The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Vajrasūcī »»
vajrasūcī
jagadguruṁ mañjughoṣaṁ natvā vākkāyacetasā|
aśvaghoṣo vajrasūcīṁ sūtrayāmi yathāmatam||1||
vedāḥ pramāṇaṁ smṛtayaḥ pramāṇaṁ dharmārthayuktaṁ vacanaṁ pramāṇam|
yasya pramāṇaṁ na bhavetpramāṇaṁ kastasya kuryādvacanaṁ pramāṇam||2||
saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau|
cakravākāḥ śaradvīpe haṁsāḥ sarasi mānase||3||
te'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ||4||
adhītya caturo vedān sāṅgopāṅgena tavatttaḥ|
śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ||5||
kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ|
śvānaḥ saptatijanmāni-ityevaṁ manurabravīt||6||
hastinyāmacalo jāta ulūkyāṁ keśapiṅgalaḥ|
agastyo'gastipuṣpācca kauśikaḥ kuśasambhavaḥ||7||
kapilaḥ kapilājjātaḥ śaragulmācca gautamaḥ|
droṇācāryastu kalaśāttittiristittirīsutaḥ||8||
reṇukā'janayadrāmamṛṣyaśṛṅgamuniṁ mṛgī|
kaivartinyajanayad vyāsaṁ kuśikaṁ caiva śūdrikā||9||
viśvāmitraṁ ca caṇḍālī vasiṣṭhaṁ caiva urvaśī|
na teṣāṁ brāhmaṇī mātā lokācārācca brāhmaṇāḥ||10||
sadyaḥ patati māṁsena lākṣayā lavaṇena ca|
tryahācchūdraśca bhavati brāhmaṇaḥ kṣīravikrayī||11||
ākāśagāmino viprāḥ patanti māṁsabhakṣaṇāt|
viprāṇāṁ patanaṁ dṛṣṭvā tato māṁsāni varjayet||12||
brāhmaṇatvaṁ na śāstreṇa na saṁskārairna jātibhiḥ|
na kulena na vedena na karmaṇā bhavettataḥ||13||
nirmamo nirahaṅkāro niḥsaṅgo niṣparigrahaḥ|
rāgadveṣavinirmuktastaṁ devā brāhmaṇaṁ viduḥ||14||
satyaṁ brahma tapo brahma brahma cendriyanigrahaḥ|
sarvabhūte dayā brahma etad brāhmaṇa lakṣaṇam||15||
satyaṁ nāsti tapo nāsti nāsti cendriyanigrahaḥ|
sarvabhūte dayā nāsti etaccāṇḍālalakṣaṇam||16||
devamānuṣanārīṇāṁ tiryagyonigateṣvapi|
maithunaṁ nādhigacchanti te viprāste ca brāhmaṇāḥ||17||
na jātirdṛśyate tāvad guṇāḥ kalyāṇakārakāḥ|
caṇḍālo'pi hi tatrasthastaṁ devā brāhmaṇaṁ viduḥ||18||
vṛṣalīphenapītasya niḥśvāsopahatasya ca|
tatraiva ca prasūtasya niṣkṛtirnopalabhyate||19||
śūdrīhastena yo bhuṁkte māsamekaṁ nirantaram|
jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate||20||
śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī|
varjitaḥ pitṛdevena rauravaṁ so'dhigacchati||21||
araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||22||
kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||23||
urvarśīgarbhasambhūto vasiṣṭho'pi mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||24||
hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||25||
caṇḍālī garbhasambhūto viśvāmitro ? mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||26||
tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ|
tapasā brāhmaṇo jātastasmājjātirakāraṇam||27||
jitātmā yatirbhavati..................... jitendriyaḥ|
[yatātmā yatirbhavati vijitātmā (jitātmā ca) jitendriyaḥ|]
tapasā tāpaso jāto brahmacaryeṇa brāhmaṇaḥ||28||
na ca te brāhmaṇīputrāste ca lokasya brāhmaṇāḥ|
śīlaśaucamayaṁ brahma tasmātkulama kāraṇam||29||
śīlaṁ pradhānaṁ na kulaṁ pradhānaṁ kulena kiṁ śīlavivarjitena|
bahavo narā nīcakula prasūtāḥ svargaṁ gatāḥ śīlamupetya dhīrāḥ ||30||
mukhato brāhmaṇo jāto bāhubhyāṁ kṣatriyastathā|
urubhyāṁ vaiśyaḥ saṁjātaḥ padbhyāṁ śūdraka eva ca||31||
pāṇḍostu viśrutaḥ putraḥ sa vai nāmnā yudhiṣṭhiraḥ|
vaiśampāyanamāgamya prāñjaliḥ paripṛcchati||32||
ke ca te brāhmaṇāḥ proktāḥ kiṁ vā brāhmaṇalakṣaṇam|
etadicchāmi bho jñātuṁ tad bhavān vyākaroti me||33||
kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ|
na hanti sarvabhūtāni prathamaṁ brahmalakṣaṇam||34||
yadā sarvaṁ para-dravyaṁ pathi vā yadi vā gṛhe|
adattaṁ naiva gṛhṇāti dvitīyaṁ brahmalakṣaṇam||35||
tyaktvā krūrasvabhāvaṁ tu nirmamo niṣparigrahaḥ|
muktaścarati yo nityaṁ tṛtīyaṁ brahmalakṣaṇam||36||
devamānuṣa nārīṇāṁ tiryagyonigateṣvapi|
maithunaṁ hi sadā tyaktaṁ caturthaṁ brahmalakṣaṇam||37||
satyaṁ śaucaṁ dayā śaucaṁ śaucamindriyanigrahaḥ|
sarvabhūta dayā śaucaṁ tapaḥ śaucañca pañcamam||38||
pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ|
tamahaṁ brāhmaṇaṁ brūyāṁ śeṣāḥ śūdrā yudhiṣṭhira||39||
na kulena na jātyā vā kriyābhirbrāhmaṇo bhavet|
caṇḍālo'pi hi vṛtastho brāhmaṇaḥ sa yudhiṣṭhira||40||
ahiṁsā brahmacaryaṁ ca viśuddhācca pratigrahaḥ|
phalena na samarthaṁ ca brāhmaṇaḥ syādyudhiṣṭhira||40 a||
ekavarṇamidaṁ pūrvaṁ viśvamāsīdyudhiṣṭhira|
karmakriyāviśeṣeṇa cāturvarṇyaṁ pratiṣṭhitam||41||
sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ|
ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ||42||
śūdro'pi śīlasampannoguṇavān brāhmaṇo bhavet|
brāhmaṇo'pi kriyāhīnaḥ śūdrātpratyavaro bhavet||43||
pañcendriyārṇavaṁ ghoraṁ yadi śūdro'pi tīrṇavān|
tasmai dānaṁ pradātavyamaprameyaṁ yudhiṣṭhira||44||
na jātirdṛśyate rājan guṇāḥ kalyāṇakārakāḥ|
jīvitaṁ yasya dharmārthe parārthe yasya jīvitam|
ahorātraṁ caretkṣāntiṁ taṁ devā brāhmaṇaṁ viduḥ||45||
parityajya gṛhāvāsaṁ ye sthitā mokṣakākṣiṇaḥ|
kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira||46||
ahiṁsānirmamatvaṁ cā matkṛtyasya varjanam|
rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam||47||
kṣamā dayā damo dānaṁ satyaṁ śaucaṁ smṛtirghṛṇā|
vidyā vijñānamāstikyametad brāhmaṇalakṣaṇam||48||
gāyatrīmātra sāro'pi varaṁ vipraḥ suyantritaḥ|
nāyantritaścaturvedī sarvāśī sarvavikrayī||49||
ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ|
na tatkratusahasreṇa prāpnuvanti yudhiṣṭhira||50||
pāragaṁ sarvavedānāṁ sarvatīrthābhiṣecanam|
muktaścarati yo dharmaṁ tameva brāhmaṇaṁ viduḥ||51||
yadā na kurute pāpaṁ sarvabhūteṣu dāruṇam|
kāyena manasā vācā brahma sampadyate tadā||52||
asmābhiruktaṁ yadidaṁ dvijānāṁ mohaṁ nihantuṁ hatabuddhiṁkānām|
gṛhmantu santo yadi yuktametanmuñcantvathāyuktamidaṁ yadi syāt||53||
kṛtiriyaṁ siddhācāryāśvaghoṣapādānāmiti
vajra-sūcī samāpteti śubham||
Links:
[1] http://dsbc.uwest.edu/node/7641
[2] http://dsbc.uwest.edu/node/3816
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.8.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập