The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vasudhārādhāraṇī »»
śrī vasudhārādhāraṇī|
om namaḥ| śrī jinaśāsanāya|
saṁsāradvayadainyasya pratihantṛ dināvahe|
vasudhāre sudhādhāre namastubhyaṁ kṛpāmahe||1||
evaṁ mayā śrutamekasmin samaye bhagavān kośāmbyāṁ mahānagaryāṁ kaṇṭakasaṁjñake mahāvanavare ghositārāme mahābhikṣusaṁghena sārdhaṁ pañcamātreirbhikṣuśataissaṁvarabahulaiśca tapodhanairbodhisattvairmahāsattvaiḥ sarvaśuddhadharmaguṇasamanugataiḥ parivṛtaḥ puraskṛto dharmaṁ deśayati sma|
tena punaḥ khalu samayena kauśāmbyāṁ mahānagaryāṁ sucandro nāma gṛhapatiḥ prativasati sma| upaśāntendriya upaśāntamānaso bahupoṣyo bahuputro bahuduhitṛko bahubhṛtyaparijanasampannaḥ śrāddho mahāśrāddhaḥ kalyāṇāśayaḥ [yena] bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ anekaśata- sahasrapradakṣaṇīkṛtyaikānte nyaṣīdat| ekānte niṣaṇṇaśca sucandro gṛhapatirlabdhāvasaro bhagavantametadavocat|
pṛccheyamahaṁ bhagavantaṁ tathāgataṁ arhantaṁ samyaksaṁbuddhaṁ kiñcit pradeśaṁ sacet me bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya| evamukte bhagavān sucandraṁ gṛhapatimetadavocat| pṛccha tvaṁ gṛhapate yadyadevākāṁkṣasi, ahaṁ te yathāpraśnavyākaraṇāya cittamārādhayiṣye| evamukte sucandro gṛhapatiḥ sādhu bhagavanniti kṛtvā bhagavataḥ pratiśrutya bhagavantametadavocat|
kathaṁ bhagavan kulaputro vā kuladuhitā vā daridro bhūtvā adaridro bhavati vyādhitaśca bhūtvā avyādhito bhavati| atha khalu bhagavān jānanneva sucandraṁ gṛhapatimetadavocat| kimiti tvaṁ [gṛhapate daridratāyāḥ paripraśnaṁ pṛcchasi evamukte] gṛhapatirbhagavantaṁ etadavocat| daridro'haṁ bhagavan daridro'haṁ sugata bahupoṣyo bahuputro bahuduhitṛko bahubhṛtyaparijanasaṁpannaśca| taddarśayatu bhagavāṁstādṛśaṁ dharmaparyāyaṁ yena daridrāḥ sattvāḥ adaridrāḥ bhaveyuḥ vyādhitāśca sattvā avyādhitā bhaveyuḥ bahudhanadhānyakośakoṣṭāgārasampannāśca bhaveyuḥ priyā manāpāśca manojñāḥ saṁdarśanīyāśca bhaveyuḥ dānapatayo mahādānapatayaśca akṣīṇahiraṇyasuvarṇadhanadhānyaratnakośakoṣṭāgārāśca bhaveyuḥ| maṇimuktāvaiḍūryavajraśaṅkhaśilāpravālajātarūparajatasamṛddhāśca bhaveyuḥ| supratiṣṭhitasusamṛddhagṛhaputradāra kuṭumbāśca bhaveyuḥ|
evamukte bhagavān sucandragṛhapatimetadavocat| asti gṛhapate teṣvapi asaṁkhyeyeṣu kalpaṣvatīteṣu pramāṇeṣu yadāptīt tena kālena tena samayena bhagavān vajradharasāgaranirghoṣo nāma tathāgato'rhan samyaksaṁbuddho loka utpāta(di) vidyācaraṇasampanno lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān| tasya tathāgatasyantikānmayā gṛhapate ayaṁ vasudhārā nāma dhāriṇī śrutā śrutvā copagṛhītā dhāritā vācitā paryavāptā pravarttitā prakīrttitā anumoditā parebhyaśca vistareṇa saṁprakāśitā ahamapyetarhi gṛhapate tāṁ dhāriṇīṁ bhāṣiṣye yathā asyā dhāriṇyāḥ prabhāvena kulaputraṁ mānuṣā na viheṭhayanti amānuṣāḥ ...yakṣāḥ ...rākṣasāḥ ...pretāḥ ...piśācā ...bhūtā ...kumbhāṇḍā ...skandā ...apasmārā ...ustā ...pūtanā ...kaṭapūtanā ...yātudhānā na viheṭhayanti| mūtrāhārā rūdhirāhārā viṣṭāhārā vasāhārā māṁsāhārā śleṣmāhārā pūāhārā siṁhāṇakāhārā khelāhārā medhāhārā madyāhārā jātāhārā jīvitāhārā balyāhārā mālyāhārā yāvaducchiṣṭāhārā na viheṭhayanti| yasya ceyaṁ gṛhapate dhāriṇī śrāddhasya kulaputrasya vā kuladuhiturvā hṛdayagatā hastagatā śrutimātragatā paryavāptā pravarttitā prakīrtitā viciṁtitā dhāritā vācitā likhitā anumoditā parebhyaśca saṁprakāśitā ca bhaviṣyati tasya kulaputrasya kuladuhiturvā dīrgharātraṁ arthāya sukhāya hitāya kṣemāya subhikṣāya yogasaṁbhārāya bhaviṣyati| yaścaimāṁ vasudhārādhāriṇīṁ tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo mahatīṁ udārāṁ pūjāṁ kṛtvā namaskṛtvā arcayet ardharātreścaturvārān tasya devatā āttamanaskāḥ pramuditāḥ prītāḥ saumanasyajātāstvayamevāgatya dhanadhānyahiraṇyasuvarṇaratnavṛṣṭiṁ pātayiṣyanti tāḥ prītāstathāgataśāsane prītā buddhaprajñaptyā prītā saṁghaprajñaptyā prītā mama dharmabhāṇakasyāśayena ca| namo ratnatrayāya| om namo bhagavate vajradharasāgaranirdhoṣāya tathāgatasyārhate samyaksaṁbuddhāya tadyathā om śrī surūpe suvadane bhadre subhadre bhadravati maṁgale sumaṁgale maṁgalavati argale argalavati candre candravati ale acale acapale udghātini udbhedini ucchedini udyotini śasyavati dhanavati dhānyavati udyotavati śrīmati prabhavati amale vimale nirmale rurume surūpe surupavimale arcanaste atanaste vitanaste anunaste (?) avanatahaste viśvakeśi viśvaniśi viśvanaṁśi viśvarūpiṇi viśvanakhi viśvaśire viśuddhaśīle vigūhanīye viśuddhanīye uttare anuttare aṁkure naṁkure prabhaṁkure rarame ririme rurume khakhame khikhime khukhume dhadhame dhidhime dhudhume tatare tatare ture ture tara tara tāraya tāraya māṁ sarvasattvāṁśca vajre vajre vajragarbhe vajropame vajriṇi vajravati ukke bukke nukke dhukke kakke hakke ḍhakke ṭakke varakke āvarttini nivarttini nivarṣaṇi pravarṣaṇi vardhani pravardhani niṣpādani vajradharasāgaranirdhoṣaṁ tathāgataṁ anusmara anusmara sarvatathāgatasatyamanusmara saṁghasatyamanusmara anihāri anihāri tapa tapa kuṭa kuṭa pūra pūra pūraya pūraya bhagavati vasudhāre mama saparivārasya sarveṣāṁ sattvānāṁ ca bhara bhara bharaṇi śāntamati jayamati mahāmati sumaṁgalamati piṁgalamati subhadramati śubhamati candramati āgacchāgaccha samayamanusmara svāhā| svabhāvāmanusmara svāhā| dhṛtiṁ ....| sarvatathāgatānāṁ vinayaṁ ...hṛdayaṁ ...upahṛdayaṁ ...jayaṁ ...vijayaṁ ...sarvasatvavijayamanusmara svāhā|
om śrīṁ vasumukhīṁ svāhā| om śrīṁ vasuśrī svāhā| om śrīṁ vasuśriye svāhā| om vasumati svāhā| om vasumatiśriye svāhā| om vasve svāhā| om vasude svāhā| om vasaṁdhari svāhā| om dhariṇi dhāriṇi svāhā| om samayasaumye samayaṁkari mahāsamaye svāhā| om śriye svāhā| om śrīkari svāhā| om dhanakari svāhā| om dhānyakari svāhā|
mūlamantra| om śriye śrīkari svāhā| om dhanakari dhānyakari ratnavarṣaṇi svāhā| sādhyamantra| om vasudhāre svāhā| hṛdayam| lakṣmyai svāhā| om upahṛdayam| om lakṣmī bhūtalanivāsine svāhā| saṁ yathā daṁ om yānapātrāvahe svāhā| mā dūragāminī anutpannānāṁ dravyāṇāmutpādini utpannānāṁ dravyāṇāṁ vṛddhiṁkari truṭe liṭe liṭe li ita ita āgacchāgaccha bhagavati mā vilambaṁ manorathaṁ me paripūraya| daśabhyo digbhyo yathodakadhārā paripūrayanti mahīṁ yathā tamāṁsi bhāskaro raśminā vidhyāpayati ciraṁtanāni yathā śaśī śītāṁśunā niṣpādayatyauṣadhīḥ|
indro vaivasvataścaiva varuṇo dhanado yathā|
manonugāminī siddhiṁ cintayanti sadā nṛṇām||
tathemāni yathākāmaṁ cintitaṁ satataṁ mama|
prayatnaṁtu prasiddhyantu sarvamantrapadāni ca||
tadyathā| suṭa suṭa khaṭa khaṭa khiṭi khiṭi khuṭu khuṭu maru maru muṁca muṁca maruñca maruñca tarppiṇi tarppiṇi tarjani tarjani dehi dehi dāpaya dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṁ pradāpaya svāhā| annapānāya svāhā| vasunipātāya svāhā| gauḥ svāhā surabhe svāhā| vasu svāhā| vasupataye svāhā| indrāya svāhā| yamāya svāhā| varuṇāya svāhā| vaiśravaṇāya svāhā| digbhyo vidigbhyaḥ svāhā| utpādayantu me kāṁkṣāvirahaṁ anumodayantu imaṁ me mantrapadāḥ| om hraṁ hrīṁ ehyehi bhagavati dada dāpaya svāhā| etadbhagavatyā āryavasudhārāyā hṛdayaṁ mahāpāpakariṇo'pi siddhyati puruṣapramāṇān svabhogān dadāti īpsitaṁ manorathaṁ paripūrayati kāmaduhān yān kāmān kāmayati tāṁstānīpsitān paripūrayati| mūlavidyā| namo ratnatrayāya| namo devi dhanadaduhite vasudhāre dhanadhārāṁ pātaya kuru 2 dhaneśvarī dhanade ratnade he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte ehyehi bhagavati praviśya matpuraṁ madbhavane mahādhanadhānyadhārāṁ pātaya kuru 2 om hraṁ traṭa kailāsavāsinīye svāhā| mahāvidyā| om vasudhāre mahāvṛṣṭinipātini vasu svāhā| mūlahṛdayaṁ| om vasudhāre sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa 2| sarvārthanidhayantraṁ vava ṭata vava ṭaṇṭa ḍaṇḍa svāhā| paramahṛdayaṁ| om namo bhagavatyai āryalevaḍike yathā jīvasaṁrakṣaṇi phalahaste divyarūpe dhanade varade śuddhe viśuddhe śivakari śāntikari bhayanāśini bhayadūṣaṇi sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya 2 stambhaya 2 mama śāntiṁ puṣṭiṁ vaśyaṁ rakṣāṁ ca kuru 2 svāhā| levaḍikā dhāriṇīyaṁ|
iyaṁ sā gṛhapate imāni vasudhārādhāriṇīmantrapadāni sarvatathāgatānāṁ arhatāṁ samyaksaṁbuddhānāṁ pūjāṁ kṛtvā ṣaṇmāsānnāvartayet tataḥ siddhā bhavati yasmiṁśca sthāne iyaṁ mahāvidyā vācyate sā dik pūjyamānā bhavati pauṣṭikakāryaṁ svagṛhe paragṛhe vā bhagavatastathāgatasyāryāvalokiteśvarasya ca mantradevatāyāścāgrataḥ sarvabuddhabodhisattvebhyo namaskṛtvā śubhe sthāne kośe koṣṭāgāre vā candanena caturasramaṇḍalaṁ kṛtvā trīn vārān āvartayan tato gṛhapate kulaputrasya vā kuladuhiturvā mahāpuruṣamātrayā vasudhārayā gṛhaṁ paripūrayati sarvadhanadhānyahiraṇyasuvarṇaratnaiḥ sarvopakaraṇaiśca sarvopadravāṁśca nāśayati| tena hi tvaṁ gṛhapate udgṛgṛhīṣvemāṁ vasudhāra nāma dhāriṇīṁ dhāraya vacaya deśaya udgrāhaya paryavāpnuhi pravartaya anumodaya parebhyaśca vistareṇa saṁprakāśaya tad bhaviṣyati dīrgharātraṁ arthāya hitāya subhikṣāya kṣemāya yogasambhārāya ceti|
sādhu bhagavanniti sucandro gṛhapatiḥ bhagavato'ntikādimāṁ vasudhārāṁ nāma dhāriṇīṁ śrutvā hṛṣṭaḥ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhagavataścaraṇayornipatya kṛtakarapuṭo bhūtvā bhagavantametadavocat| udgṛhītā me bhagavan iyaṁ vasudhārā nāma dhārinī prakīrtitā dhāritā vācitā paryavāptā anumoditā manasānupariciṁtitā ca parebhyaśca vistareṇa idānīṁ samprakāśayiṣyāmīti|
atha tatkṣaṇamātreṇa sucandro nāma gṛhapati [ḥ] paripūrṇakośakoṣṭāgāro babhūva| atha khalu sucandro gṛhapatiḥ bhagavantaṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasābhivandya bhagavantaṁ anekaśaḥ punaḥ punaravalokya bhagavato'ntikāt prakrāntaḥ|
atha khalu bhagavānāyuṣmantaṁ ānandaṁ āmantrayate sma| gaccha tvaṁ ānaṁda sucandrasya gṛhapateragāraṁ gatvā ca paripūrṇaṁ paśya sarvadhanadhānyahiraṇyaratnasuvarṇaiḥ sarvopakaraṇairmahākośakoṣṭāgārāṇi ca paripūrṇāni|
atha khalvāyuṣmān ānaṁdo bhagavataḥ pratiśrutya yena kośāmbī mahānagarī yena sucandrasya gṛhapateragāraṁ tenopasaṁkrāntaḥ| upasaṁkramyābhyantaraṁ praviśyādrākṣīt tat paripūrṇaṁ sarvadhanadhānyahiraṇyasuvarṇaiḥ sarvopakaraṇaiśca mahākośakoṣṭāgārāṇi ca paripūrṇāni| dṛṣṭvā ca vismito hṛṣṭaḥ santauṣṭaḥ udagra āttamanā pramuditaḥ prītisaumanasyajāto yena bhagavāṁstena upasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivaṁdya bhagavantametadavocat| ko bhagavan hetuḥ kaḥ pratyayo'sya yena sucandro gṛhapatirmahādhano mahābhogo mahākośakoṣṭāgāraḥ sarvadhanadhānyasamṛddhaḥ saṁvṛttaḥ| bhagavānāha| śrāddhānaṁda sucandragṛhapatiḥ paramaśrāddhaḥ kalyāṇāśayaḥ| udgṛhītā ca teneyaṁ vasudhārā nāma dhāriṇī dhāritā vācitā deśitā grāhitā paryavāptā prakīrtitā anumoditā idānīṁ parebhyaśca saṁprakāśayiṣyati|
tena cānaṁda tvamapyudgṛhīṣvemāṁ vasudhārā nāma dhāriṇīṁ dhāraya vācaya deśaya grāhaya paryavāpnuhi pravarttaya prakīrtaya anumodaya parebhyaśca vistareṇa saṁprakāśaya| yasyeyaṁ kulaputrasya vā kuladuhiturvā hastagatā gṛhagatā pustakagatā bhaviṣyati na tasya rogadurbhikṣamarakakāṁtārādayo bhaviṣyanti krameṇa vibhavāstasya pravardhiṣyanti tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṁ ca manuṣyāṇāṁ ca|
nāhaṁ ānaṁda taṁ dharme samanupaśyāmi sadevake loke samārake sabrahmake saśramanabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣāsurāyāṁ ca imāṁ vasudhārā nāma dhāriṇīṁ mahāvidyāṁ anyathā kariṣyati atikramiṣyati vā naitatsthānaṁ vidyate| tat kasya hetoḥ| abhedyā hyete ānaṁda vasudhārādhāriṇīmantrā na vaite kṣīṇakuśalamūlānāṁ sattvānāṁ śrutipatha[mapyā]gamiṣyanti kaḥ punarvādo pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti| tat kasya hetoḥ| sarvatathāgatānāṁ hyetad vākyaṁ sarvatathāgataireṣā dhāriṇī bhāṣitā adhiṣṭhitā svamudrikayā mudritā prabhāvitā prakāśitā prakīrtitā anumoditā praśastā saṁvartitā vivṛtottānīkṛta ārocitā svākhyātā sunirdiṣṭā ca sarvasattvānāṁ daridrāṇāṁ nānāvyādhiparipīḍitānāṁ sarvaduṣṭabhayopadravāṇāṁ cārthāyeti|
ānanda āha| udgṛhītā me bhagavanniyaṁ vasudhārā nāma dhāriṇī dhāritā vācitā grāhitā deśitā pravarttitā prakīrtitā anumoditā manasā supariciṁtitā|
atha khalvāyuṣmān ānaṁda utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāṁjaliṁ praṇamya tasyāṁ velāyāṁ kṛtakarapuṭo bhūtvā idamudānayati sma|
aciṁtiyo bhagavān buddho buddhadharmo'pyaciṁtaya|
aciṁtayo hi'tra sattānāṁ vipākaścāpyaciṁtaya||
śāstrāya nehi sarvajña jarāmaraṇapāraga|
dharmarāja phalaprāptā buddhavīraṁ namostu te||
Links:
[1] http://dsbc.uwest.edu/node/6162
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.179.200 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập