The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Trisvabhāvanirdeśaḥ »»
|| namo mañjuśriye kumārabhūtāya||
ācāryavasubandhupraṇītaḥ
trisvabhāvanirdeśaḥ
kalpitaḥ paratantraśca pariniṣpanna eva ca|
trayaḥ svabhāvā dhīrāṇāṁ gambhīrajñeyamiṣyate||1||
yat khyāti paratantro'sau yathā khyāti sa kalpitaḥ|
pratyayādhīnavṛttitvāt kalpanāmātrabhāvataḥ||2||
tasya khyāturyathākhyānaṁ yā sadā'vidyamānatā|
jñeyaḥ sa pariniṣpannasvabhāvo'nanyathātvataḥ||3||
tatra kiṁ khyātyasatkalpaḥ kathaṁ khyāti dvayātmanā|
tasya kā nāstitā tena yā tatrā'dvayadharmatā||4||
asatkalpo'tra kaścittaṁ yatastena hi kalpyate|
yathā ca kalpayatyartha tathā'tyantaṁ na vidyate||5||
taddhetuphalabhāvena cittaṁ dvividhamiṣyate|
yadālayākhyaṁ vijñānaṁ pravṛttyākhyaṁ ca saptadhā||6||
saṁkleśavāsanābījaiścitatvāccittamucyate|
cittamādyaṁ dvitīyaṁ tu citrākārapravṛttitaḥ||7||
samāsato'bhūtakalpaḥ sa caiṣa trividho mataḥ|
vaipākikastathā naimittiko'nyaḥ prātibhāsikaḥ||8||
prathamo mūlavijñānaṁ tadvipākātmakaṁ yataḥ|
anyaḥ pravṛttivijñānaṁ dṛśyadṛgvittivṛttitaḥ||9||
sadasattvād dvayaikatvāt saṁkleśavyavadānayoḥ|
lakṣaṇābhedataśceṣṭā svabhāvānāṁ gaṁbhīratā||10||
sattvena gṛhyate yasmādatyantābhāva eva ca|
svabhāvaḥ kalpitastena sadasallakṣaṇo mataḥ||11||
vidyate bhrāntibhāvena yathākhyānaṁ na vidyate|
paratantro yatastena sadasallakṣaṇo mataḥ||12||
advayatvena yaccāsti dvayasyābhāva eva ca|
svabhāvastena niṣpannaḥ sadasallakṣaṇo mataḥ||13||
dvaividhyāt kalpitārthasya tadasattvaikabhāvataḥ|
svabhāvaḥ kalpito bālairdvayaikatvātmako mataḥ||14||
prakhyānād dvayabhāvena bhrāntimātraikabhāvataḥ|
svabhāvaḥ paratantrākhyo dvayaikatvātmako mataḥ||15||
dvayābhāvasvabhāvatvādadvayaikasvabhāvataḥ|
svabhāvaḥ pariniṣpanno dvayaikatvātmako mataḥ||16||
kalpitaḥ paratantraśca jñeyaṁ saṁkleśalakṣaṇam|
pariniṣpanna iṣṭastu vyavadānasya lakṣaṇam||17||
asaddvayasvabhāvatvāt tadabhāvasvabhāvataḥ|
svabhāvāt kalpitājjñeyo niṣpanno'bhinnalakṣaṇaḥ||18||
advayatvasvabhāvatvād dvayābhāvasvabhāvataḥ|
niṣpannāt kalpitaścaiva vijñeyo'bhinnalakṣaṇaḥ||19||
yathākhyānamasadbhāvāt tathā'sattvasvabhāvataḥ|
svabhāvāt paratantrākhyānniṣpanno'bhinnalakṣaṇaḥ||20||
asaddvayasvabhāvatvād yathākhyānāsvabhāvataḥ|
niṣpannāt paratantro'pi vijñeyo'bhinnalakṣaṇaḥ||21||
kramabhedaḥ svabhāvānāṁ vyavahārādhikārataḥ|
tatpraveśādhikārācca vyutpattyarthaṁ vidhīyate||22||
kalpito vyavahārātmā vyavahartrātmako'paraḥ|
vyavahārasamucchedasvabhāvaścānya iṣyate||23||
dvayābhāvātmakaḥ pūrvaṁ paratantraḥ praviśyate|
tataḥ praviśyate tatra kalpamātramasaddvayam||24||
tato dvayābhāvabhāvo niṣpanno'tra praviśyate|
tathā hyasāveva tadā astināstīti cocyate||25||
trayo'pyete svabhāvā hi advayālambalakṣaṇāḥ|
abhāvādatathābhāvāt tadabhāvasvabhāvataḥ||26||
māyākṛtaṁ mantravaśāt khyāti hastyātmanā yathā|
ākāramātraṁ tatrāsti hastī nāsti tu sarvathā||27||
svabhāvaḥ kalpito hastī paratantrastadākṛtiḥ|
yastatra hastyabhāvo'sau pariniṣpanna iṣyate||28||
asatkalpastathā khyāti mūlacittād dvayātmanā|
dvayamatyantato nāsti tatrāstyākṛtimātrakam||29||
mantravanmūlavijñānaṁ kāṣṭhavattathatā matā|
hastyākāravadeṣṭavyo vikalpo hastivad dvayam||30||
arthatattvaprativedhe yugapallakṣaṇatrayam|
parijñā ca prahāṇaṁ ca prāptiśceṣṭā yathākramam||31||
parijñā'nupalambho'tra hānirakhyānamiṣyate|
upalambhanimittā tu prāptiḥ sākṣātkriyā'pi sā||32||
dvayasyānupalambhena dvayākāro vigacchati|
vigamāt tasya niṣpanno dvayābhāvo'dhigamyate||33||
hastino'nupalambhaśca vigamaśca tadākṛteḥ|
upalambhaśca kāṣṭhasya māyāyāṁ yugapad yathā||34||
viruddhadhīvāraṇatvād buddhyā vaiyarthyadarśanāt|
jñānatrayānuvṛtteśca mokṣāpattirayatnataḥ||35||
cittamātropalambhena jñeyārthānupalambhatā|
jñeyārthānupalambhena syāccittānupalambhatā||36||
dvayoranupalambhena dharmadhātūpalabhbhatā|
dharmadhātūpalambhena syād vibhutvopalambhatā||37||
upalabdhavibhutvaśca svaparārthaprasiddhitaḥ|
prāpnotyanuttarāṁ bodhiṁ dhīmān kāyatrayātmikām||38||
iti trisvabhāvanirdeśaḥ samāptaḥ||
kṛtirācāryavasubandhupādānāmiti||
Links:
[1] http://dsbc.uwest.edu/node/7637
[2] http://dsbc.uwest.edu/node/3834
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.0 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập