The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Tattvajñānasaṁsiddhiḥ »»
tatvajñānasaṁsiddhiḥ
om namaḥ śrībhagavatyai vajravārāhyai||
ānandāmbudhimaṇḍanādupagatā sambuddhalakṣmīrasau|
sarvākāraguṇānvitā jagadaghadhvāntaughavidhvaṁsinī||
jyotirjñānanidherdhṛtiḥ smṛtinidheḥ śāntirmanīṣānidheḥ|
pāyādvajravirāsinī bhagavatī lokatrayaṁ durgateḥ||1||
śrīvajradevīpadapadmareṇu, rājiṁ namaskṛtya guroḥ padaṁ ca||
śrīsambaraṁ saṁvṛtavodhicittaṁ, prajñākṛpādvaitapadaṁ praśastam||2||
vajradevīpadadvaṁdvavandanānandavarttinā||
bhikṣuṇā jñānandreṇa candrevasuvaśarmaṇā||3||
sādhanaṁ vajravārāhyāḥ svārthaṁkiñjidvibhajyate||
subhāṣitaprade nityaṁ matiḥ kalpanasotsukā||4||
tataḥśradvāpareṇedaṁ mandasvalpadhiyā mayā||
karttavya na mama doṣo vīkṣaṇīyo mahājanaiḥ||5||
om namaḥ śrī vajravārāhyai
udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā, dagdhālitritayā trilokamahitā pīyūṣadhārāplutā||
buddhajñānarasāvilā vikaluṣā svānandasandohadā bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ||1||
nirmāṇālidineśamaṇḍalagatā kādyādivarṇāvṛtā, prajbālajvalanojvalāmṛtasavā sūkṣmājasūtropamā vidyābuddhakadamvakaṁ dahati yā cakratrayorbhedinī sānandā lalitordvagā sphuratu vo vārāhikā cetasi||2||
praṇipatya vajrapūrvāṁ vārāhīṁ vajrayoginīm|
śirasā svasmṛtaye vakṣye'haṁ tattvajñānasya saṁsiddhim||3||
vijanamano'nukūlasthānaṁ nāthāṁkakaḥ praviśetsudhīḥ||
tatra sukumāramāsanamupaviśya vibhāvayecchuddhiṁ||4||
tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayaṁ||
saṁlikhyānāmikayā, lohitakusumārcitaṁ kuryāt||5||
tadanu paramādyapātre karakamalaṁ dakṣiṇetaraṁ kṣiptvā
vidadhīta savanaṁ yathopadeśaṁ śayasparśāt||6||
pravidhāya karanyāsaṁ bṛddhāṅguṣṭhāṅgulisamāyogāt
kurvītāṅganyāsaṁ ṣaḍbhirvīreśvarīmantraiḥ||7||
tadanu cakravajravaropari raṅgāruṇoyogajasamamamantraṁ|
bhujagabhavaiḥ suviśiṣṭaiḥ sicayagatairavakirecchanakaiḥ||8||
tatra jinahṛdayacakraṁ śikhikoṭikaṁ samabhilikhya
tadgarbhe mantrālīṁ gāṅgeyaśalākayā vilikhet||9||
cakrasya vāhyabhāge pūrvottarapaścimārkidigdeśe|
satsvastikānabhilikhetkrameṇa vāmahastena||10||
ākṛṣya vajradevīmpraviśya mantrākṣareṣu baddhvā paritoṣayet
suvidhānāt jaḥ hu va horiti paṭhitvā||11||
tadanu saparyā vividhāstasyā vidadhīta maṁtrarūpāyāḥ
bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ||12||
vividhairvalaiḥ samadanairupahāraiḥ pañcabhiratiparārdhyaiḥ||
gītaivadyairnnṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca|| 13||
pratidivasaṁ pratipakṣaṁ pratimāsaṁ vā tithau daśamyāṁ||
kuryādyathoktapūjāvidhimasyāḥ siddhimākāṁkṣaṇaḥ||14||
atha kṛtavāhyārcanavidhirurukaruṇo nirmitāridhyāvje||
vyasuhṛyoṣṇaguvimvāṁ dhyāyātpūrvoditāṁ devīm||1||
saṁdhyāsindūravarṇāṁ kharakaranikarāyāstasaptārkkakāntīṁ
karttrīṁ sarvārttihaṁtrīṁ sphuradamṛtaghṛṇīṁ vibhratīṁ savyadoṣṇā||
vibhrāṇāṁ vāmadoṣṇā kamalamatisitaṁ raktapūrṇadhvajāḍhyāṁ
kālyā dambholikālyā parigataśirasaṁ muktamūrddhokhahastāṁ||2||
muṇḍālīmaṇḍitāṅgīṁ mukhagaladasṛjaṁ svādaguṁ muktanādāṁ ,
savye corddhaṁkirāsyāṁ varaśubhagamanāṁ krodhamūlānanāntāṁ||
sānandāṁ sānurāgāṁ vividharasayutāmarddhaparyyaṅkanṛtyāṁ
mudrāṣaṇmudritāṅgīṁ vyapagatavasanāṁ ṣoḍaśāvdāṁ varāṅgīm||3||
jñānākarṣādividhiḥ prāgiva kṛtvā vidhānavinmaṁntrī||
svastikamalikābhimukhaṁ bhramantamekaṁ drūtaṁ dhyāyāt||4||
tadanu viyadvatī dhātau trikūṭagirigahvare bhramaccakraṁ
prāguktamiva dhyāyādraktaṁ jājyalyamānaṁ sat||5||
tatra sthiramivātivegānnirvātaniṣkampadīpamiva dīptaṁ|
drāvayedurusukhacakraṁ śravadamṛtasārakṛtasavanam||6||
kāyatrayasvabhāvaṁ paramaṁ sahajātmakaṁ jagadvyāpinaṁ
sphuradamitaśāntasantatiṁ paśyetpaścātsukhaṁ paścāt||6||
pratidivasaṁ pratisandhyaṁ yathākṣaṇamvā vibhāvayedetat|
yāvatsiddhinimittaṁ tāvadidamucyate vyaktam||7||
ayatnajaprītilayānubandhanāt|
yadā bhavedvyaktamidaṁ vibhāvitam||
kaśācapeṭādiha naiva vedanā|
tadā bhavetsiddhiradūravarttinī||8||
pratāḍitānāṁ paṇavādikānāṁ paṭudhvanirnaśrutagocaraścet||
yadāpyate bodhiranuttarāgrā svapne cirāddhyānavatāgrasiddhiḥ||9||
dṛṣṭvā siddhinimittaṁ pitṛvanagirikuñje vṛkṣamūlādau||
nivasannutpannakramayogamajasraṁ sudhīḥ kuryāt||10||
siddhau vasudhādīnāṁ bhavatī layo hyuttarottarakramaśaḥ
khyāti tadā gaganābhaṁ prabhāsvaraṁ jñānamātraṁ sat||11||
jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ||
ata eva tāni yogī samāhito lakṣayenmanasā||12||
prathamaṁ mṛgatṛṣṇābhaṁ dhūmākāraṁ dvitīyakaṁ cihnaṁ||
khadyotavattṛtīyaṁ caturthaṁ dīpojvalaṁ spaṣṭaṁ||13||
vigatābhragaganasadṛśaṁ pañcamaṁ cihnaṁ prakāśamavikalpaṁ||
evaṁ lavdhanimitto mudrāṁ mahatīmavāpnoti||14||
utthātukāmaḥ praṇipatya yoginīṁ
nāthaṁ ca kasthaṁ samudīrya mūḥ kṛtiṁ||
utthāya kṛtyaṁ vidadhīta tatvadhī-
stiṣṭhetsadā yogayugena yogavit||15||
iti tattvajñānasaṁsiddhau bhāvanāvidhiḥ||2||
adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padāvjanataiḥ||
mantrī tithau daśamyāṁ vidadhītānugrahanteṣāṁ||1||
saṁpūjya maṁtrarūpāṁ devīṁ cakrasthitāṁ vihitayomaḥ
ādāya maṁtrajaptaṁ paramādyaṁ niṣkramettasmāt||2||
atha vihitapañcamaṇḍalamūrddhasthāṁ tadantadakṣiṇaṁśiṣyaṁ
kusumasrajaṁ dadhānaṁ dhyātakenāthaṁ guruḥ paśyet||3||
tadanu ca yathoktaṁ devīcakraṁ prodyanmarīcikaṁ rayavat||
dhyātvāntabāsigātre vajrabhṛttasya saṁdadyāt||3||
evaṁ syādāveśastatkalikā prakampanaṁ vāṣpaḥ||
pāto jñānotpādaḥ svārūpañcāpi paripādyāḥ||4||
tadanu kathayetsamādhiṁ pūjāmaṁtraṁ ca vajrayoginyāḥ||
śraddhānvitasya guṇino gurubuddhābhinnasadbhakteḥ||6||
kathayenna yogamenaṁ sadyaḥ pratyayakaraṁ susiddhaṁvā||
śraddhāvirahitamanaso bhaktivihīnaśiṣyasya||7||
vidadhāti yastu pūjāṁ devīcakrasya maṁtrayuktasya||
tasyāpayānti bhayānyaṣṭau pāpāni ca mahānti||8||
durbhagatā dāridryaṁ vyādhijarāduḥkhadaurmanasyāni
bhramakalikaluṣakleśāḥ pīḍā nānāvidhāścāpi||9||
yo japati cakramantraṁ dhyātvā hṛdaye nirodhavācāsau
prāpnotyaṣṭau siddhīḥ pañcābhijñāṁstathāṣṭaguṇāna||10||
dhyāyati yaḥ kiravaktrāṁ pratidavasaṁ yatnataścatuḥsaṁdhyaṁ
hariharahiraṇyagarbhairjetumaśakyāṁ mṛtiṁ jayati||11||
vastrānnapānadhanadhānyaviśālabhūmiḥ
prāsādadivyaśayanāsanasādhanāni||
tasyodbhavanti dayitā vividhāśca vidyā,
yo bhāvayatyaśanikolamukhīṁ sacakrāṁ||12||
iti tatvajñānasaṁsiddhau sānuśaṁsā śiṣyānugrahavidhiḥ||
maṁtroddhāramataḥ paramadhidhāsye vajrayoginīhṛdayaṁ
karṇātkarṇamupāgatamāsyādāsyaṁ tathākramataḥ||1||
pūrvoditamiva cakra saṁlikhyaṁ marudgaṇālayopetāṁ||
tatra likhetparipāṭita ālikāliṁ tathaiva koṇaṁ||2||
jhādharagaṁ ḍādharasthaṁ hādharagavibhūṣitaṁ samāyuktaṁ||
trikamādito vilikhyaṁ sadakṣaraṁ tatvaparidīpi||3||
bhorddhagataṁ chorddhasthitasametaṭorddhasthitaṁ tadanu lekhyaṁ||
ḍādharayutaṁ ṣādhāragaṁ ṣorddhasthitayuktaśorddhagataṁ||4||
ñādharayutaḷtalasthaṁ ṭādharayutaporddhasaṁsthitaṁ||
tadanu ṭhādharagānvitaphorddhagaṁ aivāmayutaṁ haṭāntasthaṁ||5||
casamadhyagataṁ ṭhasavyagasametaṁ bhādharasusaṁsthitaṁ
tadanu hathamadhyagataṁ tavāmayuktaṁ ṭhalamadhyaga paścāt||6||
sarvakarāntaphamadhyagaṁ tṛtīyavargādivāmagasametaṁ||
ṇorddhayutaṁ lādharagaṁ chorddhasthaṁ bhatalagaṁ ṭhasavyayutaṁ||7||
torddhagayutaṁ ṣādharagaṁ thorddhadasaṁyuktaṁ ṇādharagaṁ paścāt||
phādharagaṁ ṭhādharasaṁyuktaṁ phorddhasthaṁ ṇorddhayuktaṁ lādharagaṁ||8||
ḍādharaśūnyasametaṁ trivatalagaṁ corddhasthitaṁ ratalaṁ||
thādharayutaṁ śādharagaṁ ñādharasamāyuktaṁ cāpi||9||
sayamadhyagaṁ jhavāmagasametamuktākṣarakṛto rahasyaḥ||
maṁtroyamaśanīdevyā lekhyo japyo vibhāvyaśca||10||
cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ
śrīkāmadugdhenurapi praśastāḥ
te sādhyamānā dadatīha vittā-
nyayantu saukhyaṁ sadhanaṁ dadāti||11||
iti tatvajñānasaṁsiddhau mantrauddhāravidhiḥ||
yasminnayaṁ pātragatevyalikhya, pūjānimittaṁ vidhinā vidhijñaḥ||
bālasya rakṣā vidhivadvidheyā, vaddhena dokaṇṭhaśikhāsuvāhau||
dṛṣṭvā'payānti bhujagāḥ śiśukaṁ sarakṣaṁ,
bhūtā grahā niśicarāḥ sapiśācasaṁghāḥ||
anye ca bālakabharyārttikarāḥ subhīmāḥ
siṁhaṁ yathā vanacarā valinambhayārttāḥ||2||
saṁprāpya sadupadeśaṁ dṛṣṭvā saṁpratyayaṁ ca yogasya
siddhiriyaṁ samabhilekhi sphuradamalajñānasavaṁsatiḥ||3||
tasmāttatsaṁprāptyai saṁsevyaṁ saguroḥ padāmburuhaṁ||
sānnā pradānabidhinā kāyakleśaiḥ praṇāmaiśca||4||
tatvajñānāgrasiddhirvahuhitajananī yā janasyeva loke
satvānāṁ yanmayosītkuśalamakaluṣaṁ pūrvacadrāṁśuśubhraṁ||
bhūyāsustena lokāḥ kalimalavikalā śuddhāsambodhibhājo
labdhvā mudrāmudārāṁ bhavabhayaśamanīṁ sarvasatvārthakartrīṁ||5||
samāptoyaṁ tatvajñānasaṁsiddhirnāma svādhiṣṭhānaśceti
śubham sarvadā
Links:
[1] http://dsbc.uwest.edu/node/7708
[2] http://dsbc.uwest.edu/node/3838
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập