The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Svayambhū purāṇa »»
svayambhu purāṇa
prathama adhyāyaḥ
svayambhūdharmadhātusamutpatti nidānakathā
om namaḥ śrī dharmadhātuvāgīśvarāya sarva buddhadharmabodhisattvebhyaḥ|
śrīmatā yena saddharmastrailoke saṁprakāśitaḥ|
śrīghanaṁ taṁ mahābuddhaṁ vandeka'haṁ śaraṇāśritaḥ||1||
natvā trijagadīśānaṁ dharmadhātujinālayaṁ|
tatsvayambhūsamuddeśaṁ vakṣāmi śṛṇutādarāt||2||
śraddhayā yaḥ śṛṇotīmāṁ svayambhūtpattisatkathāṁ|
pariśuddhatrikāyāḥ sa bodhisattvo bhaved dhruvaṁ||3||
tadyathā bhūtpurābhijñaḥ jayaśrī sugatātmajaḥ|
bodhimaṇḍavihāre sa bijahāra sasāṁdhikaḥ||4||
tatra jineśvaro nāma bodhisattva mahāmatiḥ|
śraddhayā śaraṇaṁ gatvā jayaśrīyaṁ upāśrayet||5||
tadā dhīmānjayaśrīḥ sa sarvasattva hitārthavit|
saddharmasamupādeṣṭuṁ sabhāsane samāśrayet||6||
tatra sarve mahāsattvā bodhisattvā jinātmajāḥ|
arhanto bhikṣavaścāpi brahmacāriṇaḥ śrāvakāḥ||7||
bhikṣuṇyo brahmacāriṇyo bratinaścāpyupāsakāḥ|
upāsikāstathānye'pi gṛhasthaśca mahājanāḥ||8||
brāhmaṇāstirthīkāścāpi yatayaśca tapasvinaḥ|
rājāno mantriṇomātyāḥ sainyādhipatiśca paurikāḥ||9||
grāmyā janapadāścāpi tathānyavāsino janāḥ|
tatsaddharmāmṛtaṁ pātuṁ śraddhayā samupāgatāḥ||10||
tatra sabhāsanāsīnaṁ tamarhataṁ jayaśrīyaṁ|
abhyarcya sādaraṁ natvā tatsabhāyāṁ yathākramaṁ||11||
kṛtāṁjalipuṭāḥ sarve parivṛtya samantataḥ|
puraskṛtya samudvikṣya samāśrayan samāhitāḥ||12||
tān sarvān samupāsīnān saddharma śravaṇotsukān|
dṛṣṭvā jinaśrī bodhisattvaḥ samutthitaḥ||13||
udvahannuttarāsaṁgaṁ sāṁjali samupāśritaḥ|
jānubhyāṁ bhūtale dhṛtvā sampaśyannevamavravīt||14||
bhadantoharṣamicchāmi carituṁ bodhisaṁvaraṁ|
tadādau kiṁ vrataṁ dhṛtvā saṁcareya samāhitaḥ||15||
tad bhavān samupādisya sarvānasmān prabodhayan|
bodhimārge samāyujya cārayituṁ śubherhati||16||
iti saṁprārthitaṁ tena śrutvā ca sugatātmajaḥ|
jayaśrīstaṁ mahāsattvaṁ sabhāmantraivamādiśat||17||
śrṛṇu vatsāsti te vāṁchā sambodhisaṁvare yadi|
yathākramaṁ pravakṣāmi saṁbodhivratasādhanaṁ||18||
yo vāṁchā tatra saṁsāre carituṁ bodhisaṁvaraṁ|
sa ādau śaraṇaṁ gatvā sadguruṁ samupāśrayeta||19||
tadupadeśamāsādya yathāvidyi samāhitaḥ||20||
tīrthe snātvā viśuddhātmā triratnaśaraṇaṁ gatāḥ|
yathāvidhi samabhyarcya saṁbodhi nihitāśayaḥ||21||
upoṣadhaṁvratamādhāya samācarejjagaddhite|
evaṁ yaścarate nityaṁ saṁbodhimānasaḥ sudhīḥ||22||
pariśuddha trikāyaḥ sa bodhisattve bhaved|
bodhisattvo mahāsattvaḥ sarvvasattva hitārthabhṛt||23||
kramātsaṁbodhi saṁbhāraṁ saṁpūrayet samāhitaḥ|
etatpuṇyābhiyuktātmācaturbrahma vihāradhṛk||24||
niḥkleśo nirjjayanmārona saṁbodhiḥ samavāpnuyāt||25||
evaṁ sarvatra lokeṣu saddharma saṁprakāśayan|
samāpya saugataṁkārya sunirvṛtimavāpnuyāt||26||
tato'rhaṁ sugato bhūtvā sarvvānsattvānpravodhayan|
bodhimārge pratiṣṭhāpya saṁvṛttau saṁpracārayet||27||
evaṁ sarve'pi saṁbuddhāḥ yetītā apyanāgatāḥ|
varttamānāśca te hayetad vratapuṇya vipākataḥ||28||
bodhiprāpya jinā āsanbhaviṣyanti bhavantyapi|
evaṁ sarve mahāsattvā bodhisattvā jinātmajāḥ|| 29||
arhanto'pi thā sarve pariśuddhatrimaṇḍalāḥ|
bodhiṁ prāpya sunirvāṇaṁ yātā yāsyanti yāntyataḥ||30||
evaṁ yūyaṁ parijñāya yadecchatha sunivṛtiṁ|
triratnaśaraṇaṁ gatvā saṁcaradhvamidaṁ vrataṁ||31||
iti tena samādiṣṭaṁ śrutvā sa sugatātmajaḥ|
jineśvaraṁ tamarhantaṁ sampaśyannevamavravīt||32||
bhadanta śrotumichāmi tad vratasthānamuttamaṁ|
etad vrataṁ caretkutra taddeśaṁ samupādiśat||33||
iti saṁprārthite tena jayaśrīḥ sa mahāmatiḥ|
jineśvaraṁ mahāsattvaṁ taṁ paśyannevamādiśat||34||
śṛṇu vatsa samādhāyaṁ vratasthānasamuttamaṁ|
munīśvarairyathākhyātaṁ tathā vakṣāmi te'dhunā||35||
puṇyakṣetreṣu tīrtheṣu vihāre sugatāśrame||
buddhānāṁ nivṛtānāṁca caityeṣu pratimāsu ca||36||
buddhakṣetreṣu sarvatra vratasthānaṁ samuttamaṁ|
eteṣvami samākhyātaṁ svayambhūcaityaṁ uttamaṁ||37||
evaṁ vijñāya yo dhīmānvrataṁ caritumicchati|
sa svayambhū jinakṣetraṁ āśritya caratāṁ vrataṁ||38||
svayambhūkṣetramāśritya yaścarati vrataṁ mudā|
sa labhet tanmahat puṇyamakṣayaṁ bodhisādhanaṁ||39||
etat puṇyaṁ viśuddhātmā bhadraśrī sadguṇāśrayaḥ|
bodhisattvo mahābhijñā bhavajjinātmajo dhruvaṁ||40||
durgatiṁ na brajet kvāpi saṁsāre sa kadācana|
sadā sadgatisaṁjāto bodhicaryāvrataṁ caret||41||
evaṁ sa saṁsaralloke kṛtvā sarvatra bhadratā
saṁbodhi praṇidhiṁ dhṛtvā saṁcare tadjagaddhite||42||
evaṁ ca bodhi saṁbhāraṁ pūrayitvā yathākramaṁ|
trividhāṁ bodhimāsādyaḥ nirvṛtipadamāpnuyāt||43||
evaṁ yūyaṁ parijñātvāḥ svayambhūsthāna āśritā|
triratnaśaraṇaṁ gatvā saṁcaratha vratottamaṁ||44||
etattenārhatādiṣṭaṁ śrutvā sa sugatātmajaḥ|
jayaśriyaṁ tamarhantaṁ sampaśyannevamabravīt||45||
bhadanta bhavatā diṣṭaṁ śrutvā me rocate manaḥ|
svayambhūcaityamārādhya carituṁ vratamābhavaṁ||46||
svayambhū caityarājaḥ śrīdharmadhātu jinālayaḥ|
kutrāstyatra mahīloke tat samādeṣṭumarhati||47||
iti saprārthitaṁ tena śrutvāṁ so'rhan yatiḥ sudhīḥ|
jayaśrī staṁ mahāsattva samālokyaivamādiśata||48||
vidyate'tra mahīloke uttarasyāṁ himālaye|
nepāla iti vikhyāteḥ gopucchākhyernagottamaḥ||49||
tadgirernāma cāturdhya caturyugeṣu vartate|
tadyathābhūdyuge satye padmagiririti smṛtaḥ||50||
tretāyāṁ vajrakūṭākhyo gośṛṁgo dvāpare smṛtaḥ|
idānīṁ tu kalau'sau gopuccha iti viśrutaḥ||51||
so'piśailo idānītu lokai nepāla deśakaiḥ|
sāmheguriti vikhyāta stathāsaṁprasthito bhuvi||52||
sa sarvadhāturalādi sarvadravyamayoktamaḥ|
aśvattha pramukhairsavairpādapaiḥ saṁpraśobhitaḥ||53||
sarvatra kusumairkāntaḥ saṁrvoṣadhiphaladrumaiḥ|
sarvapakṣivirāvaiścaḥ bhramadbhramaranisvanaiḥ||54||
jantubhiḥ sakalaḥ sneha nivaddhamaitramānasaiḥ|
tapasvivaddhayā bhadracāribhiḥ saniṣevitaḥ||55||
aṣṭāṁga guṇasaṁpanna saṁśuddhāmṛtanirjharaiḥ|
śobhitaḥ puṣpagaṁdhādhi saṁvāsitaiḥ samīraṇaiḥ||56||
saṁsevitaḥ sadā divya mahotsāhairvivājitaḥ|
sarvalokādhipairnityaṁ saṁsevitaḥ samādaraiḥ||57||
tatra ratnamaya padmaḥ karṇṇikāyāṁ samāśritaḥ|
divya sphaṭikaratnābhajyotirūpo nirañjanaḥ||58||
ekahastaḥ pramānoccaścaityarūpo jināśrayaḥ|
svayambhūḥ sarvalokānāṁ bhadrārtha samavasthitaḥ||59||
brahma śakrādibhirdevaiḥ sarvaillokādhipairapi|
sarvairdaityādhipaiścāpi nāgendraiḥ garuḍairapi||60||
siddhai vidyādharaiḥ sādhyairūryakṣagandharvakinnaraiḥ|
rākṣasendraiśca rudraiśca grahaistārāgaṇairapi||61||
vasubhiścāpsarobhiścaḥ sarvaiśva tridaśādhipaiḥ|
ṛṣibhiryatibhiḥ sarvai yogibhi brahmacāribhiḥ||62||
sarvaiśca tīrthikai vijñaistāpasaiścāpisajjanaiḥ|
divāniśaṁ catuḥ saṁdhyaṁ dṛṣṭvā smṛtvā pravanditaḥ||63||
nityakālaṁ samāgate samabhyarcya samādarāt|
saṁstutibhiḥ mahotsāhaiḥ saṁmānitābhivanditaḥ||64||
evaṁ sa trijagannāthaḥ svayambhū dharmadhātukaḥ|
sarvaloka hitārthena saṁbhāṣayansamāsthitaḥ||65||
idānīntu kalau lokā duṣṭāḥ krūrāśayā śaṭhāḥ|
dṛṣṭavedaṁ dharmadhātuṁ hi hariṣyanti na saṁśayaḥ||66||
ityasau śilayāchādya gupti kṛtvā prakāśitaḥ|
tadupariṣṭīkābhiśca vidhāya caityamuttama||67||
chātradhvajapatākābhiralaṁkṛtyādhyatiṣṭhataṁ|
tatrāpi sarvalokaiśca sarvalokādhipairapi||68||
samāgatya samārādhya samabhyarcyābhivanditaḥ|
satkāraiśca mahotsāhaiḥ stutipradakṣiṇādibhiḥ||69||
praṇāmaiśca samārādhya sevito mānito'rcitaḥ|
evaṁ sa trijagannātho dharmadhātu jinālayaḥ||70||
sarvasattva śubhārthena saṁśobhitā vyavasthitaḥ|
tatra ye śaraṇaṁ gatvā yānti śuddhayā mudā||71||
durggatiṁ te na gachanti saṁsāre'tra kadācana
sadgatāveva saṁjātā dharmmaśrī saṁghaśobhitā||72||
bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ|
bhadraśrī sadguṇadhārā sarvasattva hitaṁkarāḥ||73||
bodhicaryāvrataṁ dhṛtvā saṁcare jagaddhite|
evaṁ yūyamapi jñātvā śraddhayā śaraṇa gatāḥ||74||
svayambhūcaityamārādhya saṁcaradhvaṁ vrataṁ sadā|
evaṁ kṛtvātra saṁsāre bhadraśrī sadguṇāśrayā||75||
bodhisattvā mahāsattvā jinātmajā bhaviṣyathaḥ|
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ||76||
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyathaḥ|
iti tena samādiṣṭaṁ niśaṁmya sa mahāmatiḥ||77||
śāstāraṁ taṁ samālokya punarevamavocata|
bhadanta śrotumicchāmi yatsvayambhū jinālayaḥ||78||
kadā svayaṁ samutpannaḥ kathaṁ ca tadupādiśa|
iti saṁprārthita tena śrutvā so'rhan yatiḥ sudhīḥ||79||
jayaśrīstaṁ mahāsattvaṁ saṁpaśyannevamādiśat|
sādhu śrṛṇu mahābhāga yathā mayā śrutaṁ guroḥ||80||
tathāhaṁ te pravakṣāmi svayambhūtpattisatkathāṁ|
tadyathā pāṭalīputre pure'śoko narādhipaḥ||81||
saddharma sādhanotsāhī triratnasevako'bhavat|
sa tatra kukkuṭārāme vihāre sugatāśrame||82||
upaguptaṁ mahābhijñaṁ vandituṁ samupācaret|
tadā so'rhan mahābhijñaḥ sarvasaṁghapuraskṛtaḥ||83||
sabhāmadhyāsanāsīnastasthau dhyātvā samāhitaḥ|
tamarhataṁ sabhāsīnaṁ sarvasaṁghapuraskṛtaḥ||84||
dṛṣṭvāśokaḥ sa bhūmīndro muditaḥ samupācarat|
tatra sa sahasopetya sāñjalirarhato yatīn||85||
sarvānnatvopaguptaṁ tamaṣṭāṁgaiḥ prāṇamanmudā|
tatastaṁ gurumarhantaṁ mahotsāhaiḥ yathāvidhiṁ||86||
samabhyarcya praṇatvā ca dharmaṁ śrotumupāśrayat|
tathā tatmantriṇaḥ sarve sāmātyasacivo janāḥ||87||
tamarhantaṁ yatinnatvā tatraikāntamupāśrayat|
tataḥ so'rhan mahābhijño dṛṣṭvā sarvā samāśritān||88||
ādimadhyāntakalyāṇaṁ saddharmasamupādiśat|
tatsaddharmāmṛtaṁ pītvā sarve lokāḥ pravodhitāḥ||89||
dharmaviśeṣamājñāya saṁbodhivratamīcchire|
tataḥ so'pi mahārājaḥ śrutvā taddharmamuttamaṁ||90||
saṁbodhisādhanocaryā saṁcarituṁ samaicchata|
tataḥ sa nṛpatī rājā sāñjaliḥ samupāśritaḥ||91||
tamarhantaṁ mahāsattvaṁ natvā paśyaṁ mudāvadat|
bhadanta śrotumicchāmi saṁbodhisādhanaṁ vrataṁ||92||
kutra puṇyatamaṁ kṣatraṁ yatrāśu sidhyate vrataṁ|
tad bhavān samupādiśya sarvāṁllokān prabodhayan||93||
bodhimārge samāyujya saṁcārayitumarhati||
iti saṁprārthite rājñā śrutvā so'rhan mahāmatiḥ||94||
tamaśokaṁ mahīpālaṁ sampaśyannevamabravīt|
sādhu śṛṇu mahārāja yathā me guruṇoditaṁ||95||
tathāhaṁ te pravakṣāmi bodhivrataṁ yadīcchasi|
sarvakṣatrottamo rājannuttarasyāṁ himālaye||96||
nepāle iti vikhyāto yatrāśu sidhyate vrataṁ|
tatrāpyati mahatpuṇyakṣatraṁ buddhaiḥ praśaṁsitaṁ||97||
svayambhūcaityarājasya dharmadhātoḥ samāśrayaṁ|
tatra yadyatkṛtaṁ karma tattatsaṁsidhyate dutaṁ||98||
iti sarvai mahāsattvaiḥ saṁsevitaṁ jinairapi|
iti vijñāya rājendra sambodhiṁ yadi vāñchasi||99||
taccaityaśaraṇaṁ gatvā saṁcarasva susaṁvaraṁ|
etatpuṇyaviśuddhātmā bhadraśrī sadguṇarddhimān||100||
bodhisattvo mahābhijño bhaveḥ sarvahitārthabhṛt|
tataḥ kramena sambodhiṁ saṁbhāraṁ paripūrayan||101||
niḥkleśo'rhañjagannāthāḥ sambuddhapadamāpsyasi|
iti tenārhatādiṣṭaṁ niśamya sa nṛpo mudā||102||
upaguptaṁ guruṁ natvā papracchaivaṁ samādarāt|
bhadanta śrotumichāmi svayambhūtpatti satkathāṁ||103||
kadā svayaṁ samutpannaṁ statsamādeṣṭumarhati|
iti saṁprārthitaṁ rājñā śrutvā so'rhan yatiḥ surdhīḥ||104||
aśokaṁ taṁ mahīpālaṁ sampaśyannevamādiśat|
sādhu rājan yathādiṣṭaṁ guruṇā me śrutaṁ mayā||105||
tathāhaṁ saṁpravakṣāmi śṛṇuṣva tatsamāhitaḥ|
tadā cāsau jagacchāstā śākyamunistathāgataḥ||106||
sarvajño dharmarājo'rhan munīśvaro vināyakaḥ|
sa sarvaḥ sāṁdhikaiḥ sārddhaṁ janapadeṣu saṁcaran||107||
ekasmin samaye tatra nepāle samupācarat|
gopucchaparvvatapārśve paścime śrīsvayambhūvaḥ||108||
pucchāgro'bhidha caityasyasaṁnnidhau sugatāśrame|
sarvasattvahitārthena pūrṇanduriva bhāsayan||109||
saddharmma samupārdeṣṭuṁ vijahāra sasāṁdhikaḥ|
yadā sa bhagavāñchāstān sattvānāṁ dharmma vṛddhaye||110||
saddharmma samupādeṣṭuṁ sabhāsane samāśrayat|
taṁ dṛṣṭvā tadā tatra mañjuśriyaḥ mamāśrame||111||
vihāre vāsinī cūḍābhidhānī brahmacāriṇī|
arhantī bhikṣuṇī bhadrā saddharmmaguṇavāñchinī||112||
suprasannāśrayā śuddhā kāṣāya cīvarāvṛtā|
divyapūjopacārāṇi samādāya pramoditā||113||
tatsaddharmāmṛtaṁ pātuṁ tatrāśu samupācarat|
tadā tatra mahāsattvā bodhisattvā jinātmajāḥ||114||
maitreyapramukhāḥ sarve taddharma śrotumāgatāḥ|
arhanto bhikṣavaścāpi śrāvakā brahmacāriṇaḥ||115||
bhikṣuṇyo brahmacāriṇyaḥ cailakā vratino'pi ca|
triratnaśaraṇāsīnāścopāsakā upāsikāḥ||116||
bauddhabhaktiratāḥ sarve taddharmaśrotumāgatāḥ|
sarve te samupāyātāstatra sabhāsanāśritaṁ||117||
saṁbuddhaṁ taṁ samālokya muditāḥ samupācaran|
te sarve'bhyarcya taṁ nāthaṁ natvā sāñjalayormudā||118||
tatsaddharmāmṛta pātuṁ tatsabhāyāṁ samāśrayan|
brahmaśakrādayā devāḥ sarve lokādhipā api||119||
grahāstārāgaṇāścāpi siddhā vidyādharā api|
sādhyā rudrāśca gandharvā yakṣaguhyakakinnarāḥ||120||
daityendrā rākṣasendrāca nāgendrā garuḍā api|
evamanyepi lokendrāḥ sarve tatra mudāgatāḥ||121||
taṁ munīndraṁ samabhyarcya natvā tatra samāśrayan|
hāritī yakṣiṇī cāpi bodhisattvānupālinī||122||
sā bhavantaṁ tamānasya tatsabhāyāṁ samāśrita|
atha sa bhagavānañchāstā dṛṣṭvā sarvān samāśritān||123||
maitreyaṁ samupāmantrya sampaśyannevamādiśat|
maitreyemaṁ jagannāthaṁ svayambhūvaṁ jinālayaṁ||124||
dharmadhātuṁ triratnāyaṁ paśyadhvaṁ yūyamādarāt|
bhajadhvaṁ śraddhayā nityaṁ gatvātra śaraṇaṁ mudā||125||
bodhicaryāvrataṁ dhṛtvā saṁcarante jagaddhite|
śraddhayā ye bhajantyatra śaraṇaṁ samupāśritāḥ||126||
bodhicaryāvrataṁ dhṛtvā saṁcarante jagaddhite|
sarve vimuktapāpāste pariśuddha trimaṇḍalāḥ||127||
bodhisattvā mahābhijñāḥ bhaveyuḥ sadguṇāśrayāḥ|
bhadraśrīsukhasampannaścaturbrahmavihārikāḥ||128||
sarvasattva hitodyuktāḥ saṁbodhivratacāriṇaḥ|
na kvāpi durgatiṁyāyuḥ sadā sadgatisaṁbhavāḥ||129||
triratnabhajanotsāhāḥ saddharmmasādhanodyamāḥ|
tataḥ pravrajyā saṁbuddhaśāsane śaraṇaṁ gatāḥ||130||
brahmacaryāṁ vrataṁ dhṛtvā saṁcareran samāhitāḥ|
tataste nirmalātmāno niḥkleśāḥ vijitendriyāḥ||131||
trividhāṁ bodhimāsādha sambuddhapadmāpnuyuḥ|
evaṁ vijñāya ye martyā vāñchanti saugataṁ padaṁ||132||
te bhajantu sadātraiva śraddhayā śaraṇāśritāḥ|
ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ||133||
sarve lokāḥ pramodantastathā bhajitumīcchīre|
maitreyaḥ sa tato dhīmān bodhisattva hi moditaḥ||134||
samutthāya munīndrasya purataḥ samupācaran|
udvahannuktarāsaṁgaṁ praṇatvā taṁ munīśvaraṁ||135||
jānubhyāṁ bhuvi saṁghāya sāñjaliretamavravīta|
bhagavān nāthaḥ sarvajña dharmadhātujinālayaḥ||136||
kadāyaṁ svayaṁmutpanna stansamādeṣṭumarhati|
iti saṁprārthite tena maitreyeṇa mahātmanā||137||
bhagavantaṁ mahāvijñaṁ saṁpaśyannevamādiśata|
sādhu śṛṇu samādhāya maitreyo'sya svayambhūvaḥ||138||
samutpattikathāṁ vakṣe sarvalokābhibodhane|
purāsmin bhadrakalpe'bhūd vipaśvī nāma sarvavit||139||
jagachāstā munīndro'rhan dharmmarājastathāgataḥ|
aśīti varṣa sāhasra paramāyūṁṣi yadā nṛṇāṁ||140||
tadāhaṁ satya dharmmākhyā bodhisattvā'bhavaṁt kila|
yadā sa bhagavāñchāstā vandhumatyāḥ puro'ntike||141||
vihāre dharmmamādiśca vijahāra sasāṁdhikaḥ|
tadāhaṁ taṁ jagannāthamārādhya samupasthitaḥ||142||
tadātrā bhūtsaptakośa vyāyāmavistaro hradaḥ|
tadanuśāsanāṁ dhṛtvā prācaraṁ bodhi samvaraṁ||143||
aṣṭāṁga guṇa sampannaḥ jalāśrayo nagāvṛtaḥ|
padmotpalādi saugandhi nānā puṣpa praśobhitaḥ||144||
haṁsa sārasa kāḍamba pramukha pakṣimaṇḍitaḥ|
tīropāntanagāruha sarvarttu puṣpitairdrumaiḥ||145||
phalauṣadhādi bṛkṣaiśca samantāt parimaṇḍitaḥ|
mīnakacchapamaṇḍūkapramukha jalavāsināṁ||146||
jantūnāṁ nilayo'gādhaḥ sarvanāgādhipālayaḥ|
tatra sarvāhirājendraḥ karkkoṭakābhidho mahān||147||
evaṁ tadā mahā tīrthaḥ puṇyāmṛtāśrayo vabhau|
sadā tratridaśāḥ saddharmapsarobhiḥ pramoditāḥ||148||
snātvā saṁkrīḍamānāḥ satsaukhyaṁ bhuktvā divaṁ yayuḥ|
tathā brahmādayaḥ sarve maharṣayastapaśvinaḥ||149||
snāna saṁdhyādikaṁ karmma kṛtvā saṁsevire sadā|
evaṁ lokādhipāścāpi snātvātra sarvadā mudā||150||
svasva kule samabhyarcya mahotsāhairnisevire|
evaṁmanyepi lokāśca vratino brahmacāriṇaḥ||151||
snātvātra saṁvaraṁ dhṛtvāḥ pūtātmāno divaṁ yayuḥ|
bodhisattvā tathānaike snānadānavrataṁ mudā||152||
kṛtvātra vimalātmānaḥ samācārañjagaddhite|
evaṁ sarve munīndraiśca snāna vratādi bījaṁphalaṁ||153||
mahatpuṇyataraṁ śreṣṭhamākhyātaṁ bodhisādhanaṁ|
yatra snātvā triratnānāṁ śaraṇe samupāśritāḥ||154||
bodhicaryā vrataṁ dhṛtvā prācaranta jagaddhite|
te āśu vimalātmāno bhadraśrīsatguṇānvitāḥ||155||
bodhisattvāḥ mahāsattvā vabhūvuḥ sugatātmajāḥ|
kecinniḥ kleśitātmāno bhavasaṁcāre nispṛhāḥ||156||
śrāvakabodhisattvamāsādya babhūvu brahmacāriṇaḥ|
kecicca nirmalātmāno saṁsāre viratāśrayāḥ||157||
pratyekabodhimāsādya sunirvṛtiṁ samāyayuḥ|
kecit saṁbodhicittaṁ ca prāpya saddharmalālasāḥ||158||
bodhicaryāvrataṁ dhṛtvā samācarañjagaddhite|
kecit sarve bhuktvā divyakāmasukhānyapi||159||
saddharmaguṇasaṁraktāḥ prācaran sarvadā śubhe|
kecit sarve mahīpālāḥ sunīti dharmacāriṇaḥ||160||
kṛtvā sattvahitārthāni yayurante jinālayaṁ|
ahamapi tadā tatra snātvācaraṁ vrataṁ sadā||171||
etatpuṇyaviśuddhātmā drutaṁ sambodhimāptavān|
yaiścāpyasya jalaṁ pītaṁ te'pi nirmuktapātakāḥ||162||
pariśuddhāśayā bhadrā babhūvu bodhibhāginaḥ|
evamasau mahātīrthaḥ sarvairapi munīśvaraiḥ||163||
samadhiṣṭhāpito'dyāpi praśaṁsito mahītale|
tatra paścāt svayaṁ dharmadhāturutpatsyate dhruvaṁ||164||
ityādiśya munīndrau'sau bhūyā erevaṁ samādiśat|
tadā tatra samupanne dharmadhātau jinālaye||165||
nirutpātaṁ śubhotsāhaṁ pravartiṣyati sarvadā|
sarve lokāśca taṁ dṛṣṭvā dharmadhātuṁ svayambhūvaṁ||166||
śraddhayā śaraṇaṁ gatvā prabhajiṣyanti sarvadā|
tadetatpuṇyaliptāste sarve lokāḥ śubhendriyāḥ||167||
bhadraśrī satsukhaṁ bhuktvā yāsyantyante jinālayaṁ|
ityādiṣṭaṁ munīndreṇa vipaśvinā niśamyate||168||
sarve sabhāśritā lokāḥ prābhyanandan pravodhitāḥ|
iti vipaśvinā śāstā samādiṣṭaṁ śrutaṁ mayā||169||
tathā yuṣmatprodhārtha samākhyātaṁ pravuddhyatāṁ|
ityādiṣṭaṁ munīndreṇa śrīghanena niśamyate||170||
maitreyādi samālokāḥ sarve'pi saṁprasedire|
iti svayambhūdharmadhātu samutpatti nidānakathā prathamo'dhyāyaḥ samāptaḥ|
dvitīya adhyāyaḥ
pūjāphalavarṇano nāma
atha dhīmān mahāsattvo maitreyaḥ sa jinātmajaḥ|
bhagavantaṁ punarnatvā sāñjalirevamabravīt||1||
bhagavacchrotumicchāmi svayambhūtpatti satkathāṁ|
tadbhavānsamupākhyātuṁ lokānāṁ saṁpravodhane||2||
iti saṁprārthitaṁ tena maitreyeṇa sudhīmatā|
bhagavānstān sabhālokān sampaśyannevamādiśat||3||
sādhu maitreya sarve'pi sabhālokāḥ samādarāt|
śṛṇudhvaṁ saṁpravakṣāmi svayambhūtpattisatkathāṁ||4||
tadyathā nirvṛtiṁ yāte vipaśvini munīśvare|
cirakālāntareṇātra jagacchāstābhavat punaḥ||5||
śikhi nāma munīndro'rhan dharmarājastathāgataḥ|
sarvajñaḥ sugataḥ sarvavidyādhipo vināyakaḥ||6||
tadā saptativarṣāṇāṁ sahasrāryunṛṇāmabhūt|
ahaṁ kṣemaṁkaro nāma bodhisattvo bhavaṁ kila||7||
yadā sa bhagavāñchāstā śikhidharmādhipo jinaḥ|
aruṇākhyapuropānte vyaharat saugatāśrame||8||
tadā sarve mahāsattvā bodhisattvā jinātmajāḥ|
śikhinastasya śāstuḥ saṁprābhajan samupasthitāḥ|
ahamapi tathā tasya śikhinastrijagadguroḥ||9||
śaraṇe samupasthāya prābhajaṁ sarvadā mudā|
tatraika samaye so'rhan bhagavān sarvavicchikhī||10||
saddharma samupādeṣṭuṁ sabhāsane samāśrayet|
tadvīkṣya bhikṣavaḥ sarve śrāvakā brahmacāriṇaḥ||11||
bhikṣuṇyo vratinaḥ sarve upāsakā upāsikāḥ|
tatsaddharmāmṛtaṁ pātuṁ samupāgatya taṁ muniṁ||12||
natvā sāñjalayastatra parivṛtya samāśrayet|
tadā brahmāmarendrādi tridaśāḥ sarve āgatāḥ||13||
sarve lokādhipāścāpi dharma śrotuṁ samāgatāḥ|
siddhā vidyādharā sādhyā yakṣagandharvakinnarāḥ||14||
garuḍā rākṣasendrāśca daityā nāgādhipā api|
ṛṣayo brāhmaṇāścāpi tīrthikāścāpi tapasvinaḥ||15||
yatayo yoginaścāpi nirgranthāśca digambarāḥ|
rājāno kṣatriyā vaiśyā amātyā mantriṇo janāḥ||16||
śilpino vaṇijaḥ sārthavāhādayo mahājanāḥ|
paurā jānapadā grāmyāstathānyadeśavāsinaḥ||17||
tatsaddharmāmṛtaṁ pātuṁ saṁharṣitāḥ samāgatāḥ|
tatra te samupāgatya samīkṣya taṁ munīśvaraṁ||18||
yathākramaṁ samabhyarcya kṛtvā cāpi pradakṣiṇāṁ|
kṛtvāñjali puṭo natvā parivṛtya samantataḥ||19||
puraskṛtya samudvīkṣya samādarādupāśrayan|
tān sarvān samupāsīnāṁ dṛṣṭvā sa bhagavāñchikhī||20||
ādimadhyāntakalyāṇaṁ saddharma samupādiśat|
tatsaddharmāmṛtaṁ pītvā sarve lokāḥ pravodhitāḥ||21||
saddharmasādhanodyuktā vabhūvu bodhibhāginaḥ|
tasminneva samaye tatra puṇyajalāśraye hrade||22||
maṇinālaṁ mahaddīptihīrakeśaramuttama|
pañcaratnamayaṁ divyasarojarājakarṇṇikaṁ||23||
prādurbhūtaṁ mahāpadmaṁ sahasradalakāśitaṁ|
tasya ratnasarojasya karṇṇikāmadhyamaṇḍale||24||
svayambhūtsamutpanno dharmmadhāturjinālayaḥ|
ekahastapramāṇāṁśuḥ śubhraratnamayojjvalaḥ||25||
sambodhiśrīguṇādhāraḥ sarvalakṣaṇamaṇḍitaḥ|
jyotirūpo jagajjeṣṭha pañcatathāgatāśrayaḥ||26||
jagadīśo jagat vandyo jagatpūjyo jagatprabhuḥ|
anādinidhano'jīrṇṇo mānyaḥ sarvaśubhārthabhṛt||27||
samantabhadrarūpo'graḥ śreṣṭhaḥ saddharmaratnabhṛt|
trailokyasadguṇādhīśaścaturvarggaphalapradaḥ||28||
tasmiṁścaitye samutpanne sāvdhinagā rasācalat||29||
divyasugandhipuṣpāṇi saṁnipetuḥ surālayāt|
suradundubhayo neduḥ diśaḥ sarvāḥ prasedire||30||
vahnayo dakṣiṇāvarttā bhadrābhāḥ saṁprajahvalaḥ|
suśītalāḥ sugandhyādyā dhīraṁ vavuḥ samīraṇāḥ||31||
vavarṣuḥ surasāmbūni meghā gambhīranisvanāḥ|
graha tārenducandrābhāḥ sabhāsitā virejire||32||
stutimaṅgalasaṁgītiśabdā vyomni pracerire|
sarvatrāpi sumāṅgalyamahotsāhaṁ nirantaraṁ||33||
subhikṣaṁ śrīguṇorbhāvaṁ saddharma bhadrasādhanaṁ|
nirutpātaṁ śubhācāraṁ prāvarttata samantataḥ||34||
tamevaṁ svayambhūtpannaṁ dharmmadhātuṁ jinālayaṁ|
samīkṣyeśādayaḥ sarve ārupya bhuvanāśritāḥ||35||
yogadhyāna mahānanda saukhye'pi viratotsavāḥ|
svayambhuvaṁ tamīśānaṁ vandituṁ samupācaran||36||
tathā brahmādayaḥ sarve munayo brahmacāriṇaḥ|
evaṁ svayambhuvaṁ draṣṭuṁ muditā samupācaran||37||
evaṁ śakrādayaḥ sarve tridaśāḥ sāpsaro gaṇāḥ|
pūjāṅgāni samādāya draṣṭumenaṁ mudā yayuḥ||38||
tathāgnidharmarājo'pi naiṛto varuṇo marut|
śrīdo bhūtādhipaścaivaṁ sarve lokādhipā api||39||
svasvaparijanaiḥ sārddha mahotsāhaiḥ pramoditāḥ|
evaṁ svayambhuvaṁ caityaṁ saṁdraṣṭuṁ samupāyayuḥ||40||
dhṛtarāṣṭro mahārājo gandharvaiḥ saha moditaḥ|
saṁgītivādanotsāhaiḥ sahainaṁ draṣṭumāyayuḥ||41||
viruḍhako mahārājaḥ kumbhāṇḍasahitā mudā|
svayambhuvaṁ tamālokya mudā vanditumāyayuḥ||42||
virupākṣo'pi nāgendraiḥ sarvai nāgādhipaiḥ saha|
ratnapūjopahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||43||
kuvero yakṣarājo'pi yakṣaṇībhiḥ samanvitaḥ|
nānādravyopahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||44||
vajrapāṇiśca guhyendrasarvaguhyakasaṁyutaḥ|
divyabhogyāpahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||45||
drumaḥ kinnararājo'pi sarvaiḥ saha hyānanaiḥ|
tūryasaṁghoṣaṇotsāhaiḥ sahinaṁ draṣṭumāyayuḥ||46||
tathā sarvārthasiddhākhyaḥ sarvavidyādharādhipaḥ|
divyapūjopahārāṇi dhṛtvainaṁ draṣṭumāyayuḥ||47||
garuḍaḥ pakṣirājo'pi sarvaiḥ pakṣigaṇaiḥ saha|
svasvarddhiśrīmahotsāhairenaṁ saṁdraṣṭumāyayuḥ||48||
evaṁ siddhāśca sādhyāśca vasavaśca grahā api|
sarvāstārāganāścāpi sarvāścāpyapsarogaṇāḥ||49||
evaṁ daityādhipāḥ sarve svasvaparijanaiḥ saha|
mahāsamṛddhiprātsāhaiḥ sahasā samupācaran||50||
evaṁ lokādhipāḥ sarve daśadikṣu vyavasthitāḥ|
dṛṣṭvā taṁ svayambhūtpannaṁ vandituṁ sahasācaran||51||
sarve'pi te samāgatya dṛṣṭvā taṁ jagadīśvaraṁ|
saṁharṣitāśayā dūrāt praṇatvā samupācaran||52||
tataste jagannātha sarve'bhyarcya yathākramaṁ|
aṣṭāṁgaiḥ praṇatiṁ kṛtvā prābhajanta samādarāt||53||
keciddavyasugandhaistaṁ prābhilipyābhajan mudā|
kecinnānāvidhaiḥ puṣpaiḥ keciddhūpairmanoharaiḥ||54||
kecicca puṣpamālābhiḥ kecicca divyacīvaraiḥ|
kecicca dīpamālābhiḥ kecidāratidīpanaiḥ||55||
keciddivyāmṛtaiḥ bhogyaiḥ keciddivyauṣadhairapi|
kecinnānāvidhairdivyaratnālaṁkārābhūṣaṇaiḥ||56||
kecicchatradhvajaivalivyajanaiśca vitānakaiḥ|
kecit saṁgītisaṁvādyairmṛdaṅgamurajādibhiḥ||57||
kecit tauryatrikai vaṁśaiḥ śaṁkhaiḥ śṛgaiśca kecana|
kāhāraiśca tathā kecit vīṇādītatavādanaiḥ||58||
tālādighanavādyaiśca bheryānakamardalaiḥ|
tathā nānāvidhairmaḍḍurḍiṇḍimajharjharādibhiḥ||59||
kecitnṛtyaiśca gītaiśca hāhākāraiśca kecana|
evaṁ nānāvidhotsāhaiḥ prābhajanstaṁ jinālayaṁ||60||
kecit pradakṣiṇānyeva kṛtvā bhajan sahasraśaḥ|
kecicca dhāraṇīvidyājapastotrādibhirmudā||61||
evaṁ nānāprakāraiste sarve lokā dvijādayaḥ|
śraddhayā samupāśritya prābhajanstaṁ svayambhuvaṁ||62||
etaddivyamahotsāhaiḥ saṁpravṛttiṁ prasāritāṁ|
śrutvā sarve sabhālokā vismayaṁ samupāyayuḥ||63||
tat samīkṣya mahāsattvā ratnapāṇiḥ purogataḥ|
śikhinaṁ taṁ muniṁ natvā sāñjalirevamabravīt||64||
bhagavan yatmahī sarvā kampitā divyamutsavaṁ|
prasāritaṁ ca kasyedaṁ hetu tat samupādiśa||65||
iti saṁprārthitaṁ tena sudhiyā ratnapāṇinā|
sa śikhi bhagavān paśyan ratnapāṇiṁ tamabravīt||66||
sādhu śṛṇu mahāsattva yat sarvā calitā mahī|
divyotsāhaiḥ pravṛttaṁ ca taddhetuṁ saṁnigadyate||67||
tadyathātrāsti bhūloka uttarasyāṁ himālaye|
aṣṭāṅgaguṇasampannapuṇyajalāśrayo hradaḥ||68||
tatra ratnamaye padme sarojarājakarṇṇike|
svayameva samutpanno dharmadhātujinālayaḥ||69||
tadutpanne mahī sarvā racitā saṁpramoditāḥ|
sarvatrāpi śubhotsāhaṁ prāvrarttate bhavālaya||70||
taṁ samīkṣya maheśānabrahmāśakrādayo'marāḥ|
grahāstārāśca siddhāśca sādhyā vidyādharā api||71||
maharṣaśca sarve'pi savismayapramoditāḥ|
sarve lokādhipāścāpi daityā nāgāḥ khageśvarāḥ||72||
yakṣakinnaragandharvvaguhyakarākṣasā apiḥ|
etatprabhṛtayaḥ sarve samīkṣya taṁ svayaṁbhuvaṁ||73||
saṁharṣitāḥ samāgatya prabhajante mahotsavaiḥ|
etatpūjāmahotsāhasaṁpravṛttiḥ prasārita||74||
etasyedaṁ mahadbhanimittaṁ saṁprajāyate|
ityādiṣṭaṁ munīndreṇa śikhinā saṁnisaṁmya saḥ||75||
ratnapāṇimahāsattvāḥ savismayapramoditaḥ|
suprabuddhamukhāmbhojā mahāsaṁharṣitāśayaḥ||76||
bhūyastaṁ śikhinaṁ natvā sāñjalirevabravīt|
bhagavan taddhijānīyādyanmano me samīcchate||77||
tadanujñāṁ pradatvātra saṁprasādayatumarhati||
ahamapi jagacchāstaḥ svayambhuvaṁ tamīśvaraṁ||78||
śraddhayā samupāśritya prabhajāmi mahotsavaiḥ||
iti saṁprārthite tena śrutvā sa bhagavāñchikhi||79||
ratnapāṇiṁ mahāsattvaṁ saṁpaśyannevamādiśat||
kulaputra prayāhi tvaṁ yadyāśu bodhimicchasi||80||
śraddhayā samupāśritya prabhaja taṁ jinālayaṁ|
ye tatra samupāśritya bhajeyuḥ śraddhayā mudā||81||
teāśu prāpya saṁbodhiṁ sambuddhapadamāpnuyuḥ|
ityādiṣṭaṁ munīndreṇa ratnapāṇi niśamya saḥ||82||
sāñjalistaṁ muniṁ natvā muditaḥ prācarat tataḥ|
tatastena sahāneke bodhisattvā jinātmajāḥ||83||
śrāvakā bhikṣavaścāpi bhikṣuṇyaścāpyupāsikāḥ|
upāsakā bhaktimanto vratinaḥ puṇyalālasāḥ||84||
ṛṣayo brāhmaṇāścāpi yatayo yogino'pi ca|
tīrthikāstāpasāścāpi nirgranthā brahmacāriṇaḥ||85||
rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ|
śilpino vaṇijaḥ sārthavāhāścāpi mahājanāḥ||86||
paurā jānapadā grāmyastathānyadeśavāsinaḥ|
evamanyepi lokāśca saddharmaguṇavāñchinaḥ||87||
sarve tatra mahotsāhaistena sārddha mudā carat|
evaṁ sa ratnapāṇistaiḥ sarvaiḥ lokai samanvitaḥ||88||
pūjāṅgāni samādāya mahotsāhai mudācarat|
evaṁ sa pravarañchrīmān sarvāṁllokān vinodayan||89||
sahasā tatra prāgatya dadarśemaṁ jinālayaṁ|
dṛṣṭvainaṁ sa mahāsattvaḥ muditaḥ samupāsaran||90||
yathāvidhi samabhyarcya praṇatvā prābhajanmudā|
evaṁ sarve'pi te lokāḥ sahāyāstasyamaharṣayaḥ||91||
yathāvidhi samabhyarcya mahotsāhai mudābhajan|
evaṁ te sakalā lokā stutvā japtvā ca dhāraṇī||92||
pradakṣiṇāni kṛtvoṣṭa praṇatvā prābhajan mudāḥ|
evamanye mahāsattvā bodhisattvā jinātmajāḥ||93||
daśadigbhyaḥ samāgatya prābhajannimamīśvaraṁ|
ahamapi tadā tena sahetya ratnapāṇinā||94||
śraddhayā samupāśritya prābhajanimamīśvaraṁ|
etatpuṇyānubhāvena bodhiṁ prāpya kalāvapi||95||
jitvā māragaṇān sarvān dharmādhipo bhavāmyahaṁ||
ye yesya samupāśritya bhajeyuḥ śraddhayā mudā||96||
te te sarve'pi saṁbodhiṁ prāpya syuḥ sugatā drutaṁ||
evaṁ mahattaraṁ puṇyasya sevāsamudbhavaṁ||97||
bhadraśrīsadguṇāpannaṁ sambodhijñānasādhanaṁ|
iti sarvai munīndraiśca samākhyātaṁ samantataḥ||98||
yūyamapi parijñāya bhajatāsya samādarāt|
munīndrā api sarve'sya catuḥsandhyaṁ divāniśaṁ||99||
dṛṣṭvā dhyātvā smṛtiṁ dhṛtvā prābhajantaṁ samādarāt|
bhajanti sāmprataṁ sarve buddhāḥ sarve digāśritāḥ||100||
anāgatāśca sarve'pi bhajiṣyanti tathā sadā|
asya darśanamātreṇa praduṣṭā api pāpinaḥ||101||
nirmukta pātakā hyāśu bhaveyu nirmalendriyāḥ|
tataste nirmalātmāno niḥkleśo brahmacāriṇaḥ||102||
durgati naiva gaccheyuḥ kutrāpi hi kadācana||
saṅgatāveva saṁjātā bhadraśrīsadguṇāśrayāḥ||103||
bodhisattvā mahāsattvā bhaveyuḥ sugatātmajāḥ|
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ||104||
trividhāṁ bodhimāsādya nirvṛtiṁ padamāpnuyuḥ|
iti natvā sadāpyasya kṛtvā darśanamādarāt||105||
anumodyābhyanusmṛtvā dhyātvānubhāvya sarvadā|
nāmāpi ca samuccārya śraddhayā bodhivāchibhiḥ||106||
yathāśakti prakarttavyā bhaktisevā sadādarāt|
ityādiṣṭaṁ munīndreṇa śrīghanena niśamyate||107||
maitreyapramukhāḥ sarve sabhālokāḥ prabodhitāḥ|
tathetyabhyanumodanto dharmmadhāto svayambhuvaḥ||108||
śraddhayā samupāśritya saṁbhajituṁ samīcchire|
atha sarvve sabhālokā dharmmadhātoḥ svayambhuvaḥ||109||
pūjāphalaviśeṣāṇi saṁśrotuṁ punarīcchireḥ|
tanmatvā sa mahāsattvo maitreyaḥ sugatātmaja||110||
bhagavantaṁ munīndrantaṁ prārthayadevamānataḥ|
bhagavannasya pūjāyā viśeṣaphalavistaraṁ||111||
sarvve ime sabhālokāḥ śrotumicchanti sāmprataṁ|
tadbhagavān samupādiśya pūjāphalaviśeṣatāṁ||112||
imāṁ sarvān sabhāsīnāṁ saṁbodhayitumarhati|
iti saṁprārthitaṁ tena maitreyeṇa niśamya saḥ||113||
bhagavānstān sabhālokān sampaśyanaivamādiśat|
śṛṇudhvaṁ sakalā lokā asya pūjāphalaṁ mahat||114||
viśeṣeṇa pravakṣyāmi sarve lokābhibodhane|
pañcāmṛtaiḥ sahāmbhobhiḥ saṁśobhitasunirmmalaiḥ||115||
ye mudā snāpayantimaṁ dharmmadhātuṁ jinālayaṁ|
mandākinyāṁ sadā snātvā te viśuddhatrimaṇḍalāḥ||116||
divyasukhāni bhuṁjāno prānte yāni jinālayaṁ|
saurabhya dravyasaṁyukti yatra caityai svayambhuvi||117||
modayanto jagaccittaṁ dhūpayanti mudā sadāḥ|
te sugaṁdhitasaumyāṅgā mānyā devā surairapi||118||
śrīmantaḥ susvasaṁpannā bhavanti ratnasannibhāḥ|
pañcagandhairmudā yatra dharmmadhāto jinālaye||119||
liptārādhya samāśritya prabhajanti sadādarāt|
saptaratnasametāste bhadraśrīsadguṇāśrayāḥ||120||
sarvve lokā hitodyuktā bhavanti kṣitipādhipāḥ|
ye cātra munirājendrā vicitra cīvarāmbaraiḥ||121||
pravārya śraddhayā bhaktyā saṁbhajante samādarāt||
te divyadṛṣya kauśeya ratnābharaṇabhūṣitāḥ||122||
sujñā dharmādhipāḥ santo bhavanti bhadracāriṇaḥ|
ye caimaṁ kusumaiḥ sarvvai jalajai sthalajairapi||123||
arccayitvā samāśritya saṁbhajante pramoditāḥ|
mahīndraśrīsamṛddhāste śakrādhikaprabhānvitāḥ||124||
bhadraśrīsukhasaṁpannā bhavanti bodhibhāginaḥ|
yacainaṁ puṣpamālābhi racitābhirmanoharaiḥ||125||
sarvvapuṣpaiḥ pralambābhiḥ śobhayitvā bhajanti ca|
bhavanti śrīsamṛddhāste dharmmakāmāḥ suradhipāḥ||126||
satkīrttirguṇasaṁraktāḥ śubhagā bodhicāriṇaḥ|
ye ca puṣpāṇi sarvāṇi mudātra sugatālaye||127||
avakīrya samārādhya bhajanti śaraṇāśritāḥ|
te'pi devādhipā svarge gatā mahyāṁ nṛpādhipāḥ||128||
mahacchrīguṇasampannā bhavanti bodhibhāginaḥ|
dhṛtasugandhitailādisaṁpradīptāṁ tamopahāṁ||129||
jvālayanti mudā ye'smiṁ dharmmadhātau jinālaye|
suduṣṭayaḥ surupāste jñānadīpatamopahāḥ||130||
bhūpārcitapadāmbhojā bhavanti bodhibhāginaḥ|
praṇītaṁ surasaṁbhojyaṁ valbhagandhasamanvitaṁ||131||
ye cāsminnupaḍhaukitvā prabhajanti samādarāt|
ṛddhimanto nṛpeṁdrāste saptaratnasamanvitā||132||
svargge devādhipāścāpi bhavanti bodhibhāginaḥ|
ye cāsmiṁ surasaṁpānaṁ suvarṇṇagandhasaṁyutaṁ||133||
upaḍhaukya samārādhya prabhajante samāhitāḥ|
te valiṣṭhā mahīpendrāḥ śrīsamṛddhā nirogiṇaḥ||134||
svarge gatāśca devendrā bhavanti bodhibhāginaḥ|
ye cāsmiṁ skandamūlāni bījapatraphalāni ca||135||
śraddhayā samupasthāpya saṁbhajante samāśritāḥ|
te prabhuktvā yathākāmaṁ bhogyāni vividhānyapi||136||
saddharmmasādhanā raktāḥ saṁyāntyante jinālayaṁ|
ye cāsmiṁ sugatādhāre pathyauṣadhagaṇānyapi||137||
samarpya śraddhayā nityaṁ prasevyante samādarāt|
te valiṣṭhā supuṣṭāṅgāḥ saumyendriyā nirāmayāḥ||138||
rājyaśrīsukhamābhujya saṁyātyante sukhāvatī|
ye cāpyatra jinādhāre dharmmadhātau svayambhuvi||139||
vitatyoccai vitānaṁ ca sasevyante samādarāt||
dhanyāste guṇino vaṁdyāḥ śuddhavaṁśā vicakṣaṇāḥ||140||
sarvvārthasiddhisampannāḥ prayāntyante jinālayaṁ|
ye cāsmin sugatāvāse vicitrānucchritāndhvajān||141||
avaropya mahotsāhaiḥ saṁbhajante'bhinanditā|
śrīsadguṇasukhadhārā bhūtvā bhūpādhipā bhuvi||142||
svarge devādhipāścānte saṁprayānti jinālayaṁ|
sauvarṇṇaratnapuṣpādi chatrāṇi vividhāni ye||143||
āropyatra mahotsāhaiḥ saṁbhajante pramoditāḥ|
te narendrāḥ surendrāśca chatropamāḥ sadā bhave||144||
mahatsukhāni bhuktvānte saṁprayānti jinālayaṁ|
ye cāsmiṁ sugatāvāse patākāḥ pañcaraṅgikāḥ||145||
samāvalaṁvayitvāpi saṁbhadrante mahotsavaiḥ|
te bhūtvātra mahīpālāḥ sadā devādhipā api||146||
bhadraśrīsatsukhaṁ bhuktvā saṁyātyante jinālayaṁ|
ye cāsmin vividhairvādyaiḥ saṁgītimurujādibhiḥ||147||
tauryai vaṁśādibhiścāpi saṁsevyante mahotsavaiḥ|
te manojñasvanādivyaśrīśrīśrīsadguṇāśrayāḥ||148||
saddharmmasādhanaṁ kṛtvā vrajanti sugatālayaṁ|
salājākṣatapuṣpāṇi ye cāsmiṁ sugatālaye||149||
prakṣipya śraddhayā bhaktyā saṁbhajante samādarāt|
durgatinte na gacchanti saṁjātāḥ saṅgatau sadā||150||
sarvasattvahitaṁ kṛtvā saṁprayānti jinālayaṁ|
sadhātudravyaratnādi dakṣiṇānyatra ye mudā||151||
śraddhayā pariḍhaukitvā saṁbhajante sadādaraṁ|
divyaśrīsukhabhuṁjānā bhadraśrī sadguṇāśrayāḥ||152||
sarvasattvahitaṁ kṛtvā saṁprayānti jinālaye|
ye cāpi stutibhistathyairenaṁ buddhālayaṁ mudā||153|
padyairgadyamayaiścāpi stutvā bhajanti sādaraṁ|
bahuratnasamṛddhāste sarvvavidyāvicakṣaṇāḥ||154||
bhūpāḥ svargādhipāścāpi bhūtvānte yānti saugataṁ|
śraddhayainaṁ jagannāthaṁ samāśrayaṁ svayambhūvaṁ||155||
natvāṣṭāṁgaiḥ prasannā ye saṁbhajante samādaraṁ|
saptaratnasametāste nṛpādhipā mahardhikāḥ||156||
saddharmmasādhanāraktā bhavanti bodhicāriṇaḥ|
ye cainaṁ caityarājendramanekaśaḥ pradakṣiṇāṁ||157||
kṛtvā dhyātvāpyanusmṛtvā nāmoccārya bhajantyapi|
jātismarāścirāyuṣkā matimantaḥ suvarṇṇinaḥ||158||
vandyāḥ pūjyāśca mānyāste bhaveyurbodhicāriṇaḥ|
śuddhāśca bhasmasaṁkṣālaiḥ samālipya samantataḥ||159||
samabhyarcyamahotsāhai ye bhajantyenamīśvaraṁ|
śokakleśāgnisaṁtāpavivarjitāścirāyuṣaḥ||160||
nīrogāḥ sukhino devā bhaveyu bhūmipāśca te|
ye ca nirmālyamākṛṣya śodhayitvātra sarvataḥ||161||
śramupāśritya sevyante sambuddhabhaktimānasāḥ|
nirmuktikleśaśokāste darśanīyāḥ śubhendriyāḥ||162||
śrīmantaḥ puṇḍarīkāsyā bhaveyurbodhicāriṇaḥ|
jīrṇe śīrṇe vibhagne'smin pratisaṁskṛtya ye mudā||163||
pratiṣṭhāpya mahotsāhaiḥ saṁbhajante samādarāt|
sarvasampatsamṛddhāste puṣṭendriyā nirāmayāḥ||164||
dharmakāmāḥ śubhācārā bhaveyurbodhicāriṇaḥ|
jalpitvā yasya mantrāṇi dhāraṇīśca samāhitāḥ||165||
dhyātvā smṛtvā samuccārya nāmāpi prabhajanti ca|
te'pi sarve mahāsattvāḥ pariśuddhatrimaṇḍalāḥ||166||
bhadraśrīsadguṇādhārā bhaveyurbodhicāriṇaḥ|
evaṁ mahattaraṁ puṇyamasmiṁ dharmmādhipālaye||167||
śraddhābhajanasaṁbhūtamityādiṣṭaṁ munīśvaraiḥ|
mayaitatpuṇyasaṁkṣiptamātraṁ tu kathyate'dhunā||168||
samagraṁ vistarenātra samākhyātuṁ na śakyate|
evaṁ matvāsya satkārapūjāphalaṁ mahattaraṁ||169||
śraddhayā śaraṇaṁ gatvā kartavyaṁ bhajanaṁ sadā|
yepyasmiṁñcharaṇaṁ gatvā śraddhayā samupāśritāḥ||170||
suprasannāśayā bhaktyā bhajanti bodhimānasāḥ|
na te gacchanti kutrāpi durgatiṁ ca kadācana||171||
saṁjātāḥ sadgatiṣveva bhaveyurbodhicāriṇaḥ|
sadā te sukule jātā bodhisattvā vicakṣaṇāḥ||172||
sarvasattva hitā dhānaṁ careyurvratamābhavaṁ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||173||
trividhāṁ bodhimāsādya nirvṛtipadamāpnuyuḥ|
na hicitta prasādaspa svalpābhavati dakṣiṇā||174||
tathāgateṣu saddharmma saṁbuddha śrāvakeṣvapi||
evaṁ hyacintyāḥ saṁbuddhāḥ buddha dharmāśca nirmalāḥ||175||
acintyohi prasannānāṁ vipākaśca mahāphala|
evaṁ matvā triratneṣu bhaktipūjā phalaṁ mahat||176||
kāryābhaktiṣu sadātraiva dharmmadhātau jinālaye|
ityādiṣṭaṁ munīndrena śrutvā sarve samāśritāḥ||177||
lokāstatheti vijñapya prātyananda pravodhitāḥ|
iti me guruṇādiṣṭaṁ śrutamayā tathocyate||178||
tvamapyevaṁ sadā rājan bhaja tatra jinālaye|
tatpuṇyena te bhadraṁ nirutpātaṁ sadābhavet||179||
bodhicitta rasaṁ ca saṁprāpya bodhisattvo bhaverapi|
tataḥ sambodhi saṁbhāraṁ pūrayitvā tathākramaṁ||180||
mārānnirjjitya saṁbodhi prāpya buddhapadaṁ labheḥ|
iti śāstārhatā diṣṭaṁ samyakanarādhipaḥ||181||
aśokaḥ sasabhālokaḥ prābhyanandaṁ prabodhitaḥ|
iti śrī svayambhūtpatti kathāyā śrī svayambhū bhaṭṭārakoddeśa pūjāvarṇanā nāma dvītīyo'dhyāya samāpta|
tṛtīya adhyāyaḥ
mahāhradaśoṣaṇadharmadhātupadmagiri sampratiṣṭhāpanno nāma
athāśoko mahīpālaḥ sāñjaliḥpura āśritaḥ|
tamarhantaṁ yatiṁ natvā prārthayedevamādarāt||1||
bhadanta śrotumicchāmi tad bhūmi satkathāṁ|
tatsamyak samupādiśya saṁbodhayituṁ no bhavān||2||
iti saṁprārthite rājñā so'rhanyatirmahāmatiḥ|
upagupto narendraṁ taṁ sampaśyannevamādiśat||3||
sādhu śṛṇu mahārāja yathā me guruṇoditaṁ|
tathāhaṁ te pravakṣyāmi sarvalokābhivodhane||4||
tadyathātha mahāsattvo maitreyaḥ sa jinātmajaḥ|
bhagavantaṁ punarnatvā sāṁjalirevamabravīt||5||
bhagavannāvāsosaumahā jalāśrayo hradaḥ|
kadā bhūmi pradeśo'tra kathaṁ jalāśrayo bhavet||6||
kasya ca samaye deśāgrāmādayaḥ pravarttitāḥ|
tatsarvaṁ samupādiśyansarvānasmānpravodhayan||7||
iti saṁprārthite tena maitreyena saḥ sarvavit|
bhagavānstaṁ mahāsattvaṁ sampaśyannaivamādiśat||8||
sādhu śṛṇu mahāsattvaṁ yadatrābhūt mahītale|
tatpravṛttiṁ samākhyāmi sarvalokābhibodhane||9||
tadyathā bhūvilokānāṁ varṣa ṣaṣṭī sahasrakā|
purābhūt bhagavāñchāstā viśvabhūrnnāmasarvavit||10||
dharmarājo munīndro'rhastathāgato vināyakaḥ|
sarva vidyādhipastāpī saṁbuddha sugato jinaḥ||11||
so'nupamānāma pūryāṁ upakaṇṭhe jināśrame|
sarvasattva hitārthena vijahāra sasāṁdhikaḥ||12||
maitreyo'haṁ tadā bhūvaṁ viśvabhū upāsakaḥ|
parvatākhyo mahāsattvo bodhisattvo hitārthabhṛt||13||
tatra sa bhagavāñchāstā saṁbhāsayaṁ sudhāśuvata|
saddharmma samupādeṣṭuṁ sabhāsane sabhāśrayat||14||
taṁ dṛṣṭā bhikṣavo sarve śrāvakāḥ brahmacāriṇaḥ|
pratyeka sugatāścāpi bodhisattvāścacailakāḥ||15||
bhikṣuṇyā brahmacāriṇyoyatayo'yogino pica|
triratna bhajanāraktā upāsaka upāsikāḥ||16||
evaṁ manyepi lokāśca saddharmma guṇalālasāḥ|
bhadraśrī sabhāṇāraktā saṁbuddha darśaṇotsukā||17||
tatsudharmmāmṛtaṁ pātuṁ samatyena munīśvaraṁ|
yathākramaṁ samabhyarcya natvā sāñjalāya mudā||18||
parivṛtya puraskṛtya samudvikṣya samādarāt|
tatsabhāyāṁ samāśritya saṁniṣedu samāhitāḥ||19||
evaṁ brahmādayaḥ sarve ṛṣayo brahmacāriṇaḥ|
tīrthikā api sarve tatsaddharmaṁ śrotumāgatāḥ||20||
śakrādayoyidāvāśca sarvalokādhipā api|
grahāstārāgaṇāḥ siddhāḥ sādhyā vidyādharā api||21||
sarve'pi te sasāgatya bhagavantaṁ yathākramaṁ|
samabhyarcya praṇatvā tata sabhāyāṁ samupāśrayat||22||
evaṁ ca brāhmaṇā vijñā rājāna kṣatriyā api|
vaiśyāśca mantriṇo'mātyā gṛhasthāśca mahājanāḥ||23||
śilpino vaṇijaścāpi sārthavāhāśca paurikāḥ|
grāmyā jānapadāścāpi tathā nye deśavāsinaḥ||24||
sarve te samupāgatya bhagavanta yathākramaṁ|
samabhyarcya praṇatvā ca kṛtvā pradakṣiṇānyapi||25||
guru kṛtya puraskṛtya parivṛtya samantataḥ|
tatsadharmmāmṛtaṁ pātumupatasthuḥ samāhitāḥ||26||
tāndṛṣṭvā samupāsīnān viśvabhūrbhagavāṁjinaḥ|
ādi madhyānta kalyāṇaṁ saddharma samupādiśat||27||
tatsaddharmmāmṛtaṁ pītvā sarve lokāḥ sabhāśritāḥ|
dharmmaviśeṣamājñāya prāpyananda pravodhitāḥ||28||
tasminkṣaṇe mahī sarvā ca cāraddhi saparvatāḥ|
suprasannā diśaḥ sarvā rejuravīndra vahnyaḥ||29||
suradundubhayo nendurnipetuḥ puṣpavṛṣṭayaḥ|
nirutpātaṁ mahotsāhaṁ prāvarttata samantataḥ||30||
tad vilokya sabhālokāḥ sarve te vismayānvitāḥ|
śrotuṁ taddhetu sarvajñamudvīkṣya tasthurāditāḥ||31||
tadā gaganagañjākhyo bodhisattvaḥ samutthitaḥ|
uddhahannuttarāsaṁga purataḥ samupāśrita||32||
sarvajñaṁ taṁ mahābhijñaṁ dharmmarājaṁ vināyakaṁ|
viśvabhuvaṁ muninnatvā sāṁjalirevamabravīt||33||
bhagavantadranaimityaṁ kasyedaṁ jāyate'dhunā|
tadbhavānsamupādiśya saṁbodhayatu no guroḥ||34||
iti saṁprārthite tena bhagavānsa munīśvaraḥ|
gaganagaṁjamālokya taṁ sabhācaivamabravīt||35||
kulaputra mahad bhadra nimittamidamācarat|
tadahaṁ sapravakṣāmi śṛṇudhvaṁ yūyamādarāt||36||
tadyathā triguṇābhijñā mañjuśrīḥ sugatātmajaḥ|
uttarasyāṁ mahācīne viharati nagāśrame||37||
tasya bhāryā ubhejyeṣṭākeśinī śrīvarapradā|
vidyā sadguṇa saṁbhartrī dvitīyāḥ copakeśinī||38||
ekasmin samaye tatra maṁjuśrīḥ sadguṇodadhiḥ|
lokaṁ saṁdarśana nāma samādhiṁ vidadhe mudā||39||
dhyāna dṛṣṭā dadarśātra mahāhradasaroruhe|
ratnamayaṁ samutpannaṁ dharmmadhātuṁ jinālayaṁ||40||
svayaṁbhuvaṁ tamālokya maṁjudevaṁ susanmatiḥ|
saṁharṣitaḥ purnadhyātvā manasaivaṁ vyacintayet||41||
aho svayaṁ samudbhūto dharmmadhātu jinālayaḥ|
nirjane jalamaye jyotirūpaḥ saṁbhāṣayan sthitaḥ||42||
tat tathāhaṁ kariṣyāmi gatvā tatra mahāhrade|
śoṣayitvā tadambhānsi yathā pṛthvītalo'bhavat||43||
tadā tatra mahībhūtre nirjale supratiṣṭhite|
śiloccaye pratiṣṭhāpya bhajiṣyāmi tamīśvaraṁ||44||
tathā tatra mahībhūte grāmādi vasatirbhaveta|
tadā sarve'pi lokāśyaḥ bhajeyustaṁ jinālayaṁ||45||
tathā tat puṇya bhāvena sarvadā tatra maṁgalaṁ|
nirutpātaṁ bhavennūnaṁ lokāśca syūḥ subhāvinaḥ||46||
tataste mānavāḥ sarve tasyaiva śaraṇāśritāḥ|
yathāśakti mahotsāhaiḥ prabhajeyuḥ sadā mudā||47||
tatastatpuṇyaśuddhāste saddharma guṇalālasāḥ|
bodhisattvā mahāsattvāścareyurbodhisaṁvaraṁ||48||
tataste bodhisaṁbhāraṁ purayitvā yathākramaṁ|
trividhāṁ vidhimāsādya nivṛtipadamāpnuyuḥ||49||
evaṁ kṛtvā mahatpuṇyaṁ prāpyāhaṁ trijagatsvapi|
kṛtvā dharmmamayaṁ bodhiprāpya nivṛttipadamāpnuyāṁ||50||
iti dhyātvā viniścitya mañjuśrīḥ sajinātmajaḥ|
mañjudevābhidhācāryarūpaṁ dhṛtvā maharddhimān||51||
keśinī varadā nāma mokṣadākhyo'pakeśinī|
bhūtvānekaiḥ mahāsattvaiḥ sahasarve'pinecarat||52||
tataścaran sabhāryāsau mañjudevaḥ sasāṁdhikaḥ|
sarvatra bhadratāṁ kṛtvā mahotsārhaiḥ samācarat||53||
tatra te samupāgatya dūrataḥ saṁprabhāsvaraṁ|
mahāhradāvjamadhyasthaṁ dadṛśustaṁ jinālayaṁ||54||
tatra te taṁ samālokya jyotirūpaṁ samujvalaṁ|
praṇatvā sahasopetyaḥ kṛtvā pradakṣiṇāni ca||55||
tattīre parvate ramye sarve'pi te samāśritāḥ|
taṁ caityameva saṁvīkṣya nyavasanta pramoditāḥ||56||
tataḥ prātaḥ samutthāya mañjudevaḥ sa ṛddhimān|
bhaktayā paramayāstauṣijjinālayaṁ svayaṁbhuvaṁ||57||
jyotirūpāya caitanyarūpāya bhavate namaḥ|
anādi nidhanāya śrīdātre praṇavarūpiṇe||58||
viśvatomukha rūpāya svāhāsvadhārūpiṇe|
pṛthvyādibhūtanirmātre mahāmahasvarūpiṇe||59||
jagatsraṣṭe jagatpātre jagad dhartre namo namaḥ|
jagat vaṁdyāya jagatamārādhāya ca te namaḥ||60||
atisthūlāya sūkṣmāya vikārāya vikāriṇe|
nirākṛtikṛte tubhyaṁ saccidānaṁdamūrttayai||61||
vaṣaṭkāra svarūpāya hutabhuje svayaṁ namaḥ|
hotre havana rūpāya homadravyāya te namaḥ||62||
bhaktilabhyāya somyāya bhaktavatsalāya te namaḥ|
dhyānagamyāya dhyeyāya catuvargapradāyine||63||
agraratnāya niḥsīmamahimne sarvadā namaḥ|
guṇātītāya yogāya yogine ca sadā namaḥ||64||
evaṁ stutvā mañjudevaḥ punaḥ kṣamārthatāṁ vyadhāt|
prasīda bhagavan yadahaṁ hadaṁ saṁśoṣituṁ yate||65||
ityuktvā candrahāsaṁ sa sajjīkṛtya samaṁ tataḥ|
tridhā pradakṣiṇīkṛtya samantato vyalokayat||66||
vilokya sa mahāsattvo yāmya diśāvṛtaṁ nagaṁ|
candrahāsena khaḍgena chitvā jalāśrayaṁ vyadhāt||67||
tacchinnaśailamārgeṇa tajjalāni samantataḥ|
pranirgatyāśu sarvāṇi gaṁgāsaṁgamamāyayuḥ||68||
tadārabhya nadā nadyo babhūvurbhūtale hradāḥ|
digvidikṣu malāṁbhobhistad dvīpaiḥ paripūritāḥ||69||
tatra nirudhya ye'mvuni yatra ye śilāḥ sthitāḥ|
tatra tatra satānsarvāśchitvā svūnica cārayet||70||
evaṁ sa sarvataḥ chitvā kṛtvā tajjalanirgamaṁ|
trirātreṇāpi na jalāni sarvāṇi niracārayet||71||
tajjalā dhānamekantu hradaṁ dhanādahābhidhaṁ|
karkkoṭakanāgasya samasthāpa yadāśramaṁ||72||
siṁhenopadrutā yad vada gajendrobhaya vihvalāḥ|
mahārāvai rudanto vai vidravanto diśo daśaḥ||73||
evaṁ tajjalasaṁghātaścandrahāsāsichedanāt|
mārgāntarānniragamata paṁkaśeṣaṁ yathābhavat||74||
tajjalādhānamekentu hradaṁ dharādrahābhidhaṁ|
karkkotakasya nāgasya samasthāpayadāśrayaṁ||75||
tatastasmin jale śuṣkeyadādhārasaroruhaṁ|
tadeva parvatābhūya dharmadhātorvyavasthitaḥ||76||
mañjudevānubhāvena sa sarvaparvatoktamaḥ|
abhedyā vajravaktena vajrakūṭa iti smṛtaḥ||77||
tadāsau bhūtaloramyaḥ samantato nagāvṛtaḥ|
upachandoha ityākhyā himāla yo'picocyate||78||
sudurjayā svarūpābhūḥ prajñā jñānānubhāvinī|
herukamaṇḍalākārā bhūtvā samavatiṣṭhate||79||
tatrāpi ca pradhānā śrī mahādevī khagānanā|
dharmmodayā samuhutā saṁtiṣṭhate jagaddhite||80||
taṁ dṛṣṭvā sa mahācaryā mañjudevo maharddhimāna|
bodhisattvo mahāsattvaḥ pratyatyānandito'bhavat||81||
tataḥ sa tāṁ mahādevī samālokya pramoditaḥ|
urasā śirasā dṛṣṭayā vacasā manasā tathā||82||
padbhyāṁ karābhyāṁ jānubhyāṁ aṣṭāṁgo'pi iti smṛtaḥ|
aṣṭāṁgai praṇītā kṛtvā sāṁjaliḥ samupāśrayan||83||
suprasanna mukhāmbhojaḥ suprabuddho śayāmbujaḥ|
saṁpaśyastāṁ mahādevīṁ stotrairevaṁ mudābhajaṁ||84||
bhagavati mahādevī bhavatyāḥ śaraṇaṁ vraje|
vande pādāmvuje nityaṁ bhajāmi tanprasīdatu||85||
jananī sarvabuddhānāṁ tvameva bodhidāyinī|
sarveṣāṁ bodhisattvānāṁ mātāhitānupālinī||86||
sarvahitārtha saṁbhakti sarvapāpaviśodhanī|
duṣṭa māragaṇākṣobha mahānanda sukhapradā||87||
saddharmmasādhanotsāhavalavīrya guṇapradā|
niḥkleśastimitedhyāna samādhi sukhadāyinī||88||
prajñāguṇa mahāratna śrī samṛddhi pradāyinī|
tad bhaktyāḥ padāmbhoja śaraṇastho bhajāmyaham||89||
iti saṁprārthya sa prājño mañjudeva sa samvarī|
tasyā bhaktī prasannātmā samārādhitumaicchat||90||
atha tatra sa ācāryaḥ sagaṇaḥ saṁpramoditaḥ|
mārga śīrṣaiśitaiḥ pakṣai navamyāṁ ravivāsare||91||
prātaḥ snātvā viśuddhātmā śucivastrāvṛtaḥ sudhīḥ|
poṣadhasamvaraṁ dhṛtvā devīmārādhayaṁ sthitaḥ||92||
rātrau jāgaraṇaṁ kṛtvā dhāraṇī mantrajalpanaiḥ|
stutibhiśca samārādhyaṁ prābhajatāṁ jineśvarīṁ||93||
tataḥ prātaḥ daśamyāṁ sa snātvā gandhodakairmudā|
datvā dānaṁ yathākāmaṁ pariśuddhatrimaṇḍalaḥ||94||
yathāvidhisamabhyarcya tāṁ devīṁ parameśvarīṁ|
mahotsāhaiḥ stutiṁ kṛtvā tridhā pradakṣiṇāni ca||95||
suprasanna mukhāmbhojaḥ saddharmaguṇamānasaḥ|
bhūyo'ṣṭāṁgaiḥ praṇatvaivaṁ prārthayātsāṁjalimudrā||96||
prasīdatu jaganmātarbhavatyāḥ samupāśritaḥ|
saṁbodhi sādhanotsau bhajāmi sarvadā mudāṁ||97||
iti saṁprārthya saṁprājñau natvāṣṭāṁgairmudā ca tāṁ|
tatpadmāmṛtamādāya tridhyamañjulinā pivet||98||
tadamṛtaṁ nipīyāsau saṁviśuddhatrimaṇḍalaṁ|
aṣṭākṣaṇavinirmuktaḥ saṁbuddhakṣaṇamāpnuvān||99||
evaṁ kṛtvā sa ācārya devyā bhaktiparāyaṇaḥ|
saṁbuddhakṣaṇamāsādya sarva dharmmādhipo'bhavat||100||
tataḥ śrīmān sa ācāryo bodhisattva jagaddhite|
sa saṁghānyavasat tatra dharmadhātaurūpāśramaiḥ||101||
tatsamabhyaṣitatvāt saṁpradeśaḥ śrī manoharaḥ
syātsarvatrāpi mañjuśrīparvata iti viśrutaḥ||102||
tatra śritaḥ sadāpyaspa dharmmadhātorūpāsakaḥ|
sarvasattva hitārthena prābhajansa jinātmajaḥ||103||
tatsamīkṣāmalā sarvebrahmendrapramukhāapi|
sarvelokādhipāścāpi mudā tatra samāgatāḥ||104||
tatraivo poṣaḍhaṁ dhṛtvā kṛtvā jāgaraṇaṁ niśi|
uṣitvā dhāraṇī mantraḥ dhyātvā tāṁ śrī jineśvarīṁ||105||
yathāvidhi samabhyarcya kṛtvā pradakṣiṇāni ca|
kṛtvāṣṭāṁga praṇāmāni stutibhiścā bhajaṁ mudā||106||
evaṁ tasyāmahādevyāḥ sarve tai śaraṇāśritāḥ
dharmaśrīguṇasaṁpatti maharddhisiddhimāpnuvan||107||
tataste cāmarāḥ sarve sendra brahmādayādhipāḥ|
vajrakūṭaṁ nagāvjaṁ taṁ samīkṣyante jinālayaṁ||108||
anumodyābhinandante stasyāpi śaraṇe gatāḥ|
mahotsāhaiḥ samabhyarcya prabhajanta samādaraṁ||109||
tataḥ sarve'marāstaica sarvailokādhipāśca te|
asyāpi mañjuedevasya vajrācāryasya sadguroḥ||110||
śaraṇe samupāsṛtya divya pūjopahārakaiḥ|
samabhyarcya mahotsāhaiḥ prābhajanta pramoditāḥ||111||
evaṁ manvādayaḥ sarve manuyopiyaḥmaharṣayaḥ|
yatayoginaścāpi bhikṣavo brahmacāriṇaḥ||112||
cailakā bodhisattvāśca mahāsattvā jinātmajāḥ|
te sarve samupāgatya tasyā devyā upāsakāḥ||113||
yathāvidhi samabhyarcya prābhajanta pramoditāḥ|
tataste dharmmadhātauśca sarve'pi śaraṇāśritāḥ||114||
samabhyarcya mahotsāhaiḥ natvā kṛtvā pradakṣiṇāṁ|
suprasanna mukhāmbhojānta pramoditanaḥ||115||
tataste ca mahāsattva mañjudevaṁ mahaddhiṁkim|
ācārya samutsāhaiḥ samarcayaṁ pramoditāḥ||116||
pratyeka sugatāścāpi sarve tatra samāgatāḥ|
tāṁ devī dharmmadhātuṁ tamācāryaṁ ca samārcayaṁ||117||
sarve tathāgatāścāpi pūjāmeghasarjanaiḥ|
tāṁ devīṁ dharmadhātuṁ tamācāryaṁ ca samācaryaṁ||118||
evaṁmanyepi lokāśca praduṣṭvā samupāgatāḥ|
tāṁ devīṁ dharmadhātuṁ ca tamācāryaṁ ca prābhajan||119||
etatpuṇyānubhāvena calitā sāvdhinagā mahī|
puṣpavṛṣṭiḥ śubhotsāhaṁ pravarttate samantataḥ||120||
ityādiṣṭa munīndreṇa viśvabhūvā niśamyate|
sarve samāśritā lokā vismayaṁ samupāyayuḥ||121||
tataḥ sarve'pi te lokāstāṁ devīṁ śrīmaheśvarī|
dharmmadhātutamācāryaṁ draṣṭumabhiva vāñchire||122||
tadāśayaṁ parijñāyaḥ gagaṇagañja utthitaḥ|
bhagavantantamānaspaśyannevamavravīt||123||
bhagavan sarvamicchanti draṣṭuṁtāṁ sugeśvarīṁ|
dharmmadhātuṁ tamācāryaṁ tadanujñāṁ dadātu naḥ||124||
iti saṁprārthitaṁ tena bhagavānsa munīśvaraḥ|
gagaṇagañjamātmajña taṁ paśyannevamādiśat||125||
sādhu sādhyāmahādevīṁ khagānanājineśvarīṁ|
dharmadhātuṁ tamācāryamapirdaṣṭuṁ yadīcchatha||126||
tatra himālaye gatvā tāṁ śrī devīṁ khagānanāṁ|
dharmadhātuṁ tamācāryaṁ saṁbhajadhvaṁ yathā vidhi||127||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamyate|
sarve lokā mahotsāhai ratrāyayuḥ pramoditāḥ||128||
ahamapi munīndrasya prāpyānujñāṁ pramoditaḥ|
taiḥsārddhaṁ prasthitau dūrātpaśyannimaṁmāyayau||129||
atra prāpno'haṁ samālokya dharmmadhātunnimaṁ mudā|
samabhyarcya mahotsāhaistai lokaiḥ prābhajaṁ saha||130||
śraddhayā śaraṇaṁ gatvā kṛtvā cainaṁ pradakṣiṇāṁ|
stutvāṣṭāṁgaiḥ praṇatvā ca prārthayaṁ bodhisamvaraṁ||131||
tato'haṁ mañjudevākhyaṁ tamācārya samīkṣya ca|
samabhyarcya mahotsāhaiḥ prābhajadhvaṁ sahānujaiḥ||132||
tatastasyopadeśa tāṁ śrīdevīṁ khagānanāṁ|
yathāvidhi samārādhya mahotsāhaiḥ samarcayaṁ||133||
kṛtvā pradakṣiṇāṁ cāpi natvāṣṭāṅgaiḥ pramoditaḥ|
stutvā dhyātvā ca saṁbodhiṁ saṁprārthaya jagaddhite||134||
etatpuṇyānubhāvena pariśuddha trimaṇḍalāḥ|
aṣṭākṣaṇa vinirmukto bodhisattvo bhavaṁ kṛtī||135||
tataḥ sambodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
jitvā māragaṇān arhan kalāvapi jinobhave||136||
evamasyā mahādevyāḥ ye ye śaraṇa āśritāḥ|
yathāvidhi samārādhya bhajeyu bodhimānasāḥ||137||
te te sarve mahāsattvāḥ pariśuddha trimaṇḍalāḥ|
bodhisattvā mahābhijñā bhaveyu striguṇādhipāḥ||138||
kutrāpi te nagacchet durggatiñca kadācana|
sadāsaṅgatisaṁjāta bhaveyuḥ śrī guṇāśrayāḥ||139||
yathābhivācchitaṁ dravyaṁ datvārthibhyo samādarāt|
yathākāmaṁ sukhaṁ bhuktvā sañcarerañjagaddhite||140||
tato viśuddhaśīlāste caturbrahma vihāriṇaḥ|
bodhisattvasamvaramādhāya saṁcareran sadā śubhe||141||
tataste syu rmahāsattvāḥ saddharmma sukhalālasāḥ|
svaparātmahitādhārakṣāntivratasamāratāḥ||142||
tataste sadguṇādhārā vīryavanto vicakṣaṇāḥ|
saddharmma sādhanodyuktā bhaveyu striguṇādhipāḥ||143||
tataste sudhiyo dhīrā niḥkleśā vijitendriyāḥ|
samādhi guṇasampannā bhaveyubodhiyoginaḥ||144||
tataste vimalātmānaḥ sarvavidyā guṇādhipāḥ|
prajñāśrī ratna saṁprāpto bhaveyuḥ sugatātmajāḥ||145||
tataśca te sahāsattvāḥ sarve sattvā hitotsukāḥ|
sarvāpāya vidhi prājñā bhaveyuśtriguṇādhipāḥ||146||
tataste bodhisaṁbhāra praṇidhiratnasāgarāḥ|
sarvasattvahitaṁ kṛtvā saṁcareraṁ sadāśubhe||147||
tataśca te mahābhijñāḥ bhadraśrī satguṇānvitāḥ|
valiṣṭhā duṣṭa jetāro bhaveyu stribhaveśvarāḥ||148||
tataste trividhāṁ bodhimāsādya bhadracāriṇaḥ|
sambodhijñānasadrantasamṛddhāḥ syu rmunīśvarāḥ||149||
tataste sugatāḥ buddhāḥ daśabhūmīśvarājināḥ|
bodhimārge pratiṣṭhāpya kūryuḥ sarvānsudharmmiṇaḥ||150||
evaṁ dharmamayaṁ kṛtvā sarvatra bhuvaneṣvapi|
sunivṛrtipadaṁ prāpya saṁprayāyurjinālayaṁ||151||
evamasyā mahādevyā bhajano hūtamuktamaṁ|
puṇyaṁ mahattaraṁ siddhaṁ sambuddhapadasādhanaṁ||152||
iti satyaṁ samākhyātaṁ sarvai rapi munīśvaraiḥ|
vijñāyāsyā mahādevyā bhajadhvaṁ śaraṇe sthitā||153||
asyāpi dharma dhātauśca bhajanodbhūtamuktamaṁ|
puṇyaṁ mahattaraṁ siddhaṁ sambuddhapadasādhanaṁ||154||
asyāpi mañjudevasyaḥ bhajanod bhūtamuktamaṁ
puṇyaṁ mahattaraṁ siddhaṁ sambuddhapadasādhanaṁ||155||
matveti yadi vo vāṁcchā vidyate saugate pade|
sarve yūyaṁ samādhāya bhajatāntra jinālaye||156||
khagānanāsyāyā mahādevyāḥ śaraṇe ca samāśritāḥ|
dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavaṁ||157||
ya eṣāṁ śaraṇe sthitvā dhyātvā smṛtvā samāhitāḥ|
nāmāpi samudāhṛtya bhajanti sarvadābhave||158||
te sabhadrā nagacchanti durggatiṁ ca kadācana|
sadā sadgati saṁjātā bhaveyuḥ śrī guṇāśrayāḥ||159||
bodhisattvā mahāsattvā saddharma bodhi cāriṇaḥ|
sarvasattva hitodyuktā bhaveyuḥ sugatātmajāḥ||160||
evanteṣāṁ mahatsaukhyaṁ bhadraśrī sadguṇānvitaṁ|
sarvadāpi nirutpātaṁ pravarktate samāhitaḥ||161||
daivotpātabhayanteṣāṁta vidyate samantataḥ|
yaktāndṛṣṭvā surāḥ sarve rakṣantīndrādayomudā||162||
agnyutpātaṁbhayaṁ teṣāṁ vidyate na kadācana|
yat tāndṛṣṭvā prasīdanto rakṣeyurvahnayaḥ sadā||163||
akāla maraṇād bhītisteṣānnavidyate kvacit|
yadyamopi samalokya rakṣati tāṁ prasāditaḥ||164||
rākṣasasyābhayaṁ teṣāṁ vidyate na samantataḥ|
yad vāyavo'pi tā vījya rakṣeyuḥ sarvadānugāḥ||165||
yakṣasyāpi bhayaṁ teṣāṁ vidyate na sadā kvacit|
yakṣā samīkṣya rakṣeyuḥ sarve yakṣādhipā api||166||
bhūtebhyo'pi bhayanteṣāṁ vidyate na samantataḥ|
yadīśānopi tānpaśya saṁrakṣetsaṁpramoditāḥ||167||
gandharvotpati to bhītisteṣānnavidyate kvacit|
dhṛtarāṣṭo'pi tānpaśyat saṁrakṣetsaṁ prasāditaḥ||168||
kumbhāṇḍebhyo'pi nāstyevaṁ bhayanteṣāṁ kadācana|
viruḍhakohitān paśyanabhirakṣan prasādataḥ||169||
nāgebhyo'pi bhayanteṣāṁ vidyate na sadā kvacita|
virupākṣo hi samyaśyantānrakṣansamprasāditaḥ||170||
yakṣebhyo'pi sadā teṣāṁ vidyate na bhayaṁ kvacita|
kuvero hi samālokya saṁrakṣastān prasāditaḥ||171||
bhayaṁ na kinnarebhyopi teṣāmasti kadācana|
drumo hitān mahāsattvā saṁvīkṣavat prasāditaḥ||172||
guhyakebhyopi nāstyeva bhayanteṣāṁ sudharmmaṇāṁ|
vajrapāṇirhitānvīkṣya prasāditā bhavet sadā||173||
tathā vidyādharebhyo'pi bhayanteṣānna vidyate|
yataḥ sarvārthasiddho'pi samyaśyanstān vetsadā||174||
grahotpāta bhayanteṣāṁ vidyate na kadācana|
grahādhipā'hi sarve'pi samīkṣya tānavetsadā||175||
tathā tārāgaṇotpātabhayaṁ teṣānnavidyate|
sarvāstā rāhi tānvīkṣya sarvatrā veyurābhavaṁ||176||
siddhāḥ sādhyāścarudrāśca vīkṣyāveyuḥ sadāpi tān|
tattebhyopi bhayaṁ kvāpi teṣāṁ nāsti kadācana||177||
tathā ca mātṛkotpātaṁ bhayaṁ nāsti kadācana|
sarvāhi mātṛkān dṛṣṭvā rakṣeyu stāṁ prasāditāḥ||178||
mahākālo gaṇeśa skandaśca bhairavā api|
sarvadā tānsamālokya rakṣeyuḥ saṁprasāditāḥ||179||
pretā bhūtāḥ piśāścāśca vetāḍā ḍākinīgaṇāḥ|
api tānsarvadālokya saṁrakṣeyuḥ prasāditāḥ||180||
tebhyo'pi bhayanteṣāṁ vidyate na kadācana|
sarve'pi rtesahāyāḥ syu saṁvodhi dharmmasādhane||181||
siṁhādi sarvajantubhyoḥ pakṣibhyo'pi samantataḥ|
sarpādi kṛmikīṭebhyo bhayanteṣāṁ sadāpi na||182||
duṣṭa pratyarthikebhyo'pi taskarebhyopi sarvataḥ|
śatrubhyo'pi bhayanteṣāṁ vidyate na samantataḥ||183||
yadetatpuṇyaliptāstāṁ samīkṣya te prasāditāḥ|
sarve maitrī kṛpā sneha nivaddhāḥ syuhitārthinaḥ||184||
evaṁ sarve'pi satvāstāndṛṣṭvā saṁprasāditāḥ|
snigdhaciktāprasannāsyāḥ paśyeyu maitrībhāvataḥ||185||
rājāno'pi ca tāndṛṣṭvā maitrī snehasabhāvitāḥ|
suprasannāśayāḥ prītā mānayeyuḥ sadā mudā||186||
mantrīṇo'pi sadā teṣāṁ maitrīsneha sabhāṣitāḥ|
mānayeyuḥyathākāmaṁ saddharmma vratasādhanaṁ||187||
brāmhaṇā api sarve ca teṣāṁ saddharmma sādhanaṁ|
dṛṣṭvānumoditātmāno dadhu bhadrāśivaṁ sadā||188||
ṛṣayo'pi tathā sarve tāṁ dṛṣṭvā saṁprasāditāḥ|
paśyantaḥ kṛpayā dṛṣṭvā modayeyuḥ subhāśiṣā||189||
evaṁ ca yoginaḥ siddhā yatayo bramhacāriṇaḥ|
tīrthikāstāpasāścāpi vratinaścāpyupāsakāḥ||190||
cairakā bhikṣavoścāpi bhikṣuṇyaścāpyupāsikāḥ|
api tāṁ sudṛśālokya nandayeyuḥ śubhāśiṣāḥ||191||
evaṁ ca śrāvakāḥ sarve pratyeka sugatā api|
bodhisatvāśca sarve'pi tān dṛṣṭvā saṁprasāditāḥ||192||
kṛpayā dṛṣṭavānupaśyanto maitrī snehasubhāvinaḥ|
rakṣitvā bodhimārgeṣu niyājeyuḥ sadā bhavaṁ||193||
evaṁ sarve'pi saṁbuddhā dṛṣṭvā tāṁ saṁprasāditāḥ|
sarvadā kṛpayā rakṣyucārayeyurjjagaddhite||194||
evaṁ teṣāṁ mahatpuṇyaṁ sambuddha padasādhanaṁ|
bhadraśrīguṇasaṁpatti samṛddhi siddhisaṁpradaṁ||195||
evaṁ yūyamapi jñātvā sarvadā śaraṇāśritāḥ|
yathāśakti samabhyarcya bhajataitāṁstriratnikān||196||
smṛtvā dhyātvāpi nāmāpi samuccārya sadā mudā|
eṣāmeva triratnānāṁ bhajadhvaṁ śaraṇe sthitā||197||
etatpuṇyaviliptā ye pariśuddhatrimaṇḍalāḥ|
bhadraśrīguṇasaṁpannā bhaveste śubhāśayā||198||
durgatiṁ te na gaccheyuḥ sadā sadgatisaṁbhavāḥ|
bodhisatvā mahāsatvā bhaveryubhadracāriṇaḥ||199||
tataste sarvasatvānāṁ hitārtha sādhanodyatāḥ|
sudhīrā bodhisambhāraṁ pūrayitvā yathākramaṁ||200||
tato māragaṇāñjitvā niḥkleśā vijitendriyāḥ|
arhanta trividhāṁ bodhiṁprāpya yāyu jinālayaṁ||201||
etsarva mayā khyātaṁ sarvairapi munīśvaraiḥ|
śrutvānumodanāṁ kṛtvā pracaradhvaṁ sadāśubhe||202||
ityādiṣṭaṁ munīndreṇa niśamyate sabhāśritāḥ|
sarve tathānumodantaḥ prāpyānandatpravodhitāḥ||203||
iti śrī svayambhūtpattisamuddeśa mahāhrada śoṣaṇa dharmmadhātu padmagirisaṁprasthāpano nāma tṛtīyo'dhyāyaḥ|
caturtha adhyāyaḥ
śrīsvayambhūcaityasamutpattikathā vītarāgatīrtharāṣṭrapravartano nāma
athāsautha mahāsattva maitreya sugatātmajaḥ|
bhagavantantamānaṁmya prāhaivaṁ sāñjalimudrā||1||
kadātra bhagavān grāma nagarapaṅaktādayaḥ|
pravarttitā mahārāṣṭrāḥ tatsamādeṣṭumarhati||2||
iti saṁprārthite tena maitreyena niśasya sa|
bhagavāntaṁ mahābhijñaṁ samālokyaivamādiśat||3||
sādhu śṛṇu mahāsattva maitreya tvaṁ samāhitaḥ|
tatkālaṁ saṁpravakṣyāmi yadātra vasatirabhūt||4||
yadāyuṣnṛṇāṁ varṣacatvāriśatsahasrake|
dharmmarājo jagannāthaḥ krakuchando munīśvaraḥ||5||
sarva vidyādhipaḥ śāstā traidhātuka vināyakaḥ|
sarvajño'ha mābhijñestathāgato jino'bhavat||6||
ma saṁbuddhā jagallokahitārthena sasāṁdhikaḥ|
kṣemāvatyā mahāpuryyādupārāme manorame||7||
vihāre saugatāvāse saddharmmasamupādiśat|
ādimadhyāntakalyāṇaṁ vijahāra prabhāsayan||8||
tadā saṁbodhisattvo'haṁ jyotipālābhidhaḥ sudhīḥ|
śāstārantaṁ krakucchandaṁ samārādhya sadābhajaṁ||9||
tadā sa bhagavāñchāstā krakucchando jagaddhite|
janapadeṣu saddharmmaṁ samupādeṣṭumaicchataḥ||10||
tataḥ sa bhagavān śāstā sarvasaṁghaiḥ samanvitaḥ|
sarvatra bhadratāṁ kṛtvā saṁbhāṣayansamācarat||11||
evaṁ sa sañcarañchāstā sarvatra dharmmamādiśat|
krameṇehasamātaḥ sandadarśa samantataḥ||12||
dṛṣṭvemaṁ dharmmadhātuṁ saṁprajvalita jinālayaṁ|
sasaṁgha samupāśritya prābhajadvidhinā mudā||13||
tataḥ sa prasthitotraiva śaṁkhabhidhe śilāccayaṁ|
mahachuddhaśilāyāṁ ca vijahāra sa sāṁdhikaḥ||14||
tatra taṁtri jagannāthaṁ krakuchando munīśvaraṁ|
sabhāmadhyāsanāsīnaṁ bhikṣusaṁghaiḥ puraskṛtaṁ||15||
samālokya mahāsattvā jinātmajāḥ|
tatsaddharmmāmṛtaṁ pātuṁ saṁharṣitāḥ samāgatāḥ||16||
bhikṣuṇyāpi śuśīlādyā ścailakāścāpyupāsakāḥ|
cailakā vratinaścāpi sarve upāsikā api||17||
bodhisattvā mahāsattvā saddharmma guṇalālasāḥ|
tatsaddharmmāmṛtaṁ pātuṁ sarve te samupāgatāḥ||18||
bhagavantantaṁ samabhyarcya kṛtvā pradakṣiṇānyapi|
natvā sāṁjalayastatra paśyantaḥ samupāśrayan||19||
tathā brahmādayaścāpi maharṣayastapasvinaḥ|
yatayo yoginaścāpi munayo brahmacāriṇaḥ||20||
evaṁ śakrādayo davāḥ sarve lokādhipā api|
grahāstārāgaṇāḥ siddhāsādhyā vidyādharā api||21||
gandharvā kinnarā yakṣā guhyakā rākṣasā api|
dānavā garuḍā nāgāstathānyeha samāgatāḥ||22||
bhagavantaṁ sasaṁghantaṁ samabhyarcya pramoditāḥ|
natvā dharmmāmṛtaṁ pātumupatasthuḥ samāhitāḥ||23||
evaṁ ca brāhmaṇā vijñā rājānaḥ kṣatriyā api|
vaiśyāśca mantriṇo'mātyāḥ sainyā bhṛtyā janānyapi||24||
gṛhasthe| dhaninaḥ śreṣṭhāḥ sādhavaśca mahājanāḥ|
śilpino vanijaścāpi sārthavāhaśca paurikāḥ||25||
prajā jānapadāśrāmyāḥ kārpaṭikāśca śailikāḥ|
evaṁmanye'pi lokāścasarvadigbhyaḥ samāgatāḥ||26||
bhagavantantamālokya praṇatvā samupāgatāḥ|
yathākramaṁ samabhyarcya kṛtvā pradakṣiṇānyapi||27||
kṛtvāṣṭāṁga praṇāmañca kṛtāṁjali puṭo mudā|
tatsaddharmmāmṛtaṁ pātuṁ tatsabhāyāṁ samantataḥ||28||
parivṛtya puraskṛtya samāśritya samāhitāḥ|
gurukṛtya munīndrantaṁ samudvīkṣya niṣedire||29||
tataḥ sa bhagavāndṛṣṭvā sarvāstānsamupasthitān|
āryasatyaṁ samālakṣya saddharmmaṁ samupādiśat||30||
tatsaddharmmāmṛtaṁ pītvā sarve'pi te pravodhitāḥ|
bodhicaryā vrataṁ dhartuṁ samecchanta prasāditāḥ||31||
tadāśayaṁ parijñāya bhagavān sa munīśvaraḥ|
bodhisattvātma mārmetyaḥ sampaśyannevamādiśat||32||
kulaputra mudāyepi śraddhayā saugatevṛṣe|
pravrajituṁ samīcchanti tatra pravrajitādritāḥ||32||
atra ye hyupachando'ha sarva dharmmārthasiddhide|
pravrajyā śāsane bauddhe caranti bodhisaṁvaraṁ||34||
te sarve pātakā muktāḥ pariśuddha trimaṇḍalāḥ|
niḥkleśā vimalātmāno bodhisattvā jitendriyāḥ||35||
jitvā māragaṇānduṣṭān hantā brahmacāriṇaḥ|
trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ||36||
iti matvātra saṁsāre ye vāṁchanti sunirvṛtiṁ|
tatra pravrajyā sānbauddhaṁ carantu śraddhayā vrataṁ||37||
ityādiṣṭaṁ munīndreṇa niśamya te pravodhitāḥ|
sabhāsīnā mahāsattvāḥ pravrajintu samīchire||38||
tato guṇadhvajādīnāṁ brāhmaṇānāṁ catuḥśataṁ|
tathā bhayaṁ dadānāma kṣatriyāṇāṁśatatrayaṁ||39||
tathāneka mahāsattvā vaiśyāśūdrāśca sajjanāḥ|
sarve'pi suprasannāste pravrajituṁ samīcchire||40||
tataste sarva utthāya sāñjalayaḥ purāgatāḥ|
bhagavantaṁ tamānamya prārthayannevamādarāt||41||
bhagavannātha sarvajña dhṛtvājñā bhavatāṁ vayaṁ|
pravrajyaśāsana bauddhecartumichāmahe vrataṁ||42||
bhagavansta bhavānasmān sarvān paśyan kṛpā dṛśā|
samanvāgatya saddharmma niyojayitumarhati||43||
iti taiḥ prārthite sarvairbhagavānsa munīśvaraḥ|
sarvānstān sanmatin paśyan samāmanbhyaivamādiśat||44||
yadyatra saugate dharmma pravrajituṁ samīcchatha|
etat pravrajya sarvatra caradhvaṁ saugataṁ vrataṁ||45||
ityādiśya sa saṁbuddhaḥ pāṇinā tacchiraḥspṛśan|
tānsarvānsaugate dharme samanvāharadādarāt||46||
tato'vatārya te keśān rakta cīvara prāvṛtāḥ|
khikhirī pātramādhāya sarve'pi bhikṣuvo bhavan||47||
tataḥ sa bhagavāntebhyoḥ yatibhyo saṁmyak saṁbodhipākṣikān|
saddharmmānsamupādiśya pradadau bodhisamvaraṁ||48||
tataste vimalātmāno niḥkleśā vimalendriyāḥ|
satkāraṁ lābha niḥkāṁkṣā vītasaṁgā niraṁjanāḥ||49||
svaparātma samācārāḥ saṁsāragatiniḥspṛhāḥ|
māracaryā nirāsaktāḥ samaloṣṭa suvarṇṇikāḥ||50||
kleśā nirmalātmāno pariśuddha trimaṇḍalāḥ|
arhanta bhadrakā cārā babhubu brahmacāriṇaḥ||51||
tatassarve'pi te bauddhā yatayo bodhicāriṇaḥ|
sarvasattva hitaṁ kṛtvā saṁpracāransadāśubhe||52||
tataste ti viśuddhātmāḥ pañcābhijñā maharddhikāḥ|
vandyāḥ pūjyāḥ sadevānāṁ lokānāṁ guravo bhavan||53||
tasmiṁśca samaye tatra gireḥ śaṁkhasya mūrddhani|
vajrasattva karāṅguṣṭhānniścacārāmbu nirmmalaṁ||54||
tademānvadbhuti spandaṁ puṇyatīrthamahatsarit|
yadabhūt sarvalokānāṁ catuvargaphalapradā||55||
bhūyo'pi sādadī tasyaḥ krakuchanda spatāyinaḥ|
saddharmma deśanā vākyāvabhūvā ti pavitratā||56||
tenāsau sarvatīrthāgrā vāgmatītiprasiddhitā|
bhadraśrī guṇa saṁbhartrī sarvapāpa viśodhanī||57||
ye tatra vidhinā snātvā pitṛ devāditarpaṇaṁ|
kṛtvā dānādikaṁ datvā vrataṁ cāpi prakurvate||58||
te saṁghavimalātmāno bhadraśrīsadguṇānvitāḥ|
yathākāmaṁ sukhaṁ bhutvā saṁprayānti jinālayaṁ||59||
iti matvā sadā tatra snātvā pitrāditarppaṇaṁ|
dānādi saṁvaraṁ kṛtvā sacarantāṁ jagaddhite||60||
tasyā darśanamātreṇa pītāmvu vimātrake|
sparśanādapi naśyante sarvāṇi pātakānyapi||61||
prakṣālyāpi ca tatrāsyaṁ gaṁgā snāna phalaṁ labheta|
śilasiṁ ca mātreṇa śuddhānte indriyāni ṣaṭ||62||
evaṁ mahattaraṁ puṇyaṁ vāgmatī bhajanodbhavaṁ|
sarve tīrthottamākhyātaṁ te nāsau vāgmatī jinaiḥ||63||
iti matvātra saṁsāre icchanti ye sadāśubhaṁ|
vāgmatī śrī sukhādhārāṁ bhajantu sarvadāpi te||64||
bhūyopyanyā sarijjātā tasyaiva karasaṁbhavā|
sāpi pavitritā bhūtā krakuchandasya vākyataḥ||65||
tatra pravrajitānāṁ yat śmaśrukeśanakhāni ca|
kṛtvā bhāgadvayaṁ tatra bhāgamekaṁ pracikṣipuḥ||66||
tadā keśāvatītyāsītprasiddhā sā mahānadī|
eka bhāgantu tatraiva saṁsthāpitaṁ śilātale||67||
yāvanti śmaśru keśāni tāvantyapi śilātale|
prādurbhūtāni caityāni tāṁnyadyāpi vasaṁti hi||68||
sāpi nadī mahātīrtha vāgmatī va prasīddhatā|
teṣāṁ pravrajitānāṁ hi mahatpuṇyānubhāvataḥ||69||
teṣāṁ pravrajitānāṁca bhikṣuṇāṁ brahmacāriṇāṁ|
tadāpuṇya mahākīrti śabda sarvatra prāsarat||70||
tadanantaramaṣṭau ca vītarāgā nirāśrayāḥ|
jyotirūpā nirākārāḥ prādurbhūtā jagaddhite||71||
ekaḥ śaṁkhagireḥ pārśve maṇicūḍāśramāntike|
maṇiliṁga iti khyātaḥ so'dyāpi saṁpratiṣṭhitaḥ||72||
dvitīyo bhucca gokarṇa sthale jyotirṣayākṛtiḥ|
cārugirau tṛtīyaśca kumbhatīrthe caturthakaḥ||73||
paṁcamaḥ phaṇiśailaśca ṣaṣṭhaśca gartakasthale|
saptamo gandhavatyāṁ ca aṣṭamo vikramasthale||74||
ete'ṣṭau mahādevāḥ vītarāgā niraṁjanāḥ|
jyotirūpā nirāṁkārāḥ prādurbhūtā jagaddhite||75||
atraiṣāṁ vītarāgānyanubhāvāt samantataḥ|
manoramāmahī jātā sarva pīṭhoktamāvanau||76||
tadāyobhū mahāsvo mahāsaṁmata vaṁśajaḥ|
kṛpākāruṇya bhadrātmā bodhisattvo nṛpo'bhavat||77||
tatra sa nṛpa rājendraḥ krakuchandena tāyinā|
sahātra draṣṭumāyātaḥ svayaṁbhuvaṁ khagānanāṁ||78||
dūrātsa yenamālokya svayaṁbhuvaṁ jinālayaṁ|
praṇatvā samupāgatya cakre pradakṣiṇātrayaṁ||79||
tato'bhyarcye mahotsāhaireṇaṁ pañcajinātmakaṁ||80||
aṣṭāṁgaiśca praṇatvā ca prābhajaccharaṇāśritaḥ|
tatastathā ca rājendro mañjudevaṁ ca saṅguruṁ||81||
yathāvidhi samabhyarcya prābhajatsaṁpramoditaḥ|
tatastathā sa rājendraḥ khagānanāṁ jineśvarīṁ||82||
yathāvidhi samabhyarcya mahotsāhairmudābhajat|
tato'ṣṭau vītarāgāśca sarvānatā tsvayaṁbhuvaḥ||83||
dṛṣṭvā samudito rājā mahotsāhaistathā bhajat|
etatpuṇyānubhāvaiḥ sa mahatpuṇyāśayaḥ kṛtī||84||
sarvadharmmādhi rājendraḥ sarvalokādhipo vabhau|
sarva vidyādhipo rājā bhadraśrī sadguṇāśrayaḥ||85||
tena dharmākaro nāmno prasiddhau'bhūdvirājiteḥ|
tataḥ so'tra mahārājaḥ saṁsthāstuṁ kāma ātmanā||86||
krakuchandaṁ munīndrantaṁ praṇatvaivaṁ nyavedayat|
bhagavanyaha vāṁchāstā vijānīyāt mamecchitaṁ||87||
tadanujñāṁ padatvāmenugrahaṁ kartumarhati|
iti saṁprārthite tena bhagavānsa munīśvaraḥ||88||
dharmmākaraṁ narendraṁntaṁ sampaśyannevamādiśat|
sādhu rājan mahāsattva yadevaṁ tvaṁ samīcchasi||89||
tathātvamiha san sthitvā pālayaṁ bodhayan prajāḥ|
tathātrasakaralāllokān saṁsthāpya saṁprabodhayan||90||
bodhimārge pratiṣṭhāpya cārayasva sadā śubhe|
dharmmeṇa pālayan sarvāllokān svayaṁ samācaran||91||
yathākāma sukhaṁ tu prāsacarasva jagaddhite|
dharmmanītyā samādhāya kṛtvā lokahitaṁ sadā||92||
sādhayanvodhi sambhāraṁ sadeha nivasāśritāḥ|
sadāsya śaraṇe sthitvā dharmmadhātoḥ svayambhuvaḥ||93||
śraddhayā bhajanaṁ kṛtvā saṁcarasva jagaddhite|
asyāḥ khagānanāyāśca devyāḥ śaraṇa āśritaḥ||94||
sarvadā bhajanaṁ kṛtvā carasva bodhisaṁvaraṁ|
asyāpi mañjudevasya sadguroḥ samupāśritaḥ||95||
buddhānuśāsanaṁ dhṛtvā saddharmme saṁcaraṁsva sa|
eṣāṁ ca vītarāgānāmaṣṭānāmapi sarvadā||96||
śraddhayā bhajanaṁ kṛtvāḥ sādhaya dharmmamuktamaṁ|
vāgmatī pramukhānāñca tīrthānāṁ samupāśrayena||97||
snāna dānādikaṁ kṛtvā pittṛndevāñca toṣayan|
labdhā trikāya saṁśuddhiṁ dhṛtvā saṁbodhimānasaṁ||98||
sarvasattvā hitaṁ kṛtvā nivasasva yathāsukhaṁ|
evaṁ rājendra lokāṁśca sarvānapi pravodhayaṁ||99||
eteṣāmapi sarveṣāṁ saṁsthāpya śaraṇe sadā|
pūjā bhakti mahotsāhaiḥ cārayitvā samādarāt||100||
bodhimārge pratiṣṭhāpya cārayasva sadā śubhe|
evaṁ kṛtvā mahārāja saṁbodhi nihitāśrayaḥ||101||
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite|
etatpuṇyābhiliptātmā bhaviṣyasi jinātmajaḥ||102||
bodhisattva mahābhijñā bhadraśrī sadguṇāśrayaḥ|
kadācidapi naivatvaṁ durgatau ca kvacitsareḥ||103||
sadāsadgati saṁjātoḥ samṛddhi siddhimānsudhīḥ|
śrīmānsarvaguṇādhīśaḥ sarvalokādhipaḥ kṛti||104||
krameṇa bodhisaṁbhāraṁ pūrayitvā samāhitaṁ|
triratna bhajanotsāha mahānandasukhaṁ sadā||105||
bhuṁjānā nirmmalācāraścaturbrahma vihāriṇaḥ|
niḥkleśo nirjayan mārān sarvānarhantvamāptavān||106||
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyāḥ|
lokāḥ sarve'pi caivaṁhi pariśuddhatrimaṇḍalāḥ||107||
bodhisattvā mahāsattvāḥ sadā sadgati saṁbhavāḥ|
bodhicaryā vrataṁ dhṛtvā saṁcaranto jagaddhite||108||
jitvā māragaṇānsarvāśvaturbrahma vihāriṇaḥ|
niḥkleśā nirmmalātmānaḥ saṁsāragati niḥspṛhā||109||
arhanta trividhāsambodhiṁ prāpya buddhatvamāpnuyuḥ|
eṣāṁ ca vītarāgānāṁ aṣṭānāmapi sāmprataṁ||110||
pūjāphala viśeṣatvaṁ va kṣyāmi śṛṇu tannṛpaḥ|
vāgmatisalile yastu snātvā nityaṁ samāhitaḥ||111||
aṣṭāvetān maheśān vītarāgān sadā bhajet|
yatatpuṇya viśuddhātmā śrī samṛddhi sukhānvitaḥ||112||
saṁsāre sarvadā saukhyaṁ bhuktvā yāyācchivālayaṁ|
ghṛtena snāpayet yastu vītarāgān svayaṁbhūvaḥ||113||
śivālayaṁ vrajet so'pi madhurā brahmamandiraṁ|
dadhnā yaḥ snāpayed devān vītarāgān svayaṁbhuvaḥ||114||
sa yāyād vaiṣṇavaṁ lokaṁ śrī samṛddhi sukhāśrayaṁ|
snānādikṣurasenāpi vidyādharaṁ padaṁ vrajet||115||
gandhodakena gāndharva kṣīreṇa śaśinaḥ padaṁ|
śītodakena śuddhātmā niṣpāpā nirmalendriyaṁ||116||
eṣāṁ pūjāṁ ca yaḥ kuryānnānāpuṣpaiḥ sugandhitaiḥ|
sarva kāma sukhaṁ bhuktvā modate manujādhipaḥ||117||
vilvapatrāṇi śreṣṭhāni rohaṇarccaṁ atandritaḥ|
śivaṁ sarvatra prāpnoti yajñānāṁ ca sahasrakaṁ||118||
naivedyaṁ ḍhokayedyaḥ sa dīrdhāyuḥ syād vali nṛpaḥ|
dīpamālāṁ ca yo dadyāttejasvī syātsudṛṣṭimān||119||
gugguruṁ yo dahettasya naśyate sarvapātakaṁ|
tilapātraṁ ca yodadyādurggati sa vrajennahi||120||
suvarṇaṁ ye pradadyācca sa yāyāt saṅgatau sadā|
tiladhenuṁ pradadyādyoḥ sa saṁ yāyācchivālayaṁ||121||
raupyakhurāṁ hema śṛṁgī raṇad ghaṇṭhāvalaṁ vinā|
savatsāṁ kapilāṁ dadyādyaḥ sa yajñaphalaṁ labhet||122||
yo ratnakaṁcukaṁ dadyāt sa bhaved bahuratnavān|
vastravān vastradānena bhūmidānena bhūmivān||123||
tūryasaṁgīti nṛtyādi mahotsāhaṁ pracārayet|
yaḥ sadivya śrutiprāptaḥ śivapārśvacaro bhavet||124||
nīlotpalārkapadmāni yo dadyāt sa śriyaṁ labhet|
yo'rcayed vilvapatreṇa sa baliṣṭho bhavet kṛtī||125||
dhatturakena nirvārya kena vīreṇa sad vano|
sugandhikusumaiḥ sarvai yoṣṭāvapi samarcayat||126||
sa śrīmān subhago dhīmān bhavetsaugandhitāśraye|
divyātisundaraḥ kāntā bhadraśrī sadguṇāddhimān||127||
puṣpaiḥ patraiḥ phalamūlaistotrai rvā yo'rcayecchivān|
sa devālayamāsādya bhuktvā divyasukhaṁ caret||128||
yaśca pradakṣiṇāṁ kṛtvā bhajennityaṁ samādarāt|
rūpavānsa bhavedante saṁprayāyācchivālayaṁ||129||
yaśca stotraiḥ prasannātmā bhajetetānmaheśvarān|
sa tu pitrālayaṁ gatvā mahānanda sukhaṁ labhet||130||
yaścanāma samuccārya japitvā ca samāhitaḥ|
so'pi śrīmān mahābhijñaḥ prānte yāyācchivālayaṁ||131||
aṣṭāṁgaiḥ praṇatiṁ kṛtvā yo bhajet tān maheśvarān|
sa yāyāt saṅgatāveva durgatiṁ na kadācan||132||
smṛtvā dhyātvā samuccārya nāmapi yo bhajat sadā|
sa divyāmṛtabhuṁjāno ramed divi yathāsukhaṁ||133||
yaśca dṛṣṭā prasannātmā praṇamet sāṁjalirmudā|
so'pi divyāmṛtaṁ bhuktvā ramet svarge suraiḥ saha||134||
ityeṣāṁ vītarāgāṇāmaṣṭānāṁ bhajanād dhruvaṁ|
viśeṣaphalamājñāya bhajasvaināṁ yathecchayā||135||
tadatra bhūtale śuddha vidhāya puramāśrayan|
sarvāllokān pratiṣṭhāpya pālayansarvadā vasa||136||
tadātra sarvadigbhyo'pi sarvalokāḥ pramoditāḥ|
āgatya saṁsthiti kṛtvāni vaseyuḥ sadā mudā||137||
tadā jānapadāścātra grāmāścanagarāṇyapi|
nirgama paktanaṁ cāpi pravarkteyuḥ samantataḥ||138||
tathā devā surendrāścaṁ sarve lokādhipā api|
āgatyātra samālokya dharmadhātoḥ svayaṁbhuvaḥ||139||
gandharvā guhyakā yakṣāḥ kinnarā rākṣasā api|
kumbhāṇḍā garuḍā nāgāḥ siddhā vidyādharā api||140||
sādhyāśca mātṛkā ścāpi sa bhairavagaṇā api|
ṛṣayo yoginaścāpi yataya stīrthikā api||141||
śrāvakā bhikṣavo'rhanta ścailakāścāpyupāsakāḥ|
bodhisattvā mahāsattvāḥ śaiva kaulāśca vaiṣṇavāḥ||142||
āgatyātra samālokya dharmmadhātoḥ svayaṁbhuvaḥ|
devyāḥ khagānanāyāśca mañjudevasya saṅguroḥ||143||
eṣāṁ ca vītarāgānāṁ tīrthānāṁ cānubhāvatāṁ|
prasāditāḥ samāśritya bhajeyuḥ sarvadā mudā||144||
tadātra sarvadaiteṣāṁ sarvā puṇyānubhāvataḥ|
subhikṣaṁ maṁgalotsāhaṁ nirutpātaṁ bhaveddhruvraṁ||145||
ityādiṣṭaṁ munīndreṇa krakuchandena sapratuḥ|
dharmmākara samākarṇya tatheti pratibudhyata||146||
tataḥ saḥnṛpa utthāya sāñjalistaṁ munīśvaraṁ|
krakucchanda sa saṁghaṁ ya praṇatvevaṁ nyavedayata||147||
bhagavan bhavatāmājñāṁ dhṛtvāhamatra sarvadā|
puraṁ vidhāya lokānāṁ hitārthe nivase khalu ||148||
tad bhavān kṛpayālokya sarvadātra himālaye|
sasaṁgho dharmmamādiśya viharaṁtu jagaddhite||149||
iti saṁprārthite tena bhagavān sa munīśvaraḥ|
dharmmākaraṁ mahāsattvaṁ taṁ paśyannevamavravīt||150||
nāhaṁ sadātra tiṣṭheyaṁ careyaṁ sarva bhūtale|
sarvasattva hitārtha hi bhavāmi dharmmadikṣiṇaḥ||151||
ityādiśya munīndreṇa krakuchandaḥ sa sāṁdhikaḥ|
tataḥ saṁprasthito' nyatra deśeṁ saṁbhāṣayan yayau||152||
tato dharmākaraḥ so'tra vidhāya nagaraṁ tathā|
rājyāṁgāni pratisthāpya rājyaṁ kṛtvādhyatiṣṭhata||153||
tadātra sarve āgatya mandireṣu samantataḥ|
āśritya saṁsthitiṁ kṛtvā nivasanto mudā caran||154||
tato'nyepi samāyātāḥ sarvadigbhyo'tra sarvataḥ||
jānapade purenekaṁ grāmeṣu nyavasan mudā||155||
tathā devā surādyāśca sarve lokādhipā api|
svasvaparijanaiḥ sārddhaṁ āgatyātra mudā vasan||156||
tathā maharṣayaścāpi yatayo brahmacāriṇaḥ|
yogino bhikṣavo'rhanto vratinaścāpyupāsakāḥ||157||
bodhisattvā mahāsattvā ścailakāḥ śrāvakā api|
yathābhilaṣite deśe kṛtvā śramaṁ samāśrayan||158||
tathānya tīrthikāḥ śaivā vaiṣṇavāḥ kaulikā api|
yathābhilaṣite sthāne kṛtvāśramaṁ samāśrayan||159||
pratyeka sugatāścāpi samāgatya samantataḥ|
vivikte āśrame ramye samāśritya mudā vasan||160||
munīndrā api cāgatya vihṛtyātra sasāṁdhikāḥ|
prārya sambodhi saddharmmaṁ samādeśyan tvarāgatāḥ||161||
evaṁ puṇyatamā bhūmīriyaṁ himālayāhavayā|
sukhāvatinibhāramyā bodhisattva samāśraya||162||
vahūni cātra tīrthāni sarvapāpaharāṇyapi|
jātāni santi sarvārtha samṛddhi siddhidāṇyapi||163||
tadeteṣu ca tīrtheṣu snātvā carata sadvrataṁ|
pāpaṁ hantuṁ śubhaṁ prāptuṁ samīchantyatra ye narāḥ||164||
ye'tra tīrtheṣu sarveṣu snātvā nityaṁ samāhita|
japa yajñādi karmmāṇi kṛtvā caranti samvaraṁ||165||
pitṛñcāpi samabhyarcya devāñca śraddhayādarāt|
datvā dānaṁ samādhāya dhyātvāpīśaṁ bhajanti ca||166||
te'pi sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ|
śrīmantaḥ siddhi mantaśca bhaveyuḥ sadguṇāśrayāḥ||167||
tataste sarva sattvānāṁ hitārthe dharma sādhakāḥ|
bodhisattvā mahāsattvāḥ bhaveyuḥ sugatātmajāḥ||168||
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ|
triratna bhajanaṁ kṛtvā saṁcarerañjagaddhite||169||
tataste vimalātmāno niḥkleśā vijitendriyāḥ|
arhanta strividhāṁ bodhiṁ prāpyeyuḥ saugataṁ padaṁ||170||
evaṁ matvātra tīrtheṣu sarveṣu bodhivāṁchibhiḥ|
nātvā dānādi karma karttavya sarvadā bhave||171||
ityādiṣṭaṁ munīndreṇa samādiṣṭaṁ nisamya te|
sarva sabhāśritā lokāḥ prābhyanandan pravodhitāḥ||172||
iti śrī svayaṁbhū caitya samutpatti kathā vītarāgatīrtha rāṣṭra pravarttano nāma caturtho'dhyāyaḥ samāptaḥ|
pañcama adhyāyaḥ
svayambhūtpatyaneka tīrthasaṁjātapuṇyamahātmyavarṇano nāma
athāsau ca mahāsattva maitreya sāñjalirmudā|
bhagavantaṁ tamānasya prārthayedevamādarāt||1||
bhagavan tatra tīrthānāṁ snātvā dānādi karmmajaṁ|
puṇyaphala viśeṣatvaṁ samādiśatu sāmpratam||2||
iti saṁprārthite tena bhagavānsa munīśvaraḥ|
maitreyaṁ taṁ mahāsattvaṁ sampaśyannevamādiśat||3||
sādhu śrṛṇu mahāsattva tīrtha sevā phalodbhavaṁ|
puṇyaṁ tad viśeṣatvaṁ vakṣāmi sarva bodhane||4||
tadyathā mūlatīrthāni kathyante dvādaśātra hi|
mahāpuṇyāni sarveṣāṁ tīrthānāṁ yāni bhūtale||5||
amogha phaladāyinyāṁ vāgmatyāṁ yatra saṁgame|
tattīrtha śodhanaṁ khyātaṁ daśapāpaviśodhanāt||6||
tatra nāgādhipā raktastakṣakākhyaḥ sukāntimān|
samujvalanmahāratnaṁśrīmatphaṇā vibhūṣitaḥ||7||
yenarā śraddhayā tatra puṇyatīrthe yathāvidhiḥ|
snānaṁ kuryumudā yāvadeka viṁśati vāsaraṁ||8||
japa yajñādi karmmāṇi kuryuḥ saptadinānyapi|
pitṛn devāñca saṁpūjya kuryuḥ saṁtṛptamoditān||9||
dadyurdānānicārthibhyo yathepsitaṁ samādarāt|
śuddhaśīlāḥ samādhāyaiścareyuśca vrataṁ tathā||10||
etatpuṇyaviśuddhāste niḥkleśā nirmmalendriyāḥ|
bodhisattvā mahāsattvā bhaveyuḥ śrī guṇāśrayāḥ||11||
tataste bodhisambhāraṁ pūrayitvāyathākramaṁ|
trividhāṁ bodhimāsādya saṁvuddha padamāpnuyuḥ||12||
tataśca māradāyiṇyo vāgmatyā yatra saṁgamaḥ|
tacchāntatīrthamākhyātaṁ kleśa doṣa viśodhanaṁ||13||
tatranāgādhipaḥ śuklaḥ soma śikhītiviśrutaḥ|
vilasanmaṇiratnaśrīphaṇāmaṇḍala bhūṣitaḥ||14||
tatrāpi śānta tīrtha ca ye kleśa duḥṣitā narāḥ|
kuryu snānaṁ sadā yāvadekaviṁśati vāsaraṁ||15||
japa yajñādika kuryuścareyuścādhi poṣadhaṁ|
pitṛn devāñca saṁpūjya kuryuḥ saṁtuṣṭananditān||16||
dadyurdānāṁni cārthi bhyo yathābhilaṣitaṁ mudā|
śuddhaśīlā samācārāḥ dhyātvā bhajeyurīśvaraṁ||17||
etatpuṇyābhiliptāste pariśuddha trimaṇḍalāḥ|
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇālayāḥ||18||
tataste bodhi sambhāraṁ pūrayitvā yathākramaṁ|
arhanta strividhāmbodhi prāpyeyuḥ saugataṁ padaṁ||19||
tataśca maṇirohiṇyā vāgmatyā yatrasaṁgame|
tatrorddhaniḥsṛtā śuddha sphaṭikādārasaṁnnibhāṁ||20||
rudradhārā mṛtākhyātā tayā ca tatra saṁgame|
triveṇī saṁgame tena śaṁkara tīrtha mucyate||21||
tatra nāgādhipa śaṁkhapālo gaurāti sundaraḥ|
maṇirasmi samuddipta śrīmatphaṇā vibhūṣitaḥ||22||
tatra śaṁkara tīrthe ye mānavāśca yathāvidhiḥ|
snānaṁ kuryurmudā yāvadekaviṁśativāsaraṁ||23||
japa yajñādikarmmāṇiḥ kuryuśca saptavāsaraṁ|
pitṛndevāñca saṁpūjya tarppayeyuryathāvidhi||24||
dadyurdānāni cārthibhya śraddhayā bodhimānasāḥ|
dhyātvā bhajeyurīśaṁ casaṁcareñcapoṣaḍhaṁ||25||
etatpuṇya viśuddhātmā niḥkleśāḥ nirmmalendriyāḥ|
labheyuḥ śrī mahāpuṣṭiśānti guṇā ca śāntyapi||26||
durggati tena yāyuśca saṁjātāḥ saṅgatau sadā|
bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ||27||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
arhanta strividhāṁ bodhi prāpyeyuḥ saugataṁ padaṁ||28||
tataśca rājamañcaryā vāgmatyā yatra saṁgamaṁ|
tadrājatīrthamākhyātaṁ rājyārogyasukhapadaṁ||29||
tatra nāgādhipaḥ śuklaḥ surupākhyātisundaraḥ|
maṇiratna mahādīpti śrīprabhā maṇḍitāśrayaḥ||30||
tatra ye mānavāyā vadeka viṁśativāsaraṁ|
snāna dāna japa dhyānaṁ kuryu dadyuśca saṁvaraṁ||31||
etatpuṇya viśuddhāste nirdoṣā vimalendriyāḥ|
rājyaśvarya sadārogya bhadra saukhyama vāpnuyuḥ||32||
te'pi na durggati yāyuḥ sadāsadgati saṁbhavāḥ|
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ||33||
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ|
arhanta strividhāṁ bodhi prāpyayāyu jinālayaṁ||34||
tathātra vimalāvatyā keśāvatyā ca saṁgameḥ|
manorathaṁ tadākhyātaṁ svecchālaṁkāra saṁpradaṁ||35||
tatra nāgādhipo bhīmaḥ kulikākhyo'tikarvuraḥ|
phaṇāmaṇi samuddīpta śrīprabhāmaṇḍitāśrayaḥ||36||
tatra manorathe tīrthe manujā ye yathāvidhiḥ|
snāna dānādikaṁ kuryurekaviśati vāsaraṁ||37||
te'pi na durgatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ|
bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ||38||
paṭṭasuvastraratnādi svecchālaṁkārabhūṣitāḥ|
sarvasattva hitādhāna careryurbodhisavaraṁ||39||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
trividhāṁ bodhimāsādya saṁbuddha padamāpnuyuḥ||40||
tataśca kusumāvatyā keśāvatyāpi saṁgame|
nirmmalatīrthamākhyātaṁ kalpanāvighnanāśanaṁ||41||
tatra nāgo palālākhyaḥ pītavarṇṇo mahākṛtiḥ|
divyaratna prabhojjvāla śrīmatphaṇā vibhūṣitaḥ||42||
tatra ye mānavā yāvadekaviṁśativāsaraṁ|
snānadānādikaṁ kuryustathāsarve ca pūrvavat||43||
te'pi na durgatiṁ yāyuḥ sadā saṅgatisaṁbhavāḥ|
bodhisattvā mahāsattvā bhadraśrīsadguṇāyāḥ||44||
kali vighna mala kleśa nirmukta bhadracāriṇaḥ|
sarvasattva hitāraktā bhaveyu brahmacāriṇaḥ||45||
tataste bodhisaṁbhāra purayitvā yathākramaṁ|
arhanto bodhimāsādya sambuddhapadamāpnuyuḥ||46||
tataḥ suvarṇṇavatyā ca bāgamatyā yatra saṁgame
nidhānatīrthamākhyātaṁ sarva sampatidāyakaṁ||47||
tatra nāgau haritavarṇau nandaupanandanāvubhau|
nānā ratna prabhāddīptiḥ śrī matphaṇāvibhūṣitau||48||
tatra ye manujā yāvadeka viṁśativāsaraṁ|
snānādi pūrvavatsarva karmmaṁ kuryuryathāvidhiḥ||49||
te'pi na durggatiṁ yāyuḥ sadā saṅgatisaṁbhavāḥ|
bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ||50||
sarvasattvārtha sampannā bhaveyuḥ dharmmacāriṇaḥ|
tepyaivaṁ bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||51||
arhanto bodhimāsādya saugataṁ padamāpnuyuḥ|
tataśca pāpa nāśinyā keśavatyābhisaṁgame||52||
jñānatīrthaṁ tadākhyātaṁ divyabhoga sukhapradaṁ|
tatra nāgādhipaḥ śukla vāśukirnāma bhīṣaṇaḥ||53||
divya ratna prabhāśrī matphaṇālaṁkāramaṇḍitaḥ|
tatra yemānavā yā vadekaviṁśativāsaraṁ||54||
snāna dānādi karmmāṇi kuryuḥ sarvāṇi purvavat|
te'pi na durggati yāyurjātāḥ sadāpi saṅgatau||55||
sarva bhoga mahāsampatsukhavanto nirāmayāḥ|
bodhisattvā mahasattvāścaturbrahma vihāriṇaḥ||56||
bhadraśrīsadguṇādhārā bhaveyu bodhicāriṇaḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||57||
arhanto bodhimāsādya sarvajña padmāpnuyuḥ|
bhadśrī sadguṇādhārāḥ sambuddhaguṇasādhinaḥ||58||
tataśca yatra vāgmatyāḥ keśāvatyā ca saṁgameḥ|
taccintāmaṇimākhyātaṁ sarvakāmārtha saṁpadam||59||
gaṁgā ca yamunācāpi tathā devī sarasvatī|
parva pratyāgatā tatra tena pañca samāgamā||60||
tatra nāgādhipaḥ śuklo varuṇā sarva nāgarāt|
divyaratna prabhāśrīmatphaṇāmaṇḍala bhūṣitaḥ||61||
tatra ye mānavā yāvadekaviṁśati vāsaraṁ|
snānadānādikaṁ sarve kuryuḥ pūrvavadādarāt||62||
te'pi na durggatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ|
saṁpūrṇṇa paramāyuṣkāḥ vidyādhipā vicakṣaṇāḥ||63||
susantānā mahābhogā dhammārtha kāmabhoginaḥ|
bodhisattvā mahāsattvā ścaturbrahmavihāriṇaḥ||64||
bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||65||
arhanto bodhimāsādya saṁbuddha padamāpnuyuḥ|
tataśca yatra vāgmatyā ratnāvatyāḥ samāgame||66||
pramodatīrthamākhyātaṁ ratiprītivaśārthadaḥ|
tatra nāgādhipaḥ padmo dhavaladivya sundaraḥ||67||
divyaratna mahākānti phaṇāmaṇḍala bhūṣitaḥ
tatra ye mānavā yāvadekaviṁśativāsaraṁ||68||
snāna dānāni sarvāṇi kuryuḥ karmmāṇi pūrvavat|
te'pi nadurgatīṁ yāyuḥ sadā sadgati saṁbhavāḥ||69||
rati prīti vaśānanda mahāsaukhya samanvitā|
bodhisattvo mahāsattvoḥ pariśuddha trimaṇḍalāḥ||70||
bhadraśrī sadguṇādhārā bhaveyuḥ bodhisādhinaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||71||
arhanta śtrividhāṁ bodhiṁprāpya yāyu rjinālayaṁ|
tatraścayatra vāgmatyā cārumatyā samāgame||72||
tatsulakṣaṇamākhyātaṁ śrī tejo bhāgyasampadaṁ|
tatra nāgo mahāpadmo'ti dhavalo'ti sundaraḥ||73||
divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ|
tatra ye mānavā yāvadekaviṁsativāsaraṁ||74||
snāna dānaṁ japa dhyānaṁ kuryuryajñaṁ ca pūrvavat|
te'pina durgatiṁ yāyuḥ sadā sadgati saṁbhavāḥ||75||
śrītejo bhogyasaṁpannā surupālakṣaṇānvitā|
bodhisattvā mahāsattvāḥ bhadraśrīsadguṇāśrayāḥ||76||
sarvasattva hitodyuktāḥ bhaveyuḥ bodhicāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||77||
arhanta trividhāṁ bodhi prāpyeyuḥ saugataṁ padaṁ|
tataśca yatra vāgmatyā prabhāmatyā samāgameḥ||78||
jayatīrtha samākhyātaṁ sarvaśatrubhayāntakṛt|
tatra nāgādhipaḥ śukraḥ śrīkānti divya sundaraḥ||79||
divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ|
tatra ye mānavā yāvadeka viṁśativāsaraṁ||80||
snātvā yajñādi karmmāṇi kuryuḥ sarvāṇi pūrvavat|
te'pi na durggatīṁ yāyuḥ sadā sadgati saṁbhavāḥ||81||
nirbhayā striguṇotsāhājayino nirjitārayaḥ|
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ||82||
bhadraśrī sadguṇācārā bhaveyu bodhicāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||83||
arhantastrividhāṁ bodhiprāpyeyuḥ saugatapadaṁ|
dvādaśaitāni nāmāni tīrthāni mahāntyatra himālaye||84||
anyānyapi ca saṁtyatra tāni vakṣyāmyahaṁ śṛṇu|
tadyatho pari vāgmatyāḥ śrotasiddhārasaṁnidhau||85||
saundarya tīrthamākhyātaṁ saundarya guṇasaṁpadaṁ|
tatra yemānavā yāvadekaviṁśativāsaraṁ||86||
snāna dānāni karmmāṇi kuryuḥ sarvāṇi pūrvavat|
te'pina durggatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ||87||
surūpā lakṣaṇopetāḥ śrīmanta sadguṇānvitāḥ|
bodhisattvā mahāsattvā caturbrahma vihāriṇaḥ||88||
sarvasattva hitādhānaṁ careyu rbodhisaṁmvaraṁ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||89||
arhanta strividhāṁ bodhisaṁprāpyeyuḥ jinālayaṁ|
taduparicayattīrtha agastyo na maharṣiṇā||90||
nityasnānaṁ japa dhyānaṁ kṛtvā yajñaṁ ca sevitaṁ|
tenāgastyaṁ mahattīrtha tadā khyāntaṁ munīśvaraiḥ||91||
tatra ye manujā snāyūste yāyuḥ paramāṁ gatiṁ|
dāna yajña japādiśca kuryu dhyātvāyi ceśvaraṁ||92||
toṣayayustathāpittṛndadyurdānaṁ yathepsitaṁ|
te sarve vimalātmānaśca caturbrahmavihāriṇaḥ||93||
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||94||
arhanta strividhāmbodhiṁ prāpya buddhatvamāpnuyuḥ|
tatraivānantanāgena yadāśritaṁ mahāhradaṁ||95||
tena tadahradamākhyātaṁ anantatīrthamarthadaṁ|
tatra ye manujāyāvadekaṁviṁśati vāsaraṁ||96||
snāna dāna japa dhyānaṁ kuryuryajñaṁca pūrvavat|
te'pi na durgatiṁ yāyuḥsadā sadgatisambhavāḥ||97||
bodhisattvā mahāsattvā rbhaveyuḥ śrīguṇāśrayāḥ|
tathā te bodhisambhāraṁ pūrayitvā yathākramaṁ||98||
arhanto bodhimāsādya sarvajñapadamāpnuyuḥ|
tatraiva ca mahattīrtha āryatārāniṣevitam||99||
tenedaṁ prāthitaṁ prāryatārā tīrtha subhāgyadaṁ|
tatrāpi ye narā ryāvadekaviṁśativāsaraṁ||100||
snānadānajapa dhyānaṁ yajñaṁ kuryu ryathāvidhi|
te'pi na durgatiṁ yāyuḥ saṁjātāḥ sadgatau sadā||101||
bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ|
saubhāgyaśālino dhīrā bhadraśrīsadguṇāśrayāḥ||102||
sarvasattvahitotsāhā bhaveyu rbodhicāriṇaḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||103||
arhanta strividhāṁ bodhiṁ prāpyeyuḥ saugataṁpadaṁ|
arddhaurddhañca vāgmantyāḥ prabhavatīrthamuktamaṁ||104||
sarveṣāmapi tīrthānāṁ pradhānamagramucyate|
tatraikasnāna mātreṇa gaṁgā snāna śatādhikaṁ||105||
puṇyaṁ mahattaraṁ siddhaṁ vāñchitārtha sukhapradaṁ|
tatra ye mānavā yāvadekaviṁsativāsaraṁ||106||
snāna dāna japa dhyānaṁ yajñaṁ kuryuryuyathāvidhiḥ|
śuviśuddha trikāyāste yathākāma sukhāśina ca||107||
dhamārthaṁ śrīsamṛddhāḥ syuścaturbrahmavihāriṇaḥ|
kvacinna durggatiṁ yāyuḥ saṁjātā sadgato sadā||108||
svaparātmahitaṁ kṛtvā saṁcarensadā śubhe|
tataste vimalātmāno suviśuddhendriyāśayāḥ||109||
bodhisattvā mahāsattvāḥ bhaveyuḥ sadguṇākarāḥ|
tathā te bodhisaṁbhāraṁ pūrayitvā yathāvidhiḥ||110||
arhantastrividhāṁ bodhi prāpyeyuḥ saugataṁpadaṁ|
taṁ śaṁkhaparvata nāma sarva śiloccayottamaṁ||111||
samārohaṇa mātreṇa niṣṇā yeḥ siddhimān bhavet|
tatrāpi ye samāśritya snātvā dhyātvā samāhitaḥ||112||
japa yajñādi dānaṁ ca kuryuḥ saṁbodhimānasāḥ|
te'pi na durgatiṁ yāyuḥ sadāsadgati saṁbhavāḥ||113||
bodhisattvā mahāsattvāḥ pariśuddha trimaṇḍalāḥ|
niḥkleśā vimalātmānaḥ sarva sattva hitāśayāḥ||114||
bhadraśrī sadguṇādhārā bhaveyu rbrahmacāriṇaḥ|
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||115||
arhanto bodhimāsādya saṁbuddhapadamāpnuyuḥ|
vahūni copa tīrthāni vidyante'tra himālaye||116||
tāni tīrthāni sarvāṇi bhukti mukti pradānyapi|
yatra yatra śravantīnāma nyeṣāṁ ca samāgame||117||
tatra tatrāpi tīrthāni puṇya phala pradāni hi|
teṣāṁ cāpyupa tīrthānāṁ pṛthakpṛthatphalaṁ mahat||118||
pāpa saṁśodhanaṁ puṇyaṁ saddharmmasukhasādhanaṁ| |
teṣvapi ye narāḥ snātvā careyu poṣaḍhaṁ vrataṁ||119||
dadyurdānāni cārthibhyaṁ kuryuryajñāni ca ye mudā|
pitṛsaṁtarpya yeyuśca pūjayeyuḥ surānapi||120||
smṛtvā dhyātvā triratnānāṁ bhajeyunemijalyanaiḥ|
evaṁ lokādhipānāṁ ca smṛtvā dhyātvā samāhitāḥ||121||
japitvā nāma mantrāṇi sādhayeyu ryathāvidhiḥ|
tāni sarvāni sidhyeyuḥ sādhitāni jagaddhite||122||
dadyuśceha śubhotsāhaṁ paratra nirvṛtaṁ padaṁ|
te'pi na durgatiṁ yāyuḥ sadā sadgatisaṁbhavāḥ||123||
niḥkleśā vimalātmānaḥ pariśuddhā trimaṇḍalāḥ|
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ||124||
bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ|
tataste bodhisambhāraṁ pūrayitvā yathākramaṁ||125||
arhanta bodhiṁ prāpyayāyu rjinālayaṁ|
ekaṁ vijñāya sarveṣāṁ tīrthānāmapisatphalaṁ||126||
bhadraśrī sadguṇātsāhaṁ saukhyasaṁbodhi sādhanaṁ|
sarveṣveteṣu tīrtheṣubhadraśrī guṇa vāṁchābhiḥ||127||
snāna dānādikaṁ karma karttavyaṁ bodhi prāptaye|
ye ye eteṣu tīrtheṣu snātvā nityaṁ yathāvidhiḥ||128||
datvā dāna vrataṁ dhṛtvā dhyātvā bhajeyurīśvaraṁ|
te te sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ||129||
niḥkleśā vimalātmāno bhaveyurbodhibhāginaḥ|
iti lokādhipaiḥ sarve rbrahmendra pramukhairapi||130||
sarvānyetāni tīrthāni saṁsevitāni sarvadā|
tathā ca munibhiḥ sarvestāpa sairbrahmacāribhiḥ||131||
yatibhiryogibhiścāpi tīrthikaiḥ śrāvakai rapi|
brāhmaṇai vaiṣṇavaiḥ śaivaiḥ kaulikairapi śaktikairapi||132||
devaiśca dānavaiścāpi yakṣagandharvakinnaraiḥ|
guhyaka siddhasādhyai śca grahaiḥ vidyādharairapi||133||
apsarobhiśca sarvābhiḥ sadā saṁsevitāni hi|
nāgendrai rgaruḍaiścāpi kumbhāṇḍai rākṣasairapi||134||
evamanyairapripretya sevitāni śubhārthibhiḥ|
grahaiścaḥ sāṁdhikaiścāpi vratiścāpyupāsakaiḥ||135||
bodhisattvai rmunīndraiśca sevitāni jagaddhite|
ahamapitathaiteṣu tīrtheṣu samupāśrayan||136||
snātvā dānāni datvā ca kṛtvā yajñaṁ yathāvidhi|
pitṛnsatarpayitvāpi samabhyarcya surānapi||137||
triratnabhajanaṁ kṛtvā prācaraṁ poṣadha vraṁtaṁ|
dharmmadhātuṁ samārādhya smṛtvā dhyātvā samāhitaḥ||138||
japitvā dhāraṇī mantraṁ pracaranbodhisamvaraṁ|
etat puṇyānubhāvena pariśuddha trimaṇḍalāḥ||139||
niḥkleśo nirmmalātmohaṁ caturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvāḥ bhadraśrī sadguṇāddhirmān||140||
āśu saṁbodhiṁ saṁbhāra pūrayitvā yathākramaṁ|
jitvā māragaṇānsarvān kalāvapi jagaddhite||141||
travidhabodhimāsādya saṁbuddho dharmmarātbhuve|
thuyamapijñātvāni vighna bodhi prāptaye||142||
sarveṣu teṣu tīrtheṣu pravadhvaṁ yathāvidhiḥ|
dharmmadhātuṁ sadābhyarcya smṛtvā dhyātvā samāhitāḥ||143||
japitvā dhāraṇīmantraṁ saṁbhajadhvaṁ jagaddhite|
etpuṇyu prabhovaṇa pariśuddhatrimaṇḍalāḥ||144||
durggatinnaivagacheta jāyadhvaṁ saṁdgatau sadāṁ|
tatra sadā triratnāno śaraṇe samupasthitāḥ||145||
satkārai rbhajana kṛtvā saṁcaradhvaṁ jagaddhite|
teṣāṁ hi vimalātmānaścaturbrahma vihāriṇaḥ||146||
bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ|
tataḥ śrī sadguṇādhārāḥ sarvavidyāvicakṣaṇāḥ||147||
sarva sattvāhitādhānaṁ saṁcaradhva jagaddhite|
tataḥ saṁbodhiṁ saṁbhāraṁ pūrayitvā yathākramaṁ||148||
āśu tribodhimāsādya prāpsyatha saugataṁ padaṁ|
ityādiṣṭaṁ munīndreṇa śrutvā sarve pravodhitāḥ||149||
maitreyādi sabhālokāḥ prāpyananda pravodhitāḥ|
iti śrī svayaṁbhū samutpatti kathāyāṁ aneka tīrtha saṁjāta puṇya mahātmya varṇano nāma pañcamo'dhyāya|
ṣaṣṭhama adhyāyaḥ
svayambhūdharmadhātuvāgīśvarābhidhānaprasiddhapravartano nāma
athāsau ca mahāsattvo maitreyaḥ sugatātmajaḥ
munīndraṁ śrīghanaṁ natvā sāñjalirevamabravīt||1||
yadasya bhagavan dharmmadhātu vāgīśvarābhidhaṁ|
prasiddha hetunā kena tatsamādeṣṭumarhati||2||
iti saṁprārthite tenaḥ maitreyeṇa sa sarvavit|
bhagavānstaṁ mahāsattvaṁ saṁpaśyannidamādiśat||3||
yenāsya hetunā dharmmadhātu vāgīśvarābhidhaṁ|
prasiddhiṁ tatpravakṣāmi śṛṇu maitreya sādaraṁ||4||
tadyathāyuryadā nṛṇāṁ triṁśadvarṣa sahasrike|
śobhāvatyāṁ mahāpūryāmudapādi tadā jinaḥ||5||
saṁbuddho'rhañjagacchāstā dharmmarājo munīśvaraḥ|
kanaka munīrityākhyāstathāgato vināyakaḥ||6||
tadāhaṁ kulaputro sa sudharmmākhya ātmavit|
bodhisattvo mahāsattvo dharmmaśrī sadguṇārthabhṛt||7||
sa kanakamuneḥ śāstuḥ śāsane samupāśritaḥ|
triratnabhajanaṁ kṛtvāḥ prācaram bodhisaṁvaraṁ||8||
yadā ca bhagavāñchāstā śobhāvatyā upāśrame|
vihāre śobhitārāme vijahāra sa sāṁghikaḥ||9||
tadā tatra sabhāloke brahmendra pramukhāḥ surāḥ|
sarvalokādhipāścāpi dharmmaṁ śrotumudāgatāḥ||10||
sarve grahāśca tārāśca sarvā vidyādharā api|
siddhāḥ sādhyāśca rudrāśca munayo'pi maharṣayaḥ||11||
gandharvāḥ kinnarā yakṣā guhyakā rākṣasā api|
kumbhāṇḍā garuḍā nāgā daityāścāpi samāgatāḥ||12||
yatayo yoginaścāpi tīrthikāśca tapasvinaḥ|
pākhaṇḍāśca parivrājako nirgranthā brahmacāriṇaḥ||13||
śramaṇāḥ śrāvakāścāpi vratinaścāpyupāsakāḥ|
tatsaddharmmāmṛtaṁ pātuṁ sādaraṁ samupāgatāḥ||14||
brāhmaṇā kṣatriyā ścāpi vaiśyāśca mantriṇojanāḥ|
gṛhādhipāśca śreṣṭāścaḥ bhṛtyāḥ sainyādhipā api||15||
śilpino vaṇijaścāpi sārthavāhā mahājanāḥ|
paurā jānapadā grāmyāḥ kārpaṭikāśca śairikāḥ||16||
tathānya vāsinaścāpi sarvalokāḥ prasāditāḥ|
tatsaddharmmāmṛtaṁ pātuṁ sādaraṁ samupāgatāḥ||17||
tānsarvānsamupāyātān dṛṣṭvā sa bhagavānmudā|
sabhā madhyāsanāsīnastasthau dhyātvā prabhāsayan||18||
taṁ munīndraṁ prabhākāntaṁ dṛṣṭvā sarve'pi sāṁdhikāḥ|
śravaṇāḥ śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ||19||
bhikṣuṇyo brahmacāriṇyo upāsikāśca cailikāḥ|
cailakā vratinaścāpi dharmakāmā upāsakāḥ||20||
sarve'pi te samāgatya praṇatvā taṁ munīśvaraṁ|
parivṛtya pariskṛtya dharmma śrotumupāśrayan||21||
tato brahmadayo devāḥ sarve lokādhipā api|
taṁ munīndraṁ samabhyarcya praṇatvā ca yathākramaṁ||22||
parivṛtya puraskṛtya tatsabhāyāṁ samantataḥ|
saṁpaśyantaṁ munīndraṁ taṁ upatasthuḥ samāhitāḥ||23||
tataste mānavāḥ sarve ṛṣi vipranṛpādayaḥ|
taṁ munīndraṁ samabhyarcya saṁpraṇatvā yathākramaṁ||24||
tatsabhāṁ samupāśritya parivṛtya samantataḥ|
puraskṛtya samudvīkṣya saṁtasthire samāhitāḥ||25||
tatastān samupāsīnān dṛṣṭvā sa bhagavān mudā|
āryasatyaṁ samārabhya saddharmma samupāsadit||26||
kramena bodhicaryāgamāryāṣṭāṁṅga ca satpathaṁ|
ādiśya bodhimārge tān sarvāllokān yojayet||27||
tatsaddharmmāmṛtaṁ pītvā sarve lokāḥ pravodhitāḥ|
saddharmma sādhanā yuktā babhūvu rbodhimānasāḥ||28||
tadā vikramaśīlākhye vihāre bhikṣurātmavit|
sasaṁghā vyaharad dharmmaśrīmitrākhyaḥ sudhīryatiḥ||29||
sa tatra sarvalokānāṁ hitārthena samāśritaḥ|
sa saṁghā nāmasaṁgītiṁ vyākhyātumabhyavāñchata||30||
tataḥ sa satmatiḥ sarvān saṁghā nāma prasādaraṁ|
sabhāmadhyāsanāsīnastasthau dhyānasamāhitaḥ||31||
taṁ sabhāsana āsīnaṁ dṛṣṭvā sarve'pi sāṁghikāḥ|
tatsaddharmmāmṛtaṁ pātumicchataḥ samupāgatāḥ||32||
tatra ye yatiṁ natvā parivṛtya samantataḥ|
puraskṛtya samīkṣanta upatasthuḥ samāhitāḥ||33||
tatrā'nye'pi samāyātā lokadvijanṛpādayaḥ|
vaiśyāśca mantrino'mātyāḥ bhṛtyā sainyādhipā api||34||
śilpino vanijaścāpi sārthavāhā mahājanāḥ|
paurā jānapadāgrāmyāstathānyadeśavāsinaḥ||35||
sarve te samupāgatya praṇatvā taṁ yatiṁ mudā|
parivṛtya puraskṛtya sapaśyantamupāśrayan||36||
tataḥ sa yatirālokya sarvānstānsamupāśritān|
mañjuśrīnāma saṁgītiṁ samākhyātaṁ yathātkramāt||37||
tatsamādiṣṭamākarṇyaṁ sarve lokāḥ sabhāśritāḥ|
saṁbuddha guṇamahātmyaṁ matvānandapravodhitāḥ||38||
tataḥ sarve'pi lokāste brāhmaṇa bhūmipādayaḥ|
natvā taṁ yatimāmantrya svasvālayaṁ mudāyayuḥ||39||
tataste śrāvakā vijñā yatayo brahmacāriṇaḥ|
dvādaśākṣara guhyārthaṁ samyak śrotuṁmamīcchire||40||
tataste yoginaḥ sarve kṛtāñjali puṭā mudā|
śāstāraṁ taṁ yatiṁ natvā samāmatryaivamavruvan||41||
bhadanta dvādaśānāṁ yadakṣarāṇāṁ viśeṣataḥ|
viśuddhiṁ śrotumicchāmastatsamādeṣṭumarhati||42||
iti tai rprārthitaṁ dharmmaśrī mitraḥ sasudhīrapi|
dvādaśākṣara guhyārthaṁ viśuddhiṁ na samādiśat||43||
taṁ viśuddhā nabhijñātā viṣaṇṇātmā sa utthitaḥ|
dhyānāgāraṁ samāsīno dhyātvaivaṁ samacintayan||44||
naitadakṣaraṁ guhyārthaṁ viśuddhirjñāyate mayā|
tatkathaṁ upadekṣyāmi hāhā kutra bhrameyahi||45||
iti cintā viṣarṇṇo'tmā lajjā saṁmohitāśayaḥ|
smṛtvā ratnatrayaṁ dhyātvā tasthau dhairyasamāhitaḥ||46||
tatkṣaṇe sa triratnānāṁ smṛti puṇyānubhāvataḥ|
evaṁ matiṁ mahāvīrya mahotsāhinimāptavān||47||
tatastatmati śauṇḍau'sauḥ puna dhyātvā samāhitaḥ|
manasā sarva lokeṣu vicārayan vyalokayan||48||
tadāpaśyanmahācīne uttarasyāṁ nagottame|
mañjuśrīyaṁ mahābhijñaṁ sarva vidyādhipeśvaraṁ||49||
bodhisattvaṁ mahāsattvaṁ sarva dharmmādhipaprabhuṁ|
sarva guhya viśuddhārtha vijñānajñānadāyakaṁ||50||
taṁ paśyan manasā dharmmaśrī mitraḥ samutsukaḥ|
sahasotthāya tānsaṁghān sabhāmantryaivamavravīt||51||
bho bhadanto gamiṣyāmi mahācīne nagottame|
mañjuśrīyaṁ mahāsattvaṁ draṣṭumicchāmi sāṁprataṁ||52||
etasyā nāmasaṁgītyā guhya viśuddhi vistaraṁ|
pṛṣṭā samyak vijñāya āgamiṣyāmyahaṁ drutaṁ||53||
yāvannāhamihāyāta stāvatsarve samāhitāḥ|
triratna bhajanaṁ kṛtvā tiṣṭhata mā viṣīdata||54||
ityuktvā sa mahābhijñastataḥ saṁprasthito drutaṁ|
sañcarannatra nepālaviṣaye samupāyayau||55||
tamāyātaṁ yatiṁ natvā mañjudevaḥ sa sarvavit|
svāntike samupādraṣṭumecchat ṛddhiṁ pradarśayan||56||
tataḥ maṁjudevo'pi bhūtvā kṛṣikaraḥ svayaṁ|
śārdūla mṛgarājābhyāṁ halenākarṣayan mahīṁ||57||
taṁ dṛṣṭvā dūrato dharmmaśrīmitro ativismitaḥ|
kimetat mahadāścaryamitidraṣṭumuyācarat||58||
tataḥ samupāśritya dṛṣṭvā tanmahadadbhutaṁ|
kṛṣikaraṁ tamāmantryapapracchaiva vyavalokayan||59||
bho sādho ito deśānmahācīna nagoktamaḥ|
pañcaśīrṣaḥ kiyaddūre tadupadeṣṭumarhati||60||
iti saṁprārthitaṁ tena śrutvā sa halavāhakaḥ|
suciraṁ taṁ yatiṁ paśyansādaramevamavravīt||61||
yattvaṁ kuta ihāyāsi kimarthamuktarāpathe|
mahācīnasya dūrato gantuṁ tvaṁ paripṛccha se||62||
adya pravartate sāyaṁ tad vihāre mamāśrame|
uṣitvā prāta rutthāya gaccha maddeśitātpathaḥ||63||
iti tenoditaṁ dharmaśrī mitro niśaṁmya saḥ|
tathetyanumataṁ dhṛtvā tūṣṇīṁ bhūtvā vyatiṣṭhataḥ||64||
tataḥ saṁbodhitaṁ bhikṣu matvā sa halavāhakaḥ|
tau śārdula mṛgendro dvautatraivāntavyardhāpayet||65||
halaṁ tu sarvalokānāṁ saṁpravodhana hetunā|
tatraivocca sthala kṣetre yūpa vadavaropayat||66||
adyāpi tatmahīsthānaṁ mañjuśrībhūḥ prasidhyate|
sāvāceti prasiddhā ca yatrāvaropitaṁ halaṁ||67||
tatastaṁ yatimāhuya sāyaṁ sa halavāhakaḥ|
tatra praviśya dharmaśrīmitra saṁprati vismitaḥ||68||
tato mūlaphala skandha patrādi bhogamādarāt|
datvā tasmai svayaṁ bhuktvā tasthau sa halavāhakaḥ||69||
tataḥ sa vividhāṁ dharmmaśrīmitrorajanī kathāṁ|
bhāṣitvā taṁ mahābhijñaṁ kṛṣikaraṁ vyanodayan||70||
tataḥ sa mañjudevastaṁ yati chātrālaye niśi|
preṣayitvā svayaṁ gahvāgāre śayyāṁ samāśrayat||71||
tatra praviśya dharmmaśrī mitra saṁprati vismitaḥ|
suptvākṣaṇaṁ samutthāya manasaivaṁ vyacintayat||72||
nādyātra śayanīyaṁ yadayaṁpumānmaharddhikaḥ|
bhāryāyā sahasākathyaṁ kiṁkiṁ kuryād vinodayaṁ||73||
iti dhyātvā sadharmmaśrīmitra yatirutthitaḥ|
saṁvara nibhṛtaṁ tasya dvāramūlamupāśrayet||74||
tatkṣaṇe mañjudevaṁ taṁ keśinī supriyā satī|
śayāsanasamāsīnā bharktāramevamavravīt||75||
svāminko'yaṁ yati rdhīmānkimarthamasmadāśrame|
iha kutaḥ samāyāta statsamādeṣdumarhati||76||
iti saṁprārthitaṁ devyā mañjudevo niśamya saḥ|
keśinīṁ tāṁ priyāṁ bhāryāṁ sampaśyannevamavravīt||77||
sādhu śṛṇu priye devī yadartha yamimihāgataḥ|
tadartha hi mahaddhetuṁ vakṣyāmi te vicārayat||78||
ayaṁ bhikṣu mahābhijño bodhisattvo mahāmatiḥ|
vikhyāto yo mahādharmmaśrīmitrobhidho yati||79||
vikramaśīla ākhyāte vihāre sa nivāsakaḥ|
nāmasaṁgīti vyākhyānaṁ śikṣebhyo vistaraṁ vyadhāt||80||
dvādaśākṣara guhyārtha viśuddhi jñāna vistaraṁ|
nāma samyagupākhyātuṁ śaknoti na sudhīrapi||81||
tadāyaṁ ca viṣaṇṇātmāḥ dhyānāgāre samāśritaḥ|
dhyātvā lokeṣu sarvatra vilokyaivaṁ vyacintayan||82||
mañjuśrī reva jānīyātsarva guhya viśuddhivit|
dvādaśākṣara guhyārtha viśuddhiṁ samupādiśat||83||
iti dhyātvā samutthāya sarvān śiṣyānsa sāṁghikān|
bodhayitvā mahotsāhaḥ vīryeṇa pracāraktataḥ||84||
uktarasyāṁ mahācīne pañcaśīrṣesmadāśrame|
gantumanena mārggeṇa carannīha samāgataḥ||85||
tamiha samayāyātaṁ dṛṣṭvā samṛddhibhāvataḥ|
bodhayitvaivamāhuyoḥ nayāmi svāśrame'dhunā||86||
iti bhaktā samādiṣṭaṁ śrutvā sā keśinī priyā|
svāminaṁ taṁ samālokya papracchaivaṁ samādarāt||87||
svāminahaṁ na jānāmi śṛṇomi na kadācana|
kathametadviśuddhyarthaṁ samupādiśa me'dhunā||88||
iti saṁprāthitaṁ devyā mañjudevo niśamya saḥ|
keśinīṁ tāṁ priyāṁ bhāryā sampaśyannevamavravīt||89||
sādhu devī tava prītyā sāmpratamupadiśyate|
etadartha mahāguhyaṁ gopanīyaṁ prayatnataḥ||90||
ityuktvā mañjudevo'sau tasyai devyai yathāvidhiḥ|
dvādaśākṣara guhyārthaṁ viśuddhi samupādiśat||91||
etatsarva samākhyātaṁ vistaraṁ sa mahāmatiḥ|
dharmaśrīmitra ākarṇya prātyananda pravodhitaḥ||92||
tata samudito dharmmaśrī mitra utthite mudā|
mañjuśrīrayameveti niścayaṁ samupāyayau||93||
tataḥ sasuprasannātmā dvāramūle kṛtāñjaliḥ|
aṣṭāṁga praṇatiṁ kṛtvā tasthau tadgata mānasaḥ||94||
tataḥ prātaḥ samutthāya keśinī mokṣadāyanī|
dvārakapāramudadhāṭayaḥ vahirgantumupākramat||95||
tatra taṁ yatimālokya dvāramūle vyavasthitaṁ|
bhītā sā keśinī devī drutamupācaratprabhoḥ||96||
tāṁ pratyāgatāṁ dṛṣṭvā mañjudevaḥ sa sarvavit|
vibhinnāsyāṁ samālokya papracchaivaṁ adhīravat||97||
devī kiṁdvāramudhyāṭya sattvaraṁ tvamupāgatāḥ|
dṛṣṭvā kiṁ tatra bhītāsi tatsatyaṁ vada me puraḥ||98||
iti pṛṣṭe jagacchāstā bharktā sā keśinī virāt|
svāminaṁ taṁ samālokya śanairevaṁnyavedayet||99||
svāminyati namaskṛtvā dvāramūle nipātitaḥ|
jīvito vā mṛtau vāsau mayā na jñāyate khalu||100||
ityuktaṁ bhāryayā śrutvā mañjudevaḥ sa utthitaḥ|
upetya dvāramūle taṁ saṁdadarśa nipātitaṁ||101||
dṛṣṭvā sa mañjudevastaṁ yatiṁ dhyātvā jitendriyaṁ|
hastaṁ dhṛtvā samutthāya saṁpaśyannevavravīt||102||
yate kimarthamatraivaṁ dvāraṁ dhyātvāvatiṣṭhasi|
tatmamapurataḥ sabhyaṁ vadaya te samāhitaṁ||103||
ityuktvā mañjudeveṁna dharmaśrīmitra unmanāḥ|
mañjuśriyantamaṣṭāṁgainatvaivaṁ prārthayanmudā||104||
bhagavannātha sarvajña sarvavidyādhipa prabho|
bhavatpādāmbuje bhaktyā śaraṇe samupāśraye||105||
bhavāneva jagacchāstā mañjuśrīrbhagavānapi|
jñāyate dṛśyate hyatra jñānaratnanidhi rmayā||106||
tad bhavāhni vijānīte yadarthehamihā vraja|
tatmebhivāṁcchitaṁ śāstāḥ saṁpūrayitumarhati||107||
iti saṁprārthitaṁ tena mañjudeva niśamya sa|
vijñāya taṁ mahābhijñaṁ saṁpaśyannevamavravīt||108||
kathaṁ vinā abhiṣekaṁ te mantrārthamupadeśyate||109||
tāvadatrabhiṣeka tvaṁ gṛhvāṇhedaṁ yadīcchasi|
ityuktaṁ mañjudevena niśamya sa yatiḥ sudhīḥ||110||
mañjudevaṁ namostasya sāñjalirevamavravīt|
sarvajña bhagavāñchāstā nirdhano'hamakiṁcanaḥ||111||
kiṁ dāsye bhavataṁ śāstre dakṣiṇāṁ guru bhaktimān|
iti tenoditaṁ śrutvāḥ mañjudevaḥ sasanmatiḥ||112||
saṁpaśyansteyatī dharmaśrīmitramevamavravīt|
yataḥ kiṁ dhanasaṁpatyā śraddhā te yadi vidyate||113||
tuṣyante guruvo bhaktimātreṇātra dhanenatu|
ityuktvā mañjudevena dharmaśrīmitra unmatāḥ||114||
aṣṭāṁgestaṁ guruṁ natvā prārthayadevamādarāt|
bhagavanyadi bhaktyaiva tuṣyate'tra bhavān mama||115||
bhavatāṁ suśrūṣāmeṣa karomi bhaktimānahaṁ|
iti me kṛpayā śāsta abhiṣeka yathāvidhiḥ||116||
datvā dvādaśa mantrārthaṁ viśuddhi dātumarhasi|
iti saṁprārthitaṁ tena mañjudevaṁ sa sarvavit||117||
bhaktimanta tamālokya paṇyamevamabhāṣata|
dāsyāmi te mahābhāga bhakti śraddhāsti te yadi||118||
abhiṣeka prasannātmā samādatsva samāhitaḥ|
tataḥsa mañjudevaḥ śrī vajrācārya yathāvidhi||119||
saṁsthāpya maṇḍalaṁ dharmadhātuvāgīśvarābhidhaṁ|
tanmaṇḍalaṁ samārādhya samabhyarcya yathāvidhiṁ||120||
abhiṣekaṁ prasannāya tasmai dadau sa vajradhṛk|
tatastān maṇḍale devān saṁdarśayaṁ yathākramāt||121||
pūjayitvā yathāśakti śaraṇe samayojayet|
tatastasmai prasannāya mañjudevo yathāvidhi||122||
dvādaśākṣara guhyārtha viśuddhisamupādiśat|
tato labdhābhiṣeko'sau dharmaśrīmitra utmanā||123||
dvādaśabhūmi guhyārtha viśuddhijñānamāptavān|
tasmai śāstre sabhāryāya svamātmānaṁ sa dakṣiṇāṁ||124||
saṁkalpya śraddhayā bhaktyā natvaivaṁ prārthayan mudā|
bhagavan nātha sarvajña bhavat kṛpā prasādataḥ||125||
saṁprāptapūrṇa saṁkalpo bhavāmi śrīguṇārthabhṛt|
tat sadāhaṁ bhavatpādaśaraṇe samupāśritaḥ||126||
yathātra bhavādiṣṭaṁ tathaiva saṁcare bhave|
tat me'nujñādi datvātra saṁbodhijñānasādhanaṁ||127||
sarvasattva hitārthena careyaṁ bodhisaṁvaraṁ|
iti saṁprārthya dharmaśrī mitra sa samupāśritaḥ||128||
śraddhābhakti prasannātmā gurusevā paro'bhavat|
tataḥ sa mañjudevastaṁ mahāsattvaṁ vicakṣaṇaṁ||129||
matvā saṁbodhi caryāyāṁ niyoktuṁ saṁvyanodayan|
sādhu sādhu mahābhāgaḥ saṁcaratvaṁ jagaddhite||130||
saṁbodhi sādhanaṁ bodhicaryā vrata sadā bhava|
etatpuṇyābhi liptātmā pariśuddha trimaṇḍalāḥ||131||
bodhisattvā mahābhijñā bhaveḥ śrī sadguṇāśrayāḥ|
tatastvaṁ bodhisaṁbhāraṁ pūrayitvā yathākramaṁ||132||
niḥkleśo bodhiprāpto'haṁ sambuddhapadamāpnuyāḥ|
iti me śāsanaṁ dhṛtvā smṛtvā dhyātvā samāhitaḥ||133||
triratnaṁ samupāśritya saṁcarasva jagaddhite|
yadi jagaddhitaṁ kartuṁ saṁbodhiṁ prāpnumicchasi||134||
saddharmaṁ samupādiśya sarvān lokān pravodhaya||
tatastān bodhitān sarvān kamena bodhisādhanaṁ||135||
bodhimārge pratiṣṭhāpya cārayasva jagaddhite|
tatasteṣāṁ samālokya cittaṁ saṁbodhi niścitaṁ||136||
triyānaṁ samupādiśya paramārthe niyojaye|
evaṁ kṛtvā mahaddharmamāśu sambodhisādhanaṁ||137||
bhadraśrī sadguṇāpannāṁ samāpnuyā jagacchubhe|
tenāśuḥ pariśuddhātmā sambuddhapadamāptavān||138||
jagaddharmmamayaṁ kṛtvā jinālayaṁ samāpnuyāḥ|
iti bhadravrataṁ dhṛtvā gatvā tvaṁ svāśrame punaḥ||139||
vyākhyāya nāma saṁgītiṁ saddharmmaṁ saṁpracāraye|
ahamapi mahāsattva śrotuṁ tvad dharmmadeśanāṁ||140||
sāṁghikāṁścāpi tāndruṣṭumāyāsyāmi tavāśrame|
iti śāstā samādiṣṭaṁ niśaṁmya sa mahāmatiḥ||141||
dharmaśrī mitra ālokyaḥ taṁ gurumevamavravīt|
maharddhiko bhagavāñchāsta vijñāsya te kathaṁ mayā||142||
iti cihnaṁ samādhāya tatrāgantuṁ samarhati|
iti tenoditaṁ śrutvā mañjudevaḥ sa sanmati||143||
dharmaśrī mitramālokyaḥ punarevamabhāṣata|
vatsāhamutpalaṁ dhṛtvā samāyāsyāmi te sabhāṁ||144||
tena cihnena māṁ yāta saṁjānīṣva samāgataṁ|
iti satyaṁ samādhāya dhṛtvānuśāsanaṁ mama||145||
saddharmma samupādeṣṭuṁ pravāhi testu maṁgalaṁ|
iti śāstā samādiṣṭaṁ śrutvā sa yatirutsukaḥ||146||
śāstāraṁ taṁ samālokya praṇatvaivamabhāṣataḥ|
prasīdatu bhagavāñchāstāḥ kṣantumarhati cāgasaṁ||147||
bhavatprasādataḥ sarve sidhyate me samīhitaṁ|
tadanuśāsanaṁ dhṛtvā bhavatāṁ tatra jagaddhite||148||
vyākhyātuṁ nāmasaṁgīti saṁcare sāmprataṁ guroḥ|
iti saṁprārthya dharmmaśrī mitra saḥ saṁprāsāditaḥ||149||
śāstustasya padāmbhojaṁ natvā saṁprasthito tataḥ|
mātrorācārya yāścāpi mokṣadā varadākhyayoḥ||150||
pādāmvujeṣu saṁnatvā saṁprasthitaḥ pramoditaḥ|
tataḥ sa sanmati dharmmaśrīmitraḥ sahasāvrajan||151||
āśu svāśramamāsādya vihāraṁ samupāviśat|
tatra taṁ yatimāyātaṁ dṛṣṭvā sarve'pi sāṁghikāḥ||152||
praṇatvā kuśalaṁ pṛṣṭavā praveśayan nijālaye|
tataḥ paredyurāmantraya sarvānsaṁghānsa sanmatiḥ||153||
vyākhyātuṁ nāmasaṁgīti sabhāsanaṁ samāśrayat|
taṁ sabhāsanamāsīnaṁ dṛṣṭvā sarve'pi sāṁdhikāḥ||154||
divja bhūpādayaścāpi sarve lokāḥ samāgatāḥ|
tatra sarve'pi te lokāḥ praṇatvā taṁ yati kramāt||155||
parivṛtya puraskṛtya samantata upāśrayat|
tān sarvānsamupāsīnān dṛṣṭvā sa yatirātmavit||156||
vyākhyāya nāmasaṁgītiṁ sa viśuddhi samādiśat|
tadā tatra manastasya jijñāsituṁ sa mañjuvāk||157||
dhṛtvotpalaṁ vinidyāṁgaḥ kucīvaramupācarat|
tatra sa makṣikān kāye utpalena nivārayan||158||
samāgatya sabhaikānte paśyallokānupāśrayet|
samāśritaṁ sa dharmmaśrīmitro dṛṣṭvātmanā guruṁ||159||
utpalena parijñāya manasaivaṁ vyacintayat|
aho nūnamayaṁ śāstā mano jijñāsituṁ mama||160||
kucarā durbhagākāro dhṛtvotpalamihāgataḥ|
tatkathamahamutthāya pratyuṅgamya na meya hi||161||
atha paśyannamaskāraṁ nakuryāḥ gurave kathaṁ|
yadyatrāhaṁ samutthāya na meyamenamādarāt||162||
dṛṣṭvā lokā ime māṁ dhikkuryuḥ sarve vicārataḥ|
ete na jñāyate yaṁ hi mañjuśrī ṛddhimānapi||163||
īdṛgevāsya śāstā yaṁ miti me syād vihāsyatāṁ|
iti dhyātvā sa dharmmaśrīmitro lajjābhimohitaḥ||164||
manasaivaṁ namaskṛtvā śāstārantamamānayet|
tataḥ sa vimukhī bhūya paśyannapya vibhāvitaḥ||165||
ajñāta vānnivāpaśyan padamātramupādiśat|
tataḥ sarve'pi te lokāḥ śrutvā tatsaddharmmadeśanāṁ||166||
utthāya taṁ yatiṁ natvā svasvālayamupācaran|
tata loke gate dharmmaśrī mitraḥ sa samutthitaḥ||167||
śāstāraṁ taṁ samālokya vandituṁ samupācarat|
taṁ dṛṣṭvā mañjudevo'sau vandituṁ samupāgataṁ||168||
apaśyan vimukhī bhūya tataḥ saṁprasthito'carat|
taṁ dṛṣṭvā vimukhī bhūta dharmmaśrī mitra ātmanaḥ||169||
aparādha mahatpāpamanusmṛtvāpatadbhuvi|
nipatantaṁ tamālokya mañjuśrīḥ sa kṛpānidhiḥ||170||
sahasā pāṇinā dhṛtvā samutthāya tathācarat|
tatra sa utthito dharmmaśrī mitrastaṁ mahāmatiṁ||171||
pracarantaṁ samālokya natvāhaivaṁ mṛṣā punaḥ|
bhagavanna mayā dṛṣṭo bhavānatra samāgataḥ||172
paścādutpalacihnena jñāyate'tra samāśritaḥ|
ityuktvā sa mṛṣāvādaṁ sāñjalistasya saṅguroḥ||173||
mañjudevasya pādābje praṇanāma rudan punaḥ|
tatra tasya mṛṣā vaktuṁ rubhe'pi nayane mukhāt||174||
śāstuḥ pādābjayo ragre nipetaṁtu mahītale|
tatpatita sa dharmmaśrīmitro vihatamānasaḥ||175||
cirādrudaṁ samutthāyaḥ śāstāramevamavravīt|
bhagavan yatmayājñānādaparādhaṁ kṛtaṁ gurau||176||
bhavati tad bhavāñchāstā kṣantuṁmarhati durmateḥ|
iti saṁprārthitaṁ tena mañjuśrīḥ sa kṛpānidhiḥ||177||
vicakṣuṣkaṁ tamālokyaḥ kṛpādṛśaivamavravīt|
yadabhilajjayā karmma jñātvāpi duṣkṛtaṁ tvayā||178||
tasyedaṁ phalamāsādya bhokta anyaṁmeva bhujyate|
tathāpi jñāna dṛṣṭvā tvaṁ sampaśya ddṛṣṭimān yathā||179||
jñānaṁ hi te'sti yattena jñānaśrī mitra ucyase|
ityuktyaiva sa mañjuśrīḥ kṣaṇādantarhita stataḥ||180||
ākāśāt pakṣivad gatvā svāśrame samupāyayau|
atraitatsarvavṛttāntaṁ bhāryayoḥ puratormudā||181||
samākhyāya sa mañjuśrī stasthau lokahitārthabhṛt|
tataḥ prabhṛtisa jñānaśrīmitro jñānacakṣuṣā||182||
paśyan saddharmmamākhyāya prācaracca jagaddhite|
tadā maitreya tenāsya dharmadhātoḥ svayaṁbhuvaḥ||183||
abhutprasiddhitaṁ dharmadhātuṁ vāgīśvarābhidhaṁ|
iti matvātra ye dharmadhātu vāgīśvara narāḥ||184||
śraddhayā vidhinābhyarcya bhajanti śaraṇāśritāḥ|
abhiṣekaṁ ca saṁprāpya bodhicittā samāhitāḥ||185||
saddharmma dhāraṇī vidyāmantrāṇi dhārayanti ye|
te sarve vimalātmānaḥ pariśuddha trimaṇḍalāḥ||186||
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ|
bhadraśrī sadguṇādhārāḥ sarva vidyā vicakṣaṇāḥ||187||
ṛddhi siddhi mahābhijñā bhaveyurbhadracāriṇaḥ|
āśuḥ sambodhi saṁbhāraṁ pūrayitvā yathākramaṁ||188||
arhantastrividhāṁ bodhiṁ prāpya yāyu jiṁnālayaṁ||189||
iti matvā'bhivāchanti prāptuṁ ye saugataṁ padaṁ|
te'tra bauddhālaye dharmmadhātu vāgīśvare sadā||190||
śraddhayā bhajanaṁ kṛtvā prāpyābhiṣekamādarāt|
sadharmmadhāraṇī vidyāmantra sādhāratatparāḥ||191||
yathāvidhi samabhyarcya saṁbodhi nihitāśrayāḥ|
bodhicaryā vrataṁ dhṛtvā saṁcarate jagaddhite||192||
āśu te vimalātmānaḥ pariśuddha trimaṇḍalāḥ|
bodhisattva mahāsattvaścaturbrahma vihāriṇaḥ||193||
bhadraśrī sadguṇādhārāḥ sarvavidyā vicakṣaṇāḥ|
ṛddhisiddhi mahābhijñā bhaveyu bhardracāriṇaḥ||194||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā drutaṁ kramāt|
arhantamtrividhāṁ bodhiṁ prāpya yāsyatha nivṛtiṁ||195||
ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|
sarve tatheti vijñāya prābhyanandan pravodhitāḥ||196||
itiśrī svayaṁbhū dharmmadhātu vāgīśvarābhidhāna prasiddha pravartano nāma ṣaṣṭho'dhyāyaḥ|
saptama adhyāyaḥ
svayambhūdharmadhātuvāgīśvaragutikṛtapravartano nāma
atha bhūyaḥ sa maitreyo bodhisattvo mahāmatiḥ|
bhagavanta ta mānasya sāñjalirevamavravīt||1||
bhagavacchilayāchādya dharmmadhātumimaṁ kadā|
kenaiva hetunā stūpaṁ ko vyadhādīṣṭikāmayaṁ||2||
bhagavantatsamālokya sarvvāllokānsakautukān|
etaddhetu samādiśya vinodayitumarhati||3||
iti saṁprārthitaṁ tena maitreyena munīśvaraḥ|
bhagavānsa mahāsattvaṁ sampaśyannevamādiśat||4||
śṛṇu maitreya yenāyaṁ guptikṛto prakāśane|
etaddhetuṁ samākhyāsi sarve lokābhibodhane||5||
tadyathā nivṛtiṁ yāte saṁbuddhe kanakamunau|
viṁśati varṣa sāhasra nṛrṇāmāyu yadā bhavet||6||
tadābhū bhagavāṁñchāstā dharmmarājo munīśvaraḥ|
sarvajño'rhamahābhijñaḥ kāśyapākhyastathāgataḥ||7||
sa saṁbuddho mahāpuryā vārāṇasyāmupāśrame|
mṛgadāve jināvāse vijahāra sasāṁdhikaḥ||8||
tadā saṁbodhisattvo'haṁ jyotirājā bhidhaḥkila|
kāśyapasya jagacchāmtuḥ śaraṇastha upāsakaḥ||9||
yadā sa kāśyapaḥ śāstā sarvatraidhātukādhipaḥ|
saddharmmaṁ samupādeṣṭuṁ sabhāsane samāśrayet||10||
tatsaddharmmāmṛtaṁ pātuṁ sarve lokāḥ samāgatāḥ|
brahmaśakrādayo devāḥ sarve lokādhipā api||11||
grahāstārāgaṇaścāpi vidyādharāścasāpsarāḥ|
siddhāsādhyāśca rudrāśca yakṣa guhyaka kinnarāḥ||12||
kumbhāṇḍā rākṣasāścāpi nāgāśca garuḍā api|
ṛṣayastāpasāścāpi tīrthikā brahmacāriṇaḥ||13||
yatayo yoginaścāpi tathānyecāpyupāsakāḥ|
brāhmaṇā kṣatriyāścāpi rājānopi mahībhṛtaḥ||14||
vaiśyāśca mantriṇo'mātyā bhṛtyā sainyādhipāgaṇā apiḥ
śilpino vaṇijaścāpi sārthavāho mahājanāḥ||15||
paurā jānapadā grāmyānaigamāḥ pārvatā api|
tathonya deśikā lokā api sarvve samāgatāḥ||16||
tatra sabhāsanāsīnaṁ saṁbuddha staṁ munīśvaraṁ|
bhagavantaṁ samālokya sarve saṁghāḥ samāyayuḥ||17||
bhikṣavaḥ śrāvakāḥ sarve yatayo yogino'piḥ|
cailakāvratinaścāpi sarve upāsakā api||18||
bhikṣuṇyopi tathā sarvāścailikāḥ vratiṇyaḥ|
śrāvikāścāpiḥ tathānyāḥ samupāgatāḥ||19||
bodhisattvā mahāsattvā ṛṣayo brahmacāriṇaḥ|
tīrthikā vaiṣṇavāḥ śaivārnirganthāśca tapasvinaḥ||20||
tathānye'pi samāyātāḥ saddharmaguṇalālasāḥ|
sarve'pi te munīndra staṁ dṛṣṭvā yayau pramoditāḥ||21||
tatra sarve'pi te lokāstaṁ munīndraṁ yathākramaṁ|
abhyarcya vidhinā natvā tatsabhāyāmupāśrayan||22||
tatra sarve'pi te lokāḥ parivṛtya samantataḥ|
puraskṛtya munīndrantaṁ saṁpaśyantaḥ samāhitāḥ||23||
tatsaddharmmāmṛtaṁ pātuṁ tṛṣārttā iva sāgaraṁ|
sāñjalayaḥ prasannāsyāḥ samātasthu yathākramaṁ||24||
tāṁlokānsamupāsīnānsarvānsaghānsurānapi|
sarvāllokādhipāṁścāpi dṛṣṭvā sa bhagavāñjinaḥ||25||
āryasatyaṁ samārabhya saṁbodhi jñānasādhanaṁ|
ādi madhyānta kalyāṇaṁ saddharmma samupādiśat||26||
tatsaddharmmāmṛtaṁ pītvā sarve'lokāḥ pravodhitāḥ|
sadā bhadrasukhaṁ prāpnu samīcchire susaṁvaraṁ||27||
tataḥ sarve'pi te lokāḥ saṁbuddha guṇavāñchinaḥ|
bodhicaryā vrataṁ dhṛtvā saṁcarire sadā śubhe||28||
tadā sarvāṇi kāryāṇi kṛtvā vajrī sa yogavit|
mañjudevaḥ sa bhāryānte svayaṁ nirvṛtimāyayau||29||
tato gatvā mahācīne sa mañjuśrī jināśrameṁ|
svadivyavapurādhāya taṁsthau bhāryā samanvitaḥ||30||
atra teṣāṁ śarīrāṇi śiṣyāḥ sarve'pi pāvake|
saṁskṛtya vidhināsthīni gṛhitvā samaśodhayan||31||
tataste'tra tadasthīnigarvyasthāpya yathāvidhi|
caityaṁ kṛtvā pratisthāpya samabhyarcya sadābhajana||32||
yeyīdaṁ caityamabhyarcya bhajanti śraddhayā sadā|
te tasya mañjudevasya saddharmmaguṇamāpnuyuḥ||33||
matvaivaṁ yebhivāñchanti mañjuśrī dharmmasadguṇaṁ|
atra mañjuśrī yaścaitya sarvadā prabhajantu te||34||
ityādiṣṭaṁ munīndreṇa niśamya te sabhājanāḥ|
sarve tatheti śrutva prātyanandatpravodhitāḥ||35||
athā'sau bhagavān bhūyaḥ śākyasiṁho munīśvaraḥ|
maitreya staṁ sabhāṁcāpi samālokyaivamādiśat||36||
tata ścirāṅgate kāle gauḍarāṣṭre narādhipaḥ|
abhūtpracaṇḍa devākhyaḥ śrīmān vajradharāṁśajaḥ||37||
sa rājā suciraṁ rājyaṁ nītidharmmeṇa pālayan|
sarvāllokāñchubhe dharme niyujya samacārayat||38||
etaddharmmānubhāvena sadā tatra samantataḥ|
subhikṣaṁ maṁgalotsāhaṁ nirutpātanavarktata||39||
tadā sarve'pi te lokāḥ saddharmaguṇalālasāḥ|
kuladharma samācārā dānaśīlavratāratāḥ||40||
satyasaṁghā nikādhīrāścaturbrahmavihāriṇaḥ|
kuleśabhajanaṁ kṛtvā prācaranta mitho hite||41||
dṛṣṭvā sa nṛpatī rājā sarvāllokāñchubhārthinaḥ|
muditastānsamāmantraya sampaśyannevamādiśat||42||
bho lokāḥ paurikāḥ sarve saddharma yadi vāñchatha|
triratna bhajanaṁ kṛtvā carata bodhisamvaraṁ||43||
tena yūyaṁ śubhātmānaḥ pariśuddhatrimaṇḍalāḥ|
bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ||44||
tataste nirmalātmāno niḥkleśo vimalendriyāḥ|
arhantā bodhimāsādya sambuddhapadamāpsyathaḥ||45||
ityādiṣṭaṁ narendreṇa sarve lokā niśaṁmyate|
tatheti prativijñapya prābhyanandatpravodhitāḥ||46||
tataḥ sarve'pi te lokā dhṛtvā rājñānuśāsanaṁ|
triratnabhajanaṁ kṛtvā prācaranta śubhācariṁ||47||
dṛṣṭvā tānsakalāllokān bodhicaryā vratāratān|
mahānanda prasannātmā punareva vyacintayan||48||
saphalaṁ jīvitaṁ janma mamayecchāsanāratāḥ|
sarve'lokāḥ samādhāya pracaranti sadā śubhe||49||
atha pracaṇḍadevau'sau dṛṣṭvā rājyaṁ mahotsavaṁ|
saṁsāre'nartha saṁdṛṣṭvā cintayāmāsa sātmavat||50||
atrāhaṁ jalasāṁkrānto'nu nasyāṁ jirṇṇitendriyaḥ|
tadārogābhibhūto'pi vrajeyaṁmaṇaṁ dhruvaṁ||51||
tadatraiva kiyatkālaṁ tiṣṭheyaṁ sansukhānvitaḥ|
avaśyaṁ bhāvino bhāvā bhavanti bhavacāriṇāṁ||52||
sadā bhave bhaved bhadrameva saddharmmacāriṇāṁ|
duḥkhameva sadā kāmacāriṇāṁ bhavacāraṇe||53||
tasmādahaṁ parityajya kāmāśraya gṛhāśramaṁ|
nirjane vana ekākī vihareyaṁ samāhitaḥ||54||
smṛtvā ratnatrayaṁ dhyātvā saṁbodhinihitāśayaḥ|
bodhicaryāvrataṁ dhṛtvā saṁcareyaṁ jagaddhite||55||
iti niścitya sa prājñaḥ pracaṇḍadeva ātmavit|
nṛpatimantriṇaḥ sarvānsamāmantryaivamādiśat||56||
bho sarva mantriṇo yūyaṁ śṛṇudhvaṁ me vaco hitaṁ|
atha mayākhyātaṁ tathā caritumarhatha||57||
tadyathā jarāsākrānto vṛddhosyāṁ jīrṇitendriyaḥ|
tathā rogābhibhūto'pi grasiṣye mṛtyunā dhruvaṁ||58||
iti me trasyate cittaṁ durgati bhayaśaṁkitaṁ|
avaśyaṁ bhāvino bhāvā bhavacāriṇāṁ||59||
bhave bhavet sadā bhadrameva saddharmacāriṇāṁ|
duḥkhameva sadākāmacāriṇāṁ bhavacāriṇe||60||
anartharājyaṁ viṣayopabhogyaṁ bhayaṁkaraṁ sarpabhayākulaṁ yat|
anityamasāreti vicintya tatra āgāramadhyāvasituṁ na rocate||61||
iti matvāhamutsṛjya kāmāśrayaṁ gṛhāśramaṁ|
vanāśrame śubhārāme vihartumutsahe'dhunā||62||
tadahaṁ svātmajaṁ putraṁ śaktidevaṁ nṛpāsane|
pratiṣṭhāpya nṛpaṁ kartumicchāmi sāṁprataṁ khalu||63||
tad bhavanto niśamyātra sarve'pi mama śāsanaṁ|
abhiṣiṁcya nṛpaṁ kṛtvā bhajatainaṁ mamātmajaṁ||64||
ityādiṣṭaṁ narendreṇa śrutvā te mantriṇo janāḥ|
pramāṇaṁ śāsanaṁ bharturityevaṁ pratiśuśruvaḥ||65||
tadā sa rājā putraṁ śaktidevamāmantrayaivamāha|
bhedo daṇḍaḥ sāmadānamityatyupāyacatuṣṭayaṁ||66||
atrāhaṁ jarasābhikrāntaṁ nūnaṁ syād nirjitendriyaṁ|
tadā rogābhibhūte'pi vajreyaṁ maraṇaṁ dhuvaṁ||67||
tad vanāśrayamicchāmi śreyaḥ ślāghena yatmanā|
puro mṛtyu ripuṁ hanti gṛhasaṁraktameva vā||68||
tasmāt saṁsārabhīto me vahudhā bhayaśaṁkayā|
nātra sthātuṁ manoreme gacchāmi nirjanaṁ vanaṁ||69||
tasmāt mayā yathā proktaṁ tathā caritumarhasi|
prajānāṁ pālanaṁ kṛtvā dharmanītyā samācara||70||
lokān mā khekha yattāpaiḥ kuladharmma samācara|
pareṣvapi dayāyuktairdānaṁ hi śraddhayā kuru||71||
prāṇātipātādattādāna kāmamithyādiṁ mā kuru|
mā mṛṣāvāda paiśūnyaṁ pāruṣyaṁ saṁbhinnameva ca||72||
mābhidhyā vyāpādadoṣairmithyādṛṣṭyādi saṁtyaja|
etāni tāni sarvāṇi dhāraya dṛḍhacetasā||73||
pāpānāṁ mūla eṣo hi sugateneti deśitaḥ|
itthaṁ kṛte'pi nṛpateritayo na bhaviṣyati||74||
tatkasmāt dharmmeṇa prāpyate rājyaṁ dharmmeṇa dhanavarddhanaṁ|
dharmmeṇa dhanasādhyante dharmmeṇa kāma sidhyate||75||
kāmasidhyena mokṣaṁ ca prāpyate nātra saṁśayaḥ|
anena jñānamārgeṇa saśāsa nṛpatiḥ sutaṁ||76||
tataḥsa janako rājā śaktidevaṁ mamātmajaṁ|
abhiṣiṁcya pratisthāpya nṛpāsane nṛpaṁ vyadhāt||77||
jñānāṁkuśabhayenaiva kuṁcitaḥ sagajo yathāniva|
tatra sa janakaḥ sarva putrāya sarvamarppayet||78||
tyaktvā parigrahān sarvān punarevamabhāṣata|
adyārabhyāsi sarveṣāṁ lokānāmadhipaḥ prabhuṁ||79||
sarvadharmānuśāstā ca sarvasattvahitārthabhṛt|
namāma pitaraṁ tena śrutvā vākyaṁ rasāniva||80||
dhṛtvājñāṁ te yathā tāta prajānāṁ pratipālane|
iti praśāśya tato bhūpaḥ pracaṇḍadeva sanmatiḥ||81||
prabodhya putrapatnyādiṁ eko yayau vanāśrame|
tṛṇāsanasa tatra sa nirjaneraṇye vivikte utajāśraye||82||
tṛṇāsanasamāsīna tasthau dhyāna samāhitaḥ|
tatraikaṁ viharan kaṁcitkālaṁ sa ṛṣidharmmabhṛt||83||
sarvasattvahitotsāhī manasaivaṁ vyacintayat|
kimevaṁ nirjjane'raṇye dhyātvaiko viharanniha||84||
kasmai samupadekṣyāmi saddharmma bodhisādhanaṁ|
dānaśīlakṣamāvīryadhyānaprajñāsamudbhavaṁ||85||
puṇyaṁ sattvahitārthāya samākhyātaṁ munīśvaraiḥ|
tadevaṁ nirjjane sthitvā kiṁ me dharmārthasādhanaṁ||86||
vinā sattvahitārthena nirartha tapasāpi hi|
kimatra duṣkareṇāpi tapasā siddhisādhanaṁ||87||
kevalaṁ sadgatau śrīmatsaukhyalābhārthameva yat|
vinā sattvahitārthena niṣphalaṁ siddhisādhanaṁ||88||
tadatra nirjjane sthitvā tapasā niṣphalaṁ mama|
yatsattvānāṁ hitārthāya dharmmaśrīguṇasādhanaṁ||89||
vidyāsiddhiḥ samṛddhiśca kṣaṇaṁ vīryabalaṁ śubhaṁ|
tat mamaitāni sarvāṇi saṁsiddhi saṁmitānyapi||90||
vinā sattvahitārthena nirarthāni paśoriva|
tadidaṁ vratamṛsṛjya duṣkaraṁ bodhimānasaḥ||91||
bodhicaryāvrataṁ dhṛtvā care'haṁ jagaddhite|
tasmāt tīrtheṣu tīrtheṣu pīṭheṣu puṇyabhūmiṣu||92||
saddharmmadeśanāṁ kurvan sattvebhyaḥ pracarāṇyahaṁ|
etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ||93||
āśu bodhiṁ samāsādya saṁbuddhapada māpnuyāṁ|
iti niścitya sa prājñaḥ pracaṇḍadeva utthitaḥ||94||
tataḥ sattvahitārthena pracacāra samāhitaḥ|
evaṁ saḥ pracaran dharmmamupadeśya samantataḥ||95||
puṇyakṣetreṣu tīrtheṣu pīṭheṣu prāgraman mudā|
evaṁ bhraman sa sarvatra bhūtaleṣu yathākramaṁ||96||
krameṇa saṁcarannatra himālaye samāyayau|
atrāyātaḥ sa saṁvikṣya sarvatra saṁpramoditaḥ||97||
aho hīdaṁ mahāpīṭhamitiproktābhyanandata|
tataḥ sa idamālokya dharmmadhātuṁ jinālayaṁ||98||
jyotirūpyaṁ prasannātmā praṇatvaiha samāyayau|
atra sa samupāgatya saṁmikṣyenaṁ jinālayaṁ||99||
yathāvidhi samabhyarcya śraddhābhakti prasannadhīḥ|
naikapradakṣiṇīkṛtya stutvā gītairmanoharaiḥ||100||
aṣṭāṁgai praṇatiṁ kṛtvā dhyātvā japtvā bhajan mudā|
tataścedaṁ sa saṁvīkṣya mañjudevasya nirmmitaṁ||101||
caityamabhyarcya saṁstutvā gītairnatvā bhajan mudā|
tato'sau ca mahādevī yonirūpāṁ khagānanāṁ||102||
samālokya prasannātmā yathāvidhi samarccayet|
tatrāpi sa mahāsattva stutvā gītairmanoharaiḥ||103||
aṣṭāṅgaiḥ praṇatiṁ kṛtvā pradakṣiṇātyanekaśaḥ|
śraddhayā śaraṇaṁ gatvā smṛtvā dhyātvā samāhitaḥ||104||
tad vidyā dhāraṇīmantraṁ japitvā prābhyanandata|
tato'sau ca mahāsattvo vāgmatīpramukhānyapi||105||
tīrthānyetāni sarvāṇi sa samīkṣya prābhyanandata|
tata sa teṣu tīrtheṣu sarveṣvapi yathākramaṁ||106||
snātvā dānavratādīni kṛtvā bhajan pramoditaḥ|
tato'ṣṭau vītarāgāṁśca dṛṣṭvā sa saṁpraharṣitaḥ||107||
yathāvidhi samabhyarcya stutvā natvā bhajan kramāt|
tataḥ pracaṇḍadevaḥ sa bodhisattvaḥ prasāditaḥ||108||
atraiva sarvadāśritya vrataṁ caritumaicchata|
tataḥ sa vimalālokya himālaye samantataḥ||109||
saddharma paramānandaṁ bhuktvotsahe sunivṛttau|
tataḥ sa mañjudevasya śiṣyaṁ śāsana sambhṛtaṁ||110||
sadguruṁ samupāśritya prārthayadevamānataḥ|
bhadantātra puṇyakṣetre mahāpīṭhe himālaye||111||
prabrajyāsambaraṁ dhṛtvā saṁsthātumutsahe sadāḥ|
tad bhavān kṛpayā mahayaṁ saṁbodhijñānasādhanaṁ||112||
prabrajyāsamvaraṁ dātuṁ samarhati jagaddhite|
iti saṁprārthitaṁ tena niśamya sa guṇākaraḥ||113||
bodhisattvaṁ suvijñaṁ taṁ sampaśyannevamabravīt|
ehi bhadra samīcchā te yadyasti bauddhasambare||114||
pravajyā vratamādhāya saṁcarasva samāhitaḥ|
ityuktvā sa mahābhijñaḥ pravrajitaṁ vidhāya taṁ||115||
bodhicaryāvrataṁ datvā pracārayejjagaddhite|
tatra sa muṇḍitapātrī surakta cīvarāvṛtaḥ||116||
brahmacārī yatirbhikṣuniḥ kleśorhan sudhīrabhūt||
śāntaśrībhikṣuriti nāmo'bhūt|
tataḥ sa sarvavicchāstā bodhisattvā hitārthadik||117||
sa devāsuralokānāmapi vandyārcito'bhavat|
tadārabhya sa śāntaśrīdharmadhāto jinālaye||118||
triratnabhajanaṁ kṛtvā tasthau bodhivrataṁ caran|
sa ekasmin dine cemaṁ jyotīrūpaṁ prabhāsvaraṁ||119||
ratnapadmāsanāsīnaṁ paśyannevaṁ vyacintayet|
aho hyayaṁ svayaṁ jāto jyotirūpo prabhāsvaraḥ||120||
ratnapadmāsanāsīnaḥ saṁtiṣṭhate jagaddhite|
kiyatkālamayaṁ śrīmān dharmmadhāturjinālayaḥ||121||
evaṁ saṁbhāṣayan lokān saṁsthāsyate jagaddhite|
yataḥ kalau samayā te loka pañcakaṣāyite||122||
sarve lokā durācārā bhaviṣyanti durāśayāḥ|
madābhimānino duṣṭā lobhinaḥ kāmacāriṇaḥ||123||
īrṣyālavaḥ pramattāśca mātsaryavyākulāśayāḥ|
kleśāhaṁkāragarvāndhā nirvivekāḥ pramādinaḥ||124||
kāmabhogātisaṁraktā daśākuśalacāriṇaḥ|
tadā kathamayaṁ śrīmān jyotīrūpaḥ prabhāsvaraḥ||125||
ratnapadmāsanāsīna evaṁ tiṣṭhejjagaddhite|
nūnaṁ ye lobhino duṣṭāḥ kleśavyākulamānasāḥ||126||
imaṁ caityaṁ pratikṣipya ratnāni saṁharet tadā|
duṣṭā ca tathānye'pi duṣṭāḥ kleśābhimāninaḥ||127||
jyotīrūpamimaṁ caityaṁ dhvaṁsayiṣyanti sarvathā|
evaṁ tadā kalau kāle dhvaṁsite'smin jinālaye||128||
mahāpātakasaṁbhūtaṁ mahotpātaṁ bhaved dhruvaṁ|
iti hetorahaṁ dharmadhātorasya surakṣaṇe||129||
guptikarttu śilāchādya caityaṁ kuryā mahochrayaṁ|
tadā sarve'pi lokāste imaṁ stūpaṁ mahochritaṁ||130||
samīkṣya śraddhayā bhaktyā bhajiṣyanti prasāditāḥ|
tadaitat puṇyabhāvena sarvadātra samantataḥ||131||
subhikṣaṁ maṅgalotsāhaṁ nirutpātaṁ bhaved dhruvaṁ|
iti dhyātvā sa śāntaśrīḥ śāstāraṁ taṁ punarmudā||132||
upetya sāñjalirnatvā prārthayadevamādarāt|
bhadanta sadgurośāstaryadicchāmiha sāmprataṁ||133||
dharmmādhātumimaṁ caityaṁ gupti karttuṁ surakṣaṇe|
tadūrddha śilayāchādya svīṣṭikābhiḥ samuchritaṁ||134||
stūpaṁ kṛtvā pratiṣṭhāpya sthirīkarttuṁ samutsahe|
ityatra me bhavāñchāstā gupti kṛtvābhirakṣaṇe||135||
dharmmadhātoḥ jagadbhartturanujñāṁ dātumarhati|
iti saṁprārthite tena śāntaśriyā niśamya saḥ||136||
mahāmatirmahāsattvaṁ taṁ paśyannevamabravīt|
bhadrasvaṁyambhūvāṁstasya guptikarttuṁ yadīcchasi||137||
pratyekaṁ śrāvakaṁ yānaṁ muktvā mahati saṁśritaḥ|
vajrābhiṣekamādāya cara vajravrataṁ punaḥ||138||
tato mārān vinirjjitya samārādhya jineśvaraṁ|
saṁprārthya śilayācchādya kuru stūpaṁ samuchritaṁ||139||
iti śāstā samādiṣṭaṁ niśamya sa pramoditaḥ|
śāstāraṁ taṁ praṇatvā ca prārthayadevamādarāt||140||
sadgururme bhavāñchāstā dharmmadhātusurakṣaṇe|
vajracaryāvrataṁ datvā cāraya māṁ jagaddhite||141||
iti saṁprārthite tena śāntaśriyā niśamya saḥ|
mahāmatirmahāsattvaṁ taṁ samīkṣyaivamabravīt||142||
yadi śraddhāsti te bhadra vajracaryā mahāvrataṁ|
yathāvidhi pradāsyāmi tad gṛhāṇa jagaddhite||143||
ityuktvā sa mahācāryastasmai śāntaśriye kramāt|
sābhiṣekaṁ mahāyāne vajracaryāvrataṁ dadau||144||
śāntaśrīvajrācārya iti sthāpitaḥ tatkṣaṇe'rye cādhijñaprāpto'bhūt|
tataḥ prāptābhiṣekaḥ sa śāntaśrī vajrayogavit||145||
sa svātmā dakṣiṇāṁ tasmai gurave pradadau mudā|
tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān||146||
svakuleśaṁ samārādhya sagaṇaṁ prābhajan mudā|
tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān||147||
saddharmmasādhanotsāhī sarvavidyādhipopyabhūt|
tataḥ sāsturanujñāṁ sa samāsādya prasāditaḥ||148||
dharmadhātuṁ samārādhya prārthayadevamānataḥ|
bhagavan nātha sarvajña bhavatāṁ rakṣaṇāya yat||149||
jyotīrūpaṁ samācchādya caityaṁ karttumihotsahe|
tad bhavān trijagannātha kṛpayā me prasīdatu||150||
yada trāpyaparārdha me tatsarva kṣantumarhati|
iti saṁprārthya sa prājña jyotīrūpaṁ jinālayaṁ||151||
sa ratnapadmāchādya śilayā samagopayat|
taduparīṣṭikābhiśca vidhāya caityamucchritaṁ||152||
yathāvidhi pratiṣṭhāpya mahotsāhaiḥ sadābhajat|
tata idañca pucchāgraṁ mañjudevasya nirmmitaṁ||153||
caityaṁ sa śilayāchādya stūpaṁ vyadhāttathottamaṁ|
idaṁ stūpaṁ ca sa śāntaśrīḥ pratiṣṭhāpya yathāvidhi||154||
sarvadā śraddhayā bhaktyā mahotsāhairmudābhajat|
tataścāsau mahācāryaṁ ārādhya pañcadevatāḥ||155||
pañca sutāḥ pureṣvevaṁ pratiṣṭhāpya sadābhajat|
tad yathā devatā pañca prathamaṁ vāyudevatā||156||
vāyupure pratiṣṭhāpya vahnipuro'gnidevatā|
nāgapure ca nāgendro vasupure vasundharāṁ||157||
śāntipure mahāśrīmatsambaraṁ sugaṇaṁ tathā|
etān sarvān samārādhya sa ācārya yathāvidhi||158||
mahotsāhaiḥ samabhyarcya prābhajan sarvadā mudā|
evaṁ kṛtvā sa ācārya śāntaśrīḥ kṛtakṛtyau maharddhikaḥ||159||
bhadraśrīmantrasaṁsiddhaḥ sarvavidyādhipo'bhavat|
tato bhūyaḥ sa ācāryo bodhisattvā mahāmatiḥ||160||
sarvasattvahitotsāhī dhyātvaivaṁ samacintayat|
atraivamahamārādhya sarvān devān yathāvidhi||161||
pratiṣṭhāpya samabhyarcya mahotsāhairbhaje mudā|
tathātra sarvadā dharmmadhātuvāgīśvaraṁ sadā||162||
smṛtvā dhyātvā samārādhya saṁtiṣṭheyaṁ jagaddhite|
iti dhyātvā sa śāntaśrīrācāryastriguṇārthabhṛt||163||
sarvasattvahitārthena tathāvatraiva nanditaḥ|
evaṁ tā devatā bhaktyā bhajanti ye yathāvidhi||164||
te bhadraśrīguṇāpannā bhaveyurbodhicāriṇaḥ|
tad viśeṣaphalaṁ cāpi śṛṇu maitreya sāṁprataṁ||165||
sarva sattvānubodhārtha vakṣyāmyatra samāsataḥ|
tadyathā ye samārādhya sagaṇāṁ vāyudevatāṁ||166||
yathāvidhi samabhyarcya saṁbhajante samādarāt|
teṣāṁ vātamahotpātabhayaṁ kvāpi na vidyate||167||
nīrogyaṁ śrīsamāpannaṁ kāmabhojyaṁ sadā bhave|
ye cāpyevaṁ samārādhya sagaṇāṁ vahnidevatāṁ||168||
yathāvidhi samabhyarcya sambhajante samādarāt|
teṣāṁ vahnimahotpātaṁ bhayaṁ kvāpi na vidyate||169||
paripuṣṭendriyārogya mahāsaukhyaṁ sadā bhave|
ye cāpyevaṁ samārādhya sagaṇāṁ nāgadevatāṁ||170||
yathāvidhi samabhyarcya prabhajante sadā mudā|
teṣāṁ na vidyate kvāpi durbhikṣotpātajaṁ bhayaṁ||171||
bhadraśrīratnasaṁpattikāmabhojyaṁ sadā bhave|
ye cāpyevaṁ samārādhya sagaṇāṁ śrībasundharāṁ||172||
yathāvidhi samabhyarcya saṁbhajante samādarāt|
teṣāṁ dāridrayaduḥkhādi bhayaṁ nāsti kadācana||173||
bhadraśrīsadguṇāpannamahāsaṁpatsukhaṁ sadā|
ye cāpyevaṁ samārādhya sagaṇaṁ sambaraṁ jinaṁ||174||
yathāvidhi samabhyarcya saṁbhajante sadādarāt|
teṣāṁ mārāpasargga ca bhayaṁ kvāpi na vidyate||175||
saddharmmaratnasaṁpattimahaiśvaryasukhaṁ sadā|
ye cedaṁ caityamārādhya mañjudevasya nirmmitaṁ||176||
yathāvidhi samabhyarcya saṁbhajante samādarāt|
taddurbhbhagā durācārā duṣṭā syurna kadācana||177||
sarve dharmādhipā nāthā bhaveyuḥ śrīguṇākarāḥ|
ye cāpīdaṁ samārādhya dharmmadhātuṁ jinālayaṁ||178||
yathāvidhi samabhyarcya sambhajante samādarāt|
te sarvve vimalatmāno bhadraśrīsadguṇāśrayāḥ||179||
bodhisattvā mahābhijñā bhaveyu bodhicāriṇaḥ|
ya etā devatāḥ sarvāḥ smṛtvā dhyātvāpi sarvadā||180||
nāmāpi ca samuccārya saṁbhajante samādritāḥ|
te'pi sarve na yāsyanti durggatiṁ ca kadācana||181||
sadā sadgatisaṁjātā bhaveyuḥ śrīguṇāśrayāḥ|
tataste sukṛtāraktāḥ sadharmmaguṇalālasāḥ||182||
triratnaśaraṇaṁ kṛtvā saṁcareran sadā śubhe|
tataste vimalātmānaḥ pariśuddhendriyāśayāḥ||183||
bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ|
sarvasattvahitādhānaṁ careyurbodhisambaraṁ||184||
tataste bodhisaṁbhāraṁ purayitvā yathākramaṁ|
daśabhūmīśvarā nāthā bhaveyuḥ sugatātmajāḥ||185||
tataste nirmmalātmānaḥ saṁsāragati niḥspṛhāḥ|
arhantaḥ savala māraṁ nirjitya syurniraṁjanāḥ||186||
trividhāṁ bodhimāsādya saddharmmaguṇabhāskarāḥ|
sarvasattvahitārthena saṁbuddhapadamāpnuyu ||187||
yepyetadguṇamāhātmyaṁ śrutvāpyatyanumoditāḥ|
tathā tatpuṇyamāhātmyaṁ praśasanti samādarāt||188||
te'pi sarve vikalmāṣāḥ pariśuddhitrimaṇḍalāḥ|
śrīmantaḥ sadguṇādhārā bhaveyu bodhimānasāḥ||189||
na yāyurdugatiṁ kvāpi sadā sadgatisambhavāḥ|
sarvasattvahitaṁ kṛtvā saṁcarerañjagaddhite||190||
tataḥ sarvādhipāste syu rdhammārthi saṁprapūrakāḥ|
bodhisaṁbhāraṁ saṁpūrya saṁbuddhapadamāpnuyuḥ||191||
iti satyaṁ parijñāya bauddhaṁ padaṁ yadīcchatha|
etān devān samārādhya bhajadhvaṁ sarvadā bhave||192||
etatpuṇyānubhāvena yūyamapyevamābhavaṁ|
durggatiṁ naiva yāyāta kadācin kutracid dhruvaṁ||193||
sadā sadgatisaṁjātā bhadraśrīsadguṇāśrayāḥ|
bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ||194||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyatha||195||
iti matvātra ye lokā rvāñchanti saugataṁ padaṁ|
sa devān sagaṇāṁ sarvān samārādhya bhajantu te||196||
ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|
sarve tatheti vijñapya prābhyanandan prabodhitāḥ||197||
tadā śāntaśriyā yaṁssaṁ guptikṛto jinālayaḥ|
ityādiśya munīndro'pi samādhiṁ viddhekṣaṇaṁ||198||
iti śrīsvayaṁbhūdharmmadhātuvāgīśvara guptikṛta pravarttano nāma saptamo'dhyāyaḥ samāptaḥ|
aṣṭama adhyāyaḥ
svayambhūcaityāśramanāma sādhanāsuvṛṣṭicaraṇo nāma
atha sa bhagavāñchāstā sa samādherutthitaḥ punaḥ|
maitreyaṁ taṁ sabhāṁ cāpi samālokyaivamādiśat||1||
śṛṇu maitreya bhūyo syā etad devānubhāvataḥ|
siddhabhūmeḥ pravakṣāpi mahatsiddhi prabhāvatāṁ||2||
tadyathātropachandohe siddhaloka himālaya|
nepāla iti vikhyāte etaddevānubhāvataḥ||3||
sadā bhadramahotsāhaṁ subhikṣaṁ nirupadravaṁ|
sarvadravyasamāpanna samṛddhādhamavarttata||4||
tadā sarvatra lokāśca daśakuśalacāriṇaḥ|
triratnabhajanāraktāḥ prācarantaḥ sahāśubha||5||
etatpuṇyānuliptāste caturbrahmavihāriṇaḥ|
bhadraśrīsadguṇādhīrā babhūvurbodhicāriṇaḥ||6||
evameṣāṁ prasiddhābhūdṛddhisiddhiguṇārthadā|
ṛddhāsphītā subhikṣā śrīsamāśrayābhiśobhitāḥ||7||
tenātra yogino vijñā yatayo brahmacāriṇaḥ
smṛtvā dhyātvā kuleśānaṁ samārādhya samāśrayan||8||
tathānye'pi sulokāśca samāgatya prasāditāḥ|
dharmadhātumimaṁ bhaktyā bhajamānāḥ samāśrayan||9||
sarvaṣvapi ca tīrtheṣu snānadānādi saṁbaraṁ|
kṛtvāṣṭau vītarāgāṁśca bhajanta samupāśrayan||10||
etāśca devatāḥ pañca samārādhya yathāvidhi|
bhajamānā sadotsāhaiḥ prācaranta samāhitāḥ||11||
tadā khagānanādevīṁ samārādhya yathāvidhi|
bhajamānā mahotsāhaiḥ prācaranta sadā śubhaṁ||12||
evamimaṁ ca pucchāgraṁ caityaṁ mañjuśriyāpi te|
sarve lokāḥ samārādhya prābhajanta prasāditāḥ||13||
evaṁ sarve'pi lokāśca saddharmmābhiratā mudā|
sadā bhadrāṇi karmmāṇi kṛtvātra sarvvadāśrayan||14||
evameṣāṁ mahāsiddhi bhūmiḥ śrīsaṁpraśobhitāḥ|
mahājana samākīrṇṇā sarvabhūmyuttamā vabhau||15||
tataḥ kālāntareṇātra rājā bhūmi yatirnṛpaḥ|
śrīguṇakāmadevākhya śāstā lokādhipābhavat||16||
tadā sa nṛpatiḥ prauḍhā yuvā kāmātilālasaḥ|
yathā kāmarasaṁ bhuktvā prācaran svecchayāraman||17||
tataḥ sa kṣatriyāpyevaṁ kāmabhāgābhimohitāḥ|
pramadā guṇasaṁraktā nītidharme nirādaraḥ||18||
dṛṣṭvā sa sundarīṁ kāntāmagamyāmapi mohitaḥ|
balenāpi samākṛṣya vubhuje svecchayā mudā||19||
evaṁ sa nṛparājāpi kāmadharmmātilālasaḥ|
mantriṣu sarva rājyāṅga niveśya svecchayā ramet||20||
tataḥ ste mantriṇaḥ sarve nṛpaṁ taṁ pramadā vaśe|
pratiṣṭhāpya yathākāmaṁ bhuktvā caran yathecchayā||21||
tathā bhṛtyā janāścāpi sarve'pi kleśitāśayāḥ|
saddharmmāṇi pratikṣipya prācaran kāmabhāginaḥ||22||
brāhmaṇāśca tathā sarve daśākuśala cāriṇaḥ|
svakuladharmmamaryādaṁ tyaktvā caran yathecchayā||23||
vaiśyāścāpi tathā dharmmadravyasaṁgrahalālasāḥ|
svakulavṛttimutsṛjya bhuktvā caran yathepsitaṁ||24||
mahājanāstathā sarvepyanyāyadravyasādhinaḥ|
svakuladharmamutsṛjya bhuktvaiva prācaran sukhaṁ||25||
vaṇijo'pi tathā sarve mithyārthasādhanodyatāḥ|
satyadharma pratikṣipya ceruḥ kleśābhimānitāḥ||26||
śilpino'pi tathā sarve kavalabhṛtilālasāḥ|
avidhijñāḥ pramādāndhāścakruḥ karmma yaṁthecchayā||27||
tathā nārījanāścāpi kāmakleśāḥ kulāśayāḥ|
svakuladharmamṛtsṛjya prācaranta yathepsitaṁ||28||
evaṁ sarve'pi lokāśca daśākuśalasaṁratāḥ|
svakulācāramutsṛjya prācaranta yathecchayā||29||
tīrthikāścāpi ye duṣṭāste dṛṣṭvaivaṁ jinālayaṁ|
ninditvā paribhāṣantaḥ prācaranta yathecchayā||30||
tadātra vahavo duṣṭā caurā dhūrttāḥ pragalbhikāḥ|
sādhujanāḥ pratikṣipya ceru mattadvīpā iva||31||
sādhavaḥ sajjanāścāpi nīcakarmānucāriṇaḥ|
saddharmmaviratotsāhāśceru bhuktvaiva nīcavat||32||
tadaivaṁ pāpasaṁcārāt sarvatrāpyacarat kaliḥ|
saddharmmo durvalī bhūto nīcavadvilayaṁ yayau||33||
tadātra pravarībhūte kalisaṁcāra varttate|
dṛṣṭvā lokādhipāḥ sarve bhavanruṣṭaparānmukhāḥ||34||
tato'tra vimukhībhūya sarvalokādhipā api|
dhignṛpamiti bā danto draṣṭumapi na cecchire||35||
tadātra lokapālānāṁ sudṛṣṭiviratotsave|
ītayaḥ samupākramya prāvarttitumupācarat||36||
tato devā api krūrā ye duṣṭā mārapākṣikāḥ|
sarve tatra rūpālokya mahotpātaṁ pracakrire||37||
vahnirapi tathālokya duṣṭavat kopitāśayaḥ|
dhūmākulārciṣā dagdhā mahotpātaṁ vyadhādiha||38||
dharmarājāpi ruṣṭābhūn nirdayāṁ nirujānapi|
nihantuṁ prāṇinaḥ sarvān mahāmārīmacārayat||39||
naiṛtyā rākṣasendro'pi prakopitātinirdayaḥ|
sarvatrāpi praviṣṭo'tra mahotpātaṁ vyadhātsadā||40||
varuṇo nāgarājāpi praduṣṭaḥ krūracakṣuṣā||
dṛṣṭvā vārivahān meghān sarvān vṛṣṭiṁ nyavārayet||41||
maruto'pi tathālokya praruṣṭā nirdayā sthitāḥ|
asādhyaṁ pracarantātra mahotpātaṁ pracakrire||42||
tathā yakṣāśca ye duṣṭāḥ kinnarā guhyakā api|
gṛhe gṛhe praviśyāpi rogotpātaṁ pracakrire||43||
tathā bhūtāḥ piśācāśca vetālāḥ kaṭapūṭināḥ|
ḍākiṇyaḥ pramathāścāpi śākinyaḥ sagaṇā api||44||
rudrā api sagandharvā kumbhāṇḍā garuḍā api|
sarvatra pracaranto'tra mahotpātaṁ pracakrire||45||
mātṛkā api sarvāśca sagaṇā aprasāditāḥ|
suduṣṭavālokya sarvān stān drakṣituṁ na samāhire||46||
grahāstārāgaṇāḥ sarve viruddhā aprasāditāḥ|
anusaṁdarśanaṁ vāpi kartu naivāvavāṁñchire||47||
kuleśā api sarvāśca devatā aprasāditāḥ|
saṁtrāta samarthāstān paśyaṁtya eva tasthire||48||
evamanyepi devāśca sarvatrāṇaparāṅmukhāḥ|
teṣāṁ saṁdarśanaṁ kartumapi naiva vāṁchire||49||
teṣāṁ trātuṁ tadekāpi na śaśāka kathaṁcana|
evamatra mahotpātaṁ prāvarttata samantataḥ||50||
evamatra mahotpātaṁ prarvarttate'pi sarvataḥ|
sarvakleśā hatātmānaḥ pracakru vigrahaṁ mithaḥ||51||
tadevaṁ kalisaṁraktān sarvān lokān vilokya saḥ|
nṛpatiḥ suciraṁ dhyātvā manasaivaṁ vyacintayat||52||
hā kaṣṭaṁ pāpajaṁ dhoraṁ jāyate'trādhunā mama|
tatpāpaśamanāyāyaṁ ko dadhānmahitāśayaḥ||53||
kathamiha mahadduḥkhaṁ śamīkarttuṁ vidhāsyate|
paśyannevamupekṣyaiva rameyaṁ sāmprataṁ ca kiṁ||54||
yo hi rājā prajāduḥkhamupekṣya ramate sukhaṁ|
sa kiṁ rājā prabhurbhattāṁ duṣṭāhivadvigarhyate||55||
yatra rājā prajāduḥkhamupekṣya na vicārayet|
svayameva sukhaṁ bhuktvāramaṁścareyathecchayā||56||
tatra sarvaprajā lokāḥ kleśavyākulamānasāḥ|
satyadharmakulācāraṁ hitvā careyurauddhaṭāḥ||57||
tataste duritāraktā daśakuśalacāriṇaḥ|
mahāpāpe'pi nirlajjāḥ saṁcareran yathecchayā||58||
etat sarva mahatpātaṁ rbhujīyānnṛpatirdhruvaṁ|
iti satyaṁ samākhyātaṁ nītivijñairmaharṣibhiḥ||59||
ityetatpāpavaipākyaṁ bhoktavyaṁ hi mayā bhava|
tadatra kiṁ kariṣyāmi yadupāyaṁ na manyate||60||
dhig janma me'tra saṁsāre yasya rājye sadā kaliḥ|
durbhikṣādi mahātpātaṁ pravarttate divāniśaṁ||61||
dhanyāste puruṣā ye hi niḥkleśā vimalāśayā|
vimukta bhava saṁcārā bhikṣavo brahmacāriṇaḥ||62||
kiṁ me'tra janma saṁsāre sukulamapi prabhornṛṇāṁ|
yadahaṁ paśuvad bhuktvā kāmameva rame gṛhe||63||
tadetatapāpalipto'haṁ kleśavyākulamānasaḥ|
narakeṣu bhraman duḥkhaṁ bhuṁjīyāṁ vividhaṁ sadā||64||
tadā ko me suhṛt mitraṁ saṁrakṣitumupācarat|
dharmameva tadā trāṇaṁ sarvaduḥkhāpahaṁ bhave||65||
dharmāṇāṁ pravaraṁ bauddhaṁ dharmaṁ sarvabhayāpahaṁ|
sarvārthasādhanaṁ siddhamityākhyātaṁ jagaddhitaṁ||66||
ityahaṁ sāmprataṁ gatvā gośṛṅge parvate sthitaṁ|
śāntaśriyaṁ mahācāryaṁ prārthayeyaṁ samādarāt||67||
sa eva hi mahācārya etadutpātaśāntaye|
vidhānaṁ samupādiśya kuryānme'tra hitaṁ sadā||68||
iti niścitya bhūpālaḥ purohitaṁ samantriṇaḥ|
mahājanāna sapaurāṁśca samāmantrayaivamādiśat||69||
bho bhavanto yadatraivaṁ mahotpātaṁ pravarttate|
tacchāntikaraṇaṁ dharmaṁ karttumicchāmi sāṁprataṁ||70||
tadācārya mahābhijñaṁ śāntiśriyaṁ samādarāt|
prārthayitvā tadā deśād dharttumicchāmi sadṛśaṁ||71||
iti sarve vayaṁ tatra gośṛṅge'gre samādarāt|
śāntaśriyaṁ mahācārya saṁprārthituṁ vajrāvahai||72||
ityādiṣṭaṁ narendraṇa śrutvā purohitādayaḥ|
sarve tatheti vijñapya prābhyanandan prabodhitāḥ||73||
tataḥ sa nṛpatī rājā samantrijanapaurikāḥ|
purohitaṁ purodhāya gośṛṅge'gre mudācarat||74||
tatra dṛṣṭvā tamācārya nṛpatiḥ saṁpramoditaḥ|
sametya sāñjalirnatvā pādābje samupāśrayat||75||
tathā sarve'pi lokāśca samīkṣyenaṁ prasāditāḥ|
sametya pādayornatvā samupatasthire mudā||76||
tān sarvān samupāsīnān samīkṣya sa mahāmatiḥ|
śāntaśrīstaṁ mahīpālaṁ sampaśyannevamādiśat||77||
rājan sadāstu vo bhadraṁ sarvatrāpi nirantaraṁ|
kimarthamiha prāyāsi tat me'gre vaktuṁmarhasi||78||
iti śāntaśriyā prokte nṛpatiḥ sa kṛtāñjaliḥ|
praṇatvā taṁ mahācārya paśyannevaṁ nyavedayet||79||
bho śrīśāstayadarthe'haṁ bhavaccharaṇamāvraje|
tadartha prārthayāmyatra me samupādeṣṭumarhati||80||
yat me'tra pāpato rājye mahotpātaṁ pravarttate|
tacchāntikaraṇopāyaṁ samupādeṣṭumarhati||81||
iti saṁprārthite rājñā śāntaśrī mantravit sudhīḥ|
nṛpate taṁ mahāsattvaṁ samālokyaivamādiśat||82||
nṛpate pāpato'traivaṁ mahotpātaṁ pravarttate|
tatpāpaśamanopāyaṁ vakṣāmi te śṛṇuṣva tat||83||
yatvamatra nṛpā rājā sarvadharmānupālakaḥ|
nītidharmmānusāreṇa saṁpālayasi na prajāḥ||84||
mantriṇo'pi tathā sarvanītidharmaparāṅmukhāḥ|
bhuktvā kāmasukhānyeva pracaranti yathecchayā||85||
tathā bhṛtyā janāścāpi paurāścāpi mahājanāḥ|
svakuladharmamutsṛjya pracaranti yathecchayā||86||
evaṁ sarve'pi lokāśca daśākuśalacāriṇaḥ|
saddharmāṇi pratikṣipya pracaranti pramādataḥ||87||
tadaitat pāpavaipākyaṁ bhoktavyaṁmeva hi bhava|
yenaiva yatkṛtaṁ karmma bhoktavyaṁ tena tatphalaṁ||88||
evaṁ matvā nṛpaḥ svāmī svayaṁ nītyā vicārayan|
bodhayitvā prayatnena lokān saṁpālayat sadā||89||
yadyatra nṛpatiḥ samyaga vicārya pramādataḥ||
svayaṁ kāmasukhānyeva bhuktvā caradyathecchayā||90||
tathā sarve'pi lokāśca nṛpacaryānucāriṇaḥ
bhuktvā kāmasukhānyeva pracareyuryathecchayā||91||
tadā tatra mahotpātaṁ pravarttat pāpato dhruvaṁ|
pravarttite mahotpāta lokā syuḥ pāpaduḥkhitāḥ||92||
tatra tān nṛpatiḥ paśyannupekṣyaṁ nirdayaścarat|
lokasaṁrakṣaṇe asaktaḥ sa sarvapāpabhāg bhavet||93||
sarvāṇyapi hi pāpāni sarvalokaiḥ kṛtānyapi|
patitvā nṛpateragre pradadyustatphalāni hi||94||
iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ|
natvā rājā svayaṁ nītyā vicārayan samācaret||95||
iti tena samādiṣṭaṁ śāntaśriyā sumantriṇā|
śrutvā sa nṛpatīrbhītyā saṁtāpatāpitāśayaḥ||96||
śāntaśriyaṁ tamācārya samīkṣya śaraṇaṁ gataḥ|
natvā pādāmbuje bhūyaḥ prārthayadevamādarāt||97||
śāstaḥ sadā cariṣyāmi bhavadājñāṁ śirāvahan|
tat me yaducitaṁ dharmma tat samādeṣṭumarhati||98||
iti saṁprārthitaṁ rājñā śrutvācāryaḥ sa satmatiḥ|
nṛpatiṁ taṁ mahāsattvaṁ sampaśyannevamādiśat||99||
rājañchṛṇu samādhāya vakṣyāmi śubhakāraṇaṁ|
yadyasti te kṛpā loka tat kuru yanmayoditaṁ||100||
tadyathaiteṣu tīrtheṣu snātvā nityaṁ yathāvidhi|
śuciśīlasamācāraḥ samāhitaḥ trimaṇḍalaḥ||101||
sambodhiṁ praṇidhānena sarvasattvahitārthabhṛt|
triratnabhajanaṁ kṛtvā carasva poṣadhaṁ vrataṁ||102||
tata imaṁ jagannāthaṁ dharmadhātuṁ jinālayaṁ|
yathāvidhi samārādhya saṁbhajasva sadādarāt||103||
tathā sarvā imā pañca devatāśca yathāvidhi|
samārādhya samabhyarcya saṁbhajasva sadādarāt||104||
imaṁ mañjuśrīyaṁścāpi caityamārādhya sarvadā|
yathāvidhi samabhyarcya saṁbhajasva mahotsavaiḥ||105||
tathāṣṭau vītarāgāṁśca samārādhya yathāvidhi|
samabhyarcya mahotsāhaiḥ saṁbhajasva sadādarāt||106||
tathā māheśvarīṁ devī khagānanāṁ samādarāṁ|
samārādhya samabhyarcya saṁbhajasva yathāvidhiṁ||107||
ete sarve'pi devā hi sarvalokādhipeśvarāḥ|
sarvasattvahitārthena prādurbhūtāḥ svayaṁ khalu||108||
tadatraiteṣu deveṣu sarveṣu śraddhayā sadā|
vidhinā bhajanaṁ kṛtvā saṁcarasva jagaddhite||109||
lokāṁścāpi tathā sarvān bodhayitvā prayatnataḥ|
sarveṣveteṣu tīrtheṣu snānadānādikaṁ sadā||110||
kārayitvā mahatpuṇyaṁ jagadbhadrasukhārthadaṁ|
saṁbuddhaguṇasatsaukhyaṁ cāraya poṣadhaṁ vrataṁ||111||
eteṣāṁ ca triratnādidevānāṁ bhajanaṁ sadā|
kārayitvā mahotsāhairbodhimārge pracāraya||112||
tadaitatpuṇyabhāvena sarvatrāpi caracchubhaṁ
tadā sarvamahotpātaṁ sarvatra vilayaṁ vrajet||113||
tadā brahmamarendrādyāḥ sarve lokādhipā api|
sudṛśātra samālokya pālayeyuḥ sadā mudā||114||
tadā saṁpālite'smiṁna taiḥ savairlokādhipaiḥ punaḥ|
subhikṣaṁ śrīśubhotsāhaṁ pravarttayeddhi sarvadā||115||
tadā sarbe'pi lokāśca nīrogāḥ śrīguṇāśrayāḥ|
viramya pāpamārgebhyaḥ saṁcareran sadā śubhe||116||
evaṁ dhṛtvā sadā rājan mahāpuṇya prabhāvataḥ|
ante bodhiṁ samāsādya saṁbuddhapadamāpnuyuḥ||117||
evaṁ mahattaraṁ puṁṇyaṁ triratnabhajanād bhavaṁ|
vijñāyādau triratnānāṁ bhajasva śraddhayā smaran||118||
tataḥ sarveṣu tīrtheṣu snātvā śuddhendriyāśayaḥ|
triratnaṁ śaraṇaṁ gatvā bhajasva poṣadhaṁ vrataṁ||119||
tataḥ sarvānimān devān dharmmadhātumukhān sadā|
yathāvidhi samārādhya saṁbhajasva samarcayan||120||
lokānapi tathā sarvān bodhayitvā prayatnataḥ|
sarveṣveteṣu tīrtheṣu snāpayitvā yathāvidhiṁ||121||
triratnaśaraṇe sthāpya saṁbodhijñānasādhanaṁ|
bhadśrīsatguṇādhāraṁ cāraya poṣadhaṁ vrataṁ||122||
eteṣāmapi devānāṁ kārayitvā sadārcanaṁ|
bodhimārge pratiṣṭhāpya cāraya pālayañchubhe||123||
evaṁ kṛtvā mahatpuṇyaṁ prāpya śrīsadguṇāśrayaḥ|
bodhisattva mahāsattva mahābhijñā bhaveddhruvaṁ||124||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
arhan bodhiṁ samāsādya saṁbuddhapadamāpnuyāḥ||125||
iti śāntaśriyā śāstā samādiṣṭaṁ niśamya saḥ|
nṛpastatheti vijñapya kartumevaṁ samaicchata||126||
tataḥ sa nṛpatiḥ sarvān mantriṇassacivāñjanān|
paurān mahājanāścāpi samāmantrayaivamādiśat||127||
bho mantriṇo janāḥ sarve'mātyāḥ paurā mahājanāḥ|
ācāryena yathādiṣṭaṁ tathā caritumarhatha||128||
ahamapi tathā dhṛtvā sarvadā bhadrakāraṇaṁ|
triratnaśaraṇaṁ kṛtvā vrataṁ caritumutsahe||129||
ityādiṣṭaṁ narendreṇa śrutvā te mantriṇo janāḥ|
paurā mahājanāḥ sarva tatheti pratiśuśruvuḥ||130||
tataḥ sa nṛpatiḥ sarveḥ sapurohitamantribhiḥ|
amātyaiḥsacivaiḥ paurairmahājanaiḥ samanvitaḥ||131||
sarveṣveteṣu tīrtheṣu snātvā yathāvidhi kramāt|
śuddhaśīlaḥ samādhāya prācarat poṣadhaṁ vrataṁ||132||
tatassa vimalātmāna triratnaśaraṇaṁ gatāḥ|
dharmadhātuṁ samārādhya samabhyarcyabhijanmudā||133||
tathā vāyupure vāyudevatāṁśca yathāvidhi|
agnipure'gnidevaṁ ca nāgapure phaṇeśvarān||134||
vasupure vasundhārāṁ saddharmmaśrīguṇapradāṁ|
śāntapure maheśānaṁ sambaraṁ sagaṇaṁ kramāt||135||
yathāvidhi samabhyarcya śraddhayā samupāśritaḥ|
tathā mañjuśrī yaścaityaṁ samabhyarcyābhajan sadā||136||
tathāṣṭau vītarāgāṁśca śrīdevīṁśca khagānanāṁ|
yathāvidhi samārādhya samabhyarcyābhajat sadā||137||
tathā sarve'pi lokāste nṛpavṛttānucāriṇaḥ|
snātvā sarveṣu tīrtheṣu śuddhaśīlā samādarāt||138||
triratnaśaraṇaṁ kṛtvā carantaḥ poṣadhaṁ vrataṁ|
dharmmadhātumukhān sarvān devāṁścābhyarcya prābhajan||139||
tadaitatpuṇyabhāvena sarvatra śubhamācarat|
tataḥ sarva mahotpātaṁ krameṇa praśamaṁ yayau||140||
tadā sarve'pi te lokā nīrogāḥ puṣṭitendriyāḥ|
mahānandaṁ sukhaṁ prāpya babhūvu dharmmalālasāḥ||141||
tad dṛṣṭvā na nṛpo rājā pratyakṣaṁ dharmasatphalaṁ|
aho saddharmamāhātmyamityuktvā nanditācarat||142||
tadā suvṛṣṭirevātra na babhūva kathaṁcana|
tad dṛṣṭvā na nṛpaścāsīd durbhikṣaśaṁkitāśayaḥ||143||
tataḥ sa karuṇāviṣṭahṛdayaḥ sa nṛpaḥ punaḥ|
śāntaśriyaṁ tamācārya natvaiva prāha sāñjaliḥ||144||
ācārya kṛpayā te'tra carate śubhatādhunā|
sarvadāpi mahotpātaṁ saṁśāmyata samantataḥ||145||
suvṛṣṭireva nādyāpi pravarttate kathaṁcana|
suvṛṣṭikaraṇopāyaṁ tat samādeṣṭumarhati||146||
iti saṁprārthitaṁ rājñā śrutvācāryaḥ sa satmatiḥ|
nṛpatiṁ taṁ mahāsattvaṁ saṁpaśyannevamabravīt||147||
sādhu rājañchṛṇuṣvātra sadā subhikṣakāraṇaṁ|
suvṛṣṭikaraṇopāyamupadekṣyāmi sāṁprataṁ||148||
likhitvā maṇḍalaṁ nāgarājānāṁ yadyathāvidhi|
tatra nāgādhipān sarvānāvāhyārādhayevahi||149||
tadatra tvaṁ mahāvīrā bhavasvāttaraḥ sādhakaḥ|
yathā māyopadiṣṭāni tathā sarvāṇi sādhaya||150||
ityācārya samādiṣṭaṁ śrutvā sa nṛpatirmudā|
tatheti prativijñapya tathā bhavitumaicchata||151||
tataḥ sa vajradhṛg vārā nāgapuraṁ yathāvidhi|
likhitvā maṇḍalaṁ ramyaṁ pratiṣṭhāpya samārccayat||152||
tatra nāgādhipān sarvānācāryaḥ sa yathākramaṁ|
samārādhya samāvāhya pūjayituṁ samālabhat||153||
tatra nāgādhipāḥ sarve samāgatya yathākramaṁ|
svasvāsanaṁ samāśritya saṁtasthire prasāditāḥ||154||
karkoṭako'hirāḍeka eva na lajjayāgataḥ|
tatsamīkṣya sa śāntaśrīrmahācāryā maharddhimān||155||
nṛpatiṁ taṁ mahāvīraṁ mahāsattvaṁ maharddhikaṁ|
mahābhijñaṁ samālokya samāmantrayaivamādiśat||156||
rājan nāgādhipāḥ sarve samāgatā ihādhunā|
eka karkkoṭako nāgarāja eveha nāgataḥ||157||
virūpo'haṁ kathaṁ nāgarāja mahāsabhāsane|
gatvā tiṣṭheyamityevaṁ dhyātvā nāyāti lajjayā||158||
atastaṁ sahasā rājan gatvā tatra mahāhrade|
karkkoṭakaṁ tamāmantraya saṁprārthyeha samānaya||159||
yadi saṁprārthyamānāpi nāgachediha so'hirāṭ|
tadā balena dhṛtvāpi sarvathā taṁ samānaya||160||
ityācārya samādiṣṭaṁ śrṛtvā sa nṛpatiḥ sudhīḥ|
śāntaśriyaṁ tamācārya paśyannevaṁ nyavedayat||161||
ācārya kathamako'haṁ tatrāgāḍhamahāhrade|
gatvā balena nāgendraṁ dhṛtvā netuṁ praśaknuyāṁ||162||
iti nivedya taṁ rājñā śrutvācāryaḥ sa mantravit|
nṛpatiṁ taṁ mahāvīraṁ sampaśyannevamabravīt||163||
haridaśvaṁ samāruhya puṣpamatmantraśodhitaṁ|
dhṛtvā braja praśaknoṣi mama mantrānubhāvataḥ||164||
durvākuṇḍamidaṁ puṣpaṁ tatrādau kṣipa māṁ smaran|
bhraman yatra caren puṣpaṁ tat yathānusaran baja||165||
ityupadeśya duvīkaṁ kuṇḍaṁ mantrābhiśodhitaṁ|
puṣpaṁ datvā narendrāya punarevamupādiśat||166||
gatvaivaṁ nṛpate tatra nāgapure sametya taṁ|
karkoṭakaṁ samāmantraya madgiraivaṁ nivedaya||167||
bho karkkoṭaka nāgendra yadarthedamihāvraja|
tadbhavānapi jānīyāt tathāpi vakṣyate mayā||168||
gośṛṅge mahācāryaḥ śāntaśrī rvajrabhṛt kṛtī|
durbhikṣaśamanaṁ karttuṁ suvṛṣṭicāraṇe sadā||169||
tatra nāgapure sarvān nāgādhipān yathāvidhi|
samārādhya samāvāhya pūjayituṁ samārabhat||170||
sarve nāgādhipāstatra varuṇādyāḥ samāgatāḥ|
tvameva nāgataḥ kasmāt sahasā gantumarhati||171||
evaṁ saṁprārthyamāno'pi nāgachet so'hirāḍ yadi|
valenāpi samākṛṣya sahasā nīyatāṁ tvayā||172||
iti śāntaśriyā śāstā samādiśya samādarāt|
preṣito'haṁ tadarthetra tat samagantumarhati||173||
ityādiśya sa ācāryaḥ puṣpaṁ mantrābhiśodhitaṁ|
datvā taṁ nṛpatiṁ vīraṁ preṣayat tatra satvaraṁ||174||
ityācārya samādiṣṭaṁ niśamya sa mahāmatiḥ|
durvāmuṇḍaṁ samādāya tathetyuktvā tato'carat||175||
tataḥ sa nṛpatirvīraḥ śāstu rājñāṁ śirāvahan|
haridaśvaṁ samāruhya saṁcaranstad hadaṁ yayau||176||
tatra tīraṁ samāsādya paśyaṁ nṛpaḥ sa taṁ hadaṁ|
natvācāryamanusmṛtvā durvvākuṇḍaṁ jale'kṣipat||177||
tanprakṣiptaṁ jale'gāḍhe bhraman nāgapure'carat|
rājāpyaśvaṁ samāruhya tatpuṣpānusaran yayau||178||
evaṁ nāgapure gatvā nṛpatiḥ sa vilokayan|
karkoṭaka mahīndraṁ taṁ sahasā samupācarat||179||
tatra sametya sa vīrastaṁ karkoṭakamahīśvaraṁ|
yathācāryāya saṁdipṭaṁ tathā sarvaṁ nyavedayat||180||
tat sanniveditaṁ sarva śrutvā nāgādhipāpi saḥ|
kiñcidapyuttaraṁ naiva dadau tasmai mahībhuje||181||
tataḥ sa nṛpatiścaivaṁ nivedya taṁ mahīśvaraṁ|
saṁpaśyan samupāmantraya prārthayadamādarāt||182||
nāgendro'tra prasīda tvaṁ śāsturājñāṁ śirovahaṁ|
tvadāmantra na evāhaṁ prāgatastat samāvraja||183||
iti saṁprārthyamāno'pi rājā sa bhujagādhipaḥ|
kiñcitprāpyuttaraṁ naiva dadau tasmai mahībhuje||184||
tato'sau nṛpativīraḥ śāstrādiṣṭaṁ yathā tathā|
sarva nivedya tasyāgre punarevamabhāṣata||185||
nāgendra nāparādhaṁ me yattvayā na śrutaṁ vacaḥ|
tanme śāstrā yathādiṣṭaṁ tathā nūnaṁ careya hi||186||
ityuktepi narendreṇa karkoṭako hi yo'pi saḥ|
kiñcidapyuttaraṁ naiva dadau rājñe mahībhṛte||187||
tataḥ sa nṛpativīraḥ śāsturājñāṁ śirovahan|
dhṛtvā tamahimākṛṣya gurutmāniva prācarat||188||
tato hayāt samānītāḥ guṇakāmadevena saḥ|
ānīte tena mārgeṇa vaśikācala ucyate||189||
evaṁ dhṛtvā samākṛṣya sa vīrastaṁ mahīśvaraṁ|
sahasā nāgapure nītvā śāsturagre samācarat||190||
ācārya bhavadādeśāt tathā karkkoṭako'hirāṭ|
dhṛtvākṛṣya mayānītastaṁ samīkṣya prasīdatu||191||
iti niveditaṁ rājñā śrutvācāryaḥ samāditaḥ|
nṛpatiṁ taṁ mahāvīraṁ sampaśyannevamādiśat||192||
sādhu rājan mahāvīra yadānītastvayāhirāt|
tadenamāsane nītvā saṁsthāpaya yathākramaṁ||193||
ityācārya samādiṣṭaṁ śrutvā sa nṛpatistathā|
nāgarājaṁ tamāmantraya svāsane saṁnyaveśayat||194||
taṁ dṛṣṭvā svāsanāsīnāṁmācāryaḥ sa yathāvidhiṁ|
nāgendrān stān samāvāhya samārādhya samārcayat||195||
tataḥ sa vrajadhṛkājña ācāryaḥ sa mahīpatiḥ|
sarvān nāgādhipān stutvā prārthayuccaivamādarāt||196||
bho bhavanto mahānāgarājāḥ sarve mayāgrataḥ|
samārādhya samāvāhya yathāvidhi samarcitāḥ||197||
tanme sadā prasīdantu dātumarhanti vāñchitaṁ|
sarvaloka hitārtheva ārādhyayāmi nānyathā||198||
yadatra pāpasaṁcārād durbhikṣaṁ varttate'dhunā|
tena sarve'pi duḥkhārttā lokaścaranti pātakaṁ||199||
taddurbhikṣābhiśāntyartha subhikṣakāraṇaṁ sadā|
suvṛṣṭicaraṇopāyaṁ karomīdaṁ jagaddhite||200||
te bhavanto'tra sarve'pi sarvasattvābhirakṣaṇe|
cārayituṁ samarhanti suvṛṣṭimatra sarvadā||201||
iti saṁprārthitaṁ tena śāntaśriyā niśamyata|
sarve nāgādhipāstasya tatheti pratiśuśruvuḥ||202||
taistatheti pratijñātaṁ nāgarājairniśamya saḥ|
śāntaśrī nāgarājān stān prārthayadevamādarāt||203||
bhavanto me prasīdantu yadahaṁ prārthaye punaḥ|
sarvasattvahite dātuṁ tadapyarhanti vāñchitaṁ||204||
iti saṁprārthite tena śāntaśriyā niśamyate|
sarvvanāgādhipā tasmai tatheti pratiśuśruvuḥ||205||
sarve nāgādhipaistaiḥ sampratijñātaṁ niśmya saḥ|
ācāryastānahīndrāṁśca prārthayedevamādarāt||206||
bhavantaḥ śrūyatāṁ vākyaṁ yat mayā prārthyate punaḥ|
tadbhavadbhiḥ pratijñātaṁ saṁdhātavyaṁ tathā sadā||207||
yadātra pāpasaṁcārād durvaṣṭiśca bhaved dhruvaṁ|
tadā suvṛṣṭisaṁsiddhirsādhanaṁ tat pranīyatāṁ||208||
tadyathā bhavatāṁ paṭṭe likhitvā maṇḍalaṁ śubhaṁ|
yathāvidhi pratiṣṭhāpya saṁsthāpituṁ samutsahe||209||
durvṛṣṭiḥ syādyadāpyatra tadevaṁ paṭṭamaṇḍalaṁ|
prasārya vidhinārādhya samāvāhya samarcayat||210||
evaṁ prasārya paṭṭesmin saṁpūjite yathāvidhi|
suvṛṣṭiratra yuṣmābhiḥ saṁbharttavyā jagaddhite||211||
iti saṁprārthite tena śāntaśriyā niśamyate|
sarvanāgādhipāstasmai tatheti pratiśuśruvuḥ||212||
tataḥ sa mantravit prājñaḥ sarvanāgādhipājñayā|
likhitvā maṇḍalaṁ paṭṭe pratiṣṭhāpya yathāvidhi||213||
paścāt kāle'tra durvṛṣṭivṛtte suvṛṣṭisādhane|
nāgapure'tra saṁsthāpya nirdagdha saṁpragopitaṁ||214||
tato vajrī sa ācāryaḥ sarvān stān bhujagādhipān|
saṁprārthya vinayaṁ kṛtvā visasarjja vinodayan||215||
tataḥ sarve'pi te nāgarājāḥ svasvālayaṁ gatāḥ|
meghamālāṁ samutthāpya sarvatra samavarṣayan||216||
tadā suvṛṣṭisaṁcārād durbhikṣaṁ vilayaṁ yayau|
subhikṣamaṁgalotsāhaṁ prāvarttata samantataḥ||217||
tadā sarve'pi lokāste mahānandapramoditaḥ|
triratnabhajanaṁ kṛtvā prācaranta sadā śubhe||218||
tataḥ sa nṛpati rājā dṛṣṭasatyaḥ prasāditaḥ|
śāntiśriyaṁ tamācāryaṁ samabhyarcya yathāvidhi||219||
natvāṣṭāṅgaiḥ prasannātmā kṛtvā pradakṣiṇāni ca|
kṛtāñjalipuṭaḥ paśyan prārthayaccaivamādarāt||220||
bho bhagavan mahācārya bhavaddharmmānubhāvataḥ|
sarvotpātaṁ śamībhūta suvṛṣṭiḥ saṁpravarttate||221||
tadatra sarvadā nūnaṁ nirutpātaṁ samantataḥ|
dharmaśrīmaṁgalotsāhaṁ bhavadeva nirantaraṁ||222||
evaṁ sadā kṛpā dṛṣṭayā saṁpaśyan viṣaye mama|
nirutpātaṁ śubhotsāhaṁ kartumarhati sarvathā||223||
sāmprataṁ saphalaṁ janma saṁsārajīvitaṁ ca me|
yallokāśca sukhībhūtāḥ saṁcaranta sadā śubhe||224||
tadahaṁ sāmprataṁ śāstarbhavadājñāṁ śirāvahan|
svarājyāśramamāśritya careyaṁ pālayañjagat||225||
tanmenugrahamādhāya kṛpayā saṁprasāditaḥ|
saṁbodhisādhane cittaṁ sa sthitiṁ karttumarhati||226||
iti vijñapya bhūpālasta sya śāstuḥ padāmbuje|
natvānujñāṁ samāsādya mahotsāhaiḥ puraṁ yayau||227||
tatra sa nṛpa āśritya samantri sacivo mudā|
bodhicaryāvrataṁ dhṛtvā tasthau kurvan sadā śubhaṁ||228||
iti svayambhū caityāśramanāmasādhanasuvṛṣṭicāraṇo nāmāṣṭamo'dhyāyaḥ|
navama adhyāyaḥ
śrīmahācārya śāntikaraguṇasaṁsiddhimahātmyānubhāva prakathanapravartano nāma
atha maitreya ālokya samutthāya kṛtāñjaliḥ|
bhagavantaṁ tamānamya prārthayaccaivamādarāt||1||
kadā śāntikaraṁ nāma tasyābhavat kathaṁ punaḥ|
taddhetuṁ śrotumicchāmi samupādeṣṭumarhati||2||
iti saṁprārthite tena maitreyeṇa sa sarvavit|
bhagavāstaṁ mahāsattvaṁ sampaśyannevamādiśat||3||
śṛṇu maitreya vakṣyāmi śāntaśriyāṁ mahadguṇaṁ|
saddharmmasādhanotsāhaṁ bhadraśrīsadgurṇārthadaṁ||4||
yo'sau rājā mahāsattvaḥ sadharmmaguṇalālasaḥ|
tyaktvā kāmasukhaṁ rājyaṁ tīrthayātrāmupācarat||5||
sa sarveṣvapi tīrtheṣu snātvā dānaṁ vidhāya ca|
trisamādhisamācāraḥ saṁcara poṣadhaṁ vrataṁ||6||
evaṁ sarveṣu pīṭheṣu bhraman saddharmmamānasaḥ|
yogacaryāvrataṁ dhṛtvā pracacāra samāhitaḥ||7||
puṇyakṣetreṣu sarveṣu bhramannaivamihāgatāḥ|
dṛṣṭvaimaṁ maṇḍalaṁ ramye vismitaṁ samupāyayau||8||
atraimaṁ dūrato dṛṣṭvā dharmmadhātuṁ jinālayaṁ|
mudāṣṭāṅgaiḥ praṇatvāśuḥ saṁdraṣṭuṁ samupāyayau||9||
sametya saṁmahāsattvā jyotīrūpaṁ jinālayaṁ|
dharmmadhātumimaṁ dṛṣṭvā praṇatvā samupāśrayat||10||
tataḥ samudito rājā nepāle'tra manorame|
sarvatrāpi ca saṁdraṣṭuṁ pracacāra vilokayan||11||
teṣu sarveṣu tīrtheṣu snātvā datvā yathepsitaṁ|
yathāvidhi samādhāya vrataṁ cara samāhitaḥ||12||
tatoṣṭau vītarāgāṁśca dṛṣṭvā sa saṁpramoditaḥ|
yathāvidhi samārādhya samabhyarcya sadābhajan||13||
tataścāsau mahādevī khagānanāṁ maheśvarīṁ|
yathāvidhi samārādhya samabhyarcyābhajanmudā||14||
tato mañjuśriyaścaityaṁ samīkṣya sa pramoditaḥ|
yathāvidhi samabhyarcya prābhajat samupasthitaḥ||15||
tataḥ ścaitatmahatpuṇyaiḥ śāntiśrīśubhitendriyaḥ|
pravajyā saṁvaraṁ dhṛtvā brahmacārī babhūva saḥ||16||
yattasya supraśāntaśrīśobhitānīndriyāni ṣaṭ|
taṁ nanāma prasiddhaṁ ca śāntaśrīrityabhūdyataḥ||17||
tato'sau satmatirvijño bodhisattvo jagaddhite|
vajracaryāvrataṁ gṛhaya pracacāra samāhitaḥ||18||
tataśca śilayāchādya dharmmadhātuṁmimaṁ jinaṁ|
iṣṭikābhirmahatstūpaṁ vidhāya samagopayat||19||
tataḥ pañcapureṣvatra sthāpitā pañca devatāḥ|
mañjuśrīyāmidaṁ caityamanena ca mahatkṛtaṁ||20||
evaṁ kṛtvātra kāryāṇi sarvāṇi sa mahāmatiḥ|
bodhisattvā mahābhijñaḥ pracacāra jagaddhite||21||
tataścātra mahatpātaṁ śamīkṛtya samaṁtataḥ|
bhadraśrīmaṅgalotsāhaṁ na śāntaśrīḥssadā vyadhāt||22||
tataścāsau mahābhijño durvṛṣṭi parivarttate|
nāgarājān samārādhya suvṛṣṭi samacārayat||23||
evaṁ sa triguṇābhijñāṁ mahotpāta praśāntikṛt|
śubhaṁkara sadā tena śāntikare iti smṛtaḥ||24||
īdṛgmantrī mahābhijño vajrācāryā mahāmatiḥ|
samṛddhisiddhisaṁpannā na bhūtā na bhaviṣyati||25||
evaṁ vidhāya sarvatra nirutpātaṁ śubhotsavaṁ|
bodhisattva sa śāntaśrīstrailokyamahitobhavat||26||
evamasya mahatpuṇyaṁ bhadraśrīguṇasādhanaṁ|
vijñāya śaraṇaṁ gatvā savitavyaṁ śubhārthibhiḥ||27||
yadyasya śaraṇaṁ gatvā śraddhayā samupāśritāḥ|
yathāvidhi samārādhya bhajeyuḥ sarvadā mudā||28||
te sarve vimalatmāno niḥkleśā vijitendriyāḥ|
bhadraśrīguṇasaṁpattiṁ sarddhisiddhiṁ samāyayuḥ||29||
ye ca tasya sadā smṛtvā dhyātvāpi ca samāhitāḥ|
nāmāpi ca samuccārya bhajeyuḥ śraddhayā sadā||30||
te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|
tadguṇaśrīsamāpannā bhaveyu bodhicāriṇaḥ||31||
ityevaṁ tatmahatpuṇyaṁ vijñāya tadguṇārthinaḥ|
tasyaiva śaraṇaṁ gatvā bhajantu te sadā mudā||32||
ityādiṣṭaṁ munīndreṇa sarve'pi te sabhāśritāḥ|
lokāstatheti vijñapya prābhyanandan prabodhitāḥ||33||
evamasau mahāsattvo bhadraśrīsadguṇārthabhṛt||
sarvasattvahitaṁ kṛtvā saṁtasthe suciraṁ tathā||34||
tataḥ kāle gate rājā vṛddhobhijīrṇṇitendriyaḥ|
niḥkleśo viratābhāgo dhyātvaiva samacintayat||35||
ahaṁ vṛddhotijīrṇṇāṅgaḥ sthāsyāmyevaṁ kiyāccaraṁ|
avaśyaṁ daivayogeṇa yāsyāmi maraṇaṁ dhruvaṁ||36||
tadatrāhaṁ svaputrāya yūne lokānupālane|
sābhiṣekamidaṁ rājyaṁ dātumarhāmi sāmprataṁ||37||
iti dhyātvā sa bhūpālo narendradevamātmajaṁ|
abhiṣiṁcya nṛpaṁ kṛtvā bodhayannevamaṁnvaśāt||38||
rājan putra samādhāya dharmanītyā samācaran|
triratnabhajanaṁ kṛtvā saṁcarasva sadā śubhe||39||
adyārabhyāsi sarveṣāṁ lokānāmadhipaḥ prabhuḥ|
sarvadharmānuśāstā ca sarvasattvahitārthabhṛt||40||
tadatra sakalān lokān dharmanītyānupālayan|
triratnabhajanaṁ kṛtvā saṁcaraṁsva sadā śubhe||41||
ityanuśāsya tanputraṁ pitā sa bhavanispṛhaḥ|
sarvaparigrahānstyaktvā vanaprasthasamāśrayan||42||
tatrasthāsau mahābhijñaḥ pariśuddhitrimaṇḍalaḥ|
samādhinihitaḥ svāntaḥ sasaṁcare bahmasaṁbaraṁ||43||
tataḥ kāle gate mṛtyusamaye sa samāhitaḥ|
triratnaṁ sa smaraṁstyaktvā dehaṁ yayau sukhāvatīṁ||44||
tataḥ sa nṛpatī rājā narendradeva indravat|
saṁbodhayan prayatnena sarvān lokānapālayat||45||
so'pi rājā viśuddhātmā saddharmmaguṇalālasaḥ|
śāntikaraṁ tamācārya sametya śaraṇaṁ yayau||46||
tatra sa samupāśritya śāsturājñāṁ śirovahan|
triratnabhajanaṁ kṛtvā prācarat sarvadā śubhe||47||
sadā sarveṣu tīrtheṣu snānaṁ kṛtvā yathāvidhi|
pitrebhyaḥ pradadau piṇḍaṁmarthibhyo'pi yathepsitaṁ||48||
tathāṣṭau vītarāgāṁśca kṣatralokādhipāmapi|
yathāvidhi samārādhya samārcayat sa parvasuḥ||49||
tathā ca śrīmahādevīṁ khagānanāṁ yathāvidhi|
samārādhya samabhyarcya mahotsāhairmudābhajat||50||
tathā mañjuśrīyaścaitye pṛcchāgresminnupāśrayat|
yathāvidhi samārādhya samabhyarcyābhajat sadā||51||
tathā vāyupure vāyudevatāḥ sagaṇā api|
yathāvidhi samārādhya samabhyarcyābhajat sadā||52||
tathā vahnipure vahnidevatāḥ sagaṇā api|
yathāvidhi samārādhya samabhyarcyābhajat sadā||53||
tathā nāgapure nāgadevatāḥ sagaṇā api|
yathāvidhi samārādhya samabhyarcyābhajat sadā||54||
tathā vasupure devīṁ vasudhārāṁ samaṇḍalām|
yathāvidhi samārādhya samabhyarcyā sadābhajat||55||
tathā śāntipure śrīmatsambaraṁ sagaṇaṁ jinaṁ|
yathāvidhi samārādhya samabhyarcyā sadābhajat||56||
tathā tasya dharmadhātoḥ sa narendraḥ samupāśritaḥ|
yathāvidhi samārādhya prābhajan sarvadārcayan||57||
evaṁ sa nṛpatī rājā saddharmaguṇalālasaḥ|
triratnabhajanaṁ kṛtvā saṁprācarat sadā śubhe||58||
evaṁ sa nṛpa eteṣu tīrthayātrādikarmasu|
bodhayitvā prayatnena sarvān lokān yayā jayat||59||
tathā sarve'pi te lokā dhṛtvā nṛpānuśāsanaṁ|
eteṣu tīrthayātrādikarmasu saṁpracerire||60||
tathāṣṭau vītarāgāṁśca devīṁ khagānanāmapi|
pañcaitā devatāścāpi caityaṁ mañjuśriyo'pi ca||61||
jagadīśaṁ jagannāthaṁ dharmadhātuṁ jinālayaṁ|
yathāvidhi samabhyarcya prābhajanta sadā mudā||62||
etaddharmānubhāvena sarvadātra sumaṅgalaṁ|
nirutpātaṁ mahotsāhaṁ prāvarttata samantataḥ||63||
evaṁ sa nṛpatī rājā narendra deva ātmanaḥ|
bodhicaryāḥ vrataṁ dhṛtvā saṁpracara jagaddhite||64||
parānapi tathā sarvān lokān yatnena bodhayan|
bodhimārge samāyujya prācārayajjagaddhite||65||
evaṁ sa indravad rāja bodhisattvā jagatprabhuḥ|
sarvasattvahitaṁ kṛtvā tasthau ciraṁ śubhe raman||66||
tataḥ śrīmān sa ācāryaḥ śāntikaro maharddhikaḥ|
kṛtakṛtyaḥ pravṛddho'pi nirvātuṁ nābhivāṁchati||67||
sarvasattvahitākāṁkṣī śāntipurāgratādhasi|
dhyānāgāre mahoddāre yājanaika pramāṇike||68||
āropya śrīmahojvāle cintāmaṇi mahādhvajaṁ|
sa prājñaḥ sa mahāsattvo bodhisattvā jinātmajaḥ||69||
samādhidhāraṇīvidyāyogadhyānasamāhitaḥ|
sambodhipraṇidhiṁ dhṛtvā tasthau niścaramānasaḥ||70||
yadā saddharmmahīṇe'tra lokapaṁca kaṣāyite|
tadotthāya samādheḥ sa saddharmma deśayiṣyati||71||
yadā yadātra satmitraḥ śāstrā vidyādhipā na hi|
tadā tadā na sanmitraḥ śāstrāvidyādhipobhavan||72||
sarvānlokān prayatnena nivārya pāpamārgataḥ|
bodhimārge pratiṣṭhāpya cārayiṣyati saddharme||73||
evaṁ dhyātvā sa ācāryaḥ śāntikaraḥ samādhibhṛt|
sarvasattvahitārthena tasthau yogasamāhitaḥ||74||
evaṁ sa triguṇācāryaḥ sarvasattvahitārthabhṛt|
bodhisattvamahābhijña tiṣṭha tatra jagaddhita||75||
ye tasya śaraṇaṁ gatvā smṛtvā dhyātvā samādarāt|
nāmāpi ca samuccāryaṁ bhajanti śraddhayā sadā||76||
te'pi sarve mahābhijñā bodhisattvā vicakṣaṇāḥ|
bhadraśrīguṇasaṁpannā bhaviṣyanti sadā bhave||77||
tataste vimalātmānaścaturbrahmavihāriṇaḥ|
bodhicaryāvrataṁ dhṛtvā cariṣyanti jagaddhite||78||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
arhanto bodhimāsādya prāpsyanti saugataṁ padaṁ||79||
ye ca tadguṇamāhātmyaṁ śṛṇvanti śraddhayā mudā|
te'pi tadguṇa saṁpatti saṁsiddhiṁ samavāpnuyuḥ||80||
iti vijñāya vāñchanti yastasya guṇasaṁpada|
te sadguṇamāhātmyaṁ śrotumarhati sādaraṁ||81||
ityādiṣṭaṁ muṇīndrena śrutvā sarvasabhāśritāḥ|
lokāstatheti saṁśrutya prābhyanandan prabodhitāḥ||82||
iti śrīmahācāryaśāntikaraguṇasaṁsiddhimāhātmyānubhāvaprakathanapravṛtto nāmādhyāya navamaḥ|
daśama adhyāyaḥ
śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṁ nāma
athāsau bhagavān bhūyo maitreyaṁ taṁ mahāmatiṁ|
samālokya sabhāṁ cāpi samāmantryaivamādiśat||1||
śṛṇu maitreya vakṣyāmi mañjuśriyo jagadguroḥ|
saddharmaguṇamāhātmyaṁ saṁbodhijñānadāyakaṁ||2||
yadiyaṁ bhikṣuṇī cūḍā suśīlā brahmacāriṇī|
idaṁ mañjuśriyaṁ ścaityaṁ śraddhayā samupāśritā||3||
śuddhotpalasrajo nityaṁ samabhyarcya yathāvidhi|
smṛtvā dhyātvā samārādhya sabhaktyā śraddhayā sadā||4||
ādyāṁ cale cule vande svāheti navamākṣaraṁ|
dhāraṇī paramāvidyāṁ paṭhantī bhajane sadā||5||
etanpuṇyānubhāvena cūṁḍeyaṁ bhikṣuṇī satī|
pañcābhijñāvatī varṣairdvādaśabhirbhaved dhruvaṁ||6||
tataśceyaṁ mahābhijñā śrīsamṛddhiguṇāśrayā|
sarvasattvahitaṁ kṛtvā pracared bodhisaṁvaraṁ||7||
tato'rhantī mahāprājñā pariśuddhatrimaṇḍalā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyati||8||
evamanyepi lokāśca caityamañjuśriyo traye|
paṭhantī dhāraṇīmenāṁ bhajanti śraddhayā sadā||9||
te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|
bhadraśrīsadguṇādhārā bodhisattvā jitendriyāḥ||10||
pañcābhijñapadaprāptāścaturbrahmavihāriṇaḥ|
sarvasattvahitādhārā careyurbodhisambaraṁ||11||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
jitvā māragaṇān sarvān niḥkleśā vimalendriyāḥ||12||
arhanto'pi mahābhijñāḥ saṁbodhisādhanāratāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||13||
yūyamapiti matvātra caityamañjuśriyastathā|
paṭhanto dhāraṇīmenāṁ bhajadhvaṁ bodhimānasāḥ||14||
etatpuṇyābhiliptā hi pariśuddhatrimaṇḍalāḥ|
yūyamapi tathā sarve bhaveta sugatātmajāḥ||15||
bodhisattvā bhadraśrīsadguṇāśrayāḥ|
mahābhijñā jagannāthā bhaveta bhadracāriṇaḥ||16||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
jitvā māragaṇān sarvāścaturbrahmavihāriṇaḥ||17||
arhantastrividhāṁ bodhiṁ prāpya buddhā bhaviṣyatha|
iti satyaṁ parijñāya yadi saṁbodhimicchatha||18||
asmin mañjuśriyaścaityaṁ bhajadhvaṁ sarvadā mudā|
ityādiṣṭaṁ munīndreṇa niśamya te sasāṁdhikāḥ||19||
sarvalokāstathetyuktvā prābhyanandat prabodhitāḥ|
tataḥ sarve'pi te lokā brahmāśakrādayo'marāḥ||20||
sarve lokādhipāścāpi sārddhaṁ parijanairmudā|
bhagavantaṁ munīndraṁ taṁ sasaṁgha saṁprasāditāḥ||21||
natvā pradakṣiṇī kṛtvā svasvālayaṁ mudā yayuḥ|
sarve martyā nṛpādyāśca samantrijanapaurikāḥ||22||
sasāṁdhikaṁ munīndraṁ taṁ natvā svasvālayaṁ yayuḥ|
hārīti yakṣiṇīśāpi sātmajā bauddharakṣaṇī||23||
triratnabhajanaṁ kṛtvā dharmadhātorūpāśrayat|
tataḥ sa bhagavāṁścāpi samutthāya sasāṁdhikaḥ||24||
prabhāsayañjagadbhāsā jaṭodyānāśrame yayau|
tatra sa trijagannātho vihāre sahasāṁdhikaiḥ||25||
saddharmmasamupādiśya vijahāra jagaddhite|
iti te guruṇādiṣṭaṁ śrutaṁ mayā tathocyate||26||
śrutvāpyetanmahārājā śraddhayābhyanumodaya|
iti śāstrārhatādiṣṭaṁ niśamya sa narādhipaḥ||27||
prasāditastamarhanta natvā prāhaivamādarāt|
bhadantohaṁ samicchāmi saṁdraṣṭuṁ taṁ svayaṁbhuvaṁ||28||
tannaipāle pragacchāmi tadanujñāṁ pradehi me|
iti saṁprārthitaṁ rājñā śrutvā sorhanyatirmudā||29||
nṛpatiṁ taṁ mahāsattvaṁ saṁpaśyannevamādiśyat|
sādhu rājan samicchā te yadyasti taṁ svayambhuvaṁ||30||
draṣṭuṁ gaccha samārādhya bhaja śraddhāsamanvitaḥ|
sarvatīrtheṣu ca snātvā datvā dānaṁ yathepsitaṁ||31||
vītarāgāṁ samārādhya samabhyarcyabhijādarāt|
dharmodayāṁ mahādevīṁ khagānanāṁ jineśvarīṁ||32||
śraddhayā samupāśritya samabhyarcya bhajādarāt|
pañcapurāsthitāḥ pañca devatāśca yathāvidhi||33||
samārādhya samabhyarcya bhaja bhaktyā samādarāt|
mañjudevasya caityaṁ ca samālokya yathāvidhi||34||
samārādhya samabhyarcya bhajenāṁ dhāraṇīṁ paṭhan|
ācārya ca guhāsīnaṁ samādhidhyānasaṁsthitaṁ||35||
dhyātvārādhya samabhyarcya natvā bhaja samādarāt|
evamanyān mahāsattvān dharmmadhātorūpāsakān||36||
sarvānapi samārādhya samabhyarcya praṇāmaya|
etatpuṇyaviśuddhātmā bhadraśrī sadguṇāśrayaḥ||37||
bodhisattvā mahāsattvā jagadbharttā bhavedapi|
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ||38||
arhansaṁbodhimāsādya saṁbuddhapadamāpsyasi|
iti satyaṁ parijñāya saṁbodhi yadi vāñchasi||39||
gatvā tatra mahotsāhairdharmmadhātuṁ vilokya taṁ|
yathāvidhi samārādhya bhajasva samupāśritaḥ||40||
gaccha te maṅgalaṁ bhuyāt sidhyatu te samīhitaṁ|
yathecchayā samālokya samāyāhi pramoditaḥ||41||
iti śāstrā samādiṣṭaṁ śrutvā sa nṛpatirmudā|
taṁ guruṁ sāñjalirnatvā prāpyānujñāmanandataḥ||42||
tataḥ sa nṛpatī rājā samantrijanapaurikāḥ|
rājarddhi maṁgalotsāhaiḥ saṁprasthito mudācarat||43||
tatra mārge sa rājendraḥ sarvān lokān prasādayan|
mahotsāhaiścarannāśu naipālaṁ samupāyayau||44||
tatra prāptaḥ samālokya dūrāt taṁ śrīsvayaṁmbhuvaṁ|
sāñjali praṇatiṁ kṛtvā pramanāḥ sahasā caret||45||
tatra sarvatra saṁvīkṣya śubhotsāhapravarttitaṁ|
vismayānanditānsā sa nṛpatiḥ samupāsaret||46||
tatra sarveṣu tīrtheṣu krameṇa sa narādhipaḥ|
snātvārthibhyo yathākāmaṁ dadau dānaṁ caran vrataṁ||47||
tato'ṣṭau vītarāgān sa nṛpatirvīkṣya harṣitaḥ|
yathāvidhi samārādhya bhajatyarcya yathāvidhi||48||
tato mudācaran vīkṣya dharmmadhātuṁ jinālayaṁ|
yathāvidhi samārādhya samabhyarcyābhajan kramāt||49||
tato vāyupure vāyudevatāṁ sagaṇāṁ mudā|
yathāvidhi samārādhya samabhyacyanitobhajata||50||
tataścāgnipure vahnidevatāḥ sagaṇāmapi|
yathāvidhi samārādhya saṁpūjyābhajadādarāt||51||
tato nāgapure nāgadevatāḥsagaṇā api|
yathāvidhi samārādhya samabhyarcyā mudābhajat||52||
tato vasupure devīṁ sagaṇāṁ śrīvasundharāṁ|
yathāvidhi samārādhya bhajatyarcya samādarāt||53||
tataḥ śāntipure śrīmatsambaraṁ sagaṇaṁ tathā|
yathāvidhi samārādhya samabhyarcya mudābhajat||54||
tataḥ śāntikarācārya samādhidhyānasaṁsthitaṁ|
dhyātvārādhya samabhyarcya prābhajan saṁpramoditaḥ||55||
tato dharmmodayā devī khagānanāṁ maheśvarīṁ|
yathāvidhi samārādhya samabhyarcya mudābhajat||56||
sambuddhaṁ puṇḍarīkākṣaṁ sarvajña karuṇāspadaṁ|
samantabhadraśāstāraṁ śākyasiṁhaṁ namāmyahaṁ||57||
śrīghanaṁ śrīmatiṁ śreṣṭhaṁ śīlarāśiṁ śivakaraṁ|
śrīmantaṁ śrīkaraṁ śāntaṁ śāntimūrti namāmyaham||58||
nairātmavādinaṁ siṁhaṁ niravadyaṁ nirāśravaṁ|
nītijñaṁ nirmalātmānaṁ niṣkalaṁkaṁ namāmyaham||59||
nirdvandvaṁ nirahaṁkāraṁ nirvikalpaṁ tathāgataṁ|
nirddhūtanikhilakleśaṁ niṣprapaṁcaṁ namāmyahaṁ||60||
viśveśvaraṁ viśeṣo'haṁ viśvarūpaṁ vināyakaṁ|
viśvalakṣaṇasaṁpūrṇṇa vītarāgaṁ namāmyahaṁ||61||
vidhāvareṇa saṁpannaṁ viśveśamvimalaprabhaṁ|
vinītavegaṁ vimalaṁ vītamohaṁ namāmyahaṁ||62||
dudantidamakaṁ śāntaṁ śuddhaṁ pañcajinālayaṁ|
sugatiṁ suśrutaṁ saumyaṁ śubhrakīrtti namāmyahaṁ||63||
yogīśvaraṁ daśabalaṁ lokajñaṁ lokapūjitaṁ|
lokācārya lokamūrtiṁ lokānāthaṁ namāmyahaṁ||64||
kalaṁkamuktiṁ kāmāriṁ sakalaikaṁ kalādharaṁ|
kāntamūrti dayāpātraṁ kanakābhaṁ namāmyahaṁ||65||
tato mañjuśriyaścaityaṁ dharmadhātumupāśrayan|
yathāvidhi samārādhya samabhyarcyānatobhajat||66||
tato mudā caran vīkṣya dharmadhātuṁ jinālayaṁ|
yathāvidhi samārādhya samabhyarcyābhajan mudā||67||
bhaktyā paramayāstauṣījinālayaṁ svayaṁbhuvaṁ|
jyotīrūpāya caitanyaṁ rūpāya bhavate namaḥ||68||
murādinidhanāya śrīdātre praṇavarupiṇe|
viśvatomukharupāya bhaktavatsala te namaḥ||69||
pṛthvyādibhūtanirmātre jagadvaṁdyāyate namaḥ|
jagatsraṣṭe jagatpātre jagaddhartre namo namaḥ||70||
dhyānagamyāya dhyeyāya cartuvargapradāyine|
evaṁ stutvā aśokaḥ sa punaḥ kṣamāpanaṁ vyadhāt||71||
evaṁ sa nṛpatiḥ sarvān dharmadhātorupāsakān|
mahāsattvān samabhyarcya satkṛtya samatoṣayat||72||
evaṁ sa nṛparājaḥ śrī dharmadhatorūpāśritaḥ|
triratnabhajanaṁ kṛtvā prācarad bodhisambaraṁ||73||
tataḥ sa nandito rājā samantrijanapaurikaḥ|
natvā pradakṣiṇīkṛtya dharmmadhātuṁ mudācarat||74||
tataścaran sa bhūmīndro mahotsāhaiḥ pramoditaḥ|
sahasā puramāsādya vihāra samupācarat||75||
tatropetya tamarhantamupaguptasasāṁdhikaṁ|
samīkṣya sañjalirnatvā sabhaikāntaṁ samāśrayat||76||
taṁ samāyātamālokya so'rhe śāstā prasannadṛk|
svāgataṁ kuśalaṁ kaccinnṛpatiṁ paryapṛcchata||77||
tacchutvā sa mahīpālaḥ śāstāraṁ taṁ kṛtāñjaliḥ|
praṇatvā suprasannāsyaḥ saṁpaśyannevamabravīt||78||
samāgatosmyahaṁ śāstarbhavatkṛpānubhāvataḥ|
kuśalaṁ me kathaṁ na syāt sarvatrāpi sadāpi hi||79||
bhavatkṛpānubhāvena nepāle'haṁ mudācaran|
dṛṣṭvā sarveṣu tīrtheṣu snātvā dānaṁ yathepsitaṁ||80||
tathāṣṭau vītarāgāśca samālokya pramāditaḥ|
yathāvidhi samārādhya samabhyarcyabhijaṁ kramāt||81||
tataḥ samīkṣya taṁ śrīmaddharmmadhātuṁ svayaṁbhuvaṁ|
yathāvidhi samārādhya samabhyarcyābhajan mudā||82||
tato vāyupure vāyudevatābhyarccitā mayā|
tataścāgnipure vahnirdevatāpi mayārccitā||83||
tathā nāgapure nāgarājāṁścāpi mayārccitā|
tathā tathā vasupure devī vasundharāṁ samarccitā||84||
tataḥ śāntipure śrīmatsambaraśca samarccitaḥ|
tataḥ śāntikarācāryaḥ samālokya mayārcitaḥ||85||
devīṁ khagānanāṁ cāpi samārādhya samarcitā|
mañjudevasya caityaṁ ca yathāvidhi samarcitaṁ||86||
evaṁ bhadanta tatropacchandohe puṇyabhūtale|
yathāvidhi samārādhya sarvadevā mayārcitāḥ||87||
etatpuṇyaṁ mayā labdhaṁ bhavatkṛpānubhāvataḥ|
tadatra janmasāphalyaṁ jīvitaṁ cāpi me'dhunā||88||
tathātra sarvadā śāsta dharmadhātuṁ jinālayaṁ|
smṛtvā nāma samuccārya dhyātvā bhajeya mā bhavaṁ||89||
iti rājñā samākhyātaṁ śrutvā so'rha prasāditaḥ|
nṛpati taṁ samālokya punarevaṁ samādiśat||90||
dhanyo'si yatmahārājadharmadhātuṁ jinālayaṁ|
smṛtvā dhyātvāpi saṁbhaktuṁmicchase'tra sadā bhaja||91||
etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ|
bodhisattvo mahāsattvaḥ sarvadharmādhipo bhaveḥ||92||
tataḥ saṁbodhisaṁbhāraṁ pūrayitvā yathākramaṁ|
arhanstribodhimāsādya dhruvaṁ buddhapadaṁ labheḥ||93||
samutpattikathāṁ tasya dharmadhātoḥ svayaṁbhuvaḥ|
śrutvāpi yatmahatpuṇyaṁ saṁbodhisādhanaṁ labhet||94||
iti matvā samutpattikathāṁ tasya svayaṁbhuvaḥ|
satkṛtya śraddhayā martyāḥ śrotumarhanti sarvathā||95||
samutpattikathāṁ tasya dharmadhātoḥ svayaṁbhuvaḥ|
śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā||96||
durgatiṁ te na gacchanti kutrāpi hi kadācan|
sadā sadgatisaṁjātā bhadraśrīsadguṇāśrayāḥ||97||
sarvasattvahitādhānabodhicaryāvratāratāḥ|
mahābhijñā jagannāthā bhaveyuḥ sugatātmajāḥ||98||
krameṇa bodhisambhāraṁ pūrayitvā jagaddhite|
arhantatrividhāṁ bodhiṁ prāpyeyuḥ saugataṁ padaṁ||99||
iti matvā mahārāja śrotavyaṁ śraddhayādarāt|
svayambhūguṇamāhātmyaṁ durllabhaṁ bodhivāñchibhiḥ||100||
śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā|
svayaṁbhūguṇamāhātmyasaddharmaśrīguṇārthadaṁ||101||
te'pi na durgatiṁ yāyuḥ sadāsadgatisaṁgatāḥ|
bhadraśrīsadguṇādhārā bhaveyurbodhilābhinaḥ||102||
tasmādetatmahatpuṇyaṁ śrutvā dhyātvā sadādarāt|
smṛtvā nāma samuccārya saṁbhaktavyaṁ svayaṁbhuvaṁ||103||
ahamapi purā rājan dharmmadhātoḥ svayaṁbhuvaḥ|
śrutvā sadguṇasāṁkathyaṁ babhūva saṁpramoditaḥ||104||
tato'haṁ sahasā tatra nepāle samupācaraṁt|
snātvā sarveṣu tīrtheṣu dadau dānaṁ yathepsitaṁ||105||
aṣṭau tān vītarāgāṁśca samārādhya mayārcitāḥ|
devīṁ khagānanāṁ cāpi samārādhya samarcitā||106||
mañjudevasya caityaṁ ca samārādhya samarcitaṁ|
pañca purā sthitā pañca devatāśca samarcitāḥ||107||
tathā śāntikarācāryaḥ samālokya samarcitaḥ|
tataḥśaraṇamāśritya dharmadhāto svayaṁbhuvaḥ||108||
satkṛtya śraddhayā nityaṁ samārādhya mudā bhajaṁ|
evaṁ tatra sadāśritya dharmadhātorūpāsakaḥ||109||
triratnabhajanaṁ kṛtvā prācaran bodhisaṁbaraṁ|
etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ||110||
ahaṁ bodhiṁ samāsādya jinātmajā bhave'dhunā|
iti vijñāya mānuṣyā vāñchanti ye sunirvṛtiṁ||111||
dharmadhātuṁ samārādhya bhajantu te sadā mudā|
smṛtvā dhyātvā ca nāmāpi samuccārya samādarāt||112||
samālokya praṇatvāpi bhajantu taṁ jinālayaṁ|
ye bhajanti sadā smṛtvā dhyātvā natvā jinālayaṁ||113||
drutaṁ saṁbodhimāsādya saṁbuddhapadamāpnuyuḥ|
iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ||114||
śrutvānumodya taṁ dharmadhātuṁ smṛtvā bhajantvalaṁ|
subhāṣitamidaṁ yepi śrutvānumoditāśayāḥ||115||
dharmadhātumanusmṛtvā dhyātvā bhajanti sarvadā|
te'pi caitatmahatpuṇyapariśuddhatrimaṇḍalāḥ||116||
bhadraśrīsadguṇādhārāścaturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvā mahābhijñāḥ śubhendriyāḥ||117||
drutaṁ saṁbodhimāsādya saṁbuddhapadamāpnuyuḥ|
iti me guruṇādiṣṭaṁ śrutaṁ mayā tathocyate||118||
tvamapīdaṁ sadā lokā śrāvayitvānumodaya|
etatpuṇyānubhāvena sarvatra sarvadāpi te||119||
nirutpātaṁ śubhotsāhaṁ bhavennūnaṁ narādhipaḥ|
iti tenārhatādiṣṭaṁ śrutvāśoko nṛpo mudā||120||
tatheti prativijñapya prābhyanandat sapārṣadaḥ|
tataḥ sarve'pi te lokā niśamyaitatsubhāṣitaṁ||121||
anumodya mahotsāhaiḥ saṁcerire śubhe sadā|
tadaitatpuṇyabhāvena sarvatra tatra sarvadā||122||
nirutpātaṁ śubhotsāhaṁ prāvarttata nirantaraṁ|
ityādiśya mahābhijño jayaśrīḥ sa mahāmatiḥ||123||
sarvānstān sāṁdhikān paśyan punarevaṁ samādiśat|
yatredaṁ dharmmasāṁkathyaṁ prāvarttayet kalāvapi||124||
bhāṣetya śṛṇuyādyaśca śrāvayedyaḥ pracārayet|
eteṣāṁ tatra sarveṣāṁ saṁbuddhāḥ sakalāḥ sadā||125||
kṛpā dṛṣṭyā samālokya prakuryurbhadramābhavaṁ|
sarvā pāramitā devyasteṣāṁ tatra sadā śivaṁ||126||
kṛtvā saṁbodhisaṁbhāraṁ pūrayeyuryathākramaṁ|
sarve'pi bodhisattvāśca pratyekasugatā api||127||
arhanto yoginasteṣāṁ prakuryurmaṅgalaṁ sadā|
sarve lokādhipāścāpi sarve cāpi maharṣayaḥ||128||
tatra teṣāṁ hi sarveṣāṁ kuryuḥ samīkṣya maṅgalaṁ|
sarve devādhipāścāpi sarvadaityādhipā api||129||
tathā sarve'pi gandharvāḥ sarvayakṣādhipā api|
garuḍā nāgarājāśca kumbhāṇḍādhīśvarā api||130||
samīkṣya sarvadā teṣāṁ rakṣāṁ kuryuḥ samantataḥ|
sarvāśca mātṛkā devyaḥ sabhairavagaṇā api||131||
kṛtvā rakṣāṁ sadā teṣāṁ kuryurbhadraṁ samantataḥ|
sarve grahāśca tārāśca siddhā vidyādharā api||132||
sādhyāścāpi sadālokya teṣāṁ kuryuḥ sumaṅgalaṁ|
bhūtapretapiśācāśca duṣṭā māragaṇā api||133||
vīkṣya teṣāṁ prasannāste rakṣāṁ kuryuḥ sadā mudā|
svayambhūguṇamāhātmya sāṁkathyaṁ yo'likhet mudā||134||
tenāpi likhitaṁ sarva mahāyānasubhāṣitaṁ|
lekhāpitaṁ ca yenedaṁ dharmadhātusubhāṣitaṁ||135||
tenāpi sakalaṁ sūtraṁ lekhāpitaṁ bhaved dhruvaṁ|
likhitaṁ cāpi yecedaṁ pratiṣṭhāpya yathāvidhi||136||
śuddhasthāne gṛhe sthāpya pūjāṅgaiḥ sarvadārcitaṁ|
tenārhanto jināḥ sarve pratyekasugatā api||137||
sasaṁghā bodhisattvāśca bhavanti pūjitāḥ khalu|
yaścāpīdaṁ svayaṁ dhṛtvā parebhyo'pi samādiśat||138||
bhāvayet satataṁ smṛtvā dhyātvāpi praṇamenmudā|
tasya sarvamunīndro hi pratyekasugatā api||139||
arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitaṁ|
yaścaitadupadeṣṭāraṁ sarvāśca śrāvakānapi||140||
yathāvidhi sa samabhyarcya bhājanaiḥ samatoṣayet|
tena sarve'pi saṁbuddhāḥ pratyekasugatā api||141||
arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ|
bodhisattvāśca sarve'pi vratino yatayo'pi ca||142||
arcitā bhojitāstuṣṭā bhaveyuranumoditāḥ|
kimevaṁ vahunoktena sarve buddhā munīśvarāḥ||143||
sarvāstārāśca devyo'pi sarvasaṁghā jinātmajāḥ|
nityaṁ teṣāṁ kṛpā dṛṣṭayā samālokyānumoditāḥ||144||
rakṣāṁ vidhāya sarvatra varaṁ dadyuḥ samīhitaṁ||145||
sarve lokādhipāścāpi sarve devā surādhipāḥ|
rakṣāṁ kṛtvā varaṁ dadyusteṣāṁ saddharmasādhane||146||
rājāno'pi sadā teṣāṁ rakṣā kṛtvānumoditāḥ|
yathābhivāñchitaṁ datvā pālayeyuḥ sadādarāt||147||
mantriṇo'pi sadā teṣāṁ sāmātyasacivānugāḥ|
sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ||148||
sarve vaiśyāśca sarvārthabharttāraḥsyu suhṛnpriyāḥ|
śreṣṭimahājanāḥ sarve bhaveyurhitakāriṇaḥ||149||
dviṣopi dāsatāṁ yāyurdṛṣṭāśca syurhitāśayāḥ|
evamanyepi lokāśca servva syurmaitramānasāḥ||150||
paśavaḥ pakṣiṇaścāpi sarvakīṭāśca jantavaḥ|
naiva teṣāṁ viruddhā syuḥ bhaveyurhitaśaṁsina||151||
evaṁ sarvatra lokeṣu teṣāṁ saddharmasādhināṁ|
nirutpātaṁ śubhotsāhaṁ saumāṅgalyaṁ sadā bhavet||152||
evaṁ bhadrataraṁ puṇyaṁ svayabhūṁbhavanodbhavaṁ|
natvā taṁ trijagannāthaṁ bhajadhvaṁ sarvadā mudā||153||
ye tasya śaraṇe sthitvā smṛtvā dhyātvā samāhitāḥ|
nāmāpi ca samuccārya bhajanti śraddhayā sadā||154||
teṣāṁ trinyapi ratnāni suprasannāni sarvadā|
kṛpā dṛṣṭayā samālokya kṛtvā deyuḥ sadā śubhaṁ||155||
iti śāstrāsamādiṣṭaṁ jayaśriyā niśamyate|
jineśvarī pramukhāḥ saṁghā sarve nandanprabodhitāḥ||156||
sarvāvatī sabhā sāpi śrutvaitat saṁprasāditāḥ|
tatheti prativijñapya prābhyanandan prabodhitāḥ||157||
tataste sakalā lokāḥ samutthāya prasāditāḥ|
jayaśriya sasaṁghaṁ taṁ natvā svasvāśramaṁ yayuḥ||158||
tatra nityamupetyatyarddhyā sasaṁghaḥ sajinātmajā|
snātvā sarveṣu tīrtheṣu dhṛtvā vrataṁ yathāvidhi||159||
tato'ṣṭau vītarāgāṁśca devīṁ cāpi khagānanāṁ|
pañcamā devatāścāpi yathāvidhi samarccayan||160||
tathā śāntikarācārya caitya mañjuśriyo'pi ca|
dharmādhātuṁ samārādhya dhyātvābhyarcya sadābhajat||161||
tadaitatpuṇyabhāvena viṣaye tatra sarvadā|
nirutpātaṁ śubhotsāhaṁ prāvarttata samaṁtataḥ||162||
tataścāsau mahābhijñā jayaśrīḥ sugatātmajaḥ|
sarvānstān sāṁdhikān paśyan punarevaṁ samādiśat||163||
yatredaṁ dharmasāṁkathyaṁ pracāritaṁ svayaṁbhuvaḥ|
tatraittpuṇyabhāvena bhavatu sarvadā śubhaṁ||164||
saṁbuddhāstatra sarve'pi pratyekasugatā api|
arhanto bodhisattvāśca kurvantu maṁṅgalaṁ sadā||165||
sarve lokādhipāścāpi sarve cāpi maharṣayaḥ|
samālokya sadā tatra prakurvantu sumaṅgalaṁ||166||
kāle varṣantu meghāśca bhūyācchaśyavatī mahī|
nirutpātaṁ subhikṣyaṁ ca bhavantu tatra sarvadā||167||
rājā bhavatu dhārmmiṣṭho mantriṇo nīticāriṇaḥ|
sarve lokāḥsuvṛttiṣṭhā bhavantu dharmasādhinaḥ||168||
sarve sattvāḥ samācārāḥ saṁbodhivihitāśayāḥ|
triratnabhajanaṁ kṛtvā saṁcarantāṁ sadā śubhe||169||
iti jayaśriyādiṣṭaṁ śrutvā sarve'pi sāṁdhikāḥ|
evamastviti prābhāṣya prābhyanandanprasāditāḥ||170||
iti śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṁ daśama adhyāyaḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7675
[2] http://dsbc.uwest.edu/node/5181
[3] http://dsbc.uwest.edu/node/5182
[4] http://dsbc.uwest.edu/node/5183
[5] http://dsbc.uwest.edu/node/5184
[6] http://dsbc.uwest.edu/node/5185
[7] http://dsbc.uwest.edu/node/5186
[8] http://dsbc.uwest.edu/node/5187
[9] http://dsbc.uwest.edu/node/5188
[10] http://dsbc.uwest.edu/node/5189
[11] http://dsbc.uwest.edu/node/5190
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.118.187.83 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập