The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Yaśodharācaritam »»
yaśodharācaritam
śrī siddhārthaḥ kapilanagare bodhisattvaḥ saputrāṁ
devīṁ tyaktvā sakalavibhavaṁ cakravartiśriyaṁ ca |
māsy āṣāḍhe viratamanasā pūrṇimāyāṁ niśīthe
niścakrāma śramaṇapadabhṛn mokṣam anveṣṭukāmaḥ ||1||
atha prabhāte śayanāt samutthitā
sutena sārdhaṁ mahiṣī yaśodharā |
didṛkṣayā svāmivarasya satvaraṁ
gatāvidūre śayanīyamandiram ||2||
yathā pure vañcayituṁ sa me patī
rahogataḥ kutra cid eva gūḍhavān |
vicintya saudhe 'ntarabāhiraṁ bhṛśaṁ
parīkṣyamāṇāpi dadarśa naiva tam ||3||
dadhāva tasmāt sacivasya mandiraṁ
gavākṣam udghāṭya drutaṁ drutaṁ śucā |
kapāṭam āhatya dṛḍhaṁ muhur muhur
vyarīravac channa bhavan bhavann iti ||4||
apekṣya kiṁ cit kvaṇam antarād gṛhe
vyatiṣṭhatālpaṁ pratihārasannidhau |
vicārabhaṅgāc chvasatī ca pāṇinā
pratāḍayām āsa kapolayugmakam ||5||
tato gatā sā nṛpamandurālayaṁ
turaṅgamaṁ nātra dadarśa kanthakam |
kuto yayau kiṁ rahasā sa vallabho
vitarkayantīti babhūva mūrchitā ||6||
vicintya yat kiṁ cid itas tataḥ śiraś
cacāla jaghrau ca mukhe sutasya sā |
bhujātapatreṇa vilocanadvayān
nyavārayat sā sravadaśruśīkaram ||7||
aśaknuvantī nitarāṁ samudgamāṁ
manovyathāṁ soḍhum udagramanyunā |
patipradattaṁ maṇikaṇṭhabhūṣaṇaṁ
pravālamālām api kuṇḍaladvayam ||8||
lalāṭikāṁ hemamayāṅgulīyakaṁ
hiraṇyasūtreṇa nibaddhamekhalām |
vimucya śīrṣābharaṇaṁ ca kaṅkaṇe
sasarja dhig dhig vadatī sasambhramam ||9||
atītaḍat pādatalena bhūtalaṁ
jajṛmbha ūrdhvaṁ vicakarṣa mūrdhajam |
jajalpa vākyaṁ vigatārtham ākulaṁ
rurāva bhīteva ruroda gadgadam ||10||
niveśya bālaṁ śayane punaḥ punaḥ
samutkṣipantī yugapat karadvayam |
vikampya śīrṣaṁ ca yathā vicetanā
jughoṣa śaśvāsa papāta vivyathe ||11||
nipīḍyamānāpi bubhukṣayāniśaṁ
na bhojanaṁ bhoktum iyeṣa kiṁ cana |
tṛṣāturā nodakabindum apy asau
papau ca kāye 'py babhūva vepathuḥ ||12||
nihanyate dhīsmṛtiśaktidhīratā
śarīravarṇaṁ balam indriyeṣv api |
vinaśyate jīvam anukrameṇa ca
durantateyaṁ priyaviprayogatā ||13||
niṣadya bhūmyāṁ vinatārdhavigrahā
śiraś ca pāṇidvayam aṅkamastake |
niveśya kiṁ cit pariṇamya kaṁdharaṁ
mamajja cintājaladhāv apāśraye ||14||
yaśodharāyā avamānanakriyā
asahya siddhārthakumāra ekakaḥ |
nivāsam utsṛjya gato nu kānanam
iti pravādo 'pi bhaved aho mama ||15||
yad asti kāryaṁ triṣu mandireṣu tac
cakāra kārya- kṣamasevikā yathā |
gatau sthitau vā śayane ca vipriyaṁ
kadā canāhaṁ na cakāra kiṁ cana || 16||
vicintayantī sahasāgatāpadaṁ
pragamya devāyatanaṁ priyaṁ prati |
sugandhipuspair api dhūmadīpakair
apūpujad devagaṇaṁ sagauravam ||17||
bhujadvayaṁ mūrdhni niveśya śokinī
vilokya devapratimānanaśriyam |
praṇamya bhaktyā pariśuddhacetasā
yayāca devān iti viprayogataḥ ||18||
trilokasargasthitināśahetavaḥ
caturmukhaśrīpaticandraśekharāḥ |
mahānubhāvā jagadīśvarāḥ surāḥ
suduḥkhitāyai śaraṇaṁ bhavantu me ||19||
vidhāya yācñām iti devahastayor
upāyanīkṛtya babandha kārṣikau |
upāharan miṣṭanavāmbupāyasaṁ
sitāṁśukaṁ svarṇamayīṁ ca putrikām ||20||
pramodam āpādayituṁ sureśvarāṁś
cakāra ghaṇṭāninadaṁ ca bhūsurān |
ajījapad devagirā ca saṁstavān
nanāma bhūmāv asakṛt nipatya sā ||21||
pure vane saṁvasathe 'pi vallabho
vased dhi kasminn iti divyācakṣuṣā |
vilokya gehaṁ vinivartayantu taṁ
divaukasaḥ prārthayataiva sā punaḥ ||22||
nirīkṣya jihmānimiṣeṇa cakṣuṣā
nihatya gāḍhaṁ caraṇaṁ bhuvas tale |
muhur muhur daṁśitakomalādharā
prakarṣam utkṣipya vikampya tarjanīm ||23||
are-tvayāryasya gṛhābhiniṣkramaḥ
śruto na dṛṣṭaḥ vada kiṁ nirākulam |
iti pratīhārabhaṭaṁ ruṣoccakai
raveṇa papraccha sabāṣpalocanā ||24||
bhavān sa ārye nṛpavaṁśaśekharo
mayā na dṛṣṭaḥ pratihāram āgataḥ |
varāṅganābhiḥ saha kelikānane
gate niśīthe 'ramateti me śrutam ||25||
avītarāgo nanu rājanandano
vavāñcha tasmān nanu nūtanapriyām |
mithaḥ sa kāṁ cit pariṇīya nāṭikāṁ
bahir gato 'ddheti vitarkayāmy aham ||26||
purā hi mandhātv-abhidho mahāyaśāḥ
sa sārvabhaumo 'pi surāṅganāgaṇe |
kṛtānurāgo parivarjya mānuṣīṁ
śriyaṁ prapede nu divaukasāṁ puram ||27||
mano-'bhirāmaṁ surasundarīgaṇaṁ
vihāya vindhyā-vanatāpasāśrame |
agastipatnīṁ parirabhya tāpasīṁ
lalāsa rantuṁ niśi pākaśāsanaḥ ||28||
pratīta-laṅkāvijite 'grabhūpatir
daśānano daṇḍakakānanaṁ gataḥ |
vigṛhya sītāṁ janakātmajām api
nijapriyāvad vyadadhāt tadātmasāt ||29||
maheśvaraś cāpi purā tapaś carann
umāmahiṣyā saha kalikānane |
apāsya sātatyasamādhibhāvanaṁ
vyarīramac cājanayat sutau nanu ||30||
śucākulāṁ sāntvayituṁ vadhūttamām
iti pratīhāra uraḥ-sthale 'ñjalim |
vidhāya valgudhvaninānukampayā
natena mūrdhnā vacasā vyajijñapat ||31||
are-tvam etarhi bhavantam uttamaṁ
gṛhe bahir vopavane 'pi kutra cit |
aharmukhe kiṁ niśi vā dadarśitha
vyapṛcchad itthaṁ nijasevikāṁ ruṣā ||32||
nidhāya vāmetarajānumaṇḍalaṁ
kṣitau bhujau cāpi lalāṭamastake |
natārdhakāyaṁ nijagāda sevikā
śrutaṁ ca dṛṣṭaṁ na na vedmi kiṁ cana ||33||
ataḥ-paraṁ harmyam upeyuṣī satī
pramārjya nisyandajalaṁ vilocane |
are-kim āryo 'tra samāgato na vā
vyapṛcchad antaḥpurapālapaṇḍakam ||34||
praśasyarūpeṇa girā ca valgunā
śriyā 'pi dhṛtyā tava kakṣam āgatāḥ |
mahottame sarvajanena mānitā
bhavanti tasya tritayāḥ priyāṅganāḥ ||35||
mano-'bhirāmā bhavatī ca bhāratī
tathaiva lakṣmīr iti tāḥ priyāṅganāḥ |
sadaiva tābhī ramate kumārakaḥ
kadā cid anyatra mano 'sya no rajet ||36||
jugupsite satpuruṣair manasvibhiḥ
sadoṣakāme vimukho nu te patiḥ |
tato 'sya śuddhāntagatiḥ kadā cana
śrutā na dṛṣṭā na divā vā niśi ||37||
tapodhanānāṁ samatām upeyivān
ratiṁ na kuryāt sa bhavatraye kva cit |
amedhyagehena same 'varodhane
kathaṁ vidhatte ratim eṣa te patiḥ ||38||
asādhyarogāyatane sukhetare
bubhukṣayā nityanipīḍitodare |
atarpaṇīye vividhānnapānakaiḥ
spṛhāṁ na dehe prakaroti paṇḍitaḥ ||39||
vikīrṇagharmodakavipruṣi tvaci
vicitravarṇaṁ śamalena saṁskṛte |
śarīra ālokya jano vinaśyate
pataṅgavad dīpaśikhojjvalaprabhām ||40||
tato nṛpāntaḥ-purapālakodite
kṛtāvadhānā vacane yaśodharā |
divaukasāṁ nandanakānanopamaṁ
jagāma rājopavanaṁ calātmanā ||41||
athābhirāmopavanasya rakṣakaḥ
puraḥ pragamyorasi baddhapāṇinā |
kimartham ārye 'tra samāgatis tava
bhavāmi jijñāsur iti nyavedayat ||42||
sakhe mamāryo rahasāruṇodaye
samāgato vātra na kiṁ samāgataḥ |
kim atra dṛṣṭaḥ sa na vā śrutas tvayā
vicintya samyag vada māṁ yathātatham ||43||
gataspṛhaḥ pañcasu kāmavastuṣu
sa āryaputro vijitendriyo bhavet |
tato 'bhirāmopavanaṁ samāgamo
na dṛṣṭa ārye na hi vā śruto mayā ||44||
vidhitsamāno 'bhyudayaṁ jagattraye
divaukasānām adhigamya yācanam |
divo 'vatīrṇo nanu puṇyatejasā
manuṣyajanmany ajaniṣṭa sa prabhuḥ ||45||
mahāmahe saty asitarṣir īyivān
divaṁ kim ity asya vimṛśya kāraṇam |
svamitra-śuddhodanabhūpateḥ suto
'janīti harṣāt tam avekṣituṁ yayau ||46||
tato 'sitarṣir nṛpasaudham āgataḥ
kumārakaṁ vīkṣya sapuṇyasampadam |
atīndriyajñānamayena cakṣuṣā
parīkṣamāṇo 'sya śarīralakṣaṇam ||47||
jagāda vākyaṁ śiśur eṣa puṇyavān
bhaved dhi buddho hata-mārabandhanaḥ |
pratārayet sarvanarāmarāsurān
apārasaṁsāramahārṇavād iti ||48||
dvijeṣu pañcasv atha dehalakṣaṇaṁ
parīkṣya kauṇḍaṇyabudho 'bravīd iti |
vinaśya tṛṣṇādimalāny ayaṁ śiśur
anuttaraṁ buddhapadaṁ gamiṣyati ||49||
tadā prasūtakṣaṇa eva lumbinī-
vane sa saptāmbujamūrdhny abhivrajan |
abhītanādaṁ nyanadaj jagattraye
bhaveyam agras tv iti siṁhapotavat ||50||
bhramaddvirephaśrutiramyanisvanaḥ
sugandhinaḥ puṣpaparāgarāśinā |
taraṁgiṇīśīkaramiśramāruto
vavau samantād vipine śanaiḥ tadā ||51||
mahātmanas tasya parārdhyajanmani
vasuṁdharāyā nidhayaḥ samudgatāḥ |
dharāṅganā tarhy atimātramoditā
savismayāṁ siddhim adarśayad bhuvi ||52||
tataḥ paraṁ lumbinikānanād gṛhaṁ
vicitrajāmbūnadabimbasaṁnibham |
kumārakaṁ tau pitarau savatsalau
sabandhuvargaṁ parivārya ninyatuḥ ||53||
gurupradiṣṭaṁ vidhivad gurupriyaḥ
samastavidyāsamayaṁ ca darśanam |
bhave bhave saṁcitapuṇyatejasā
samadhyagīṣṭāciram eṣa buddhimā ||54||
śrutena dhṛtyā navayauvanaśriyam
upeyuṣo 'syārya-sutasya janmanaḥ |
saha tvayā ṣoḍaśame hi hāyane
vivāhadīkṣāṁ vidhivac cakāra nu ||55||
Links:
[1] http://dsbc.uwest.edu/node/7739
[2] http://dsbc.uwest.edu/node/5982
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.148.182.104 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập