The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vigrahavyāvartanī »»
vigrahavyāvartanī
sarveṣāṁ bhāvānāṁ sarvatra na vidyate svabhāvaścet|
tvadvacanamasvabhāvaṁ na nivartayituṁ svabhāvamalam||1||
atha sasvabhāvametadvākyaṁ śrutvā hatā pratijñā te|
vaiṣamikatvaṁ tasmin viśeṣahetuśca vaktavyaḥ||2||
mā śabdavadityetat syātte buddhirna caitadupapannam|
śabdenātra satā bhaviṣyato vāraṇaṁ tasya||3||
pratiṣedhaḥ pratiṣeddhyo'pyevamiti mataṁ bhavet tadasadeva|
evaṁ tava pratijñā lakṣaṇato duṣyate na mama||4||
pratyakṣeṇa hi tāvan yadyupalabhya vinivartayasi bhāvān|
tannāsti pratyakṣaṁ bhāvā yenopalabhyante||5||
anumānaṁ pratyuktaṁ pratyakṣeṇāgamopamāne ca|
anumānāgamasādhyā ye'rthā dṛṣṭāntasādhyāśca||6||
kuśalānāṁ dharmāṇāṁ dharmāvasthāvidaśca manyante|
kuśalaṁ janasvabhāvaṁ śeṣeṣvapyeṣa viniyogaḥ||7||
nairyāṇikasvabhāvo dharmo nairyāṇikāśca ye teṣām|
dharmāvasthoktānāmeva ca nairyāṇikādīnām||8||
yadi ca na bhavet svabhāvo dharmāṇāṁ niḥsvabhāva ityevam|
nāmāpi bhavennaivaṁ nāmāpi nirvastukaṁ nāsti||9||
atha vidyate svabhāvaḥ sa ca dharmāṇāṁ na vidyate tasmāt|
dharmairvinā svabhāvaḥ sa yasyāsti tad yuktamupadeṣṭum||10||
sata eva pratiṣedho nāsti ghaṭo geha ityayaṁ yasmāt|
dṛṣṭaḥ pratiṣedho'yaṁ sataḥ svabhāvasya te tasmāt||11||
atha nāsti sa svabhāvaḥ kiṁ nu pratividhyate tvayānena|
vacanenarte vacanāt pratiṣedhaḥ sidhyate hyasataḥ||12||
bālānāmiva mithyā mṛgatṛṣṇāyāṁ yathā jalagrāhaḥ|
evaṁ mithyāgrāhaḥ syātte pratiṣidhyato hyasataḥ||13||
nanvevaṁ satyasti grāho grāhyaṁ ca tagdṛhītaṁ ca|
pratiṣedhaḥ pratiṣedhyaṁ pratiṣeddhā ceti ṣaṭkaṁ tat||14||
atha naivāsti grāho na ca grāhyaṁ na ca grahītāraḥ|
pratiṣedhaḥ pratiṣedhyaṁ pratiṣeddhāro'sya tu na santi||15||
pratiṣedhaḥ pratiṣedhyaṁ pratiṣeddhāraśca yadyuta na santi|
siddhā hi sarvabhāvā yeṣāmevaṁ svabhāvaśca||16||
hetostato na siddhirnaiḥsvābhāvyāt kuto hi te hetuḥ|
nirhetukasya siddhirna copapannāsya te'rthasya||17||
yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati|
svābhāvyasyāstitvaṁ mamāpi nirhetukaṁ siddham||18||
atha hetorastitvaṁ bhāvanaiḥsvābhāvyamityanupapannam|
loke naiḥsvābhāvyānna hi kaścana vidyate bhāvaḥ||19||
pūrvaṁ cet pratiṣedhaḥ paścāt pratiṣedhyamiti ca nopapannam|
paścādanupapanno yugapacca yataḥ svabhāvo'san||20||
hetupratyayasāmagryāṁ pṛthagbhāve'pi madvaco na yadi|
nanu śūnyatvaṁ siddhaṁ bhāvānāmasvabhāvatvāt||21||
yaśca pratītya bhāvo bhāvānāṁ śūnyateti sā hyuktā|
yaśca pratītya bhāvo bhavati hi tasyāsvabhāvatvam||22||
nirmitako nirmitakaṁ māyāpuruṣaḥ svamāyayā sṛṣṭam|
pratisedhayase yadvat pratiṣedho'yaṁ tathaiva syāt||23||
na svābhāvikametad vākyaṁ tasmānna vādahānirme|
nāsti ca vaiṣamikatvaṁ viśeṣahetuśca na nigadyaḥ||24||
mā śabdavaditi nāyaṁ dṛṣṭānto yastvayā mamārabdhaḥ|
śabdena hi tacca śabdasya vāraṇaṁ naiva me vacaḥ||25||
naiḥsvābhāvyānāṁ cennaiḥsvābhāvyena vāraṇaṁ yadi hi|
naiḥsvābhāvyanivṛttau svābhāvyaṁ hi prasiddhaṁ syāt||26||
athavā nirmitakāyāṁ yathā striyāṁ striyamityasaṁgrāham|
nirmitakaḥ pratihanyāt kasyacidevaṁ bhavedetat||27||
athavā sādhyasamo'yaṁ heturna hi vidyate dhvaneḥ sattā|
saṁvyavahāraṁ ca vayaṁ nānabhyupagamya kathayāmaḥ||28||
yadi kācana pratijñā tatra syādeṣa me bhaveddoṣaḥ|
nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ||29||
yadi kiṁcidupalabheyaṁ pravartayeyaṁ nivartayeyaṁ vā|
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ||30||
yadi ca pramāṇatasteṣāṁ teṣāṁ prasiddhirarthānām|
teṣāṁ punaḥ prasiddhiṁ brūhi kathaṁ te pramāṇānām||31||
anyairyadi pramāṇaiḥ pramāṇasiddhirbhavatyanavasthā|
nādeḥ siddhistatrāsti naiva madhyasya nāntasya||32||
teṣāmatha pramāṇairvinā prasiddhirvihīyate vādaḥ|
vaiṣamikatvaṁ tasmin viśeṣahetuśca vaktavyaḥ||33||
viṣamopanyāso'yaṁ na hyātmānaṁ prakāśayatyagniḥ|
na hi tasyānupalabdhirdṛṣṭā tamasīva kumbhasya||35||
yadi svātmānamayaṁ tvadvacanena prakāśayatyagniḥ|
paramiva na tvātmānaṁ paridhakṣyatyapi hutāśaḥ||36||
yadi ca svaparātmānau tvadvacanena prakāśayatyagniḥ|
pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva||37||
nāsti tamaśca jvalane yatra ca tiṣṭhati sadātmani jvalanaḥ|
kurute kathaṁ prakāśaṁ sa hi prakāśo'ndhakāravadhaḥ||38||
utpadyamāna eva prakāśayatyagnirityasadvādaḥ|
utpadyamāna eva prāpnoti tamo na hi hutāśaḥ||39||
aprāpto'pi jvalano yadi vā punarandhakāramupahanyāt|
sarveṣu lokadhātuṣu tamo'yamihasaṁsthita upahanyāt||40||
yadi ca svataḥpramāṇasiddhiranapekṣya te prameyāṇi|
bhavati pramāṇasiddhirna parāpekṣā hi siddhiriti||41||
anapekṣya hi prameyānarthān yadi te pramāṇasiddhiḥ|
bhavati na bhavati kasyacidevamimāni pramāṇāni||42||
atha matamapekṣya siddhisteṣāmityatra ko doṣaḥ|
siddhasya sādhanaṁ syānnāsiddho'pekṣate hyanyat||43||
sidhyanti hi prameyāṇyapekṣya yadi sarvathā pramāṇāni|
bhavati prameyasiddhiranapekṣyaiva pramāṇāni||44||
yadi ca prameyasiddhiranapekṣyaiva bhavati pramāṇāni|
kiṁ te pramāṇasiddhyā tāni yadarthaṁ prasiddhaṁ tat||45||
atha tu pramāṇasiddhirbhavatyapekṣyaiva te prameyāṇi|
vyatyaya evaṁ sati te dhruvaṁ pramāṇaprameyāṇām||46||
atha tai pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā cā
bhavati pramāṇasiddhirnāstyubhayasyāpi te siddhiḥ||47||
sidhyanti hi pramāṇairyadi prameyāṇi tāni taireva|
sādhyāni ca prameyaistāni kathaṁ sādhayiṣyanti||48||
sidhyanti ca prameyairyadi pramāṇāni tāni taireva|
sādhyāni ca prameyaistāni kathaṁ sādhayiṣyanti||49||
pitrā yadyutpādyaḥ putro yadi tena caiva putreṇa|
utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam||50||
kaśca pitā kaḥ putrastatra tvaṁ brūhi tāvubhāvapi ca|
pitāputralakṣaṇadharau yato naḥ putrasaṁdehaḥ||51||
naiva svataḥprasiddhirna parasparataḥ pramāṇairvā|
bhavati na ca prameyairna cāpyakasmāt pramāṇānām||52||
kuśalānāṁ dharmāṇāṁ dharmāvasthāvidho brūvate yat|
kuśalasvabhāvamevaṁ pravibhāgenābhidheyaḥ syāt||53||
yadi ca pratītya kuśalaḥ svabhāva utpadyate sa kuśalānām|
dharmāṇāṁ parabhāvaḥ svabhāva evaṁ kathaṁ bhavati||54||
atha na pratītya kiṁcit svabhāva utpadyate sa kuśalānām|
dharmāṇāmevaṁ syāda vāso na brahmacaryasya||55||
nādharmo dharmo vā saṁvyavahārāśca laukikā na syuḥ|
nityāśca sarvabhāvāḥ syurnityatvādahetumataḥ||56||
eṣa cākuśaleṣvavyākṛteṣu nairyāṇādiṣu ca doṣaḥ|
tasmāt sarvaṁ saṁskṛtamasaṁskṛtaṁ te bhavatyevam||57||
yaḥ sadbhūtaṁ nāma brūyāt sa svabhāva ityevam|
bhavatā prativaktavyo nāma brūmaśca na vyaṁ sat||58||
nāmāsaditi ca yadidaṁ tatkiṁ nu sato bhavatyutāsataḥ|
yadi hi sato yadyasato dvidhāpi te hīyate vādaḥ||59||
sarveṣāṁ bhāvānāṁ śūnyatvaṁ copapāditaṁ pūrvam|
sa upālambhastasmād bhavatyayaṁ ca pratijñāyāḥ||60||
atha vidyate svabhāvaḥ sa ca dharmāṇāṁ na vidyata iti|
idamāśaṅkitaṁ yaduktaṁ bhavatyanāśaṅkitaṁ tacca||61||
sata eva pratiṣedho yadi śūnyatvaṁ nanvapratiṣiddhamidam|
pratiṣedhayate hi bhavān bhāvānāṁ niḥsvabhāvatvam||62||
pratiṣedhayase'tha tvaṁ śūnyatvaṁ tacca nāsti śūnyatvam|
pratiṣedhaḥ sata iti te nanvevaṁ hīyate vādaḥ||63||
pratiṣedhayāmi nāhaṁ kiṁcit pratiṣedhyamasti na ca kiṁcit|
tasmāt pratiṣedhayasītyadhilaya eva tvayā kriyate||64||
yaccāhaṁ te vacanādasataḥ pratiṣedhavacanasiddhiriti|
atra jñāpayate vāgasaditi tanna pratinihanti||65||
mṛgatṛṣṇādṛṣṭānte yaḥ punaruktaṁ tvayā mahāṁścaryaḥ|
tatrāpi nirṇayaṁ śṛṇu yathā sa dṛṣṭānta upapannaḥ||66||
sa yadi svabhāvataḥ syāt bhāvo na syāt pratītyasamudbhūtaḥ|
yaśca pratītya bhavati grāho nanu śūnyatā saiva||67||
yadi ca svabhāvataḥ syād grāhaḥ kastaṁ nivartayed grāhyam|
śeṣeṣvapyeṣa vidhistasmād doṣo'nupālambhaḥ||68||
etena hetvabhāvaḥ pratyuktaḥ pūrvameva sa samatvāt|
mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk||69||
yastraikālye hetuḥ pratyuktaḥ pūrvameva sa samatvāt|
traikālyapratihetuśca śūnyatāvādināṁ prāptaḥ||70||
prabhavati ca śūnyateyaṁ yasya prabhavanti tasya sarvārthāḥ|
prabhavati na tasya kiṁ na bhavati śūnyatā yasyeti||71||
yaḥ śūnyatāṁ pratītyasamutpādaṁ madhyamāṁ pratipadamanekārthām|
nijagāda praṇamāmi tamapratimasaṁbuddham||72|| iti||
Links:
[1] http://dsbc.uwest.edu/node/7670
[2] http://dsbc.uwest.edu/node/3819
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập