The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Trisvabhāvanirdeśaḥ »»
|| namo mañjuśriye kumārabhūtāya||
ācāryavasubandhupraṇītaḥ
trisvabhāvanirdeśaḥ
kalpitaḥ paratantraśca pariniṣpanna eva ca|
trayaḥ svabhāvā dhīrāṇāṁ gambhīrajñeyamiṣyate||1||
yat khyāti paratantro'sau yathā khyāti sa kalpitaḥ|
pratyayādhīnavṛttitvāt kalpanāmātrabhāvataḥ||2||
tasya khyāturyathākhyānaṁ yā sadā'vidyamānatā|
jñeyaḥ sa pariniṣpannasvabhāvo'nanyathātvataḥ||3||
tatra kiṁ khyātyasatkalpaḥ kathaṁ khyāti dvayātmanā|
tasya kā nāstitā tena yā tatrā'dvayadharmatā||4||
asatkalpo'tra kaścittaṁ yatastena hi kalpyate|
yathā ca kalpayatyartha tathā'tyantaṁ na vidyate||5||
taddhetuphalabhāvena cittaṁ dvividhamiṣyate|
yadālayākhyaṁ vijñānaṁ pravṛttyākhyaṁ ca saptadhā||6||
saṁkleśavāsanābījaiścitatvāccittamucyate|
cittamādyaṁ dvitīyaṁ tu citrākārapravṛttitaḥ||7||
samāsato'bhūtakalpaḥ sa caiṣa trividho mataḥ|
vaipākikastathā naimittiko'nyaḥ prātibhāsikaḥ||8||
prathamo mūlavijñānaṁ tadvipākātmakaṁ yataḥ|
anyaḥ pravṛttivijñānaṁ dṛśyadṛgvittivṛttitaḥ||9||
sadasattvād dvayaikatvāt saṁkleśavyavadānayoḥ|
lakṣaṇābhedataśceṣṭā svabhāvānāṁ gaṁbhīratā||10||
sattvena gṛhyate yasmādatyantābhāva eva ca|
svabhāvaḥ kalpitastena sadasallakṣaṇo mataḥ||11||
vidyate bhrāntibhāvena yathākhyānaṁ na vidyate|
paratantro yatastena sadasallakṣaṇo mataḥ||12||
advayatvena yaccāsti dvayasyābhāva eva ca|
svabhāvastena niṣpannaḥ sadasallakṣaṇo mataḥ||13||
dvaividhyāt kalpitārthasya tadasattvaikabhāvataḥ|
svabhāvaḥ kalpito bālairdvayaikatvātmako mataḥ||14||
prakhyānād dvayabhāvena bhrāntimātraikabhāvataḥ|
svabhāvaḥ paratantrākhyo dvayaikatvātmako mataḥ||15||
dvayābhāvasvabhāvatvādadvayaikasvabhāvataḥ|
svabhāvaḥ pariniṣpanno dvayaikatvātmako mataḥ||16||
kalpitaḥ paratantraśca jñeyaṁ saṁkleśalakṣaṇam|
pariniṣpanna iṣṭastu vyavadānasya lakṣaṇam||17||
asaddvayasvabhāvatvāt tadabhāvasvabhāvataḥ|
svabhāvāt kalpitājjñeyo niṣpanno'bhinnalakṣaṇaḥ||18||
advayatvasvabhāvatvād dvayābhāvasvabhāvataḥ|
niṣpannāt kalpitaścaiva vijñeyo'bhinnalakṣaṇaḥ||19||
yathākhyānamasadbhāvāt tathā'sattvasvabhāvataḥ|
svabhāvāt paratantrākhyānniṣpanno'bhinnalakṣaṇaḥ||20||
asaddvayasvabhāvatvād yathākhyānāsvabhāvataḥ|
niṣpannāt paratantro'pi vijñeyo'bhinnalakṣaṇaḥ||21||
kramabhedaḥ svabhāvānāṁ vyavahārādhikārataḥ|
tatpraveśādhikārācca vyutpattyarthaṁ vidhīyate||22||
kalpito vyavahārātmā vyavahartrātmako'paraḥ|
vyavahārasamucchedasvabhāvaścānya iṣyate||23||
dvayābhāvātmakaḥ pūrvaṁ paratantraḥ praviśyate|
tataḥ praviśyate tatra kalpamātramasaddvayam||24||
tato dvayābhāvabhāvo niṣpanno'tra praviśyate|
tathā hyasāveva tadā astināstīti cocyate||25||
trayo'pyete svabhāvā hi advayālambalakṣaṇāḥ|
abhāvādatathābhāvāt tadabhāvasvabhāvataḥ||26||
māyākṛtaṁ mantravaśāt khyāti hastyātmanā yathā|
ākāramātraṁ tatrāsti hastī nāsti tu sarvathā||27||
svabhāvaḥ kalpito hastī paratantrastadākṛtiḥ|
yastatra hastyabhāvo'sau pariniṣpanna iṣyate||28||
asatkalpastathā khyāti mūlacittād dvayātmanā|
dvayamatyantato nāsti tatrāstyākṛtimātrakam||29||
mantravanmūlavijñānaṁ kāṣṭhavattathatā matā|
hastyākāravadeṣṭavyo vikalpo hastivad dvayam||30||
arthatattvaprativedhe yugapallakṣaṇatrayam|
parijñā ca prahāṇaṁ ca prāptiśceṣṭā yathākramam||31||
parijñā'nupalambho'tra hānirakhyānamiṣyate|
upalambhanimittā tu prāptiḥ sākṣātkriyā'pi sā||32||
dvayasyānupalambhena dvayākāro vigacchati|
vigamāt tasya niṣpanno dvayābhāvo'dhigamyate||33||
hastino'nupalambhaśca vigamaśca tadākṛteḥ|
upalambhaśca kāṣṭhasya māyāyāṁ yugapad yathā||34||
viruddhadhīvāraṇatvād buddhyā vaiyarthyadarśanāt|
jñānatrayānuvṛtteśca mokṣāpattirayatnataḥ||35||
cittamātropalambhena jñeyārthānupalambhatā|
jñeyārthānupalambhena syāccittānupalambhatā||36||
dvayoranupalambhena dharmadhātūpalabhbhatā|
dharmadhātūpalambhena syād vibhutvopalambhatā||37||
upalabdhavibhutvaśca svaparārthaprasiddhitaḥ|
prāpnotyanuttarāṁ bodhiṁ dhīmān kāyatrayātmikām||38||
iti trisvabhāvanirdeśaḥ samāptaḥ||
kṛtirācāryavasubandhupādānāmiti||
Links:
[1] http://dsbc.uwest.edu/node/7637
[2] http://dsbc.uwest.edu/node/3834
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên...
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập