The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vajrasūcī »»
vajrasūcī
jagadguruṁ mañjughoṣaṁ natvā vākkāyacetasā|
aśvaghoṣo vajrasūcīṁ sūtrayāmi yathāmatam||1||
vedāḥ pramāṇaṁ smṛtayaḥ pramāṇaṁ dharmārthayuktaṁ vacanaṁ pramāṇam|
yasya pramāṇaṁ na bhavetpramāṇaṁ kastasya kuryādvacanaṁ pramāṇam||2||
saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau|
cakravākāḥ śaradvīpe haṁsāḥ sarasi mānase||3||
te'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ||4||
adhītya caturo vedān sāṅgopāṅgena tavatttaḥ|
śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ||5||
kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ|
śvānaḥ saptatijanmāni-ityevaṁ manurabravīt||6||
hastinyāmacalo jāta ulūkyāṁ keśapiṅgalaḥ|
agastyo'gastipuṣpācca kauśikaḥ kuśasambhavaḥ||7||
kapilaḥ kapilājjātaḥ śaragulmācca gautamaḥ|
droṇācāryastu kalaśāttittiristittirīsutaḥ||8||
reṇukā'janayadrāmamṛṣyaśṛṅgamuniṁ mṛgī|
kaivartinyajanayad vyāsaṁ kuśikaṁ caiva śūdrikā||9||
viśvāmitraṁ ca caṇḍālī vasiṣṭhaṁ caiva urvaśī|
na teṣāṁ brāhmaṇī mātā lokācārācca brāhmaṇāḥ||10||
sadyaḥ patati māṁsena lākṣayā lavaṇena ca|
tryahācchūdraśca bhavati brāhmaṇaḥ kṣīravikrayī||11||
ākāśagāmino viprāḥ patanti māṁsabhakṣaṇāt|
viprāṇāṁ patanaṁ dṛṣṭvā tato māṁsāni varjayet||12||
brāhmaṇatvaṁ na śāstreṇa na saṁskārairna jātibhiḥ|
na kulena na vedena na karmaṇā bhavettataḥ||13||
nirmamo nirahaṅkāro niḥsaṅgo niṣparigrahaḥ|
rāgadveṣavinirmuktastaṁ devā brāhmaṇaṁ viduḥ||14||
satyaṁ brahma tapo brahma brahma cendriyanigrahaḥ|
sarvabhūte dayā brahma etad brāhmaṇa lakṣaṇam||15||
satyaṁ nāsti tapo nāsti nāsti cendriyanigrahaḥ|
sarvabhūte dayā nāsti etaccāṇḍālalakṣaṇam||16||
devamānuṣanārīṇāṁ tiryagyonigateṣvapi|
maithunaṁ nādhigacchanti te viprāste ca brāhmaṇāḥ||17||
na jātirdṛśyate tāvad guṇāḥ kalyāṇakārakāḥ|
caṇḍālo'pi hi tatrasthastaṁ devā brāhmaṇaṁ viduḥ||18||
vṛṣalīphenapītasya niḥśvāsopahatasya ca|
tatraiva ca prasūtasya niṣkṛtirnopalabhyate||19||
śūdrīhastena yo bhuṁkte māsamekaṁ nirantaram|
jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate||20||
śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī|
varjitaḥ pitṛdevena rauravaṁ so'dhigacchati||21||
araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||22||
kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||23||
urvarśīgarbhasambhūto vasiṣṭho'pi mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||24||
hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||25||
caṇḍālī garbhasambhūto viśvāmitro ? mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||26||
tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||27||
jitātmā yatirbhavati..................... jitendriyaḥ|
[yatātmā yatirbhavati vijitātmā (jitātmā ca) jitendriyaḥ|]
tapasā tāpaso jāto brahmacaryeṇa brāhmaṇaḥ||28||
na ca te brāhmaṇīputrāste ca lokasya brāhmaṇāḥ|
śīlaśaucamayaṁ brahma tasmātkulama kāraṇam||29||
śīlaṁ pradhānaṁ na kulaṁ pradhānaṁ kulena kiṁ śīlavivarjitena|
bahavo narā nīcakula prasūtāḥ svargaṁ gatāḥ śīlamupetya dhīrāḥ ||30||
mukhato brāhmaṇo jāto bāhubhyāṁ kṣatriyastathā|
urubhyāṁ vaiśyaḥ saṁjātaḥ padbhyāṁ śūdraka eva ca||31||
pāṇḍostu viśrutaḥ putraḥ sa vai nāmnā yudhiṣṭhiraḥ|
vaiśampāyanamāgamya prāñjaliḥ paripṛcchati||32||
ke ca te brāhmaṇāḥ proktāḥ kiṁ vā brāhmaṇalakṣaṇam|
etadicchāmi bho jñātuṁ tad bhavān vyākaroti me||33||
kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ|
na hanti sarvabhūtāni prathamaṁ brahmalakṣaṇam||34||
yadā sarvaṁ para-dravyaṁ pathi vā yadi vā gṛhe|
adattaṁ naiva gṛhṇāti dvitīyaṁ brahmalakṣaṇam||35||
tyaktvā krūrasvabhāvaṁ tu nirmamo niṣparigrahaḥ|
muktaścarati yo nityaṁ tṛtīyaṁ brahmalakṣaṇam||36||
devamānuṣa nārīṇāṁ tiryagyonigateṣvapi|
maithunaṁ hi sadā tyaktaṁ caturthaṁ brahmalakṣaṇam||37||
satyaṁ śaucaṁ dayā śaucaṁ śaucamindriyanigrahaḥ|
sarvabhūta dayā śaucaṁ tapaḥ śaucañca pañcamam||38||
pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ|
tamahaṁ brāhmaṇaṁ brūyāṁ śeṣāḥ śūdrā yudhiṣṭhira||39||
na kulena na jātyā vā kriyābhirbrāhmaṇo bhavet|
caṇḍālo'pi hi vṛtastho brāhmaṇaḥ sa yudhiṣṭhira||40||
ahiṁsā brahmacaryaṁ ca viśuddhācca pratigrahaḥ|
phalena na samarthaṁ ca brāhmaṇaḥ syādyudhiṣṭhira||40 a||
ekavarṇamidaṁ pūrvaṁ viśvamāsīdyudhiṣṭhira|
karmakriyāviśeṣeṇa cāturvarṇyaṁ pratiṣṭhitam||41||
sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ|
ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ||42||
śūdro'pi śīlasampannoguṇavān brāhmaṇo bhavet|
brāhmaṇo'pi kriyāhīnaḥ śūdrātpratyavaro bhavet||43||
pañcendriyārṇavaṁ ghoraṁ yadi śūdro'pi tīrṇavān|
tasmai dānaṁ pradātavyamaprameyaṁ yudhiṣṭhira||44||
na jātirdṛśyate rājan guṇāḥ kalyāṇakārakāḥ|
jīvitaṁ yasya dharmārthe parārthe yasya jīvitam|
ahorātraṁ caretkṣāntiṁ taṁ devā brāhmaṇaṁ viduḥ||45||
parityajya gṛhāvāsaṁ ye sthitā mokṣakākṣiṇaḥ|
kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira||46||
ahiṁsānirmamatvaṁ cā matkṛtyasya varjanam|
rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam||47||
kṣamā dayā damo dānaṁ satyaṁ śaucaṁ smṛtirghṛṇā|
vidyā vijñānamāstikyametad brāhmaṇalakṣaṇam||48||
gāyatrīmātra sāro'pi varaṁ vipraḥ suyantritaḥ|
nāyantritaścaturvedī sarvāśī sarvavikrayī||49||
ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ|
na tatkratusahasreṇa prāpnuvanti yudhiṣṭhira||50||
pāragaṁ sarvavedānāṁ sarvatīrthābhiṣecanam|
muktaścarati yo dharmaṁ tameva brāhmaṇaṁ viduḥ||51||
yadā na kurute pāpaṁ sarvabhūteṣu dāruṇam|
kāyena manasā vācā brahma sampadyate tadā||52||
asmābhiruktaṁ yadidaṁ dvijānāṁ mohaṁ nihantuṁ hatabuddhiṁkānām|
gṛhmantu santo yadi yuktametanmuñcantvathāyuktamidaṁ yadi syāt||53||
kṛtiriyaṁ siddhācāryāśvaghoṣapādānāmiti
vajra-sūcī samāpteti śubham||
Links:
[1] http://dsbc.uwest.edu/node/7641
[2] http://dsbc.uwest.edu/node/3816
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập