijñānānāmanantaraniruddhaḥ | tadyathā | abhinirvṛttihetuḥ | ciraniruddhaḥ | tadyathā | ākṣipto hetuḥ ||
punaraparaiḥ pañcabhirākārairhetuvyavasthānaṁ bhavati | tadyathā | iṣṭo hetuḥ | aniṣṭo hetuḥ | dṛṣṭihetuḥ | pravṛttihetuḥ | nivṛttihetuśca ||
punaraparaiḥ saptabhirākārairhetuvyavasthānaṁ bhavati | tadyathā anityo hetuḥ | na nityo dharmaḥ kasyaciddheturbhavati | utpattiheturvā prāptiheturvā | siddhiheturvā | niṣpattiheturvā | sthitiheturvā | kriyāheturvā | anityo'pi ca dharmo'nityasya heturbhavanparabhāvasya heturbhavati uttarasya ca svabhāvasya | no tu tatkṣaṇikasya parasyottarasya ca svabhāvasya heturbhavati | utpannāniruddho bhavati nānutpannaniruddhaḥ | utpannaniruddho'pi | bhavatpratyayāntaraṁ labhamāno bhavati nālabhamānaḥ | pratyayāntaramapi labdhvā bhavan vikāramāpadyamāno bhavati na vikāramanāpannaḥ | vikāramāpadyamāno'pi bhavañchaktiyuktādbhavati na śaktihīnāt | śaktiyuktādapi bhavannanurūpānukūlādbhavati nānanurūpānanukūlādityebhiḥ saptabhirākārairhetunā yathāyogaṁ vyavasthānaṁ veditavyaṁ ||
tatra lakṣaṇaprajñaptivyavasthānaṁ katamat | tatsaptākāraṁ veditavyaṁ | śarīrato'pi | ālambanato'pi | ākārato'pi samutthānato'pi | prabhedato'pi | viniścayato'pi | pravṛttito'pi || tatroddānaṁ |
śarīramālambanamākāraḥ samutthānaṁ prabhedanaṁ |
viniścayaḥ pravṛttiśca lakṣaṇasya samāsataḥ ||
vitarkavicārāṇāṁ śarīraṁ katamat | ālambane'nabhyūhataścetanaśarīrāvitarkavicārāḥ | ālambane punarabhyūhato jñānaśarīrā vitarkavicārā veditavyāḥ ||
tatra vitarkavicārāṇāmālambanaṁ katamat | nāmakāyapadakāyavyañjanakāyāśrito'rtha ālambanaṁ ||
vitarkavicārāṇāmākāraḥ katamaḥ | tasminnevālambane'rpaṇānarpaṇākāro vitarkaḥ || tatraiva punaḥ pratyavekṣaṇākāro vicāraḥ ||
vitarkavicārāḥ kiṁ samutthānāḥ | vāksamutthānāḥ ||
vitarkavicārāṇāṁ prabhedaḥ katamaḥ | saptavidhaḥ prabhedaḥ | naimittikaḥ pūrvavadyāvadakliṣṭaśca ||
vitarkavicārāṇāṁ viniścayaḥ katamaḥ | yo vitarkavicāraḥ vikalpo'pi saḥ | yo vikalpo vitarkavicāro'pi saḥ | yastāvadvitarkavicāro vikalpo'pi saḥ | syāttu vikalpo na vitarkavicāraḥ | lokottarajñānamapekṣya tadanye sarve traidhātukāvacarāścittacaitasikā dharmā vikalpena na vitarkavicāraḥ ||
vitarkavicārāṇāṁ pravṛttiḥ katamā | nārakāṇāṁ vitarkavicārāḥ kimākārāḥ pravartante kiṁsparśāḥ kiṁsamudīritāḥ kiṁsamprayuktāḥ kiṁprārthanāḥ kiṁkarmakāḥ | yathā nārakāṇāmevaṁ tiraścāṁ pretānāṁ manuṣyāṇāṁ kāmāvacarāṇāṁ devānāṁ prathamadhyānabhūmikānāṁ devānāṁ vitarkavicārāḥ kimākārāḥ kiṁsparśāḥ kiṁsamudīritāḥ kiṁsamprayuktāḥ kiṁprārthanāḥ kiṁkarmakāśca pravartante |
tatra nārakāṇāṁ vitarkavicārā ekāntena dainyākārā aniṣṭaviṣayasaṁsparśā duḥkhasamudīritā daurmanasyasamprayuktā duḥkhavimokṣaprārthanāścittasaṁkṣobhakarmakāśca pravartante ||
yathā nārakāṇāmevaṁ duḥkhitānāṁ pretānāṁ tiraścāṁ manuṣyāṇāṁ pretasahagatikānāṁ vitarkavicārā bāhulyena dainyākārā alpamodākārāḥ | bāhulyenāniṣṭaviṣayasaṁsparśā alpeṣṭaviṣayasaṁsparśāḥ | bāhulyena duḥkhasamudīritā alpasukhasamudīritāḥ | bāhulyena daurmanasyālpasaumanasyasaṁprayuktāḥ | bāhulyena duḥkhavimokṣaprārthanā alpasukhasamavadhānaprārthanāścittasaṁkṣobhakarmakāśca pravartante |
devānāṁ kāmāvacarāṇāṁ vitarkavicārā bāhulyenāmodākārā alpaṁ dainyākārāḥ | bāhulyeneṣṭaviṣayasaṁsparśā alpamaniṣṭaviṣayasaṁsparśāḥ | bāhulyena sukhasamudīritā alpaṁ duḥkhasamudīritāḥ | bāhulyena saumanasyasaṁprayuktā alpaṁ daurmanasyasaṁprayuktāḥ | bāhulyena sukhasamavadhānaprārthanā alpaṁ duḥkhavimokṣaprārthanāścittasaṁkṣobhakarmakāśca pravartante ||
prathamadhyānabhūmikānāṁ devānāṁ vitarkavicārā ekāntenāmodākārāḥ | ekāntenādhyātmamiṣṭaviṣayasaṁsparśāḥ | ekāntena sukhasamudīritāḥ | ekāntena saumanasyasaṁprayuktāḥ | ekāntena sukhāviyogaprārthanāścintāsaṁkṣobhakarmakāśca ||
[yoniśo manaskāraprajñaptiḥ]
tatra yoniśo manaskāraprajñaptivyavasthānaṁ katamat | taduṣṭākāraṁ veditavyam | adhiṣṭhānato'pi | vastuto'pi | paryeṣaṇato'pi | paribhogato'pi | samyakpratipattito'pi | śrāvakayānasaṁbhāraprayogato'pi | pratyekabuddhayānasaṁbhāraprayogato'pi | pāramitānirhāraprayogato'pi || tatroddānaṁ |
adhiṣṭhānaṁ ca vastu ca eṣaṇā paribhogatā |
pratipattiśca bodhī dve tathā pāramitena ca ||
yoniśo manaskāraprayuktānāṁ vitarkavicārāṇāmadhiṣṭhānaṁ katamat | ṣaḍadhiṣṭhānāni | tadyathā | niścayakālaḥ | nivṛttikālaḥ | karmakālaḥ | laukikavairāgyakālaḥ | lokottaravairāgyakālaḥ | sattvānugrahakālaśca ||
yoniśo manaskārasamprayuktānāṁ vastu katamat | aṣṭau vastūni | dānamayaṁ puṇyakriyāvastu | śīlamayaṁ | bhāvanāmayaṁ | śrutamayaṁ | cintāmayaṁ | tadanyadbhāvanāmayaṁ | pratisaṁkhyānamayaṁ | sattvānugrahamayaṁ ca ||
yoniśo manaskāraprayuktānāṁ vitarkavicārāṇāmeṣaṇā katamā | yathāpīhaikatyo dharmeṇāsāhasena bhogānparyeṣate nādharmeṇa sāhasena ||
paribhogaḥ katamaḥ | yathāpi sa eva tathā bhogānparyeṣyāraktaḥ paribhuṅkte'sakto'gṛddho'grathito'mūrcchito'nadhyavasito'nadhyavasāyamāpanna ādīnavadarśī niḥsaraṇaprajña ivabhuṅkte ||
samyakpratipattiḥ katamā | yathāpīhaikatyo mātṛjñaḥ pitṛjñaḥ śrāmaṇyo bāhmaṇyaḥ kulajyeṣṭhāpacāyako'rthakaraḥ kṛtyakara ihaloke paraloke'vadyadarśī dānāni dadāti | puṇyāni karoti | upavāsamupavasati | śīlaṁ samādāya vartate ||
śrāvakasaṁbhāraprayogaṁ śrāvakabhūmau vistareṇa vakṣyāmi | pratyekabuddhasaṁbhāraprayogaṁ pratyekabuddhabhūmau vistareṇa vakṣyāmi | pāramitānirhāraprayogaṁ bodhisattvabhūmau vistareṇa vakṣyāmi |
api khalu catvāri dānapaterlakṣaṇāni | icchā | apakṣapātaḥ vighātāpanayaḥ | samyagjñānaṁ ca ||
catvāri śīlavallakṣaṇāni | icchā | setubandhaḥ asamudācāraḥ | samyagjñānaṁ ca ||
catvāri bhāvakalakṣaṇāni | āśayaviśuddhiḥ | upasaṁhāraviśuddhiḥ adhimuktisamāpattiviśuddhiḥ | jñānaviśuddhiśca ||
ṣaḍvidhaṁ paiṇḍilyaṁ | samādānapaiṇḍilyaṁ | ājīvikapaiṇḍilyaṁ | patitapaiṇḍilyaṁ | nisargapaiṇḍilyaṁ | viṣayavaikalyasthapaiṇḍilyaṁ | parigardhapaiṇḍilyaṁ ca ||
aṣṭavidha upaghātaḥ | jighatsopaghātaḥ | pipāsopaghātaḥ | kadanopaghātaḥ | pariśramopaghātaḥ | śītopaghātaḥ | uṣṇopaghātaḥ | anāvaraṇopaghātaḥ | āvaraṇopaghātaśca ||
punaḥ ṣaḍvidha upaghātaḥ | sahajaḥ | icchāvighātikaḥ | aupakramikaḥ | ṛtupariṇāmikaḥ | pārisravikaḥ | vyavahārasamucchedikaśca ||
ṣaḍvidho'nugrahaḥ | upastambhānugrahaḥ | upakramānupaghātānugrahaḥ | gopanānugrahaḥ | gandhamālyalepanānugrahaḥ saṁvāsānugrahaśca ||
catvāryamitralakṣaṇāni | kopāśayānutsargaḥ | iṣṭavipratibandhāvasthānaṁ | aniṣṭopasaṁhāraḥ | apathyopasaṁhāraśca||
etadviparyayeṇa catvāryeva mitralakṣaṇāni veditavyāni ||
trividha upasaṁhāraḥ | upakaraṇopasaṁhāraḥ | saprītikasukhopasaṁhāraḥ | niṣprītikasukhopasaṁhāraḥ ||
api khalu catvāra ime'nuvṛttyanugamāḥ | tadyathā | atithijanānuvṛttyupagamaḥ | parijanānuvṛttyupagamaḥ | gurujanānuvṛttyupagamaḥ sabhyajanānuvṛttyupagamaśca ||
eṣa khalu caturṣvanuvṛttyupagameṣu catvāri sthānāni niścitya pañcavidhaṁ phalaṁ veditavyaṁ | tadyathā anugrahaṁ | aviheṭhanāṁ | pūjanāṁ | samasabhāgānuvartanaṁ ca | imāni niścitya mahābhogatā | digvidikṣu yaśaḥ | aparikleśaḥ | nirvāṇaprāptiḥ | sugatigamanaṁ ca | punaridaṁ pañcavidhaṁ phalaṁ nirvartate |
trīṇīmāni paṇḍitasya paṇḍitalakṣaṇāni | kuśalasamādānatā | kuśalaikāntikatā | kuśaladṛḍhatā ca |
punastrīṇi | adhiśīlasamādānatā | adhicittasamādānatā | adhiprajñāsamādānatā ca ||
[ayoniśo manaskāraprajñaptiḥ]
tatrāyoniśo manaskāraprajñaptivyavasthāpanaṁ katamat | tatroddānaṁ |
hetau phalamabhivyaktiratītānāgatāstitā |
ātmā ca śāśvataṁ karma īścarādivihiṁsatā ||
antānantaṁ ca vikṣepaḥ ahetūcchedanāstitā |
agraṁ śuddhiśca maṅgalyaṁ paravādāśca ṣoḍaśa ||
[ṣoḍaśa paravādāḥ ]
ṣoḍaśa ime paravādāḥ | tadyathā | hetuphalasadvādaḥ | abhivyaktivādaḥ | atītānāgatadravyasadvādaḥ | ātmavādaḥ | śāśvatavādaḥ | pūrvakṛtahetusadvādaḥ | īśvarādi kartṛkavādaḥ | vihiṁsā dharmavādaḥ | antānantikavādaḥ | amarāvikṣepavādaḥ | ahetuvādaḥ | ucchedavādaḥ | agravādaḥ | śuddhivādaḥ | kautuka maṅgalavādaśca ||
[hetuphalasadvādaḥ]
hetuphalasadvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo brāhmaṇo vā evaṁdṛṣṭirbhavatyevaṁvādī nityaṁ nityakālaṁ dhruvaṁ dhruvakālaṁ vidyata eva hetau phalamiti tadyathā vārṣagaṇyaḥ ||
te punaḥ kena kāraṇena hetau phalaṁ paśyanti vyavasthāpayanti paridīpayanti | yadutāgamato yuktitaśca ||
āgamaḥ katamaḥ | tatpratiyuktānuśravaparamparāpiṭakasampradānayogenaiṣāmāgataṁ bhavati vidyata eva hetau phalamiti ||
yuktiaḥ katamā | yathā sa eva śramaṇo vā brāhmaṇo vā tārkiko bhavati mīmāṁsakastarkaparyāpannāyāṁ bhūmau sthitaḥ svayaṁ prātibhānikyāṁ pārthagjanikyāṁ mīmāṁsānucaritāyāṁ | tasyaivaṁ bhavati | yebhyo bhāvebhyo ye bhāvā utpadyante te teṣāṁ kāraṇatvena prasiddhāḥ prajñāpyante ca | na tadanye | tasya ca phalasyārthe phalārthibhirapyādīyante na tadanye | ta eva ca teṣu teṣu kṛtyeṣu viniyujyante na tadanye | tebhyaśca tatphalamutpadyate na tadanyebhyaḥ | atastatphalaṁ tasmiṁstasmin | anyathā hi sarvaṁ sarvasya kāraṇatvena vyavasthāpyeta | sarvamupādīyeta | sarvaṁ kṛtye viniyujyeta | sarvataḥ sarvamutpadyeteti ||
prajñaptitaścopādānataśca kṛtyaviniyogataścotpattitaśca nityakālaṁ hetau phalaṁ paśyanti ||
sa idaṁ syādvacanīyaḥ kaccidicchasi hetulakṣaṇaṁ phalalakṣaṇaṁ hetorvā punaḥ phalalakṣaṇamabhinnalakṣaṇaṁ vā bhinnalakṣaṇaṁ vā | sa cedabhinnalakṣaṇaṁ | tena nāsti hetuniyamaḥ | phalaniyama iti nirviśiṣṭatvāddhetuphalayorhetau phalaṁ vidyata iti na yujyate | sacedbhinnalakṣaṇaṁ | tena kaccidicchasi anutpannalakṣaṇaṁ votpannalakṣaṇaṁ vā | sa cedanutpannalakṣaṇaṁ | tena hetau phalamanutpannamastīti na yujyate || sa cedutpannalakṣaṇaṁ | tena hetau phalamutpadyata iti na yujyate | tasmānnāsti hetau phalaṁ | hetau tu sati pratyayamapekṣyotpadyate | tatra vidyamānalakṣaṇo dharmo vidyamānalakṣaṇe dharme pañcākāreṇa lakṣaṇena veditavyaḥ | taddeśa upalabhyate | tadyathā | kumbhe salilaṁ | tadāśraye vopalabhyate | tadyathā cakṣuṣi cakṣurvijñānaṁ | tathaiva vā svena lakṣaṇenopalabhyate | tadyathā heturnānumeyo bhavati | sva ca karma karoti | vikriyamāṇe ca hetau vikāramāpadyate vikārapratyayairvā | tasmādapi nityakālaṁ dhruvakālaṁ vidyata eva hetau phalamiti na yujyate | anenāpi paryāyeṇāyogavihita evaiṣa vāda ityaviśiṣṭalakṣaṇayo'pi viśiṣṭalakṣaṇato'pi anutpannalakṣaṇato'pi utpannalakṣaṇato'pi na yujyate ||
[abhivyaktivādaḥ]
abhivyaktivādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā evaṁdṛṣṭirbhavatyevaṁvādī | vidyamānā eva bhāvā abhivyajyante notpadyante | tadyathā sa eva hetuphalasadvādī śabdalakṣaṇavādī ca ||
kena kāraṇena hetuphalasadvādī hetau vidyamānasya phalasyābhivyakti paśyati | āgamato yuktitaśca | āgamaḥ pūrvavaddraṣṭavyaḥ ||
yuktiḥ katamā | yathāpīhaikatyaḥ svayameva tārkiko bhavati mīmāṁsaka iti | pūrvavadvistaraḥ | tasyaivaṁ bhavati | nahi hetau phalasya vidyamānasyotpattiryujyate | na ca na kriyate prayatnaḥ phalaniṣpattaye | tacca kiṁnimittaṁ kriyata iti | yāvadevābhivyaktyartha iti | sa evaṁ parikalpyābhivyaktivādī bhavati ||
tatra hetuphalābhivyaktivādīdaṁ syādvacanīyaḥ | kaccidicchasyasatyāvaraṇakāraṇa āvaraṇaṁ sati vā | sacedasati | asatyāvaraṇakāraṇa āvṛtamiti na yujyate | sacetsati | phalasambaddhaṁ hetuṁ kiṁ nāvṛṇoti | tasya sattve'pi na yujyate | yathāndhakāraṁ kuṇḍe pānīyamāvṛṇvatkuṇḍamapyāvṛṇoti | sacetpunarheturapyāvṛta āvaraṇakāraṇena | tena hetau phalaṁ vidyamānamabhivyajyate | na heturiti na yujyate || sa idaṁ syādvacanīyaḥ | kiṁ vidyamānatāvaraṇakāraṇamāhosvitphalatā | sacedvidyamānatāvaraṇakāraṇaṁ tena na nityakālamabhivyaktirvidyamānasyeti na yujyate heturapi vidyate | sacetphalatā | tena sa eva heturbhavatyekasya sa eva phalaṁ | tadyathāṅkaro bījasya phalaṁ daṇḍādīnāṁ hetuḥ | tena sa evābhivyaktaḥ sa evānabhivyakta iti na yujyate ||
tasmādevaṁ vacanīyaḥ | kaccidicchasi tasmāddharmādabhivyaktimananyāmanyāṁ vā | sacedananyāṁ | nityābhivyakto dharmo'bhivyajyata iti na yujyate | sacedanyāṁ tena sā sahetukā nirhetukā vā | sa cennirhetukā | tena nirhetukābhivyaktirna yujyate | sa cetsahetukā | tena phala bhūtayābhivyaktyānabhivyaktatayābhivyaktirna yujyata iti ||
tasmādāvaraṇakāraṇāsadbhāvato'pi | āvaraṇakāraṇasadbhāvato'pi | vidyamānalakṣaṇato'pi | phalalakṣaṇato'pi | abhivyaktyananyato'pi abhivyaktyanyato'pi na yujyate ||
tasmādyo bhāvo nāsti sa nāstyeva tallakṣaṇaḥ | yo bhāvo'sti so'styeva tallakṣaṇaḥ | asato nāstitvamevānabhivyaktiḥ | sato'stitvamevābhivyaktiḥ ||
satastu yathā'grahaṇaṁ bhavati tallakṣaṇaṁ vakṣyāmi | viprakarṣādapi sato'grahaṇaṁ bhavati | caturbhirāvaraṇakāraṇairāvṛtatvādapi | sūkṣmādapi cittavikṣepādapi | indriyoparamaramopaghātādapi | tatpratisaṁyuktajñānāpratilambhādapi ||
yathā hetuphalābhivyaktivāda evaṁ śabdābhivyaktivādo'pyayujyamāno draṣṭavyaḥ | tatrāyaṁ viśeṣaḥ | śabdavādī vyavasthitaśabdalakṣaṇaṁ paśyati yathaiva prajñaptaṁ | tasya vyavasthitasya punaḥ punarabhidhānayogenoccāraṇādabhivyaktiriti paśyati | yenāsyaivaṁ bhavati nityaḥ śabda iti tasmādabhivyaktivādo'pyayogavihitaḥ ||
[atītānāgatadravyasadvādaḥ]
atītānāgatadravyasadvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā iha dhārmiko vā punarayoniśa evaṁdṛṣṭirbhavatyevaṁvādī | astyatītaṁ | astyanāgataṁ | lakṣaṇena pariniṣpannaṁ | yathaiva pratyutpannaṁ | dravyasat | na prajñaptisat ||
kena kāraṇena sa evaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca ||
āgamaḥ katamaḥ | sa pūrvavadraṣṭavyaḥ |
iha dhārmiko vā punaḥ sūtrāntānayoniśaḥ kalpayati | tadyathā | sarvamastīti dvādaśāyatanāni | dvādaśāyatanāni lakṣaṇato vidyante | tadyathā astyatītaṁ karmetyuktaṁ bhagavatā | tadyathā astyatītaṁ rūpamastyanāgataṁ yāvadvijñānaṁ ||
yuktiḥ katamā | yathāpīhaikatyastāṁkako bhavati mīmāṁsaka iti pūrvavat | tasyaivaṁ bhavati | yo dharmo yena lakṣaṇena vyavasthitaḥ sa tena pariniṣpannaḥ | sacetso'nāgato na syāttena tadānupāttasvalakṣaṇaḥ syāt | sacedatīto na syāttena tadā vihīnasvalakṣaṇaḥ syāt | evaṁ sa satyapariniṣpannasvalakṣaṇaḥ syāt | tasmādapariniṣpannasvalakṣaṇaḥ syāditi na yujyate | yena sa evaṁdṛṣṭirbhavatyevaṁvādī astyatītamapi | astyanāgatamapīti ||
sa idaṁ syādvacanīyaḥ | kaccidicchasyatītānāgatalakṣaṇaṁ vartamānalakṣaṇādabhinnalakṣaṇaṁ vā bhinnalakṣaṇaṁ vā | sa cedabhinnalakṣaṇaṁ | tryadhyavyavasthānaṁ lakṣaṇasya na yujyate | sa cedbhinnalakṣaṇaṁ pariniṣpannalakṣaṇaṁ na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidadhvapatitaṁ dharma nityalakṣaṇamicchasi anityalakṣaṇaṁ vā | sa cennityalakṣaṇaṁ tryadhvapatitamiti na yujyate | sa cedanityalakṣaṇaṁ | tena triṣvadhvasu tathaiva vidyata iti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidanāgatasya vartamānamadhvānamāgatiṁ vā paśyasi | cyutvā vopapattiṁ tathaiva vā sthite'nāgate taṁ pratītya vartamānotpattiṁ | akarmakasya vā sakarmakatvaṁ | asampūrṇalakṣaṇasya vā sampūrṇalakṣaṇatvaṁ | vilakṣaṇasya vā vilakṣaṇatvaṁ | anāgatabhūtasya vartamānabhāvaḥ | sacedāgacchati | tena deśasthaśca bhavati | vartamānanirviśiṣṭaśca | śāśvataśceti na yujyate | sa ceccyutvopapadyate tenānāgataśca notpanno bhavati | apūrvaścotpanno bhavati | anutpannaścacyuto bhavatīti na yujyate | sa cettathaiva tatra sthitaḥ pratītyotpadyate | na śāśvataśca bhavati | apūrvaścotpanno bhavati | anāgataścotpanno na bhavatīti na yujyate | sacedakarmako vā bhūtvā sakarmako bhavati | tenābhūtvā bhāva ekata eva yathoktā doṣā iti na yujyate | tacca karma kaccidicchasi tasmādbhinnalakṣaṇaṁ abhinnalakṣaṇaṁ vā | sacedbhinnalakṣaṇaṁ | tasyānāgatalakṣaṇaṁ nāstīti na yujyate | sa cedabhinnalakṣaṇaṁ | tenākarmako bhūtvā sakarmako bhavatīti na yujyate ||
yathākarmaka evaṁ sampūrṇalakṣaṇo vilakṣaṇo'nāgatabhāvalakṣaṇo veditavyaḥ | tatrāyaṁ viśeṣaḥ svabhāvasaṅkaradoṣa iti na yujyate | yathā'nāgataṁ vartamānaṁ ca evaṁ vartamānamatītaṁ ca yathāyogaṁ doṣayuktaṁ draṣṭavyamebhireva kāraṇairanenaivottaramārgeṇeti svalakṣaṇato'pi | sāmānyalakṣaṇato'pi | āgatito'pi | cyutito'pi | pratītyotpattito'pi | karmato'pi | sampūrṇalakṣaṇato'pi | vilakṣaṇato'pi | anāgatabhāvato'pyatītānāgatadravyasadvādo na yujyate ||
evaṁ vyākṛte ca punaḥ satyuttarivadet | sa cedatītānāgataṁ nāsti | kathamasadālambanā buddhiḥ pravartate | sā ca punaḥ pravartate | tatkathamāgamavirodho na bhavati | yaduktaṁ sarvamiti yāvadeva dvādaśāyatanānīti | sa idaṁ syādvacanīyaḥ | kaccidicchasi nāstītigrāhikāyā buddherloke'pravṛttiṁ vā pravṛttiṁ vā | sacedapravṛttiṁ | tena yā nairātmyagrāhikā śaśaviṣāṇavandhyāputrādigrāhikā buddhirnaivāstīti na yujyate | yadapyuktaṁ sarvamasti yāvadeva dvādaśāyatanānīti tadapi sati sallakṣaṇāstitāṁ sandhāyoktaṁ | asati cāsallakṣaṇāstitāṁ | tathāhi sallakṣaṇā api dharmāḥ sallakṣaṇaṁ dhārayanti | asallakṣaṇā api dharmā asallakṣaṇaṁ dhārayanti | tasmāddharmā ityucyante | anyathā tu sato jñānādasataścājñānādyogino na nirantarajñeyadharmaparīkṣā syāditi na yujyate ||
yadapyuktamastyatītaṁ karma yataḥ sattvāḥ savyābaddhā vyābādhāṁ vedayantīti | tatrāpi tadvāsanāyāṁ tadastitvopacāramabhipretyoktaṁ | yeṣu saṁskāreṣu yacchubhāśubhaṁ karmotpannaniruddhaṁ bhavati tena hetunā tena pratyayena viśiṣṭā saṁskārasantatiḥ pravartate sā vāsanetyucyate | yasyāḥ prabandhapatitāyā iṣṭāniṣṭaphalaṁ nirvartate iti na yujyate | tato'pi nāsti doṣaḥ ||
yadapyuktamasti rūpamatītamastyanāgatamasti pratyutpannaṁ evaṁ yāvad vijñānamiti | tatrāpi trividhaṁ saṁskāralakṣaṇaṁ sandhāyoktaṁ | hetulakṣaṇaṁ svalakṣaṇaṁ phalalakṣaṇaṁ ca | hetulakṣaṇaṁ sandhāyoktamastyanāgatamiti | svalakṣaṇāstitāṁ sandhāyoktamasti pratyutpannamiti | phalalakṣaṇaṁ sandhāyoktamastyatītamiti | ato'pi na doṣaḥ ||
api caivamayujyamāne dravyato'tītānāgatalakṣaṇe dvādaśākāramanāgatalakṣaṇaṁ veditavyaṁ | hetuprabhāvitaṁ | anutpannaśarīraṁ pratyayāpekṣaṁ | utpannajātīyaṁ | utpattidharmakamapi | ajātasaṁkleśaṁ | ajātavyavadānaṁ | prārthanīyamapi | aprārthanīyamapi | parīkṣyamapi aparīkṣyamapi |
dvādaśākārameva pratyutpannalakṣaṇaṁ | phalaprabhāvitaṁ | utpannaśarīraṁ | samavahitapratyayaṁ | utpannajātīyaṁ | kṣaṇikaṁ | anutpattidharmakaṁ | samavahitasaṁkleśaṁ| samavahitavyavadānaṁ | apekṣāsthānīyaṁ | anapekṣāsthānīyamapi parīkṣyaṁ | aparīkṣyamapi |
atītalakṣaṇamapi dvādaśākāraṁ veditavyaṁ | atītahetukaṁ | atītapratyayaṁ | atītaphalaṁ | vinaṣṭaśarīraṁ | niruddhasvabhāvaṁ | anutpattidharmakaṁ | saṁśāntasaṁkleśaṁ | saṁśāntavyavadānaṁ | apekṣāsthānīyaṁ | anapekṣāsthānīyaṁ | parīkṣyaṁ | aparīkṣyaṁ ca ||
[ātmavādaḥ]
ātmavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇa evaṁdṛṣṭirbhavatyevaṁvādī | tadyathā | ito bāhyastīrthyaḥ satyataḥ sthitita ātmā vā sattvo vā jīvo vā poṣo vā pudgalo vetyādi | sa kasmād evaṁdṛṣṭirbhavatyevaṁvādī āgamato yuktitaśca ||
tatrāgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavati mīmāṁsaka iti pūrvavat | dvābhyāṁ kāraṇābhyāṁ | abuddhipūrvaṁ ca sati sattvabuddhipravṛttyupalabdhitaḥ | buddhipūrvaṁ ca ceṣṭopalabdhitaḥ | tasyaivaṁ bhavati | sacedātmā na syāt pañcabhirākāraiḥ pañcavidhavastudarśane satyātmabuddhirna pravarteta | rūpākṛtiṁ dṛṣṭvārūpabuddhireva pravarteta na sattvabuddhiḥ | sukhaduḥkhāvadīrṇaṁ saṁskāraṁ dṛṣṭvā saṁjñābuddhireva pravarteta na sattvapatitocchritabuddhiḥ | vedanādibuddhireva pravarteta | na sattvapatitocchritabuddhiḥ | nāminaṁ nāmasambaddhaṁ saṁskāraṁ dṛṣṭvā saṁjñābuddhireva pravarteta | na kṣatriyo vā brāhmaṇo vā vaiśyo vā śudro vā brahmadatto vā guṇamitro veti sattvabuddhiḥ | śubhāśubhaceṣṭāsambaddhaṁ saṁskāraṁ dṛṣṭvā saṁskārabuddhireva pravarteta | na bālapaṇḍitasattvabuddhiḥ | viṣaye vijñānānuvṛttiṁ dṛṣṭvā cittabuddhireva pravarteta | nāhaṁ paśyāmītyevamādisattvabuddhiḥ | yataścaivamabuddhipūrvameṣu pañcasu vastuṣu pañcākārā sattvabuddhireva pravartate na saṁskārabuddhiḥ | tasmādabuddhipūrvaṁ tāvadasya dṛṣṭvā sattvabuddhipratyupalabdhita evaṁ bhavatyastyātmeti ||
tasyaivaṁ bhavati | sacedātmā na syānna saṁskāreṣu buddhipūrvā ceṣṭopalabhyeta | ahaṁ cakṣuṣā rūpāṇi drakṣyāmi paśyāmi dṛṣṭavān | na vā drakṣyāmītyevamabhisaṁskārapūrvaṁgamaṁ kṛtvā | yathā darśana evaṁ śrotraghrāṇajihvākāyamanassu veditavyaṁ | evaṁ kuśalakarmābhisaṁskāre kuśalakarmanirvṛttau akuśalakarmābhisaṁskāre'kuśalakarmanirvṛttāvityevamādikā buddhipūrvā ceṣṭā nopalabhyeta | na caiṣā saṁskāramātre yujyate | tasmād evaṁ bhavatyastyātmeti ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yadeva paśyati tatraiva sattvabuddhirutpadyate | āhosvidanyatpaśyatyanyatra sattvabuddhirutpadyate | sa cettatraiva | tena rūpādiṣu sattva iti viparyāsānna yujyate'styātmeti | sa cedanyatra | tenākṛtimānātmeti na yujyate | patitocchritaḥ | kṣatriyādibālapaṇḍito rūpādiṣu viṣayagrāhaka ātmeti na yujyate ||
kaccidicchasi svabhāvādeva dharmasya tadbadbyutpattirāhosvitparasvabhāvādapīti | sacetsvabhāvādeva | tena yadeva paśyati tatraiva viparyastā buddhirityātmabuddhirna yujyate | sacedanyasmādapi tena sarvaviṣayāḥ sarvaviṣayabuddheḥ kāraṇībhavantīti na yujyate ||
kaccidicchasi asattvasaṁkhyāte sattvasaṁkhyātabuddhi | sattvasaṁkhyāte vāsattvasaṁkhyātabuddhiṁ | tadanyasaṁkhyāte punastadanyasattvasaṁkhyātabuddhimutpadyamānāṁ vā no vā | sacedutpadyate tenāsattvo'pi sattvaḥ | sattvo'pi tadanyasattvo bhaviṣyatīti na yujyate | sacennotpadyate | pratyakṣapramāṇamapavaditaṁ bhavatīti na yujyate ||
kaccidicchasi yāsau sattvabuddhiḥ sā pratyakṣārthagrāhikānumānārthagrāhikā veti | sacetpratyakṣārthagrāhikā | tena rūpādayaḥ skandhā eva na sattvaḥ pratyakṣa iti na yujyate | sacedānumānikārthagrāhikā tena bāladārakāṇāmapyanabhyūhya sahasā pravartate iti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi buddhihetukā vā sattvahetukā veti | sa cedbuddhihetukā | ātmā ceṣṭata iti na yujyate | sa cedātmahetukā | buddhipūrvā ceṣṭeti na yujyate |
kaccidicchasi anityaśceṣṭāheturnityo veti | sacedanityaḥ | savikāra ātmā ceṣṭata iti na yujyate | sa cennityo nirvikāraḥ | tena nirvikāraśceṣṭata iti na yujyate ||
kaccidicchasi vyavasāyātmakaḥ sattvaśceṣṭate'vyavasāyātmako veti | sa cedvyavasāyātmakaḥ | tadā sadāceṣṭaḥ punaśceṣṭata iti na yujyate || sa cedavyavasāyātmakaḥ | tenāvyavasāyātmakaśceṣṭata iti na yujyate ||
kaccidicchasi sahetukaṁ sattvaśceṣṭate nirhetukaṁ ceṣṭate veti | sa cetsahetukaṁ | sattvasyāpyanyaśceṣṭāyāṁ preraka iti na yujyate | sacennirhetukaṁ | sadā sarvakālaṁ sarvaṁ ceṣṭata iti na yujyate |
kaccidicchasi sattvaḥ svatantraśceṣṭate paratantro veti | sa cetsvatantraḥ | ātmano vyādhiṁ jarāṁ maraṇaṁ duḥkhaṁ saṁkleśaṁ prati ceṣṭata iti na yujyate || sacetparatantraḥ | ātmā ceṣṭata iti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccitskandhamātre sattvaprajñaptimicchasi skandheṣu vānyatra vā skandhebhyaḥ | sacetskandhamātre | tena nirviśiṣṭaḥ skandhebhyaḥ satyataḥ sthitito'styātmeti na yujyate | sacetskandheṣu | sa nityo vā syādanityo vā | sacennityaḥ | nityasya sukhaduḥkhābhyāmanugrahopaghāto na yujyate | anugrahopaghāte vā punaḥ sati dharmādharmayoḥ pravṛttirna yujyate | dharmādharmayoḥ pravṛttāvasatyāmatyantaṁ dehānutpattiḥ | aprayatne ca sadā mukta ātmeti na yujyate || sacedanityaḥ | pṛthaksaṁskārebhyo bhaṅgotpattiprabandhapravṛttito nopalabhyate iti na yujyate || iha ca vinaṣṭasyānyatrākṛtābhyāgamadoṣa iti na yujyate | sacedanyatra skandhebhyaḥ | tenāsaṁskṛtaḥ sattva iti na yujyate | sacedaskandhakaḥ tena sadāsaṁkliṣṭo'sambandhādātmeti na yujyate ||
kaccidicchasi draṣṭrādilakṣaṇo vā tadanyalakṣaṇo vā | saceddraṣṭrādilakṣaṇaḥ | tena kiṁ darśanādiṣu draṣṭṭatvādyupacāraṁ kṛtvā draṣṭṭatvalakṣaṇa āhosvitpṛthaktebhyaḥ | saceddarśanādiṣu upacāre tena darśanādīnyeva draṣṭṭaṇītyātmā draṣṭeti na yujyate | nirviśiṣṭa ātmā darśanādibhiḥ | sa cedanyastebhyaḥ | tena taddarśanādikamātmanaḥ karma vā syātkaraṇaṁ vā | sacetkarma | tacca bījavat | tenānityatvānna yujyate | sacetkumbhakārādisaṁvyavahārapuruṣavat | tenānityaśca sāṁvṛtaśceti na yujyate | sa kāmakārīṁ ca savārtheṣviti na yujyate | sacetpṛthivīvat | tenānityaśca | na ca pṛthivīvatspaṣṭakarmeti na yujyate | tathāhi pṛthivyāḥ karma spaṣṭamupalabhyate | yadadhastāttadvaśānna patati | sacedākāśavat | tena rūpābhāvamātra ākāśaprajñaptiriti na yujyate | satyapi ca prajñaptisattve spaṣṭaṁ tatkarmopalabhyate | na tvātmana iti na yujyate | tathā hyākāśasya spaṣṭaṁ karmopalabhyate yattadvaśādāgamanagamanasaṅkocanaprasāraṇādikarma pravartate | tasmāt karmeti na yujyate | sacetkaraṇaṁ dātrādivat | tena yathā dātrādanyā chedanādikriyā evaṁ darśanādanyaddarśanādyantaraṁ nopalabhyata iti na yujyate | sacedagnivat | tena vyarthāgnikalpaneti na yujyate | tathā hyagnirantareṇāpi dāhakaṁ svayameva dahati | saced draṣṭrādilakṣaṇāttadanyaḥ | tena sarvapramāṇahīna ātmeti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yatsaṁkleśavyavadānalakṣaṇayuktaṁ tatsaṁkliśyate vā vyavadāyate vā | yadvā tadalakṣaṇayuktaṁ | sacetsaṁkleśavyavadānalakṣaṇayuktaṁ tatsaṁkliśyate vā vyavadāyate vā | tena yeṣu saṁskārepvītaya upadravā upasargāstadbyupaśamānugrahā vopalabhyante te saṁskārāḥ saṁkleśavyavadānalakṣaṇayuktāḥ | ato'satyātmani te saṁkliśyante vyavadāyante ceti na yujyate | tadyathā bāhyabhāvā ādhyātmikāśva dehāḥ | sacet tadalakṣaṇayuktaṁ | tena saṁkleśavyavadānalakṣaṇavirahitaḥ saṁkliśyate vyavadāyate vātmeti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yatpravartakalakṣaṇayuktaṁ tatpravartate ca nivartate ca | tadalakṣaṇayuktaṁ vā | sacedyallakṣaṇayuktaṁ | tena saṁskāreṣu pañcākāraṁ pravartakalakṣaṇamupalabhyate | tathā hi | yaddhetumadutpādaśīlaṁ vyayaśīlamanyonyaparamparāpravṛttaṁ vikāri ca tatpravartakalakṣaṇaṁ | tacca saṁskāreṣūpalabhyate | tadyathā dehāṅkuranadīdīpayānasrotassu | tenāntareṇātmānaṁ saṁskārā eva pravartante nivartante ceti na yujyate | sacettadalakṣaṇayuktaṁ | tena pravartaka lakṣaṇahīna ātmā pravartate nivartate ceti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yo viṣayanirjātābhyāṁ sukhaduḥkhābhyāṁ vikāramāpadyate | yaśca cetanayā vikāramāpadyate | yaśca kleśopakleśairvikāramāpadyate | sa bhoktā vā kartā vā moktā veti | yo vā na vikāramāpadyate | sacedvikāramāpadyate | tena saṁskārā eva bhoktāraḥ kartāro moktāra ityanitya ātmā iti na yujyate | sacenna vikāramāpadyate | tena moktā kartā moktātmeti nirvikāro na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasyātmanyeva kartrupacāra āhosvidanyatrāpyātmanaḥ | sacedātmanyeva | agnirdahati | ābhālokaṁ karotīti na yujyate || sacedanyatrāpi | tena darśanādiṣvindriyeṣu kartrupacāra iti vyarthātmakalpaneti na yujyate||
sa idaṁ syādvacanīyaḥ | kaccidicchasyātmanyevātmopacāra āhosvidanyatrāpīti | sa cedātmanyeva | tena saṁvyavahāraḥ puruṣadehe guṇamitro buddhadatta ityevamādiḥ na yujyate | sa cedanyatrāpi | tena saṁskāramātra ātmopacāra iti vyarthātmakalpaneti na yujyate | tathāhi saṁvyavahāraḥ puruṣa evātra sattva iti saṁjñāyate | svayaṁ pareṣāmapi vyapadiśyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yeyamātmadṛṣṭiriyaṁ kuśalā vākuśalā veti | sacetkuśalā | tena mūḍhatarāṇāṁ bhṛśatarotpadyate | antareṇāpi prayogamutpadyate | mokṣottrāsakarī doṣapoṣikā ceti na yujyate | saceda kuśalā | tena tathā sati aviparyaṁsteti na yujyate | sati ca tadviparyāse asyātmeti na yujyate |
kaccidicchasi nairātmyadṛṣṭiḥ kuśalā vākuśalā veti | sacetkuśalā | tena satyataḥ sthititaḥ satyātmani nairātmyadṛṣṭiḥ kuśalāviparīteti na yujyate || sacedakuśalā | tena sarvajñadeśitā prayogajanitā mokṣānuttrāsakarī śuklaphalā doṣāṇāṁ pratipakṣabhūteti na yujyate ||
kaccidicchasi ātmaivāstyātmeti manyate ātmadṛṣṭirvā || sacedātmaiva | tena na kadācinnāstyātmeti buddhiḥ syāditi na yujyate || sacedātmadṛṣṭiḥ | tenāsatyapyātmani saṁskāramātra ātmadarśanavaśādastyātmeti manyata iti na yujyate | tasmādastyātmeti na yujyate ||
evaṁ lakṣaṇavyavasthayā saṁkleśavyavadānavyavasthayā pravṛttinivṛttivyavasthayā bhoktṛkartṛmoktṛdraṣṭṛprajñaptyāpi ātmāstīti na yujyate ||
apitu pāramārthikamātmalakṣaṇaṁ vakṣyāmi | dharmeṣvātmaprajñaptiḥ | sa tebhyo'nyānanyatvenāvaktavyaḥ | mā bhūdasya dravyasattvamiti | teṣāṁ vā dharmāṇāmātmalakṣaṇatvaṁ sa punaranityalakṣaṇaḥ | adhruvalakṣaṇaḥ | anāśvāsikalakṣaṇaḥ | vipariṇāmalakṣaṇaḥ jātidharmalakṣaṇaḥ | jarāvyādhimaraṇadharmalakṣaṇaḥ | dharmamātralakṣaṇaḥ | duḥkhamātralakṣaṇaḥ | tathāhyuktaṁbhagavatā | itīme bhikṣo dharmā ātmā | anityaste bhikṣo ātmā adhruvo'nāśvāsikaḥ | vipariṇāmadharmako bhikṣo ātmetyevamādi ||
api caturbhiḥ kāraṇaiḥ saṁskāreṣu sattvaprajñaptirveditavyā sukhasaṁvyavahārārthaṁ | lokānuvṛttyarthaṁ | sarvathā sattvavastu nāstītyuttrāsaprahāṇārthaṁ | ātmani paratra ca vyapadeśato guṇasattvadoṣasattvasaṁpratyayotpādanārthaṁ ca | tasmādātmavādopyayogavihitaḥ ||
[śāśvatavādaḥ]
śāśvatavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo veti pūrvavat | śāśvata ātmā lokaśca | akṛtaḥ akṛtakṛtaḥ | anirmitaḥ | anirmāṇakṛtaḥ avadhyaḥ | kūṭasthāyī iṣikāsthāyī sthitaḥ | tadyathā | śāśvatavādinaḥ ekatyaśāśvatikāśca pūrvāntakalpakā aparāntakalpakā vā saṁjñivādino'saṁjñivādino naivasaṁjñināsaṁjñivādinaśca | eke vā punaḥśāśvatikāḥ | kena kāraṇenaivaṁ dṛṣṭirbhavatyevaṁvādī | śāśvata ātmā lokaśca | tatkāraṇaṁ yathāsūtrameva yathāyogameva veditavyaṁ ||
tatra pūrvāntakalpakānāṁ mṛdumadhyādhimātradhyānasaṁniśrayeṇa atītādhvikaṁ pūrvāntaṁ kalpayatāṁ pūrvanivāsānusmṛtyā pratītyasamutpādakuśalānāṁ atītasaṁskāreṣu smṛtimātraṁ yathābhūtaṁ saṁprajānatāṁ taddṛṣṭigatamutpadyate | divyacakṣussaṁniśrayaṁ vā punarvartamānādhvikaṁ pūrvāntaṁ kalpayatāṁ kṣaṇabhaṅgānupravṛttiṁ saṁskārāṇāṁ
yathābhūtamaprajānatāṁ vijñānasrotaḥprabandhaṁ cāsmāllokātparaṁ lokamupalabhamānānāṁ taddṛṣṭigatamutpadyate | brahmaṇo vā punaḥ svamanorathasiddhimupalabhataḥ mahābhūtavipariṇāmaṁ vijñānavipariṇāmaṁ copalabhamānasya || aparānte vā punaḥ saṁjñāṁ vedanābhedaṁ ca paśyato na svalakṣaṇabhedaṁ taddṛṣṭigatamutpadyate | yenāsyaivaṁ bhavati śāśvata ātmā lokaśca ||
aṇunityatvagrāhiṇo vā punarlaukikadhyānasaṁniśrayeṇaivaṁ paśyanti | yathābhūtaṁ pratītyasamutpādamaprajānato bhāvapūrvakaṁ bhāvānāṁ phalapracayodayaṁ | apacayapūrvakaṁ ca vināśaṁ kalpayato yenaivaṁ bhavati | aṇubhyaḥ sthūlaṁ dravyamutpadyate | sthūlaṁ ca dravyaṁ vibhajyamānamaṇvavasthamavatiṣṭhatīti | ataḥ sthūlaṁ dravyamanityaṁ | nityāḥ paramāṇava iti |
tatra pūrvāntakalpakānāmaparāntakalpakānāṁ ca viśeṣalakṣaṇasaṁgṛhītatvācchāśvatavādasyātmavāde vidūṣita ātmano viśeṣalakṣaṇavādo'pi vidūṣito bhavati ||
api ca sa idaṁ syādvacanīyaḥ | kaccidicchasi pūrvanivāsānusmṛtiḥ skandhagrāhikā vātmagrāhikā veti | sacetskandhaprāhikā | śāśvata ātmā lokaśceti na yujyate | sacedātmagrāhikā | tenāmukā nāma te'bhavan sattvā yatrāhamabhūvamevaṁnāmaivaṁjātya iti vistareṇa kathanaṁ na yujyate ||
kaccidicchasi rūpāvalambane cakṣurvijñāne saṁmukhībhūte rūpa eva viṣaye samavahite tadanyeṣu viṣayeṣu vyavahiteṣu tadanyeṣāṁ vijñānānāṁ nirodho vā pravṛttirveti | sacen nirodhaḥ | viruddhaṁ vijñānaṁ nimittamiti na yujyate | sacetpravṛttiḥ | tenaikena viṣayeṇa sarvakālaṁ sarvavijñānapravṛttiriti na yujyate |
kaccidicchasi astyātmanaḥ saṁjñākṛto vā vedanākṛto vā vikāro na veti | tena śāśvata ātmā ca lokaśceti na yujyate | sacennāsti | tenaikatvasaṁjñī bhūtvā nānātvasaṁjñī parīttasaṁjñī apramāṇasaṁjñī bhavatīti na yujyate || ekāntasukhī ekāntaduḥkhī sukhaduḥkhī aduḥkhāsukhī bhavatīti na yujyate ||
[tajjīvataccharīravādaḥ]
tatra yaḥ kaścitsajīvastaccharīramiti paśyati sa rūpiṇamātmānaṁ paśyati | yo'nyo jīvo'nyaccharīraṁ iti | so'rūpiṇaṁ | ya ubhayaṁ kṛtsnamadvayamavikalamātmānaṁ | sa rūpiṇaṁ cārūpiṇaṁ ca tadvipakṣe caitamevārthamanyena padavyañjanenābhiniviśanneva rūpiṇamātmānaṁ nārūpiṇaṁ paśyati || sacetpunaḥ rūpiṇaṁ vārūpiṇaṁ vā parīttaṁ paśyati so'ntavantaṁ paśyati || sa cedapramāṇaṁ paśyati so'nantavantaṁ paśyati | sacetkṛtsnaṁ paśyati | rūpāṁśena parīttamarūpāṁśenāpramāṇamarūpāṁśena vā parīttaṁ rūpāṁśenāpramāṇaṁ | so'ntavantaṁ cānantavantaṁ ca paśyati | tadvipakṣeṇa vā vyañjananānātvaṁ no tvarthanānātvamabhiniviśannāntavantaṁ nānantavantaṁ paśyati mukto vā punaradvayaṁ paśyati ||
[aṇunityatvavādaḥ]
aṇunityatvavādī punaridaṁ syādvacanīyaḥ | kaccidicchasi aparīkṣitaṁ vā paramāṇunityatvaṁ parīkṣitaṁ vā | sacedaparīkṣitaṁ | tena parīkṣāmantareṇa nityatvaniścaya iti na yujyate || sacetparīkṣitaṁ | tena sarvapramāṇaviruddhamiti na yujyate ||
kaccidicchasi sūkṣmatvātparamāṇunityatvamāhosvitsthūlaphaladravyabhinnalakṣaṇatvāt | sacetsūkṣmatvāt | tena yadapacitaṁ tad durbalataramiti nityamiti na yujyate || sacedbhinnalakṣaṇatvāt | tena pṛthivyaptejovāyulakṣaṇamatikramyātulyajātīyalakṣaṇā tatkāryotpattirapi na yujyate | lakṣaṇāntaramapi nopapadyata iti na yujyate ||
kaccidicchasi paramāṇubhyaḥ sthūlaṁ dravyamabhinnalakṣaṇaṁ vā bhinnalakṣaṇaṁ vā | sacedabhinnalakṣaṇaṁ | nirviśiṣṭaṁ hetunā tathaiva nityaṁ | na cāsti hetuniyamo na phalaniyama iti na yujyate || sacedabhinnalakṣaṇaṁ | tena kaccidicchasi vibhaktebhyaḥ paramāṇubhyo niṣpadyate saṁyuktebhyo vā | sacedvibhaktebhyaḥ | tena sadā sarvakāryotpattirna ca hetuniyamo na ca phalaniyama iti na yujyate || sacetsaṁyuktebhyaḥ | tena kaccidicchasi tasmādanatiricyamānavigrahamūrtti vā atiricyamānavigrahamūrtti veti | sacedanatiricyamānavigrahamūrtti | tanmūrttidravyāniṣpannaṁ na mūrttyeva | sacedanatiricyamānavigrahamūrtti | tena paramāṇuniravayavatvādvibhāge'sati sthūlamapi dravyaṁ nityamiti na yujyate | apūrvaparamāṇuprādurbhāve punaḥ paramāṇurnitya iti na yujyate ||
kaccidicchasi bījādivatparamāṇūnāṁ sthūladravyārambhakatvaṁ kumbhakārādivadveti | sa cedbījādivat | tena bījavadanitya iti na yujyate | sacetkumbhakārādivat | tena cetanaḥ paramāṇuriti na yujyate | sacenna bojādivanna kumbhakārādivat | tena dṛṣṭānto nopalabhyata iti na yujyate ||
kaccidicchasi sattvanaimittikī bāhyānāṁ bhāvānāmutpattirnaveti | sacetsattvanaimittikī | tena sthūlaṁ dravyaṁ sattvanaimittikaṁ | sūkṣmaṁ dravyaṁ tadāśrayaṁ na sattvanaimittikamiti na yujyate | kena tacchaktirvāryate | sacenna sattvanaimittikī tena niṣprayojano bāhyānāṁ bhāvānāṁ prādurbhāvo na yujyate ||
iti skandhasattvānusmaraṇato'pi ekena viṣayeṇa sarvavijñānasrotaḥpravṛttito'pi saṁjñāvedanābhirvikāranirvikārato'pi pūrvāntakalpakānāmaparāntakalpakānāṁ ca śāśvatavādo na yujyate ||
parīkṣāparīkṣaṇato'pi sāmānyalakṣaṇato'pi mūlalakṣaṇato'pi ārambhato'pi mūlaprayojanato'pi paramāṇunityatvavādo'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
apitu nityalakṣaṇaṁ vakṣyāmi | yatsarvadā nirvikāralakṣaṇaṁ | sarvathā nirvikāralakṣaṇaṁ | svayaṁnirvikāralakṣaṇaṁ | parato nirvikāralakṣaṇamajanmavacca | idaṁ śāśvatalakṣaṇaṁ veditavyaṁ |
[pūrvakṛtahetuvādaḥ]
pūrvakṛtahetuvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo veti vistareṇa yathāsūtraṁ | yatkiñcidayaṁ puruṣapudgalaḥ pratisaṁvedayata iti duḥkhamityabhi | prāyaḥ pūrvakṛtahetukamiti pāpakahetukamityabhiprāyaḥ | paurāṇānāṁ karmaṇāṁ tapasā vyantībhāvāditi dṛṣṭadharmikeṇa kaṣṭenetyabhiprāyaḥ | navānāṁ ca
karmaṇāmakaraṇasamuddhātādityakuśalānāmityabhiprāyaḥ | evamāyatyāmanāsrava iti || ekāntakuśalatā āyatyāmanāsrava ityucyate | anāsravātkarmakṣaya iti pāpasyetyabhiprāyaḥ | karmakṣayāddaḥkhakṣaya iti pūrvakṛtahetukasya ca dṛṣṭadharmaupakramikasya cetyabhiprāyaḥ | duḥkhakṣayāddaḥkhasyāntakriyā bhavatīti anyajanmaprābandhikasyetyabhiprāyaḥ | tadyathā nirgranthāḥ ||
kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca ||
āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | dṛṣṭe dharme puruṣakārasya vyabhicāradarśanataḥ | tathā hi | sa paśyati loke samyakprayogavatāmapi duḥkhamutpadyamānaṁ | mithyāprayogavatāmapi sukhamutpadyamānaṁ | tasyaivaṁ bhavati sacetpuruṣakārahetukaṁ syāt | tadetadviparyayātsyāt |yasmāttanme tadviparyayādbhavati tasmātpūrvahetukametaditi yenaivaṁdṛṣṭirbhavatyevaṁvādī |
sa idaṁ syādvacanīyaḥ | kaccidicchasi yattaddṛṣṭadharmaupakramikaṁ duḥkhaṁ tatpūrvakṛtahetukaṁ vā dṛṣṭadharmopakramahetukaṁ veti | sacetpūrvakṛtahetukaṁ | tena paurāṇānāṁ karmaṇāṁ tapasā vyantībhāvātpratyutpannānāṁ vā
karaṇasamuddhātādevamāyatyāmanavasrava iti vistareṇa na yujyate | saceddṛṣṭadharmopakramahetukaṁ | yatkiñcidayaṁ puruṣapudgalaḥ pratisaṁvedayate sarvaṁ tatpūrvakṛtahetukamiti na yujyate ityaupakramikasya duḥkhasya pūrvakṛtahetukatāpi puruṣakārahetukatāpi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
api tvastyekāntena pūrvakṛtahetukaṁ duḥkhaṁ | yathāpīhaikatyaḥ svakarmādhipatyenāpāyeṣu votpadyate nīceṣu vā kṛcchreṣu vā kuleṣu | asti vyāmiśrahetukaṁ duḥkhaṁ | tadyathā | rājānaṁ mithyā sevato yanniṣphalahetukaṁ duḥkhaṁ | yathā rājānaṁ sevata evaṁ
vyavahārakarmāntān kurvataḥ kṛṣikarmāntān steyakarmāntān | parāpakāreṣu vā pravartamānasya | supuṇyasya samṛdhyatyapuṇyasya viphalībhavati puruṣakāraḥ | ekāntena puruṣakārahetukaṁ | tadyathā navamanyabhavākṣepakaṁ karma | saddharmaṁ śṛṇvato dharmānabhimukhamabhisambudhyataḥ īryāpathaṁ kalpayataḥ śilpakarmasthānāni śikṣataḥ | ityevaṁ bhāgīyāḥ puruṣakārahetukāḥ ||
[īśvarādikartṛvādaḥ]
īśvarādikarttṛvādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo veti vistareṇa pūrvavat | yatkiñcidayaṁ puruṣapudgalaḥ pratisaṁvedayate sarva tadīśvaranirmāṇahetukaṁ vā puruṣāntaranirmāṇahetukaṁ vetyevamādi | tadyathā īśvarādiviṣayahetuvādinaḥ | kena kāraṇenaivaṁ dṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | hetau ca phale ca kāmakārapravṛttidarśanataḥ | tathā hi | sattvā hetukāle ca śubhe pravartsyāma ityakāmakāḥ pāpe'pi pravartante | phalakāle ca sugatau svargaloke deveṣūpapatsyāmaḥ ityapāyeṣūpapadyante | sukhamupabhokṣyāma iti duḥkhamevopabhuñjate | yenaiṣāmevaṁ bhavati asti sa kaścitkartā sraṣṭā nirmātā pitṛbhūto bhāvānāmīśvarastadanyo veti ||
sa idaṁ syādvacanīyaḥ | uddānaṁ
sāmarthyāsambhavādantarbhāvābhāvavirodhataḥ
saniṣprayojanatve'pi hetutve doṣasambhavāt ||
yattadīśvarasya nirmāṇasāmarthyaṁ tatkaccidicchasi karmayogahetukaṁ vāhetukaṁ veti | sacetkarmayogahetukaṁ tatkarmayogahetukaṁ jagaditi na yujyate || sacedahetukaṁ | tena tadahetukaṁ jagaditi na yujyate ||
kaccidicchasi īśvaro jagatyantarbhūto'nantarbhūto veti | sacedantarbhūtaḥ | jagatsamānadharmā jagatsṛjatīti na yujyate || sacedanantarbhūtaḥ | tena mukto jagatsṛjatīti na yujyate |
kaccidicchasi saprayojanaṁ vā sṛjatyaprayojanaṁ veti | sacetsaprayojanaṁ tena tasminprayojane'nīśvaro jagadīśvara iti na yujyate | sacenniṣprayojanaṁ | tena nāsti ca prayojanaṁ sṛjatīti ca na yujyate ||
kaccidicchasi īśvarahetukaḥ sargastadanyopādānahetuko veti | sacedīśvarahetuka eva | tena yadeśvarastadā sargaḥ | yadāsargastadeśvara itīśvarahetukaḥ sarga iti na yujyate | sa cettadanyopādānahetukaḥ | tena tadicchāhetuko vā syādicchāṁ vā sthāpayitvā tadanyopādānahetukaḥ | sacettadicchāhetukaḥ | sāpīcchā kimīśvarahetukaiva tadanyopādānahetukā vā | sacedīśvarahetukaiva | yadeśvarastadecchā yadecchā tadeśvara iti nityaṁ sargeṇa bhavitavyaṁ | sa cedanyopādānahetukā | tacca nopalabhyate | tatra ca neśvaro jagadīśvara iti na yujyate ||
iti sāmarthyato'pi | antarbhāvānantarbhāvato'pi saprayojananiṣprayojanato'pi hetubhāvato'pi na yujyate | tasmādayogavihita eṣo'pi vādaḥ ||
[hiṁsādharmavādaḥ]
hiṁsādharmavādaḥ katamaḥ | yathāpīhekatya iti vistareṇa pūrvavat | yajñeṣu mantravidhipūrvakaḥ prāṇātipātaḥ | yaśca juhoti yaśca hūyate ye ca tatsahāyāsteṣāṁ sarveṣāṁ svargamanāya bhavatīti | kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī bhavatīti | utsaṁsthavāda eṣa śaṭhaviṭhapito natu yuktimabhisamīkṣya vyavasthāpitaḥ | kaliyuge pratyupasthite brāhmaṇaiḥ paurāṇaṁ brāhmaṇadharmamatikramya māṁsaṁ bhakṣayitukāmairetatpratyupakalpitaṁ ||
apitu sa idaṁ syādvacanīyaḥ kaccidicchasi yo'sau mantravidhiḥ sa dharmasvabhāvo vādharmasvabhāvo veti | saceddharmasvabhāvaḥ | tenāntareṇāpi prāṇātipātaṁ svamiṣṭaṁ na nirvartayati | adharmadharmī karototi na yujyate | sacedadharmasvabhāvaḥ | tena svayamaniṣṭaphalo dharmo'nyamaniṣṭaphalaṁ vyāvartayatīti na yujyate |
evaṁ vyāvṛtte ca punaḥ satyuttari vadet | tadyathā nāma viṣaṁ mantravidhiparigṛhītaṁ na vinipātayati | tadvadihāpi mantravidhirdraṣṭavya iti ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yathā mantravidhirbāhyaṁ viṣaṁ praśamayati evamādhyātmikaṁ rāgadveṣamohaviṣamiti | sacettathaiva śamayati | sa ca praśamo na kutracitkadācitkasyacittathopalabhyata iti na yujyate || sacenna praśamayati | tena yathā mantravidhirbāhyaṁ viṣaṁ praśamayati tathādharmamiti na yujyate ||
kaccidicchasi mantravidhiḥ sarvatrago'sarvatrago veti | sa cetsarvatragaḥ | iṣṭaḥ svajana ādito na hūyata iti na yujyate | atha sarvatragaḥ | tena śaktirasya vyabhicaratīti na yujyate ||
kaccidicchasi mantravidhirhetumeva vyāvartayituṁ samartha āhosvitphalamapi | sa ceddhetumeva | tena phalaśaktihīna iti na yujyate | sacetphalamapi | tena paśurapi paśukāyaṁ hitvā devakāyaṁ gṛhṇātīti na yujyate |
kaccidicchasi yo'sau mantrāṇāṁ praṇetā sa śaktaḥ kāruṇiko vā | śakto'kāruṇiko veti | sacecchaktaḥ kāruṇikaḥ | tadāntareṇa prāṇātipātaṁ sarvaṁ lokaṁ svargaṁ nayatīti na yujyate | sacedaśakto'kāruṇikaḥ | tena mantrastasya samṛdhyatīti na yujyate ||
iti hi hetuto'pi dṛṣṭāntato vyabhicārato'pi phalaśaktihānito'pi mantrapraṇetṛto'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
yacca na dharmāya kalpate tasya lakṣaṇaṁ vakṣyāmi | yatparavyābādhakaṁ karma na ca dṛṣṭaṁ doṣapratikriyaṁ tattāvanna dharmāya kalpate | yacca sarvapāṣaṇḍikeṣu siddhāniṣṭaphalaṁ | yacca sarvajñairekāṁśena bhāṣitaṁ makuśalamiti svayamanīpsitaṁ ca yat | kliṣṭena ca cetasā yatsamutthāpitaṁ | vidyādimaṅgalopetaṁ ca yat tadapi na dharmāya bhavati ||
[antānantikavādaḥ]
antānantikavādaḥ katamaḥ | tadyathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā laukikadhyānasaṁniśrayeṇāntasaṁjñī lokasya viharatyanantakasaṁjñī ubhayasaṁjñī nobhayasaṁjñī | yathāsūtrameva vistareṇa | evaṁdṛṣṭirbhavatyevaṁvādī antavālloko yāvannaivāntavān nānanta iti | atra kāraṇamuktarūpameva veditavyaṁ | pudgalaśca ||
tatrocchedaparyavasānato lokasyāntaṁ samanveṣamāṇo yadā saṁvartakalpaṁ samanusmarati tadāntakasaṁjñī bhavati | yadā vivartakalpaṁ tadānantakasaṁjñī | deśavaipulyaparyavasānato vā punaḥ samanveṣamāṇo yadādho'vīceḥ pareṇa nopalabhate | ūrdhvaṁ ca caturthadhyānātpareṇa nopalabhate | tiryak sarvatra pareṇopalabhate | tadordhvamadhaścāntakasaṁjñī tiryaganantasaṁjñī | tadvipakṣeṇa vā punarvyañjanaviśeṣābhiniveśo na tvarthābhiniveśo naivāntakasaṁjñī nāpyanantakasaṁjñī ||
sa idaṁ syādvacanīyaḥ | kimicchasi tataḥ saṁvartakalpādarvāgasti lokapravṛttirnaveti | sacedasti | antavālloka iti na yujyate || sacennāsti | tena lokesthito'ntaṁ lokasyānusmaratīti na yujyate |
ityarvāgbhāvato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
[amarāvikṣepavādaḥ]
amarāvikṣepavādaḥ katamaḥ | yathāpīhaikatya | .....mandamomuha eva | tatra prathamo mṛṣāvādabhayabhīto'jñānabhayabhītaśca spaṣṭaṁ na vyākaroti na jānāmīti | dvitīyaḥ paryanuyogabhayabhīto mṛṣāvādabhayabhīto mithyādṛṣṭibhayabhītaḥ spaṣṭaṁ na vyākarotyadhigatavānasmīti | tṛtīyo mithyādṛṣṭibhayabhītaḥ paryanuyogabhayabhītaḥ spaṣṭaṁ na vyākarotyahamadhigatavānasmīti | te tatrāpyanyenānyaṁ pratisaṁharanto vācā vikṣepamāpadyante | caturthaḥ paryanuyogabhayabhīta evaṁ sarveṇa sarvamabhyudayamārgo niḥśreyasamārga iti vyañjanamātrakuśalo'pi spaṣṭaṁ na vyākaroti momuho'smīti | sa parameva saṁpṛcchati | tadanuvidhānato vācā vikṣepamāpadyate | teṣāṁ vādānāṁ kāraṇamapyuktarūpaṁ | pudgalo'pyuttaramapi yathāsūtrameva | yata eva bhītāstatra parā viharantīti | yatra punareṣāmevaṁ bhavati | evamāgate prativādini tatra śāṭhyena pratipattavyamiti | idamatra dṛṣṭigataṁ veditavyaṁ | tasmādeṣo'pi vādo'yogavihitaḥ ||
[ahetukavādaḥ]
ahetukavādaḥ katamaḥ | so'pi dhyānasaṁniśrayeṇa tarkasaṁniśrayeṇa ca dvividho yathāsūtrameva veditavyaḥ | kena kāraṇena tarkasaṁniśrayeṇaivaṁ paśyatyahetukamutpanna ātmā lokaśca samāsena | anabhisandhipūrvakamādhyātmikabāhyānāṁ bhāvānāmaparimāṇaṁ vaicitryamupalabhya hetūnāṁ caikadā vaicitryamupalabhya akasmādekadā vāyavo vānti ekadā na vānti | akasmādekadā nadyaḥ syandanti ekadā na syandanti | akasmādeke vṛkṣāḥ puṣpanti phalanti ekadā na puṣpanti na phalantītyevamādi ||
sa evaṁ syādvacanīyaḥ | kimabhāvaṁ vānusmarasyātmānaṁ vā | sacedabhāvaṁ | abhāvamasaṁstutamaparicitaṁ samanusmarasi ceti na yujyate | sacedātmānaṁ | tenāhaṁ pūrvaṁ nābhūvaṁ paścātsamutpanna iti na yujyate ||
ityabhāvānusmaraṇatopyātmānusmaraṇatopyādhyātmikabāhyānāṁ bhāvānāṁ nirhetukavaicitryato'pi sahetukavaicitryato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
[ucchedavādaḥ]
ucchedavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṁdṛṣṭirbhavatyevaṁvādī yāvadātmārūpyaudārikaścāturmahābhūtikastiṣṭhati dhriyate yāpayati tāvatsarogaḥ sagaṇḍaḥ saśalyaḥ sajvaraḥ saparitāpaḥ | yataścātmocchidyate vinaśyati na bhavati paraṁ maraṇādiyatātmā samucchinno bhavati | evaṁ divyaḥ kāmāvacaro divyo rūpāvacaro'rūpyākāśānantyāyatanopago yāvannevasaṁjñānāsaṁjñāyatanopagaḥ | yathāsūtrameva vistaraḥ | tadyathā saptocchedavādinaḥ ||
kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā |yathāpīhaikatyastārkiko bhavati pūrvavat | tasyaivaṁ bhavati |sacedātmā paraṁ maraṇātsyādakṛtābhyāgamadoṣaḥ karmaṇāṁ bhavet | sacedātmā sarveṇa sarvaṁ na syāt | tenopabhogo'pi karmaphalānāṁ na bhavet | ubhayathāyujyamānatāṁ paśyannevaṁdṛṣṭirbhavatyevaṁvādī ātmocchidyate vinaśyati na bhavati paraṁ maraṇāditi | tadyathā kapālāni bhinnānyapratisandhikāni bhavanti | aśmā vā bhinno'pratisandhiko bhavati | tadvadatrāpi nayo draṇṭabyaḥ ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi skandhā vā samucchidyante | ātmā vā samucchidyate | sacetskandhāḥ | tena skandhā anityāḥ hetuphalaparamparāḥ pravṛttāḥ samucchidyante ceti na yujyate || sacedātmā samucchidyate rūppaudārikaścāturmahābhūtikaḥ sarogaḥ sagaṇḍaḥ saśalyaḥ sajvaraḥ saparitāpo divyaḥ kāmāvacaro divyo rūpāvacaro rūpyākāśānantyāyatanopago yāvannaivasaṁjñānāsaṁjñāyatanopagaṁ iti | evaṁ skandhasamucchedato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
[nāstikavādaḥ]
nāstikavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṁdṛṣṭirbhavatyevaṁvādī | nāsti dattaṁ nāstīṣṭamiti vistareṇa yāvanna loke'rhanniti | evaṁdṛṣṭirbhavatyevaṁvādī | sarvaṁ sarvalakṣaṇena nāstīti |
kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | sa laukikadhyānasaṁniśrayeṇa kṛtsnamāyurekatyaṁ paśyati dānapatiṁ | paśyati cainaṁ cyutaṁ kālagataṁ nīceṣu kuleṣu pratyājāyamānaṁ | daridreṣu dīneṣu nirdhaneṣu | tasyaivaṁ bhavati | nāsti dattaṁ | nāstīṣṭaṁ | nāsti hutaṁ | punaḥ paśyatyekatyaṁ sucaritacāriṇaṁ vā duścaritacāriṇaṁ vā | paśyati cainaṁ cyutaṁ kālagatamapāya durgativinipāte narakeṣūpapadyamānaṁ | sugatau vā svargaloke deveṣūpapadyamānaṁ | tasyaivaṁ bhavati | nāsti sucaritaṁ | nāsti duścaritaṁ | nāsti sucaritaduścaritānāṁ karmaṇāṁ phalaṁ vipākaḥ | punaḥ paśyatyekatyaṁ kṣatriyaṁ brāhmaṇajātāvupapadyamānaṁ | vaiśyajātau śūdrajātau | brāhmaṇaṁ vā kṣatriyajātau vaiśyajātau śudrajātau | evaṁ vaiśyaṁ śūdraṁ | tasyaivaṁ bhavati | nāstyayaṁ lokaḥ paralokātkṣatriyādīnāṁ kṣatriyāditvāya | nāsti paraloko'smāllokātkṣatriyādīnāṁ kṣatriyāditvāya | vītarāgaṁ punaḥ paśyatyadhobhūmāvupapadyamānaṁ | mātaraṁ vā punaḥ paśyati duhitṛbhāvāyopapadyamānāṁ | duhitaraṁ vā punarmātṛbhāvāya | pitaraṁ putrabhāvāya | putrameva vā punaḥ pitṛbhāvāya | tasya mātāpitraniyamaṁ dṛṣṭvā bhavati nāsti mātā | nāsti pitā | ekatyasya vā pudgalasyopapattiṁ samanveṣamāṇo na paśyati | sa ca pudgalo'saṁjñikeṣu vopapanno bhavatyārūpyeṣu vā | parinirvṛto vā | tasyaivaṁ bhavati | nāsti sattva upapādukastadāyatanamaprajānataḥ arhattvābhimāniko vā punaḥ svayamātmanaḥ upapattiṁ paśyati cyavamānaḥ | tasyaivaṁ bhavati | na santi loke'rhanta iti vistareṇa | kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī nāsti sarvaṁ sarvalakṣaṇeneti | ye te tathāgatabhāṣitāḥ sūtrāntā gambhīrā gambhīrābhāsā nirabhilapyadharmatāmārabhya | nānyathābhūtamaprajānataḥ | ayoniśaśca dharmalakṣaṇaṁ vyavasthāpayato nāstidṛṣṭirutpadyate | yenāsyaivaṁ bhavati nāsti sarvaṁ sarvalakṣaṇeneti ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi astyupapadya vedanīyaṁ karma aparaparyāyavedanīyaṁ | āhosvitsarvamevopapadya vedanīyaṁ | sa cedasti | tena nāsti dattaṁ nāstīṣṭaṁ | nāsti hutaṁ | nāsti sucaritaṁ | nāsti duścaritaṁ | nāsti sucaritaduścaritakarmaṇāṁ phalavipākaḥ | nāstyayaṁ lokaḥ | na paraloka iti yujyate | sa cennāstyaparaparyāyavedanīyaṁ | tena yo'pyanyaḥ śubhāśubhakarmābhisaṁskāraḥ sa sakṛdupapadyaṁ śubhāśubhakarmaṇāṁ vipākaṁ pratisaṁvedayata iti na yujyate ||
kaccidicchasi yā yaṁ janayati mātā vā sā tasya na veti | yo yasya bījātsaṁbhavati pitā vā sa tasya na veti | sacenmātā vā pitā vā | nāsti mātā nāsti piteti na yujyate | sacenna mātā na pitā tena janayati | tadbījācca sambhavati | sa ca mātā piteti na yujyate || yadā mātā pitā bhavati | tadā na duhitā na putraḥ | yadā duhitā putro bhavati tadā na mātā na pitā |
kaccidicchasi asti tadāyatanaṁ yatropapadyamānaḥ sattvo na dṛśyate divyena cakṣuṣā nāsti veti | sacedasti | tena nāsti sattva upapāduka iti na yujyate || sacennāsti | tena saṁjñāvairāgyaṁ rūpavairāgyaṁ traidhātukavairāgyamapoditaṁ bhavatīti na yujyate ||
kaccidicchasi astyarhattvābhimānī na veti | sacedasti | na santi loke'rhanta iti na yujyate | sacennāsti | tena yo'pi kaścidayoniśo vṛtto viparītaṁ manyate so'pyarhanniti na yujyate ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi asti pariniṣpannalakṣaṇo dharmaḥ paratantralakṣaṇaḥ parikalpitalakṣaṇo nāsti vā | sacedasti | tena sarvaṁ sarveṇa lakṣaṇena nāstīti na yujyate || sacennāsti | tena nāsti viparyāso nāsti saṁkleśo nāsti vyavadānamiti na yujyate ||
ityupapadyā paraparyāya vedanīyato'pi avyabhicārato'pi upapattyāyatanasadbhāvato'pi abhimānasadbhāvato'pi trilakṣaṇato'pi na yujyate | tasmādeṣo'pi vādo'yogavihitaḥ ||
[agravādaḥ]
agravādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṁdṛṣṭirbhavatyevaṁvādī | brāhmaṇo'gro varṇo hīno'nyo varṇaḥ | brāhmaṇaḥ śuklo varṇaḥ | kṛṣṇo'nyo varṇaḥ | brāhmaṇāḥ śudhyante nābrāhmaṇāḥ | brāhmaṇā brahmaṇaḥ putrā aurasā mukhato jātā brahmajā brahmanirgatā brahmapārṣadā iti | tadyathā kaliyugikā brāhmaṇāḥ | kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti vistaraḥ | jātibrāhmaṇānāṁ prakṛtiśīlatāṁ copalabhya lābhasatkāratāṁ copādāya ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi tadanyāneva varṇānmātṛjān yonisambhavān | āhosvidbrāhmaṇavarṇamapi | sacedanyāneva | tena pratyakṣaṁ yonijā tatā mātṛsambhavatā brāhmaṇavarṇasyāpoditā bhavatīti na yujyate || sacedbrāhmaṇavarṇo'pi tādṛśo bhavatīti tena brāhmaṇā agro varṇo hīno'nyo varṇa iti na yujyate || yathā yonijaṁ mātṛsambhūtamevamakuśalakāriṇaṁ kuśalakāriṇaṁ ca kāyavāṅmanoduścaritakāriṇaṁ kāyavāṅmanaḥsucaritakāriṇaṁ dṛṣṭadhārmikamaniṣṭaphalaṁ pratyanubhavantamiṣṭaṁ vā punaḥ sāmparāyikaṁ | apāyeṣūpapadyamānaṁ sugatau svargaloke deveṣūpapadyamānaṁ trayāṇāṁ vā sthānānāṁ sammukhībhāvāda yato vā mātuḥ kukṣāvupapadyamānaṁ laukikaśilpasthāna-karmasthānaṁ kuśalamakuśalaṁ vā rājānaṁ tadbhṛtyaṁ vā dakṣamutthanasampannaṁ vā rājasaṁgrāhyaṁ vā upasthānāyāsaṁgrāhyaṁ vā vyādhidharmakaṁ vā jarādharmakaṁ vā maraṇadharmakaṁ vā brāhmān vihārānbhāvayitvā brahmaloka upapadyamānaṁ vā bodhipakṣyadharmān bhāvayantaṁ vābhāvayantaṁ vā śrāvakabodhiṁ pratyeka buddha bodhimanuttarasamyaksambodhimabhisambudhyamānaṁ vānabhisambudhyamānaṁ vā tādṛśaṁ ca |
kaccidicchasi yonita eva yo viśiṣṭaḥ sa vara āhosvicchru tena śīlena vā punaḥ | sacedyonita eva | tena yajñe yaḥ śrutapradhānaḥ śīlapradhānaḥ sa pramāṇaṁ parigrāhya iti na yujyate || sacecchrutena vā śīlena vā tena brāhmaṇā agro varṇo hīno'nyo varṇa iti na yujyate ||
iti yonito'pi karmato'pyupapattito'pi śilpakarmasthānato'pyādhipatyato'pi tatsamparigrahato'pi brāhmavihārato'pi bodhipakṣyabhāvanāto'boddhyadhigamato'pi na yujyate || tasmādeṣo'pi vādo'yogavihitaḥ ||
[śuddhivādaḥ]
śuddhivādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vaivaṁdṛṣṭirbhavatyevaṁvādī yataścātmā muktiṁ cittavaśitāṁ cānuprāpto yogavaśitāṁ cānuprāpto divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati | sa dṛṣṭadharmanirvāṇaprāptiśuddhyā śuddho bhavati | yataśca viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarka savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasampadya viharati | yāvaccaturthaṁ dhyānamupasampadya viharati | sa paramadṛṣṭadharmanirvāṇaprāptiśuddhyā śuddho bhavati | yathāpi tadevaṁdṛṣṭirbhavatyevaṁvādī sarvapāpānyasyāpaharati yo nadyāṁ sundarikāyāṁ snāti | yathā sundarikāyāmevaṁ bāhudāyāṁ gayāyāṁ sarasvatyāṁ nadyāṁ gaṅgāyāṁ | sa tatrodakasnānena śuddhaṁ manyate |
yathāpīhaikatyaḥ kukkuravratena śuddhiṁ manyate govratena nakulavratena nagnabratena bhasmavratena kaṣṭavratena niṣṭhāvratenetyevaṁbhāgīyairvratasamādānaiḥ śuddhaṁ manyate | tadyathā dṛṣṭadharmanirvāṇavādina udakaśuddhyādivādinaśca ||
kena kāraṇena sa evaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti vistaraḥ || sa sarvatra īśitvavaśitvaprāptaḥ kāmeśvaro bhavati yogeśvaraḥ | tacceśitvavaśitvaṁ yathābhūtaṁ na prajānāti | yathāpīhaikatya ātmanigraheṇātmanaḥ pāpavimokṣaṁ paśyati kṛtāparādho vāparādhavimokṣaṁ ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi yo'sau pañcabhiḥ kāmaguṇaiḥ krīḍati sa kāmavītarāgo vāvītarāgo veti | sa cedvītarāgaḥ krīḍati ramate paricārayatīti na yujyate | sa cedavītarāgo muktaḥ śuddha iti na yujyate ||
kaccidicchasi yo'sau caturthadhyānamupasampadya viharati sa sarvavītarāgo vāsarvavītarāgo vā| sacet sarvavītarāgaḥ yāvaccaturthaṁ dhyānamupasampadya viharatīti na yujyate | sacenna sarvavītarāgaḥ | muktaḥ śuddha iti na yujyate ||
sa idaṁ syādvacanīyaḥ | kimādhyātmikī vā śuddhirvāhyā veti | sacedādhyātmikī | tena tīrthasnānena viśudhyata iti na yujyate | sacedvāhyā | tena tathaiva sarāgaḥ sadveṣaḥ samohaḥ | bāhyaṁ malamapakarṣaṇena śudhyati ||
kaccidicchasi śucivastūpādānato vā śuddhimaśucivastūpādānato veti | sacecchuci vastūpādānataḥ | tena kukkurādayo'śucisammatā loka iti tadupādānena śuddhirna yujyate | sacedaśucivastūpādānataḥ | tena prakūtyā śuci vastu śuddhaye saṁvartata iti na yujyate ||
kaccidicchasi sati kukkurādivratopādāne kāyaduścaritādimithyāpratipattiḥ śuddhaye saṁvartate kāyasucaritādisamyakpratipattirveti | sacenmithyāpratipattiḥ | tena mithyā ca pratipadyate śuddhyate ceti na yujyate | sa cetsamyakpratipattiḥ | tena kukkurādi vratamapārthakamiti tena śuddhiriti na yujyate ||
iti vītarāgato'pi avītarāgato'pi ādhyātmikabāhyato'pi aśuciśucyupādānato'pi mithyāsamyakpratipattito'pi na yujyate || tasmādeṣo'pi vādo'yogavihitaḥ ||
[kautukamaṅgalavādaḥ]
kautukamaṅgalavādaḥ katamaḥ | yathāpīhaikatyaḥ śramaṇo brāhmaṇo vaivaṁdṛṣṭirbhavatyevaṁvādī ādityacandragrahatithivaiguṇyena manorathānāmasiddhirbhavati | tadānuguṇyena ca manorathasiddhiḥ | sa tadarthaṁ cādityādipūjāṁ prakalpayati | homajāpādarśapūrṇakumbhabilvaphala śaṅkhādīn pratyupasthāpayati | tadyathā gāṇitikāḥ |
kena kāraṇenaivaṁdṛṣṭirbhavatyevaṁvādī | āgamato yuktitaśca | āgamaḥ pūrvavat | yuktiḥ katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | sa ca lābhī bhavati laukikānāṁ dhyānānāṁ | arhatsammataśca bhavati mahājanakāyasya | sa ātmanaḥ sampattikāmaiḥ samṛddhikāmaistatra praśnaṁ pṛṣṭaḥ pratītyasamutpannāṁ karmagatiṁ yathābhūtamaprajānnanyenādityacandragrahanakṣatratithisamudācāreṇa śubhāśubhānāṁ karmaṇāṁ sattveṣu phalaṁ vipacyamānaṁ paśyati | tatkṛtameva tatkāmānāṁ sattvānāṁ paridīpayati vyavasthāpayati ||
sa idaṁ syādvacanīyaḥ | kaccidicchasi | ādityacandragrahanakṣatratithikṛtā vā sampattivipattirvā āhosvicchubhāśubhakarmakṛteti | sa cedādityādikṛtā | tena puṇyakarmaṇāmapuṇyakarmaṇāṁ ca yāvajjīvamanuvartanīyā sampattirvipattiśca saṁdṛśyata iti na yujyate | sacecchubhāśubhakarmakṛtā | tenādityādikṛteti na yujyate ||
ityādityādivihito'pi śubhāśubhavihito'pi na yujyate || tasmādeṣo'pi vādo'yogavihitaḥ ||
itīme ṣoaḍaśa paravādā abhinirhārayā parīkṣyāyuktyopaparīkṣitāḥ sarvathā na yujyante ||
[saṁkleśaprajñaptiḥ]
tatra saṁkleśaprajñaptivyavasthānaṁ katamat | tatribhiḥ saṁkleśairveditavyaṁ | te punaḥ katame | kleśasaṁkleśaḥ karmasaṁkleśo janmasaṁkleśaśca | kleśasaṁkleśaḥ katamaḥ | uddānaṁ |
svabhāvaśca prametedaśca hetvavasthāmukhairapi |
gurutārthaviparyāsaḥ paryāyo doṣa eva ca ||
kleśasaṁkleśasya svabhāvo'pi veditavyaḥ prabhedo'pi | heturapi avasthāpi | mukhamapi | adhimātratāpi | viparyāsasaṁgraho'pi | paryāyo'pi | ādīnavo'pi veditavyaḥ ||
kleśānāṁ svabhāvaḥ katamaḥ | yo dharma utpadyamānaḥ svayaṁ cāpraśāntalakṣaṇa utpadyate | tasya cotpādapraśāntyaiva saṁskārasantatiḥ pravartate | ayaṁ kleśasya samastaḥ svabhāvo veditavyaḥ ||
kleśānāṁ prabhedaḥ katamaḥ | syādekavidhaḥ kleśasaṁkleśārthena | syāddvividho darśanaprahātavyo bhāvaprahātavyaśca || syāttrividhaḥ kāmapratisaṁyukto rūpapratisaṁyukta ārūpyapratisaṁyuktaśca | syāccaturvidhaḥ kāmapratisaṁyukto vyākṛto'vyākṛtaśca | rūpapratisaṁyukto'vyākṛtaḥ | ārūpyapratisaṁyukto'vyākṛtaśca || syātpañcavidho duḥkhadarśanaprahātavyaḥ samudayadarśanaprahātavyo nirodhadarśanaprahātavyo mārgadarśanaprahātavyo bhāvanādarśanaprahātavyaśca || syātṣaḍvidho rāgaḥ pratigho māno'vidyā dṛṣṭirvicikitsā ca || syātsaptavidhaḥ saptānuśayāḥ kāmarāgānuśayaḥ pratighānuśayo bhavarāgānuśayo mānānuśayo'vidyānuśayo dṛṣṭyanuśayo vicikitsānuśayaśca || syādaṣṭavidho rāgaḥ pratigho māno'vidyā vicikitsā dṛṣṭirdvau ca parāmarśau || syānnavavidho nava saṁyojanāni | anunayasaṁyojanaṁ pratighasaṁyojanaṁ mānasaṁyojanamavidyāsaṁyojanaṁ dṛṣṭisaṁyojanaṁ parāmarśasaṁyojanaṁ vicikitsāsaṁyojana mīrṣyāsaṁyojanaṁ mātsaryasaṁyojanaṁ ca || syāddaśavidhaḥ satkāyadṛṣṭirantagrāhadṛṣṭirmithyā dṛṣṭiparāmarśaḥ śīlaparāmarśo rāgaḥ pratigho māno'vidyā vicikitsā ca || syādaṣṭāviṁśatyuttaraṁ kleśaśatameṣāmeva daśānāṁ kleśānāṁ dvādaśākārasatyavipratipattivyavasthānataḥ |
dvādaśākāraṁ satyaṁ katamat | kāmāvacaraṁ duḥkhasatyaṁ samudayasatyaṁ | rūpāvacaraṁ duḥkhasatyaṁ samudayasatyaṁ ārūpyāvacaraṁ duḥkhasatyaṁ || kāmāvacarādhipatitatparijñāphalaṁ tatparijñāprabhāvitaṁ nirodhasatyaṁ mārgasatyaṁ | rūpāvacarādhipatitatparijñāphalaṁ tatparijñāprabhāvitaṁ nirodhasatyaṁ mārgasatyaṁ | ārūpyāvacarādhipatitatparijñāphalaṁ tatparijñāprabhāvitaṁ nirodhasatyaṁ mārgasatyaṁ ||
tatra kāmāvacare duḥkhasatye samudayasatye kāmāvacarādhipateye nirodhasatye mārgasatye sarve daśakleśā vipratipannāḥ | rūpāvacare duḥkhasatye samudayasatye tadādhipateye nirodhasatye mārgasatye pratighavarjāsta eva daśa kleśā vipratipannāḥ | yathā rūpāvacara evamārūpyāvacare ||
kāmāvacarapratipakṣe bhāvanāyāṁ ṣaṭ kleśā vipratipannā mithyādṛṣṭiṁ dṛṣṭiparāmarśaṁ śīlavrataparāmarśaṁ vicikitsāṁ ca sthāpayitvā ||
rūpāvacarapratipakṣe bhāvanāyāṁ pañca kleśā vipratipannā ebhya eva ṣaḍbhyaḥ pratighaṁ sthāpayitvā ||
yathā rūpāvacarapratiprakṣa evamārūpyāvacarapratipakṣe | yathā vipratipannā evamāvaraṇaṁ ||
tatra satkāyadṛṣṭiḥ katamā | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṁ naisargikaṁ vā punaḥ smṛtisampramoṣaṁ pañcopādānaskandhānātmano vātmīyato vā samanupaśyato yā nirdhāritā kliṣṭā prajñā ||
antagrāhadṛṣṭiḥ katamā | asatpuruṣasaṁsevāmāgamyāsaddharma śravaṇamayoniśo manaskāraṁ naisargikaṁ vā punasmṛtisampramoṣaṁ pañcopādānaskandhānātmato gṛhītvā śāśvatato vocchedato vā samanupaśyato yā nirdhāritā'nirdhāritā vā kliṣṭā prajñā ||
mithyādṛṣṭiḥ katamā | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṁ hetuṁ vāpavadataḥ phalaṁ vā kriyāṁ vā sadbhāvaṁ vastu nāśayato yā nirdhāritaiva kliṣṭā prajñā ||
dṛṣṭiparāmarśaḥ katamaḥ | asatpuruṣa sevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṁ satkāyadṛṣṭimantagrāhadṛṣṭiṁ sāśrayāṁ sālambanāṁ sanidānāṁ sahabhūsamprayogāṁ paradṛṣṭimupanidhāyāgrataḥ śreṣṭhato viśiṣṭataḥ paramataśca samanupaśyato yā nirdhāritaiva kliṣṭā prajñā ||
śīlavrataparāmarśaḥ katamaḥ || asatpuruṣasaṁsevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṁ | yattāmeva dṛṣṭiṁ taddṛṣṭyanucaraṁ śīlaṁ vā vrataṁ vā sāśrayaṁ sālambanaṁ sanidānaṁ sasahabhūsamprayogaṁ śuddhito muktito nairyāṇikataśca samanupaśyato yā nirdhāritaiva kliṣṭā prajñā ||
rāgaḥ katamaḥ | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśomanaskāraṁ naisargikaṁ vā smṛtisampramoṣaṁ bahirdhādhyātmaṁ vā nirdhāritamiṣṭaviṣayādyavasānaṁ ||
pratighaḥ katamaḥ asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśomanaskāraṁ naisargikaṁ vā smṛtisampramoṣaṁ | yādhyātmaṁ bahirdhādhyātmaṁ vā nirdhārito'nirdhārito vāniṣṭaviṣayapratighātaḥ |
mānaḥ katamaḥ | asatpuruṣasevāmāgamyāsaddharmaśravaṇamayoniśo manaskāraṁ | naisargikaṁ vā smṛtisampramoṣamāgamya yādhyātmaṁ bahirdhā vā nirdhāritā'nirdhāritā vā uccanīcatāyāṁ hīnapraṇītatāyāṁ ca cittasya unnatiḥ ||
avidyā katamā | asatpuruṣaṁ smṛtisampramoṣaṁ yajjñeye vastuni nirdhāritaṁ vānirdhāritaṁ vā kliṣṭamajñānaṁ ||
vicikitsā katamā | asatpuruṣaṁ manaskāraṁ yā jñeye vastuni nirdhāritaiva saṁśaya matiḥ |
kleśānāṁ hetuḥ katamaḥ | ṣaḍ hetavaḥ | āśrayato'pi kleśa utpadyate | ālambanato'pi saṁsargato'pi deśanato'pi abhyāsato'pi manasikārato'pi ||
tatrāśrayato yo'nuśayādutpadyate | tatrālambanato yaḥ kleśasthānīye viṣaya ābhāsagataḥ | tatra saṁsargato yo'satpuruṣāṇāmanuśikṣamāṇasya | tatra deśanato yo'saddharmaśravaṇataḥ | tatrābhyāsato yaḥ pūrvasaṁstavabalādhānataḥ | tatra manasikārato yo'yoniśo manasi kurvata utpadyate ||
kati kleśāvasthāḥ samāsataḥ sapta | anuśayāvasthā paryavasthānāvasthā parikalpitāvasthā sahajāvasthā mṛdvavasthā madhyāvasthādhimātrāvasthā ||
tatra dvābhyāṁ kāraṇābhyāṁ kleśānuśayo'nuśete | bījānubandhatastadadhipativastutaśca ||
katibhirmukhaiḥ kleśaḥ saṁkleśayati | samāsato dvābhyāṁ | paryavasthānamukhenānuśayamukhena ca |
kathaṁ paryavasthānamukhena | pañcabhiḥ prakāraiḥ | apraśāntavihārataḥ kuśalāntarāyataḥ | āpāyikaduścaritasamutthāpanato dṛṣṭadhārmika jātiparigrahato jātyādiduḥkhanirvartanataśca ||
kathamanuśayamukhena saṁkleśayati | paryavasthānasanniśrayadānato jātyādiduḥkhanirvartanataśca ||
api khalu saptabhirmukhaiḥ sarvakleśā darśanabhāvanāvibandhakarā āvaraṇabhūtā veditavyāḥ | tadyathā mithyāvagamanataḥ anavagamanataḥ avagamānavagamanataḥ mithyāvagamapratipattitaḥ tannidānapadasthānataḥ taduttrāsasaṁjananataḥ nisargasamudācārataśca ||
kathaṁ kleśo'dhimātralakṣaṇastīvralakṣaṇo gurukalakṣaṇo veditavyaḥ | samāsataḥ ṣaḍvidhākārairāpattita upapattitaḥ santānato vastutaḥ karmasamutthānataḥ paryantataśca |
tatrāpattito yena kleśaparyavasthānena niravaśeṣāmāpattimāpadyate | tatropapattito yaḥ kāmāvacara āpāyiko vā | tatra santānato yo rāgādicaritānāṁ paripakvendriyāṇāṁ yūnāmaparinirvāṇakadharmāṇāṁ ca | tatra vastuto yo gurukṣetrālambanato guṇakṣetrālambanato'gamyakṣetrālambanataśca | tatra karmasamutthānato yena kleśaparyavasthānenābhibhūtaḥ paryāptaḥ kāyavākkarma samutthāpayati | tatra paryantato yaḥ svabhāvenaivādhimātraprakārasaṁgṛhītaḥ | tatra prathamato mṛdunā pratipakṣeṇa prahīyate |
[viparyāsaḥ]
sapteme viparyāsāḥ | tadyathā | saṁjñāviparyāso dṛṣṭiviparyāsaścittaviparyāso'nitye'nityamiti viparyāso duḥkhe sukhamitiviparyāso'śucau śucīti viparyāso'nātmanyātmetiviparyāsaḥ |
saṁjñāviparyāsaḥ katamaḥ | yo'nitye nityamiti duḥkhe sukhamiti aśacau śucīti anātmanyātmeti saṁjñāparikalpaḥ ||
dṛṣṭiviparyāsaḥ katamaḥ | ya statraiva tathā saṁjñāparikalpite kṣāntī rucirvyavasthāpanābhiniveśaḥ ||
cittaviparyāsaḥ katamaḥ | yastatraiva tathābhiniviṣṭe rāgādisaṁkleśaḥ ||
tatra kleśāstribhirākārairveditavyāḥ | asti kleśo viparyāsamūlaḥ | asti viparyāsaḥ | asti viparyāsaniṣyandaḥ ||
tatra viparyāsamūlamavidyā | viparyāsaniṣyandaḥ satkāyadṛṣṭirantagrāhakadṛṣṭerekadeśo dṛṣṭiparāmarśaḥ śīlavrataparāmarśo rāgaśca | viparyāsaniṣyando mithyādṛṣṭirantagrāhadṛṣṭerekadeśaḥ pratigho māno vicikitsā ca ||
tatra satkāyadṛṣṭiranāṁtmanyātmeti viparyāsaḥ | antagrāhadṛṣṭerekadeśo'nitye nityamiti viparyāsaḥ | dṛṣṭiparāmarśo'śucau śucīti parāmarśaḥ | śīlavrataparāmarśo duḥkhe sukhamiti viparyāsaḥ rāga ubhayathā apyaśucau śucīti viparyāsaḥ | api duḥkhe sukhamiti viparyāsaḥ ||
[paryāyaḥ]
kleśānāṁ paryāyaḥ katamaḥ | bahavaḥ paryāyāḥ | tadyathā | saṁyojanāni bandhanānyanuśayā upakleśāḥ paryavasthānāni oghā upādānāni granthā nīvaraṇāni khilā malā nighrāḥ śalyāni kiñcanā mūlāni duścaritānyāsravā vighātāḥ paridāhā upāyāsā raṇā agnayojvarā vanasthā vinibandhāścetyevaṁbhāgīyāḥ kleśaparyāyāḥ ||
tatra duḥkhasaṁyojanātsaṁyojanāni | kuśalacaryāyāmakāmakāritvādvandhanāni | sarvalaukikotkarṣabījānugamyatvādanuśayāḥ | viparyāsaiścittopakleśakatvādupakleśāḥ | abhīkṣṇaṁ samudācāritvātparyavasthānāni | durgādhatvādanusroto mahāritvācca oghāḥ | mithyāpratipattyupāyavātdyogāḥ | ātmabhāvaprabandhopādāyakatvādupādānāni | durmocakatvād granthāḥ | tattvārthāvacchādakatvānnīvaraṇāni | kuśalapuṣpākṣetrabhūtatvātkhilāḥ | svabhāvasaṁkliṣṭatvānmalāḥ | nityaghātatvānnighāḥ | apraśāntalakṣaṇatvāddūrāntargatatvācca śalyāni upadhiparigrahakārakatvātkiñcanāḥ | akuśalāśrayabhūtatvānmūlāni | mithyāpratipattisvabhāvatvādduścaritāni | cittavikṣepakatvādāsravāḥ | bhogairatṛptikārakatvādvighātāḥ | icchāvighātakārakatvātparidāhāḥ | vipattyāhārakatvādupāyāsāḥ | kalahabhaṇḍana vigrahavivādahetubhūtatvād raṇāḥ | upacitopacitasya kuśalamūlaphalendhanasya dāhakatvādagnayaḥ | mahāvyādhibhūtatvājjvarāḥ | vicitrābhāvavṛkṣasaṁsādhakatvādvanathāḥ | kāmaguṇasaktikatvāllokottaradharmapratyantarāyakatvādvinibandhāḥ |
ete sarvakleśānāṁ paryāyāḥ | prādhānyāttu bhagavatā tasmiṁstasmiṁnsparyāye te te kleśāḥ sthāpitāḥ ||
saṁyojanānīti nava saṁyojanāni | anunayasaṁyojanaṁ vistareṇa pūrvavat || bandhanānīti trīṇi bandhanāni rāgadveṣamohāḥ ||
anuśayā iti saptānuśayāḥ | kāmarāgānuśayo vistareṇa pūrvavat || upakleśā iti traya upakleśā rāgadveṣamohāḥ ||
paryavasthānānītyaṣṭau paryavasthānāni | āhrīkyamanapatrāpyaṁ styānamiddhamauddhatyaṁ kaukṛtyamīrṣyā mātsaryaṁ ||
oghā iti catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyogho'vidyaughaḥ ||
yathaughā evaṁ yogāḥ ||
upādānānīti catvāryupādānāni | kāmopādānaṁ dṛṣṭyupādānaṁ śīlavratopādānaṁ ātmavādopādānaṁ ||
granthā iti catvāro granthāḥ | abhidhyākāyagrantho vyāpādaśīlavrataparāmarśa satyābhiniveśakāyagranthāḥ ||
nīvaraṇānīti pañca nīvaraṇāni | kāmacchandanīvaraṇaṁ | vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇāni ||
khilānīti trīṇi khilāni rāgadveṣamohāḥ ||
yathā khilānyevaṁ malā nidhāni śalyāni kiñcana duścaritāni ca ||
mūlānīti trīṇi mūlāni | lobho'kuśalamūlaṁ | dveṣo moho'kuśalamūlaṁ |
āsravā iti traya āsravāḥ | kāmāsravo bhavāsravo'vidyāsravaḥ ||
vighātā iti trayo vighātā rāgadveṣamohāḥ ||
yathā vighātā evaṁ paridāhā upāyāsā raṇā agnayo jvarā vanathāḥ |
vinibandhā iti pañca vinibandhā kāyāpekṣā kāmāpekṣā saṁsṛṣṭavihāritā ānulomikakathāvaikalyaṁ alpāvara mātrasantuṣṭiśca ||
kleśānāmādīnavaḥ katamaḥ | anekākāra ādīnavo veditavyaḥ | tadyathā kleśa utpadyamāna ādita eva cittaṁ saṁkleśayati ālambane viparyāsaṁ karoti | naiṣyandikīṁ saṁskārasantatiṁ pravartayati | ātmavyābādhāya saṁvartate | paravyābādhāya ubhayavyābādhāya | dṛṣṭadharmikamavadyaṁ prasavati sāmparāyikaṁ tajjaṁ caitasikaṁ duḥkhadaurmanasyaṁ pratisaṁvedayate | janmādikaṁ duḥkhaṁ nirvartayati | nirvāṇāddūrīkaroti | santatiṁ kuśalebhyo dharmebhyaḥ parihāpayati | bhogajyāniṁ nigacchati | maṅguranudagro'viśāradaḥ parṣadamupasaṁkrāmati | digvidikṣupāpako'varṇakīrttiśloko niścarati | garhyo bhavati satāṁ | vipratisārī kālaṁ karoti | kāyasya ca bhedādapāyadurgativinipātanarakeṣūpapadyate svakaṁ cārthaṁ nāpnoti ||
[karmasaṁkleśaḥ]
karmasaṁkleśaḥ katamaḥ | uddānaṁ |
svabhāvaśca prabhedaśca hetvavasthāmukhairapi |
gurutātha viparyāsaḥ paryāyo doṣa eva ca ||
karmaṇāṁ svabhāvo'pi veditavyaḥ prabhedo'pi heturappavasthāpi mukhamapyadhimātratāpi viparyāso'pi paryāyopyādīnavo'pi veditavyaḥ ||
karmasvabhāvaḥ katamaḥ | yo dharma utpadyamāno abhisaṁskāralakṣaṇaścotpadyate tasya cotpādātkāyābhisaṁskāro vāgabhisaṁskārastaduttarakālaṁ pravartate | ayamucyate karma svabhāvaḥ ||
karmaprabhedaḥ katamaḥ | dvābhyāmākārābhyāṁ draṣṭavyaḥ | pudgalalakṣaṇaprabhedataḥ | dharma lakṣaṇaprabhedataśca | te punarakuśalāḥ kuśalāśca daśa karmapathāḥ | prāṇātipātaḥ prāṇātipātaviratiśca | adattādānamadattādānaviratiśca | kāmamithyācāraḥ kāmamithyācāraviratiśca | mṛṣāvādo mṛṣāvādaviratiśca | paiśunyaṁ paiśunyaviratiśca | pāruṣyaṁ pāruṣyaviratiśca | saṁbhinnapralāpaḥ saṁbhinnapralāpaviratiśca | abhidhyābhidhyāviratiśca | vyāpādo vyāpādaviratiśca | mithyādṛṣṭirmithyādṛṣṭiviratiśca ||
tatra pudgalalakṣaṇavyavasthānaṁ yathoktaṁ yathā prāṇātipātikaḥ khalu bhavati vistareṇa yathāsūtraṁ tatra prāṇātipātikaḥ khalu bhavatītyuddeśapadamidaṁ | raudro vadhahiṁsācittapratyupasthānāt | rudhirapāṇistadvadhasampādanātkāyavikārāpatteḥ | hataprahataniviṣṭo jīvitād vyavaropyāṅgaśo vibhajyājīvakalpanāt | alajjātmano'vadyotpādanāt | akṛpāpannaḥ pareṣāmaniṣṭopasaṁhāramupādāya ||
santi nirgranthā nāma pravrajitāḥ | ta evamāhuḥ | yojanaśatasyārvāgye prāṇinastebhyaḥ saṁvṛtā vā bhavantyasaṁvṛtā veti | tatpratipakṣeṇa sarvasattveṣvityāhuḥ | ta eva punarevamāhuryathā vṛkṣādayo bāhyabhāvāḥ prāṇibhūtā iti | tatpratipakṣeṇāhuḥ prāṇibhūteṣviti | iti satpuṇyaviratipratipakṣaśca khyāpito bhavati asatpuṇyaviratipratipakṣaśca khyāpito bhavati ||
ebhiryathānirdiṣṭaiḥ padairabhisaṁskāravadhaḥ paridīpito'ntataḥ pipīlakamapi prāṇinamupādāya | tena padenāparihāravadhaḥ paridīpito bhavati ||
prāṇātipātādaprativirato bhavatīti | sati pratyaye vyutthānāvakāśaḥ paridīpito yāvadaviratastāvat prāṇātipātika iti samāsārthaḥ ||
punaḥ sarvairebhiḥ padaiḥ prāṇātipātikaṁ liṅgaṁ prāṇātipātakriyā prāṇātipātanidānaṁ prāṇātipātavastukriyāprabhedaśca paridīpito bhavati ||
aparaḥ samāsārthaḥ | prāṇātipātaṁ kurvanyathābhūto bhavati | yathā ca prāṇinaṁ ghātayati | yacca prāṇinaṁ ghātayataḥ prāṇātipātikatvamasya bhavati tadetatparidīpitamiti | prāṇātipātikapudgalalakṣaṇaṁ caitatparidīpitaṁ na prāṇātipātalakṣaṇaṁ ||
adattādāyikaḥ khalu bhavatītyuddeśapadaṁ | apareṣāmiti paraparigṛhītaṁ dhanadhānyādi vastu | tadeva yadgrāme sthāpitaṁ sañcāritaṁ vāraṇyagataṁ veti | yadaraṇye jātaṁ vā saṁkṣiptaṁ vā sañcāritaṁ vā tadeva steyasaṁkhyātamiti | yadadattamatyaktamamuktamādadānīti svīkaroti | adattādāyo kadācidupakaraṇavaikalyena svīkaraṇataḥ | adattarata iti taccauryakarma samādāya vartanataḥ | adattātyaklāmuktapratikāṅkṣīti parāhṛtasvīkaraṇābhilāṣataḥ | tatra yaddāyakena svāminā na pūrvaṁ dattaṁ dānayogena tadadattamityucyate | yatsvāminā pratigrāhakaṁ pratyaparityaktaṁ tadatyaktamityucyate | yatsvāminaiva sarvajanatāṁ prati yathākāmopādānaparibhogāyānisṛṣṭaṁ tadamuktamityucyate | stenañcātmānaṁ pariharati adattādāyitayādattaratatayā ca | lolupaṁ pariharati adattātyaktāmuktapratikāṅkṣaṇatayā aśuddhaṁ pariharati | adhikaraṇaparājayāśuddhatayā | aśuciṁ pariharati aparājitasyāpi taddoṣamalinatayā | sāvadyaṁ pariharati dṛṣṭadharmasāmparāyikāniṣṭaphalahetuparigrahatayā | adattādānātprativirato bhavatīti prāṇātipātavadasyāpi vibhāgo draṣṭavyaḥ | tadanyeṣu ca karmapatheṣu samāsārthaḥ ||
punaryataḥ adattādāyī bhavati yatrasthaṁ yathābhūtopāyo'paharan tataścāpahārādyaṁ doṣamavāpnotyayaṁ piṇḍārthaḥ ||
idamapyadattādāyikalakṣaṇaṁ nādattādānalakṣaṇaṁ veditavyaṁ | tathā pariśiṣṭeṣvapi ||
kāmamithyācārikaḥ khalu bhavatītyuddeśapadaṁ | yāstā mātāpitrādirakṣitā iti |
yathāpi tanmātāpitarau svāṁ duhitaṁ patipariṇayananimittaṁ tadanyena saha maiuthunato gopayati rakṣati kālena kālamavalokayati | uparate vā punastasmin sambandhena bhrātrā vā bhaginyā vā rakṣitā bhavati | tasminvāsati jñātirakṣitā bhavati | tasminnasati svayameva kule'pratirūpametaditi viditvā svayamātmānaṁ rakṣati | śvaśrūśvaśurābhyāṁ vā rakṣitā bhavati svaputranimittaṁ | sadaṇḍā rājayuktakuladaṇḍānīti rakṣitatvāt | sāvaraṇā dvārapālarakṣitatvāt | sā khalveṣā pariṇītāyāstrividhārakṣā paridīpitā bhavati samāsataḥ gurusnigdhajanāvalokanārakṣā rājayuktakulārakṣā dvārapālārakṣā ca ||
parabhāryā bhavati | saiva pariṇītā paraparigṛhītā | saivāpariṇītāpyarakṣitā | tribhirarakṣaitadrūpāsu | sahaseti | bhrāntiṁ janayitvā | baleneti paśyatāṁ sarveṣāṁ mātāpitrādīnāṁ prasahyānicchantīmanuskandyeti | ākramaṇeneti anicchantīmapaśyatāṁ corayanti |
kāmeṣu cāritramāpadyata iti dvayadvayasamāpattiriha kāmo'bhipretaḥ | mithyācāritramāpadyata iti anaṅgādeśākāleṣu ye svasyāmapi bhāryāyāṁ sāvadyā bhavanti iti samāsārthaḥ ||
punaryāṁ gacchato yathāgacchataḥ kāmamithyācāro bhavati tadetatparidīpitaṁ ||
mṛṣāvādikaḥ khalu bhavatītyuddeśapadaṁ | apṛthaccheṇyaḥ pariṣad tāsāṁ samavāyaścāturdiśasya janakāyasya tribhirvyavahārairanubhūtaṁ yattajjñānaṁ | dṛṣṭenānubhūtaṁ dṛṣṭameva | ātmahetoriti bhayahetorvāmiṣakiñcitkahetorvā | yathātmahetorevaṁ parahetoḥ rubhaya hetoḥ | bhayahetoriti badhabandhanajyānigarhaṇādibhayāt | āmiṣakiñcitkahetoriti dhanadhānyahiraṇyādinimittaṁ mṛṣāvācaṁ bhāṣata iti vinidhāya ruciṁ dṛṣṭiṁ bhāṣaṇāt | samāsārthaḥ punaradhikaraṇato'nyathā bhāṣaṇato nidānataḥ saṁjñāvivādataśca mṛṣāvādo veditavyaḥ ||
paiśunikaḥ khalu bhavatītyuddeśapadaṁ bhedābhiprāyatvādvibhedakaḥ | eṣāṁ śrutvā teṣāmārocayati | teṣāṁ vā śrutvaiṣāmārocayatīti | yathāśrutabhedānukūlaṁ vacanaṁ | samagrāṇāṁ bhettā bhavati viprītisaṁjananatayā | bhinnānāṁ cānupradānāt prītiḥ sambhavati | gopanatayā vyagrārāmo bhavati viprītisaṁjanane kliṣṭacittatayā | vyagrarataḥ prītisambhavavilopane kliṣṭacittatayā vyagrakaraṇīṁ vācaṁ bhāṣate'śrutvā vā paraprayojanatayā vā | samāsārthaḥ punarbhedābhiprāyatā abhinnabhedaprayogatā bhinnabhedaprayogatā bhedakliṣṭacittatā paraprayojanatā ca paridīpitā bhavati ||
pāruṣikaḥ khalu bhavatītyuddeśapadaṁ | tatra śīlāṅgaparigṛhītatvād vāṅneletyucyate | madhuraślakṣṇapadavyañjanatvātkarṇasukhā | adhyāśayaprayojitatvād akṛtrimatvādaśāṭhyopahatatvād hṛdayaṅgametyucyate | asamāropitatvāt kālamātrārthopasaṁhitātvācca premaṇī | nirvāṇapurādhikṛtatvāpaurī | madhurapadavyañjanatvādvalguḥ | suniruktapadavyañjanatvādvispaṣṭā | gamakatvādvijñeyā | dharmyatvācchravaṇīyā | nirāmiṣacittatvādaniśritā | parimitatvādapratikūlā | prabaddhatvādviśadatvāccāparyādattā ||
sā khalveṣā nelāmupādāya yāvadaparyādattāntā trividhā veditavyā | śīlasaṁvarasaṁgṛhītaikenākāreṇa saṁmodikā | paścimā punaradhikārasampannā prathamākāreṇa | dvābhyāṁ vyañjanasampannā | pariśiṣṭaiḥ prayogaṁsampannā veditavyā | anāgatamadhvānamupādāyābhipretatvātkāntā | atītamadhvānamupādāyābhipretatvāt priyā | vartamānamadhvānamupādāya vastuto'nubhavataścābhipretatvāt priyā manāpā ca veditavyā | yā sammodikā sā bahujanasyeṣṭā kāntā priyā manāpā ca | yā dharmadeśikā sā samāhitā | yā śīlāṅgaparigṛhītā sā vipratisādhyānupūrvyā samādhisaṁvartanī ||
tatra ādaśā-dīptāyā parābhidrohiṇī dveṣaviṣamokṣaṇāt | karkaśā yā paraṁ pratikaṭukā duḥkhasaṁsparśāt | śiṣṭaṁ śuklapakṣaviparyayeṇa veditavyā ||
saṁbhinnapralāpikaḥ khalu bhavatītyuddeśapadaṁ | pañcavidhā codanā | adhikṛtya mithyā codanā kāle'kāle vāditayā'kālavādī | abhūtavāditayābhūtavādī | anarthopasaṁhitavāditayānarthavādī | paruṣavāditayādharmavādī | dveṣāntaravāditayā niśamyavādī | mithyādharmadeśanākāle'cintayitvā samyagupanidhyāya deśanayā niśamya vācaṁ bhāṣitā bhavati ||
paribhūya śṛṇvate deśanā parakāle na pūrveṇāparasambaddhārthatayā prakīrṇā | ayuktipatitahetvapadeśatayā na sāpadeśā | ananuśliṣṭadṛṣṭāntopasaṁhāratayā na sāvadānā | hāsyagītādikrīḍākāle naṭanartaka hāsakalāsakādiprekṣākāle'narthasaṁhitā || samāsārthaḥ punaryathā nirdiṣṭakālatraye saṁbhinnapralāpa eva paridīpitaḥ ||
abhighyāluḥ khalu bhavatītyuddeśapadaṁ | parasve rāgamadhipatiṁ kṛtvā svīkaraṇaniścayotpattyadhivāsanatayā tīvrasaṁrāgaḥ | vittaṁ yadvyāvahāri dhanajātaṁ | upakaraṇaṁ yatpārabhogikaṁ | tadubhayamabhisamastaṁ draṣṭavyaṁ | yatpareṣāṁ tanmama syādityabhidhyāyāḥ pravṛttyākāra eṣa paridīpitaḥ samāsato'bhidhyāsvabhāvata ālambanata ākārataśca veditavyaḥ ||
vyāpannacittaḥ khalu bhavatītyuddeśapadaṁ | parasattveṣu vyāpādamadhipatiṁ kṛtvopaghātaniścayotpattyadhivāsanatayā praduṣṭamanaḥsaṅkalpaḥ | hanyantāmityāśrayabandhavipattikāmatā | vadhyantāmityāśrayavadhakāmatā | jīyantāmiti parabhogavipattikāmatā | anayena vyasanamāpadyatāmiti svayameva bhogavipattikāmatā | samāsārthaḥ pūrvavaddraṣṭavyaḥ ||
mithyādṛṣṭikaḥ khalu bhavatītyuddeśapadaṁ | evaṁdṛṣṭirityātmano vivakṣitārthakṣāntiruciparidīpanametat | evaṁvādīti pareṣāṁ vivakṣitārthagrahaṇaparidīpanametat | trividhābhiprāyasya dānasyāpavādādbhogābhiprāyasya śuddhyabhiprāyasya devatāpūjābhiprāyasya nāsti dattaṁ nāstīṣṭaṁ nāsti hutamityāha | hutamagnidevatāpūjābhiprāyasya draṣṭavyaṁ | savipakṣapratipakṣasya śīlamayasya bhāvanāmayasya kuśalasyāpavādāddānamayavipakṣasya ca | nāsti sucaritaṁ nāsti duścaritamityāha | tasya trividhasya savipakṣapratipakṣasya kuśalasyāpavādānnāsti sukṛtaduṣkṛta karmaṇāṁ phalavipāka ityāha | pravṛttyadhiṣṭhānapratyayāpavādānnāstyayaṁ loko nāsti paraloka ityāha |
tatphalapratyayāpavādāttadbījapratyayāpavādācca nāsti mātā nāsti pitetyāha | pravṛttipuruṣāpavādānnāsti sattva upapāduka ityāha | pravṛttipratipakṣikanivṛttyapavādānna santi loke'rhanta iti vistareṇāha | tatra pratyātmaṁ saṁkleśasamapagamāt samyaggatāḥ | sattveṣu mithyāpratipattivivarjitapratipatteḥ samyakpratipannāḥ | hetukāla iti imaṁ kālaṁ | phalakāla iti parakālaṁ | svasyeti svapuruṣakāratvāt svayamabhijñāya iti | ṣaṣṭhyā sākṣātkṛtya iti | darśanamārgeṇa | bhāvanāmārgeṇopasampādya iti svayaṁ ca jñānātpareṣāṁ cāropaṇātsvasyādhigamasya pravedayante iti kṣīṇā me jātirityevamādi pūrvavadvibhāgo veditavyaḥ | tatrāyaṁ samāsārthaḥ | hetvapavādaḥ phalāpavādaḥ kriyāpavādaḥ sadvastvapavādaśca paridīpitaḥ || tatra kriyā bījopanikṣepaṇakriyā dhāraṇākriyā āgamanagamanakriyā upapattisaṁvartanīyakarmakriyā ||
aparaḥ piṇḍārthaparyāyaḥ | sahetuphalāyāḥ sapratyayapravṛttipuruṣāyāḥ pravṛtterapavādaḥ | tatpratipakṣikāyāśca nivṛtterapavādaḥ paridīpitaḥ | tatra pravṛttyapavāde hetvapavādo draṣṭavyo na svalakṣaṇāpavādaḥ | nivṛttyapavāde punarguṇāpavādo draṣṭavyo na pudgalavāda iti ||
tatra śuklapakṣa etadviparyayeṇa sarvo veditavyaḥ| yattu viśeṣaṇaṁ tadvakṣyāmi | kāmamithyācāramupādāya brahmacārītyuddeśapadaṁ | tadetattisṛbhiḥ pariśuddhibhiḥ śuddhaṁ veditavyaṁ | kālaśuddhyā parasambhāvanāśuddhyā pratipattiśuddhyā ca | yāvajjīvaṁ caraṇād ārāccāro bhavati | eṣā ca kālaśuddhiḥ | adhikaraṇaśuddhitaḥ śuddhaḥ | avyatikramaṇataḥ śuciḥ | iyaṁ ca parasambhāvanāśuddhiḥ ||
tatra syācchuddho na śuciriti catuṣkoṭikaḥ | tatra prathamā koṭiradhyāpannasyādhikaraṇe jayaḥ | dvitīyā koṭiranadhyāpannasyādhikaraṇe parājayaḥ | tṛtīyā koṭiranadhyāpannasyādhikaraṇe jayaḥ | caturthī koṭiradhyāpannasyādhikaraṇe parājayaḥ ||
tatra mātṛgrāmasya kāyasaṁsargāsvīkaraṇānnirāmagandhaḥ | dvayadvayasamāpadanādvirato maithunāt | tadanyena hastasaṁsargādikenopāyena śukraśoṇitavimokṣaṇādapraṇidhāya ca brahmacaryābhyupagamādvirato grāmadharmāt | iyaṁ ca pratipattisampadityucyate ||
samāsārtho'traivāntarbhūto draṣṭavyaḥ ||
mṛṣāvādamārabhya śraddheyo bhavati pratyayitatvāt | pratyayito viśvāsyatayā | tatra tatrādhikaraṇe prāmāṇikatvena sthāpyate tathā ca viśvāsa māpanneṣvavisaṁvādanādanabhidrohaṇādavisaṁvādakaḥ ||
samāsatastrividha upagrahaḥ paridīpito bhavati | āśayopagraho viniyogopagrahaḥ kriyopagrahaśca ||
[dharmalakṣaṇavyavasthānaṁ ]
tatra dharmalakṣaṇavyavasthānaṁ | prāṇātipātaḥ katamaḥ | vadhābhiprāyasya kliṣṭacetasaḥ paraprāṇini tatraiva vadhaprayoge vadhaniṣṭhāyāṁ yatkāyakarma ||
adattādānaṁ katamat | apahārābhiprāyasya kliṣṭacetasaḥ paraparigṛhīte vastuni tatraivāhāraprayoge tatraivāpahāraniṣṭhāyāṁ yatkāyakarma ||
kāmamithyācāraḥ katamaḥ | sevābhiprāyasya kliṣṭacetasaḥ agamyānaṅgādeśākāleṣu tatraiva kāmamithyācāraprayogaḥ kāmamithyācāraniṣṭhāyāṁ ca yat kāya karma ||
mṛṣāvādaḥ katamaḥ | vinidhāya saṁjñāṁ vaktu kāmasya kliṣṭacetasaḥ parasattve tatraiva kūṭasākṣiprayoge kūṭasākṣiniṣṭhāyāṁ ca yadvākkarma |
paiśunyaṁ katamat | bhedābhiprāyasya kliṣṭacetasaḥ parasattveṣu tatraiva bhedaprayoge bhedaniṣṭhāyāṁ ca yadvākkarma |
pāruṣyaṁ katamat | paruṣaṁ vaktukāmasya kliṣṭacetasaḥ parasattveṣu tatraiva paruṣavacanaprayoge paruṣavacananiṣṭhāyāṁ ca yadvākkarma ||
saṁbhinnapralāpaḥ katamaḥ | pralapitukāmasya kliṣṭacetaso'baddhapralāpaprayoge'baddhapralāpaniṣṭhāyāṁ ca yadvākkarma ||
abhidhyā katamā | parasvīkaraṇābhiprāyasya kliṣṭacetasaḥ parasvīkaraṇābhiprāye niścayaprayoge tanniṣṭhāyāṁ ca yanmanaskarma ||
vyāpādaḥ katamaḥ | paravyāpādābhiprāyasya kliṣṭacetasaḥ paravyāpādābhiprāyaniścayaprayoge tanniṣṭhāyāṁ ca yanmanaskarma ||
mithyādṛṣṭiḥ katamā | apavādābhiprāyasya kliṣṭacetaso'pavādābhiprāyaniścayaprayoge tanniṣṭhāyāṁ ca yanmanaskarma ||
prāṇātipātaviratiḥ katamā | prāṇātipāta ādīnavābhiprāyasya kuśalacetasastatsaṁyamaprayoge tat saṁyamaniṣṭhāyāṁ ca yatkāyakarma ||
yathā prāṇātipātaviratirevamadattādānakāmamithyācāramṛṣāvādapaiśunyapārudhyasaṁbhinnapralāpābhidhyāvyāpādamithyādṛṣṭiviratayo videtavyāḥ | tatrāyaṁ viśeṣaḥ | adattādāna ādīnavābhiprāyasya yāvanmithyādṛṣṭāvādīnavābhiprāyasya kuśalacetasa tatsaṁyamaprayoge tatsaṁyamaniṣṭhāyāṁ ca yanmanaskarma ||
tatra daśa samānāni trīṇi bhavanti | kāyakarma vākkarma manaskarma | trīṇi samānāni daśa bhavanti ||
karmaṇāṁ hetuḥ katamaḥ | sa dvādaśākāro veditavyaḥ | lobho dveṣo mohaḥ ātmā para parānuvṛttirāmiṣabhayamapakāranimittaṁ krīḍāratidharmasaṁjñā mithyādṛṣṭiśca ||
karmāvasthā katamā | samāsataḥ pañcākārā veditavyā | mṛdvavasthā madhyāvasthādhimātrāvasthotpattyavasthā vāsanāvasthā ca | tatra mṛdunā kuśalena karmaṇā tiryakṣūtpadyate | madhyena preteṣu | adhimātreṇa narakeṣu | mṛdunā kuśalena manuṣyeṣūtpadyate madhyena kāmāvacareṣu deveṣu | adhimātreṇa rūpyārūpyeṣu
mṛdvavasthamakuśalaṁ karma katamat | yanmṛdulobhadveṣamohanidānaṁ | madhyāvasthaṁ yanmadhyalobhadveṣamohanidānaṁ | adhimātrāvasthaṁ yadadhimātralobhadveṣamohanidānaṁ | kuśalaṁ vā punaralobhādveṣāmohanidānaṁ tathaiva yathāyogaṁ draṣṭavyaṁ | utpattyavasthaṁ yadutpannāniruddhaṁ saṁmukhībhūtaṁ | vāsanāvasthaṁ yadutpannaniruddhaṁ vimukhībhūtaṁ ||
karmaṇāṁ mukhaṁ katamat | tatsamāsato dvividhaṁ | phaladānamukhamupaghātānugrahamukhaṁ ca || phaladānamukhaṁ katamat | tatpañcākāraṁ veditavyaṁ | vipākaphalato niṣyandaphalato'dhipatiphalato dṛṣṭadharmaphalataḥ parādhipatiphalataśca |
tatra vipākaphalataḥ prāṇātipāta ātmacitte bhāvite bahulīkṛte narakeṣu vipāko vipacyate | yathā prāṇātipāta evamavaśiṣṭeṣvakuśaleṣu karmapatheṣu | idameṣāṁ vipākaphalaṁ ||
tatra niṣyandaphalataḥ | sacenmanuṣyāṇāṁ sabhāgatāyāmalpāyuṣko bhavati | sambhogavipanno bhavati | aguptadvāro bhavati | abhyākhyānabahulībhavati | vibhinnamitro bhavati | amanojñaśabdaśrotā bhavati | anādeyavākyo bhavati | tīvrarogo bhavati | tīvradveṣo bhavati | tīvramoho bhavati | idameṣāṁ niṣyandaphalaṁ ||
tatrādhipatiphalataḥ | akuśalānāṁ karmaṇāmāsevitatvād bhāvitatvādbahulīkṛtatvāttenādhipatinā bāhyā bhāvā alpaujaskaphalā bhavanti asampannaphalāḥ pūtiphalāḥ parivṛttaphalāḥ śīrṇaphalā asvāduphalā asadāphalā alpakaphalā apathyaphalā aphalāśca | etadviparyayeṇa kuśalakarma draṣṭavyaṁ ||
tatra dṛṣṭadharmaphalataḥ | dvābhyāṁ kāraṇābhyāṁ karma dṛṣṭaphalaṁ bhavatyakuśalaṁ vā kuśalaṁ vā | āśayato vastutaśca | tatrāśayo'ṣṭākāro veditavyaḥ || tadyathā apekṣāśayo nirapekṣāśayo'pakārāśayaḥ karuṇāśaya āghātāśayaḥ prasādāśayaḥ kṛtaghnāśayaḥ kṛtajñāśayaśca ||
tatrāpekṣāśayato'pi karmākuśalaṁ dṛṣṭadharmavedanīyaṁ | yathāpīhaikatyo'dhimātrāṁ kāyanirapekṣatāṁ bhoganirapekṣatāṁ bhavanirapekṣatāmabhisaṁskaroti ||
tatra nirapekṣāśayato'pi karma kuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyo'dhimātrāṁ kāyanirapekṣatāṁ bhoganirapekṣatāṁ bhavanirapekṣatāmabhisaṁskaroti ||
tatrāpakārāśayato'pi karmākuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyaḥ parasattveṣu parapudgaleṣvadhimātramapakārāśayamabhisaṁskaroti ||
tatra karuṇāśayato'pi karma kuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyaḥ parasattveṣu parapudgaleṣvadhimātraṁ karuṇāśayamabhisaṁskaroti ||
tatrādhātāśayato'pi karmākuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyo buddhe vā dharme vā saṅghe vānyatamānyatamasminvā gurusthānīye vastunyadhimātramāghātāśayaṁ pratighātāśayamabhisaṁskaroti ||
tatra prasādāśayato'pi karma kuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyo buddhe vā dharme vā saṅghe bādhimātraṁ prasādāśayamadhibhuktyāśayamabhisaṁskaroti ||
tatra kṛtaghnāśayato'pi karmākuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyo mātari vā pitari vānyatamānyatamasminvopakāravastunyadhimātraṁ kṛtaghnāśayamabhidrohāśayaṁ raudrāśayamabhisaṁskaroti ||
tatra kṛtajñāśayato'pi karma kuśalaṁ dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyo mātari pitari vānyatamānyatamasminvopakāravastunyadhimātraṁ kṛtajñāśayaṁ pratyupakārāśayamadhimātra mabhisaṁskaroti ||
tatra vastuto'kuśalaṁ karmānantaryeṣmānantaryabhāveṣu ca dṛṣṭadharmavedanīyaṁ bhavati | pañcānantaryāṇi karmāṇi | tadyathā mātṛvadhaḥ pitṛvadho'rhadvadhaḥ saṅghabhedastathāgatasyāntike duṣṭacittarudhirotpādanaṁ ca ||
ānantaryasabhāgāni punaḥ | yathāpīhaikatyo'rhantaṁ vā gacchati mātaraṁ vā | caramabhavikāya vā bodhisattvāya praharati | devatāyataneṣu vā catvareṣu vā śṛṅgāṭakeṣu vā paśuvadhamanupravartayati | viśvastaṁ vā paramaviśvāsaprāptaṁ mitraṁ vā suhṛdaṁ vā vayasyakaṁ vā druhyativpaṁsayati vipravāsayati | duḥkhitaṁ vā punarniṣkiñcanamanāthamapratiśaraṇaṁ śaraṇāgatamapradānenopa gṛhyottaratrābhidruhyati pīḍāyai pratipadyate | saṅkāyadvāraṁ vāpaharati | caityabhedaṁ vā karoti | ityevaṁbhāgīyaṁ karmānantaryasamāgamityucyate ||
kuśalaṁ vā punarvastuto dṛṣṭadharmavedanīyaṁ bhavati | yathāpīhaikatyo mātaramaśrāddhāṁ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati | yathāśrāddhāṁ śraddhāsampadyevaṁ duḥśīlāṁ śīlasampadi | matsariṇīṁ yogasampadi duṣprajñāṁ prajñāsampadi | yathā mātaramevaṁ pitaraṁ | maitryāḥ samāpattervyutthitaṁ piṇḍakena pratipādayati | kāryakārānvā prayuṁkte | evaṁ karuṇāyānirodhasamāpatteḥ srotaāpattiphalādvyutthitamarhatvaphalācca piṇḍakena pratipādayati kārānvā prayuṁkte | tathā sākṣādbuddhe bhagavati kārānprayuṁkte | yathā buddhe bhagavatyevaṁ śaikṣāśaikṣasaṅghe ||
eṣveva vā punarvastuṣu viparyayeṇākuśalamapi karma dṛṣṭhadharmavedanīyaṁ bhavatyapakāranaimittikaṁ ||
tatra parādhipatiphalataḥ karma dṛṣṭadharmavedanīyaṁ bhavati | yathāpi tadyasmingrāmakṣetre tathāgato viharati | tatra netaya upadravā vopasargā utpadyante | anītiko'nupadravo'nupasargo janakāyaḥ sukhasparśaṁ viharati | yaduta buddhānubhāvena | yathā buddhā evaṁ cakravartino maitravihāriṇaśca bodhisattvāḥ | tathā bodhisattvaḥ karuṇāśayo daridrān duḥkhitān daivopahatān sattvānabhisamīkṣyānnena pānena dhanena dhānyena kośena santarpayati | te ca tena pratyayena sukhasparśaṁ viharanti | idamapyevaṁbhāgīyaṁ parādhipatikaṁ dṛṣṭadharmavedanīyaṁ karma veditavyaṁ ||
tatropaghātānugrahaḥ | aṣṭābhirupaghātamukhaiḥ sattveṣu daśākuśalāḥ karmapathā vyavasthāpitāḥ | aṣṭāvupaghātamukhāni katamāni | prāṇopaghāto bhogopaghāto dāropaghātaḥ kūṭasākṣyupaghātaḥ sahāyopaghāto doṣasamākhyānopaghātaḥ prasādopasaṁhāropaghāto bhayopasaṁhāropaghātaśca | etadviparyayeṇa kuśalānāṁ karmapathānāṁ mukhāni draṣṭavyāni ||
karmaṇāmadhibhātratā tīvratā gurutā katamā | sā ṣaḍbhirākārairdraṣṭavyā | abhisaṁskārato'bhyāsataḥ svabhāvato vastuto vipakṣaikāntato vipakṣopaghātataśca | tatrābhisaṁskārataḥ | yathāpīhaikatyastīvreṇa lobhadveṣamohaparyavasānena tīvreṇa vālobhādveṣāmohābhisaṁskāreṇa karma samutthāpayati | tatrābhyāsataḥ | yathāpīhaikatyena kuśalamakuśalaṁ vā karma dīrgharātramāsevitaṁ bhavati bhāvitaṁ bahulīkṛtaṁ || tatra svabhāvataḥ | tadyathā saṁbhinnapralāpātpāruṣyaṁ mahāsāvadyataraṁ pāruṣyātpaiśunyaṁ mahāsāvadyataraṁ | paiśunyānmṛṣāvādo mahāsāvadyataraḥ | mṛṣāvādātkāmamithyācāro mahāsāvadyataraḥ kāmamithyācārādadattādānaṁ mahāsāvadyataraṁ | adattādānātprāṇātipāto mahāsāvadyataraḥ | abhidhyāyā vyāpādo sāvadyataraḥ | vyāpādānmithyādṛṣṭirmahāsāvadyatarā | dānamayācchīlamayamanavadyataraṁ | śīlamayādbhāvanāmayaṁ śrutamayāccintāmayaṁ ||
tatra vastutaḥ | yathāpīhaikatyo buddhe vā dharme vā saṅghe vānyatamānyatamasminvā gurusthānīye vastuni gurukavastukamevāpakāraṁ vopakāraṁ vā prayuṅkte ||
tatra vipakṣaikāntataḥ | yathāpīhaikatya ekāṁśenaivākuśalaṁ karma samādāya vartate yāvajjīvaṁ | no tvekadā kuśalaṁ || tatra vipakṣopa ghātataḥ | yathāpīhaikatyo'kuśalaṁ karma vipakṣabhūtaṁ prahāya kuśalaṁ karma viśodhayati ||
[karmaṇāṁ viparyāsaḥ]
karmaṇāṁ viparyāsaḥ katamaḥ | sa trividho draṣṭavyaḥ | kriyāviparyāso grāhaviparyāso rativiparyāsaśca ||
tatra kriyāviparyāsaḥ | yathāpīhaikatyo'nyasya prāṇino vadhāya cetayate | anyaṁ ghātayati | tatra cāsti prāṇātipāto no tu prāṇātipātikamavadyam api tu prāṇātipātajātīyaṁ prāṇātipātasadṛśamanusabhāgamavadyaṁ prasavati | no cedanyaṁ prāṇinaṁ ghātayati apitvaprāṇibhūte vastuni prahṛtya prāṇī me ghātita iti manyate | tatra nāsti prāṇātipāto nāsti prāṇātipātikamavadyamapitu prāṇātipātajātīyaṁ prāṇātipātasadṛśamanusabhāgamavadyaṁ prasavati ||
yathā prāṇātipāta evamadattādānādiṣu karmapatheṣu kriyāviparyāso yathāyogaṁ veditavyaḥ ||
tatra grāhaviparyāsaḥ | yathāpīhaikatya evaṁdṛṣṭirevaṁvādī bhavati | nāsti dattaṁ nāstīṣṭamiti vistareṇa mithyādṛṣṭirvaktavyā | tasyaivaṁ bhavati | nāsti ghnato vā ghātayato vā adattamādadānasya kāmeṣu mithyācarato mṛṣāvācaṁ bhāṣamāṇasya paiśunyamācarataḥ paruṣāṁ vācaṁ bhāṣamāṇasya saṁbhinnaṁ pralapato dānāni vāpunardadata upavāsamupavasataḥ puṇyāni kurvataḥ śīlaṁ samādāya vartamānasya nāstyato nidānaṁ pāpaṁ vā puṇyaṁ veti | yathāpīhaikatya evaṁdṛṣṭirevaṁvādī | brāhmaṇadviṣo brahmadviṣo devadviṣo hantavyāḥ | hatvā ca punastatonidānaṁ puṇyameva bhavati na pāpaṁ | teṣu cādattādānaṁ kāmamithyācāro mṛṣāvādaḥ paiśunyaṁ pāruṣyaṁ saṁbhinnapralāpaḥ puṇyāyaiva bhavati nāpuṇyāya ||
tatra rativiparyāsaḥ | yathāpīhaikatyo'kuśalān karmapathān samādāya vartamāno'tyantaṁ ramate | taiśca krīḍādharmamāpadyate ||
karmaṇāṁ paryāyaḥ katamaḥ | asti karma kṛtamastyakṛtaṁ | astyupacitam astyanupacitaṁ | asti sāñcetanīyamastyasāñcetanīyaṁ | evaṁ niyatavipākamaniyatavipākaṁ | vipakvavipākamavipakvavipākaṁ | kuśalamakuśalamavyākṛtaṁ | saṁvarasaṁgṛhītamasaṁvarasaṁgṛhītaṁ | naiva saṁvaranāsaṁvarasaṁgṛhītaṁ | dānamayaṁ śīlamayaṁ bhāvanāmayaṁ | puṇyamapuṇyamāniñjyaṁ | sukhavedanīyaṁ duḥkhavedanīyamaduḥkhāsukhāvedanīyaṁ dṛṣṭadharmavedanīyamupapadyavedanīyaṁ paraparyāya vedanīyaṁ | atītamanāgataṁ pratyutpannaṁ | kāmapratisaṁyuktaṁ rūpapratisaṁyuktamārūpyapratisaṁyuktaṁ | śaikṣamaśaikṣaṁ | naiva śaikṣaṁ nāśaikṣaṁ | darśanaprahātavyaṁ bhāvanāprahātavyamaprahātavyaṁ | kṛṣṇaṁ kṛṣṇavipākaṁ | śuklaṁ śuklavipākaṁ | kṛṣṇaśuklaṁ kṛṣṇaśuklavipākaṁ | akṛṣṇamaśuklavipākaṁ | karma karmakṣayāya saṁvartate | vaṅkakarma doṣakarma kaṣāyakarma śucikarma munikarma ceti ||
kṛtaṁ karma katamat | yaccetitaṁ cetayitvā punaḥ kāyena vācā samutthāpitaṁ | akṛtaṁ karma yadacetitamacetayitvā punarna kāyena na vācā samutthāpitaṁ ||
upacitaṁ karma katamat | daśavidhaṁ karma sthāpayitvā | tadyathā svapnakṛtamajñānakṛtamasañcityakṛtamatīvrānatitīkṣṇakṛtaṁ bhrāntikṛtaṁ smṛtisampramoṣakṛtamanicchākṛtaṁ prakṛtyavyākṛtaṁ vipratisāropahataṁ pratipakṣopahataṁ ca | ityetaddaśavidhaṁ karma sthāpayitvā yadanyatkarma ||
anupacitaṁ karma daśavidhaṁ yathānirdiṣṭameva ||
saṁcetanīyaṁ karma yatsaṁcintya kṛtamupacitaṁ vā ||
asaṁcetanīyaṁ karma yadasaṁcintya kṛtaṁ ||
niyatavedanīyaṁ karma yatsaṁcintya kṛtamupacitaṁ ca ||
aniyatavedanīyaṁ karma yatsaṁcinyakṛtaṁ nopacitaṁ ||
vipakvavipākaṁ karma yaddattaphalaṁ ||
avipakvavipākaṁ karma yadadattaphalaṁ ||
kuśalaṁ karma yadalobhādveṣāmohanidānaṁ ||
akuśalaṁ karma yallobhadveṣamohanidānaṁ ||
avyākṛtaṁ karma yannaiva lobhadveṣamohanidānaṁ nālobhādveṣāmohanidānaṁ ||
saṁvarasaṁgṛhītaṁ karma yatprātimokṣasaṁvarasaṁgṛhītaṁ vā dhyānasamāpattiprahāṇasaṁvarasaṁgṛhītaṁ vānāsravasaṁvarasaṁgṛhītaṁ vā ||
asaṁvarasaṁgṛhītaṁ karma yaddvādaśasvāsaṁvarikanikāyeṣu | dvādaśāsaṁvarikanikāyāḥ | tadyathā | aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śvaśākuntikāḥ śaśavāgurikāścaurā vadhyaghātā bandhanapālakāḥ sūcakāḥ kāraṇākārāpakā nāgabandhakā nāgamaṇḍalikāśca ||
naivasaṁvaranāsaṁvarasaṁgṛhītaṁ karma | trividhaṁ ca saṁvaraṁ sthāpayitvā āsaṁvarikanaikāyikaṁ ca karma sthāpayitvā tadanyanaikāyikaṁ yatkuśalākuśalāvyākṛtaṁ karma dānamayaṁ nidānataḥ samutthānataḥ svabhāvato'dhiṣṭhānataśca veditavyaṁ | tatra nidānato'lobhādveṣāmohanidānaṁ | samutthānataḥ deyavastu parityāgāya kāyavākkarmasamutthāpikā cetanā alobhādveṣāmohasahagatā | svabhāvato yatsamutthāpitaṁ deyavastuparityāge kāyavākkarma | tatrādhiṣṭhānato deyaṁ vastu pratigrāhakaścādhiṣṭhānaṁ | yathā dānamayamevaṁ śīlamayaṁ bhāvanāmayaṁ yathāyogaṁ veditavyaṁ ||
tatra śīlamayasya nidānaṁ samutthānaṁ ca tulyaṁ | svabhāvaḥ saṁvarasaṁgṛhītaṁ kāyakarma vākkarma | adhiṣṭhānaṁ sattvāsattvasaṁkhyātaṁ vastu | bhāvanāmayasya nidānaṁ samādhinidānamalobhādveṣāmohasamutthānaṁ | tatsahagataḥ samādhiḥ nirhārikā cetanā svabhāvaḥ samādhiradhiṣṭhānaṁ daśasu dikṣu aduḥkhāsukhikaḥ sattvadhātuḥ | dānapatiliṅgāni śīlavalliṅgāni bhāvakaliṅgāni pūrvavatsarvaṁ veditavyaṁ ||
puṇyaṁ karma yatsugativaipākyaṁ pañcagativedanīyaṁ ca kuśalaṁ | apuṇyaṁ karma yadapāyavaipākyaṁ pañcagativedanīyaṁ cākuśalaṁ | āniñjyaṁ karma yadrūpārūpyavaipākyaṁ rūpyārūpyavedanīyaṁ ca kuśalaṁ ca karma | sukhavedanīyaṁ karma yatpuṇyaṁnidhyānavedanīyaṁ cāniñjyaṁ | duḥkhavedanīyaṁ karma yadapuṇyaṁ | aduḥkhāsukhavedanīyaṁ karma yatsarvatrālayavijñānavaipākyaṁ karma | caturthācca dhyānādūrdhvamāniñjyaṁ | dṛṣṭadharmavedanīyaṁ karma yadṛṣṭadharmaphalaṁ | upapadyavedanīyaṁ karma yadanantarajanmaphalaṁ | aparaparyāyavedanīyaṁ karma yattadūrdhvajanmaphalaṁ | atītaṁ karma yadvāsanāvasthaṁ dattaphalamadattaphalaṁ vā | anāgataṁ karma yadanirvṛttaṁ vartamānaṁ karma yadabhisaṁskṛtamabhisañcitamanuparataṁ | kāmapratisaṁyuktaṁ karma yatkāmadhātuvaipākyaṁ kāmadhātuparyāpannaṁ | rūpapratisaṁyuktaṁ karma rūpadhātuvaipākyaṁ rupadhātuparyāpannaṁ | ārūpyapratisaṁyuktaṁ yadārūpyadhātuvaipākyamārūpyadhātuparyāpannaṁ | śaikṣaṁ karma pṛthagjanāpṛthagjanaśaikṣasantānikaṁ kuśalaṁ | aśaikṣaṁ karma yadaśaikṣasantānikaṁ kuśalaṁ | naiva śaikṣanāśaikṣaṁ karma tadubhayaṁ sthāpayitvā tadanyasantānikaṁ yat kuśalākuśalāvyākṛtaṁ | darśanaprahātavyaṁ karma yadapāyapratisaṁvedanīyamakuśalaṁ | bhāvanā prahātavyaṁ karma yatsugatipratisaṁvedanīyaṁ kuśalākuśalāvyākṛtaṁ | aprahātavyaṁ karma yallaukikaṁ lokottaramanāsravaṁ | kṛṣṇaṁ kṛṣṇavipākaṁ karma yadapuṇyaṁ | śuklaṁ śuklavipākaṁ karma yadāniñjyaṁ | kṛṣṇaśuklaṁ kṛṣṇaśuklavipākaṁ karma yatpuṇyamakuśalamapratidvandvatayā | tathāhyaprahīṇe'puṇye puṇyakarmavyavasthānaṁ kriyate| akṛṣṇamaśuklamavipākaṁ karma karmakṣayāya saṁvartate | yallokottaramanāsravaṁ karma trayāṇāmapi karmaṇāṁ prahāṇāya pratipakṣatvād vaṅkakṛrma yadito bāhyānāṁ tīrthyānāṁ kuśalākuśalaṁ | doṣakarma yattāvadvaṁkakarma | doṣakarmāpi tat| api ca | doṣakarma yadiha dhārmikāṇāṁ pṛthagjanānāṁ śāsane viparītadarśināṁ svayaṁ dṛṣṭiparāmarśasthāyināṁ mithyāniścitānāṁ yatkuśalākuśalaṁ karma | kaṣāyakarma yattāvadvaṅkakarma doṣakarma kaṣāyakarmāpi tat | api khalu kaṣāyakarma yadiha dhārmikāṇāṁ pṛthagjanānāṁ śāsane'niścitānāṁ sandigdhabuddhīnāṁ yatkuśalākuśalaṁ karma | śucikarma yadiha dhārmikāṇāṁ pṛthagjanānāṁ śāsane samyaṅniścitānāmasandigdhabuddhīnāṁ kuśalaṁ karma | munikarma yadiha dhārmikāṇāmapṛthagjanānāmāryāṇāṁ śaikṣāśaikṣaṁ kuśalaṁ karma |
aparaḥ paryāyaḥ bāhyakānāmeva tīrthyānāṁ trīṇyapi | tatra mithyāpratipattyarthena vaṅka | tadāśritaguṇābhinirhārapratibandhanārthena doṣaḥ | tathaiva vipratibandhanārthena kaṣāyo veditavyaḥ |
[ādīnavaḥ]
karmaṇāmādīnavaḥ katamaḥ | samāsataḥ saptākāra ādīnavo veditavyaḥ | yathāpi prāṇātipātikaḥ prāṇātipātādhikaraṇahetorātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya dṛṣṭadhārmikamavadyaṁ prasavati sāmparāyikaṁ | dṛṣṭadharmasāmparāyikaṁ tajjaṁ caitasikaduḥkhadaurmanasyaṁ pratisaṁvedayate | kathamātmavyābādhāya cetayate | prāṇivyābādhāya prayuktastato nidānaṁ vadhaṁ bandhanaṁ vā jyāniṁ vā garhaṇāṁ vā prāpnoti | no tu śaknoti paraṁ vyābādhituṁ | kathaṁ paravyābādhāya | tathaiva prayuktaḥ paraṁ vyābādhate | no tu tatonidānaṁ vadhaṁ vā yāvadgarhaṇāṁ vā nigacchati | kathamubhayavyābādhāya | yattathaiva prayuktaḥ paraṁ ca vyābādhate tannidānaṁ ca parato vadhaṁ vā yāvadgarhaṇāṁ vā nigacchati | kathaṁ dṛṣṭadharmadharmikamavadyaṁ prasavati | yathātmavyābādhāya cetayate | kathaṁ sāmparāyikamavadyaṁ prasavati | yathā paravyābādhāya cetayate | kathaṁ tajjaṁ caitasikaduḥkhadaurmanasyaṁ pratisaṁvedayate prāṇivyābādhāya prayuṅkte | sacetṣaḍākāramādīnavaṁ na nigacchati | na cāsya prāṇātipātaḥ sampadyate yathepsitaḥ saḥ | icchāmūla nidānaṁ tajjaṁ caitasikaṁ duḥkhadaurmanasyaṁ pratisaṁvedayate ||
api khalu daśādīnavā dauḥśīlye yathāsūtramevaṁ vistareṇa veditavyāḥ | caturṇāṁ punarakuśalānāṁ karmapathānāṁ surāmaireyasya pañcamasyopāsakaśikṣāsambandhenādīnavā uktā bhagavatā te'pi vistareṇa veditavyāḥ | tadyathā nandikasūtre |
[janmasaṁkleśaḥ]
janmasaṁkleśaḥ katamaḥ | sa caturvidhairākārairdraṣṭavyaḥ | prabhedato'pi vyasanato'pyaniyamato'pi pravṛttito'pi ||
[prabhedāḥ]
tatra janmanaḥ prabhedaḥ dhātuprabhedato'pi gatiprabhedato'pi sthānāntaraprabhedato'pyabhijātiprabhedato'pyātmabhāvalokaprabhedato'pi veditavyaḥ ||
tatra dhātuprabhedataḥ | kāmāvacaraṁ rūpāvacaramārūpyāvacaraṁ janma ||
gatiprabhedataḥ pañcasu gatiṣu pañcavidhaṁ janma ||
sthānāntaraprabhedataḥ kāmadhātau ṣaṭtriṁśatsu sthānāntareṣu | rūpadhātāvaṣṭādaśasu | ārūpyadhātau caturṣu sthānāntareṣu janma | tadabhisamasyāṣṭapañcāśajjanmāni bhavanti ||
abhijātiprabhedataḥ kāmadhātau manuṣyeṣu kṛṣṇābhijātikaṁ janma | yathāpīhaikatyaścaṇḍālakuleṣu vā pukkasakuleṣu vā rathakārakuleṣu vā veṇukārakuleṣu vā iti yāni vā punaranyāni nīcāni adhamāni kṛcchrāṇi kṛcchravṛttīni parīttāni parīttānnapānabhojanāni ityevaṁrūpeṣu kuleṣvabhijāto bhavati | ta eva manuṣyadurbhagā ityucyante |
śuklābhijātikaṁ janma | yathāpīhaikatyaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā iti yāni vā punaranyāni kulānyāḍhyāni mahādhanāni mahābhogāni prabhūtavittopakaraṇāni prabhūtakṣetra svāpateyāni prabhūtadhanadhānyakośakoṣṭhāgārasannicayāni ityevaṁrūpeṣu kuleṣvabhijāto bhavati | ta eva manuṣyasubhagā ityucyante ||
naivākṛṣṇāśuklābhijātikaṁ janma | yathāpīhaikatyastadubhayavivarjiteṣu madhyeṣu kuleṣvabhijāto bhavati | kāmāvacareṣu vā trividhaṁ janma | āsuraṁ janma | bhūmibhāgasaṁniśritaṁ janma | ākāśavimānasaṁniśritaṁ janma | rūpadhātau trividhaṁ janma | pṛthagjanānāṁ sasaṁjñakaṁ janma | asaṁjñakaṁ janma | śuddhāvāsajanma ca | ārūpyadhātau trividhaṁ janma | apramāṇasaṁjñiṣu akiñcanasaṁjñiṣu naivasaṁjñānāsaṁjñiṣu ca deveṣu janma ||
tatrātmabhāvalokaprabhedataḥ | daśasu dikṣvaparimāṇeṣu lokadhātuṣyaparimāṇānāṁ sattvānāmaparimāṇaṁ janma veditavyaṁ ||
[vyasanaṁ]
tatra vyasanataḥ | yathoktaṁ bhagavatā | yaccaturṣu mahāsamudreṣūdakamato bahutaraṁ yuṣmākaṁ dīrghamadhvānaṁ saṁdhāvatāṁ saṁsaratāṁ rudhiraṁ prasyanditaṁ praghāritaṁ | tatkasya hetoḥ | dīrgharātraṁ yūyaṁ hastināṁ sabhāgatāyāmupapannā aśvānāmuṣṭrāṇāṁ gardabhānāmajāmahiṣavarāhakurkurāṇāṁ sabhāgatāyāmupapannāḥ | tatra yuṣmābhirbahūnyaṅgapratyaṅgacchedanānyanubhūtāni yatra yuṣmākaṁ prabhūtaṁ rudhiraṁ prasyanditaṁ praghāritaṁ | yathā hastyādīnāṁ sabhāgatāyāmevaṁ manuṣyāṇāṁ | tatra yuṣmābhiḥ prabhūtāni mātṛvyasanāni pitṛvyasanāni bhrātṛvyasanāni bhaginīvyasanāni jñātikṣayo dhanakṣayo bhogakṣayaścānubhūtaḥ | tatra yuṣmākaṁ prabhūtamaśru prasyanditaṁ praghāritaṁ | tadyathā rudhiramaśru ca evaṁ mātuḥstanyapānaṁ draṣṭavyaṁ | ityevaṁbhāgīyo janmano vyasanaprabhedo veditavyaḥ |
[aniyamaḥ]
tatrāniyamataḥ | yathoktaṁ bhagavatā tadyathā yadasyā pṛthivyāṁ tṛṇakāṣṭhaśākhāpatra...taścaturaṅgulamātrāḥ kaṭhikāḥ kṛtvā mātāpitṛparamparāyāmupasthāpaye riyaṁ me mātā | tasyā api me māturiyaṁ mātā | ayaṁ me pitā | tasyāpi me piturayaṁ piteti kṣiprataraṁ khalu tāścaturaṅgulamātrāḥ kaṭhikā anenopakrameṇa parikṣayaṁ paryādāna gaccheyuḥ | natvevāhaṁ mātṝṇāṁ mātṛparyantatāṁ vadāmi | pitṝṇāṁ ca pitṛparyantatāṁ | yaccoktaṁ yaṁ yūyaṁ sattvaṁ paśyata duḥkhitaṁ parameṇa duḥkhadaurmanasyena samanvāgataṁ yūyaṁ tatrāvagacchatha asmābhirapyevaṁrūpāṇi duḥkhānyanubhūtāni | yathā duḥkhānyevaṁ sukhāni | yathoktaṁ nāhaṁ taṁ pṛthivīpradeśaṁ sulabharūpaṁ paśyāmi yatra yūyaṁ dīrghasyādhvano'tyayānna jātagatamṛtapūrvāḥ | nāhaṁ taṁ sattvaṁ sulabharūpaṁ paśyāmi yo yuṣmākaṁ dīgha syādhvano'tyayātra mātā vābhūt pitā vā bhrātā vā bhaginī vācāryo vopādhyāyo vā gururvā gurusthānīyo veti | yathācoktaṁ | ekapudgalasyaikena kalpena bhavedasthnāmasthirāśiḥ | tadyathā vipulapārśvaḥ parvataḥ sa cetsaṁhato bhavet | saṁhatāni na vinaśyeyurnaca pūtībhaveyuḥ |
[pravṛttiḥ]
tatra janmanaḥ pravṛttiḥ katamā | yathātmabhāvānāṁ pratītyasamutpādo bhavati saiṣāṁ pravṛttirityucyate |
[pratītyasamutpādaḥ]
pratītyasamutpādaḥ katamaḥ | uddānaṁ |
śarīramukhamarthaśca vibhaṅgakramamacodanā |
niruktiḥ pratyayatvaṁ ca pratyayatvaprabhedataḥ |
sūtrāntasaṁgrahaśceti vicitraḥ paścimo bhavet ||
śarīraṁ katamat | samāsatastribhirākāraiḥ pratītyasamutpādasya vyavasthānaṁ bhavati | yathā pūrvāntānmadhyānte sambhavati | yathā ca madhyāntādaparānte sambhavati | yathā ca madhyānte sambhūto vartate vyavadānāya ca paraiti ||
kathaṁ pūrvāntānmadhyānte sambhavati sambhūtaśca madhyānte vartate | yathāpīhaikatyena pūrvamaviduṣāvidyāgatenāvidyāpratyayaṁ puṇyāpuṇyāniñjyaṁ kāyavāṅmanaḥkarma kṛtaṁ bhavatyupacitaṁ | tatkarmopabhogaṁ cāsya vijñānamāmaraṇasamayādanuvṛttaṁ bhavati pratisandhivijñānahetubhūtaṁ | adhyātmabahirdhā tṛṣṇā cāsya vijñānasya phalābhinirvṛttikāle sahāyabhāvena pratyupasthitā bhavati | sa kālaṁ kṛtvā pūrvāntādvartamāne'dhvanyātmabhāvamabhinirvartayatyanupūrveṇa mātuḥ kukṣau hetuvijñānaṁ pratisandhiphalavijñānaṁ yāvadeva kalalatvādibhiravasthāviśeṣairuttarottaraistasya garbhagatasya nāmarūpasya yāvajjīrṇātvāya | samanantara pratisandhibandhācca tasya vijñānasya yattadutpattisaṁvartanīyaṁ karma taddattaphalaṁ bhavati vipākataḥ | tadvipākavijñānaṁ tadeva nāmarūpaṁ pratiṣṭhāya vartate | tacca ṣaṭṣvāśrayeṣu pratiṣṭhitaṁ vartate | yenocyate nāmarūpapratyayaṁ vijñānamiti | sahabhūtaṁ cendriyarūpaṁ samanantaraviruddhaṁ ca nāma ṣaṇṇāṁ vijñānānāṁ yathāyogamāśrayo yadāśritya yāvajjīvaṁ vijñānasya pravṛttirbhavati | pañcānāṁ rūpiṇāmindriyāṇāṁ indriyamahābhūtāni | indriyādhiṣṭhānaṁ ca mahābhūtajanitaṁ rūpaṁ | yacca nāma yenopādattānīndriyāṇi santānapatitaṁ pravāheṇa pravartate | tadubhayamabhisamasyāśrayo bhavatyanupravṛttaye | evaṁ hi vijñānapratyayaṁ nāmarūpaṁ nāmarūpapratyayaṁ ca vijñānaṁ | vartamāne'dhvani yoge vartate yāvadāyuḥ | evaṁ hi pūrvāntānmadhyānte saṁskārāṇāṁ pratītyasamutpādasambhavo bhavati | sambhūtānāṁ ca madhyānte pravṛttiḥ |
tatra jarāyujāyāṁ yaunāvayaṁ pravṛttikramaḥ | aṇḍajasaṁsvedajāyāṁ mātuḥ kukṣivarjitamanyadveditavyaṁ | rūpiṣu sattveṣu kāmāvacareṣu rūpāvacareṣu aupapādukāyāṁ yonau pūrṇendriyaḥ prādurbhavatītyayaṁ viśeṣaḥ | ārūpyeṣu punarnāmāśritaṁ rūpaṁ jīvāśritaṁ ca vijñānaṁ vijñānāśritaṁ nāmarūpabījaṁ ca pravartate | yataḥ punarbījātsamucchinnasyāpi rūpasyāyatyāṁ prādurbhāvo bhavatyayamatrāpi viśeṣaḥ | puṇyena ca karmaṇā kāmāvacareṣu devamanuṣyeṣūtpadyate | apuṇyenāpāyeṣu | āniñjyena rūpārūpyeṣu ||
kathaṁ madhyāntādaparānte saṁskārāṇāṁ pratītyasamutpādasambhavo bhavati kathaṁ cāsambhavaḥ | asambhavācca vyavadānaṁ | sa tathā madhyānte sambhūtaḥ pudgalo dvividhaṁ pūrvakarmaphalaṁ pratyanubhavati | ādhyātmikaṁ ca vipākaphalaṁ viṣamanirjātaṁ ca veditamadhipatiphalaṁ | so'saddharmaśravaṇaṁ vāgamya pūrvābhyāsaṁ vā dvividhe'pi phale saṁmūḍho bhavati | so'dhyātmaṁ vipākaphale saṁmūḍhaḥ punarbhāvābhinirvṛttiṁ duḥkhato yathābhūtaṁ na jānāti | sa pūrvāntikīṁ cāparāntikīṁ cāvidyāmadhipatiṁ kṛtvā pūrvavat | saṁskārān karotyupacinoti | tasya tadvijñānamabhinavaṁ karma kurvatastatkarmopagaṁ bhavati dṛṣṭa eva dharme | evamavidyāpratyayā utpadyante saṁskārapratyayaṁ ca vijñānaṁ | tacca vijñānaṁ dṛṣṭe dharme hetubhūtamāyatyāmabhinirvṛttivijñānaphalaparigrahāt | sarvaṁ ca vijñānamadhikṛtya ṣaḍvijñānakāyā ityucyante | tacca vijñānamāyatyāṁ paunarbhavikanāmarūpabījopagataṁ | tadapi nāmarūpabījamāyatipaunarbhavikaṣaḍāyatanabījopagataṁ | tacca ṣaḍāyatanabījamāyati paunarbhavikasparśabījopagataṁ | tacca sparśabījamāyatipaunarbhavikaveditabījopagataṁ | ayaṁ tāvat punarbhavasya madhyānte ākṣepako heturveditavyo yena vijñānādyo veditaparyavasānaḥ kṛtsna evātmabhāva ākṣipto bhavati ||
sapūrvakeṇa vipākaphalasammohenaiva punarbhavamākṣipya dvitīyena viṣayanirjātaphalasammohena viṣayavedanālambanāṁ tṛṣṇāmutpādayati yathā tṛṣṇayā kāmaparyeṣaṇāṁ vāpadyamāno bhavaparyeṣaṇāṁ vā kāmopādānaṁ vopādadāti dṛṣṭiśīlavrato pādānaṁ vā | upātte copādāne tṛṣṇopādānasahitasaṅgataḥ pūrvaka ākṣepako heturbhava ityucyate | upapattyabhinirvṛttihetusaṁgṛhītasya ca bhavasyānantaraṁ kālaṁ kṛtavato yathākṣiptenākṣepahetunā vijñānādīnāṁ saṁskārāṇāṁ veditaparyantānāṁ prādurbhāvo bhavatyanukramaśo vā sakṛdvā | evaṁ dṛṣṭe dharme avidyāsaṁsparśajā veditapratyayā tṛṣṇā | tṛṣṇāpratyayamupādānaṁ | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayāśca jarāvyādhimaraṇādayo duḥkhaviśeṣāḥ saṁmukhībhavanti | kvacidupapattyāyatane kvacidbījānuṣaṅgato veditavyaḥ | evaṁ madhyānte avidyāpratyayān saṁskārān vedanāpratyayāṁ ca tṛṣṇāṁ pratītyāparānte saṁskārāṇāṁ samudayo bhavati | sacetpunaḥ parato ghoṣa pūrvasaṁskāraṁ vā dṛṣṭe dharme āgamya yoniśo dvividhānphalabhūtānsaṁskārānmanasi karoti teṣāṁ ca hetuṁ teṣāṁ ca nirodhaṁ teṣāṁ ca nirodhagāminīṁ pratipadaṁ | yoniśo manaskārānvayācca samyagdṛṣṭimutpādayati | viśuddhaṁ ca satyeṣu krameṇa śaikṣāśaikṣaṁ jñānadarśanaṁ pratilabhate | sa tena jñānadarśanenāśeṣāṁ tāṁ cāvidyāṁ prajahāti tāṁ ca tṛṣṇāṁ | tasyāśca prahāṇādyattadālambanaṁ yathābhūtamaprajānato'vidyāsaṁsparśaṁ veditavyaṁ | tatprahīṇaṁ bhavati | tasya prahāṇādavidyāvirāgātprajñāvimuktiḥ sākṣātkṛtā bhavati dṛṣṭa eva dharme | yā cāvidyāsaṁsparśajā veditasamprayukte citte samprayuktā tṛṣṇā rāgaśca tasya tasmāccittādvisaṁyogād rāgavirahāccetovimuktiḥ sākṣātkṛtā bhavati | tasyāvidyānirodhādye te tasyāmaprahīṇāyāmavidyāyāṁ saṁskāravijñānādayo vedanāparyantā aparāntamārabhya te notpadyante | anutpattidharmāṇaśca bhavanti | tasmādavidyānirodhātsaṁskāranirodho'nupūrveṇa yāvadvipākasparśanirodhādvipākajavedanānirodho bhavatītyucyate | dṛṣṭe dharme'vidyānirodhādavidyāsaṁsparśanirodhaḥ | avidyāsaṁsparśanirodhādavidyāsaṁsparśajaveditanirodhāttṛṣṇā nirodhaḥ | tṛṣṇānirodhātpūrvavadanutpattidharmatayopādānādaya upāyāsaparyavasānāḥ saṁskārā niruddhā ityucyante | evameṣāṁ dṛṣṭadharme saṁskārāṇāmapravṛttirbhavati | apravṛtteśca dṛṣṭe dharme sopadhiśeṣe nirvāṇadhātau nirvāṇaprāptirbhavati | tasya tasminsamaye vijñānapratyayaṁ ca nāmarūpaṁ nāmarūpapratyayaṁ ca vijñānaṁ pariśiṣṭaṁ bhavati pariśuddhaṁ paryavadānaṁ | tasya yāvatsavijñānakaḥ kāyo'vatiṣṭhate tāvadvisaṁyukto vedanāṁ vedayati na saṁyuktaḥ | sa cāsya sa vijñānakaḥ kāyo yāvatpūrvakarmākṣiptamāyustāvadavatiṣṭhate | yadā cāsyāyuṣaḥ kṣayādvijñānamupāttaṁ kāyaṁ vijahāti tasya jīvitendriyaṁ cordhvamasmājjīvitendriyādaśeṣaṁ paryādīyate nottaratra vipacyate | tacca vijñānaṁ saha sarvaveditairiha ca svasvanirodhādanyatra ca pūrvameva hetunirodhādapratisandhito'pariśeṣaṁ niruddhaṁ bhavati | ayaṁ ca nirupadhiśeṣo nirvāṇadhāturatyantaśāntaṁ padaṁ yasyārthe nirvāṇopagaṁ nirvāṇaparyavasānaṁ bhagavato'ntike uśanti brahmacaryaṁ ||
tadidaṁ tribhirākāraiḥ pratītyasamutpādasya vyavasthānaṁ vistareṇa pratyuktaṁ bhavati | pūrvāntānmadhyānte pravṛttito madhyāntādaparānte pravṛttito madhyānte ca pravṛtiviśuddhitaḥ | itīdaṁ pratītyasamutpādasya śarīraṁ ||
[mukhaṁ]
mukhaṁ katamat | aṣṭābhirmukhaiḥ pratītyasamutpādaḥ pravartate | adhyātmaṁ vijñānotpattimukhena | bahirdhā sasyaniṣpattimukhena | sattvalokacyutyutpattimukhena bhājanalokasaṁvartavivartamukhena āhāropastambhamukhena karmasvakatāmadhipatiṁ kṛtvā iṣṭāniṣṭakarmatadanurūpa phalopabhogamukhena prabhāvamukhena vyavadānamukhena ca |
[arthaḥ]
pratītyasamutpādārthaḥ katamaḥ | niḥsattvārthaḥ pratītyasamutpādārthaḥ | sati niḥsattve'nityārthaḥ | satyanityattve itvarapratyupasthāpanārthaḥ | satītvarapratyupasthāne paratantrārthaḥ | sati paratantre nirīhārthaḥ | sati nirīhārthe hetuphalaprabandhānupacchedārthaḥ | sati [hetuphala]prabandhānupacchede anurūpahetuphalapravartanārthaḥ | satyanurūpahetuphalapravartane karmasvabhāvārthaḥ pratītyasamutpādārthaḥ |
kasyārthasya paridīpanārthaṁ pratītyasamutpādavyavasthānaṁ | hetupratyayaparigṛhīta svasaṁkleśavyavadānārthasya paridīpanārthaṁ ||
[vibhāgaḥ]
vibhāgaḥ katamaḥ | yatpūrvānte'jñānamiti vistareṇa sūtraṁ | tatra pūrvānte'jñānaṁ katamat | atītānasaṁskārānayoniśaḥ kalpayataḥ kiṁ kanvahamabhūvamatīte'dhvanyāhosvinnāhamabhūvamatīte'dhvani | ko nvahamabhūvaṁ | kathaṁ vābhūvamiti yadajñānaṁ |
aparānte'jñānaṁ katamat | anāgatānsaṁskārānayoniśaḥ kalpayataḥ kiṁ nvahaṁ bhaviṣyāmyanāgate'dhvanyāhosvinnāhaṁ bhaviṣyāmyanāgate'dhvani | kiṁ bhaviṣyāmi kathaṁ bhaviṣyāmītyajñānaṁ | pūrvāntāparānte'jñānaṁ katamat | adhyātmamayoniśaḥ kathaṁkathībhavataḥ ke santaḥ ke bhaviṣyāmaḥ | ayaṁ sattvaḥ kuta āgataḥ | itaścutaḥ kutra gāmī bhaviṣyatīti yadajñānaṁ | adhyātmamajñānaṁ katamat | pratyātmikānsaṁskārānayoniśa ātmanā manasi kurvato yadajñānam | bahirdhā jñānaṁ katamat | bāhyān sattvasaṁkhyātānsaṁskārānātmīyato'yoniśo manasi kurvato yadajñānaṁ | adhyātmabahirdhā'jñānaṁ katamat | pārasāntānikānsaṁskārānmitrāmitrodāsīnato'yoniśaḥ kalpayato yadajñānaṁ | karmaṇyajñānaṁ katamat | karmakartāramayoniśaḥ kalpayato yadajñānaṁ | vipāke'jñānaṁ katamat | vipākaphalasaṁgṛhītānsaṁskārānvedakato'yoniśaḥ kalpayato yadajñānaṁ | karmavipāke'jñānaṁ katamat | vitathaṁ karma tatphalaṁ cāyoniśaḥ kalpayato yadajñānaṁ | buddhe'jñānaṁ katamat | buddhānāṁ bodhimamanasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānaṁ | dharme'jñānaṁ katamat | dharmasya svākhyātatāmamanasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānaṁ | saṅghe'jñānaṁ katamat | saṅghasya supratipattimamanasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānaṁ | duḥkhe'jñānaṁ katamat | duḥkhaṁ duḥkhato'manasi kurvato vā mithyā vā manasi kurvataḥ pramādyato vā kāṅkṣato vāpavadato vā yadajñānāṁ yathā duḥkhe evaṁ samudaye nirodhe mārge ajñānāni draṣṭavyāni ||
hetāvajñānaṁ katamat | ahetukaṁ vā kalpayato viṣamahetuṁ vā īśvaraprakṛtipuruṣāntarādikaṁ vāyoniśaḥ kalpayato yadajñānaṁ | yathā hetāvevaṁ hetusamutpanneṣu saṁskāreṣu ||
te punaḥ kuśalā anavadyatvāt | akuśalāḥ sāvadyatvāt | sevitavyā hitatvāt | asevitavyā ahitatvāt | sāvadyāḥ kṛṣṇatvāt | anavadyāḥ śuklatvāt | sapratibhāgā vyāmiśratvāt ||
ṣaṭsu sparśāyataneṣu yathābhūtasaṁprativedhe'jñānaṁ katamat | adhigame viparyastacetasa ābhimānikasya yadajñānaṁ | tadetadabhisamasya viṁśatyākāramajñānaṁ bhavati | punaranyatsaptavidhamajñānaṁ | adhvasaṁmoho vastusaṁmohaḥ saṅkrāntisaṁmohaḥ agrasaṁmohastattvasaṁmohaḥ saṁkleśavyavadānasaṁmoho'bhimānasaṁmohaśca ||
yacca viṁśatividhamajñānaṁ yacca saptavidhamajñānaṁ tatra kena kasya saṁgraho draṣṭavyaḥ | tribhiḥ prathamairajñānaiḥ prathamasyaikasya saṁgrahaḥ | punastribhiranu dvitīyasya | punastribhiranu caturthasya | punaścaturbhiranu pañcamasya | punaḥ ṣaḍbhiranu ṣaṣṭhasya | paścimenaikena saptamasya ||
punaranyatpañcākāramajñānaṁ | arthasaṁmoho dṛṣṭisaṁmohaḥ pramādasaṁmohastattvārthasaṁmoho'bhimānasaṁmohaśca | yaccaikāntaviṁśatividhamajñānaṁ yacca pañcavidhaṁ katamena kasya saṁgraho draṣṭavyaḥ | dṛṣṭisammohena pūrvakāṇāṁ ṣaṇṇāṁ | hetusamutpanneṣu ca dharmeṣvajñānasya saṁgraho draṣṭavyaḥ | pramādasaṁmohena karmaṇi vipāke tadubhaye cājñānasya saṁgrahaḥ | tattvārthasaṁmohena buddhādiṣu mārgasatyaparyavasāneṣu ajñānasya saṁgrahaḥ | abhimānasaṁmohena paścimasya saṁgrahaḥ | arthasaṁmohena punaḥ sarveṣāṁ saṁgraho draṣṭavyaḥ ||
ajñānamadarśanamanabhisamayastamaḥsaṁmoho'vidyā itīme ṣaḍavidyāparyāyāḥ saptavidhe saṁmohavastuni yathākramaṁ draṣṭavyāḥ | paścime tattvasaṁmohavastuni | evaṁ vastu kṛtvāpi paścimo'vidyāndhakāraparyāyastatra draṣṭavyaḥ ||
aparaḥ paryāyaḥ | śrutamayyāścintāmayyā bhāvanāmayyāśca prajñāyā vipakṣeṇa trayaḥ paryāyā yathākramaṁ yojyante | tasyā eva vipakṣabhūtāyā mṛdumadhyādhimātratvādapare punastrayaḥ paryāyā iti vipakṣaprabhedataśca svabhāvaprabhedataśca ṣaṭ paryāyāḥ ||
kāyasaṁskārāḥ katame | kāyakarma kāmāvacaraṁ rūpāvacaraṁ puṇyāpuṇyasaṁkhyātamadha ūrdhvaṁ punarāniñjyasaṁkhyātaṁ | vāksaṁskārāḥ katame | vākkarma | śeṣaṁ pūrvavaddraṣṭavyaṁ | manaḥ saṁskārāḥ katame | manaskarma | tat kāmadhātau puṇyāpuṇyaṁ nāneñjyaṁ dvayoruparimayordhātvorāniñjyameva ca ||
cakṣurvijñānaṁ katamat | āyatyāṁ cakṣurindriyāśrayā yā rūpaprativijñaptiryatpuṇyāpuṇyāneñjyaṁ paribhāvitabījabhūtaṁ vijñānaṁ yacca tadbījasamudbhūtaṁ | yathā cakṣurvijñānamevaṁ śrotraghrāṇajihvākāyamanovijñānāni draṣṭavyāni | āśrayaviṣayakṛtaścaiṣa prativijñaptiviśeṣo draṣṭavyaḥ | tatpunaḥ kāmāvacaraṁ ṣaḍvidhaṁ | rūpāvacaraṁ caturvidhaṁ | ārūpyāvacaramekavidhameva ||
vedanāskandhaḥ katamaḥ | anubhavajātiḥ sarvā | sa ca traidhātukāvacaraḥ | saṁjñāskandhaḥ katamaḥ | saṁjānanājātiḥ sarvā | saṁskārakandhaḥ katamaḥ | cittābhisaṁskāramanaskarmajātiḥ | vijñānaskandhaḥ katamaḥ | vijānanājātiḥ sarvā | ete'pi skandhāstraidhātukāvacarā draṣṭavyāḥ ||
catvāri mahābhūtāni katamāni | pṛthivīdhāturabdhātustejodhāturvāyudhātuḥ | te'pi dhātudvaye | catvāri mahābhūtānyupādāya | rūpaṁ katamat | daśarūpīṇyāyatanāni | dharmāyatanaparyāpannaṁ ca rūpaṁ daśa kāmāvacarāṇi prajñaptipatitaṁ ca dharmāyatanarūpaṁ aṣṭau rūpāvacarāṇi dharmāyatanaparyāpannaṁ ca | sarva tadapi dvividhaṁ | vijñānabījaparigṛhītabījabhūtaṁ ca tadanirvarttitaphalabhūtaṁ ca ||
cakṣurāyatanaṁ katamat | cakṣurvijñānasaṁniśrayo rūpaprasādo yena rūpāṇi paśyatpaśyati drakṣyati vā | yathā cakṣurāyatanamevaṁ śrotraghrāṇajihvākāyamanaāyatanāni yathāyogaṁ draṣṭavyāni | sarveṣāṁ ca kālatrayanirdeśena karma nirdeṣṭavyaṁ | tadapi dvividhaṁ nāmarūpaparigṛhītabījabhūtaṁ tadabhinirvartitaphalabhūtaṁ ca kāmāvacaraṁ | rūpāvacarāṇi pañca | ṣaṣṭhaṁ traidhātukāvacaraṁ ||
cakṣuḥsaṁsparśaḥ katamaḥ | trikasamavāyajā viṣayaśubhaṁ prativiṣaya lakṣaṇanirdeśo'vagantavyaḥ | te punardvividhāḥ | ṣaḍāyatanabījaparigṛhītabījabhūtāśca tadabhinirvarttitaphalabhūtāśca | kāmāvacarāḥ sarve | rūpāvacarāścatvāraḥ | ārūpyāvacara ekaḥ ||
sukhā vedanā katamā | yatsukhasthānīyamindriya viṣayaṁ pratītyotpadyate sātaṁ vedayitaṁ vedanāgataṁ | duḥkhā vedanā katamā | yadduḥkhasthānīyaṁ dvayaṁ pratītyotpadyate'sātaṁ vedayitaṁ | aduḥkhāsukhā vedanā katamā | yadaduḥkhāsukhasthānīyaṁ dvayaṁ pratītyotpadyate naiva sātaṁ nāsātaṁ vedayitaṁ vedanāgataṁ | tisraḥ kāmacaryāḥ | dve rūpāvacarye tṛtīyād yāvaddhyānāt | aduḥkhāsukhā caturthāddhyānādūrdhvaṁ yāvannaivasaṁjñānāsaṁjñāyatanāt tā api vedanā dvividhāḥ sparśabījaparigṛhītabījabhūtāstadabhinirvartitaphalabhūtāśca ||
kāmatṛṣṇā katamā | kāmāvacarān saṁskārānpratītya kāmāvacareṣu kliṣṭā prārthanā yathā kāmadhātau duḥkhamabhinirvartayati | rūpatṛṣṇā katamā | yā rūpāvacarānsaṁskārānpratītya rūpāvacareṣu saṁskāreṣu kliṣṭā prārthanā yathā rūpadhātau duḥkhamabhinirvartayati | ārūpyāvacarā tṛṣṇā katamā | yārūpyāvacarānsaṁskārānpratītyārūpyāvacareṣu saṁskāreṣu kliṣṭā prārthanā yayā rūpadhātau duḥkhamabhinirvartayati ||
kāmopādānaṁ katamat | yaḥ kāmeṣu cchandarāgaḥ | dṛṣṭyupādānaṁ katamat | satkāyadṛṣṭiṁ sthāpayitvā tadanyāsu dṛṣṭiṣu cchandarāgaḥ | śīlavratopādānaṁ katamat | śīlavratamithyāpraṇihite yaśchandarāgaḥ | ātmopādānaṁ katamat | satkāyadṛṣṭau yaśchandarāgaḥ | prathamena kāmadhātāveva duḥkhamabhinirvartayati | avaśiṣṭaiḥ punastraidhātuke ||
kāmabhavaḥ katamaḥ | kāmāvacarapūrvakālabhavaḥ karmabhavo maraṇabhavo'ntarābhava upādhibhavo narakatiryakpretadevamanuṣyabhavāśca kāmamava ityucyate | sa punaḥ pūrvakṛtasaṁskārakleśaparigrahaprabhāvitaḥ || rūpabhavaḥ katamaḥ || narakatiryakpreta manuṣyabhavān sthāpayitvā tadanyo rūpabhavo draṣṭavyaḥ || ārūpyabhavaḥ katamaḥ | antarābhavaṁ sthāpayitvā tadanyabhavasaṁgṛhīta ārūpyabhavo draṣṭavyaḥ || kimadhikṛtya sapta bhavā vyavasthāpitā narakatiryakpretadevamanuṣya karmāntarābhavāḥ | trīṇi kṛtyānyadhikṛtya | ākṣepako bhava ekaḥ | bhavasaṁprāpako bhava ekaḥ | phalopabhojakā bhavāḥ pañca ||
jātiḥ katamā | yā jarāyujāyāmaṇḍajāyāṁ ca yonau tatprathamābhinirvṛttiḥ | saṁjātiḥ katamā | yā tatraiva ātmabhāvaparipūriraniḥsṛtasya | bhavakrāntiḥ katamā | yā tasmānniḥsṛtiḥ | abhiniḥsṛtiḥ katamā | yā niḥsṛtasya vṛddhiḥ | prādurbhāvaḥ katamaḥ | saṁkhedajaupapādukāyāṁ yaunau sakṛdeva sambhavaḥ | skandhapratilābhaḥ katamaḥ | ya āsveva yoniṣvavasthāsu ca pañcānāmupādānaskandhānāṁ sambhavaḥ ||
dhātupratilambhaḥ katamaḥ | yā teṣāmeva skandhānāṁ hetupratyayaparigṛhītatā | āyatanapratilambhaḥ katamaḥ | yā teṣāmeva skandhānāṁ tadanyapratyayaparigṛhītatā | skandhābhinirvṛttiḥ katamā | yā teṣāmeva skandhānāmāhārakṛtā puṣṭirupacayaḥ | pratidinajīvitendriyaprādurbhāvaḥ katamaḥ | yatteṣāmeva skandhānā māyuḥśeṣavaśādavasthānaṁ ||
asyāḥ punarjāteḥ samāsārthaḥ katamaḥ | yaśca jāteḥ svabhāvaḥ yatra ca jāyate yaiśca hetupratyayaiḥ parigṛhītaḥ yena copastammenāhṛtena sahajena ca dhriyata ityayaṁ samāsārthaḥ |
skhālityaṁ katamat | yadāśrayadaurbalyāttatkampatā | pālityaṁ katamat | yatkeśavaivarṇyaṁ | valīpracuratā katamā | yastvaksaṅkocaḥ | jīrṇatā katamā | yā kāmabhogāpratibalatā tejovihāniśca | magnatā katamā | yā vyavasāyakaraṇāpratibalatā prakṛtyanārogyatāmupādāya | tilakācitagātratā katamā | yatkālapiṇḍotsadattvaṁ avirūpyavipratibandhena tatra kubjagopānasīvaṅkatā | khurukhurupraśvāsakāyatā katamā | yā gamaneryāpathaprabhāvitā kāyasaṁsthānatā tadudbhavā ca gāḍhaśvasanakāmanatā | purataḥ prāgbhārakāyatā katamā | niṣadyeryāpathāvasthitasya yāvanatakāyapratibalatā | daṇḍaviṣkambhanatā katamā | sthāneryāpathāvasthitasya yā daṇḍabalādhānaviharaṇatā | dhanutvaṁ katamat svapneryāpathāvasthitasya yā gāḍhābhīkṣṇasvapnatā | mandatvaṁ katamat | yā tatraiva supratiboddhumapratibalatā | hāniḥ katamā | yā smṛtibuddhyoḥ | parihāṇiḥ katamā | yā smṛtibuddhyormāndyātkuśaladharmasamudānayanā pratibalatā | indriyāṇāṁ pariṇāmaḥ katamaḥ | yā prakṛtimandatā | paribhedaḥ katamaḥ | yā teṣāmeva viṣayāpracuratā | saṁskārāṇāṁ purāṇībhāvaḥ katamaḥ | yā eṣāmeva paścimā daśāsannamaraṇatāmupādāya | jarjarībhāvaḥ katamaḥ | yā āyuḥparisamāpterāśrayasya bhaṅgābhimukhatā kṛtyaviniyogāsamarthatāmupādāya | jarāyāḥ punaḥ samāsārthaḥ katamaḥ | āśrayavipariṇāmaḥ keśavipariṇāmaḥ puṣṭivipariṇāmastejobalavipariṇāma ārogyavipariṇāmo varṇavipariṇāma īryāpathavipariṇāmo'rūpīndriyavipariṇāmo rūpīndriyavipariṇāmo daśātivṛttirāyuḥsaṁkṣepa samāsārthoṁ draṣṭavyaḥ ||
te te sattvāḥ katame | nārakādayaḥ | sattvanikāyā katame | sarve ta eva | cyutiḥ katamā | yeṣāṁ sattvānāṁ marmacchedamantareṇa maraṇaṁ | cyavanatā katamā | yeṣāṁ sattvānāṁ saha marmacchedena maraṇaṁ | bhedaḥ katamaḥ | yā vijñānasyāśrayādapakrāntiḥ | antardhāniḥ katamā | yo rūpiṇāmindriyāṇāṁ nirodhaḥ | āyuṣo hāniḥ katamā | yā hikkāśvāsāvasthā | ūṣmaṇo hāniḥ katamā | yā niśceṣṭāvasthā | skandhānāṁ nikṣepo jīvitendriyasya nirodhaḥ katamaḥ | yatkālamaraṇaṁ | maraṇaṁ katamat | yā kālacyutistatpratyayaiḥ | kālakriyā katamā | yāsannā ciramṛtāvasthā | aparaḥ paryāyo māraṇaṁ mārakarma kālakriyetyucyate | māraṇasya punaḥ samāsārthaḥ katamaḥ | yā ca cyutiḥ | yasya ca dharmasya cyutiḥ | yathā ca cyutiḥ cyutasya ca tadūrdhvaṁ yaḥ kālaḥ | ityayaṁ samāsārthaḥ | ityayaṁ pratītyasamutpādavibhaṅgasya vibhaṅgo draṣṭavyaḥ ||
[kramaḥ]
kena kāraṇenāvidyādīnāṁ bhavāṅgānāmevaṁrūpaḥ kramanirdeśaḥ kṛtaḥ | pūrvaṁ tāvajjñeye vastuni sammohaḥ | sammūḍhasya tatraiva mithyābhisaṁskāraḥ | mithyābhisaṁskārāccitte viparyāsaḥ | cittaviparyāsātpratisandhibandhaḥ | pratisandhibandhādindriyaparipūriḥ | indriyaparipūrerdvābhyāṁ viṣayaparibhogaḥ | viṣayaparibhogādadhyavasānaṁ tatprārthanā ca | prārthanayā paryeṣamāṇasya kleśopacayaḥ | kleśopacayātpaunarbhavikamiṣṭāniṣṭakarmasamutthānaṁ | karmopacayasamutthānātpañcagatike saṁsāre'bhinirvṛttiduḥkhaṁ | abhinirvṛttiduḥkhakṛtaṁ ca jarāmaraṇādiduḥkhamātmabhāvapariṇāmanaimittikaṁ jarāmaraṇaduḥkhaṁ | viṣayapariṇāmanaimittikaṁ śokaparidevaduḥkhadaurmanasyāyāsaduḥkhaṁ | tasmādanukramaśa etāni dvādaśāṅgāni nirdiṣṭāni bhagavatā ||
aparo'nukramaparyāyo dvividhapratyayaṁ pratītyasamutpādamārabhya ātmabhāvapratyayaṁ viṣayopabhogapratyayaṁ ca | ātmabhāvapratyayaḥ ṣaḍbhiraṅgaiḥ saṁgṛhītaḥ | viṣayopabhogapratyayo'pi ṣaḍbhireva | pūrvamātmabhāve ātmagrāhādibhiḥ saṁmūḍhaḥ | tataḥ karmaṇāṁ duḥkhaphalavipākamajānānaḥ karma karoti | kṛtvā ca tadevamanuvitarkayati | karmaṇā tadvijñānasahāyena trividhamāyatyāṁ duḥkhamabhinirvartayati indriyanirvṛttisaṁgṛhītaṁ tatparipūrisaṁgṛhītaṁ viṣayaparibhogasaṁgṛhītaṁ ca | sparśāvasānaṁ nāmarūpaṁ ca dṛṣṭa eva ca dharme sparśapratyayāyāṁ vedanāyāṁ tṛṣṇāmutpādya viṣayapratyayāṁ paryeṣaṇāmāpadyate | vyavasāyamāpadyate | vyavasāyamukhena lābhasaṁskāramukhena śīlavratamukhena mokṣamukhena kāmaparyeṣaṇāmātmabhāvaparyeṣaṇāṁ mokṣaparyeṣaṇāṁ viṣayaparibhogapratyayaparyeṣaṇāṁ mithyāparyeṣaṇāmāpadyamānaḥ kleśāṁśca tatpūrvakāṇi karmāṇi kṛtvā pañcagatike saṁsāre jāyate jīryati mriyate ca ||
aparo'nukramaparyāyaḥ | trayaḥ sattvarāśayaḥ | lokottarā viśuddhikāmā viṣayaparamāśca | tatra prathamāḥ pratītyasamutpādaṁ nirodhayanti śuklapakṣeṇa na vardhayanti | dvitīyāḥ sattvāḥ satyāni yathābhūtamajānānā upasthitasmṛtayaḥ puṇyamāneñjyaṁ ca sāsravaṁ bhāvanāmayaṁ karma kṛtvānupasthitayā vā punaḥ smṛtyā puṇyaṁ vipratisāraparibhāvitena vāvipratisāraprāmodyaparibhāvitena vā cetasā bahulaṁ viharanti | te pūrvavaddhīnamadhyaviśiṣṭā upapattyāyatane'nupūrveṇa triprakāramāyatyāṁ duḥkhamabhinirvartayanti | tṛtīyānāṁ sattvānāṁ pratyutpannaviṣayaparibhogaje vedite vartamānānāṁ pūrvavadaparāṇi ṣaḍaṅgāni kramaśo draṣṭavyāni tṛṣṇādyāni jarāmaraṇāvasānāni ||
kena kāraṇena pratilomānupūrvyā jarāmaraṇamidaṁ kṛtvā pratītyasamutpādo deśyate satyanayadeśanāmadhikṛtya | tathāhi | jātijarāmaraṇaṁ duḥkhasatyapravibhaktaṁ | yaduktaṁ bhagavatā na ca nāmarūpanirodhapūrvaṅgamā dharmā iti | kena kāraṇena avidyānirodhapūrvaṅgamā noktāḥ vimukticetasāṁ tatprajñapteḥ | ...tvāt teṣāṁ hi dṛṣṭe dharme bījabhūtaṁ vedanāvasānaṁ niruddhaṁ bhavati | dṛṣṭe ca dharme vedanāṁ vedayamānasya tṛṣṇānuśayasamuddhātādapravṛtterniruddhā bhavati | tannirodhāttatpūrvaṅgamāni niruddhāni bhavanti | ityevaṁbhāgīyaḥ pratītyasamutpādasya kramaheturdraṣṭavyaḥ ||
[niruktiḥ]
kena kāraṇena pratītyasamutpādaḥ pratītyasamutpāda ityucyate | pratigatya gatiṣu saṁyuktānāṁ kleśairutpādaḥ pratītyasamutpāda ityakṣaranirvacanaṁ | punaḥ pratyayata utpādaḥ pratītyasamutpādaḥ | kṣaṇikārthamadhikṛtya | punaḥ pratyayādatītādatyaktātsvasantatāvutpādaḥ pratītyasamutpādaḥ | asminsatīdaṁ bhavatyasyotpādādidamutpadyate nānyathā ityetamarthamadhikṛtyaitannirvacanaṁ draṣṭavyaṁ | punaḥ pratigatya pratigatya santatyotpādaḥ pratītyasamutpādaḥ | vinaśya vinaśyetyarthaḥ | punaḥ pratyayībhāvaṁ gatvā'tīte'dhvani santatyotpādaḥ pratītyasamutpādaḥ | uktaṁ bhagavatā pratyavagamya samutpādaṁ deśayiṣyāmīti | pratyavagamyetyabhisambudhyetyarthaḥ | tataḥ saiva saṁjñā niruḍhā pratītyasamutpāda iti ||
[pratyayaḥ]
avidyāsaṁskārāṇāṁ katibhiḥ pratyayaiḥ pratyayatvaṁ bhavati | rūpiṇāmadhipatipratyayena | arūpiṇāṁ tu tribhiḥ samanantarālambanādhipatipratyayaiḥ | evamavaśiṣṭānāmaṅgānāṁ pratyayatvaṁ yathāyogaṁ draṣṭarvyaṁ | rūpiṇi rūpiṇāmekenādhipatipratyayena | arūpiṇāṁ dvābhyāmālambanapratyayena ca | arūpiṇi rūpiṇāmekena | arūpiṇi tvarūpiṇāṁ tribhiḥ samanantarālambanādhipatipratyayaiḥ ||
kena kāraṇena hetupratyayena na pratyayānyetānyaṅgāni | svabhāvabījapratyayaprabhāvitatvāddhetupratyayasya | yadi hetupratyayena na pratyayāni tatkena kāraṇena hetuphalabhāvena pratītyasamutpādo nirdiśyate | adhipatipratyaya saṁgṛhītamāvāhakahetumadhikṛtya ākṣepahetumabhinirvṛttihetuṁ ca | katyaṅgānyākṣepahetusaṁgṛhītāni | avidyāmupādāya yāvadvedanā | katyaṅgānyabhinirvṛttihetu saṅgṛhītāni | tṛṣṇāmupādāya yāvadbhavaḥ | katyaṅgānyākṣepābhinirvṛttihetvoḥ phalasaṁgṛhītāni | dṛṣṭe ca dharme samparāye ca vijñānādīni vedanāvasānāni jātijarāmaraṇāvasāni ||
[pratyayaprabhedaḥ]
yadā yoniśomanaskārahetukā vidyoktā kena kāraṇena sa pratītyasamutpādanirdeśa ādito na nirdiṣṭaḥ | aprahāṇahetutvāt saṁkleśahetutvāt | tathāhi | nāmūḍhasya sa manaskāra utpadyate | saṁkleśahetuśca pratītyasamutpādaḥ | avidyā ca svabhāvasaṁkliṣṭā ayoniśo manaskāraśca svabhāvasaṁkliṣṭaḥ | mano vidyāṁ saṁkleśayati | api tvavidyāvaśena saṁkliśyate | karmakleśaprabhāvitaṁ ca janma | tatra karmaṇo heturādiravidyā pratītyasamutpādasya | tasmādasya yoniśo manaskāro noktaḥ ||
kena kāraṇena svabhāvaḥ svabhāvasya pratyayatvena noktaḥ | nahi svabhāvaḥ pratyayāntaramalabhamānaḥ svabhāvasya saṁkleśataḥ poṣako vā bhāvako vā bhavati | tasmānnoktaḥ ||
kena kāraṇena puṇyāneñjyāḥ saṁskārā pratisaṁkhyāya manukṛtā avidyāpratyayā ityucyante | sāṅketikaduḥkhahetumajānānasya tatpratyayā apuṇyāḥ | pāramārthikaṁ duḥkhahetumajānānasya tatpratyayāḥ puṇyāneñjyāḥ | tasmātte'pyavidyāpratyayā ucyante || yadā lobhadveṣamohanidānaṁ karmoktaṁ tatkena kāraṇena mohanidānamevocyate | puṇyāpuṇyāneñjyakarmanidānādhikārataḥ | apuṇyameva tu karmalobhamohanidānaṁ || yadā cetanāsamutthāpitatvātkāyavākkarmaṇaḥ saṁskārapratyayā abhisaṁskārā kena kāraṇenāvidyāpratyayā evocyante | sakalasaṁskārasamutthānapratyayādhikārāt kliṣṭakuśalacetanotpattipratyayatvādhikārācca || yadā vijñānaṁ nāmarūpapratyayamapi kena kāraṇenāsminnarthe saṁskārapratyayamevocyate | saṁskārā vijñānasya saṁkleśakāḥ punarbhavākṣepakā abhinirvartakāśca | na tu nāmarūpamāśrayālambanata utpattipratyayamātratvāt || yadā nāmarūpaṁ mahābhūtānyupādāya sparśamapi kena kāraṇena vijñānapratyayamevocyate | vijñānasya tadabhinavotpattihetutvānmahābhūtāni sparśaśca kevalamutpannasya pratiṣṭhāheturbhavatyutpattikāle ca yadā ṣaḍ dhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntiruktā kena kāraṇena vijñānadhāturevoktaḥ | sati hi vijñānadhātau niyataṁ mātuḥ kukṣau śukraśoṇitamahābhūtakukṣi cchidrāvaikalyātpradhāno vijñānadhāturiti kṛtvā sarvayonibhavotpattyadhikārācca || yadā ṣaḍāyatanamāhārapratyayamapi kena kāraṇena nāmarūpapratyayamevehoktaṁ | tadutpattikāraṇatvānnāmarūpasya | utpannasya ca sthityupastambhamātrakāraṇamāhāraḥ | yadā trikasamavāyapratyayaḥ sparśaḥ kena kāraṇena ṣaḍāyatanapratyaya evoktaḥ | sati ṣaḍāyatane tadanyadvayāvaikalyātṣaḍāyatanapradhānaṁ pradhānamiti kṛtvā dvayasaṁgrahācca ṣaḍāyatanasya ||
yadātmopakramikāḥ paropakramikā ṛtuvipariṇāmikā pūrvakarmāhṛtāśca vedanā upalabhyante kena kāraṇeneha sparśapratyayā eva paridīpitāḥ | samāsannakāraṇatvātsparśasya | sparśāhārakatvācca tadanyeṣāṁ pratyayānāṁ tā api vedanāḥ | sparśasambhavā nāntareṇa sparśamiti kṛtvā | yadā tṛṣṇāvidyāpratyayāpyuktā tatsthānīyaviṣayapratyayā ca kena kāraṇeneha vedanāpratyayaivoktā | yasmādvedanāvaśādviṣayasaṁyogaprārthanā pravartate tadupame viṣaye mohavaśāttu kevalaṁ tāsāṁ vedanānāṁ samudayāstaṅgādīnyathābhūtamaprajānantastataścittaṁ na nivārayanti ||
yadānuśayādaprahīṇāntasthānīyebhyaśca dharmasya upādānasya prabhavo bhavati kena kāraṇeneha tṛṣṇāpratyayamevopādānamucyate | yasmātprārthanājātaḥ paryeṣṭimāpadyamāno'nuśayaṁ ca prabodhayati tatsthānīyāṁśca dharmānākarṣayati | yadāpūrvamevāvidyāpratyayaḥ karmabhava uktaḥ,kena kāraṇena upādānapratyayo bhava ucyate | upādānabalena yasmāttadeva karma tasmiṁstasminnupapattyāyatane vijñānanāmarūpādyākarṣaṇa samarthaṁ bhavati | yadā śukraśoṇitādipratyayāpi jātiḥ kena kāraṇena bhavapratyayaivoktā | bhave sati niyataṁ tadanyapratyayāvaikalyasadbhāvāt sa eva pradhānaḥ pratyaya iti kṛtvā | yadā adhvaviṣamāparihāraparākramaṇādibhirapi pratyayairjarāmaraṇamupalabhyate | kena kāraṇeneha jātipratyayamevocyate | jātimūlatvātteṣāmapi pratyayānāṁ tatpratyayavaikalye'pi ca jātijarāmaraṇasya jātikṛtatvāt ||
eṣāṁ dvādaśānāmaṅgānāṁ katyaṅgāni kleśavartma | kati karmavartma | kati duḥkhavartma | trīṇi kleśavartma| dve karmavartma avaśiṣṭāni duḥkhavartma ||
kati hetubhūtānyeva | ādyamekaṁ | kati phalabhūtānyeva | paścimamekaṁ | kati hetuphalabhūtāni | avaśiṣṭāni ||
punarasya ca praśnasyānyo visarjanaparyāyaḥ | trīṇi hetuphalabhūtānyeva | dve phalabhūte eva | avaśiṣṭāni hetuphalabhūtāni draṣṭavyāni ||
kati pratyekalakṣaṇāni | kati saṁsṛṣṭalakṣaṇāni | trīṇi pratyekalakṣaṇāni | saṁskārādīnyaṅgāni saṁsṛṣṭalakṣaṇāni ||
kena kāraṇena saṁskārā bhavaśca saṁsṛṣṭalakṣaṇaṁ | dvidhānirdiṣṭaṁ | iṣṭāniṣṭaphaladānato gatinirvartanasāmarthyabhedācca ||
kena kāraṇena vijñānanāmarūpaṣaḍāyatanaikadeśasaṁsṛṣṭalakṣaṇaṁ tridhā nirdiṣṭaṁ | saṁkleśakālādhikārāt | niṣekakālādhikārāt | pravṛttikālādhikārataśca ||
kena kāraṇena vijñānādīni vedanāvasānāni jātijarāmaraṇāni ca dvidhākhyātāni | pṛthagduḥkhavastulakṣaṇavikhyāpanārthamākṣepābhinirvṛttiprabhedapradīpanārthaṁ ca ||
pratītyasamutpāde katamaḥ pratigamārthaḥ | yadutpannānāmanavasthānārthaḥ | prativigamārthaḥ | katamaḥ saṅgamārthaḥ | yaḥ sāmagrīsamavadhānārthaḥ | pratyayānāṁ katama utpādārthaḥ | yaḥ pratyayasāmagrīparigṛhītānāṁ navanavaprabhavārthaḥ | katamaḥ pratītyasamutpādaḥ | katamā pratītyasamutpannatāyā utpattidharmatā | saṁskārāṇāmayaṁ pratītyasamutpādaḥ | yā punarutpannataiva sā pratītyasamutpannatetyucyate | katyaṅgāni duḥkhapratyayasaṁgṛhītāni dṛṣṭadhārmikaduḥkhāya ca | dve jātirjarāmaraṇaṁ ca | kati duḥkhasatyasaṁgṛhītānyevāyatyāmeva ca duḥkhāya | vijñānādīni vedanāvasānāni bījabhūtāni | kati samudayasatyasaṁgṛhītāni | avaśiṣṭāni ||
avidyā saṁskārāṇāṁ kiṁ sahabhāvena pratyayaḥ athānantaraniruddhaḥ pratyayaḥ | atha ciraniruddhaḥ pratyayaḥ | tridhā pratyayo draṣṭavyaḥ | sahabhāvena saṁskārasthānīyeṣu dharmeṣvāvaraṇapratyayaḥ | yadarthaṁ saṁskārānutthāpayati tadajñānataḥ | saṁjananapratyayo'nantaraniruddhaḥ kudṛṣṭipramādasahagatenājñānena | āyatyāṁ tadutpattyanukūlaṁ santatyavasthāpanācciraniruddho'pyākṣepapratyayo draṣṭavyaḥ |
saṁskārā vijñānasya kathaṁ triprakārapratyayatayā draṣṭavyāḥ | bījabhāva paribhāvanayā sahabhāvapratyayaḥ | tadūrdhvaṁ tadvaśavartanatayā saṁjananapratyayo'nantaraniruddhaḥ āyatyāṁ phalābhi nirvartitākṣepatayā ākṣepapratyayaḥ ||
yathā saṁskārā vijñānasya pratyayaḥ | evaṁ vijñānaṁ nāmarūpasya | nāmarūpaṁ ṣaḍāyatanasya | ṣaḍāyatanaṁ sparśasya sparśo vedanānām | vedanā tṛṣṇāyāḥ |
kathaṁ triprakārapratyayatayā draṣṭavyāḥ | sahabhāvato'dhyavasānapratyayatayā draṣṭavyāḥ | tadanantaraṁ tadvaśena paryeṣṭyādi kriyānupravartanatayā saṁjananapratyayaḥ | āyatyāṁ taddurvimocya santatyavasthānācciraniruddho'pyāvedya pratyayaḥ ||
tṛṣṇopādānasya kathaṁ triprakārapratyayatayā pratyayaḥ | chandarāgasahagatatvāttadupādānīyeṣu dharmeṣu ruciniveśanapratyayatvātsahabhāvapratyayaḥ | tadanantaraṁ tadvaśavartanātsaṁjananapratyayaḥ | taddurvimocya santatyavasthāpanācciraruddho'pyābādhapratyayaḥ ||
upādānaṁ bhavasya kathaṁ triprakārapratyayatayā pratyayaḥ | sahabhāvatastasya karmaṇastadgatyāvarjanatayā sahabhāvapratyayaḥ | tadbalena tasminnupapattyāyatane tadvijñānādyākarṣaṇapratyayatayā anantaraniruddhaḥ saṁjananapratyayaḥ | dhātunirvartanasāmarthyapratyayatayā ābedhapratyayaściraniruddho'pi ||
bhavo jāteḥ kathaṁ triprakārapratyayatayā pratyayaḥ | sahabhāvapratyayo bījabhāvaparibhāvanatayā | anantaraṁ tadvaśānuvartanatayā saṁjananapratyayaściraniruddho'pi tatphalanirvṛtyābedhaprattyayaḥ | yathā bhavo jāterevaṁ jātirjarāmaraṇasya pratyayatvena draṣṭavyā | bhavasya dvidhā vyavasthānaṁ | pradhānāṅgatastathopādānaparigṛhītasya karmaṇo yathāpūrvanirdiṣṭaṁ sakalāṅgataḥ karmaṇo vijñānādīnāṁ ca vedanāvasānānāṁ bījabhūtānāmupādānaparigṛhītānāṁ bhavato vyavasthānaṁ draṣṭavyaṁ |
kimeṣāṁ bhavāṅgānāmetadeva karma yaduta saṁskārādīnāṁ jarāmaraṇāvasānānāmanupūrvapratyayatvamathānyadapi kiñcit | etacca sve sve gocare ca sarveṣāṁ yathāyogaṁ vṛttirdvitīyaṁ karma draṣṭavyaṁ | kimavidyā kevalānāṁ saṁskārāṇāṁ pratyayo yathānyeṣāmapyaṅgānāṁ | avidyā yāvajjarāmaraṇasyāpi pratyayaḥ samāsannapratyayārthena punaḥ saṁskārāṇāmeva nirdiṣṭā ||
evamavaśiṣṭāṅgāni yathāyogaṁ draṣṭavyāni ||
na tu punaradharāṇāmaṅgānāmuparimeṣu pratyayatvaṁ | kena kāraṇena | yathoparimaprahāṇāyoparimaprahāṇe yatraḥ kriyate tatprahāṇe'dharimaprahāṇamiti kṛtvā naivamuparimaprahāṇāyādharimaprahāṇe | tasmāttāvantyeva tatpratyayāni draṣṭavyāni |
kathamasminsatīdaṁ bhavatītyucyate | aprahīṇātpratyayāt tadanyotpādārthena | kathamasyotpādādidamutpadyata ityucyate | anityātpratyayāttadanyotpādārthena |
kena kāraṇena jātyāṁ satyāṁ jarāmaraṇaṁ bhavati | jātipratyayaṁ ca jarāmaraṇamityucyate | yāvadavidyāsaṁskārāśca anenaiva vyapadeśena nirīhātpratyayāttadanyotpādārthena ||
kena kāraṇena jātyāṁ satyāṁ jarāmaraṇaṁ nānyatra jātipratyayaṁ jarāmaraṇamucyate | evaṁ yāvadavidyā saṁskārāśca | anenaiva vyapadeśena svasāntānikātpratyayāt svasantāna eva tadanyotpādārthena ||
ye dharmā avidyāpratyayena saṁskārā api te | ye vā saṁskārā avidyāpratyayā api te syuḥ | saṁskārā nāvidyāpratyayā anāsravā anivṛtāvyākṛtāśca kāyavāṅmanaḥsaṁskārāḥ syuravidyāpratyayā na saṁskārāḥ | saṁskārasaṁgṛhītaṁ bhavāṅgaṁ sthāpayitvā yāni tadanyāni bhavāṅgāni | avidyāpratyayāśca bhavanti puṇyā'puṇyānejyāḥ kāyavāṅmanaḥsaṁskārāḥ etānākārān sthāpayitvā ca caturthī koṭiḥ | itīyaṁ catuṣkoṭikā | yatsaṁskārapratyayaṁ vijñānamapi tat | yadvā vijñānaṁ saṁskārapratyayamapi tatsyāt | saṁskārapratyayaṁ na vijñānaṁ | vijñānaṁ sthāpayitvā tadanyāni bhavāṅgāni | vijñānaṁ na saṁskārapratyayaṁ yadanāsravamanivṛtāvyākṛtaṁ ca | vipākajaṁ sthāpayitvā | vijñānaṁ ca saṁskārapratyayaṁ ca yatpaunarbhavikaṁ bījabhūtaṁ phalabhūtaṁ vā | etānākārān sthāpayitvā caturthī koṭiḥ ||
anenānusāreṇa yathāyogaṁ yāvatsparśapratyayādveditāccatuṣkoṭikā draṣṭavyā || yā vedanāpratyayā sarvā sā tṛṣṇā | yā tṛṣṇā sarvā sā vedanāpratyayā | atrāpi cātuṣkoṭikaḥ syāt | tṛṣṇā na vedanāpratyayā | uttare vimokṣe yā prārthanā yāṁ ca tṛṣṇāṁ kuśalaṁ niśritya tṛṣṇāṁ prajahāti | vedanāpratyayā vedanāpratyayā na tṛṣṇā | vidyāsaṁsparśajāṁ vedanāṁ pratītya ye tadanye dharmā utpadyante | yāni ca tadanyāni bhavāṅgāni | vedanāpratyayā ca tṛṣṇā ca kliṣṭā tṛṣṇā avidyāsaṁsparśajaveditapratyayā || etānākārānsthāpayitvā caturthī koṭiḥ ||
yattṛṣṇāpratyayaṁ tatsarvaṁ tadupādānaṁ | yadvā upādānaṁ sarvatṛṣṇāpratyayaṁ | atra paścātpadakaṁ draṣṭavyaṁ yattāvadupādānaṁ sarvaṁ tattṛṣṇāpratyayaṁ syāttu tṛṣṇāpratyayaṁ nopādānaṁ | upādānaṁ sthāpayitvā tadanyāni bhavāṅgāni | ye ca kuśalāṁ tṛṣṇāṁ pratītya ārabdhavīryādayaḥ kuśalā dharmā utpadyante ||
ya upādānapratyayaḥ sarvaḥ sa bhavaḥ | yo vā bhavaḥ sarvaḥ sa upādānapratyayaḥ | yastāvadbhavaḥ sarvo'sāvupādānapratyayaḥ | syāttūpādānapratyayo na bhavaḥ | bhavaṁ sthāpayitvā tadanyāni bhavāṅgāni ||
yā yā bhavapratyayā sarvā sā jātiḥ | yā vā jātiḥ sarvā sā bhavapratyayā | yā tāvajjātiḥ sarvā sā bhavapratyayā | syāttu bhavapratyayā na jātiḥ | jātiṁ sthāpayitvā yajjarāmaraṇaṁ paścimaṁ bhavāṅgaṁ |
yajjātipratyayaṁ sarvaṁ tajjarāmaraṇaṁ | yadvā jarāmaraṇaṁ sarvaṁtajjātipratyayaṁ | yattāvajjātimaraṇaṁ sarvaṁ tajjarāpratyayaṁ | syāttu jātipratyayaṁ na jarāmaraṇaṁ | vyādhirapriyasaṁyogaḥ priyavinābhāva icchāvighātastatsamutthitāśca śokaparidevaduḥkhadaurmanasyopāyāsāḥ ||
eṣāṁ bhavāṅgānāṁ kati samyagdṛṣṭisaṁgṛhītasya mārgasyāṅgāni prādhānyena vibandhabhūtāni | avidyā tatsamutthitāśca manaḥsaṁskārā bhavaikadeśaśca vibandhabhūtaḥ ||
yathā samyagdṛṣṭerevaṁ samyaksaṁkalpasya samyagvyāyāmasya samyagvyāyāmasya samyagvākkarmāntājīvānāṁ kāyavāksaṁskārā bhavaikadeśaśca vibandhabhūtaḥ | samyaksmṛteḥ samyaksamādheścāvaśiṣṭāni vibandhabhūtāni draṣṭavyāni ||
eṣāṁ bhavāṅgānāṁ katyaṅgānyekāntena saṁkleśapakṣyāṇi kati saṁkleśavyavadānapakṣyāṇi | catvāryekāntena saṁkleśapakṣyāṇi | tadanyāni saṁkleśavyavadānapakṣyāṇi | jātiryāpāyeṣvakṣaṇeṣu vā tadanyeṣu vā sā saṁkleśapakṣyā | yā punardevamanuṣyeṣvakṣaṇavivarjiteṣu jātiḥ sā saṁkleśavyavadānapakṣyā draṣṭavyā | śeṣāṇi tvaṅgāni yathāyogaṁ tadubhayapakṣyāṇi draṣṭavyāni ||
katamasyāmavidyāyāmasatyāṁ saṁskārā na bhavanti | katamasyā avidyāyā nirodhātsaṁskāranirodhaḥ | triprakāraparyavasthānasamutthānānuśayasthāyinyā avidyāyā nirodha iti | avidyānirodhādavidyānirodhe tannirodhācca tannirodhe sati tataḥ saṁskāranirodhaḥ ||
katameṣu saṁskāreṣvasatsu vijñānaṁ na bhavati | katama saṁskāranirodhādvijñānanirodhaḥ | ye saṁskārāḥ svasantāne kṛtanirodhā anutpāditapratipakṣāśca | apica manaḥsaṁskāreṣu satsu kāyavāksaṁskārāḥ | tatastasminsati tadbhāve tatpratyayaṁ vijñānaṁ | tasminnasati tadabhāve tatsākalyanirodhādvijñānanirodho draṣṭavyaḥ ||
katamasmin vijñāne'sati nāmarūpaṁ na bhavati | katamavijñānanirodhācca punaḥ nāmarūpanirodhaḥ | bījabhūte vijñāne'sati phalabhūtaṁ vijñānaṁ na bhavati | tadubhayanirodhātpunastadubhayanāmarūpanirodhaḥ ||
yathā vijñānanāmarūpayornayastathā yathāyogamavaśiṣṭānāmaṅgānāṁ draṣṭavyo yāvad vedanāvasānāt | yathā'vidyāpratyayānāṁ saṁskārāṇāmevaṁ tṛṣṇāpratyayasyopādānasya upādānapratyayasya ca bhavasya draṣṭavyaḥ ||
yathā saṁskārapratyayasya vijñānasyaivaṁ bhavapratyayāyā jāterdraṣṭavyaḥ | yathā vijñānapratyayānāṁ nāmarūpādīnāṁ tathā jātipratyayasya jarāmaraṇasya ||
katamasyāṁ vedanāyāmasatyāṁ tṛṣṇā na bhavati | katamavedanānirodhācca punastṛṣṇānirodhaḥ | yathā saṁskārapratyayasya vijñānasya tathāsyāpi nayo draṣṭavyaḥ ||
yo'sāvaṣṭamukhaḥ pratītyasamutpāda uktasteṣāṁ kati mukhāni dvādaśāṅgapratītyasamutpādaprabhāvitāni | kati na | trīṇi mukhāni tatprabhāvitāni | dve ekadeśaprabhāvite | ekaṁ sakalāṅgaprabhāvitaṁ | avaśiṣṭāni na prabhāvitāni | vijñānotpattimukhaṁ karmasvakatāmukhaṁ caikadeśaprabhāvite | sattvalokapravṛttimukhaṁ punaḥ sakalāṅgaprabhāvitaṁ || pratītyasamutpādamajānānasya katyādīnavā draṣṭavyāḥ || pañca | ātmadṛṣṭirbhavati | pūrvāntasahagatāni dṛṣṭigatānyutpādayati | yathā pūrvāntasahagatānyevamaparāntasahagatāni pūrvāntāparāntasahagatāni sthāmaśaḥ parāmarśasthāyī sopādānaḥ saparitāpanaḥ | na dṛṣṭe dharme parinirvātyayaṁ pañcama ādīnavaḥ || jānānasya katyanuśaṁsā draṣṭavyāḥ | etadviparyayeṇa pañcaivānuśaṁsā draṣṭavyāḥ | eṣāṁ dvādaśānāmaṅgānāṁ katyaṅgāni dravyamasti | āha nava | kati na dravyamasti | yānyavaśiṣṭāni | katyekadravyasvabhāvāni | pañca | kati nānādravyasvabhāvāni | avaśiṣṭāni | kati jñeyāvaraṇāni | ekaṁ | kati duḥkhanirvartakāni | pañca | kati duḥkhagarbhāṇi | pañcaiva | kati duḥkhānyeva | dve | kati hetubhāvanirdeśyāni | kati phalabhāvanirdeśyāni | kati hetuphalavyāmiśrabhāvanirdeśyāni | ṣaṭ prathamāni avidyāmupādāya yāvatsparśāt | tṛṣṇopādānabhavāśca hetubhāvanirdeśyāḥ | paścime dve phalabhāvanirdeśye | vedanāvyāmiśranirdeśyā sāmparāyikī ca sparśapratyayā hetubhūtā dṛṣṭadhārmikī ca | tṛṣṇāyāḥ pratyayāt phalabhūtā | te come sparśapratyaye kṛtvā vyāmiśre nirdiśyete ||
katyaṅgāni iṣṭāniṣṭaphalanirvartakāni | katyaṅgānyātmabhāvaphalanirvartakāni | pūrvakāṇi ṣaṭpūrvaphalanirvartakāni | paścimakāni trīṇi paścimaphalanirvartakāni ekaṁ tadubhayaphalanirvartakaṁ ||
kati sukhavedanāsahagatāni | dve aṅge sthāpayitvā tadanyāni | kati duḥkhavedanāsahagatāni | tānyeva | sthāpitaṁ caikamaṅgaṁ | katyaduḥkhasukhavedanāsahagatāni | sukhavadatrāpi nayo draṣṭavyaḥ || katyavedanāsahagatāni | ekamaṅgaṁ yatsthāpitaṁ ||
katyaṅgāni vipariṇāmaduḥkhatayā saṁgṛhītāni | sukhavedanāsahagatāni yaccāvedanāsahagatamaṅgaṁ tasya ca pradeśaḥ || kati duḥkhaduḥkhatayā saṁgṛhītāni | yāni duḥkhasahagatāni yaccāvedanāsahagatamaṅgaṁ tasya ca pradeśaḥ || kati saṁskāraduḥkhatayā saṁgṛhītāni | yāni tāvadvipariṇāmaduḥkhaduḥkhatayā saṁgṛhītāni saṁskāraduḥkhatayāpi tāni | syāttu saṁskāraduḥkhatayā saṁgṛhītāni na tadanyābhyāṁ duḥkhatābhyāṁ | yānyaduḥkhāsukhasahagatāni yaccāvedanāsahagatamaṅgaṁ tasya ca pradeśaḥ || kiṁ sarvopapattisamāpattiṣu sarvāṇyaṅgānyupalabhyante samudācārataḥ | āha nopalabhyante | asaṁjñikaṁ nirodhasamāpattyasaṁjñisamāpattyośca rūpīṇyupalabhyante nārūpīṇi ārūpyeṣūpapannasya punararūpīṇyupalabhyante na rūpīṇi ||
syādaṅgāni niśrityāṅgavivekaṁ pratilabheta | āha | syādekadeśatatkālavivekaṁ na sakalāṅgapratyaṅgavivekaḥ | ūrdhvabhūmikānyaṅgāni niśrityādhobhūmikānāṁ ||
kati kliṣṭānyaṅgāni katyakliṣṭāni | trīṇi kliṣṭāni avaśiṣṭāni dvividhāni | akliṣṭānāṁ tu kuśalānivṛtāvyākṛtabhedena dvidhābhedo draṣṭavyaḥ ||
kati kāmapratisaṁyuktāni | sarvāṇi samagrāṇi samuditāni | kati rūpapratisaṁyuktāni | sarveṣāmekadeśaḥ | kathaṁ tatra jarā draṣṭavyā | yaḥ saṁskārāṇāṁ śaikṣāṇi-nāśaikṣāṇi | saṁvāṇi | purāṇībhāvo jarjarībhāvaḥ || yathā rūpapratisaṁyuktānyevamārūpyapratisaṁyuktāni | kati śaikṣāṇi | na kānicit || katyaśaikṣāṇi | na kānicit || kati naiva śaikṣāṇi nāśaikṣāṇi | sarvāṇi ||
yānyaṅgāni kuśalasāsravāṇi tāni kiṁ na śaikṣāṇi | pravṛttipatitatvāt na yujyate | śaikṣasya tu kuśalasāsravā dharmāḥ pravṛtivairodhikā vidyāpratyayāśca | kati srotaāpannasya prahīṇāni vaktavyāni | sarveṣāmekadeśo natu sākalyena kiñcit ||
yathā srotaāpannasyaivaṁ sakṛdāgāminaḥ || katyaṅgānyanāgāminaḥ prahīṇāni vaktavyāni | sarvāṇi kāmāvacarāṇi | rūpārūpyāvacarāṇāṁ tvaniyamaḥ ||
katyaṅgānyarhataḥ prahīṇāni vaktavyāni | sarvāṇi traidhātukāvacarāṇi ||
[sūtrāntasaṁgrahaḥ]
katibhirnirdeśaiḥ pratītyasamutpādo nirdiśyate teṣu teṣu sūtrānteṣu | samāsataḥ ṣaḍbhiḥ | anulomanirdeśena pratilomanirdeśena ekadeśāṅganirdeśena sakalāṅganirdeśena kṛṣṇapakṣanirdeśena śuklapakṣanirdeśena ||
gambhīraḥ pratītyasamutpāda ukto bhagavatā | kathaṁ gambhīro veditavyaḥ | daśabhirākāraiḥ pratītyasamutpādasya gambhīrārtho draṣṭavyaḥ | yadutānityārthaṁ duḥkhārthaṁ śūnyārthaṁ nairātmyārthaṁ cārabhya | tatrānityārthamārabhya svabījācca jāyante | parapratyayaṁ cāpekṣya parapratyayataśca jāyante | svabījaṁ cāpekṣya svabījātparapratyayataśca jāyante | na ca bījapratyayayostajjananaṁ prati kācidīhā vā ceṣṭā vā vyāpāro vā vidyate | naca bījapratyayayorīhā vā ceṣṭā vā vyāpāro vā vidyate | naca punastayorhetutvasāmarthyaṁ na vidyate | anādipratiṣiddhalakṣaṇāni cāṅgāni pratikṣaṇaṁ ca nava-nava-lakṣaṇāni pravartante | kṣaṇabhaṅguraśca pratītyasamutpādaḥ | avasthitaprakāratayā ca khyāti |
tatra duḥkhārthamārabhya duḥkhaikarasalakṣaṇāni cāṅgāni triprakāratayā ca khyānti | tatra śūnyārthamārabhya sattvakārakaduḥkhavirahitāni cāṅgāni tadavirahitānīva ca khyānti nirdiśyante ca ||
tatra nairātmyamārabhyāsvatantranairātmyalakṣaṇāni cāṅgāni ātmalakṣaṇataśca khyānti | nirabhilapyasvabhāvataśca paramārthataḥ | abhilāpataśca svabhāvo'sya nirdiśyate ||
katibhirjñānaiḥ pratītyasamutpādo jñātavyaḥ | dvābhyāṁ dharmasthitijñānena tattvajñānena ca | kathaṁ dharmasthitijñānena | yathā bhagavatā prajñaptaḥ prakāśitastathā jñātavyaḥ | kathaṁ tattvajñānena | yathā śaikṣā dṛṣṭapadāḥ paśyanti gambhīrārthena | yaduktaṁ | na haiva mayā pratītyasamutpādaḥ kṛto nāpyanyairapi tūtpādādvā tathāgatānāmanutpādādvā sthitaiveyaṁ dharmatā dharmasthitidharmadhāturiti | katamā dharmatā katamā dharmasthitiḥ katamo dharmadhātuḥ | yānādikālaprasiddhatā sā dharmatā | yathā prasiddhasya yukteḥ padavyañjanairvyavasthāpanādharmasthitiḥ | tasyāḥ sthiteḥ sā dharmatā hetuḥ | tasmāddheturityucyate ||
yaduktaṁ jātiścenna syādapi nu kasyacitkasmiṁścideva jātiḥ syāt | sarvaśo vā jātyāmasatyāṁ jātipratyayaṁ jarāmaraṇaṁ prajñāyeteti | kena kāraṇeneha svabhāvapratyayaḥ svabhāva uktaḥ | sabījaphala-jātyadhikārād vijñānādīni vedanāvasānānyaṅgāni tadapyarthato jātiḥ | yasmiṁśca sati paścāttānyeva phalabhūtāni bhavapratyayā jātirityucyate ||
evaṁ śiṣṭānyaṅgāni yathānirdiṣṭāni yathāyogaṁ draṣṭavyāni ||
yathā sarveṣāmaṅgānāṁ nānyonyapratyayatvamuktaṁ kena kāraṇena nāmarūpavijñānayoranyonyapratyayatvaṁ vyavasthāpyate | vijñānasya dṛṣṭe dharme nāmarūpapratyayatvāt | nāparūpasya punaḥ samparāye vijñānapratyayatvāt | tathāhi | mātṛkukṣau pratisandhikāle anyonyapratyayatvādvijñānapratyayairmātuḥ kukṣau śukraśoṇitarūpaṁ nāma parigṛhītaṁ kalalatvāya sammūrchate | tannāmapratyayañca punastadvijñānaṁ tatra pratiṣṭhāṁ labhate ||
kena kāraṇena bodhisattvasya kṛṣṇapakṣaṁ vyavalokayato vijñānātpratyudāvartate mānasaṁ na tvanyebhyo'ṅgebhyaḥ | yasmādetaddyamanyonyapratyayaṁ | tasya yathā vijñānapratyayaṁ nāmarūpapratyayaṁ vijñānaṁ vyavalokayato vijñānātpratyudāvṛttaṁ | tadanyeṣu tvaṅgeṣu na tathā pratyudāvṛttaṁ | tatraikatrānyonyapratyayatva saṁdarśanatayā tatpratyudāvṛttamityucyate | nivṛttipakṣe tu nāmarūpe na paunarbhavikasya vijñānasya nivṛttiheturyena paraḥ pratyavekṣitavān ||
kena kāraṇena svayaṁkṛtāni na parakṛtāni nobhayakṛtāni nāpyahetusamutpannānyetānyaṅgānyucyante | utpattyuttarasattvāt | pratyayasya ca nirīhatvāt | pratyayasāmarthya sadbhāvācca ||
kiṁ pratītyasamutpāde duḥkhāṅkurasthānīyaṁ kiṁ duḥkhāṅkuraparipālanasthānīyaṁ | kiṁ duḥkhavṛkṣasthānīyaṁ | avidyāsaṁskārapratyayā vijñānādayo vedanāvasānā aṅkurasthānīyāḥ | tṛṣṇādayo vedanāpratyayā bhavāvasānāḥ paripālanasthānīyā draṣṭavyāḥ | jātirjarāmaraṇaṁ ca duḥkhavṛkṣasthānīyaṁ draṣṭavyaṁ | katyaṅgāni vartisthānīyāni draṣṭavyāni | vijñānādīni vedanāvasānāni | katyaṅgāni snehasthānīyāni | avidyā saṁskārāḥ tṛṣṇā upādānaṁ bhavaśca | katyaṅgāni jvālāsthānīyāni draṣṭavyāni | jātirjarā maraṇaṁ ca |
kena kāraṇena kṛṣṇapakṣanirdeśataḥ pratītyasamutpāda ācaya ityucyate | kevalaṁ duḥkhaskandhāvasānaphalatvāt,sarveṣāmaṅgānāṁ pratyayaṁ ca tacca tadanyāṅgānugamanāttadanyeṣāmaṅgānāṁ ||
kena kāraṇena śuklapakṣanirdeśataḥ | pratītyasamutpādo'pacaya ityucyate | uttarottaraprahāṇaparihāṇataḥ | kevalaṁ duḥkhaskandhāpacayahetutvācca sarveṣāṁ ||
katyaṅgāni sahetukā dharmā ityucyante | prathamāni sapta katyaṅgāni sahetukaṁ duḥkhamityucyante | tadanyāni pañca | katīnāmaṅgānāṁ nirodha āsravakṣayaprabhāvitaḥ | trayāṇāṁ | katīnāmaṅgānāṁ nirodhaḥ pratyaya kṣayaprabhāvitaḥ | teṣāmeva trayāṇāṁ tadanyāṁgapratyayabhūtatvāt | katīnāmaṁgānāṁ nirodhaḥ vedanākṣayaprabhāvitaḥ prahīṇeṣu kleśeṣu skandhanirodhakāla ihaiva sarvaveditoparamādekasya ||
kena kāraṇena saptasaptatirvijñānāni pratītyasamutpādamadhiṣṭhāya vyavasthāpyante | sahetukasaṁkleśajñānodbhāvanārthaṁ ca svasantatau svayaṁkṛtakleśodbhāvanārthaṁ ca pūrvāntādaṅgānāmanādikālatvodbhāvanārthaṁ ca aparāntādaṅgānāṁ saṁkleśanivṛttyavakāśodbhāvanārthaṁ ca | aṅgāsaṁgṛhītasāsravaprajñāparijñodbhāvanārthaṁ ca | ekaikasminnaṅge saptaitāni kāraṇānyadhikṛtya saptasaptatirvijñānāni draṣṭavyāni ||
kena kāraṇena catuścatvāriṁśajjñānāni vyavasthāpyante | ekaikasminnaṅge caturāryasatyaparīkṣāmadhikṛtya catuścatvāriṁśadbhavanti ||
tatra kāmadhātau jāto bhūtaḥ kāmāvacareṇāśrayeṇordhvabhūmikaṁ cakṣuḥ śrotraṁ cābhinirharati | tena cādhobhūmikāni ca rūpāṇi paśyati | śabdāṁśca śṛṇoti | traidhātukāvacaraṁ punarmanastenaivāśrayeṇa saṁmukhīkarotyaparyāpannaṁ ca rūpārūpyadhātau jāto'dhobhūmikavarjyaṁ sarvaṁ saṁmukhīkaroti yathaiva kāmadhātauḥ ||
asya khalu trividhasya saṁkleśasya kleśasaṁkleśasya karmasaṁkleśasya janmasaṁkleśasya ca prahāṇāya ṣaḍvidho'bhisamayo veditavyaḥ | tadyathā | cintābhisamayaḥ śraddhābhisamayaḥ śīlābhisamayo'bhisamayajñānasatyābhisamayo'bhisamāntikajñānasatyābhisamayo niṣṭhābhisamayaśca ||
yogācārabhūmau savitarkā savicārā avitarkā vicāramātrā avitarkāvicārā bhūmiḥ samāptā ||
Links:
[1] http://dsbc.uwest.edu/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%95%E0%A4%BE%E0%A4%AF-%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BE-%E0%A4%AD%E0%A5%82%E0%A4%AE%E0%A4%BF%E0%A4%83-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%BE
[2] http://dsbc.uwest.edu/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%AD%E0%A5%82%E0%A4%AE%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE
[3] http://dsbc.uwest.edu/%E0%A4%B8%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%BE-%E0%A4%B8%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%BE-%E0%A4%AD%E0%A5%82%E0%A4%AE%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập