The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vinaya sūtram »»
vinaya sūtram
[1 pravrajyāvastu]
[(i) śrāmaṇeratvopanayam]
|ṁamaḥ sarvajñāya||
[saṁgrahārthaṁ bodhisattva]ścakārāsau guṇaprabhaḥ|
sūtrāṇi vinayasyeyaṁ vṛttisteṣāṁ nigadyate||
tatredamādisūtram atha niryāṇavṛttam|| athetiśabdo'dhikārārtham| āsūtrasaṁdarbhaparisamāpterniryāṇavṛttamadhikṛtaṁ veditavyam| prāptiratrayānaṁ, na gamanam| niryāṇaṁ yāti niryāṇaṁ niryāti aneneti| tadyathā-grāmaṁ prāptaṁ i[tivat| niḥ-sabdo'punarāvartanakhyāpanārtham| apunarāvartakaṁ yānaṁ niryāṇa] miti śeṣaḥ| nirūpadhiśeṣanirvāṇaprāpteruktiḥ| tadvā apunarāvarttakaṁ yānam?| atha kimiti| niryānti taditi niryāṇamiti| anena śabdena sopadhiśeṣanirvāṇaprāptiḥ atroktā iti na gamyate| niryāti anena iti vā mārgo'bhihita iti [cet], 'yasmānna niḥśabdo upakramaṇārthamāgataḥ, [nāpi paryantārthaṁ| etadāśritya sopadhiśeṣanirvāṇo]ktiḥ|| saṁsāravṛttasyopakramabhūtaṁ ato yānaṁ niryāṇaṁ, paryantagamanaṁ saṁsāravṛttasya vā iti, sa ca nāśritaḥ| kiṁ tarhi apunarāvṛttyartho niḥśabdo'tra abhīṣṭaḥ| tena yadevāpunarāvarttakaṁ yānaṁ tasyaivānenoktiḥ, nānyasya| yataśca yāṁ samāpattikakṣā[māgamya vajropamāyā anantaraṁ sopadhiśeṣanirvāṇasaṁprāptiḥ]|| tatkakṣāto yad vyutthānena kakṣāntare gamanaṁ na sā na punarāvṛttiḥ| arhatvāditaḥ parihāṇiḥ sā antardhānameva|| mārgasya punaḥ prāptiratra yānam, na gamanamiti|| [tasmāt] gamanārthāsaṁśrayādapi niryāṇatvāprasaṅgaḥ|| niryāṇagāmivṛttaṁ niryāṇavṛttam|| vṛttaṁ punaratredaṁ dharmakāṇāṁ [mudrā| yadvṛttaṁ tadaśeṣataḥ vinayena proktaṁ veditavyam| tato'trapravra]jyā vibhaṅga-poṣadha-varṣaṁ- pravāraṇā-kaṭhina-cīvara-carma-bhaiṣajya-karma-pratikriyā-kālākālasaṁpāta-bhūmyantarasthacaraṇa-parikarma-karmabheda-cakrabheda-adhikaraṇa-śayanāsanavastu-ityanenānukrameṇa kṛtsnasya vinayavidheḥ saṁniveśanam| yasmāt ayamatra abhisaṁdhiḥ-nyā[yyā etena vidhinā pravrajyopasaṁpadoḥ upalabdhiḥ| 'eteṣāṁ ca evaṁvidhānāṁ] ceha saṁgrahaḥ, evaṁvidhāścātra varjyāḥ| ityasya pūrvaṁ vaktuṁ yogaḥ iti ādau pravrajyāvastunaḥ saṁniveśanam| śāsane praviṣṭasya anupete 'tra vṛtte śikṣāniḥ kṣepaṇādinā iyaṁ śikṣā| ityato'nantaraṁ vibhaṅgasya [saṁniveśanam]||
poṣadhavastvādīnāmapi imānyatra krama-kāraṇāni-paripoṣaṇaṁ yathā samāttāyā śi[kṣāyā kāle-kāle sūtramāśritya| tasmāt poṣadhāvastu abhihi] tam|| yasmin kāle ekatrāvasthānena arthasaṁpattiḥ tadavasthānagatau vidhiḥ ityato varṣavastu|| niyatavāsātmake varṣavāsānte dṛṣṭādibhiḥ tribhiḥ sthānaiḥ saṁghaṁ pravārayāmīti śuddhau satyāṁ utsargadānasya yujyamānatā ityato'nantaraṁ pravāraṇāvastu|| vyūhabandhaḥ kaścidasya varṣāvasātmano [niyatavāsa sya prati-kañcukabhūtaḥ vidyate| prasrabdhivihāritārthaṁ avalambanīyaḥ| asya anantaraṁ tasya kramaḥ iti kaṭhinavastu niveśitam|| pṛthaktatra nāpattau cīvaravibhāgasya yogaḥ iti apagatattvena tayoḥ vyūhabandhayo cīvaradānasya kālaḥ iti cīvaravidheḥ āśrayaṇam| cīvaraprabhedabhutaṁ jñānaṁ carmaṁ ityatonantaraṁ carmavastu [niveśitam]|| na vinā rogapratīkāreṇa eka(ḥ) pṛthagvā vihartu śakyata i[ti sahapratyā] sannābhyāṁ pūrvāparakālābhyāṁ pratha(ma)meva cīvaradānakāle prāyaśo glānyā pātasya bhāvaḥ| tadgato'smāt pratikriyāvidhiyuktarūpa iti bhaiṣajyavastu|| utpannotpanneṣu evaṁ viharatāṁ karaṇīyesu anuṣṭhānavidhiḥ, ityatonantaraṁ karmavastu|| udvṛttānāṁ praṇidhikarmārhādīnāṁ praṇidhikarmakaraṇādinā niyamanaṁ pratyāpādanaṁ ca avasāraṇādinā yuktamityataḥ pratikriyāvastu|| āpannasaṁghāvaśeṣasya ca kālākālasaṁpāta-bhūmyantarasthacaraṇavastunoḥ niyamanapratyāpādanārthaṁ saṁniveśanam| kauśāmbaka-pāṇdulohitaka-pudgalaparivāsikavastūni pratikriyāvastvādi nāmabhiḥ uktāni| saṁjñāntaraniveśanaprayojanaṁ tatraiva krame vakṣyāmaḥ|| niyamanādau anupatiṣṭhatāṁ paridamanaṁ yuktarūpamityataḥ parikarmavastu|| [poṣadha] sthāpanavastunaḥ etatsaṁjñāntaraṁ vakṣyamāṇārthaṁ dvaidhagateṣu vṛttamityetatkarmacakrabhedavastunī|| vyavahāragato vidhiḥ ato'nantaraṁ yujyate| ityasmādadhikaraṇavastu|| yatraitad sarvaṁ anyaśca kuśalapakṣo'nuṣṭhīyate sthāne, tadgato'smādvidhiḥ yukta iti śayanāsanavastu niveśitam|| kṣudrakādīnāṁ caitad-prabhedabhūtatvāt anatireka ebhyaḥ iti na pṛthaksūtraṇam|| yatra yasya yogaḥ tatastatraiva niveśitam| ācāryopādhyāhyānujñānāt [anantaraṁ] yaḥ pravrajyopanayavidhiḥ tadupadarśanārthamāha- (2) sarvasmin sannipatite saṁghe kṛtedaveṣaṁ nipatya pragṛhītāñjaliṁ utkuṭukasthaṁ vṛddhānte yācitavantaṁ trirjñapticaturthena karmaṇā saha pravrajyopasaṁpadau upanayeyuḥ iti purā-kalpaḥ|| maṇḍalake saṁghaikadeśasannipātapratiṣedhārthaṁ sarvasmin iti vacanam|| na maṇḍalakasthe'pi saṁghai(ka)deśe, kiṁtarhi tadantasīmānivāsini sarvasmin|| kṛto'yaṁ veṣo'nena iti kṛtedaṁveṣāḥ|| ayamiti buddhaśāsanabhikṣuveṣāpadeśaḥ| apanītakeśaśmaśruṁ bhikṣuveṣaṁ ca prāvṛtricīvaraṁ ityarthaḥ| nipatya iti vṛddhānta iti yadvakṣyate, tasya cābhisaṁbandhaḥ| vṛddhānte nipatya pañcamaṇḍalakena vandanāṁ kṛtvā ityarthaḥ|| pragṛhītāñjalimiti kṛtāñjalim|| utkuṭukasthamiti utkuṭukikayā'vasthitam| nāsanopaviṣṭam| kvāvasthitamityāha vṛddhānte|| nanū niṣaṇṇasya utkuṭukikayā vṛddhānte pragṛhītāñjalitvaṁ ityetatsaṁghādhīne karmaṇi-paribhāṣāyāṁ sarvakarmādhikārikaṁ sūtritam| tata eva ihāpi karmatvāt asya tritayasya prāptau satyāṁ kimiti punarvacanam-'vartamānakalpādhikārikatvāt pragṛhītāñjali' mityādeḥ paribhāṣāto astyasyeha purākalpe siddhiritivacanam|| yācitavantamiti kim| pravrajyopasaṁpadau| yācanaṁ punaḥ-"śṛṇotu, bhadantāḥ saṁgho, ahamevaṁ-nāmā ākāṅkṣāmisvākhyāte dharmavinaye pravrajyopasaṁpadaṁ bhikṣubhāvam" iti vistaraḥ|| anena mantreṇa triryācitavantaṁ jñapticaturthena karmaṇā iti tisro vācanā jñapticaturthā yasmin karmaṇi tad jñapticaturthaṁ karma, tena|| sahapravrajyopasaṁpadau iti pravrajyopasaṁpacca samānakālaṁ, na krameṇeti|| upanayeyuriti saṁghabhūtā bhikṣavaḥ|| tathā ca mantraḥ"śṛṇotu, bhadantāḥ saṁgho, ayamevaṁ-nāmā ākāṁkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ yāvat prāvrājita upasaṁpādita evaṁ-nāmā saṁgheneti"|| iti purākalpaḥ|| iti-śabdaḥ prakāravācī|| purākalpa iti vartamānakalpāt prāk evaṁ-prakāraḥ pravrajyopasaṁpadvidhirityarthaḥ|| atha kimiti vartamānakalpa eva bhagavatā na prākprajñaptaḥ, kiṁ nā purākalpatyāgena asya vidheḥ punaḥ prajñapanam? [iti cet], viśuddhasattvā hi te tadānīṁ pratipattāraḥ| teṣāṁ na krameṇa viniyamyatvaṁ, na parāvaṣṭaṁbhena pariśikṣaṇaṁ vā| [na] glānyameṣāṁ, kṛtapuṇyatvāt asat na saṁpadyate-'saṁpanne vā bhavantyeṣāṁ svayamevānukampakāḥ| āntarāyikadharmāṇāṁ tadānīṁ anāpatteḥ| tathā'pasartṝṇāṁ ityataḥ purākalpaprajñapanam| yadā tvanyavidhā apyete jātāḥ tadottarasya saṁprattaṁ naiva kaścidupayogaḥ| kimanenehopanibaddhena? yadyapyanena kalpenā[dhunā]'vyavahāraḥ, tathāpi nāstyasyottarādanyatvaṁ, parikaramātrakaṁ tadasya yaduttaratra viśeṣaḥ| tatredaṁ mantratantram| etāvanmātrakamevāsīt, dvikamevaitadāsī(t)| vinayavaśādasya aparasyātravidheḥ vyavasthā-[na]-mityāsyārthasya khyāpanārthaṁ asyopanibandhaḥ| evaṁ saprayojanaḥ purākalpa upadarśitaḥ||
vartamānakalpa idānī[mucyate]-(3) niśritasya kaṁcidbhikṣuṁ tatropādhyāyatayā pravrajyopasaṁpadau|| kaṁcidbhikṣumiti| nāvaśyaṁ, yanniśritya pravrajyā tamevopasaṁpaditi pradarśanārthaṁ kaṁcit-iti vacanam| 'kathaṁ niśritya' āha upādhyāyatayā| 'kimartha niśritasya' ityāha tatra iti| pravrajyopasaṁpadapekṣaṁ| nimittasaptamī caiṣā| pravrajyopasaṁpannimittaṁ upādhyāyatvena kaṁcidbhikṣuṁ niśritasya pravrajyopasaṁpadau bhavataḥ, na yathā purākalpe kaṁcidaniśritasyaiveti|| pravrajyā punaratra yattasyāṁ arhavṛttaṁ śrāmaṇerasaṁvaraḥ, tenānusaktā veditavyāḥ| pra[vra]jyā śrāmaṇerasaṁvaraśca ubhayamapyenaṁ niśritasya| viśeṣaḥ punaratra upādhyāyādeva pravrajyā, saṁvaraḥ punaranyata iti| niśritasya niśrayaparigrahe vidhimāha-(4) pṛṣṭvā āntarāyikaṁ pariśuddhāya pūrvo [pādhyāyatvenā vakā]śaṁ kuryāt| pravrajyāyā yadāntarāyakaraṁ mātṛvadhādi tadāntarāyikamatra abhipretam| ato'sau niśrayaḥ pravrajyāpekṣamāntarāyikaṁ pṛṣtvā, na santi cet asya te dharmāḥ tataḥ pariśuddhāyāsmai pūrvopādhyāyatvena śrāmaṇeropādhyāyatvena avakāśaṁ kuryāt-'ahaṁ bhadantaṁ pravrājayāmi' iti | tathā ca granthaḥ-"yasya kasyacit pravrajyāpekṣa upasaṁkrāmati, sa tenāntarāyikān dharmān pṛṣṭa udgṛhītavya" iti| saṁvarāṇāṁ ānupūrvyaṁ darśayannāha-(5) nānupapannasya pūrvaṁ upāsakatva-śrāvaṇeratva-bhikṣutvānāmuttaram| eṣāmupāsakatvādīnāṁ pūrvaṁ-pūrvaṁ parvānupapannasya tādātmyopagatyā anupagatasya uttaraṁ uttaraṁ parva na kāryam| vyavasthākhyānametad|| pṛṣṭvā āntarāyikān pravrajyāpekṣaṁ ādāvupāsakatvaṁ grāhayet, tataḥ śrāmaṇeratvaṁ, tato bhikṣutvaṁ bhavati ityasya bodhanārthaṁ| na tvetadarthaṁ pūrvasminnasamāttena bhavatyuttarasya rūḍhiriti|| bhikṣusaṁvarasya pūrvaṁ saṁvarāntareṇāpi rūḍhau mukhyamastyeva [mūla]-vacanam| śrāmaṇerasaṁvarastu upāsakasaṁvaraṁ vibhavati iti rūḍhiḥ| bhikṣusaṁvaraḥ pratiśaranaṁ na tvasti[iti] vacanam| śaraṇagamaṇapūrvakaṁ saṁvarādānamiti darśayannāha-(6) śara[ṇa]gatyabhyupaga-[mavaca]nopakramaṁ upāsakatva-śrāmaṇeratvābhyupagamavacanaṁ kurvīta|| gatirgamanam| śaraṇagamanasyābhyupagamaḥ śaraṇagatyabhyupagamaḥ- buddhaṁ śaraṇaṁ gacchāmītyādi| tadabhidhāyakaṁ vacanaṁ śaraṇagatyabhyupagamavacanam, tadvacanam| upakrama ārambhaḥ| upāsakatva-śrāmaṇeratvābhyupagamavacanaṁ kurvīta|| ko'sau? pratīpattā, ayamarthaḥ| evaṁ samādātrā vaktavyam-"sāmanvāhara bhadanta ahaṁ evaṁ-nāmā buddhaṁ śaraṇaṁ gacchāmi yāvat gaṇānāmagryam, upāsakaṁ māṁ bhadanto dhārayatu yāvajjīvam, samanvāhara bhadanta ahamevaṁ-nāmā buddhaṁ yāvat gaṇānāmagryaṁ| śrāmaṇeraṁ māṁ ācāryo dhārayatu||" evaṁ bhūtāveva saṁdarbhau triḥ āvartayitavyau|| ye[na]tu ke[na]ciccharaṇagamanaṁ ādau trirāvartya tataḥ paścādupāsakaṁ māṁ bhadanto dhārayatu, śrāmaṇeraṁ māmācārya ityabhidhīyate, so'sau vedayitavyaḥ|| -yasmādanayoḥ saṁvarasamādānavacasoḥ, evaṁ sati, śaraṇagamanoktiḥ naiva aṅgabhāvaṁ pratipadyate| kiñca yena prāgeva śaraṇagamanamātraṁ [abhyupagamyate] tasya saṁvarādānakāle śaraṇagamanasyāvacanīyatāpattiḥ|| avaśyaṁ caitad nirvāṇāśayaprarūpaṇārthaṁ asminkāle vaktavyam| evam hyetad saṁvarasamādānavacasoḥ aṅgaṁ bhūtaṁ bhavati, nānyathā| na ca nirvāṇāśaya-dārḍhyamantareṇa saṁvarasyotthānam|| yasmāt nirvāṇānuguṇyaḥ saṁvaraḥ, upasaṁpadastarhi śaraṇagamanavacanamantareṇa kathaṁ rūḍhiḥ? naiṣa doṣaḥ| upasaṁpacchabdādeva tadarthasiddheḥ| sarvākaranīyaviratilakṣaṇatvāt, sarvātmanā hi nirvāṇopagatiḥ upasaṁpad| yataḥ upasaṁpadi sthitaḥ nirvāṇānuguṇyo vyavasthito bhavati|| kurvīta ityātmanepadaṁ pratipattyā etat karanīyaṁ ityetatsaṁdarśanārtham| yadatraparo'bhidhatte śikṣaṇaṁ taditi mantavyaṁ, na dānagrahaṇam, upoṣadhe'pi pratipatturevaitatkaraṇīyaṁ iti mantavyam| yatte dānagrahaṇadharmaḥ tatra iti kecid varṇayanti śikṣaṇādeva| bhrāntirasau teṣāmiti jñeyam, tulyatvātsamādānasya|| (7) anantaramasya śikṣotkīrttanaṁ [abhyupagamarūpeṇa] iti|| asya iti upāsakatva-śrāmaṇeratvābhyupagamavacanasyānantaraṁ upāsaka-śrāmaṇerakaśikṣāyāḥ tacchikṣāpadānāṁ yathāyogamutkīrtanam| pūrvatra pañcānāṁ, uttaratra daśānām, kena prakāreṇa ityāha-abhyupagamarūpeṇa| itaśca itaśca prativiramāmi iti, no tu idaṁ cedaṁ ca rakṣyaṁ yattvayā samāttam iti|| (8) svayaṁ upāsakatāṁ upanīya, ārocakāya saṁghasya arpayet bhikṣave|| svayamiti prakṛtatvāt upādhyāyaḥ, sa hi tatpravrājane kṛtāvakāśaḥ| sa svayamevopāsakatāmupanīya upāsakasaṁvaraṁ dattvā| yastaṁ pravrajyāpekṣaṁ saṁghasya ārocayate, tasmai samarpayeta bhikṣave-'ārocayaina'miti| bhikṣusaṁbandhādasyeti-kartavyatājātasya| svārthamevaitadupādhyāyasyeti pradarśanārthamātmanepadam|| [jñaptyādi]-karmātmakatvādasya anupasaṁpannenāpi saṁghe pravrajyāpekṣasya ārocanaṁ na virudhyata ityasya vikalpasya vyudāsārthaṁ bhikṣave iti vacanam| tathā ca granthaḥ-tataḥ paścāt bhikṣuradhyeṣitavyaḥ-yo'syārocayate iti|| ārocako'pi (9) 'kaccitpariśuddha' iti samarpitāramupādhyāyaṁ pṛṣtvā, śuddhaṁ santaṁ pravrajyāpekṣaṁ ārocaye [t]- "śruṇotu bhadantāḥ, saṁgho samanvāhrīyatṁ-ayamevaṁ - nāmā pravrajyāpekṣo gṛhītāvadātavasanaḥ" ityādinā mantreṇārocayediti yatparasmaipadaṁ tad paravyāpāreṇāsya pravṛtterasvārthatvāt| na hi atra yathā upādhyāye putra iva pravṛtteḥ svārthatvamevāsya || kathaṁ avasthite saṁghe ārocayedityāha-(10) sarvasannipāte vā [sanniṣaṇṇe'] nulayane vā|| anuparigaṇikayā ityasyedaṁ vivaraṇaṁ anulayanamiti| parigaṇo hi layanaviśeṣaḥ|| yeṣāṁ saṁnidhau ārocyate teṣāṁ yo vidhiḥ taddarśayannāha-(11) sa cetpariśuddha iti sarve brū yuḥ|| sa cet yadīryarthaḥ| ārocanottarakālaṁ pravrajyāpekṣaḥ|| (12) upādhyāyaṁ yāceta yāñcāmantreṇa| upādhyāyaścāsya(13) keśa śmaśrūnava-[tārayetācūḍam]|| upādhyāyatvena adhiṣṭhāpayan nāpitakārya-saṁdarśanārthaṁ avatārayeta iti ātmanepadam| na tu evaṁ mantavyaṁ upāḍhyāyenaivaitad svayaṁ kartavyamiti| na pāraṁparyeṇa kāritamakāritaṁ mantavyaṁ, arthārthatvātpravṛtteḥ| tasmāt saṁpanne'rthe pravṛttilopaḥ| tatra apratīkṣyopādhyāyopayogaṁ keśaśmaśru-avatārane anyena saṁpādite na punarupādhyāye-nātra pravartitavyamiti mantavyam|| ācūḍamiti cūḍāto'nyat| daḍhikāpanaye'pi na tathā vairūpyabuddhiryathā syāt| tasmānniścito'yaṁ na vā iti praśnena vijñānārthamasya sthāpanam-(14) avatāryatāṁ cūḍeti pṛṣṭenānujñāte, tam|| avatāryatāṁ cūḍā iti pṛṣṭena satā pravrājyena yadyanujñātaṁ bhavati, tato'nujñāte tena cūḍāvataraṇe tāṁ cūḍāṁ avatāra[yedi]tyanuvartate| evama[va]tāri takeśaśmaśruḥ (15) snāyāt|| kālānurūpeṇāmbhasā| snānottarakālaṁ ca (16) upādhyāyaḥ kāṣā[yā]ṇi vastrāṇi dadyāt|| so'pyupādhyāyasya (17) pādayoḥ nipatya pratigṛhṇīta|| tataḥ svayaṁ tasya (18) upādhyāyaḥ prāvṛṇuyāt| prāvṛṇvaṁśca ṣāṇḍha-paṇḍaka-avyañjana-ubhayavyañjanatvadoṣaparihārārthaṁ(19) vyañjanaṁ pratyavekṣeta asaṁcetitam|| na ca vinagnaṁ kṛtvā, api tu asaṁcetitaṁ-yathā'sau na [jā]nī te 'dṛṣṭaṁ me'nena vyañjana'miti| abhyupagamādupādhyāyasyaitatkarma| anyenā'pi bhikṣuṇā pratyayitena kṛtamāgamitam| kṛtamityeva upādhyāyeneti mantavyam|| (20) pravrajyāmupanayet śaraṇagamanopakramam|| 'ahaṁ evaṁ-nāmā buddhaṁ yāvad gaṇānāmagryaṁ, taṁ bhagavantaṁ śākyamuniṁ 'yāvatpravrajyāliṅgaṁ samādade' ityanena ma[ntreṇopādhyāya]ḥ śaraṇagamanaprārambhaṁ pravrajyāmupanayet, na vinā śaraṇagamanenādibhūtena ityarthaḥ| nānvayaṁ saṁvara ? iti| ko'syāṁ śa[ra]ṇagamanopakramatvenārtha iti kecidāhuḥ| tadasamyak| yasmāt pravrajyā nāma niveśanaparityāgaḥ, sarvaṁ ca sāstravaṁ vastu, abhiratasya tatra niveśanaṁ, tasmāt saṁsāravaimukhyaṁ niveśanaparityāgasya kārtsnyam| na ca nirvāṇā pāśrayeṇa saṁsāravaimukhyasya saṁpattiḥ| tasmāt, saṁvaravat atrāpi nirvāṇāśayaprarūpaṇaṁ kartavyam ityatrāpi śaraṇagamanopakramam| kecit pravrajyopanayanamantre 'pravrajyāliṅgaṁ samādade' ityataḥ purastāt 'śrāmaṇeraṁ māṁ upādhyāyo dhārayatu' iti paṭhanti' tadayuktam| prarūḍhasya punaḥ prarohābhāvataḥ, samāttasya ca samādāna [anupapatteḥ], ācāryeṇa mantre cāsya paṭhitavye'nupapattiḥ| śrāmaṇeratvopanayanamantre pravrajyopagatirapi taiḥ paṭhyate-'taṁ bhagavantaṁ śākyamuniṁ yāvat-pravrajyāliṅgaṁ samādade| arthahetoḥ upādhyāyasya nāma gṛhṇāmi| evaṁ nāmnopādhyāyena śrāmaṇeraṁ māmācāryo dhārayatu' iti| samāttasya ca samādānānupapatteḥ ayuktam|| (21) yāñcānantaraṁ vā| iti pravrajyā[mupana]-yeta iti vartate| vā śabdo matavikalpārthaḥ| keṣāṁcitpāṭhaḥ-'upādhyāyayāñcānantarameva anavatāritakeśaśmaśruḥ pravrājayitavya, iti| ayamabhiprāyaḥ tesāṁ-yathā śrāmaṇeratvaṁ evaṁ keśāvatāraṇādikamapi pravrajitasyaiva vṛttamiti| ta[ta] eva pāṭhavikalpasyopanibandhaḥ| evaṁ pravrajyopādhyāyaḥ taṁ-(22) śrāmaṇeratvopanāyine arpayet bhikṣave| yo'sya śrāmaṇeratvamupanayati, śrāmaṇeratvamupanetuṁ śīlamasyeti śāmaṇeratvopanāyī | yadasya śāmaṇerasaṁvaropanetuḥ upanayanābhijñānaṁ prati cetasaḥ praguṇatvaṁ e(ta)datra tacchīlyena āśritaṁ ve(di)tavyam| yasyopanayanārthaṁ arpyate|sau-(23)'kaścit pariśuddha' iti pṛṣṭvā śuddhamupanayet|| (24) sa ācārya iti|| ya eṣa śrāmaṇeratvopanāyī sa ācāryo draṣṭavyaḥ|| (25) rahonuśāsaka-karmakāraka-niśrayadāyaka-pāṭhakāśca| ācāryā iti| samuccayārthaḥ ca-śabdaḥ|| kiyataiṣāṁ ācāryatvānāṁ jātatvamityāha-(26) vṛtte'rthe bhūtatvam| ityāha-yenārthena mantravyavasthā, tadyathā-śrāmaṇeratvopanayanena arthena śrāmaṇerācāryatve vṛtte tasminnavasite arthe, ācāryatvādeḥ bhūtatvam-jātatā| tasmāt vṛtteṣūpanayanādiṣu eṣāṁ ācāryatvānāṁ jātatvaṁ veditavyam| kimupādhyāyatvasyāpi yenārthena asau upādhyāyaḥ tasminnavasite'rthe jātatvamityāha-(27) abhupagatāvupādhyāyasya yāñcāyāṁ tadudbhūtiḥ|| yāñcākāle upādhyāyasya ya'bhyupagatiḥ tasyāṁ upādhyāyatvasya udbhūtiḥ| na pravrajyopanayane upasaṁpannalakṣaṇasya vā āvṛtte'rthe| yenarthena vṛttenaiṣāṁ [ācāryatvopā] dhyāyatvānāṁ janma, tasyārthasya kadā vṛttatā ityāha-(28) āvṛttau tṛtīye'ṅge antyāyāṁ vṛttatvam|| yatrāvarttī so'rtho, yadaṁśaṁ ācāryatvādīnāṁ vṛttatvaṁ sā āvṛttiḥ| tasyāṁ arthasya vṛttatva| tisraśca tāścāvṛttayaḥ| tatra na jñāyate ka[ta]rasyāmāvṛttau āvṛttervā katamasminnaṁśa iti| tatra idamucyate-tatra antyāyāṁ paścimā[yām| tadāvṛtti] stasyāḥ tṛtīyo yoṁ'śaḥ, tasmin tasyārthasya [vṛttatvaṁ] mantavyam|| udāharaṇena enamarthaṁ prajñapayati- (29) tadyathā parotkīrtanakāle śrāmaṇeratvasya|| parasya puanetuḥ utkīrtanakāle| śrāmaṇeraṁ ca mamityataḥ parastāt 'ācārya' iti yatparotkīrtanaṁ, tatra śrāmaṇeratvakārake yaḥ upanetuḥ arthaḥ śrāmaṇerasaṁvaro nāma, tasya vṛtta[tvaṁ mantavyaṁ, ā-] cāryo dhārayatu ityatra mantavyam, na bhadanto dhārayatu iti|| (30) paścime'tra upādhyāyatvasya iti| vṛttatvaṁ iti vartate|| atreti parotkīrtanakāle bahūpādhyāyayācane 'samanvāhara' iti śabdāt bhikṣusaṁbaṁdhotkīrtanātparāṇi upādhyāyotkīrtanāni| tatra yattṛtīyotkīrtanaṁ upādhyāyena pravrajiṣyāmi upasaṁpatsye vā iti, ataḥ pūrvaṁ yaḥ [tasminkāle] upādhyāyārthaḥ tasya amyupagama[sya] ātmano vṛttatvam| tasminneva kāle pravrajyāyāmupādhyāyena iti vaktavyam| upasaṁpadi ca| yadi pūrvameva nopādhyāyo bhavati, nācāryeṇa vā, bhadantena vā iti| apracchedataḥ cātra tṛtīyoṁ'śo veditavyaḥ, nākṣaraparimāṇataḥ| evaṁ hi upādhyāyayācane trayaḥ pracchedāḥ bhavanti- 'ahaṁ evaṁ-nāmā bhadantamupādhyāyaṁ yāce'| '[bhadanto]me upādhyāyo bhavatu'| 'bhadantenopādhyāyena pravrajiṣya, upasaṁpatsye vā' iti|| śrāmaṇeratvopagatau tu prabaṁdhapracchedau-śaraṇagamanaṁ śrāmaṇeratvābhyupagamaśca| tatra paścimaṁ pracchedaṁ avāntarārthānugatyā śrāmaṇeraṁ māmiti, ācāryo dhārayatu iti dvidhā kṛtvā tritvamadhyavasitam| kasmātpunaḥ asamāptāyāmeva ābṛttau tṛtīye'ṅgatvasya vṛttatvaṁ bhavati, yadbhūyaḥ kṛtaṁ iti kṛtvā sarveṣveva cāyaṁ sīmābandhādiṣu vidhirdraṣṭavyaḥ| tadevaṁ raho'nuśāsakasya aparyavasitāyāṁ rahasyanuśiṣṭau ācāryatvaṁ śrāmaṇeratvopanāyino'tra kāle karmakārakasya evaṁvidhamiti kṛtam|| niśrayadāyakapāthakayoḥ kadā iti na jñāyate| anavasthitatvāt niśrayadānapāṭhakayoḥ parimāṇasya|| tatra yāvatā anayoḥ ācāryatā-kṛ[ta] tvaṁ tadākhyāyate-(31) paryanto niḥśrayadānasyaikarātraṁ niśrayatvena pratyupasthānam| ekarātraḥ eko'horātraḥ, ekarātram| niśrayācāryasya niśritaṁ prati niśrayatvena yatpratyupasthānameva [paryantatvaṁ], niśrayadānasya paryantaḥ| tathā ca graṁthaḥ -'niśrayācāryaḥ katamaḥ,yasyāntike ekāmapi rātriṁ niśrayeṇoṣito bhavati' iti| ataḥ prabhṛti asya paripūrṇarūpatvaṁ, arvāk tatspṛṣṭimātrakaṁ agataparyantaṁ akṛtatvena manasi nilīyamānaṁ na niśrayasaṁkhyāṁ gantumarhati|| (32) pāṭhasya trirekagāthā-parivartanam|| yasyāntikāt paṭhanābhiprāyeṇa trirekāgāthā parivartitā sa pāṭhācāryaḥ| evaṁ hi pāṭhasya paryantaḥ| tathā ca graṁthaḥ -'pāṭhācāryaḥ katamaḥ? yasyāntikāt āvṛttasya dvikā'pi gāthā triḥ parivartyaṁ udgṛhītā bhavati' iti| tad [ya]matra ārṣagranthābhiprāyo lakṣyate|| pāṭhācāryeṇa uktasya paṭhituḥ anuvadanamudgrahaḥ| sakṛduktau ca spṛṣṭimātrakaṁ aparipūrṇarūpaṁ paṭhanaṁ manasi nilīyate| triḥprabhṛti tu gataparyanta iva prabandho'valakṣyate| tasmāt eṣa nyāyyaḥ pāṭhaparyantaḥ iti|| ācāryo ratnasiṁhastu āha-pāṭhaparyantāḥ evaṁ-vidhā eva, yaddarśanāṭ tenedaṁ sūtraṁ praṇītam|| evaṁ tu yujyate, yasmād yadasau granthaṁ anapekṣya sūtrayati|| tatropapattimācaṣṭe, idaṁ tu yuktimantareṇa sūtramātramevopanibaddham, tasya niyamenātra kvacidevaṁrūpeṇa ārṣeṇa bhavitavyamiti|| (33) nā'paṭhanābhiprāyeṇa uccāraṇe pāṭhatvam| apaṭhanābhi[prāyeṇa]yaduccāraṇaṁ| tadyathā, svādhyāyanikādau pāṭha evāsau na bhavati| abhyasanābhiprāyeṇa uccāraṇe asya vyavahārasya prasiddhatvāt| tasmāt nātaḥ ācāryatvasyotthānam||(34) nānyathā enau upapadayet|| enau ācāryopādhyāyau| upo[ccāri]padaṁ upapadam| āyuṣmantabhadanta-sthaviropapadaiḥ nopapadayitavyau| nirupapadanāmagrahaṇaṁ tu anayoḥ ['vṛddhasya nirupapadaṁ nāṁa na gṛhṇīyāt ityanenaiva pratiṣiddhaṁ veditavyam|| ācāryaḥ 'ācārya' eva vaktavyaḥ| upādhyāyaśca 'upādhyāya' iti|| (35) naivamanyamiti|| ācāryopādhyāyābhyāmanyaḥ pudgalaḥ upādhyāyācāryaśabdābhyāṁ nopapadayitavyaḥ|| (36) nānuktvā sahitaṁ arthahetoḥ nāma gṛhaṇāmi ityupādhyāyanāma gṛhṇīyāt|| sahitamiti upādhyāyanāmagrahaṇena| arthahetoḥ nāma gṛhṇāmītyanena vākyena sahitaṁ upādhyāyanāma gṛhṇīyāt, naitatpadaṁ anuktvā ityarthaḥ|| taccāsmin samanantarasahitakaraṁ, yatra vacane virato'yaṁ pravṛtteḥ iti buddhiḥ|| śrāmaṇeratvopanayavidhiḥ||
(ii) upasaṁpadvidhiḥ
(37) saṁghādupasaṁpat|| na yathā pravrajyāśrāmaṇeratvopagamaśca pudgalāt, api tu saṁghādupasaṁpat|| (38) upādhyāyatāyāṁ unmukhībhūtaḥ karmakārakaṁ adhīcchet rahonuśāsakaṁ ca bhikṣum|| upādhyāyatāyāṁ unmukhībhūta iti upasaṁpadupādhyāyatvena pratypasthitaḥ| adhīcchet iti adhyeṣet| rahonuśāsakañceti adhīcchet| bhikṣumiti rahonuśāsakārthaṁ bhikṣugrahaṇaṁ, na karmakārakārtham| karmaparibhāṣāyāṁ yaḥ karmavidhiruktaḥ tata eva tasya bhikṣutvasiddheḥ|| (39) upādhyāyaṁ yāceta| iti upasaṁpādyaḥ [saṁgha] -madhye|| (40) sa svayamenaṁ tricīvaramadhiṣṭhāpayet|| sa iti upādhyāyaḥ|| svayamiti nā'tra ucchvāsakalpo muṇḍanādāviva asya, svayametatkartavyamityarthaḥ| enamiti upasaṁpādyam| sati saṁbhave, [adhiṣṭhāpayet] chinnasyūtam, asati anyaditi cīvaravastunaḥ pratipattavyam|| veṣārthatvā adhiṣṭhān, adhiṣṭhānānantaraṁ eṣāṁ prāvaraṇamiti mantavyam|| (41) pātraṁ copadarśya monaṁ adhikaṁ pāṇḍare (raṁ) veti saṁghe|| upadarśya iti saṁghe ityanenāsya saṁbandhaḥ|| kimarthamupadarśanamityāha-monamadhika pāṇḍa[raṁ]veti etaddoṣaparihārārtha, evaṁvidhasya adhi[ṣṭhā]namanyāyyam| upadarśya saṁghe adhiṣṭhāpayet ityanuvartate|| (42) supātramiti anevaṁtve brū yuḥ sarve|| iti yathāsaṁnipatitā bhikṣavaḥ| evaṁ-bhāvaḥ evaṁtvam| [tadūnatvā]-didoṣopetatvam| naivaṁ-tvaṁ anaivaṁ-tvaṁ, etaddoṣavimuktatvaṁ ityarthaḥ||(43) apakramite, ka iti ākhyāpya rahonuśāsakaṁ utsāhya karmakārakaḥ saṁgha enamanujñāpayet|| apakramita iti maṇḍalakasthānādanyatra apanītopasaṁpādye, rahonuśāsakagatasya karmaṇo na śravaṇa, atra apakāsanārthaḥ, nā'nyo dṛśyate| tasmāt yatra sthitasyāsya etacchravaṇaṁ na gacchati, tatra iti karmavidheḥ gantavyam| purastād vakṣyate-darśanopavicāre enaṁ apakāsanena sthāpayeyuḥ gaṇābhimukhaṁ pragṛhītāñjalimiti| ka iti ākhyāpyeti ko'dhīṣṭaḥ evaṁ-nāmnā evaṁ-nāmnā rahonuśāsakaḥ ityanena mantreṇa 'ahamevaṁ-nāmā' ityākhyāpya rahonuśāsakam| utsāhya iti tvameva rahonuśāsakaḥ, utsahase tvaṁ ityā dinā enamiti rahonuśāsakaṁ anujñāpayet iti| etadarthaṁ karmakārakaḥ jñaptiṁ kuryāt|| kecit etadgate mantre yat saṁghasya evaṁ-nāmānaṁ rahonuśāsakaṁ saṁmanyeta iti paṭhanti tad ayuktam, karmavācanāyāḥ api kartavyatā'patteḥ, akāraṇāccāsyāḥ| naiṣā saṁmatiranujñapanametad, iti vyavasthā| tad yadevaṁ-nāmā rahonuśāsakaḥ evaṁ-nāmānaṁ rahasi anuśiṣyādityatra [abhyanujñāyāṁ yuktaṁ, tadanu] jñapanaṁ evaṁ sūtritaṁ, na saṁmatiḥ|| (44) śruṇu tvamiti rahasi anuśiṣyāt|| rahonuśāsaka iti sāmarthyāt gantavyam|| śruṇu tvamāyuṣman, ayaṁ te satyakālaḥ ityādeḥ mantrasya śṛṇu tvamityanena paden ulliṅganam| tiṣṭha, mā|śabditaḥ āgamiṣyasi ityenamuktvā iti samanuśiṣṭe|| (45) samanuśiṣṭa iti saṁghāya pariśuddhiṁ nivedya|| iti vyavasthā|| śruṇotu bhadantaḥ saṁgho'ya manuśiṣto mayā evaṁ-nāmetyādinā mantreṇa| kimāgacchatu iti āgamaṇaṁ pṛcchet|| iti saṁghaḥ|| (46) sa cet pariśuddha iti sarve brūyuḥ|| iti upasaṁpādaka-bhikṣavaḥ|| kecidatra pūrvatra ca pravrajyārthamārocanāvacane prativacanaṁ adhīyate-sarvasaṁghena vaktavyaṁ sa cet pariśuddha iti| tena vaktavyaṁ pariśuddha iti-tadanupapannam| vakture[tadbhārāro]paṇaṁ, rahonuśāsakena prathamamevākhyātatvāt|| (47) upasaṁpadaṁ karmakārako yācayet|| upa[saṁpa]tprekṣo|| (48) anujñāpayitvā saṁghaṁ āntarāyikaṁ pṛcchet|| āntarāyikaparipraśnārtha jñaptiṁ kṛtvā| śruṇu tvaṁ āyuṣman, ayaṁ te satyakālaḥ, ayaṁ te bnūtakāla ityādinā mantreṇa āntarāyikaparipraśnaḥ|| (49) upasaṁpadamupanayet|| jñapticaturthena karmaṇā|| [avasarārtha karma]kārakaḥ|| (50) chāyāṁ vedayeta anantaraṁ mitāmiti| upasaṁpadupanayanāntaraṁ chāyāmupasaṁpannāya vedayetetyarthaḥ| anantaraṁ avilambitam| kathaṁ vedayeta ityāha-mitāṁ saśeṣakāryasya āsanabhaṅgāyogāt karmakārakādanyena asya mānasya yogaḥ| tatpunaḥ mānamasya padādīnāṁ kena ityāha-(51) śaṁkunāṁ catura [ṅgulena eta] tsādhu|| etaditi mānaṁ ciratvābhāvāya caturaṅgulena mānaṁ śobhanam|| (52) puruṣatvena asyānuvyavahāraḥ|| sādhu iti vartate| asyeti caturaṅgulasya śaṁkoḥ, yāvantaḥ śaṅkavaḥ tāvat pauruṣīcchāyā vaktavyā ityarthaḥ|| (53) ahorātrāṁśaṁ pūrvāhaṇādikaṁ| vedayeta ityanuvartate| pūrvāhaṇo madhyāhan ityādi granthottam|| (54) samayaṁ ca [pañcaite|| vedaye]- ta| pañcaite iti samayāḥ (55) haimantiko, griṣmiko, vārṣiko, mitavārṣiko, dīrghavārṣikaḥ iti|| parimāṇameṣāmucyate-(56) cāturmāsikau pūrvau| haimantiko grīṣmikaśca|| (57) māsaṁ paraṁ| iti vārṣikaḥ|| (58) tato ahorātrah iti| tato vārṣikātparo mitavārṣikaḥ eko ahorātraḥ|| (59) tadūnaṁ antyo māsatrayam iti| tenai kena ahorātreṇa ūnaṁ māsatrayaṁ, antyaḥ samayo dīrghavārṣikaḥ|| samayavedanāntaraṁ upasaṁpannamātrāya karmakārako -(60) niḥśrayānārocayet|| pāṁsukūlādayaste catvāraḥ|| (61) patanīyān dharmān| pārājikān|| (62) śramaṇakārakāṁśca| ākruṣṭenana pratyākroṣṭavyamityādikān ārocayediti vartate|| (63)saṁpannatāṁ samyaktayā ca prepsitasya udgrāhya śīla sāmānyagatatā''rāgaṇe niyuñjīta|| prakarṣeṇepsitaṁ prepsitaṁ abhipretam| yaste bhūtapūrva āśāsakaḥ 'kaccidahaṁ labheya' ityādi idamasyābhilaṣitam| tasya saṁpannatāmudgrāhya sattvaṁ,etarhi pravrajita-upasampannetyādinā| samyaktā punaḥ sampannatāyāḥ pratirūpeṇopādhyāyena ityādinā abhihitā| saṁpannatāmudgrāhya kiṁ karttavyam ityāha-śīla sāmānya gatatā-ārāgaṇe niyuñjīta|| yatra varṣaśatopasaṁpannena ityādinā śīlena sāmānyagatatā śīlasāmānyagatatā| tasyā ārāgaṇaṁ ārādhanam|| (64) pātrikasaṁbandha-pratibimbane niyuñjīta| iti sarvatra adhikṛtaṁ veditavyam|| pātrikasaṁbandho mātāpitṛsambandhaḥ, tasya pratibimbanaṁ-adyāgreṇa te upādhyāyasya mātṛpitṛ-saṁjñetyādinā| evaṁ te so'bhyasto gṛhisaṁbaṁdhaḥ pratibimbayitavyaḥ iti|| (65) vinīta-saṁvāsatāyām| adyāgreṇa te sagauraveṇa ityādinā|| (66) prayojanānuṣṭhāne|| adyāgreṇa te uddeṣṭavyamityādinā| (67) saṁpatyasyamānatāṁ asamākhyātāṁ samāttaparijñānasya ācakṣīta|| imāni ca imāni te mayā audārikaudārikau [itye] -vamādinā, saṁprati anākhyātasya samāttasya vṛttasya parijñāmeva saṁpatsyate iti|| (68) ādare niyuñjīta|| 'eṣatvamupasaṁpanna' iti gāthābhyāṁ 'prāstadikasya' iti anayā kṣaṇasampado daurlabhyaṁ darśayati, yasmāt asatsvapi anyeṣu akṣaṇeṣu, labdhe'pi prāpye'nukampakaiḥ dṛṣṭi saṁpanne ca manuṣyatve bahavo'tra apariśuddhisaṁkhyā antarāyā [vairū] pyaṁ ca| tasmāt durlabhā eṣā|| (69) sopāyākhyānaṁ ca saṁpādane|| sahopāyākhyānena sopāyākhyānam, yadarthaṁ pravrajyopasaṁpat tatsaṁpādane niyuñjīta-upasaṁpannastvaṁ āyuṣman apramādena saṁpādaya ityanena| tadyathā anuprāptastvaṁ etatsthānaṁ, abhiratiridānīmatra kartavyā iti| sāmīcyām ādau triḥkaraṇaṁ saṁghasaṁghaṭitāyāṁ anuśiṣṭau ca niṣa[ṇṇasyo] tkuṭukikayā purataḥ iṣṭake pārṣṇibhyāṁ rahonuśiṣṭau upasaṁpadi sthitasya pātraṁ vāme pāṇau pratiṣthāpya, praticchādya dakṣiṇena pāṇinā ityādeḥ karmavastuni vakṣyamāṇatvāt iha anupanibandhaḥ|| upasaṁpad vidhiḥ||
(iii) niśrayagatam
(70) nānavalokya niśrayam niśritakaraṇīyaṁ kuryāt|| apṛcchanaṁ anavalokanam, apṛṣtvā na kiñcitkuryādityarthaḥ|| karaṇīyeṣu avalokanaprasaktasya kiṁñcitkaraṇīyasya apṛṣtvā'pi karaṇamuktaṁ bhagavatā, ityāha-(71) muktvā uccāraprasrāvaṁ dantakāṣṭhavisarjanaṁ sopavicāravihāracaityābhivandanam|| yad antarvyāpārasaṁkhyena kaṇḍanādinā vyāpāreṇa abhivyāpyate taccaityāṅganam, so'tropavicāro yujyate| saha upavicāreṇa sopavicāraḥ, tatra caityaṁ, tasyābhivaṁdanam|| (72) ekānnapañcāśat-vyāmaparyantādvihārato gamanam|| muktvā ityanubandhaḥ| ekānna[pañcāśat] iti 'āṭa'-sandhiḥ ekānnapañcāśat-vyāmasya paryantādyāvat ityarthaḥ|| yatra vihāre khātako vā prākāro vā anyo vā parivāro vidyate, tatra sa vihārānta iti adhyavasānaṁ yujyate| anekaprākārādi-sadbhāve sarvabāhyaḥ| tasmāt tatra tasya bāhyapārśvamasya pramāṇasyāvadhiḥ| yastu[nopa]-vicāraḥ tatra vihārabhittirevāvadhiḥ| yadatra parataḥ pūrvoktasyopavicārasya sthānaṁ, na tadgataṁ caityaṁ abhivanditavyam, ityatropatiṣṭhate || parisarpaṇabhūtasya etadanujñānam || anyacca, ataḥ caityābhivandanamiti tatra kiṁ pratipattavyam?-tadartha na gantavyam anāpṛṣṭvā| parisarpaṇārthaṁ tu gatena vanditavyamiti|| dvividhametatkaraṇīyam-[ārambha]-bhutaṁ abhinamanabhūtaṁ ca| tatra yadārambhabhūtaṁ tasyaiva pratiṣedhaḥ, abhinamanabhūtasya tu apratiṣedhyatvaṁ vyavatiṣṭhate|| nānāpṛcchya ālapitavyaṁ, na saṁlapitavyaṁ, na pratisaṁmoditavyaṁ, na prativacanaṁ dātavyaṁ, nodakadigdhena pāṇinā dharmitena pādau vā mukhaṁ vā hṛdayādikaṁ vā anuparimārṣṭavyaṁ, nodakena hastādeḥ [parimārjanaṁ(?) rajovakīrṇa]-vasrādi prasphoṭayitavyaṁ ityādeḥ iti hāsapadabhūtasya vṛttasya āpatteḥ|| upānaha-dantakāṣṭha-pāṭhaḥ svādhyāyopasaṁhārāṇāṁ karaṇapratīṣṭoḥ tajjāṭīyasya bhikṣorantikāditi viśeṣaparigrahāt abhipretamatra abhinamanabhūtaṁ iti gamyate| duṣṭo'tra pravrajito jñātaḥ śaṁkito vā anāpṛṣṭo [aparityakta] vyo(?), nānyaḥ| na hi paṭhati, svādhyāyaṁ vā kurvati, upasaṁhārasya tadanurūpe kāle karaṇaṁ ityādeḥ karaṇayītvena prajñānam| abhinamanaprakāratvena hyetasya manasi nilayanam| duṣṭe tu vipakṣānugatitvena etatpratibhāsāmāṇaṁ ārambhatvena khyātimupagacchati| tasmāt yatra yatnaḥ kartavya ityatrābhiprāyo dṛśyate|| udakapānasya anāpṛcchākaraṇaṁ anena pravicāreṇa kṛtaṁ veditavyam|| tadvidhaṁ hyetad yadvidhaṁ dharmitasya gātrāṇāmudakena saṁsparśanam|| niśritavṛttaṁ ucyate-(73) pātracīvarakarmaṇi, glānopasthāne, kaukṛtyaprativinodane, pāpakadṛṣṭigatapratiniḥsarge tīvraṁ autsukyamāpadyeta-aho bata ahaṁ kuryām kārayeyaṁ vā iti|| raṅgakarma api atra kecit paṭhanti| tasya cīvarakarmaṇo nātirekāt grahaṇam|| (74) saṁghe praṇidhātukāme-utkṣepaṇīyādi-praṇidhikarma kartukāme saṁghe aho bata saṁgho niśrayasyedaṁ praṇidhikarma na kuryāt|| iti tīvramautsukyamāpadyate, nivartate-yāvat āvṛhet iti sarvatraitadanuṣaktaṁ veditavyam|| (75) kṛte avasārayet|| iti praṇidhikarmaṇi kṛte-aho bata saṁgho'sya avasārayet iti|| (76) parivā [sa]-mūlaparivāsamānāpya-mūlamānāpya-ābarhaṇārthini niśraye aho brata saṁgho asya aprivāsādicatuṣkaṁ dadyāt, ābarhaṇārthini aho bata ābṛhet iti|| (77) so'pyetadasmai kuryāt, utsṛjyāvalokanam|| so'pi niśrayaḥ| etad pātracīvarakarmādi| asmai niśritāya kuryāt| utsṛjyāvalokanaṁ avalokanamekaṁ muktvā|| (78) nonadaśava [ṣaḥ upasaṁpadaḥ u]-pādhyāyatva-niḥśrayatva-aniśritavāsān kuryāt|| upasaṁpadāya ūnadaśavarṣaḥ sa etat trayaṁ na kuryāt|| (79) anūna-daśavarṣo'pi upasaṁpadā, nāsamanvitiḥ kenacidanantarebhyaḥ samāyogena|| ye'nantaraṁ vakṣyamāṇāḥ pañcāṅgikāḥ samāyogāḥ tebhyaḥ yena kenacit ekenā'pi samanvito yogyo[nā'nya i]ti bhāvaḥ|evañca yaduktaṁ aparairapi pañcabhirdharmaiḥ samanvāgatena ityatra na samuccayo vijñātavyaḥ ebhiḥ imaiśca aparairiti| api tu ebhiḥ tāvatkartavyaṁ ityuktam, imairapi aparaiḥ iti vikalpaḥ|| kuta etad?| asaṁbhavāt sarvāsāmāsāṁ pañcikānāṁ sākṣyasya|| ādyāyāṁ tu pañcikāyāṁ daśavarṣa[tvāṅga] ukte daśavarṣo bhavatyupasaṁpadeti | tadebhiḥ daśavarṣagrahaṇaṁ ādau sarvasya uttarasya eṣa viṣāyaparigraha iti khyāpanārtham| sthitārthatvaṁ vinaye, daśavarṣatve sati upādhyākaraṇādau kāraṇaṁ| viśeṣabhūtatvāṁ śeṣasya tatrā'sti cet saviśeṣatvaṁ uttamakalpaḥ| na cet etanmātrakamapi atrāvalambi[tavyam| yathā] śaikṣatvādeḥ viśeṣasya laṅghyatvam evamasyāpi daśavarṣatve sati vinaye sthitārthatvasyeti| te idānīṁ samāyogāṁ ucyante| (80) glānopasthāna-kaukṛtyaprativinodana-pāpakadṛṣṭigatapratiniḥsarga-anabhiratiṣṭhānapramīlanānāṁ karaṇakāraṇe sāmarthyam|| kaukṛtyaprativinodanakaraṇasāmarthyagrahaṇena [vinaye sthitārtha-] tvasya pratipādanam| dṛṣṭigatapratiniḥsargagrahaṇena dharmasthitau kuśalatvasya| anabhiratisthitipramīlanagrahaṇena apayujyatvasya ādeyavākyatvasya vā|| nā'tra kāraṇagrahaṇena aśaktenā'pi karaṇaṁ kṛtaṁ mantavyam| api tu vineyavaśāt gamyatve sati, parapravartanāyāṁ vyāpāragamane sāmarthyasya upagṛhītatvam| evañca atra bhavati anatilaṅghyasya kāraṇasya vinaye sthitārthatvasya alaṅghanam|| (81) prākśaikṣatvāt apañcake sa-śīlavattā bāhuśrutyam|| śaikṣatvaṁ aśaikṣatā ityataḥ prāk yatsahoktaṁ pañcakaṁ na bhavati, tadyathā-śraddhāśīlādisamāyogābhyāmanye samāyogāḥ tad śīlavattayā'pi bāhuśrutyena ca sahitaṁ veditavyam| saha śīlavattā-bāhuśrutyābhyāṁ śīlavattā-bāhuśrutyaṁ pañcakam| śīlavatta atra duḥśīlena sārdhaṁ saṁvāsasyaiva ayogāt prativiśiṣṭā, yathā kalyāṇo'yam iti manyante [sā]'sya veditavyā|| bāhuśrutyaṁ punaḥ yasmin samāyoge piṭakānāṁ grahaṇaṁ vidyate, tatra tadvipakṣabhūtānāṁ parapravādānāṁ, vastu-pada-vākyādyaṅgānāṁ, chandovicityādeḥ, itihāsavṛttakānāṁ vā abhijñatvaṁ yatra na vidyate tatra piṭakānāṁ grahaṇaṁ boddhavyam|| (82)piṭakābhijñatvam|| sūtra-vinaya-mātṛkābhijñatvaṁ, śīlavattā bāhuśrutyaṁ ca prakṣipya pañcakam| vinaye uktam-'sūtradharo, vinayadharo, mātṛkādharaḥ; sūtravyakto, vinayasya vyakto, mātṛkāyāḥ vyaktaḥ, sūtrakuśalo, vinayakuśalo, mātṛkākuśalaḥ, sūtrakovido, vina[ya]kovido, mātṛkākovidaḥ' iti| tatra udgṛhītasyā vismṛtiḥ sūtrādidhāraṇam, piṭakatraye cedam|| ekatra gatasya itaratradarśanāt sāṁkaryeṇa avasthitam| tathāvasthitasyāsya vivekena paricchedasāmarthyaṁ idaṁ kauśalam| yuktyāgamābhyāṁ sūtrādiyojanaṁ kovidatvam|| tathā yojitena yatparapratipādanasāmarthyam etad vyaktatvam|| sahāvismṛtyā sarvametad abhijñatvamiti sāmānyena abhijñāvacanenoktam|| (83) grāheṇa eṣāṁ pratibalatvam|| piṭakānāṁ nānabhijñaḥ teṣu tad-grāhaṇe pratibalo bhavati, tasmāt viśeṣasyaitad piṭakābhijñavacanaṁ veditavyam|| (84) adhiśīlacittaprajñā śikṣattā|| śikṣadbhāvaḥ śikṣattā, dvaṁdvaikavadbhāvaḥ|| adhiśīlagrahaṇena sarvasya vinayavṛttasya grahaṇam, adhicittagrahaṇena [dhyānānām], adhiprajñagrahaṇena satyadarśanābhyāsasya || (85) pratibalatvaṁ vā śikṣaṇāyām || adhiśīlādāviti saṁpratyayotpādanārthaṁ vā-śabdaḥ kṛtaḥ, na vikalpārtham| nāśikṣitaḥ adhiśīlādau tacchikṣaṇe pratibalo bhavati| viśeṣasyaiva etad 'śikṣā' iti vacanaṁ iti veditavyam|| (86) evaṁ adhyācāravinayaṁ prātimokṣam, iti| evaṁ iti anena śikṣattā, pratibalatvaṁ vā śikṣaṇāyāṁ ityasya parāmarśaḥ|| tataśca dvāvetau samāyogau bhavataḥ| tatra adhyācāraḥ āsamudācārikam, vinayaḥ śeṣabhūtam| prātimokṣaśikṣaṇāḥ vastuvidhayaśca saparikarāḥ prātimokṣaḥ tadākhyaḥ| tatra paryāpannāni śikṣāpadāni|| (87) śraddhā-śīla-śruta-tyāga-prajñāsaṁpannatvam|| śīlagrahaṇenātra vinayasya grahaṇam|| (88) śīla-samādhi-prajñā-vimukti-tajjñāna darśanaiḥ|| saṁpannatvamityanubandhaḥ| śīlasaṁpannagrahaṇena atra vinayakhyākṣiptatvaṁ, nānyathā, bhikṣośīla-saṁpatteḥ saṁbhavaḥ iti| tajjñāne iti tacchabdena vimukteḥ parāmarśaḥ, vibhuktijñānadarśanamiti|| (89) sārabdhavīryatvaprājñatvaṁ ca|| prākśaikṣatvācchīlavattābāhuśrutyaṁ ityasya ca-śabdātpratyupasthānam| ita ūrdhvaṁ prākśaikṣatvāt yatsahoktaṁ pañcakaṁ na bhavati tadārabdhaṁ-vīryatvaprājñatvābhyāṁ ca sahoktaṁ veditavyam| śīlavattābāhuśrutyābhyāṁ ca trīṇyatra ekakānyuktāni-(90-92) smṛtimatvam|| pratisaṁlīnatvam|| samāhitatvam| iti|| teṣāṁ etaccatuṣka-pūraṇam-śīlavān bhavati bahuśrutaḥ, ārabdhavīryaḥ, prājñaḥ, smṛtimān| punaretaccatuṣkamuktvā pratisaṁlīnaśca bhavatīti vaktavyam| punaḥ samāhita iti|| (93) śaikṣatvamiti| śaikṣeṇa śīlaskandhena samanvāgato bhavati| śaikṣeṇa samādhi-prajñā-vimukti-vimukteḥ jñānadarśanaskandena ityasya eṣā saṁgrahaḥ|| (94) aśaikṣatā iti|| aśaikṣeṇa śīlaskandhena ityādeḥ yad anayoḥ dharmatā-viniyataṁ vṛttaṁ tatra yatsādhvasādhutāparijñānaṁ, tad tāvat anayoḥ ādhigamikameva| yadāpattivyavasthāparijñānaṁ [yacca śiṣṭasya] vinayavidheḥ, tatrāpyetau daśavarṣāditvāt svātantrye vyavasthitau niyataṁ kṛtaprayatnau iti na atra anatilaṅdhyakāraṇā[d] atilaṁghanaṁ kṛtaṁ veditavyam|| (95) utpatti-prajñapti-anuprajñaptiḥ-pratikṣepa-abhyanujñā-bhijñatvam|| ata etad utpannamiti śikṣapadotpattinidāne asyotpattiśabdenā-bhidhānam| śikṣāpadavyavasthāpanaṁ prajñaptiḥ| prajñaptigraḥaṇena iyatā antike ca sthūlātyayo deśayitavyaḥ ityādeḥ grahaṇam| idamatra punaḥ pratikṣiptaṁ abhyanujñātaṁ ceti anuprajñaptiḥ| tadyathā-upānadabhyanujñānena saṇasaṇāpattiḥ ityādeḥ viśeṣasya pratiṣedhaḥ| akālabhojanapratikṣepe ca glānasya vaidyavacanādabhyanujñānam| atyantamidaṁ na kartavyamiti hi vidhānaṁ pratikṣepaḥ| tadyathā-tṛṇāgreṇāpi madyasyāpānaṁ abrahmacaryādi ca| abhyanujñā punaḥ yasya karaṇīyasya akaraṇe vā nā'sti doṣaḥ kāmacāro'tra pravṛttau| tadyathā-paravādinigrahārthaṁ bahiḥśāstrāṇi adhyeyānītyādi| atra akaraṇe karaṇe [ca] na kaścidāpattidoṣaḥ| etāvacca karaṇīyākaraṇīyaparijñānaṁ prativinaye śeyam| tade tad avinayābhijñatvaṁ adhikaṁ pañcakena khyāpitaṁ veditavyaṁ, āpattyādipañcakena ca||
(96) āntarāyika-anāntarāyikābhijñatvaṁ ākhyāpitā'naśāsakatvaṁ (ca)|| ātnarāyika-anāntarāyika-abhijñatvaṁ ca ākhyāpitā ca anuśāsakatvaṁ ceti vigrahaḥ| akaraṇīyaṁ yadvinaye tad āntarāyikaṁ, karaṇīyaṁ yattad anāntarāyikaṁ, tayoḥ abhijña-tvaṁ vinaye sthitārthatvasya etad-dvayaṁ udbhāvakam| ākhyāpitā punaḥ vaktuṁ bodhayituṁ vā asyaitad-dvayasya kauśalabhūtaṁ sāmarthyaṁ anālasyaṁ vā| anuśāsakatvaṁ vyātikrame saṁsthāpanānurūpaṁ vaktṛtvaṁ, ālasye ca avartanānurūpaṁ ācakṣako bhavati, anuśāsaka ityasyai[va] pāṭhasyārtha uktaḥ|| kecidanayoḥ sthāne 'avavadati ' 'anuśāsti' iti paṭhanti| tatra anuśāsti iti tulyaṁ anuśāsako bhavatīti-anena| avavadatīti manasikārārthaṁ ya upadeśaḥ tasyānena abhidhānam|| etadarthaṁ pravrajyā| tasmādeṣo'tra viśeṣato arhati, parṣatsaṁgrahaṁ iti vā asyopasaṁgrahaḥ|| (97) saha grahaṇapratibalatvena niśrayasyopaniśrayasya vā|| grāhaṇe pratibalatvaṁ grāhaṇa atibalatvaṁ, saha anena grāhaṇapratibalatvenaita dāntarāyikā'bhijñatvādipañcakam| dvāvetau samāyogau, eko niśrayagataṁ atra catuṣke prakṣipya, aparaḥ upaniśrayagataṁ iti pratipādanārthaṁ vā śabdaḥ| upādhyāye anyatra prakrāmati, niśrayagrāhaṇe pratibalatvamupayujyate| upādhyāye anyatra vā niśraye tāvatkālikābhiprāyeṇa prakrāmati tiṣṭhati ca kasyaci jjanasya vaśāt upaniśrayagrāhaṇe (pratibalatvaṁ) upayujyate|| (98) āpatti-anāpatti-gurulaghutābhijñatva-pravṛttaprātimokṣavistaratvam|| tatra āpatyanāpatti-abhijñatvasya karaṇīya(-akaraṇīya-) viniyoge niśrita-pratyupayogaḥ, gurulaghutābhijñatvasya sthūlātyayadeśanāyām| pravṛttaprātimokṣavistaratvena vinaye adhiṣṭhitārthatvaṁ darśitam| [ta]ccānena vistaraśabdena vinayasya gṛhītatvam| na ca mantavyaḥ prātimokṣavistaraśabdo na bibhaṅgāt-śiṣṭasya vastukṣudrakādeḥ pratipādakaḥ iti| sarvasyāsya prātimokṣavistarabhūtatvāt| sarvasya ādyādapi prātimokṣādutthānam| 'yaḥ punaḥ bhikṣu-bhikśuṇībhiḥ sārdhaṁ' ityataḥ pravrajyāvastunaḥ (utthānam)| 'poṣadhaṁ āyuṣmanta' iti [poṣadhava] stunaḥ, 'poṣadhaviśeṣaḥ pravāraṇā ūnavarṣakāḥ" iti vārṣikavastunaḥ| ataeva pravāraṇāvastuno varṣāvāsābhisaṁbaṁdhena vyavasthāpanāt| 'uddhṛte kaṭhina" iti kaṭhinavastunaḥ, "niṣṭhitacīvareṇa bhikṣuṇā" iti cīvaravastunaḥ| 'cīvarapakṣaṁ carma-bhaiṣajyapakṣaṁ ceti' tadutthānakāraṇādeva carmavastunaḥ, 'yāni tāni bhagavatā glānā[nāṁ bhikṣūṇāṁ bhaiṣajyāni amyanujñātāni' iti bhaiṣajyavastunaḥ| 'anāgatānāṁ āyuṣmatāṁ ca chandaṁ ca pariśuddhiṁ ca ārocayata, mā samagrasya saṁghasya bhedaya parākramata' ityādeḥ sauśāmbikavastunaḥ saṁghabhedavastunaśca| ataśca pravrajyādikarma-saṁsūcakāt alābhaśca, ihāpi tenetyādeśca karmavastunaḥ| saṁkrāmaṁ tena bhikṣuṇā saṁghe parivastavyam iti [ādinā pāṇḍulohitavastunaḥ| akāmatvena karmādinā parivāsavastunaḥ|| yad āpattivyavasthānasya paścāt karaṇadeśanā saṁghāvaśeṣapratideśanā ca,t asmāt poṣadhasthāpanavastunaḥ| 'bhikṣūṇāṁ mahāvihāra' ityanena śayanāsanavastunaḥ| adhikaraṇasāmarthyapradarśanārtha api āpattipoṣadhavyavasthāpanāt adhikaraṇavastunaḥ| vacaṇāṅgabhūtaṁ tajjātīya-anyacchīlā (cāro iti) dvividhatvena prātimokṣaḥ vastūnāṁ śeṣaśca| kṣudrakāṇāṁ mātṛkāgatavastūnāṁ ca uktiḥ ityādīnāṁ nirdeśaḥ pṛcchā| caryānirdeśastu pṛcchā-vinītakaraṇāni| carmavastvādayaḥ dārakeṣu| tathāhi etadanavaśiṣṭaṁ prātimokṣavistaratvaṁ na bhavati| vibhaṅgamātreṇa pravṛtte pravrajyādikaraṇaṁ na bhavati, evaṁ karaṇīyatveṣvapi etanmātrapradarśanatvāt|| (99) vṛddhābhāve navakaṁ niśrayet|| yadi vṛddhaḥ yena kenā'pi pratirūpakena pañcakena samanvāgataḥ na syāt, tadā'yaṁ vidhiḥ-bhadantaḥ bhikṣuḥ upasaṁpadaḥ ūnaṣaṣtivarṣaḥ, anena prātimokṣasūtraṁ vistareṇa udgṛhya paṭhitvā (dhāritaṁ) na bhavati tena, anyatra prakramitaṁ vā tena, upāli, anyaniśrayeṇa bhavitavyam iti uktam| atra ṣaṣṭivarṣaḥ asvataṁtraḥ (=niśritaḥ) api bāhuśrutyasya viśeṣābhāvāt 'vṛdhābhāve' ityādi uktam| (100) sāmīciṁ kevalaṁ sthāpayitvā| ityasmin vandanā na śīlavrate paryāṁpannā, anyatra bṛddhasya niśritena navakena (saha) anusaṁvāsayitavyaḥ ityabhiprāyaḥ|| (101) caret aniśritaḥ pañcavarṣaḥ paścimasamāyogena samanvitaḥ janapadacārikām|| āpatti anāpatti-ityādiḥ paścimasamāyogaḥ, tena ca samanvitaḥ pañcavarṣaḥ aniśritaḥ janapadacārikāṁ caret|| (102) nānyathā traividyo'pi|| pañcadharmaiḥ samanvāgataḥ, ūnapañcavarṣo'pi, yato mārgāt vinayabhraṣṭo'pi tato pañcavarṣaśīlabhāva-samāyogāt duḥkhavipariṇato bhavati| aparipūrṇavarṣo na bhavati ityatra abhisaṁdhiḥ dṛṣṭaḥ| 'traividyau'pi' iti| niśraye niśritārthaṁ karaṇīyākaranīyaparijñānaṁ dvividhaṁ ca parivinītam| tatra yadyapi asya dharmatā abhijñānatvāt, pūrvanivāsajñānatvena pravṛtti-darśanatvāt, duṣkara-alpasaṁvitpratisevanayā āgatasaṁpadā ca karaṇīyākaraṇīyesu parijñānaṁ siddhaṁ bhavati| evaṁ parivineyārthaṁ niśrayaṁ niśrayet| yadartheṁna duḥkhavyavahāravinayatve pūrvātma-sahitabhāvasya svabhāvaparihārāt| arhatāṁ pūrvasvabhāvaparihāraḥ śrūyate| kaścidarhan pūjākṣetraḥ, pūjākṣetrebhyaḥ saṁtīrṇaḥ, āyuṣmān pilindavatsaḥ ca gaṅgādevyai 'vṛṣalī'rti coditavān ityādi| anyacca, vinayaparijñānaṁ kathamapi na kṛtaṁ bhavati, duṣkaratvāt| sthūlakumāryoḥ sārdhaṁ ekabhūmau anavasthānavat udyameṣu ca antarāyabāhulyāt| yataḥ prakaraṇamidaṁ vividhaṁ bhavati||] (yaduta) cet bhadanta traividyaḥ trivarṣa-trimalaprahīṇaḥ, sa ca pañcabhirdharmaiḥ samanvāgataḥ[na] syāt, tenā'pi aniśritena janapadacārikā caritavyā? nopālin ityuktam|| rakṣyaṁ cānena vinayagataṁ, dūreṇa dūraṁ apasārayatu enaṁ parihṛtatāsaṁpattyartham| yadadhyācārāt pareṣāṁ aprasādaḥ syāt tatparihārārtham| śikṣasu kṛtārtho'pi atrādaravān, gauravotpādanārtham| [śāsa] nasthityarthaṁ ca prasiddhatādyatikramo gacchati| kenacidatikrame sati iti dhvaṁso'nyathā śāsanasya saṁpadyate| tasmāt, yathaiva anyasya atra ananujñānaṁ tathaiva trividyasya|| niśrayagatam||
(iv) saṁgrāhyagatam
(103) mā'si tīrthyaḥ iti pravrajyārthaṁ upasaṁkrāntaṁ pṛcchet, upasaṁpādakāśca|| pṛcchet ityupādhyāyaḥ| pṛccheyuḥ iti pariṇātasya upasaṁ[pādakā i-] tyanena saṁbaṁdhaḥ| upasaṁpādakaireva sa praśnaḥ yo rahonuśāsakena, tanniyuktatvāttasya|| (104) na-anārādhitacittaṁ, utsṛjya śākyaṁ āgneyaṁ ca jaṭilaṁ, tīrthyaṁ pravrājayeyuḥ upasaṁpādayeyurvā|| śākyāgneyajātyoḥ nūnaṁ kiñcidāśayasabhāgyaṁ lakṣitam-'niyataṁ anayoḥ pratipattau satyāṁ bhā[vataḥ prati-]pattiḥ na kṛtakena " iti|| yataḥ etadanujñātamiti pratipattavyam-yacca uktaṁ-'dadāmyahaṁ jñātīnāṁ jñātiparihārami'ti, tatra jñātitvaṁ ananupaśyatāṁ eṣāṁ bhavataḥ pratipattiḥ bhaviṣyatīti bhagavatā'babuddham, tato jñātinimittaṁ-parihāro datta iti uktamiti| āgneyo'tra pravṛttaḥ agniparicaraṇakarmaṇi bhāvataḥ, tadāśaya [-pariśuddhau varta-] māno gṛhīta iti veditavyam, tadbhūtasya āśayavipatteḥ asaṁbhāvyatvāt|| kṛt etad tīrthya-anārādhitādi-tīrthyānta-varjaṁ[na]m iti śabdāt pūrvatīrthyaśabdaṁ varjayitvā, 'anārādhitacittaṁ' utsṛjya 'śākyaṁ āgneyaṁ ca jaṭilaṁ tīrthyaṁ' ityetacca anārādhitaśabdādi-tīrthyaśabdāntaṁ varjayitvā yadetad 'mā'si' ityādyu[ktaṁ ta-] tkṛt-saṁjñaṁ veditavyam| yatra 'kṛt' ityucyate tatra 'mā'si' iti pravrajyārthamupasaṁkrāntaṁ pṛcchet, uparsaṁpādakāśca na pravrājayeyuḥ upasaṁpādayeyurvā' iti uccāritaṁ pratipattavyam|| kṛt-pradeśā iti urdhvaṁ atraiva pravrajyāvastuni kṣudrakeṣu ca etadgatesu| kiyatā tīrthyaḥ ārādhitacitto vaktavyaḥ iti nirjñānārthaṁ āha-(105) ratnānāṁ varṇasya tīrthyānāmavarṇasya bhutasya uktau akupyatvaṁ ārādhitacittatā|| na kupyatīti akupyam, akupyadbhāvo'kupyatvam|| (106) tadartha atadvantamenaṁ kṛtopāsakatāntaṁ caturo māsān parivāsayet saṁgho datvā [parivāsaṁ karmaṇā|| 'tadarthamiti' ārādhitacittatārthaṁ, tacca atadvantaṁ iti an(?) ārādhitacittavantam| 'tad' iti tīrthyam| kṛtopāsakatāntaṁ iti upāsakatāntavidhiṁ kṛtvā upāsakatāntaḥ| evaṁ tatra jñapticaturthena karmaṇā saṁghaḥ caturo māsān parivāsaṁ dattvā parivāsayet|| parivāsadāno (107) saṁghāt tasya bhaktam|| (108) upādhyāyāt cīvaram|| (109) kartṛtvaṁ karmādānasya (110) paripūrṇa] pañcadaśavarṣo'si iti pravrajyārtha upasaṁkrāntaṁ pṛcchet|| upādhyāyaḥ|| (111)nonaṁ asamarthaṁ kākoḍḍāyane, samartha vā saptavarṣaṁ pravrājaye-yuḥ|| dvāvetau na pravrājyau-asamarthaśca pañcadaśavarṣatvādūnaḥ samarthaśca saptavarṣatvāt| na pravrājayeyuḥ iti bahuvacanaṁ kimartham| ārocakena ayaṁ aśuddha iti jñātvā na ārocayitavyam, saṁghe[na] na anujñātavyam, śrāmaṇeratvopanāyinā śrāmaṇeratvaṁ nopanetavyam iti upasaṁgrahārtham|| (112) na ekata ūrdhvai śramaṇoddeśamupasthāpayet|| dvitīyaśramaṇoddeśānupasthāpane dvitīyasyāpravrājanamapi āpannaṁ tadapavādārtham āha-(113) aruciścet anakadhyaṁ pravrajyāyāṁ, pravrajyātiriktaṁ upasaṁpādayet|| dvayoḥ pravrajyārthaṁ ekatra āvābhyāṁ pravrajitavyam-ityevaṁ niścitya āgatayoḥ yadi anaikadhyaṁ pṛthakpravrajyāyāṁ aruciḥ, tataḥ ubhau pravrājya ekasmādatiricyamānaḥ upasaṁpādyaḥ|| (114) ūnaścet anyasma upaniśrityarthaṁ arpayet|| viṁśativarṣatvādyadi ūnaḥ tato anyasmai bhikṣave upaniśrayārthaṁ arpayitavyaḥ|| yasya upaniśrayārthaṁ arpitaḥ-(115) nāsau tamācchindyāt|| yena arpitaḥ sa enaṁ (116) upasaṁpādayet| aprayacchato balāt anādāya|| yataḥ kalpārthaṁ parasya upaniśrayeṇa dānaṁ, na samarpitakatayā, tasmāt a[nā]cchedaḥ|| (117) kṛt dāsaḥ|| kṛdityanayā saṁjñayā 'mā'si" ityādeḥ saṁjñino dāse saṁbandhinaḥ prtyupasthanam| ato'smin saṁjñānidaśe yo'tirikto'ṅgīkriyate, sa yathārthaṁ pariṇato'pi yathāsthānaṁ saṁniviśate| vākyaṁ cedamatra jñāyate| 'mā'si dāsa' iti pravrajyārthaṁ upasaṁkrāntaṁ pṛcchet, upasaṁpādakāśca na dāsaṁ pravrājayeyu[rupasaṁpā] dayeyuḥ vā iti|| (118) vyasiste kasyacitkiṁviddeyaṁ alpaṁ vā prabhūtaṁ vā|| vigatāsirvyasiḥ| asiśabdavarjitaḥ kṛt vācyaḥ ityarthaḥ| 'asi' ityasya ca sthāne 'te' iti vaktavyam, tataśca idaṁ vākyam-"mā te kasyacitkiṁciddeyaṁ alpaṁ vā prabhūtaṁ vā" iti pravrajyārthamupasaṁkrāntaṁ pṛcchet, upasaṁpādakāśca, na ṛṇavantaṁ pravrājaye[yurupa] saṁpādayeyuśca iti mantrāt| atra śakṣyāmi pravrajyopasaṁpadaṁ vā ādātuṁ iti pratijānānaṁ muktvā, na ṛṇavantaṁ iti viśeṣaḥ pratipattavyaḥ|| (119) jīvatpitṛkaṁ ananujñātaṁ tābhyāṁ adūradeśaṁ pravrajyāpekṣaṁ saptāhaṁ dhārayet| jīvataḥ pitarau yasyāsau jivatpitṛkaḥ, tābhyāmiti mātāpitṛbhyām| tābhyāṁ śabdācca mātāpitroratra pitṛ-śabdaḥ iti|| (120) nānārocitaṁ dūradeśamapi enaṁ saṁghe pravrājayet|| enamiti jīvatpitṛkaṁ anujñātam| tābhyāṁ ājīvatpitṛkasya tu anujñātasya vā mātāpitṛbhyāṁ anārocanamapi nirdoṣamiti pratipattavyam| tathā vā'jīvātpitṛke pṛcchāpāṭhaḥ-yasya tāvat bhadanta mātāpitarau kālagatau bhavataḥ tiryagyonigatau vā ta(sya keśāvaro-] paṇāya sarvasaṁgho'valokayitavyaḥ,'no hīdaṁ upālin' iti| dūradeśagrahaṇaṁ kimarthaṁ kṛtam| yato anyatamayā gṛhapatipatnyā putraḥ pravrajitaḥ āgatyoktaḥ-'tvaṁ eṣāṁ śākyaputrīyāṇāṁ caurāṇāṁ madhye kasmāt pravrajitaḥ, ehi gaccāvaḥ", tayā'saugṛhītvā gṛhaṁ nītaḥ| tadevaṁ cauryeṇa samudācāro'tra ādīnavaḥ, na ca dūradeśake asyā-bhāvaḥ, svasthānasthābhyāmapi śrutvā kṛtasya ādīnavabhutatvāt, āgatyāpi ca ādīnavakaraṇasya saṁbhavatvāt, tasmāt dūradeśamapi iti sūtritam|| (121) yuktaṁ pravrajyāpekṣasya saṁghena bhaktadānam|| yuktamiti naiṣa niyamaḥ, avadhyāne tesāṁ bhikṣūṇāṁ pravṛtteḥ iti khyāpayati|| (122) kṛt anujñāto'si mātāpitṛbhyāṁ ante muktvā dūradeśakam|| anujñato'si ti mā'sītyasya sthāne etad| kṛditi anena uktasyānte muktvā dūradeśakamityayaṁ śabdo'dhikaḥ pratipattavyaḥ| tataśca idaṁ vākyaṁ-anujñato'si mātāpitṛbhyāmiti| pravrajyārthamityādi yāvat nānanujñātaṁ mātāpitṛbhyāṁ pravrājayeyurupasaṁpādayeyurvā muktvā dūradeśakam iti|| (123) ma'si glāna ityupasaṁpasaṁkrāntaṁ pṛcchet|| pravrajyārthamiti prakaraṇāt gantavyam|| (124) mā te glānyaṁ kiñcidastīti vā|| pāthavikalpasya eṣa upanibandhaḥ| dvayoḥ anyataraḥ vaktavya iti darśayati|| (125) viśeṣata upasaṁpādakāḥ|| pṛcchedityasya pariṇatasya pṛcche [yu] rityanuṣaṅgaḥ bhavanti khalu purusāṇāmete evaṁ-rūpāḥ kāye kāyikābādhāḥ, tadyathā-kuṣṭhaṁ gaṇḍaṁ [ca] ityādi-viśeṣayuktam| na etāvanmātrakaṁ 'mā'si glāna' iti|| (126) na glānaṁ pravrājayeyurupasaṁpādayeyurvā|| ārocaka-pravrājaka-śrāmaṇeratvopanāyisaṁghānāṁ bahūnāṁ vyāpāra iti bahuvacanam|| (127) kṛt prākpraṇihitāt|| "na abhyupagato nimittaviparyayaṁ praṇihitaṁ" ityataḥ prāk yāvannirdeśaḥ sarvatra kṛditi adhikṛtaṁ veditavyam| sarve te kṛtsaṁbaṁdhinaḥ|| (128) nāsti asya prarohaṇadharmatā iti ca|| yo'tra pratiṣidhyate nirmitādiḥ tasya 'ca'-śabdaḥ prākpraṇihitāditi saṁbaṁdhārthaḥ|| (129) nāśanaṁ evaṁvidhasya liṅginaḥ|| evaṁvidhasyeti aprarohaṇadharminaḥ| liṅgi [na] iti pravrajitasya upasaṁpannasya vā|| gṛhasthabhūtasya tu bhikṣumadhye vasato yātrika-prayojanavaśāt nāśanaṁ na vā|| idānīṁ kṛdādisaṁbandhino nirdiśyante(130) nirmitaḥ|| 'mā'si nirmita' iti pravrajyārthaṁ upasaṁkrāntaṁ pṛcchet, upasaṁpādakāśca, na nirmitaṁ pravrājayeyuḥ upasaṁpādayeyurvā|| 'nāstyasya prarohaṇadharmatā, nāśanaṁ evaṁ-vidhasya liṅginaḥ' ityevaṁ anyatrāpi paṇḍakādau yojyam|| (131) paṇḍakaḥ|| pāñcavidhyamasyeti|| asyeti paḍākasya|| [pañcavidhaṁ katamam|] || (132) jātyā-, pakṣa-, āsaktaprādurbhāva-, īrṣyā[prādurbhāva]-āpatkṛt iti|| jātyā jāti paṇḍako, yo janmanā eva nastrī na puruṣaḥ|| pakṣa iti yaḥ pakṣe strī pakṣe puruṣaḥ sa pakṣapaṇḍakaḥ| pakṣo'rdhamāsaḥ|| āsaktaprādurbhāva iti yasya pareṇa upakrāntasya prādurbhāvo bhavati [sa] āsaktapaṇḍakaḥ|| īrṣyayā yasya pareṇa upakrāntaṁ striyaṁ dṛṣṭvā prādurbhāvo bhavati sa īrṣyāpaṇḍakaḥ|| ā[pa]tkṛt iti āpatpaṇḍako, yasya chedādinā puruṣendriyaṁ vinasṭaṁ bhavati|| (133) antyasyātra doṣabhaktua nāśanam|| antyasyeti āpatpaṇḍakasya|| sapadi paṇḍakadoṣaṁ bhajate, tato nāśayitavyo, nānyathā ityarthaḥ|| (134) steya-saṁvāsika|| ityasya lakṣaṇamāha-jānato akṛtatāṁ vidheḥ upasaṁpado aprarūḍhatāṁ vā dvitīyāyāṁ saṁghena sārdhaṁ karmaṇaḥ pratyanubhūtatāyāṁ tattvam| upasaṁpadgato yo vidhiḥ jñaptyādikaḥ tasya akṛtatvaṁ jānataḥ, kṛtatve'pi arūḍhatāṁ, yadyapi vidhikṛto na tūpasaṁpadrūḍhaḥ, ūnaviṁśati-varṣatā[di]nā doṣeṇeti| saṁghena sārdhaṁ dvitīyasya karmaṇaḥ pratyanubhave tattvaṁ iti steyasaṁvāsikatvam|| nanūktam-'yataścopālin, prakṛtisthaiḥ bhikṣubhiḥ sārdhaṁ dve trīṇi vā poṣadhakarmāṇi pratyanubhūtāni bhavanti iyatā steya-saṁvāsika' iti| atha kasmāt 'trīṇi vā' ityetanna sūtritam?-yato naitanniyamakāri vacanam, api tu prabandhasyaitad pradarśanam| prabandhamārabhamāṇo dhvasyata iti| itarathā dve iti asya vyavasthānasya 'trīṇi vā' ityetad ucchvāsa iti vijñāyate|| tataśca kṛtrimametad prajñaptikaṁ, na dharmatayā vyavasthāyītyāpadyate ca|| atra ca grantho'pi| kathāvastuni syāt, yena vastunā steyasaṁvāsiko na pravrājayitavyo nopasaṁpādayitavyaḥ, tenaiva vastunā pravrājayitavyaḥ upasaṁpādayitavya syāt[iti cet] āha-yena dvau trayo vā poṣadhāḥ pratyanubhūtā bhavanti, ayaṁ na pravrājayitavyo nopasaṁpādayitavyaḥ| yena tu sakṛtpoṣadhaḥ anubhūto bhavati ayaṁ pravrājayitavya upasaṁpādayitavyaśceti, na hi anyathā ekaṁśena, dvayapratyanubhavena arhatvam|| yuktiḥ punaḥ yasmādatra prathamaṁ pravartamānaḥ sāśaṁko bhavati, nāsya tasmin mithyātvaṁ prakṛtitāṁ gataṁ bhavati, prabadhnaṁstu tanmayatāṁ āpadyata iti|| nanu atra poṣadhagrahaṇaṁ kṛtam, tadeha kasmāt aviśeṣeṇa sarvakarmapratyanubhāvaḥ, ucyate-saṁghasaṁniśraye etad-karaṇīye antarbhavanam, yat poṣadhe tulyaṁ vā anyeṣāmapi karmaṇāṁ saṁghābhiniśrayatvam|| tasmāt nidarśanatvena popadhagrahaṇaṁ vyavasthitam|| aparipūrṇaṁ-upasaṁpad-āpattipṛcchākarmaṇi atra āgamo'pi bhavati| jñapticaturthena karmaṇā anupasaṁpanne saṁghakarmaṇi poṣadhe vā pravāraṇāyāṁ vā dvādaśapudgalo ddīṣṭānubhūtiḥ, etāvatā steyasaṁvāsako bhavati ityuktam| yāvat anupasaṁpannena akaraṇīyānulakṣitaṁ saṁghasya pravrajyā''rocanādi tad sarvasaṁghāghīnatvāt [saṁgha?] karmapakṣatvam| tataḥ karmagrahaṇamapi atra pratipattavyam, yadi tasya pravrajyā''rocana-śrāmaṇeratvopapatti-rahonuśāsana pāriśuddhi saṁgraha-parivāsādyārocanānāṁ anuprāptīnāṁ api pratyanubhūtasya steyasaṁvāsikatvaṁ vyavasthitam|| (135) tīrthikaprakrāntaka iti|| tatsvarūpaparijñāpanārtham-(136) samāttedaṁ-pravrajyasya taddṛṣṭeḥ nikṣipyedaṁ cīvaraṁ tena dhvajena tatrāruṇodgamane tattvam|| ityuktam| samāttedaṁ pravrajyasya iti samādānena pravrajyā asya, taddṛṣṭeriti tīrthikānāṁ dṛṣṭau, asyāṁ sthitaḥ taddṛṣṭikaḥ| cīvaramidaṁ nikṣipya iti sugatabhikṣuveṣaṁ utsṛjya| tena dhvajena iti tīrthikasya dhvajena| tatra iti tīrthikasya avasthitau| aruṇodgamane tattvam tīrthikāvakrāntakatvam|| (137) tadakṛtamapi steyavat|| tathāgataveṣamutkṣipya abhikāṁkṣitasya tīrthikasya abhikāṁkṣitaliṅgena ācchādya uṣite aruṇodgamanaṁ iti| idaṁ tathāgataliṅgasamādānam, na tīrthikadṛṣṭiḥ| idaṁ tadakṛtam|| paścāt imasminnakṛte anyathāpi tīrthikagatatvaṁ bhavati cet, tadyathā steyavat|| steyasyā'pi antarbhūtam(?) tato anubhūtidvayamityarthaḥ| (iti)steyasaṁvāsikatvaṁ uktam|| (138-145) mātṛghātakaḥ|| pitṛghātakaḥ|| arhadghātakaḥ|| saṁghabhedakaḥ|| tathāgatasyāntike duṣṭacittena rudhirotpādakaḥ|| bhikṣuṇidūṣakaḥ|| caturṇāṁ pārājikānāṁ anyatamāmāpattiṁ āpannaḥ [na veti]|| na abhyupagato nimittaviparyayaṁ praṇihitaṁ pravrajyopasaṁpadoḥ akaraṇam|| iti nimittaviparyayaḥ iti yena nimittena kalahavivādādinā tarjanīyādi iṣṭakarmakaraṇaṁ bhavati tasya viparyayaḥ kalahavivādādyabhāvaḥ|| praṇihitānabhyupagamo hi sādhanatvābhāvaḥ|| (134)upasaṁpadaḥ kṣānti-jñaptiriti|| akṣāntā anupasaṁpannāḥ, upasaṁpannatvakṣamatvāt punaḥ anyakṣāntikāryaṁ na kṣāntiriti kṣāntikāryam| 'bhadantāḥ bhikṣavaḥ, tarjanīyakarmaṇaḥ tāvat upasaṁpatkaraṇe upasaṁpaditikaraṇaṁ anupasaṁpaditi vā karaṇaṁ (iti)upamaṇḍalopasaṁpad uktā| upasaṁpatkaraṇe sātisāre sati, kṣāntirhi jñaptiḥ iti nidāne uktam|| (147) upasaṁpadaṁ anupapannaścet, sāmagrī punaḥ praṇidhānam|| iti upasaṁpadaḥ kalahākaraṇatvādi nimittaviparyaye anupapannaḥ cet sāmagryāṁ punaḥ karma kartavyamityarthaḥ|| (148) adarśanoktau mṛṣā cet, prāyaścittikam|| iti āpattiḥ mayā na dṛṣṭā iti mṛṣoktau āpattikaraṇe asya prāyaścittikam|| etādṛśanyāyavataḥ mṛṣāvādeṣu prāyaścittikābhāvaḥ na prajñaptavyaḥ||
hastacchinnāḥ pādacchinnā aṅgulīphaṇahastakāḥ|
anoṣṭhakāśca citrāṅgāḥ ativṛddhā atibālakāḥ||
khañjaḥ kāṇḍarikaḥ kāṇaḥ kuṇiḥ kubjo'tha vāmanaḥ|
galagaṇḍamūkabadhirāḥ pīṭhasarpī (ca) ślīpadaḥ||
strīcchinnā bhāracchinnā mārgacchinnāśca ye narāḥ|
tālamuktāḥ kandalīcchinnā evaṁ-rūpā hi puruṣāḥ||
-pratikṣiptā maharṣiṇā||
prāsādikasya pravrajyā pariśuddhasyopasaṁpadā|
ākhyātā satyanāmnā vai saṁbuddhena prajānatā||iti||
hastacchinā iti maṇibandhamudgṛhya yeṣāṁ hastāḥ chinnāḥ|| pādacchinnā iti yeṣāṁ āgulphaṁ chedaḥ te pādacchinnāḥ|| yesāṁ hastāṅgulayo nāgaphaṇasaḍṛśāḥ aṅgulīphaṇahastakāḥ| yeṣāṁ oṣṭhakadvayābhāvaḥ te anoṣṭhakāḥ|| yesāṁ kāye citracinhāni te citrāṅgāḥ| hastādiṣu citritaḥ citrāṅgāḥ| avirataṁ sravanta iva ityādayaḥ|| ativṛddhā iti śatavārṣikādayaḥ| atibālakā iti kākoḍḍāpane'samarthaḥ asaptavarṣakaḥ|| khañjā iti pādena khañjagamanāḥ|| kāṇḍarika iti sakthipakṣa-gṛdhrasīvātena saṁdhvastagamanaḥ|| kāṇaḥ ekākṣaḥ|| kuṇiḥ yasya maṇibandhapakṣe cihnamātrahaste sati kiñcidapi karaṇe asamarthaḥ|| galagaḍaḥ grīvā-gaṇḍikā yasya sa galagaṇḍaḥ|| mūkaḥ vāgasamarthaḥ|| pīṭhasarpi iti ādhārārthaṁ hastadvayaṁ pratiṣṭhāpya caturūpeṇa sarpati| dvitīyaḥ paryāyaḥ phakkaḥ ityapi| strīcchinnaḥ|| strīṇāṁ utkaṭasevanayā kṣatavīryaḥ, yasya kāyaḥ asukhaḥ strīcchinnaḥ|| tathaiva akṣamabhāradhāraṇāt mārgagamanātiśayatvāt ca yathānukrameṇa bhāracchinnā mārgacchinnāśca|| tālamuktāḥ, ye samyagbhojane asamarthatvāt udigaranti|| kecidevaṁ vadanti-ye niruddhakramaṇena hatagranthitvāt gamanāvarodhena iva parikramākāriṇaḥ, ye ca yuvānaḥ karṣāntarvyāṁdhyādibhiḥ tathaiva asamarthitāḥ aparyantāḥ, prabalajīrṇatayā ca upakliṣṭa-?-sadṛśāḥ sarvakāryeṣu asamarthāḥ te kandalīcchinnā iva, taiḥ na yauvanahāniḥ ityarthaḥ||
iti saṁgrāhyagatam||
samāptaṁ ca pravrajyāvastu||
(v) kṣudrakādigatam
(149) kṛt rājabhaṭaḥ| ananujñātaṁ rājñā adūradeśikam|| ityasmin 'na rājabhaṭo'si' iti pravrajyātvamupasaṁkrāntaṁ praṣṭavyam| upasaṁpādakairapi rājabhaṭaḥ rājñā'nanujñātaḥ adūradeśikaḥ na pravrājayitavyaḥ upasaṁpādayitavyaśca iti|| yaḥ pravrajyāvastumārgaṁ gṛhṇāti tasmai etena upadeṣṭavyam| yo rājā vā tadvijitaḥ prabhurvā, tena yena kenacit mārṣeṁṇa vā tatpadasaṁbaddhaḥ sa atra adūradeśikaḥ|| (150) kṛt cauro prajñātaḥ|| iti rājñā nā'nanujñātaḥ adūradeśikaḥ ityetannirākaraṇārtha punaḥ kṛcchabdaḥ| cauro] nāsi dhvajabaddhakaḥ iti pravrajyārthaṁ upasaṁkrāntaḥ pṛcchet upasaṁpādakāśca, na cauraṁ dhvajabaddhakaṁ pravrājayeyuḥ upasaṁpādayeyurvā| ityetāvatā evamapi atra vidhānasya bhāvaḥ|| prajñātacauro dhvajabaddhakaḥ| yatra yasya na prajñāyamānatvaṁ na tatra tasya dhvajabaddhakatvam|| (151) na rathakāra-[carmakāra]-caṇḍāla-pukkala tadvidhān pravrājayet|| rathakāraḥ carmakāraḥ, tadvidhān iti abhokṣya-[anu]śrāmaṇeratvaśikṣamāṇatva-upasaṁpādanā'narhatvaṁ rathakārādīnāṁ apravrājane nimittam| tasmāt āsāṁ api etadakaraṇīyatvasya pratipādanam|| (152) nidarśanaṁ hastacchinnādayaḥ|| yadetad pravrajyāvastuni hastacchinna-pādacchinnetyādi uktaṁ nidarśanaṁ tadveditavyam, na parisaṁkhyānam| yeṣāmetad nidarśanaṁ tānīdānīṁ upanyasyati—
haridrakeśā harikeśā haritakeśāstathaiva ca|
avadātakeśāśca ye narā nāgakeṣā akeśakāḥ|
ghātīśirā bahuśirā atisthūlā vipāṭakāḥ|
kharasūkaraśīrsāśca dviśīrṣā alpaśīrṣikāḥ|
hastikarṇā aśvakarṇā goṇamarkaṭakarṇakāḥ|
kharasūkarakarṇāśca ekakarṇā akarṇakāḥ|
lohitākṣā atīvākṣā cullākṣā atipiṅgalāḥ|
kācākṣā budbudākṣāśca ekākṣāścāpyanakṣakāḥ|
[hasti] nāsā aśvanāsā goṇamarkaṭanāsakāḥ|
kharasūkaranāsāśca ekanāsā anāsakāḥ|
hastijoḍā aśvajoḍā goṇamarkaṭajoḍakāḥ|
kharasūkarajoḍāśca ekajoḍā ajoḍakāḥ|
hastidanta aśvadantā goṇamarkaṭadantakāḥ|
kharasūkaradantāśca ekadantā adantakāḥ|
atigrīvā agrīvāśca skandhākśā atikubjakāḥ|
lāṅgūlacchinnā vātāṇḍā ekāṇḍā apyanaṇḍakāḥ|
atidīrghā'tihrasvāśca kṛśāścā'tikilāsinaḥ|
caturbhiśca chavivarṇaiḥ khelāvikaṭakāstathā|
evaṁ-vidhānāmapi taṁ pratikṣepaṁ adhārayet||
tamiti hastacchinnāḥ pādachinnāḥ ityevamādikaṁ pratikṣepaṁ evaṁ vidhānāmapi pradhārayet ityarthaḥ|| haridrā iva raktā keśā yeṣāṁ te haridrakeśāḥ| siṁhakeśā harikeśā|| nīlyā iva raktā keśā yeṣāṁ haritakeśāḥ|| janmanā eva śuklā keṣā yesāṁ te avadātakeśā, na tu palitinaḥ|| hastina iva yeṣāṁ keśā te nāgakeśā|| tāmrabhājanamiva ślakṣṇaṁ vigatakeśaśiro yeṣāṁ te akeśakāḥ|| yasya śirasi tasraḥ catasro vā sthūlavalayaḥ, yābhiḥ nimnonnataṁ lakṣyate, sa ghāṭośiraḥ|| yeṣāṁ piśvitamiva śarīraṁ vaipulavataḥ|| [pṛthagvat] saṁkṣiptakaṁ te vipātakāḥ|| yasya atisaṁkṣipte vartulākṣiṇī te saṁcūrṇākṣāḥ [=cullākṣāḥ?]|| śiraso'ntaḥ praviṣṭatvāt skandhasthāne akṣiṇī yasya asau skandhākṣaḥ|| lāṅgūlaṁ yasya prasravakaraṇaṁ ta[d yasya chinnaṁ] sa lāṅgūlachinnaḥ|| yesāṁ svalpenā'pi vyāpāreṇa viśiṣṭaśramotpattiḥ te'tikilāsinaḥ, klamasyaitadabhidhānam|| caturbhiśca chavivarṇaiḥ iti nīlapatīlohitāvadātaiḥ (ninditarūpāḥ)| ye evaṁvidhā varṇaviśeṣāḥ teṣāṁ eva pratikṣepaḥ na tu ye devānāmiva praśasyarūpāḥ|| evaṁ tāvat evaṁvidhānāṁ pravrājanādikaṁ pratikṣiptam| pravrajitopasaṁpannānāmeṣāṁ api saṁgraho na ityu padarśanāya āha|| (153) na jātikāyaduṣṭaṁ pravrajitaṁ upasthāpayet|| rathakārādikaṁ abhokṣyaṁ jātiduṣṭam| hastacchinnādikaṁ varṇataḥ saṁsthānato vā kāyena duṣṭaṁ| nopasthāpayet, vāsasthāne'pi antardāne, na anuparivāritvena ca, na kevalaṁ niśrayadāne| tathā ca bhikṣuṇā parṣad dūṣakaparṣad, na upasthāpayitavyā, upasthāpayati sātisāro bhavati| ityuktvā kiyatā parṣad dū[ṣakā] parṣad iti vaktavyā?| jātito varṇasaṁsthānena ca|| kathaṁ jātitaḥ?| rathakāracaṇḍālapukkasakulāt|| kathaṁ varṇasaṁsthānataḥ? haridrakeśā ityādyatroktam|| (154) yujyate naikasyopādhyāyasya ekena vacasā upasaṁpādanaṁ ātrayāt| anekasyeti dviprabhṛteḥ| eka upādhyāyaḥ asyeti ekopādhyāyaḥ, tasya| ekena vacasā iti ekaprajñaptyā| ki yato'nekasya ityāha| ātrayāṭ tribhyo yāvat yujyate, na pareṇa ityarthaḥ|| 'na gaṇo gaṇasya karmāṇi karoti' ityāgamāt|| kecit-aṁgīkṛtopādhyāyabhedaṁ atra granthaṁ kurvate 'labhyaṁ bhadanta ekakāle ekakṣaṇe ekena karmakārakeṇa ekayā jñaptyā dvābhyāṁ karmāṇi kartum? kṛtāni ca vaktavyāni? na ca saṁghaḥ tena sā tisāro bhavati'?-' labhyaṁ upālin sa cet karmakārako bhikṣuḥ pratibalo bhavati| upādhyāyānāṁ nāmaparikīrtanaṁ kartuṁ upasaṁpatprekṣāṇāṁ ca jñaptiṁ ca na hāpayati karma ca karoti' ityādi|| ārya-upālino dāsakaḥ pālakaśca śrāmaṇerakau sapremakau gatau, anyonyānurakṣayā'yugapat nopasaṁpādyau, [tasmāt pṛthak] dvau nopasaṁpadyate|| etannidānaṁ ekopādhyāyasya anekasya upasaṁpādanānujñāne, asmānnidānāt ekopādhyāyasya anekasyāṅgīkaraṇaṁ atra nidānāt dṛśyate| ityevaṁ aṅgīkṛtaṁ na caitaṁ prayujyate|| (155) ābhāvaḥ tulyasamayānāṁ parasparaṁ sāmocīkaraṇasya|| ekakāle ekakarmavācanopasaṁpāditānāṁ, pṛthagvā upasaṁpannānāṁ, yeṣāṁ tulyasamayaḥ tesāṁ sāmīcīkaraṇasya parasparaṁ abhāvaḥ| sāmīcī vandanā|| (156) saṁprāpte prāthamyam|| tulyasamayānāṁ lābhakarmādānoddeśādi sthānaṁ, yaḥ prathamaṁ saṁprāptaḥ 'yathāgatikayā lābho grahītavyaḥ' iti vacanāt tasya lābhagrahaṇe prāthamyam|| karmādāne yaḥ paścādāgataḥ tena pūrvakarma kartavyam paścādāgataḥ karmādāne prathamaṁ iti vacanāt| prathamaṁ kāryatādi ayamarthaḥ| lābhagrahaṇe prathamaṁ sthānaṁ saṁprāpte prāthamyam, karmādānakaraṇe pañcātsthānaṁ saṁprāpte prāthamyamiti|| (157) na dvyaṅgulādūrdhvaṁ āraṇyakaḥ keśān dhārayet|| (158) naitad arvāktvāt grāmāntikaḥ|| arvāgbhāvaḥ arvāktvam| etasya dvyaṅgulasya arvāgbhāvāt ūrdhvaṁ dvyarghāṅgula pramāṇatā saṁprāptā| yāvanna dhārayitavyā ityatra jñānaṁ bhava[tīti veditavyam| grantho']tra-āraṇyakena bhikṣuṇā dvyaṅgulā bālā dhārayitavyā, arvāk grāmāntikena iti|| kecit-'dvyaṅgulāvartā' iti dvyaṅgulasthāne adhīyate| yadyasya pāṭhasya dvyaṅgulapramāṇa āvarto yeṣāṁ ityarthaḥ, anarthāntaratvaṁ pūrvakātpāṭhāt|| atha dvyaṅgulasya āvarta ityayuktatā| liṅgāntardhānabhūtatvāt iyato dīrghatvam, asya yena ca nidānadoṣe śikṣā padaṁ prajñaptaṁ taddoṣāpātasya ca tadavasthatvāt| yasmāt atiriktapañcāṅgulamettpramāṇaṁ, pravrajyākālikamuṇḍanādividhānāt parato'pi muṇḍanādiḥ karaṇīyatvaṁ nyāyyam| ityatra asya sthāne viniveśanam|| (159-162) na golomakān keśān chedet|| muktvā vraṇasāmantakam|| na cūḍāṁ kārayet|| na saṁbādhi-[pradeśe] romakarma kārayet|| iti|| na kārayediti anuṣaṅgaḥ| saṁbādha-pradeśo guhyasthānam|| (163) kārayet vraṇanimittaṁ arūḍhau anyathā vijñān sthavirasthavirān avalokyeti|| arūḍhau anyatheti-bhagavānāha-'kaṣāyaiḥ (pañcabhiḥ tataḥ) śodhayitavyam| paścāt yadi svāsthyaṁ na bhavati, sūtradhara-vinayadhara-mātṛkāḍharān bhikśūn āpṛsṭvā saṁbādhaśmaśru kārayitavyam' ityatra granthaḥ|| tatra nidarśanametad, śocanavidhānaṁ yujyate iti prakārāntarāṇyapi cikitsitasya avaruddhāni, sthavirasthavirān bhikṣūnavalokya vraṇanimittaṁ prāṇakanimittaṁ vā saṁbādhe pradeśe romakarma kārayitavyamiti| apareṣāṁ atra granthaḥ, tatra pramukhaviditaṁ kṛtamiti eta davalokanam| dvābhyāṁ ca vṛddhābhyāṁ pramukhatvaṁ śīlato dharmavinayābhijñatayā ca, ityubhayamapi etad avalokyagataṁ saṁgṛhītam vijñātaṁ tatra| piṭakadharatvavacanaṁ vijñānam| prāṇakanimittaṁ atra vraṇagataprāṇakābhiprāyaṁ yujyate, na yūkādyabhiprāyam| asya ca vraṇanimittatvenaiva antaḥkṛtatvamiti na gṛhītam|| (164) na aṅganāḍīmapi [tannimittaṁ] kārayet|| atannimittaṁ iti avraṇanimittaṁ| jaṅdhāmuṇḍanaṁ aṅganāḍī||(165) na anyatra kāye|| iti|| saṁbādha-aṅganāḍībhyāṁ anyatra kāye grīvātaḥ prabhṛti yaḥ kāyānuvyavahāraḥ tatra eṣa romakarma-pratiṣedhaḥ| tasmānnānena keśaśmaśruṇo'pi kartavyatāpratiṣedhaḥ| nāsāromṇaḥ śātanasya abhūdvacanaṁ iti prasiddhe pratyayaḥ|| mātṛkā yāmatra granthaḥ-keśaśmaśrū sthāpayitvā tadanyeṣu aṁgapratyaṁgeṣu roma na śātayitavyam| yaḥ śātayet duskṛtaḥ syāt āpattiḥ iti|| (166-168) kṣuradhārakaṁ vā nakhacchedaṁ bhajeta vāsīmukhaṁ vā| naiṣāṁ mṛṣṭiṁ bhajet|| bhajeta lekhaṁ malāvakṛṣṭyai| na cīvareṇa keśaśmaśrū avatārayeteti|| upariprāvaraṇasya atra grahaṇaṁ yujyate, na antarvāsasaḥ| sarvasya ca na saṁghāṭi-uttarāsaṁgayoḥ eva| atra paribhuktasya anyadupariprāvaraṇaṁ yujyate| ityatra pratikṣepanimittasya vyavasthāpanāt|| (169) dhārayet keśapratigrahaṇam|| iti cīvaraṁ keśapratigrahaṇam, tadarthameva yasya upayogaḥ| pratigṛhyante anena keśāḥ iti tu niruktiḥ| cīvaramiti kuta etad, 'cīvaraṁ keśapratigrahanaṁ adhiṣṭhānaṁ' iti adhiṣṭhānamantre vacanāt| kathaṁ puna etad vijñāyate prāvaraṇārthamiti? na punaḥ tatraiva keśānāmavatāraṇārthamiti| abhāve saṁkakṣikābhidhānāt| apratikṣepaṁ hi saṁkakṣikāyāṁ keśāvatāraṇam|| (170) abhāve saṁkakṣikayā|| keśapratigrahaṇasya cīvarasyābhāve saṁkakṣikayā āvṛtayā keśaśmaśrū avatārayet|| (171) na saṁstare| iti na keśaśmaśrū avatārayet| nidāneṣvapi ādāveva nakhacchedanam iti etadante granthaḥ|| (172) na yatra sāṁdhika-saṁmārjanīnipātaḥ|| iti vihārādhikārikametad|| (173-174) avatārayeta prāsādādau jīrṇo glāno vā vātātapavarṣeṣu ca|| taṁ pradeśaṁ parikarmayet|| niṣkeśatvaṁ nirudakatvaṁ ca parikarmaṇaḥ| tadyathā saṁpadyate tathā karaṇīyam|| (175) saṁkirṇe bālocchāraṇam|| sasaṁkāre pradeśe ityarthaḥ|| (176) evaṁ nakhacchedanam|| na saṁstare ityādeḥ eṣo'tideśaḥ| keśapratigrahe nipuṇagrāhiṇī kriyamāṇā bhūmau kṛtā bhavati| tasmāt nātracchedanena yatra sāṁdhika-saṁmārjanī nipātaḥ| ityasya atikrāntatvaṁ, parikarmabhavyatā vā bhūmeḥ| keśaśmaśru-avatāraṇe asya parihārasya asaṁbhavo veditavyaḥ|| (177) na anadhiṣṭhitā bhikṣuṇī eṣā purūṣeṇāvītarāgā keśāṁśchedayet|| eṣā iti bhikṣuṇī avītarāgā iti 'anāpattiryadi vītarāgā syāt' ityatra granthaḥ| chedayeta iti muṇḍanasya caitadatriavaṁ vacanam| atha mahāprajāpatī gautamī pañcabhiḥ śākyāyanikāśataiḥ sārdha svayameva keśāṁśchedayitvā kāṣāyāṇi vastrāṇī ācchādya iti keśacchedanasya uktasya '[evameva tvaṁ gautamī muṇḍā śobhanā]' iti muṇḍātvena abhidhānāt; dīrghatvāt keśānāṁ anya-muṇḍane sanimittametadabhidhānam| anyatra anuvyavahāraḥ-avītarāgā bhikṣunī bhikṣuṇyā anadhiṣṭhitā na [puruṣeṇa] keśāṁśchedayet ityarthaḥ|| (178) saṁrajyamānāṁ adhiṣṭhātrī samanuśiṣyāt-'smṛtimupasthāpaya kimasmin klevare sāramasti' iti| saṁrajyamānāṁ iti kalpake tāṁ bhikṣuṇīm|| (179) mātṛsaṁjñā bhaginyā duhituśceti kalpake [upasthāpaya] iti| saṁrajyamānāṁ adhiṣṭhātrī samanuśiṣyāt -mātrādisaṁjñāmupasthāpaya iti||(180) snānaṁ kṛte'tra kurvīta iti|| atra iti keśaśmaśru-avatāraṇe|| (181) pacāṅgikaṁ vā śaucamiti|| kalpāntara-upādānārthaṁ vā śabdaḥ|| satyapi pānīyasya saṁbhave, kalpata evaitad-'bhikṣuṇā keśapratigrahaṇaṁ dhārayitavyam, snātavyaṁ vā, antato hastapādā prakṣālayativyāḥ' ityatra granthaḥ|| (182) na nagnaṁ snāyāt iti| trimaṇḍalācchāditatve paripūrṇaṁ anagnatvam| yāvat trimaṇḍalācchādite romāṅgajātayoḥ chāditvam, tāvat chāditatvena sarvasya (aparasya) aparihartavyatā iti etad atra sāmarthyāt gantavyam|| (183)na bhikṣuṇī puruṣatīrthe snāyāt, na strītīrthe cūrṇena iti|| puruṣatīrthe bhikṣaṇyāḥ snānasya eva pratiṣedhaḥ| strītīrthe tu mudgacūrṇādinā, kevalasya (prādeśika snānasya) aprativedhaḥ| 'dvādaśavargiṇyaḥ strītīrthe snānti, gṛhapati-patnīnāṁ snāntīnāṁ auddhatyaṁ kurvanti, māṣacūrṇādi kṣipanti| bhagavānāha-na bhikṣuṇyā strītīrthe cūrṇena snātavyam' ityatra granthaḥ|| (184) kalpyate mudgādeḥ gandhaparibhāvitam cūrṇamiti|| sarvādhikāritā'tra|| (185-186) pratigrahaṇamasya|| bhaiṣajyaparibhāvitasya ca glānena|| iti, 'kalpayate' ityanuṣaṅgaḥ|| (187) na bhikṣuṇī yoṣiti cūrṇaṁ kṣipet|| snānakāle api anyadā'pīti-viśeṣāparigrahāt pratipattiḥ nagna (tva)-parihāraprasaṁgena ucyate|| (188) no'grathitādhastyapūrvapaścimanivasitānto niśrayaṇīmadhirohet|| nivasitasya vāsasaḥ pūrvapaścimādhastyaḥ adhastādbhavāntaḥ agrathito yena ityarthaḥ| kaupīnaduṣṭi-parihāram etad| vṛkṣādyadhirohe'pi ca kaupīnadarśanasya saṁvittiḥ| tasmāt nidarśanamatra niśrayanī-grahaṇaṁ pratipattavyam| āpadi adhirohe yatpratīkārārthaṁ yo'dirohaḥ tasya cet nivasanasyaiva grathanenoparodhaḥ anurakṣyatvamasya| na cenneti, vṛkṣādhirohānujñānāt gantavyam|| (189) na anyadā evaṁ syāt|| niśrayaṇyadhirohaṇād anyasminkāle na grathitādhastyapūrvapaścima nivasitāntena [sāmīcīsthitena] bhavitavyamityarthaḥ| antarmukhasya kaupīnapakṣatvaṁ iti tannāgnyasya atra pradeśe pariharaṇamucyate| (190) na apraticchanna-vaktrāya avṛtiṁ bhajeta|| apraticchannasya vastrādinā yā avṛtiḥ apraticchannavaktrāya avṛti stāṁ na bhajet| 'vijṁbhamāṇena bhikṣuṇā hastena mukhaṁ pratichādayitavyam' ityatra granthaḥ| nidarśanamatra hasto vyavatiṣṭhate|| vijṛṁbhaṇaṁ ca kāmakāro yadvidhāraṇaṁ pratītamadhikṛtya etadevamuktam| asati āśaktau yadapāvaraṇaṁ na tadbhajane doṣaḥ|| (191-192) dhārayet snātraśāṭākam|| āsaktiḥ dvipuṭe prāṇakānām| saktiriti vaktavyaṁ granthacchāyā-yāṁ saṁpattyarthaṁ ā-iti upādānam| kāraṇādeśametad| yasmāt saktiḥ dvipuṭe vāsasi prāṇakānāṁ, tasmānna saprāṇake'mbhasi tadvidhena vāsasā snātavyamityarthaḥ|| (193) traicīvariko'pi iti|| dhārayet snātraśāṭakamityunubandhaḥ| grantho'tra-"bhagavānāha-traicīvarikeṇa bhikṣuṇā snātraśātako dhārayitavyaḥ" iti|| kecit 'anadhiṣṭhāya dhārayitavyaḥ' ityadhī yate, tadyuktam| snātraśāṭakaṁ sametya anutpādite saṁkalpe naiḥsargikasya utthānāt niyataṁ eṣa saṁkalpo'tra utpādayitavyaḥ| asya cotpādane jātaṁ bhavati atra mānasasya adhiṣṭhānasya kartavyattvam| tataśca anyasyādhiṣṭhānasya karanaṁ yuktam, sukaratvāt vācikasya asmādeva anujñānāt na anenāsya samādānamraṁśo bhavatīti veditavyam|| (194) patrāṇi abhave dattvā purataḥ pṛṣṭhataśca pratigupte pradeśe snānamiti|| sarve na traicīvarikā eva| [atra granthaḥ]-apareṣāṁ snātraśāṭakasya prāptirnāsti, bhagavānāha-taiḥ patrāṇi purataḥ pṛṣṭhataśca datvā pratigupte pradeśe snātavyamiti aviśeṣeṇa etadabhihitam|| (195) mocanena saktasya prāṇinaḥ apagatiḥ|| ekapuṭāt atyāsaktiḥ dvipuṭe prāṇakānāmiti ataḥ pratipattiḥ| nāsya śāṭake dvipuṭatvasya abhāvaḥ| tasmāt nānena saprāṇake'mbhasi snātavyamityatra sthitaṁ veditavyam|| (196) udakabhrame vihāre etaditi|| vihāre cediti etad snānaṁ kriyate udakabhrama eva kartavyaṁ nānyatra|| (197) cchoraṇaṁ ca dravasya|| iti pādaprakṣālanādikasya dravasya udakabhrama eva cchoraṇaṁ nānyatra|| (198-199) karaṇaṁ snātraśālikāyāḥ|| [asyāṁ] iṣṭakāstārasya ādānam|| [asyāṁ] snātraśālikāyāḥ|| (200) udakabhramasya mokṣaḥ| syandanikāyāḥ śocanam|| bhagavānāha-udakabhramo proktavyaḥ|| syandanikā bhavati, bhagavānāha, kālānukālaṁ śocayitavyā| api tu udakabhrame eva snātavyamiti, tatsaṁgrahārthamāha|| (201) bhrame snātau anutthānam|| syandanikāyā ityanubandhaḥ| snātiḥ snānam| syaṁdanikā iti pratividheḥ ākhyānametad| bhrame snāne sati anutthānaṁ syandanikāyāḥ| na tu bhrame eva snātavyamiti niyamabhūtaṁ, snānārthatvāt śālikāyāḥ|| (202) neṭṭanodgharṣeṇa kāyaṁ śodhayet pādābhyāmanyam|| na iṭṭanena bhikṣuṇā kāyo gharṣitavyaḥ iti granthaḥ | anyamiti pādavyatiriktam| tayoḥ tu apratiṣedhaḥ|| (203) nidarśanametad tīkṣṇaśauṭīrayoḥ| īṭṭanam kīdṛśasya dravyasyetyāha-tīkṣṇaśastrakādi, śautīraṁ ṣaunakādi cittavikārasaṁpādanāt| ājñaptaṁ bhagavatā-na iṭṭanena kāyo ghṛṣitavya iti| bhikṣavaḥ śuktyā ghṛṣanti, bhagavānāha-muṇḍaśuktiḥ karanīyā ityatra granthaḥ| atra hi tīkṣṇatvāt śukteḥ pratiṣedhaḥ| tasmāt nidarśanaṁ iṭṭanam| anyasyāpi tīkṣṇasya śauṭīrasya ca dravyasya tenā pi kāyo no ghṛṣitavyaḥ|| (204) agninā śukteḥ śodhanam|| pratāpanamātrakaṁ ca agninā asyāḥ śodhanam| anyathā śukternāśāt|| (205) na kiñcitkenacit āmuṣṭicailavartte(ḥ) bhikṣuṇī uddhṛṣet|| na kiṁciditi kāyam, mṛduṣtrīśarīram, mṛduślakṣṇādapi tasmin vikārasya saṁpattiḥ| sunikṛṣṭenāpi etatkaraṇe striyaḥ sauṭīrapitatvamiti bhikṣuṇīṣu sarvapratiṣedhaḥ bhavati| kiñcinmuṣṭi[taḥ] sukumārāntaraṁ vastramiti, muṣṭimātratvena uktvā cailavartteḥ vacanam|| (206) na anapagatasaṁbhāvakodakaḥ cīvarāṇi prāvṛṇvīta|| prāvriyamāṇacīvaravināśaparihārārthametad| tasmādeṣāṁ udakaṁ anapagataṁ yasya iti gatiḥ| yaḥ ādhānaṁ na icchetpratīkṣituṁ, taṁ prati uttarau vidhī|| (207-208) dhārayetkāyaproñchanam|| abhāve muhūrttaṁ utkuṭukena sthitvā snātraśāṭakena proñchanamiti|| yāvatā vā anena saṁpannena snātraśāṭakaproñchanārthasaṁpattiḥ tāvatā'sya yāvatyā kālamātrayā saṁpattiḥ tadupalakṣaṇamatra muhūrtaḥ| stokasya vā yasya tasya muhūrtamiti abhidhānametad| utkuṭukena sthitvā iti evaṁ āśu-apagamasya ambhasaḥ kāyāt saṁpattiḥ guptarūpaṁ caitadavasthānam| ato'sya [nāgnyasya] na yuktaṁ bhajanamityatra saṁśrayaṇam|| (209-210) pratiṣeveta jentākam|| karaṇḍasya karaṇaṁ uccharkare sādhu|| jentākārthaṁ āvāsaḥ karaṇḍakaḥ| udgataśarkaram, uccharkare pradeśe karaṇḍaḥ kartavyaḥ|| ityatra granthaḥ-'saṁpadyate anyapradeśe gatādapi ato aparipūrṇārthaḥ| uccharkare tu paripūrṇārthasaṁpādakatvāt sādhutvaṁ' ityarthaḥ| e [vama] trāpi 'sādhu' śabdaprayoge veditavyam| tatra karaṇḍe yatkartavyaṁ taddarśanārthamāha-(211) vahiḥ saṁvṛttasya antarviśālasya samudrākṛteḥ vātāyanasya mokṣo madhye|| karaṇḍagatabhittimadhye nā'dho nā'pyūrdhvamityarthaḥ|| (212) jālavātāyanaka-vāṭikā-cakrikā-ghaṭikā-sūcīnāṁ atra viniveśanam|| atra iti vātāyane|| (213) aja[padakada]ṇḍopasthāpanaṁ ca|| atra ityasya saṁbaṁdhopanayanārthaḥ 'ca'-śabdaḥ|| tena ajapadakena daṇḍena vātāyane sūcī praveśyate niṣkāsyate|| (214) dvāre kavāṭa-arguḍa-kaṭakāyāṁ ghaṭṭasamāyojanam|| dvāra iti karaṇḍadvāre|| (215) taptajalasthāpanārthaṁ abhyantarapārśvakapotamālākaraṇam|| piṇḍikā'tra kapoṭamālā yasyāṁ [jalaghaṭā]ḥ sthāpyante|| (216-217) agnikaraṇasthāne bhūmau iṣṭakā-stāra-dānam|| agneḥ anirvāṇāya saṁvarttanam|| (iti) vartulīkaraṇam|| (218) tadartha āyasasphijadharaṇam|| tadarthamiti agnisaṁvarttanārtham|| (219) jvalatyagnau aklamāya praveśapariharaṇam|| jentākaśālāyām|| (220) tamikānutpattaye saktūnāṁ kaṭutailamrakṣitānāṁ aganau prakṣepaḥ|| agnimadaḥ tamikā|| (221) daurga-ndhyavinivṛttaye dhūpadānam|| yad tatsaktubhirdaurgandhyaṁ kṛtam|| (222-223) cikkasapiṇḍikayā kṣipratailadharaṇe pratividhānam|| āmalakapiṇḍikayā ca| kakṣapiṇḍiko'tra āsanam|| atra jentāke kakṣapiṇḍakāsanam| nāsya snehena āsanārtham, ityasya anujñānam|| (224) tṛṇairbhūmerāstaranaṁ ādraiḥ, autpattikena ārdreṇa temanena vā|| tatra autpattikaṁ utpattyā eva yadārdratvam, [tadabhāve] temanena yadārdratvaṁ tatsaṁśrayaṇīyam, adāho'tra arthaḥ|| (225-226-227-228) kaṇḍūyanārthaṁ āyasadarvikākaraṇam|| cidreṇa upanibadhya sūtrakeṇa asyāḥ sthāpanaṁ upadhivārikeṇa gupte pradeśe|| nirmāditatāsaṁpatyarthaṁ asyāṁ agnikalpakaraṇam|| asnānaṁ tatra|| tatra iti jantāke|| (229) śālāyāḥ tadartha karaṇam|| tadarthamiti snānārtham|| (230)
anāśāya snapayanacīvarāṇāṁ iṣṭakābaddhagarta karaṇam|| [snapayanacī] varāṇāṁ anāśārthaṁ garte avatīrṇena snānaṁ uttamasthena udakadānam| ityataḥ āpannaṁ veditavyam|| (231) udakabhramasya asya mokṣaḥ|| asya iti gartasya|| (232) śiṣṭānāṁ atyuṣṇatāyāṁ jalasya ārocanamiti| uṣṇaṁ udakaṁ ityavetya pariśiṣṭānāṁ pravrajitānāṁ ārocayet ityarthaḥ|| (233) śītenāsya bhedaḥ iti|| uṣṇasya ambhasaḥ|| (234) sekādau api|| sekādyartha mapi śītena asya bhedaḥ|| (235-236-237-238-239) pāṣī-gomaya-dantakāṣṭhaparipurṇakarparopasthāpanam|| kṣāmatā cet purobhaktikā(ka?)-karaṇam|ṁadhyapātena pratyupatiṣthamānaṁ ajñātaṁ atraitadgato nirjñānārthaṁ pṛccheta|| [dvārapālasya etadarthaṁ sthāpanaṁ|| apraveśārthaṁ ca bhikṣoḥ] iti|| madhyapātena iti yuṣmadanyatamo'haṁ etyantarbhāvena| etadgata iti jentākagataḥ| kimayaṁ bhikṣuḥ uta ājīvikādiḥ iti [nirjñānārthaṁ] pṛcchet|| dvārapālasya etadarthaṁ sthāpanam iti ajñātasya madhyapātena pratyupatiṣṭhamānasya nirjñānāya praśnārthaṁ apraveśārthaṁ ca iti| nāyamasmadanyatama iti praśnena asya jñātasya| kīdṛśasya dvārapālasya ityāha bhikṣoḥ| nidarśanametad anupasaṁpannasyāpi pravrajitasyaḥ; bhikṣunīṣu vā tatpakṣasyeva pudgalasya|| (240) nāśraddhasya atra praveśaṁ dadyāt|| atra iti jentāke| pratyupatiṣthamānasyāpi madhyapātena, eṣo'tra aparo dvārapālasyārthaḥ|| (241) sārdhavihārī-antevāsikaiḥ atra parikarmakaraṇam|| atra iti jentāke|| (242) navakeriti aparamiti|| matāntarasyaitatpradarśanam| keṣāṁcit pāthāntaram| navakaiḥ parikarma jantāke kartavyamiti| rūpadarśanārthaṁ parikarmaṇaḥ āha-|| (243-244) dīpanakaṭāhaka-taila-dantakāṣṭha-gomaya-mṛccūrṇa-pāṇīyādyupasthāpana-kāṣṭhapratyavekṣaṇa-udvarttana-snehena snapana-saṁmārjana-saṁkārocchoraṇādau|| parikarmaṇaḥ karaṇaṁ tesāṁ paraspareṇa| iti sārdhaṁ-vihāryantevāsināṁ udvarttanādeḥ parikarmaṇaḥ parasparaṁ karaṇam|| (245) pīṭhaśuktikayoḥ caukṣitāṁ kṛtvā nikṣepo yathāsthāne|| ityādi śabdaira (pekṣitasya ? ) parikarmaṇaḥ saṁgrahamātṛkāyāṁ "etadādinā agrataḥ sthitvā "vitapet" ityantam|| (246) sarvatra eṣa bhāṇḍe vidhiḥ|| caukṣatāṁ kṛtvā yathāsthāṇe nikṣepa iti 'eṣaḥ'|| (247) sarvamupakaraṇaṁ suguptake lāyitaṁ kuryāt|| na bhāṇḍagrahaṇena kasyacidupakaraṇasya agrahaṇam, anyatra tu jentakāntān| vidhānārthametatsūtram-| (248) alpaśabdo'tra praviśet|| jentāke||(249-250) prāsādikaḥ| susaṁvṛtteyaḥ [īryāpatha-prāsādika-] saṁprajānan| susaṁvṛtaḥ svīryaśca kāyavācoḥ avikṣepaṁ susaṁvṛtteyatvena darśayati| saṁprajānannityanena cetasaḥ| [īryāpatha]-prāsādikatvasya etatprakāradvayena darśanam|| (251) nāgrataḥ sthitvā vitapet|| na paraṁ vitapaṁtaṁ vyavadhāya ātmanā vitapedityarthaḥ|| (252) saṁgaṇikāvarjanamiti|| atreti vartate, kāmānuguṇaṁ pratipadya jentāke vṛttaṁ, 'saṁdīpikā ca kāmānāṁ saṁgaṇikā' iti ato'syā varjanaṁ atra viśeṣataḥ|| (253) āryatūṣṇībhāvāvalaṁbanamiti|| atretyeva [saṁbadhyate]| asad-vikalpa-tadanuguṇacittavinivartanārthaṁ etatsūtram| yoniso-manasikāra-saṁmukhīkaraṇaṁ ārya-tūṣṇībhavo veditavyaḥ|| (254) tridaṇḍakādānaṁ gantavye|| gamanakāle|| (255) naikarcāvaraḥ parika[rma kuryāta]|| jentākagrahaṇamatra kaiścitkriyate kāyagatakhyāpitaṁ paraspara-grahaṇam| na bhikṣubhiḥ jentāke ekacīvaraiḥ parasparaṁ parikarma kartavyamiti| sarvatra parikarmaṇi na kāyagata eva sarvatra ca sthāne, na jentāke eva asya vidheḥ vyavatiṣṭhamānatā, iti tannāśritam|| (256) naitad kāyasya aśraddhena kārayet|| 'etad' iti parikarma, yad [bāhyaṁ] bhārodvahanādikaṁ karma na pratiṣidhyate|| (257) anitvarā atra pūrvatra ca śraddhā abhisaṁhitā|| 'anitvarā' iti cirakālotpattyā yā aniṣkampā sā anitvarā| 'atra' iti anantaroke parikarmavidhau| 'pūrvatra ca' iti 'nāśraddhasya atra praveśaṁ dadyāt' ityatra| 'abhisaṁhitā' iti abhipretā|| (258) na siṁhasamaḥ śṛgālasamamu(pa)tiṣṭheta|| śīlavatā duḥśīlasya upasthāpanaṁ na kāryamityarthaḥ| apavādo'sya kriyate|| (259-260) paramaduḥśīlau ācāryopādhyāyau upastiṣṭheta|| mātāpitṛglānāṁśca agārikānapi|| paramopakāritvādeṣāṁ ityetad abhyanujñānam|| (261) snānaṁ saṁbhārakasnātreṇa|| [glānaḥ]| atra nidānaṁ paṭhyate| glāna-grahaṇaṁ prajñaptau na kṛtam, [na cānyasya] anyatra apratirūpatvam| viśeṣāparigrahāt sarvādhikarikaṁ upanibaddham| ta tsvarūpopapradarśanārthaṁ āha-||(262) vātaharamūla-gaṇḍa-patra puṣpa-phalakvāthasnānaṁ tadākhyam|| saṁbhārakasnātrākhyaṁ ityarthaḥ|| vṛṁhaṇaṁ snāne'rthaḥ| ityeṣāṁ atra aṅgatvam| kathaṁ snānamityāha-|| (263-264) abhyakṣā'rūkṣatārtham| upasnānakena apagatyai tasya|| tasya arūkṣatārthasya [tailādi-] abhyaṁgasya apagatyarthaṁ upasnānakena, abhyakṣā ityarthaḥ|| (265) [pūrvārthaṁ] udakumbhe paścime dvitrasnehabindu-dānam|| pūrvārthamiti arūkṣatārtham| dvau trayo vā snehabindavaḥ paścime udakumbhe deyāḥ ityarthaḥ|| (266) snāyāt ayodroṇikāyām| dhārayedenāṁ glānaḥ iti|| enāmiti ayodroṇikām| dharaṇaṁ aglānena asyāḥ na yujyate, na upayojanaṁ ayaspiṇḍavat, ityasya pratipattavyam| [au]ddhatyaṁ evaṁ-jātīyakasya vinārthena karaṇam, tacca sarvaṁ duṣkṛtamiti gamyamānatvāt na sūtritam||(267) dadyāt upari asyāḥ pidhānakam|| uṣṇa syodakasya śītabhāvaparihārārtham|| (268) grīvāyāṁ cātra gaṇḍopadhānikām|| dadyāt iti vartate| avilaṁbitamatra snānam, aduḥkhanārtham| ato asyāḥ dānam|| (269) na yatra kva cana pādau prakṣālayet|| vihārādhikṛtametad|| (270) sthānamasya pranāḍimukham|| 'asya' iti pādaprakṣālanasya| bhagavānāha 'pranāḍīmukhe prakṣālayitavyam' ityatra granthaḥ|| (271) kārayeran pādadhāvanikām| anayā vinā pranāḍīmukhādau arthasiddhervidhātaḥ| iti kāmakāro'tra, na niyamaḥ iti saṁdarśanārtham ādau kriyāpadasya prayogaḥ| sāṁghikaṁ vastu asyāḥ sthānam| na ca sāṁghike vastuni ekasya prasaṁgaḥ iti bahuvacanam| kasminpradeśe ityāha-|| (272) uparivihārasya pūrvadakṣiṇakoṇe|| kimākāramiti -(273) karmākṛtiṁ kharām| malāpaharaṇamatra arthaḥ|| (274) upasthāpayet kaṭhillam|| pratigrahasyaitannām| kimmayaṁ ityāha-mṛṇmayam, na suvarṇa-rūpya-vaīḍūrya-sphaṭikamayāni kaṭhillāni upasthāpayitavyāni, api tu mṛṇmaya[mi]tyatra granthaḥ| kiṁ-saṁsthānam-|| (275) hastipadabudhnaṁ karṇikāvantam iti| aluṭhanamatra arthaḥ| karṇikāvanta miti dhāvyamānapādāvasthānārthaṁ etatkaraṇam| kva saṁniviṣṭayā karṇikayā tadvantamityāha-|| (276) madhye saṁniviṣṭayā| kimākārayā ityāha-|| (277) kadambapuṣpākārayā kharayā ca|| pādā'picchalanārthaṁ kharatvam|| (278) prakṣālya sthāpanaṁ avāṅmukhasya|| prāsādikatārtha etatprakṣālanam| nairmalyaṁ prāsādikatvam| na cāsya yad tatra śaucodakaṁ avatiṣṭhate| tataḥ na saṁpattiḥ, tasmāt anyenāmbhasā iti mantavyam| 'pādau prakṣālya bahirvihārasya pranāḍīmukhe vā pādodakaṁ chorayitvā punaḥ prakṣālya' ityatra granthaḥ| kva sthāpanamityāha-|| (279-282) talakopari sāṁdhikasya| paudgalikasya layane kapāṭasaṁghau|| pātranirmādanādi yatrapradeśe vihāre kuryāt, tasyā mārjanaṁ udakena pralepanaṁ vā|| kuntaphalākāreṇa mṛdaṅgasya vā| ākāreṇeti vartate| kena pralepanamityāha-|| (283) gomayena mṛdā vā|| [ityucyate]|| (284) na vidyate ratnārthatāyāṁ pralipteḥ ākārasya [niyamaḥ]|| (285-287) na apātrakaṁ pravrājayeyuḥ upasaṁpādayeyurvāṁ|| nonena adhikena pāṇḍunā vā| trīṇi pātrāṇi, jyeṣṭhaṁ madhyaṁ kanīya iti|| tatpramāṇanirjñānārtha ucyate-|| (288) śeṣeṇa ūrdhvabhāgānta-anantarāt aṁguṣṭhodarāt pakvataṇḍulaprasthasya ūrdhvaṁ vā, taddvayānmāgadhakasya udvāhi sasūpasavyaṁjanasya etanmadhyaṁ [tajñāyyam]|| ūrdhvabhāgasya nādhobhāgasya| antato nānyasmāt pradeśādanantaraṁ, yad aṁguṣṭhodaraṁ, parvapradeśe yā aṁguṣṭhasya pṛthutā, tanmātram| tataḥ śeṣeṇādhareṇa [aṁśena] prasthaṁ vā pakkānāṁ taṇḍulānāṁ māgadhakaṁ, tata ūrdhvaṁ vā dviguṇaṁ prasthaṁ, yāvat svānurūpavyaṁjanasahitaṁ yāvadudvahati, tadetad anapetaṁ āpyaṁ ityarthaḥ| taila-ghṛta-madhuḥ-udakādīnāṁ dvātrīṁśatpalāni māgadhakaḥ prasthaḥ| anyeṣāṁ adravāṇāṁ ṣoḍaśeti dravyamātravyaṁjakānām|| tataḥ, ṣoḍaśānāṁ atra palānāṁ māgadhakena prasthena abhidhānaṁ iti pratipattavyam|| "yatra dvau māgadhakau pakkataṇḍulaprasthau sasūpavyaṁjanau prakṣiptau aṅguṣṭhodareṇa tittikaṁ na spṛśataḥ tad jyeṣṭham| yatraikaḥ tatkanīyo, atrāntarāt madhyam|" ityatra granthaḥ| vyaṁjanīyārthatvena atra sūpavyaṁjanayoḥ grahaṇāt bhāgaśaḥ sūpavyaṁjanayoḥ atra temanatvaṁ iti śritam, tasmāt anekatve vyaṁjana-prabhedānāṁ bhāgaśo'tra abhiniśreyatvam| yāvatā vyaṁjanena bhojanīyaṁ vyaṁjitaṁ bhavati, tavato vyaṁjanasya pātrapramāṇe saṁśreyatā, na pareṇa ityarthaḥ| palasya deśabhedena hīna-madhya-utkṛṣṭa-sāṁkaryadoṣavyudāsārtha āmnāyāgataṁ pramāṇamucyate| -"māṣo'ṣṭaraktiko jñeyaḥ| tolo [māṣāṣṭa] kaḥ smṛtaḥ|| tolaṁ suvarṇamityāhuḥ| palaṁ tvaṣṭasuvarṇakam" || (289) na bhikṣuṇī ūrdhvaṁ bhikṣukanīyasaḥ| dhārayet|| yad bhikṣūṇāṁ kanīyaḥ tadasyāḥ jeṣṭham| kanīyo'syāḥ yāvatpātra mātrakapiṇḍapātasaṁpādanaṁ ityarthāt pratipattiḥ|| (290) trapumaṇḍalakasya anayā'tra niṣāde dānam| anayā iti bhikṣuṇyā| atra iti pātre| yena pradeśena asya niṣādo bhūmau tiṣṭhāpanaṁ sastu niṣādaḥ, tatra ityarthaḥ| kimākārasya ityāha-|| (291) bodhivaṭapatrakasya pāṇitalakasya vā (292) parimāṇaśca|| na kevalaṁ ākāṣrataḥ parimāṇato'pi etāvadeva etaddeyam| na adhikam atikramādarthasya| monasaṁpatteḥ ityarthaḥ| bhūsparśe koṭaka-alaganaṁ atra etad dāne'rthaḥ|| (293) bhavati satattvaṁ yācitena|| sa-tattvaṁ yācitasapātratvam| na yācitenānena nāpātrakaṁ pravrājayeyuḥ upasaṁpādayeyurvā|| "na varṣāsu apātrākaḥ syāt"-ityevamādikaṁ atikrāntaṁ bhavati ityasyaitatkaraṇam|| (294) tadvatpañcakam|| tricīvaraṁ, niṣadanaṁ, pariśrāvaṇaṁ ca yathāpātreṇa bhavati sa-tattvaṁ evamanenāpi ityarthaḥ|| "tasmāt anujānāmi yācitakairapi ṣaḍbhiḥ pariṣkāraiḥ pravrājayitavyam" ityatra granthaḥ| parisrāvaṇa-niṣadanābhyāṁ api vinā na pravrajayitavyaṁ iti [tritayam]| ataḥ āpannaṁ veditavyam|| (295-296-297) na varṣāsu apātrakaḥ syāt|| na janapadacārikaṁ caret|| caret sabhayatāyāṁ kupātrakeṇa| "upanandena apātrakaḥ pravrājitaḥ, sa bhikṣubhiḥ sārdhaṁ janapadacārikaṁ caran karvaṭakaṁ anuprāptaḥ| tatra gṛhapatinā bhikṣavo bhaktena upanimantritāḥ| yāvat tasya navapravrājyasya pātraṁ nāṣti, sa gṛhapatiḥ avadhyāyati bhagavānāha-'na bhikṣuṇā pātreṇa vinā janapadacārikā caritavyā| adatta-ādāyikaiḥ musyante, bhagavānāha-'kupātraṁ netavyaṁ, pātraṁ sthāpayitavyam, varṣāsu pātraṁ upasthāpayitavyam' ityatra granthaḥ|| (298-299-300) na pravrājayet abhāve|| na utthitaḥ pātraṁ karṣayet, prakṣipet, śoṣayedvā|| mātrayā paribhuṁjīta| tad-bhogapradarśanārthamāha-|| (301) na anyenātra niḥsargaṁ akṣipet| anyena iti bhājanāntareṇa| niḥsargamiti choraṇadharmakam|| (302) na anena saṁkāraṁ chorayet|| nāvacaṁ chorayet iti vartate|| (303-308) na hastamukhodakaṁ dadyāt|| na pramadanadharmaṇā śrāmaṇereṇa nirmādayeta|| na savālukena go-śakṛtā || na atyārdraṁ pratiśāmayeta | nātiśuṣkaṁ adhyupekṣeta | na śilāyāṁ sthāpayet|| tāvatkālikametad sthāpanam|| (309) na aśucau pradeśe|| (310) na yatra kva cana|| pradeśa iti vartate sthāpanaṁ ca|| (311) nāsmin nikṣipet|| yatra kva cana atināmanārthaṁ eṣa niṣedhaḥ, na tatkālārtham|| (312) mālakasya etadarthaṁ karaṇam|| pātrasthāpanārtham|| mālakamiti gavākṣakasya nāma| kathaṁ karaṇamityāha-|| (313) uttiṣṭhatorvihāraparigaṇayoḥ na khananena bhitteḥ|| (314) cakorakasya āraṇyakaiḥ|| pātrasthāpanārthakaraṇam| ākāśa-mālakamityasya pāṭhāntareṇa vyavahāraḥ kimmayasya ityāha-|| (315) latāmayasya rajjvā vā| vikārasya rajjumayasyetyarthaḥ|| (316) liptasya gomayamṛdā|| (317) sa-tadvidhapidhānasya|| pidhānakamapi asya latāmayaṁ rajjumayaṁ ca āliptaṁ gomayamṛdā kartavyamityarthaḥ|| (318-319-320) lambanamasya kāntārikayā vṛkṣe sādhu|| na bhūmau sthāpanam|| na enaṁ anyatra nayet|| (iti) cakorakam|| (321) prakṣiptaṁ sthavikāyāṁ nayet|| pātram|| (322) na hastena iti nayet|| (323) kakṣayā asya|| iti pātrasya (324) nayanaṁ ālayanakaṁ dattvā|| (325) pṛthaksthavi[kā]su pātrabhaiṣajyakolāhalāni sthāpayet|| anyasyāṁ pātraṁ, anyasyāṁ bhaiṣajyaṁ, anyasyāṁ lolāhalamityarthaḥ|| kolāhalaṁ punaḥ ārā-vadhrikādidravyam|| (326) dhārayedenaḥ|| iti pātrādisthavikāḥ|| (327) na tulyāvalambanānāṁ āsu ālayanakānāṁ niveśaṁ upayuñjīta|| āsu iti pātrādisthavikāsu na-tulyabalambanānāṁ ālayanakā dātavyā ityarthaḥ| tathā ca "ārya, kimayaṁ mṛdaṅgaḥ" iti nidānam| ataḥ tulyaniveśopayogapratiṣedhaparaṁ etad|| (328) avistīrṇānāṁ ca duḥkha'nicchuḥ]|| na ālayanakānāṁ niveśaṁ upayuñjīta| kiṁkāra[ṇa]mityāha-duḥkhā'nicchuḥ|-(329) saṁkocāsaṁpattaye na matadānam|| kasminpradeśe na matadānamityāha-|| (330) madhye|| ālayana kamiti prakaraṇāt gantavyam| pṛthaktvasya asya madhye, na dīrghasya iti arthāt gantavyam|| (331) sthānāya asyeti antarāntare kākapadakadānam|| (332-335) cakṣuriva pātraṁ pālayet|| tvacamivasaṁghāṭim|| śiṣṭaṁ ca cīvaraṁ ca|| na pratisaṁskaraṇamupekṣeta|| bandhana-pacana-dhāvana-secana-raṁjanāni-| ubhayaṁ hi pātraṁ cīvaraṁ ca apekṣya etadvacanam|| (336) anutiṣṭhet pātra bandhanaṁ pratigupte pradeśe|| nāpra-tigupta etad kriyamāṇaṁ aprasādavastu iti khyāpanārthaṁ etatsūtram|| (337-338) upasthāpayet saṁghaḥ karmārabhāṇḍikām|| chidrasyataditi|| bandhanam|| (339) na tu sādhu guḍa-jatu-siktha-trapu-sīsaiḥ|| kena tarhi sādhu ityāha-|| (340) sādhu paṭṭikā-kīlikā-thiggalikā-makaradantikā[bhiḥ]|| (341) cūrṇikayā ca| lohasya pāṣāṇasya vā|| bandhanaṁ sādhu iti anubandhaḥ|| (342) tailena dhṛṣṭiriti|| cūrṇikayā| kuto yāvaditi āha-(343) āsiktha-sādṛśyāt|| kena dhṛṣṭiḥ ityāha-|| (344) lohena kuruvindena vā|| anena [cūrṇikāyāḥ tailena ārdrīkṛtvā yāvat sikthasadṛśībhāvaḥ tā-[va]tdhṛṣṭirityarthaḥ|| (345) uṣṇe dānamiti|| pātre iti prakaraṇāt pratipattiḥ| tāṁ ca pātre dattāṁ cūrṇikām|| (346) avaguṇṭhya ūrjena (?) mṛdā'nulipya, pākasya dānam|| ityanuṣaṅgaḥ| kīdṛśasya pākasya dānamityāha-| madhyasya|| (347) dhṛṣṭistailena| tasya bandhasya tailatemanena dhṛṣtiḥ|| (348) guḍa-mṛdā mṛṇmayasya iti|| mṛṇmayasya pātrasya guḍa-mṛdā bandhaḥ|| paṭṭikā ityādeḥ pañcakasya sthāne-guḍa-mṛd-grahaṇam| tasmāt śeṣasya ato'tra sādhutvaṁ na ityāeḥ pūrvasyānuṣaṅgaḥ yathāsaṁbhavaṁ veditavyaḥ|| bhujyamānatve saṁskārasya pratyupayogaṁ upāyaḥ| tatra kiyatā kālena pātrasya ta[dasaṁskṛ] tatvaṁ, yena tapanārhatā, ityatra ucyate-|| (349) bhujyamānatve pākyatvaṁ māsaṣaṭkānte|| tadetad viśeṣoktaṁ-mārte yotyate-|| (350) mārta cet pakṣasya|| -ante pākyatvaṁ ityanuṣaṅgaḥ| abhujyamānatve'pi yathāyogaṁ pātrasya pratisaṁskaranaṁ anuṣṭheyam|| (351) varṣāścet, virukṣaṇa-mrakṣitatvena kāryāṁntarāle saṁyojyatvam|| prāṇyupaghānamantareṇa [a śakyatāyāṁ] adeyatve varṣāsu pākasya adeyatve avasthite, yāpanasya etadākhyānam| dvayoḥ upayogakālayoḥ madhyaṁ kāryāntarālam| tatra asya pātrasya virūkṣaṇena mrakṣitattvena ca saṁyojyatvam| kāryaṁ kṛtvā mrakṣayitvā sthāpayitavyam|| aparatra kāryakāle virūkṣayitavyaṁ ityevametatsaṁyojanaṁ ityarthatvāt gantavyām|| (352) pacanamasyā|| pātrasya|| (353) naitadātmanā kartu ayuktam|| pravrajitasya [ātmanā kartuṁ ayuktam] ityarthaḥ|| (354) kaṭāhakasya tadarthaṁ upasthāpanam|| tadarthamiti pākārtham| kīdṛśasyetyāha-|| tattvotpatteḥ| tadbhāvatattve kaṭāhakatvena eva yasyotpattiḥ, tadbhūtatayā eva yasya karaṇaṁ, na ghaṭādyavayavadvayena ityarthaḥ| kimasyaiva ekasya, na ityāha-|| (355) tattvotpatteḥ karparakasya vā||upasthāpanamityanubandhaḥ| yathāsya karparakāmena kaṭāhakasya saṁpādanārthaṁ sādhu ghaṭādeḥ bhedanakena [deśita tvāt]-|| (356) bhasmanā pūrayitvā sādhu bhedanaṁ ghaṭabhedanakena|| [kathamiti cet ghaṭabhedakena ityuktam]| lohamayasya etad kīlakasya nāma-|| (357) dhāraṇamasyeti|| ghaṭabhedanakasya|| (358) tena avacchādanaṁ apalāyidhūmam|| tena kaṭāhakena pātrasyā'vacchādanaṁ kīdṛśamityāha-apalāyīdhūmam| tadvidhaṁ etatkartavyaṁ yadvidheḥ dhūmo na palāyate ityarthaḥ| kiṁ aliptenaiva bahiḥ kaṭāhakena ityāha-|| (359) dattatuṣamṛttikābahila pena|| dattaḥ tuṣamṛttikayā bahirlepo yasmin tenetyarthaḥ| abhyantare kimadattena asya kasyacita dravyasya lepena ityāha -|| (360) piṇyākena gomayena vā liptābhyantareṇa|| kiṁ aśuṣkena dattālepena ityāha-||(361) upagataśoṣeṇa| kīdṛśyāṁ kimastarāyāṁ vā bhūmau nihitasya pātrasya anena avacchādanaṁ ityāha-|| (362) kṛtaparikarmāyāṁ bhūmau vā stṛtatuṣāyāṁ avakīrṇaṁ rūciradhūmakarakapiṇyākādidravyāyāṁ nihitasya adhobilam|| tuṣāṇāmupari rocanaśīla-dhūmakarakānāṁ piṇyākādīnāṁ dravyāṇāṁ avakīrṇamityarthaḥ| kathaṁ nihitasya ityāha-adho bilam| kimataḥ paraṁ kartavyamityāha-|| (363) gomayai| palālena vā avaguṇṭhya ādīpanam|| (364) suśītalasya apanayanamiti| pātrasya|| (365) āniṣpanna-raṁga saṁpatteḥ āvṛttiḥ|| tāvatpāko deyo yāvat raṁgasaṁpannam|| (336) nirmādya nirmādya āropaṇam|| pratipākaṁ nirmādayitavyamityarthaḥ|| (337) sāmantakasya prāṇakānāṁ anukampayā saṁmārjanaṁ sekaśca|| ambhasā sāmantakasyaiva| uktaṁ-'na apātrakaṁ pravrājayeyuḥ' ityetatprasaṁgāgataṁ saparikaraṁ pātravidhānam|| aparaṁ pravrajyāvastusaṁbaṁdhā ducyate-|| (368) prarohasya parivyaṁjanaṁ ajñātau varṣāgrasya upasaṁpādyāṁgīkaraṇam| prarohasyeti bālaprarohasya| kasminpradeśe ityāha-| parivyaṁjanaṁ, vyaṁjanātsamantataḥ| ajñātau varṣāgrasya upāsaṁpādyasya aṁgīkaraṇam| aprajñāyamāne viṁśativarṣatve upasaṁpannibhittaṁ vyaṁjanasāmantakena romajanmano aṁgīkaraṇamityarthaḥ| vyajyate anena puruṣabhāvaḥ iti vyaṁjanam| puruṣendiryam|| (369) vyājena asya pratyvekṣaṇam|| asyeti parivyaṁjanaṁ romaprarohasya| kīdṛśena vyājenetyāha-|| (370) ūrdhvanāgadantaka-cīvaravaṁśastha bhāvāvatāraṇādinā| ucce nāgadantake cīvaravaṁśe'vatiṣṭhato vastrādeḥ bhāvasya avatāraṇa-āropaṇādinā|| (371) na upasaṁpatprekṣaṁ vṛkṣamadhirohayet| (372) na bahiḥ sīmāṁ preṣayet|| upasaṁpatprekṣamiti| avadarśana-upavicārāntaḥ atra sīṁā vyatiṣṭhate| kuto darśanopavicārāntaḥ upasaṁpādanasthānaṁ tatsthānāt| uccalitāyāṁ upasaṁpādanasthānam| tadarthaṁ vyāpṛtāt śāsanādhimuktāt śīlavataḥ ca bhikṣoḥ sopadhivāra-vihārasthānato gamane tanmārgapratipannāt| anyada vihāra-taditikaraṇīya-caṁkramaṇa-atināmanasthānagatāt-(373) darśanopavicāra enaṁ apakāsane sthāpayeyuḥ ganābhimukhaṁ pragṛhītāṁjalim|| enamiti upasaṁpatprekṣam| apakāsana iti rahonuśāsakagatasya karmaṇo aśravathaṁ saṁghamadhyāt asya pṛthakjñāpanaṁ yattadatra apakāsanagrahaṇena gṛhītam| apakāsane gaṇābhimukhaṁ pragṛhītāñjalīḥ saṁghamadhyāt anapakāsito na kartavyaḥ ityarthaḥ|| (347) na gṛhiṇo niśrayānārocayet|| (375) na upasaṁpannamātrāya na ārocayet|| niśrayāniti vartate| 'gṛhaniśritāya niśrayaṁ na ārocayet'-yāvat 'apravrajitāya' iti| asya paścāt ayaṁ granthaḥ-anyatamaḥ brāhmaṇadārakaḥ pravrajyopasaṁpadārthaṁ upādhyāyena yāvatpiṇḍapātaṁ gaccha iti ājñaptaḥ, tena ājñapte sati svabhikṣā(yācana) hetunā udvignaḥ, kiṁ pravrajitenā'pi piṇḍapātaḥ kartavyaḥ iti śikṣāṁ pratiṣedhate, bhagavatā garhitvā uktam-"upasaṁpannamātrāya catvāraḥ niśrayā ārocayitavyāḥ" ityatra saṁgraho'yam|| (376)yatra niśrayā'bhāvaḥ tatra poṣadhopāsanā-niśrayapratijñā-grahaṇaṁ ca na kartavyam|| (377) niḥśrayapratijñāgrahaṇaṁ pūrvaṁ nānurakṣitavyam|| niśrayābhāve "pratijñāyāḥ pāścāt arthasiddhiḥ dṛśyate' (iti) etadvacanaṁ dṛṣṭam, tatra purvakasmin sati paścāt pratijñā kartavyā iti jñāyate, iti veditavyam|| (378) paścādapi dvimāsatodhikam|| paścāditi grahaṇam| dvimāsato'dhikaṁ niśrayā'bhāve na rakṣitavyam ityasya anupratiṣedhārthaṁ 'api'-śabdaḥ| dvimāsaṁ nāśrityāpi niśritaṁ kartavyaṁ ityatra jñātavyam|| (379) vastu-karma-upasthāpakaparihāreṇa enaṁ parīccheyuḥ|| evaṁ iti vastu, vastvādiparihāraiḥ enaṁ vastu parīccheyuḥ| vastu-parihāraḥ iti niśraya-gṛhe parihāraḥ| niśrayārhasaṁghe pudgalabahulatvāt parīccheyuḥ, ityalam vistareṇa|| (380) daharamadhyeṣu abhāve vṛddhataramāpṛcchet|| abhāve iti niśrayasya| 'varṣāvāse aniśritaḥ, ityukte vacane niśritānāṁ madhye ekavarṣīyaṁ ācāryakālamatītya varṣā-vicchedāt vihāre aniśritya gatānāṁ vihāre anāśrayaḥ api na kartavyaḥ, kṛtvā tu sātisāro bhavati| atha ca yasteṣu ativṛddhaḥ sa praṣṭavyaḥ| tadanantaraṁ pravāritena ācāryaparihāraḥ kartavyaḥ| uktagranthe etad saṁgṛhītaṁ bhavati| arthataḥ(?) tesāṁ vṛddhataro daharaḥ sa niśritaḥ| vṛddhatarastatra dahareṇa prārthito bhavati, 'niścaye aniśrita' iti veditavyam|| (381) bhāve'pi upaniśrayatvena|| iti niśraye| bhāve'pi āśraya sya āśraye| dahareṣu vṛddhataraḥ praṣṭavyaḥ| atrāyaṁ granthaḥ -"upaniśrayatvena ayameva upādhyāyasamaḥ bhavati| ayameva tena praṣṭavyaḥ| ayameva tasya śikṣito bhavati, paṭhito'pi pāthito bhavati" iti pravrajyāvastuni nirmāṇe (?) uktam|| (382) na anavalokya tajjātīyaṁ parikarmayet tena vā ātmānam|| atra tajjātīyaṁ nikāyāntara-pravrajitaṁ jñātaṁ āśaṁkitaṁ vā|| (383) nirdoṣaṁ abhāve [niśrayārhasya] pravṛttaparyeṣaṇasya aniśritasya vā'pi|| nirdoṣamiti nirapavādam| abhāve iti āśrayasya| nirapavādaḥ kasminniti cet-tadarthaṁ pravṛttapareṣaṇa ityādyuktam|| kiyatkālamiti cet-||(384) āpañcarātraniṣṭhānāta|| ityuktam| yāvatpañcarātraparyantamityrathaḥ| yāvatpañcarātratvaṁ hi 'lābhe arhatvam'| atra granthaḥ nidānāt-'aniśirtaṁ deśaṁ, upāli', yāvat gatvā parīkṣya pañcarātramupādāya'|| (385) arhatvaṁ ca lābhe|| ityuktaṁ bhavati|| tadapi apratihatasaṁbaṁdhe niśrayaparyeṣaṇe ceti|| (386-387) viśramya āgantuko dvitīye tṛtīye vā anhi niśrayaṁ gṛhṇīta|| na ekāhasya arthe|| iti niśrayaṁ gṛhṇīta ityetena anubandhaḥ|| (388) anyaṁ asāṁnidhye niśritasya āpṛcchet|| niśrayakṛtena 'niśritaḥ'| eṣa karmaṇi ka-(=ktaḥ) (pratyayaḥ) niśrayatvena grahaṇe ityarthaḥ|| (389) nirdoṁṣama-nāpṛṣṭau gatasya karmādāne apara-tad-āgatau|| karmādānanimittaṁ gatasya aparasya karmādānasya āgamane doṣābhāvo'nāpṛṣṭau ityarthaḥ| vibhaṅgādetad śayanāsana-śikṣāpadāt| 'niśrayaṁ gṛhṇītaṁ' iti vartate|| [(390) na yasya tasyāntikāt||] (391) nirjñāya vṛtta-jñāna-parivārānugrāhakatvaṁ praśnādinā asya grahaṇam|| vṛttaṁ ca jñānaṁ ca parivāraśca grāhakatvaṁ ca anuvādanādau pravartamāna tāṁ asya pudgalasya praśnena anyena vā samācāreṇa jñātvā niśrayasya grahaṇamityarthaḥ| [katamena vidhinā iti cet]|| (392) saṁvaravat|| iti upāsaka-saṁvarādivat mantrādinā vidhinā ityarthaḥ|| pragṛhītāñjalinā saṁvarasya grahaṇam| asya tu-|| (393)-(394) prapīḍya ubhābhyāṁ pāṇibhyāṁ ubhau pādatalau| parīkṣya dānamiti|| niśrayasya kimasya saṁvaro rūḍhaḥ śaikṣaśca| śāsane sthāpayituṁ ityeṣā parīkṣā|| (395) putra-pitṛ-saṁjñayoḥ niveśanam|| yathāsaṁkhyaṁ niśrayaniśritābhyāṁ parasparam|| (396) tattve eva upādhyāye niśritatvam|| tadbhāvaḥ tattā, tacchabdena upādhyāyasya parāmarśaḥ| upādhyāye sthite upādhyayatā eva niśritvam-[atrāpi] karmaṇi ktaḥ| niśrīyata iti niśritaḥ, niśraya ityarthaḥ| tadbhāve niśritattvam|| (397) tasmāt agrahaṇamasya tatra|| asyeti niśrayasya| tatreti upādhyāye| etaduktaṁ bhavati-yasmādupādhyāyatve eva niśrayatvaṁ, tasmāt 'na yasya tasyāntikāt' niśrayo grāhyaḥ iti|| (398) nirapekṣatāsaṁpattiḥ ubhayoḥ āttaniśrayadhvaṁse kāraṇam|| ubhayoriti niśritaniśritavatoḥ sākṣeṇa krameṇa vā nirapekṣatāyāḥ saṁpattiḥ saṁpannatā| āttasya gṛhītasya niśrayasya dhvaṁse kāraṇam| ekatra nirapekṣa[tā-bhūte] tāvat niśrayasyānuvṛttiḥ yāvat aparo nirapekṣābhūtaḥ iti| parṣaṁtsaṁbaṁdha eṣa yā [niśrita-] niśritatva-upagatiḥ, na caikasya sāpekṣatāyāṁ parṣatsaṁbaṁdhasya apetatvam, ityeṣā atra vyavasthā|| [sahadarśaṁnāt upādhyāyasya udghāto niśrayo vaktavyaḥ]-(399) sannipattau anaupādhyāyena abhimatena pravṛttiḥ||yadukte upādhyāye saṁnihite nānyaḥ āprāptavyaḥ ityasya tatpratipādanam| [sāpe ] kṣatve parṣatsaṁbaṁdhāpagamasya| upādhyāyagatāt niśrayādanyo niśrayaḥ anaupādhyāyaḥ| sannipatanaṁ sannipattiḥ, tena sannipattau satyāṁ abhimatena niśrayeṇa niśritasya pravṛttiḥ| yo'sya rocate tasya niśrayeṇa vastavyam ityarthaḥ|| (400)tenaiva tena|| tena upādhyāyagatena niśrayena sannipāte, tenaiva upādhyāyena pravṛttiḥ| [nāstyatra kādācitkaṁ akādācitkaṁ ca]|| (401) nirantaraṁ duṣṭavā upādhyāyaṁ āsanaṁ muñceta|| nidarśanaṁ upādhyāyaḥ, anyatrā'pi niśraye vidheḥ vyavasthānāt|| (402-403) trirdivasena niśrita upasaṁkrāmet tadvihārasthaḥ|| araṇyavāsī krośe cet pratyaham|| yadi krośe tadaraṇyaṁ bhavati, yatra niśrayo bhavati pratyahamāgatya upasaṁkrāmet ityarthaḥ|| (404-405) pañcaṣaiḥ ahobhiḥ krośapañcake|| poṣadhe ca ardha-tṛtīyeṣu yojanesu|| ataḥ paraṁ eka [sīmā tva]-syābhāvāt niśrayatvasyābhāvo veditavyaḥ|| (406-409) na niśritaṁ avasādanārthaṁ nāvasādayet|| pañcāvasādanā-|| anāsāyo, anavavādaḥ, upasthānadharmābhiṣaiḥ
asaṁbhogaḥ, prārabdhakuśalapakṣasamucchedo niśrayapratipraśraṁbhaṇaṁ ca|| aśraddhasya etadarhatvaṁ kusīdasya durvacaso, nāhatasya, pāpamitrasya ca|| avasādanārhatvameva|| (410) avasāditasaṁgrahe anyasya sthūlātyayaḥ|| evamapi kriyamāṇe yadi asau kṣamāṇe ādaraṁ na kurute, tatra kiṁ kartavyam-| (411) anādutau bhikṣoḥ praguṇīkaraṇāya prayogaḥ abhijñasya|| kīdṛśasyetyāha-abhijñasya, yastatpraguṇīkaraṇāya abhijñaḥ tasya|| (412) tyaktaḥ nimittasya kṣamaṇaṁ kṣamayataḥ|| yena nimittena avasāditaḥ, tasya parityāge kṣamaṇam| na ca evameva, kiṁ tarhi, kṣamayataḥ-|| (413-415) na anarhamavasādayet|| na arhasya na kṣameta|| na anarhasya kṣameta|| sarvathā|| (416-418) niṣkāsanaṁ aka[ra]ṇīyatāyaṁ layanāt|| parisrāvaṇa-kuṇḍike datvā sāntarottaraṁ ca śrāmaṇerasya|| upasaṁpatprekṣaścet pañca pariṣkārān|| datvā niṣkāsanamiti anubandhaḥ| parisrāvaṇasya prāgeva uktatvāt, yaditinoktaṁ (tri) cīvaraṁ niṣadanaṁ pātraṁ ceti pañca|| (419) upasaṁpannasya ca|| pañcapariṣkārānityabandhaḥ|| (420-421) na siṁhaniṣuro bhavet|| na vighātasaṁ vartanaṁ kriyākāraṁ kurvīran|| saṁghabhūtā bhikṣavaḥ|| (422) paliguddhatā parthuṣitatvaṁ āsyasya|| (nāśo rādhate(?), rātrivāsādutthitena dantakāṣthena anyena vā mukhe, niśrayasya anyasya vā vandanaṁ abhyavaharaṇaṁ vā akāryam iti asyaitatpratipādanam| "na bhikṣuṇā dantakāṣṭhaṁ avisarjyaṁ piṇḍapātaḥ paribhoktavyaḥ| bhukte sātisāro bhavati" iti| vastumanāntarīyake nidāne yaduktaṁ-'apratigrāhita-saṁnihitābhyavahāraḥ pratikṣepagataḥ eṣaḥ| anavetya mukhamalaṁ āhārapakṣatāṁ bhavadbhiḥ atikramaḥ kriyate ityasya, tadevaṁ pratipādanam|| niśrayavṛttau ihokttikaṁ-"sārdhaṁvihārī antevāsī vā kalyameva utthāya parimāṇḍalaṁ nivasya āvṛtya ca, dantakāṣṭhaṁ visarjya antaḥ sīmni caityavaṁdanaṁ kṛtvā ityādi yatpariśodhatvaṁ mukhamālasya tadetaddantakāṣthaṁ visṛjya" ityatra vacanam| ataḥ etatsūtram-|| (423) visarjayeddantakāṣṭham|ṁaitad pratirūpam, tasmāt mukhamālaśodhanārthaṁ avalaṁbanīyatvamasya| kathaṁ visarjayedityāha|| (424) praticchannameva|| (425) uccāraprasrāvikriyā ca|| praticchannameva|| (426) nopabhogyasya ante vṛkṣasya kuḍyasya vā|| ante iti samīpe, yatra mahājanaḥ sadā āste tadatra upabhogyaḥ, na tatra dantakāṣṭhavisarjanādi kartavyamityarthaḥ|| (427) pramāṇamasya dvādaśakāṅgulīnāṁ prabhṛtyā'ṣṭakāt|| asyeti dantakāṣṭhasya| ā-aṣaṭakādipāṭhe'tra saṁdhiḥ dvādaśāṅgulamārabhya yāvat aṣṭāṁgulatvaṁ pramāṇamasya ityarthaḥ|| (428) ācatuṣkottarāt abhāve bahuśleṣmaṇaḥ|| aṁgulicatuṣkasya yaduttaraṁ anantaraṁ pramāṇaṁ tad yāvadbhāve pūrvapramāṇasya, bahuśleṣmaṇe dantakāṣṭha sya pramāṇam| grantho'smin- "atrāntarānmadhyam, api tu ye bahuśleṣmāṇaḥ taiḥ caturaṁgulavinirmuktaṁ dantakāṣṭhaṁ visarjayitavyam" iti|| (429) na ayuktatvaṁ visarjanasya layane kaṭhillakasyopari|| visarjanasya iti prakṛtatvāṭ dantakāṣṭhavisarjanasya|| (430) nā'saṁpattiḥ atra gupteḥ pranāḍīmukhe|| atra dantakāṣṭhavisarjane pranāḍīmukhe guptiḥ praticchannatā saṁpadyata eva ityarthaḥ|| (431) hastasāmaṁ takasya atra evaṁ-jātīyake saṁbhāvyatvam|| atreti praṇāḍīmukhe| evaṁ-jātīyake iti dantakāṣṭhavisarjanajātīyake, pādadhāvanādau karaṇīye| hastasāmantakasya saṁbhāvyatvaṁ na hastasāmantakāt pareṇa dantakāṣṭhavisarjanādi kartavyamityarthaḥ|| (432) jihvāmasya anunirlikhet| asyeti dantakāṣthavisarjanasya|| (433) upasthāpayet jihvānirlekhanikām|| (434) sūcīdravyam|| sūcīpuṭā kriyate raiti-tāmra-ayaḥ kāṁsaiḥ tadrūpaiḥ ityarthaḥ|| (435) kalpate atrārthe dantakāṣthavidalaḥ|| atrārthe iti jihvānirlepanārthe|| (436) parasparaṁ asyā'tīkṣṇatāyai dhṛṣṭiḥ|| parasparamiti anyonyam, asyeti dantakāṣṭhavidalasya|| (437-438) na tīkṣṇena dantaṁ jihvāṁ karṇaṁ coddhṛṣet|| na aśanaiḥ| śanaiḥ uddhṛṣedityarthaḥ|| (439) abādhayantaṁ māṁsam|| iti dantamāṁ sādi|| (440)-na aprākṣālya digdhaṁ mukhamalena pradeśaṁ [anavaguṇṭhya vā pāṁśunā dantajihvayoḥ pavanaṁ chorayet]|| dantakāṣṭhasya pavanaṁ chorayet ityanena saṁbaṁdhaḥ | asaṁbhave ambhasaḥ anavaguṇṭhya vā pāṁśunā dantajihvayoḥ pavanaṁ chorayet| pavanaṁ punaḥ anayoḥ yathākramaṁ dantakāṣthaṁ vidalaṁ ca|| (441) na viśabdyeti|| yathoktaṁ dvayaṁ chorayet|| (442) nidarśanametad|| viśabdanasya dantajihvayoḥ pavanaṁ, anyadapi anena ākṣiptamityarthaḥ| nidarśanena yadākṣiptaṁ taddarśayati-|| (443) uccāra-prasrāva-kheṭa-siṁghāṇaka-vānta-viriktamapyanyacca|| bhavati akheṭabhūtaṁ vāntaṁ, viriktaṁ vānuccārabhūtam,-tadyathā nāsāvireke atisāriṇaśca, yathā pītanirgame| tasmāt uccāra-kheṭābhidhāne satyapi vānta-virikta-grahaṇam| uccāridiṣu atirikta [sya sa]rvasya upasaṁgrahārthaṁ anyacca-itivacanam|| (444) nirmādanasya ato'pi saṁpattiḥ|| uṣāṭuka-gomayādapi|| iti dantakāṣthavisarjanāt| uṣāṭuka-gomayādapi saṁpattiḥ-| "dantakāsthasya alābhe gomayena uṣāṭukena ca mukhaṁ śodhayitavyam" ityatra granthaḥ|| (445) caityaṁ anantaraṁ kāyakaraṇīyānuṣṭhānāt vandeta|| dantakāṣṭhavisarjanāntaraṁ yatkaraniyānuṣṭhānaṁ, tasmāt-||
(a) niśritapratipad
(446) atha niśrita-pratipat|| atha-śabdo'dhikarārthaṁ nānantaryārthaḥ| ita ūrdhvaṁ niśrita-pratipat adhikṛtā veditavyā|| (447) ato'nantaraṁ kālyaṁ upasaṁkramya vandanam|| ataḥ iti kāyakaraṇīyānuṣṭhānāntarāt caityavandanāṭ niyatam| niśritasya svāsthyakalye kāyakaraṇīyānusthānaṁ, ityataḥ kālyataraṁ niśrayasya iti pratipattavyam| pariśuddha-āsyena vandanasya agratve iṣṭavyatvāt| anyathā niśritasya vighātajāteḥ| na ca mantavyaṁ-uṣāṭuka dantakāṣṭhopanāmanaṁ ityanenāsya virodhaḥ iti, glānādau avakāśasadbhāvāt|| (448) vārtā-pṛcchanam|| (449) uṣāṭukadantakāṣṭhopanāmanam||(450)mahānasaṁ avalokya ārocanam|| iti yattatra upakalpitamanupānaṁ tasya ārocanasya-|| (451) priyasya upanāmyatvena manasikaraṇam|| iti ārocite yatrāsau prītiṁ saṁdarśayati tasya priyasya upanāmayiṣyāmi asyedaṁ ityevaṁ manasikaraṇam|| (452) pātranirmādanam|| (453) piṇḍapātikaścet niścayo bhavati rāvakasya ca|| ravakṣaraka-dvitīya-nāmnaḥ nirmādanam, raiti śabdaṁ karotīti rāvakaḥ|| (454) saprayojanaṁ cet parisrāvaṇasyā'pi|| nirmādanamiti saṁbaṁdhaḥ| prayojanaṁ punaḥ kadācit bahireva bhoktavyaṁ bhavati| [tadapi bhavati cet praṣṭavyam] || (455) so'pi cet praśnaḥ|| piṇḍapatiko bhavati, tataḥ piṇḍapāta-praveśārthaṁ sāhya-asāhya-praveśābhyāṁ kimasya abhirucitamiti jñānārthaṁ praśnaḥ|| (456) sāhyaṁ cet-|| niśrayasya niśritena saha praveśe ||-abhirucitaṁ tenaiva niśrayena saha praveśaḥ|| (457) viṣamādau purato gatiḥ|| (458) praṇītasya tasmai ca pariṇāmanam|| yadi praṇītaḥ piṇḍapāto labhyate, tasmai pariṇāmayitavyo asme dehīti|| (459) asahaḥ cet-|| iti praveśaḥ||-āgatya upadarśanam|| [iti] piṇḍa kasya| [kīdṛśaṁ pariṇāmayitavyaṁ iti cet-||) (460) varatarasya upanāmanam yattatra prapītakhādyabhojanaṁ bhavati, tanniśrayāya upanāmayitavyaṁ gṛhāṇa iti|| (461) mātrajña'sau sarvatra syāt|| (iti) niśrayaḥ|| (462-463) udakasthālakapūrṇam|| kālārocanam|| iti bhojana-kalasya|| (464) bhukte pātrādinirmādanam|| (465) sthāpanamasya|| nirmāditasya pātrādeḥ|| (466-471) caityābhivandanāyāṁ uṣāṭukodakādyupanayaḥ|| pādaprakṣālanagatānuṣṭhānam|| śayanāsanaprajñapanam|| pratinivāsanārpaṇam|| nivāsanagrahaṇam|| pādodakādhiṣṭhānakaṭhilla-upanāmanam|| pādaśabdasya udakādhiṣṭhānābhyāṁ pratyekaṁ abhisaṁbaṁdhaḥ| pādodakapādādhiṣṭhānāṁ kaṭhillānāṁ upanāmanam|| (472-274) upānat-proñchanam|| asammataṁ utthānakārakatvena gṛhitasaṁmārjanīkaṁ dṛṣṭvā alpotsu kaṁ kuryāt|| gṛhīta-sūcīkaṁ ca asammataṁ cīvara sevakatvena|| dṛṣṭvā alpotsukaṁ kuryāt iti vartate| sammataṁ tu utthānakārakattvena [cīvarasevakatvena vā] alpotsukaṁ akurvato nasti doṣaḥ|| (475) kalpikīkaraṇa-alpaharitāpādāna-puṣpaphalloccaya- daṁtakāṣṭhopasaṁhārādyapi śramaṇoddeśe|| niśrayaṁ prati karaṇīyamiti arthāt gatiḥ| pūrvoktaṁ ca sarvaṁ iti 'api'-śabdāt| saṁghe'pi vyāparanīyatāyāṁ asyaitatkaraṇīyamiti anusārād gantavyam|| (476) argaḍaka-ākoṭanena abhyatarasthaṁ bodhayet|| niśrayaṁ anyaṁ ca bhikṣum| sarvādhikarikaḥ eṣa vidhiḥ|| (477)śanaiḥ etad|| argaḍakākoṭanam|| (478) nāti velam|| iti na muhurmuhuḥ argaḍakaṁ ākoṭayedityarthaḥ| na tvenaṁ vidhyet|| (479) ena nātivegena prapīḍayet|| enaṁ argaḍakaṁ kavāṭadvitīyasaṁjñaṁ nātivegena kṣipedityarthaḥ|| (480)śanaḥ saprajānan āpraviśet niskrāmecca asaṁgharṣaṇena dvāraśākhe|| yathā anyoḥ dhṛṣṭiḥ na bhavati tathā ityarthaḥ|| (481) satkuryādenam|| [ena miti' niśrayam| antarāle niśraya-niśritādhikārasya aviccinnatvāt enaṁ-śabdo niśrayaparāmarśārthaḥ|| (482) ālīyeta|| enamityanuṣaṅgaḥ, saṁśliṣṭena niśrayasya vihartavyam, na dūrībhavitavyamityarthaḥ|| (483) na tadviruddhamiti|| ālīyeta ityanubandhaḥ| niśrayaviruddhasya na upaśliṣyāt ityathaḥ|| (484) apatrapeta ataḥ|| ataḥ iti niśrayāt| yāvaduktaṁ bhavati-salajjenāsya bhavitavyamiti|| (485) dakṣo'sya kṛtye syāt|| dakṣo'nalasaḥ, asya niśrayasya|| (486) satkṛtyakārī|| yadasya karaṇīyaṁ tatsakṛtya katavyamityarthaḥ|| (487) prāsādikaprasthānaḥ|| prāsādikena abhikramādinā yuktaḥ|| (488) hrīmān sagauravaḥ| yadyapi hrīviśeṣo gauravaṁ, tathāpi netacchabdādasya gatiḥ ityasya grahaṇam| prasara-saṁ koco hrīḥ|| (489) sapratīśa iti|| parāyattatāsaṁvedanarūpo apatrāpyaviśeṣaḥ sapratīśatā|| (490) nīcacittaḥ|| nihatamānaḥ|| (491) saṁprajānan ahāpayan svakāryam|| dhyānādhyayanādikam|| [(492) kiṁ-kuśalagaveṣī kṛtye vā|| etadgata-niśrayagrahaṇā'pṛcchatā parivāradānādau ca anyatra vā niśritena kiṁkuśalagaveṣiṇā bhavitavyaṁ, na lokayātrāpareṇa etatkartavyaṁ ityarthaḥ|| (493) vikriyāṁ] āpadyamānaṁ nivārayet||yadyasau niśrayaḥ kāṁcidvikriyāmāpadyeta, sa niśritena vārayitavyaḥ|| (494) avṛddhau kuśale anyatra tatkare samarpaṇāṁ yāceta|| yadi asya niśritasya tasminniśraye kuśaleṁ na vṛddharbhavati, tato'sau enaṁ anyasmin kuśalavṛddhikare niśraye samarpaṇāṁ yāceta|| so'pi enaṁ praśnādinā-(495) nirjñāya niśrayārhe arpayet|| [tato'pi ? ] paraṁ niśrayeṇa niśritasya karaṇīyam-|| (496-497-498) pāpamitrāt vāraṇam|| kuśale niyogaḥ|| tadupasaṁhāraḥ|| kuśalopasaṁhāraḥ ityarthaḥ|| (499) [vyutthā] panāyāṁ āpatteḥ ānulomike jīvitapariṣkārasaṁpattau ca udyogaḥ|| yathā niśritasya etad-dvayaṁ saṁpādyate tathā niśrayeṇa udyogaḥ karanīyaḥ | so'pyetad asmai kuryāt iti [catuḥ]-atikrāntātsūtrāt niśritenāpi ni [śrayasya] etad-dvayasaṁpattau udyogaḥ kartavyaḥ iti pratipattavyam|| (500) sārdhavihārī antevāsika-upādhyāya-ācārya-samānopādhyāya samānācārya-ālaptaka-saṁlaptakasaṁstutaka-sapremakaṁ glānamupatiṣṭheta|| ālaptako hi nāma priyatāṁ ālapanādi-priyācaraṇena upanītaḥ| saṁlaptako yena sārdhaṁ asya viśvastakasya kālena kālaṁ saṁlāpo vartate|| saṁstutako yena sārdhaṁ asya ekatra [sthāna-] gamanādinā saṁstavopagamanāt aṅgāṅgībhāvo jātaḥ| sapremako yad dṛṣṭvā śrutvā vā vinā'ṅgāṅgībhāvena prītimātrakamutpannam|| (501) pūrvakriyā'bhāve uttara iti|| sārdhavihārī-antevāsyādiṇāṁ pūrveṇa upasthānakaraṇasyābhāve uttara-uttaraḥ upatiṣṭhet| sārdhavihāriṇā upasthānakaraṇasyā'bhāve antevāsikaḥ upatiṣṭhet, tena upādhyāyaḥ, tena ācārya ityādi| gurutvāt upādhyā-yasya tataḥ pūrvayoḥ prathamaṁ arhatvaṁ, ācāryacca antevāsikasya, sārdhāṁvihāriṇo antevāsikāt| ataśca pratyasannataratvāt kṣiptasya pūrvasya prathamaṁ arhatvam|| (502) pāthācāryasyāpi atra gṛhītatā|| ityācāryagrahaṇena ca|| (503) sāhye aśaktau niśritaṁ yena pravṛttiḥ|| sāhya iti glānyasya anekatra upastheye|| aśaktau iti yadyekataḥ api upasthātumaśaktiḥ, tato niśritamupa[tiṣṭhe] dityarthaḥ| katamaṁ niśritamityāha-yena pravṛtti, yamāpṛṣṭvā karaṇīyaṁ karoti| antarā, yadā yasya yena atipattiḥ, tadā tasmin pravrartitavyam| atyayakāriṇāṁ atipattau, sarvamutsṛjya ityarthāt gantavyam|| (504) pravrajitavat atra prārabdha-talliṅgaḥ|| atreti glānopasthānaviṣayatve, yaḥ pravrajyārthaṁ muṇḍanādinā veṣamātreṇa yojitaḥ nādyāpi pravrājitaḥ sa pravrajitavat drasṭavyaḥ| yathā pravrajitasyopasthānaṁ tathā tasya glānasya kartavyamityartha|| (505) na glānaṁ sabrahmacāriṇaṁ abhyupekṣeran|| (506) upāsthāyakaṁ asya abhāve dadīran ā'ntāt| abhāva iti sārdhaṁ vihāryādeḥ| kuto yāvaddeyam ityāha-ā'ntāt iti| yadi dattenā'pi ekena abhavo bhavati upasthāyakasya, tne aśaktyā saṁbhāvanakārya-asadbhāvāt aparaṁ dadīran| evaṁ yāvatparyantabhūtaḥ saṁghasya ityarthaḥ| "sarvasyābhāve saṁghena upasthāyako deyo glānāvasthāṁ paricchidya, eko vā dvau vā saṁbahulā vā, antataḥ sarvasaṁghena upasthāpanaṁ karaṇīyam"-ityatra granthaḥ|| [bhaiṣajyapratiśaraṇatvāt-] (507) kalpate bhaiṣajyaṁ saṁghataḥ kevalasya glānasya paribhoga iti|| muṇḍagṛhapatidravye bhaiṣajyaṁ [yad] tatsāṁghikāyāṁ glānakoṣṭhikāyāṁ sthāpayitavyam, glānaiḥ bhikṣubiḥ paribhoktavyaṁ iti yattasyaitena saṁgrahaḥ|| (508) asatve etad upasthāpakaḥ samādāpayet iti|| abhāve sati etad upasthāpakena samādāpayitavyam|| (509) asaṁpattau sāṁdhikaṁ dadīran|| yadi samādāpyamānamapi na saṁpadyate, tataḥ sāṁdhikaṁ deyamityarthaḥ|| (510) abhāve (sāṁdhikasya) bauddhikaṁ āśarīragatāditi|| āmuktakamapi yatpratimāyāṁ caitye vā ābharaṇādibhirapi yāvaddeyaṁ anyābhāve kaḥ [puna] rvādo'nyasyetyarthaḥ|| (511) pānaka-chatrāropaṇādikārān enamuddiśya [sāṁdhikāt] kuryuḥ|| asaṁpattāviti vartate, svasyābhāve, sāṁdhikat| asyeti sāṁghikasya (512) abhāve asya bauddhikāt| (513) deyatvaṁ ābhyāṁ ārtasya tenāmṛtyau sati vibhave|| ābhyāmiti sāṁghikabauddhikābhyām, asati tu dāne doṣābhāvaḥ|| (514) nopasthāyakaḥ enaṁ nopatiṣṭhet|| enamiti glānam|| (515) na arthyāṁ asya dharmyā ca ājñāṁ vilomayet|| arthyāmiti jīvitapātra-pratisaṁyuktām| asyeti glānasya| dharmyāmiti puṇyopasthāna pratisaṁyuktām|| (516) nādhyavasāna-vastūpayācito vidhārayet|| adhyavasānavastu yatra pātrādau glānasya tṛṣṇā| upayācita iti glānena, upasthāyakaḥ|| (517) na nāvavadet iti|| glānamupasthāyakaḥ|| (519) nainaṁ glāno atilaṁghayet upasthāyakena kṛtaṁ avavādaṁ na glāno atikramedityarthaḥ|| (519) sāṁghikādenaṁ asau upasthāyakaḥ-maraṇaśaṁkāyāṁ śayanāsanādutthāpya paudagalike niveśayeta|| (520) abhyaṁjana-snapanapūrvakatāvyājena iti|| abhyaṁjana-snapanapūrvakatayā vyājabhūtayā niveśayet ityarthaṁḥ| vyājasya atra pradhānatvāt, nidarśanametad-dvayaṁ veditavyam|| (521) yatnavān tadavasthāparicchede syāt|| iti maraṇāvasthāparicchede yasyāṁ śarīrāvasthāyāṁ maraṇāśaṁkā bhavati tasyāmityarthaḥ| yatnaśca atra muhurmuhuḥ pratyavekṣaṇam|| (522) tatkāryatvaṁ tatkṛtasaṁkleśānāṁ tanmṛtacīvarāṇāṁ dhāvanasya|| tena glānena kṛtasaṁkleśānāṁ tanmṛtacīvarāṇāṁ iti yasyāsau glānasya upasthāyakaḥ tasya eva mṛtasya yadi tāni cīvarāṇi bhavanti, na anyasya, tesāṁ dhāvanam| tasya upasthāyakasya karaṇīyamityarthaḥ|| (523) saṁghasya tatsthaviraḥ saṁnipāte pūrvagamaḥ syāt|| niśraya-niśritaprakāra eṣāḥ ityetasminnavadhau saṁghasthavirādhikārasya upanyāsaḥ| saṁghasya saṁnipāte saṁghasthaviraḥ pūrvaṁgamo bhavedityarthaḥ|| (524) gamane vilaṁbitaṁ udīkṣeta|| tatsthaviraḥ|| (525) te'pi enamiti| yeṣāṁ asau sthaviraḥ, te'pi enaṁ gamanavilaṁbitaṁ udīkṣeran|| (526) anirgataṁ ca dūraṁ gatvā|| (527) grāmānte ca| samīpavācī atra antaśabdaḥ|| (528) praveśaścet atra anuyāntam|| praveśaścedabhipreto anvāgacchantaṁ enaṁ grāmānte udīkṣeran| udīkṣamāṇānāṁ-(529) dūtaścet syāt "āgamaya yāvatsthavira āgacchati" iti brūyuḥ|| enamiti dūtam|| (530) pāṇyudakadāne ca gatatve abhyavahārāya asti cetkālaḥ iti|| gatatve bhojanāya pānakāya vā pāṇyudakadānavelāyāṁ yadi bilambamānānāṁ kālo'sti, tato dūtamenaṁ brayuḥ-"āgamaya yāvat saṁghasthavira āgacchati" iti|| (531) asati atra upadeśe asyāsanaṁ muñceran|| asati udīkṣaṇakāle bhojanādi-upaveśe saṁghasthavirasya āsanaṁ moktavyam|| (532) saṁniṣaṇṇatāyāṁ [bahiśca pra] tyavekṣeta|| saṁniṣaṇṇaḥ antargṛhe, bahiḥ iti āśramapadāt|| anayoḥ avasthayoḥ pratyavekṣaṇāṁ saṁghasthavireṇa kartavyam|| mā'tra kaścit dusprāvṛto anivasto vā ityedarthaṁ-|| (533) dusprāvṛtatve durnivastatāyāṁ vā sauṣṭhavārthaṁ anayoḥ nimittaṁ asmai kurvīta|| anayoḥ iti duṣprāvṛtatā-durnivastatayoḥ| nimittamasmai iti yo'sau duṣprāvṛto durnivasto vā|| (534) aprativedhe anantareṇa kārayet|| yadi asau durnivastaḥ saṁghasthavireṇa kriyamāṇaṁ nimittaṁ na pratividhyati, tato yastasyā'nantaraḥ tena kārayet|| (535) asaṁpattau svayam|| evamapi sauṣṭhavakāraṇasya asaṁpattau svayameva kārayet| nimittasya aprativedhe vacanena kārayet|| (536) na enāna saṁ [lā] payet navakān| yeṣāṁ sa tatra saṁghasthaviraḥ-|| (537) yatraiṣāṁ vihārāraṇyayoḥ vṛttiḥ tadvṛttaṁ grāhayet [niyuñjīta ca]|| yeṣāmiti navakānām| tadvṛttamiti vihāravṛttaṁ araṇyavṛttaṁ ca| niyuñjīta ceti, na kevalaṁ tadvṛttaṁ grāhayet, api tu tasya vṛttasyānuṣṭhāne niyogo'pi eṣāṁ kāryaḥ||
(b) paścāt-śramaṇaḥ
(538) āgantukaḥ pratyavekṣya ā[vā] sikānāṁ ārocayet śayanāsanārtham|| śayanāsanārthaṁ āgantukasaṁghasthaviraḥ pratyavekṣeta, yeṣāṁ asau saṁghasthaviraḥ āvāsikānāṁ, ārocayet śayanāsanārtham|| (539) gamiko dik-sārtha-āvāsa-śayanāsana sahāyakāṁścaglānye na-sahāyitvena tolayitvā prakramet|| gamikaḥ saṁghasthaviraḥ| gamikānāmiti arthātpratipattiḥ-yasyāṁ diśi gantavyāṁ yena sārthena mārgeṇa ca ya āvāsaḥ tatra ca gatasya śayanāsanaṁ tad sarvaṁ buddhyā yuktāyuktatayā saṁtolya, sahāyakāṁśca glānye sati na kenacit kaścitparityaktavyaḥ, ityevaṁ tolayitvā tato yathābhimatasthānasaṁpādanārthaṁ prakramedityarthaḥ|| (540) sarvaṁ paścāt mā kasyacit kiṁcit pramuṣitamiti apetya ādūraṁ utsmārayet|| saṁghasthavira eva|| (541) anuddhatān anunnaḍḍatve na[va]kān pratiṣṭhāpayet|| anupaśamaḥ auddhatyam, stabdhatvaṁ [unnaḍatvaṁ] tadviparyaye pratiṣṭhāpayedityarthaḥ|| (542) kuśalaṁ ca upagatān sarvaḥ sarvān iti|| anuddhatānanunnaḍḍatve pratiṣṭhāpayet ityanuṣaṅgaḥ| na gamikaḥ sthavira eva, api tu anye'pi| na ca navakāneva api tu anyānapītyarthaḥ|| (543) saṁjānīta| gamikaḥ saṁghasthaviraḥ|| saṁghacaryā-īryā-upadeśa-uddeśādiṁ-bhaktalābha-glānasaṁvidhānādi-karanīya-saṁpādanena anu-[gṛ]hṇīta|| caryā-gocaraḥ| īryāpatha-īryā| tayorupadeśaḥ, ayaṁ gocaraḥ ayamagocaraḥ evaṁ gantavyamityādi| uddeśādi ityatra svādhyāyanikādīnāṁ ādiśabdena grahaṇam|| (544) varṣopagato anusaṁjñāya vihāraṁ apratisaṁskurvataḥ saṁskārayet, saṁskurvato abhyutsāhayet|| (545) parṣadgatān sarvaḥ kathaiṣitāyāṁ anulomikadharmopasaṁhāreṇānugṛhṇīta|| sa cet parṣadgatāḥ kathāṁ eṣante tato yo yasyānukūlo dharmopasaṁhāraḥ tena anugṛhṇīta| sarvaḥ iti saṁghasthaviraḥ, na ca varṣopagatasaṁghasthavira eva|| (546) tūṣṇītve ra[tā]n upekṣeta|| tūṣṇībhāvaḥ tūṣṇītvam| āryaḥ atra tūṣṇīṁbhāvo'bhipretaḥ, na maunamātram|| (547) gṛhiṇaḥ upagatān bhaktān saṁvibhājayet|| yuktameṣāṁ bhaktaṁ dātumiti| bhikṣūn bodhayitvā yadi te bhikṣavaḥ saṁghasthavireṇa uktāḥ saṁvibhāgaṁ na kurvanti, te vā gṛhiṇo bhoktuṁ necchanti tataḥ-|| (548) akaraṇe aniṣṭau vā dharmyāmetāṁ kathāṁ kṛtvā idamasmākaṁ saṁvidyate iti brūyāt|| (549) parṣadaṁ tadvān sarvaḥ pratyavekṣeta|| sarvaḥ parṣadvān, na saṁghasthaviraḥ eva ityarthaḥ|| (550) mudhācāriṇaṁ nigṛhṇīyāt|| sarvaḥ parṣadvān ityanuṣaṅgaḥ| yathā na vṛthā kālamatināmayati, na nirarthikāṁ pravrajyāṁ karoti tathā kartavyamityarthaḥ|| (551) gamanādi atra yathā etatkuryāt|| evaṁ gantavyaṁ, evaṁ sthātavyaṁ ityādi saṁniveśāpekṣaḥ 'ādi'-śabdaḥ|| 'atra' iti parṣadi| 'yathā etad' iti yathā parṣad, parṣadanurūpaṁ ityarthaḥ|| (552) a-nānātiryak-kathaḥ syāt|| atra iti vartate| dharmavinayādapakrāntā'pārśvena asya vartinī, tiryak kathā, nānākathāviprakīrṇāḥ|| (553-554) na puraḥ paścācchamaṇo gacchet|| na tiṣṭhediti|| purataḥ paścāt (vā) śramaṇe na tiṣṭhedityartha|| (555) ukto brūyāditi|| nānuktena kiṁcidvaktavyam|| (556) saṁpādayedveti|| yadasya ucyate puraḥśramaṇena tatsaṁpādayet ityarthaḥ|| (557) na antarākathāṁ avapātayet iti|| puraḥśramaṇe kathāṁ kurvāṇe, na antarā-kathāṁ kuryādityarthaḥ|| (558) adharmaṁ bhāṣamāṇaṁ| (iti) puraḥśramaṇaṁ| prativadet|| (559-560) dharmaṁ anumodeta|| saṁpannadhārmikaṁ lābhaṁ pratigṛhṇīta|| iti paścācchramaṇaḥ|| etatpaścāt-śramaṇavṛttam||
(c) kulopasaṁkrāmī-bhikṣugatam|
kulopasaṁkramiṇo vṛttamucyate|| (561) anunnaḍaḥ| iti sarvaḥ| kule syāt anunnaḍaḥ anavasthitaḥ|| gṛhādapakramitukāmatā, anavasthitatvam|| (562) avakṣiptacakṣuriti|| viṣayebhyaḥ pratisaṁvṛtacakṣurityarthaḥ|| (563) dharmyāṁ gṛhibhyaḥ kathāṁ kuryāt|| (564)dāna-dama-saṁyama-brahmacaryavāsopoṣadha-śaraṇa-gamana-śikṣāpadagrahaṇeṣu enānniyuñjīta|| enāniti gṛhiṇaḥ| damo vaśīkaraṇam, vaśīkṛtatvaṁ cendriyāṇāṁ kāyavācośca saṁyamo'visaraṇaṁ eṣām, vinayanaṁ viniyatāvasthānam| brahmacaryavāsaśca iti pravrajitavṛttam, gṛhitve ca yāvajjīvikā grāmyadharmāt prativiratiḥ|| (565) sarvatra-āpattimukhabhūte prasthāne smṛtaḥ pratipadyeta|| smṛta iti āpattiṣu ityarthāt gatiḥ| kula[prave] śādau yadgamanādiprasthānaṁ āpatti-utthānadvārabhūtaṁ, tatra tathā smṛtrupasthāpyā yathā na kiṁcidāpadyate|| (566) na na-śiṣṭaḥ anugama iti|| pratipadyeta ityanuṣaṅga| nānuśiṣṭo'yaṁ anubaddhaḥ, tena na pratipadyeta| na vilaṅghayeta asyānuśāsanīmityarthaḥ|| (567) ehi iti svāgatapūrva-priyālāpyabhigate syāditi|| ehi iti svāgatālāpī pūrvaṁ ca āgatālapanāt priyālāpī syādityarthaḥ| [abhi]gate iti gṛhiṇi pravrajite vā|| (568) uttānamukhavarṇaḥ| iti agahanāyamānaḥ|| (569) smitapūrvaṁgama iti|| smitena prathamaṁ gantā, sāṁmukhyasya dātā ityarthaḥ|| bhavati sāntare'pi prasthāne sasmitatvamiti, āha-|| (570) vigatabhrukuṭiḥḥ|| (571) gṛhī cedabhyāgataḥ, dharmyāṁ asmai kathāṁ kuryāt|| (572) [anāgacchati atra grāmāntikaḥ saṁraṁjanīyaṁ yathā śākti pravartayet]|| [anāgacchati iti gṛhini| grāmāntiko bhikṣuḥ| saṁraṁjanīyaṁ bhojanādinā] yathāśakti pravartayet|| (573) pānīyā'sanamupasthāpayet|| āraṇyake'pi, pānīyaṁ āsanaṁ ceti vigrahaḥ|| (574) saṁmārga-śayanāsanaprajñapanapānīyasthāpana-cāraṇa-bhaktaniḥsargān navakaḥ kuryāt|| yatra tatra samāgame samāgame sarvametattena navakena kartavyam|| (575) upagacchet vilomāṁ parijanakriyāṁ, na cet sva-paropaghātāya|| upagacchediti adhyupekṣeta| na cet abhyupagamyamānā ātmanaḥ paresāṁ vā upadhātāya bhavati|| (576) asmai cet-|| parijanasya sā kriyā upaghātāya cet|| śaktau satyāṁ samucchidya enāṁ-vilomāṁ kriyāṁ anyām|| dharmyāṁ-|| kriyām|| utpādya tathā-|| parijanaṁ|| saṁjñāpayet|| (577) bhaṅge'praroge vā tannidānaṁ parijanasya pratisaṁskaraṇam|| iti tasyāṁ dharmyāyāṁ kriyāyāṁ utpādyamānāyāṁ tasya parijanasya yadi cittabhaṅgo bhavati durmanaskatā'praroge vā anyena prakramaṇaṁ tasya pratisaṁskaraṇam| tathā dānādinā pratisaṁskartavyam| parijane yathā'sya etad dvayaṁ na bhavatīti|| (578) aśaktatve anyena prakramaṇam|| iti samucchettumaśaktatve anyena prakramitavyam|| (579) na tu tatpratyayaṁ vigṛhya-|| parijanasya|| brūyāt|| (580) saṁghārāme'parādhyanstathā kuryādyathā svayaṁ grāhikayā grahaṇaṁ gacchet|| (581) agacchantamanārocya sahasā kasyacit kumāra-mitra-amātya-bhaṭṭa rājaputrebhyaḥ pādamūlikān grāhayitvā śuddhikāyāṁ parṣadi nihanyāt|| grāhayitvā iti bodhayitvā| śuddhikāparṣad yatra na daṇḍyate tatra nihanyāt parājayedityarthaḥ| kumārādināṁ tu yatprāgbodhanaṁ tadetadartham āparājitaḥ tadāśrayeṇa nāpakuryāt ityarthaḥ|| uktaṁ pravrajyāvastusambaddhaṁ bhikṣugatam||
(d) bhikṣuṇīgatam|
bhikṣuṇīgatamidānīmucyate|| tatra yat pravrajyopasaṁpadoḥ 'puruṣaḥ' uktaṁ, tadeva striyāmiti aṅgokṛtya viśeṣaḥ ākhyāyate|| (582) bhikṣuṇī bhikṣusthāne|| saṁghaikadeśabhūtaḥ [ekabhū-] to vā upādhyāyarocakādi yatra bhikṣurukto bhikṣunī tatra draṣṭavyā ityarthaḥ|| kiṁ sarvasya bhikṣoḥ sthāne'tha kasyacidityāha-||(583) sarvasya pravrajyāyām|| pravrajyāviṣaye sarvasya upādhyāyādeḥ bhikṣoḥ sthāne bhikṣuṇī pratipattavyā| upādhyāyikārtha ārocanaṁ, śrāmaṇerīsaṁvaradāṇaṁ ityetatsarvaṁ bhikṣuṇībhireva anuṣṭhātavyam| nāstyatra bhikṣoradhikāra [ityasya] tat-pratipādanam|| (584) upasaṁpadi anyasya tadyācanādau karmakatuḥ|| upasaṁpadi na sarvasya bhikṣoḥ sthāne bhikṣuṇī draṣṭavyā| api tu upasaṁpadyācanādau, yaḥ karmakartā tato'nyasya bhikṣoḥ sthāne bhikṣuṇī upasaṁpadyācanātprabhṛti karmakārako'tra bhikṣureva na bhikṣuṇī iti uktaṁ bhavati| prāk tu upasaṁpadyācanā[yāḥ] bhikṣuṇī karmakārikā, yā'sau kevalabhikṣuṇīsaṁghamadhye brahmacaryopasthāne saṁvṛtiṁ dadāti iti|| (585) atrāca[ya]ssaṁghaḥ|| atra upasaṁpadi yācanādau bhikṣusaṁghaḥ|| ācayabhūtaḥ pratipattavyaḥ| ubhayasaṁghe sannipatite yācanātprabhṛti karma kartavya mityarthaḥ|| (586) kathanaṁ bhikṣuṇyāntaritaṁ āntarāyiko syāt vā|| ityāntarāyikakathane saṁghamadhye kriyete-ekaṁ kevalabhikṣuṇīsaṁghamadhye, brahmacaryopasthāna-saṁvṛtidānanimittadvayamubhayasaṁghamadhye|| dvayasyā'pi eṣa vidhiḥ pratipattavyaḥ| lajjānimittametaduktam-tasmāt kāmacāravijñānārthaṁ ādau kriyāpada prayogaḥ|| (587) śikṣamāṇātvaṁ nāma striyāmaparaṁ parva|| śrāmaṇerikātvaṁ bhikṣuṇītvaṁ ityetatparvadvayaṁ puruṣasādhāraṇam| idaṁ tu tṛtīyaṁ asyāḥ parva| tacca-|| (588) niśritāyāmeva|| śrāmaṇerikātva-bhikṣunītvābhyāṁ aviśeṣatāsaṁdarśanārthaḥ 'eva'śabdaḥ, yathā ime parvaṇī| niśritāyāmevaṁ etadapīti| ataśca upādhyāyikātvena bhikṣuṇīṁ kāñcicca, na tāmeva yāṁ śrāmaṇerikārthaṁ iti pratipattiḥ| tadevaṁ striyāṁ tritvamupādhyāyasya, puruṣe tu dvitvaṁ iti jātaṁ bhavati| kasyāmavasthāyāṁ śikṣamāṇātvaṁ nāma striyāṁ aparaṁ parva, kiyantaṁ vā kālaṁ asya caraṇaṁ ityāha-|| (589) śrāmaṇerikātva-bhikṣuṇītvayoḥ antarāle varṣadvayacaraṇasya kālaḥ|| tāvantaṁ kālaṁ ācaritvena upasaṁpādanaṁ ityevaṁ kālapari graho, na atrordhva caritavyametad vratamiti| tasmāt na pūrṇatve'sya kālasya prāgupasaṁpatteḥ aśikṣitavyaṁ asyāṁ śikṣāyām, dhvaṁso vā asya saṁvarasya iti pratipattavyam| ko'sya śikṣamāṇātva-prarohasya kāla ityāha-|| (590) tadūnopasaṁpatkālādyādikaḥ prarohasyeti|| upasaṁpatkālasyādiḥ| sa dvi[vi]dho'syāḥ| kumārikāyāḥ viṁśativarṣatvaṁ, gṛhoṣitāyāḥ dvādaśavarṣatvam| tena caraṇakālena varṣadvayena ūna-upasaṁpatkālādinā ādiḥ, [tadūnopasaṁ patkālādiḥ] asya kālasya so'yaṁ kālaḥ tadūnopasaṁpatkālādyādikaḥ| eṣo'sya śikṣamāṇātvaprarohasya kālaḥ| kumārikāyāḥ aṣṭādaśatvaṁ varṣāṇāṁ, gṛhīṣitāyāḥ daśavarṣatvamityarthaḥ|| grantho'tra bhikṣunīvibhaṅge-"yā gṛhoṣitā daśa varṣā, kumārikābhūtā vā aṣṭādaśavarṣā| tasyāḥ dve varṣe śikṣā saṁvṛtirdeyā" iti|| upasaṁpatkālasya atra vighau aṁgīkṛtasya viśeṣaḥ ākhyāyate-||(591) dvādaśatvaṁ varṣāṇāṁ upasaṁpadi-ūḍhatāyāṁ ādiḥ|| ūḍhatāyāṁ kṛtāvāhanatayā kṛtavivāhatāyāṁ, dvādaśatvaṁ varṣāṇāṁ upasaṁpadi kālasya ādiḥ|| (592) dānādutthānam| śikṣamāṇātvasya ityanuṣāṅgaḥ| kena [dā] nādityāha-|| (593) bhikṣuṇīsaṁghena|| kathamityāha-|| (594) śikṣāsaṁvṛtiriti dānam|| "iyaṁ evaṁnāmā śikṣāsaṁvṛtiṁ yācate, yāvattatsaṁghaḥ śikṣāsaṁvṛtiṁ dadāti" ityevamādeḥ mantrasya etadulliṁganam|| (595) anantaramasya śikṣotkīrtanam asya śikṣāsaṁvṛtidānasya anantaraṁ śikṣāyāḥ utkīrtanam -ṣaṇṇāṁ dharmāṇāṁ, ṣaṇṇāṁ anudharmāṇām|| tatra ṣaṭ dharmāḥ katame—
nai kākinī pravrajet mārgam| nadīpāraṁ na saṁtaret||
na spṛśet puruṣaṁ, tena| naukāgāre saha svapet||
sāṁcaritraṁ tu no kuryāt| avadyaṁ chādayenna ca||
ityete śikṣamāṇāyāḥ| ṣaṭ-dharmāḥ parikīrtitāḥ||
ṣaṭ anudharmāḥ katame|-
jātarūpaṁ na gṛhṇīyāt| na guhye roma śātayet||
na khanet pṛthivīṁ cā'pi| na chindyāt haritaṁ tṛṇam|
nā'pratigrāhitaṁ svādet| svādetsaṁnihitaṁ na ca||
uktā ime'nudharmāḥ ṣaṭ| śikṣamāṇeṣu śikṣaṇāt||
(596) na alabdhabrahmacaryopasthāna-saṁvṛteḥ upasaṁpad|| upasaṁpad atra brahmacaryam, tasyopasthānaṁ upajananaṁ, brahmacaryopasthānāya saṁvṛtiḥ brahmcaryopasthānasaṁvṛtiḥ, sā na labdhā yayā sā iyaṁ alabdhabrahmacaryopasthānasaṁvṛtiḥ, tasyāḥ| upasaṁpad na bhavati, [yasmāt] upasaṁpadārthā saiṣāṁ saṁvṛtiḥ| kṣetratāyāṁ niyamanaṁ ityato asyāṁ alabdhārthā nopasaṁpad| kadā asyāḥ dānam-(597) rahonuśāsanādūrdhvaṁ taddānam|| tasya brahmacaryopasthānasaṁvṛteḥ dānam|| kenetyāha--|| (598) saṁghena|| prakṛtatvāt bhikṣuṇīsaṁghena pratipattiḥ|| kiṁ evameva asyā dānamityāha-|| (599) pṛṣṭvā āntarāyikam|| tadevaṁ asyāḥ trayaḥ āntarāyikapraśnāḥ bhavanti| eko-rahonuśāsikayā bhikṣuṇyā, dvitīyaḥ-kevalabhikṣuṇī saṁghamadhye brahmacaryopasthāna-saṁvṛtyaṁgabhūtaḥ, tṛtīyaḥ ubhayasaṁghe yācitāyāmupasaṁpadi upasaṁpadaṅgabhūtaḥ| yacanamatra yācite| karmādānaṁ ityataḥ prāptam, tato'syāmapi yācitāyāmeva dānaṁ yuktarūpaṁ, ityāha-|| (600) yācitāyāmiti|| yācitāyāṁ brahmacaryopasthānasaṁvṛtau asyāḥ brahmacaryopasthānasaṁvṛterdānaṁ, na ayācitāyāmityarthaḥ|| (601) paṁcatvaṁ cīvareṣu|| bhikṣuṇyāḥ tricīvaraṁ, kusūlakaṁ saṁkakṣikā ca adhike|| (602) niśrayeṣu vivṛkṣamūlatvam|| vivarjitavṛkṣamūlatvaṁ, vṛkṣamūlaṁ varjayitvā anye trayo'syāḥ niśrayāḥ|| (603) aṣṭatvaṁ patanīyeṣu|| 'sparśaḥ paṁjaranikṣepaḥ praticchādo nivāraṇaṁ' ityadhikāścatvāraḥ|| (604) gurudharmārocanam|| aṣṭau gurudharmā ārocayitavyāḥ| te punaḥ-"upasaṁpad bhikṣubhyaḥ| pratipakṣaṁ cāvavādaparyeṣṭiḥ|| nā'bhikṣuka āvāse| kutraci varṣopagamanaṁ ca|| bhikṣorāpa tsucodanam| aroṣaṇaṁ vandanā ca navakasya|| ubhayagaṇāt mānāpyam| pravāraṇā ceti gurudharmāḥ||" kasmin kāle tadārocanamityāha-|| (605) patanīyaśramaṇakarakāntarāle|| (606) kṛt-ṣaṭke|| 'pūrvapravrajite' ti-ato yāvatkṛt iti asya yaḥ saṁjñāvān 'mā'si' iti pravrajyārthamupasaṁkrāntāṁ pṛcchet upasaṁpādakāśca na pravrājayeyurupasaṁpāda[ye]yurvā iti sa pratipattavyaḥ ityarthaḥ|| (607) nāsti asyāḥ prarohaṇadharmatā iti ca|| etacca atra vidhiṣaṭkaṁ pratipattavyam| nāśanaṁ evaṁvidhasya liṅginaḥ ityetatsarvādhikārikatvāt vaktavyam| punariheti veditavyam| katamatṣaṭkamityāha-|| (608)-(613) ubhayavyaṁjanā|| saṁbhinnavyaṁjanā|| sadāprasravaṇī|| alohinī|| naimittikī|| keyaṁ naimittikī nāma ityāha-|| nimittamātrabhūtavyaṁjanā tadākhyā|| nimittamātrabhūtaṁ vyaṁjanaṁ yasyāḥ tasyāḥ naimittikīti ākhyā, saṁjñā|| (614) pūrvapravrajitā| mā'si ubhayavyaṁjanā' yāvat 'mā'si pūrvaṁ pravrajitā' iti pravrajyārthamupasaṁkrāntāṁ pṛcchet|| yāvat'nāsti asyāḥ prarohaṇadharmatā' ityeṣa atra nayaḥ pratipattavyaḥ||
kṣudrakādipravrajyāvastugatam||
(vi) pṛcchāgatam| (a) saṁvara-asaṁvarau
(615) na amanuṣyagatikauttarakauravakayoḥ savarasya kṣetratvam|| manuṣyagateḥ anyasyāṁ gatau upapannaḥ, manuṣyagatikatve'pi auttara-kauravakaḥ [ca]; naiṣāṁ saṁvaraḥ ārohati ityarthaḥ|| (616) na tatīyasyāṁ parivṛttau vyaṁjanasya|| saṁvarasya na kṣetratvamityanubandhaḥ|| yasya trir-vyaṁjanaṁ parivartate, na tasya saṁvaro rohatītyarthaḥ|| (617) na prathamadvayoḥ dvastiriti|| na prathamadvitīyayoḥ vyaṁjanaparivṛtyoḥ dhvaṁsaḥ saṁvarasyetyarthaḥ| kṣudrakebhyaḥ etadvidhidvayaṁ sādṛśyād hṛṣṭam|| (618) utthānaṁ gṛhyamāṇatve|| samādīyamānatve vyaṁjanaparivṛttau satyāṁ utthānaṁ saṁvarasya|| "upasaṁpadāpekṣiṇo vyaṁjanaṁ parivartate-upasaṁpanno vaktavyo'nupasaṁpanno vaktavyaḥ|| āha-anupasaṁpanno vaktavyaḥ|| bhikṣubhyo hi bhikṣuṇyā upasaṁpadā bhikṣuṇībhāvaḥ paryeṣitavyaḥ" iti atra granthaḥ|| nidarśanamatra puruṣasyavyañjanaparivṛttiḥ| nirāśaṅka-taratvāt anyatvamatra vidheḥ| upasaṁpadyamānāvastho'tra upasaṁpatprekṣī gṛhītaḥ, prākparivṛtto bhikṣumātrasaṁnipātasya ayogāt|| (619) anupādhyāyakatāyāṁ tadvataḥ|| tadvataḥ iti upādhyāyavataḥ| saṁvarasya vinā'pi upādhyāyena bhavati utthānam|| (620) anupasaṁpannatve'sya|| upādhyāyasyopa saṁpannatve'pi upādhyāyavataḥ saṁvarasya bhavatyutthānam?-|| (621) na, jānāne'sya abhikṣutvam|| na utthānaṁ upādhyāyavataḥ saṁvarasya jānāne samādātari asyopādhyāyasya abhikṣutvaṁ anupasaṁpannatvaṁ dhvastatāṁ vā| grantho'tra-'upasaṁpadāpekṣī stainyasaṁvāsikena upādhyāyena upasaṁpādyate, upasaṁpanno vaktavyaḥ, anupasaṁpanno vaktavyaḥ?-| āha-yadi jānīte stainyasaṁvāsiko me upādhyāyaḥ ityanupasaṁpanno vaktavyaḥ|yadi na jānāti, upasaṁpanno vaktavyaḥ|| evaṁ pūrvāpannakena upādhyāyena"........ityādi|||| ādivyagrakeṇāgārikeṇa upādhyāyeneti| nanu ca anupādhyāyatve'pi saṁvarasyotthānam, tatkathaṁ jānāne asyā'bhikṣutvaṁ na bhavati, yasmāt vipanno jānā[tī] tyāśayo bhavati, śīle'nāhato bhavati, anartho vā śīlena ityataḥ etadutthānam [iti cet, tanna]| nājānāti anupādhyāyatāṁ yāvat, tasmāt avirodho'tra anutthānasya|| yattu upādhyāyasya anupasaṁpannatve saṁvarasya utthānamuktaṁ saṁghamadhikṛtya etad, saṁghasyānupasaṁpannatāṁ jānānena bhavati utthānaṁ, na upasaṁpatprekṣī [itī]|| (622) nainaṁ pratyācakṣaṇe|| saṁvaramukhatvāt upādhyāyasya tad-pratyācakṣaṇe nāsti saṁvarasya utthānam|| grantho'tra-upasaṁpadyamānaḥ upādyāyaṁ pratyākhyātaṁ upasaṁpanno vaktavyo'nupasaṁpanno vaktavyaḥ?-āha-anupasaṁpanno vakta[vya] iti|| (623) na anayoḥ nāma-anudbhāvane|| anayoḥ kṣetropādhyāyoḥ samādātrā [karma] kārakeṇa vā nāmānutkīrtane na bhavati saṁvarasya utthānam|| (624) na saṁghasya tadyoneḥ|| samādātṛ-karmakārakābhyāṁ anyatareṇā'pi saṁghasya nāmno'nudbhāvane, tadyoneḥ, saṁghayoneḥ, tadvaṁśasya, saṁvarasya na bhavatyutthānam|| grantho'tra-"samādātāraṁ prati trayaḥ pudgalāḥ anupasaṁpannāḥ, ātmano nāma na ācaṣṭe, upādhyāyasya nāma nācaṣṭe, upasaṁpadaṁ ca na jānāti" iti|karmakārakaṁ prati ayaṁ granthaḥ -"trayāṇāṁ nāma na parikīrtayati-upādhyāyasya, upasaṁpadāprekṣinaḥ, saṁghasya ca| upasaṁpanno vaktavyaḥ, anupasaṁpanno vaktavyaḥ iti| [āha-anupasaṁpanno vaktavya iti]| apratyupasthāpanametad, gṛhītṛtvena yadatra samādātuḥ ātmano nāmā'nukīrtanam | saṁghasyaitad pratyupasthāpanam | anugṛhītatvena yat saṁghasyā nena nāmānudbhāvanam| yad karmakārakeṇa samādātuḥ tadviṣayatvasya upanīteḥ tadakaraṇam| yatsaṁghasya saṁghakartṛkatvasya upanīteḥ tadkaraṇam| yadupādhyāyasya karmakārakeṇa nāmā'nudbhāvanaṁ, tadapi saṁghakartṛkatvasyaiva upanīteḥ akaraṇam| yasmāt yatra karmaṇi tatra saṁghasya kartṛtvapratipattiḥ, tato'nyasya tatkarmaṇaḥ karaṇam| yadupādhyāyasya samādātrā nāmānudbhāvanaṁ, tad yasya karmaṇaḥ karaṇaṁ sopādhyāyakasya, na tatra tasya viṣayatvena pratyupasthānam| tadanutthānaṁ eṣāṁ nāmānudbhāvane saṁvarasya|| (625) na'gārika-tīrthikadhvaje|| pratyekaṁ dhvajaśabdasya parisamāptiḥ| āgārikadhvaje tīrthikadhvaje iti bahuvrīhiścātra samāsaḥ| āgārikadhvajo dhvajo yasya, tīrthikadhvajo dhvajo yasya| ābhyāṁ dhvajābhyāṁ gṛhītābhyāṁ na bhavati saṁvarasyotthānam| veṣaścātra dhvajaḥ|| (626) na nagnakupita puphālinīṣu|| saṁvarasyotthānaṁ ityanuṣaṅgaḥ| samādānato nagnībhūtasya tīrthikadhvajaḥ iti anenaiva saṁgrahāt| anyārthaṁ nagnagrahaṇam, pramuktapragrahatvaṁ asyāmavasthāyāṁ cittasya iti saṁvarasyānutthānam| kupitatve sthairyabhaṅgaḥ| puṁphāliṇīṁ tāvatā bhadantā upasaṁpādayanti, upasaṁpannā vaktavyā atha anupasaṁpannā? [āha]-anupasaṁpannā vaktavyā| upasaṁpādakāśca sātisārā iti| puṁphālinī puraḥ yatsaṁyogāt puruṣo mriyate|| (627) na nimittaviparyayā'nabhyupetau utkṣiptakasya|| sa-dṛṣṭeḥ virati āśayasya saṁvarasaṁpattiḥ, tasmāt yena nimittena āpattyadarśanādinā-utkṣepaṇīyaṁ karmakṛtaṁ bhavati, tadviparyaya-anabhyupagame nāṣti saṁvarasya utthānam| nidarśanamatra utkṣiptakaḥ| sarvapraṇihiteṣu eṣa vidhiḥ| kalahakaraṇādi-āśayasyāpi avirati-āśayatvāt|| (628) duṣkṛtamātrakaṁ apūrva-parvatāyām| vinā upāsakatvena śrāmaṇeratvopagatau, vinā śrāmaṇeratvena bhikṣutvopagatau duṣkṛtamātrakaṁ bhavati, na anutthānaṁ saṁvarasya|| grantho'tra- "āgārika-apravrajitakaṁ upasaṁpādayanti, upasaṁpanno vaktavyo'nupasaṁpanno vaktavya ityāha-'upasaṁpannaḥ, upālin, upasaṁpādakāśca āpadyante duṣkṛtā [patti]miti"|| (629-630) ayāñcāyāmupādhyāyasya antarāyikayā'praśne|| ubhayatra atra duskṛtamātrakam, na anutthānaṁ saṁvarasyetyanuṣaraṅgaḥ|| (631) pratijñāne'sya asato dāne|| asato iti asaṁvidyamānasya, samādātra antarāyikasya 'asti me'ntarāyikam' iti pratijñāne saṁvarasya dāne duṣkṛtamāṭrakaṁ, na anutthānam|| nidāneṣvatra granthaḥ-"antarāyikaiḥ tāvat bhadanta dharmaiḥ samanvāgatam, 'samanvāgato'sti'iti vadantaṁ upasaṁpādayanti| upasaṁpanno vaktavyo'nupasaṁpanno vaktavyaḥ, āha-'upasampannaḥ' upasaṁpādakāstu sātisārāḥ" iti| tad atra antarāyikaṁ abhipretaṁ vyavatiṣṭhate, yadvidhe tu ahamupasaṁpannaḥ|| (632) na puruṣānukṛtitvaṁ striyā, strya nakṛtitvaṁ ca puruṣasya vyaṁjanāntaraprakāraḥ|| nātra anutthānaṁ saṁvarasya, etatpradarśanaṁ-vyañjanāntarasya prakāratvāt atrotthānaṁ na syāt| na caitadeṣa bhavati-||
(b) ākṣiptatvam||
(633) ākṣiptatvamasya hastacchinnādinā| asya puruṣasya anukṛtitvasya hastacchinnāḥ pādacchinnā ityādinā ākṣiptatvam, ākṣiptatvācca duṣkṛtāmā[trami]tyuktaṁ bhavati|| (634) pāpalakṣaṇa-bhinnakalpadvīpāntarajayoḥ|| anayorapi hastacchinnādinā ākṣiptatvamityarthaḥ|| "pāpalakṣaṇaṁ upasaṁpādayanti" [iti] yāvadupasaṁpanno vaktavyaḥ| bhikṣavastu upasaṁpādakāḥ āpadyante duṣkṛtāmiti" pāpalakṣaṇe granthaḥ|| [nidāna]-dvīpāntarajo'pi granthaḥ-jambudvīpakā bhikṣavaḥ pūrvavidehakamupasaṁpādayanti, upasapanno vaktavyaḥ'.......... yāvad-'upasaṁpannaḥ, upālin'| 'upasaṁpadakāstu sātisārāḥ'| [iti] vistareṇa cakrapeyālaṁ karvatyam|| saṁsthāna-pramāṇa-daśābhedo manuṣyāṇāṁ yatra dvīpe tanmātravyudāśasavaraṁ atra dvīpagrahaṇaṁ vyavatiṣṭhate| etadatra bhinnakalpagrahaṇena viśeṣitamukhādibhedo'pi atra kalpabhedo'bhipretaḥ| evaṁ ca ekadvīpakānāmapi eṣa mukha-karṇaprāvaraṇādīnāṁ pratikṣiptatvaṁ veditavyam|| (635) ekanakha-samudralekha-pakṣahata-liṅgaśiro-gulmakeśa-antarbahirdvi-kubja-ṣaṭsahitā'naṅguli-pakṣma-nakula-kiṁpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-akṣiśāla-śantra-dardru-vicarcika-pīta-avadāta-rakta-nāḍīkarṇa-kaṇḍu-piṇḍa-sthūlakacchu-aṇḍalāṅgūlapraticchanna-mūḍha-ajihva-ekahastapāda-[ahastapāda]-nīlakeśa-hastyaśvaśvagomeṣamṛgamatsyāhi-dīrghabahuśīrṣa-tālakaṅṭhaśūleryāpathacchinnebhyaśca anābādhikānāṁ, glānena ca itareṣām|| ekanakhādīnāṁ ca adhuktānāṁ [hasta] chinnādinā ākṣiptatvaṁ, itaresāṁ tu ābādhikānāṁ, glānena 'mā'si glānaḥ' ityanena ākṣiptatvaṁ ityarthaḥ|| ekanakho, yasya ekameva nakham| samudralekho, yasya mudrāyuktamiva lekhaṁ śarīrāvayavaḥ| pakṣaheto, yasya ekaṁ pārśvaṁ śuṣkam| liṅgaśirā, yasya liṅgākāraṁ śiraḥ| gulmakeśo yasya vidūṣakasya ivā'ntarāgulmena avasthitāḥ keśāḥ| antarbahidvikubja iti pratyekaṁ kubjaśabdasya parisamāptiḥ, antaḥ kubjo bahīḥ kubjaḥ antarbahiḥ kubja iti, uktametad anyatra-'kāṇaḥ, kuṇiḥ,kubjo'tha, vāma' iti, prabhedasaṁdarśanārthaṁ tvetad| ṣaṭ-sahitā'naṅguli[riti] aṅguliśabdasya pratyekaṁ parisamāptiḥ| ṣaḍṅguliḥ sahitāṅguliḥ anaṅguliśceti | ṣḍaṅgulitvaṁ, sahitāṅgulitvaṁ, (anaṅgu)litvamātrakam | aṅguliphaṇāhastakatvenā'tra saktāṅgulitvasya antarbhāvaḥ| pakṣma-nakula-kiṁpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-iti akṣaśabdasya pratyeka samāptiḥ-pakṣamākṣaḥ, nakulākṣaḥ, kiṁpilākṣaḥ, viparītākṣaḥ, militākṣaḥ, śikyākṣaḥ, kaśmīlitākṣaḥ, akṣākṣaḥ| pakṣmākṣo, yasya akṣṇo'ntaḥ carmapuṭe pakṣmasaṁbhavaḥ| [nakulākṣaḥ yasya akṣaḥ nakulākṣavat|] ulūkākṣaḥ kiṁpilākṣo [kapilākṣākṣatvāt] rakṣākṣaḥ sadṛśākṣo vā| apāṅgasamīpavarti yo akṣyavayavaḥ sa yasya nāsāsamīpe, tatsamīpavarti ca apāṅgaṁ sametya, asau viparītākṣaḥ| yasya vigatanāsāvaṁśe parasparaṁ akṣiṇī-saṁśleṣṭe, asau militākṣaḥ| śikyākṣo, yasya śikyavat atilaṁbite akṣiṇī| galitapakṣmaromatvāt vigaladraktamāsavat akṣṇaḥ paryanto yasya asau kaśmīlitākṣaḥ| akṣākṣaḥ iti akṣayoḥ akṣiṇī yasya asau akṣākṣaḥ| akṣiśāla-śantra dardru-vicarcikā iti akṣiśabdasya pratyekaṁ nipātaḥ| akṣiśālaḥ, akṣiśantraḥ, akṣidardruḥ akṣivicarcikā| ativiśāle yasya akṣiṇī asau viśālākṣaḥ|| pītāvadātaraktanāḍīkarṇa iti karṇaśabdasya pratyekaṁ nipātaḥ-pītakarṇaḥ, avadānakarṇa, raktakarṇaḥ, nāḍīkarṇa iti|| kaṇḍu-piṇḍa-sthūlakacchuriti kacchuśabdasya pratyekaṁ saṁbandhaḥ-kaṇḍukacchuḥ, piṇḍakacchuḥ, sthūlakacchuriti|| aṇḍalāṅgulapraticchanna iti aṇḍābhyāṁ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanna iti aṇḍābhyāṁ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanaḥ|| mūḍha-ajihva-ekahastapāda iti, mūḍha ityanena upasaṁpadaṁ na jānātītyasya saṁgṛhītatvam|| ajihva iti [jihvāhī] nasya| mūkavadhira iti mūkagraḥaṇena satyāṁ jihvāyāṁ vaktumasamarthaḥ jihvāhīnaḥ, anyasya ajihva iti uktatvāt|| [ekahastapādaḥ iti ekaśabdasya] hastapādaśabdayoḥ pratyekaṁ saṁbandhaḥ- ekahastaḥ, ekapādaḥ, ahastapāda iti|| nīlakeśa iti aharitabhūtaṁ nīlaṁ, tasmāt haritagrahaṇena nīlasyoktatvam|| hasti-aśva-śva-go-meṣa-mṛga-matsya-ahi-dīrgha-bahuśīrṣa iti śīrṣaśabdasya pratyekaṁ abhisaṁbaṁdhaḥ-hastiśīrṣaḥ aśvaśīrṣaḥ, śvaśīrṣo, gośīrṣaḥ, meṣaśīrṣaḥ, mṛgaśīrṣaḥ, matsyaśīrṣaṁḥ, ahiśīrṣaḥ, dīrghaśīrṣa, bahuśīrṣaḥ iti| 'sarvanīlaḥ sarvapītaḥ sarvalohitaḥ sarvāvadāta' iti etadapi yatpaṭhyate, eṣāmapi caturbhiḥ bhūtaṁ chavi-varṇaiḥ ityuktatvam|| tālakaṇṭha[vat-śūla-] śūlacchinna-īryāpathacchinna iti|| (636) caureṇa dasyoḥ|| ākṣiptatvamiti anuṣaṅgaḥ| pāpavṛttirūpatā sāmānyena| nanu naiva asya ataḥ pṛthaktvam?-bhavani hi adasyubhūto'pi cauraḥ saghṛṇaḥ paraharaṇaḥ, sarveṇa sarvaṁ yadbhūyasā yasya vā abhiprāṇātipātapravarttā| dasyuśca acaurabhūtaḥ nirghṛṇo vadhyaghātakādiḥ| tasmāt pṛthaktvamevāsya bhavati||
(c) anujñā
(637) pitṛ-vat pitrāśayatve anujñāyāṁ rājā|| pitrāśayatvena rājñā'nujñātaḥ pitṛbhyāmevānujñāto draṣṭavyaḥ| rājānujñayā pravrājite [adoṣo] draṣṭavyaḥ iti bhāvaḥ|| (638) parigṛhītroḥ anujñāna-dhāraṇā-ārocaneṣu pitṛtvam|| asatyapi janakatve mātāpitṛparigraheṇa avasthitayoḥ anujñāne saptāhadhāraṇe saṁghe ca ārocane [mātā-] pitṛtvaṁ, na janakayoreva parigṛhītṛtvena avasthitayoḥ ityarthaḥ| "putrakṛtakaṁ tāvat, bhadanta, upasaṁpādayanti, kasya sakāśā[dava]sāritavyaḥ?-yasya putratvamupagataḥ, evaṁ dhītikṛtikā yasya dhītitvaṁ upagatikā"-ityatra granthaḥ|| (639) na amanuṣyagatikayoḥ|| anujñānadhāraṇā'rocaneṣu pitṛtvaṁ ityanuṣaṅgaḥ|| "yasya tāvat, bhadanta, mātāpitarau kālagatu bhavataḥ, tiryagyonigatau vā, tasya keśāvaropaṇāya sarvasaṁgho'valokayitavyaḥ?-no hīdaṁ, upālin" ityatra granthaḥ|| (640) na ataḥ ānantaryotthāṇam|| amanuṣyagatikābhyāṁ pitṛbhyām ānantaryotthānam|| (641) janakābhyāmetad, parivṛttavyaṁjanābhyāmapi|| apuṁstvamapi mātṛgatātve'pi tuṣka strītvaṁ utthānamānantaryasya|| (642) etad-kṛtvaṁ mātṛghātakādau tattvam|| etatkṛtvaṁ ānantaryakṛtvaṁ, yad māṭṛghātakādeḥ pravrājanaṁ pratiṣiddhaṁ tatra ānantaryakṛtvaṁ tattu pratipattavyam| ānantaryakārī na pravrājyaḥ ityevaṁ puna stad| na sarvamātṛghāṭako na pravrājya ityevaṁ ca| tiryagyonigatamātṛghātakasya apratiṣiddhaṁ bhavati pravrājanam||
(d) saṁkīrṇam
kasmin bhikṣuṇyāṁ kṛte bhikṣuṇīdūṣakatvaṁ jātaṁ bhavati, bhikṣuṇyā'pi bhikṣudūṣakatvaṁ bhavati, kenārthena etadubhayamityāha-|| (643) dūṣakatvaṁ abrahmacaryeṇa svādayatoḥ, aparājitatve|| "kiyatā, bhadanta, bhikṣuṇīdūṣako vaktavyaḥ? -yena abrahmacaryeṇa, [upālin], bhikṣuṇī dūṣitā bhavati" iti granthaḥ| kiṁ yattaccetasoḥ asyotthānamityāha?- svadayatoḥ| gamya'pi dūṣakatvasyosthānaṁ, gantaryapi ityasya saṁdarśanārthaṁ atra dvivacanam| no tu sahite pratiyogisvādanena dūṣakatvasya utthānam, ityasya na hi anya-pradoṣeṇa anyasya saṁbaṁdhaḥ, iti anaṅgatvaṁ atra pratiyogisvādasya| vītarāgadūṣaṇe ca dūṣakatvānutthānaprasaṁgāt| 'chandaśaḥ' iti yadvacanaṁ, eṣo'tra āgamaḥ| svecchayā ityasya arthaḥ| pārājitatve'pi bhikṣu-bhikṣuṇītvaṁ vidyate kim, tadavasthayoḥ nā'pyanayoḥ dūṣaṇe dūṣakatva mityatra āha- aparājitatve| grantho'tra -"aṣṭau tāvat, bhadanta, pudgalā pratyekavastubhīḥ bhikṣuṇīṁ dūṣayanti| duṣṭā sā bhikṣuṇī vaktavyā? duṣṭā, upālin, vaktavyā| katarāḥ tatra pudgalā bhikṣuṇī-dūṣakā vaktavyāḥ?-āha, na kaściditi| nipātane vā āmarṣaṇe vā aparājitatvaṁ bhikṣuṇyā iti hi etad adūṣakatva-vijñānam| kathaṁ tarhi ?-anyenārthena nipatitāyāṁ, nikubjayāṁ vā, asvīkurvatyāṁ, āmarṣaṇa-parāmarṣana-saṁpraveśane, nipātyāpi asvīkāre tayā nipātanasya| svayaṁ vā saṁspṛśantyā puruṣagātraṁ, puruṣasyopakrāntiḥ|| (644) arhatvaṁ pravrajyopasaṁpadoḥ upagatau puṁstvasya hīnāyāṁ yoṣiti|| śikṣāṁ pratyākhyāya hīnāyāṁ vṛttāyāṁ striyāṁ vyaṁjanaparivṛttyā puṁstvogatau arhatvaṁ pravrajyopasaṁpadoḥ| na-strītvāvasthāyāṁ iva anarhatvaṁ ityarthaḥ|| (645) asādhāraṇaṁ ca pārājayikaṁ adhyācaritavatyām|| 'arhatvaṁ pravrajyopasaṁpadoḥ upagatau puṁstvasya hīnāyāṁ yoṣiti'-ityanubandhaḥ|| (646) āvāsikānāṁ strīupasaṁpādane aṅgatvaṁ|| poṣadhavastu atra granthaḥ-"yaduktaṁ bhagavatā bhikṣuṇī bhiḥ bhikṣūṇāmantike bhikṣuṇībhāvaḥ paryeṣitavyaḥ iti katamesāṁ bhikṣūṇāṁ āvāsika-naivāsikānāṁ, upālin", iti| tatsthānagatā vāsasthaṁ bhikṣusaṁghaṁ upaniśritya bhikṣuṇīnāṁ vāsaḥ| tataḥ kālena kālaṁ avavāda-anuśāsanīmārgaṇāt, na ca niśrayātikramo yuktaḥ ityetad vijñānam| āvāsikatvamevātra viropitataratvena viśiṣyamāṇaṁ naivāsikatvaṁ vyavatiṣṭhate|| (647) dhvaṁso bhavatvasya [utsṛ]ṣṭau|| bhavadbhāvye bhavatvaṁ jāyamānatvamityarthaḥ| gṛhyamāṇe saṁvare tasya saṁvarasya yadbhavatvaṁ tasya tadavasthasya utsṛṣṭau pratyākhyānādinā utsarge dhvaṁso bhavati| āvedha eṣa saṁvarasya yajjāyamānatvam| na ca āneghasya pratyudāvṛttiḥ laṅghanādau dṛśyate| tasmāt, na bhavatyasyā'jāyamānatve saṁvarasya pratyudāvṛttiḥ iti yo manyeta tannābhinivṛttyartha etatsūtram| muktakeṣu atra granthaḥ--"upasaṁpannastābat, upālin, gṛhitvaṁ pratijānāno anupasaṁpanno vaktavyaḥ| prāgeva upasaṁpadya māna iti|| pṛcchā prāyaṁ pravrajyāvastugatam||
vinayavṛttau [svavyākhyā nataḥ] pravrajyāvastu samāptam||
Links:
[1] http://dsbc.uwest.edu/node/7686
[2] http://dsbc.uwest.edu/node/4172
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.116.100.166 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập