The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Trisvabhāvanirdeśaḥ »»
|| namo mañjuśriye kumārabhūtāya||
ācāryavasubandhupraṇītaḥ
trisvabhāvanirdeśaḥ
kalpitaḥ paratantraśca pariniṣpanna eva ca|
trayaḥ svabhāvā dhīrāṇāṁ gambhīrajñeyamiṣyate||1||
yat khyāti paratantro'sau yathā khyāti sa kalpitaḥ|
pratyayādhīnavṛttitvāt kalpanāmātrabhāvataḥ||2||
tasya khyāturyathākhyānaṁ yā sadā'vidyamānatā|
jñeyaḥ sa pariniṣpannasvabhāvo'nanyathātvataḥ||3||
tatra kiṁ khyātyasatkalpaḥ kathaṁ khyāti dvayātmanā|
tasya kā nāstitā tena yā tatrā'dvayadharmatā||4||
asatkalpo'tra kaścittaṁ yatastena hi kalpyate|
yathā ca kalpayatyartha tathā'tyantaṁ na vidyate||5||
taddhetuphalabhāvena cittaṁ dvividhamiṣyate|
yadālayākhyaṁ vijñānaṁ pravṛttyākhyaṁ ca saptadhā||6||
saṁkleśavāsanābījaiścitatvāccittamucyate|
cittamādyaṁ dvitīyaṁ tu citrākārapravṛttitaḥ||7||
samāsato'bhūtakalpaḥ sa caiṣa trividho mataḥ|
vaipākikastathā naimittiko'nyaḥ prātibhāsikaḥ||8||
prathamo mūlavijñānaṁ tadvipākātmakaṁ yataḥ|
anyaḥ pravṛttivijñānaṁ dṛśyadṛgvittivṛttitaḥ||9||
sadasattvād dvayaikatvāt saṁkleśavyavadānayoḥ|
lakṣaṇābhedataśceṣṭā svabhāvānāṁ gaṁbhīratā||10||
sattvena gṛhyate yasmādatyantābhāva eva ca|
svabhāvaḥ kalpitastena sadasallakṣaṇo mataḥ||11||
vidyate bhrāntibhāvena yathākhyānaṁ na vidyate|
paratantro yatastena sadasallakṣaṇo mataḥ||12||
advayatvena yaccāsti dvayasyābhāva eva ca|
svabhāvastena niṣpannaḥ sadasallakṣaṇo mataḥ||13||
dvaividhyāt kalpitārthasya tadasattvaikabhāvataḥ|
svabhāvaḥ kalpito bālairdvayaikatvātmako mataḥ||14||
prakhyānād dvayabhāvena bhrāntimātraikabhāvataḥ|
svabhāvaḥ paratantrākhyo dvayaikatvātmako mataḥ||15||
dvayābhāvasvabhāvatvādadvayaikasvabhāvataḥ|
svabhāvaḥ pariniṣpanno dvayaikatvātmako mataḥ||16||
kalpitaḥ paratantraśca jñeyaṁ saṁkleśalakṣaṇam|
pariniṣpanna iṣṭastu vyavadānasya lakṣaṇam||17||
asaddvayasvabhāvatvāt tadabhāvasvabhāvataḥ|
svabhāvāt kalpitājjñeyo niṣpanno'bhinnalakṣaṇaḥ||18||
advayatvasvabhāvatvād dvayābhāvasvabhāvataḥ|
niṣpannāt kalpitaścaiva vijñeyo'bhinnalakṣaṇaḥ||19||
yathākhyānamasadbhāvāt tathā'sattvasvabhāvataḥ|
svabhāvāt paratantrākhyānniṣpanno'bhinnalakṣaṇaḥ||20||
asaddvayasvabhāvatvād yathākhyānāsvabhāvataḥ|
niṣpannāt paratantro'pi vijñeyo'bhinnalakṣaṇaḥ||21||
kramabhedaḥ svabhāvānāṁ vyavahārādhikārataḥ|
tatpraveśādhikārācca vyutpattyarthaṁ vidhīyate||22||
kalpito vyavahārātmā vyavahartrātmako'paraḥ|
vyavahārasamucchedasvabhāvaścānya iṣyate||23||
dvayābhāvātmakaḥ pūrvaṁ paratantraḥ praviśyate|
tataḥ praviśyate tatra kalpamātramasaddvayam||24||
tato dvayābhāvabhāvo niṣpanno'tra praviśyate|
tathā hyasāveva tadā astināstīti cocyate||25||
trayo'pyete svabhāvā hi advayālambalakṣaṇāḥ|
abhāvādatathābhāvāt tadabhāvasvabhāvataḥ||26||
māyākṛtaṁ mantravaśāt khyāti hastyātmanā yathā|
ākāramātraṁ tatrāsti hastī nāsti tu sarvathā||27||
svabhāvaḥ kalpito hastī paratantrastadākṛtiḥ|
yastatra hastyabhāvo'sau pariniṣpanna iṣyate||28||
asatkalpastathā khyāti mūlacittād dvayātmanā|
dvayamatyantato nāsti tatrāstyākṛtimātrakam||29||
mantravanmūlavijñānaṁ kāṣṭhavattathatā matā|
hastyākāravadeṣṭavyo vikalpo hastivad dvayam||30||
arthatattvaprativedhe yugapallakṣaṇatrayam|
parijñā ca prahāṇaṁ ca prāptiśceṣṭā yathākramam||31||
parijñā'nupalambho'tra hānirakhyānamiṣyate|
upalambhanimittā tu prāptiḥ sākṣātkriyā'pi sā||32||
dvayasyānupalambhena dvayākāro vigacchati|
vigamāt tasya niṣpanno dvayābhāvo'dhigamyate||33||
hastino'nupalambhaśca vigamaśca tadākṛteḥ|
upalambhaśca kāṣṭhasya māyāyāṁ yugapad yathā||34||
viruddhadhīvāraṇatvād buddhyā vaiyarthyadarśanāt|
jñānatrayānuvṛtteśca mokṣāpattirayatnataḥ||35||
cittamātropalambhena jñeyārthānupalambhatā|
jñeyārthānupalambhena syāccittānupalambhatā||36||
dvayoranupalambhena dharmadhātūpalabhbhatā|
dharmadhātūpalambhena syād vibhutvopalambhatā||37||
upalabdhavibhutvaśca svaparārthaprasiddhitaḥ|
prāpnotyanuttarāṁ bodhiṁ dhīmān kāyatrayātmikām||38||
iti trisvabhāvanirdeśaḥ samāptaḥ||
kṛtirācāryavasubandhupādānāmiti||
Links:
[1] http://dsbc.uwest.edu/node/7637
[2] http://dsbc.uwest.edu/node/3834
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập