The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Trisvabhāvanirdeśaḥ »»
|| namo mañjuśriye kumārabhūtāya||
ācāryavasubandhupraṇītaḥ
trisvabhāvanirdeśaḥ
kalpitaḥ paratantraśca pariniṣpanna eva ca|
trayaḥ svabhāvā dhīrāṇāṁ gambhīrajñeyamiṣyate||1||
yat khyāti paratantro'sau yathā khyāti sa kalpitaḥ|
pratyayādhīnavṛttitvāt kalpanāmātrabhāvataḥ||2||
tasya khyāturyathākhyānaṁ yā sadā'vidyamānatā|
jñeyaḥ sa pariniṣpannasvabhāvo'nanyathātvataḥ||3||
tatra kiṁ khyātyasatkalpaḥ kathaṁ khyāti dvayātmanā|
tasya kā nāstitā tena yā tatrā'dvayadharmatā||4||
asatkalpo'tra kaścittaṁ yatastena hi kalpyate|
yathā ca kalpayatyartha tathā'tyantaṁ na vidyate||5||
taddhetuphalabhāvena cittaṁ dvividhamiṣyate|
yadālayākhyaṁ vijñānaṁ pravṛttyākhyaṁ ca saptadhā||6||
saṁkleśavāsanābījaiścitatvāccittamucyate|
cittamādyaṁ dvitīyaṁ tu citrākārapravṛttitaḥ||7||
samāsato'bhūtakalpaḥ sa caiṣa trividho mataḥ|
vaipākikastathā naimittiko'nyaḥ prātibhāsikaḥ||8||
prathamo mūlavijñānaṁ tadvipākātmakaṁ yataḥ|
anyaḥ pravṛttivijñānaṁ dṛśyadṛgvittivṛttitaḥ||9||
sadasattvād dvayaikatvāt saṁkleśavyavadānayoḥ|
lakṣaṇābhedataśceṣṭā svabhāvānāṁ gaṁbhīratā||10||
sattvena gṛhyate yasmādatyantābhāva eva ca|
svabhāvaḥ kalpitastena sadasallakṣaṇo mataḥ||11||
vidyate bhrāntibhāvena yathākhyānaṁ na vidyate|
paratantro yatastena sadasallakṣaṇo mataḥ||12||
advayatvena yaccāsti dvayasyābhāva eva ca|
svabhāvastena niṣpannaḥ sadasallakṣaṇo mataḥ||13||
dvaividhyāt kalpitārthasya tadasattvaikabhāvataḥ|
svabhāvaḥ kalpito bālairdvayaikatvātmako mataḥ||14||
prakhyānād dvayabhāvena bhrāntimātraikabhāvataḥ|
svabhāvaḥ paratantrākhyo dvayaikatvātmako mataḥ||15||
dvayābhāvasvabhāvatvādadvayaikasvabhāvataḥ|
svabhāvaḥ pariniṣpanno dvayaikatvātmako mataḥ||16||
kalpitaḥ paratantraśca jñeyaṁ saṁkleśalakṣaṇam|
pariniṣpanna iṣṭastu vyavadānasya lakṣaṇam||17||
asaddvayasvabhāvatvāt tadabhāvasvabhāvataḥ|
svabhāvāt kalpitājjñeyo niṣpanno'bhinnalakṣaṇaḥ||18||
advayatvasvabhāvatvād dvayābhāvasvabhāvataḥ|
niṣpannāt kalpitaścaiva vijñeyo'bhinnalakṣaṇaḥ||19||
yathākhyānamasadbhāvāt tathā'sattvasvabhāvataḥ|
svabhāvāt paratantrākhyānniṣpanno'bhinnalakṣaṇaḥ||20||
asaddvayasvabhāvatvād yathākhyānāsvabhāvataḥ|
niṣpannāt paratantro'pi vijñeyo'bhinnalakṣaṇaḥ||21||
kramabhedaḥ svabhāvānāṁ vyavahārādhikārataḥ|
tatpraveśādhikārācca vyutpattyarthaṁ vidhīyate||22||
kalpito vyavahārātmā vyavahartrātmako'paraḥ|
vyavahārasamucchedasvabhāvaścānya iṣyate||23||
dvayābhāvātmakaḥ pūrvaṁ paratantraḥ praviśyate|
tataḥ praviśyate tatra kalpamātramasaddvayam||24||
tato dvayābhāvabhāvo niṣpanno'tra praviśyate|
tathā hyasāveva tadā astināstīti cocyate||25||
trayo'pyete svabhāvā hi advayālambalakṣaṇāḥ|
abhāvādatathābhāvāt tadabhāvasvabhāvataḥ||26||
māyākṛtaṁ mantravaśāt khyāti hastyātmanā yathā|
ākāramātraṁ tatrāsti hastī nāsti tu sarvathā||27||
svabhāvaḥ kalpito hastī paratantrastadākṛtiḥ|
yastatra hastyabhāvo'sau pariniṣpanna iṣyate||28||
asatkalpastathā khyāti mūlacittād dvayātmanā|
dvayamatyantato nāsti tatrāstyākṛtimātrakam||29||
mantravanmūlavijñānaṁ kāṣṭhavattathatā matā|
hastyākāravadeṣṭavyo vikalpo hastivad dvayam||30||
arthatattvaprativedhe yugapallakṣaṇatrayam|
parijñā ca prahāṇaṁ ca prāptiśceṣṭā yathākramam||31||
parijñā'nupalambho'tra hānirakhyānamiṣyate|
upalambhanimittā tu prāptiḥ sākṣātkriyā'pi sā||32||
dvayasyānupalambhena dvayākāro vigacchati|
vigamāt tasya niṣpanno dvayābhāvo'dhigamyate||33||
hastino'nupalambhaśca vigamaśca tadākṛteḥ|
upalambhaśca kāṣṭhasya māyāyāṁ yugapad yathā||34||
viruddhadhīvāraṇatvād buddhyā vaiyarthyadarśanāt|
jñānatrayānuvṛtteśca mokṣāpattirayatnataḥ||35||
cittamātropalambhena jñeyārthānupalambhatā|
jñeyārthānupalambhena syāccittānupalambhatā||36||
dvayoranupalambhena dharmadhātūpalabhbhatā|
dharmadhātūpalambhena syād vibhutvopalambhatā||37||
upalabdhavibhutvaśca svaparārthaprasiddhitaḥ|
prāpnotyanuttarāṁ bodhiṁ dhīmān kāyatrayātmikām||38||
iti trisvabhāvanirdeśaḥ samāptaḥ||
kṛtirācāryavasubandhupādānāmiti||
Links:
[1] http://dsbc.uwest.edu/node/7637
[2] http://dsbc.uwest.edu/node/3834
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.137 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập