The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vinayaviniścaya upāliparipṛcchā »»
vinayaviniścaya upāliparipṛcchā
namo buddhāya|| tena khalu punaḥ samayenāyuṣmānupaliḥ pratisaṁlayanāta vyutthāya yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtyaikāntaṁ nyasīdat| ekānta niṣaṇnaścāyuṣmānupāliḥ bhagavantametadavocat| iha bhagavanmamaikākino rahogatasya pratisaṁlīna cittasyāyamevaṁrupaścetasi cetaḥparivitarka udapādi| prātimokṣasaṁvaro bhagavatā prajñaptaścādhiśīlaśikṣā pariśuddhiḥ śrāvakayānikānāṁ pratyekabuddhayānikānām ca| bodhisatvāyānikānāṁ tu bhagavatā jīvitaparityāge'pi śikṣāpyatra parideśitā nirdiṣṭā| tat kathaṁ bhagavataḥ parinirvṛtasya tiṣṭhato vā śrāvakayānikānāṁ prātimokṣasaṁvaro vaktavyaḥ| kathaṁ pratyekabuddhayānikānām| kathaṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ prātimokṣasaṁvaro vaktavyaḥ| ahaṁ bhagavatā vinayaparāṇāmagro nirddiṣṭaḥ| tasya me bhagavan vijñāpayatūpāyakauśalyaṁ samprakāśayatu bhagavan yathā bhagavataḥ sakāśāt sammukhaṁ śrutvā sammukhaṁ pratigṛhya vaiśāradyaprāptaḥ parṣatsu vistareṇa saṁprakāśayeyam| ayaṁ me bhagavannekākino rahogatasya pratisaṁlīnasyaivaṁrupaścetasi cetaḥ parivitarka udapādi yattvahaṁ bhagavantamusaṁkramya vinayaviniścayaṁ paripṛccheyamiti| tat sādhu bhagavan vyākarotu tathāgato vinayaviniścayaṁ vistareṇa mahatī bhikṣuparṣata sannipatitā bodhisattvaparṣacca|
evamukte bhagavānāyuṣmantamupālimetadavocat| tasmāttarhitvamupāle anyena prayogeṇānyenādhyāśayena śrāvakayānikānāṁ śikṣāpariśuddhiṁ vada| anyena prayogeṇānyenādhyāśayena mahāyānasampratiṣṭhitānāṁ śikṣāpariśuddhiṁ vada| tat kasmāddhetoḥ| anyo hyupāle śrāvakayānikānāṁ prayogo'nyo'dhyāśayaḥ| anyo mahāyānasaṁprasthitānāṁ prayogo'nyo'dhyāśayaḥ| tatropāleyā śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisattvasyāpariśuddhaśīlatā paramadauḥśīlyañca| yā mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca| tat kasmāddhetoḥ| ihopāle śrāvakayānikastatkṣaṇikacitte'pi bhavopapattiṁ na parigṛṇhāti| iyaṁ śrāvakayānikasya pariśuddhaśīlatā sā mahāyānikasya bodhisatvasyā pariśuddhaśīlata paramadauḥ śīlyañca| katamopāle mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā yā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśilyañca| ihopāle mahāyāne samprasthito bodhisattvo'prameyāsaṁkhyeyān kalpān bhavopapattiṁ parigṛṇhāti aparikhinnacitto'parikhinnamānasaḥ| iyaṁ mahāyānasamprasthitasya bodhisattvasya pariśuddhaśīlatā sā śrāvakayānikasyāpariśuddhaśīlatā paramadauḥśīlyañca|
tasmāttarhi tvamupāle sānurakṣāṁ śikṣāṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ vada| niranurakṣāṁ śikṣāṁ śrāvakayānikānāṁ vada| saparihārāṁ śikṣāṁ mahāyānasamprasthitānāṁ bodhisattvānāṁ vada| niḥparihārāṁ śikṣāṁ śrāvakayānikānāṁ vada| dūrānupraviṣṭāṁ śikṣāṁ mahāyānasamprasthitānāṁ bodhisattvānāṁ vada| sāvadānāṁ śikṣāṁ śrāvakayānikānāṁ vada|
kathaṁ copāle sānurakṣā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānāṁ niranurakṣā śikṣā śrāvaka yānikānām| ihopāle mahāyāna saṁprasthitena bodhisattvena parasattvānāṁ parapudgalānāṁ hitamanuvartitavyaṁ na punaḥ śrāvakayānikena| anenopāle paryyāyeṇa sānurakṣā śikṣā mahāyānikānām bodhisattvānāṁ niranurakṣā śikṣā śrāvakayānikānām|
kathaṁ copāle saparihārā śikṣā mahāyānasamprasthitānāṁ bodhisattvānāṁ niḥ parihārāśikṣā śrāvakayānikānām| ihopāle mahānasaṁprasthitobodhisattvo'pi saceta pūrvvāṇhasamaye āpattimāpadyeta madhyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasamprasthitasya bodhisattvasya śīlaskandha| sacenmadhyānhasamaye āpattimāpadyate sāyānhakāle sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁprasthitasya bodhisattvasya śīlaskandhaḥ| sacet sāyānhasamaey āpattimāpadyeta rātryāḥ purimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁpratisthatasya bodhisattvasyaśīlaskandhaḥ| sacet rātryāḥ purimayāme āpattimāpadyeta rātryāśca madhyamayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁprasthitasya bodhisattvasya śīlaskandhaḥ| sacet rātryā madhyamayāme āpattimāpadyeta rātryāśca paścimayāme sarvvajñatācittenāvirahito viharedaparyyantaḥ| evaṁ mahāyānasaṁprasthitasya bodhisattvasya śīlaskandho veditavyaḥ| evaṁ hyupāle saparihārā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānāṁ| tatra bodhisattvena nātra kaukṛtyaparyyutthānamutpādyaṁ nātivipratisāriṇā bhavitavyaṁ| tatropāle sacecchrāvakayānikaḥ punaḥ punarāpattimāpadyeta naṣṭaḥ śrāvakayānikasya śīlaskandho veditavyaḥ| tat kasmāddhetoḥ| ādīpta śiraścailopamena hi śrāvakayānikena bhavitavyaṁ sarvakleśaprahāṇāya| evaṁ niḥparihārā śikṣā śrāvakayānikasya hyupāle parinirvvāṇakāmasya|
katham copāle dūrānupraviṣṭā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvnāṁ sāvadānā śikṣā śrāvakayānikānāṁ| ihopāle mahāyānasaṁprasthito bodhisattvo gaṅgānadīvālikāsamān kalpān pañcabhiḥ kāmaguṇaiḥ krīḍitvā ramitvā paricārayitvā bodhicittaṁ notsṛjati| ayamupāle mahāyānasaṁprasthitasya bodhisattvasya śikṣā veditavyā| tat kasmāddhetoḥ| bhaviṣyatyupāle sa kālaḥ sa samayo yanmahāyānasaṁprasthito bodhisattvastenaiva bodhicittena suparigṛhītena svapnāntaragato'pi sarvvakleśairnna saṁhariṣyate| api ca mahāyānasaṁprasthitena bodhisattvena naikasminneva bhave sarvvakleśāḥ kṣapayitavyāḥ| anupūrvveṇa bodhisattvnāṁ kleśāḥ kṣayaṁ gacchantiḥ| paripakvakuśalamūlena ca śrāvakayānikenādīptaśi śacailopamena hi tatkṣaṇikokapi bhavopapattirnnotpāditavyā| evamupāle dūrānupraviṣṭā śikṣā mahāyānasaṁprasthitānāṁ bodhisattvānāṁ sāvadānāṁ śikṣā śrāvakayānikānām||
tasmāttarhi tvamupāle sānurakṣāṁ saparihārāṁ dūrānupraviṣṭāṁ śikṣāṁ mahāyānasamprasthitānāṁ bodhisattvānāṁ vada| niranurakṣāṁ niḥparihārām sāvadānāṁ śikṣāṁ śrāvakayānikānāṁ vada| tat kasmāddhetoḥ| mahāsaṁbhārā hyupāle'nuttarā samyaksaṁbodhirna sukarā ekāntaniviṣṭena mahāyānasaṁprasthitena bodhisattvenā prameyāsaṁkhyeyān kalpān saṁdhārayituṁ saṁsarituma| idaṁ copāle'rthavaśaṁ sampaśyan tathāgataḥ samyaksambuddho mahāyānāsaṁprasthitānāṁ bodhisattvnāṁ naikāntanirvvedakathāṁ kathayati naikāntavirāgakathāṁ kathayati naikāntavirāgakathāṁ kathayati naikāntasaṁvegakathāṁkathaṁyati| api tu khalu punaḥ prītikathāṁ prāmodyakathām pratityasamutpādasamprayuktakathāṁ kathayati| gambhīrāmasaṁkliṣṭāṁ sūkṣmāṁ niḥkaukṛtyakathāṁ kathayati| niḥparyyutthānakathāṁ kathayati| asaṅgāmanāvaraṇāṁ śūnyatākathāṁ kathayati| ta imāṁ kathāṁ śrutvā'bhiratāḥ saṁprāptā na parikhidyante bodhisambhārañca paripūrayanti|
atha hyāyuṣmānupāliḥ bhagavantametadavocat| yā imā bhagavannāpattayaḥ kāścidrāgasaṁyuktāḥ kāścit dveṣāsaṁyuktāḥ kāścinmohasaṁyuktāḥ| tatra katamā bhagavan mahāyānasaṁprasthitasya bodhisattvasya gurutarā āpattayaḥ| kiṁ rāgasaṁprayuktā utāho dveṣasaṁprayuktāḥ utāho mohasaṁprayuktāḥ| evamukte bhagavānāyuṣmantamupālimetadavocat| sacedupāle mahāyānasaṁprasthito bodhisattvo gaṅgānadīvālikāsamā rāgasaṁprayuktā āpattīrāpadyeta yāñcaikāṁ dveṣasaṁprayuktāmāpattimāpadyeta bodhisattvayānaṁ pramāṇīkṛtyeya tābhyo gurutarā āpattiryeyam dveṣaprayuktā| tat kasmāddhetordveṣa upāle sattvaparityāgāya saṁvarttate rāgaḥ sattvasaṁgrahāya saṁvarttate iti| tatropāle yaḥ kleśaḥ sattvasaṁgrahāya saṁvarttate tatra bodhisattvasya na chalaṁ na bhayam| yaḥ kleśaḥ sattvaparityāgāya saṁvarttate tatra bodhisattvasya chalañca bhayañca| api tūpāle uktam pūrvvameva rāgo bandhavirāgo'lpasāvadyo dveṣah kṣipravirāgo mahāsāvadyaḥ| tatropāle yo bandhavirāgokalpasāvadyaḥ saṁkleśaḥ............... bodhisattvasya| yaḥ kṣipravirāgo mahāsāvadyaḥ kleśaḥ sa bodhisattvasya svapnāntaragatasyāpi naiva yuktaḥ| tasmāttarhi tvamupāle bodhisattvānaṁ yāḥ kāścid rāgasaṁprayuktā āpattayaḥ sarvvāstā anāpattaya iti dhāraya| tatropāle ye'nupāyakuśalā bodhisattvāste rāgasaṁprayuktābhya āpatibhyo vibhyati na dveṣasamprayuktābhyaḥ| ye punarupāyakuśalā bodhisattvāste dveṣasaṁprayuktābhya āpattibhyo vibhyati na rāgasamprayuktābhyaḥ| atha khalu te tasyāmeva parṣadi mañjuśrīkumarabhūtaḥ sannipatito'bhūt| sa niṣaṇṇaḥ bhagavantametadavocat| atyantavinītānāṁ bhagavan sarvvadharmāṇāṁbodhāya vinayaḥ| evamukte bhagavān mañjuśriyaṁ kumārabhūtametadavocat| sacenmañjuśrīrbbāla pṛthagjanā|ātyantavinītān sarvvadharmān jānīyustadapi na bhūyastathāgato vinayaḥ prajñāpyeta| sattvā na prīṇanti tasmāt tathāgato'tyantavinītānāṁ sarvvadharmmānāṁ bodhāya vinayaṁ prajñāpayatyanupūrveṇeti yoniśamupādāya||0|| iti bodhisattvaprātimokṣāḥ||0||
Links:
[1] http://dsbc.uwest.edu/node/7615
[2] http://dsbc.uwest.edu/node/3962
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.105 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập