The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Suprabhātastotram »»
suprabhātastotram
śrīharṣadevabhūpativiracitam
stutamapi surasaṅghaiḥ siddhagandharvayakṣai-
rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |
ahamapi kṛtaśaktirnaumi saṁbuddhamāryaṁ
nabhasi garuḍayāte kiṁ na yānti dvirephāḥ || 1 ||
kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo
dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |
surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 2 ||
madanabalavijetuḥ kāpathocchedakartu-
stribhuvanahitakartuḥ strīlatājālahartuḥ |
samasukhaphaladāturbhetturajñānaśailaṁ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 3 ||
asurasuranarāṇāṁ yo'grajanmāgradevaḥ
sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |
svapiti manujadhātā abjayoniḥ svayambhū-
rdaśabala tava nityaṁ suprabhātaṁ prabhātam || 4 ||
udayagiritaṭastho vidrumacchedatāmra-
stimiranikarahantā cakṣurekaṁ prajānām |
ravirapi madalolaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 5 ||
dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-
stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |
avigatamadarāgaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 6 ||
prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro
japaniyamavidhijñaḥ sāmavedapravaktā |
amalakamalayoniḥ so'pi brahmā prasupto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 7 ||
himagiriśikharasthaḥ sarpayajñopavītī
tripuradahanadakṣo vyāghracarmottarīyaḥ |
saha girivaraputryā so'pi suptastriśūlī
daśabala tava nityaṁ suprabhātaṁ prabhātam || 8 ||
jvalitakuliśapāṇirdurjayo dānavānāṁ
surapatirapi śacyā vibhrame mūḍhacetāḥ |
aniśiniśiprasuptaḥ kāmapaṅke nimagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 9 ||
kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ
suraripubalahantā viśvakṛdviśvarūpī |
harirapi cirasupto garbhavāsairamukto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 10 ||
kapilajaṭakalāpo raktatāmrāruṇākṣaḥ
paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |
smaraśaradalitāṅgaḥ so'pi supto hutāśo
daśabala tava nityaṁ suprabhātaṁ prabhātam || 11 ||
humaśaśikumudābho madyapānāruṇākṣo
dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |
bala iha śayito'sau revatīkaṇṭhalagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 12 ||
gajamukhadaśanaikaḥ sarvato vighnahantā
vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |
gaṇapatirapi supto vāruṇīpānamatto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 13 ||
atasikusumanīlo yasya śaktiḥ karāgre
navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |
trinayanatanayo'sau nityasuptaḥ kumāro
daśabala tava nityaṁ suprabhātaṁ prabhātam || 14 ||
aśanavasanahīnā bhāvyamānā virūpā
alamakhilavighātaiḥ pretavaddagdhadehāḥ |
ubhayagativihīnāste'pi nagnāḥ prasuptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 15 ||
ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ
kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |
parayuvativilāsairmohitāste'pi suptāḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 16 ||
yamavaruṇakuberā yakṣadaityoragendrāḥ
divi bhuvi gagane vā lokapālāstathānye |
yuvatimadakaṭākṣairvīṁkṣitāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 17 ||
bhavajalanidhimagnā mohajālāvṛtāṅgā
manukapilakaṇādā bhrāmitā mūḍhacittāḥ |
samasukhaparihīnā vāliśāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 18 ||
ajñānanidrarajanītamasi prasuptā
tṛṣṇāviśālaśayane viṣayopadhāne |
kāle śubhāśubhaphalaṁ parikīryamāṇe
jāgarti yaḥ satatameva namo'stu tasmai || 19 ||
tīrtheṣu gokulaśatāni pibanti toyaṁ
tṛptiṁ vrajanti na ca tatkṣayamabhyupaiti |
tadvanmune kaviśatairapi saṁstutasya
na kṣīyate guṇanidhirguṇasāgarasya || 20 ||
suprabhātaṁ tavaikasya jñānonmīlitacakṣuṣaḥ |
ajñānatimirāndhānāṁ nityamastamito raviḥ || 21 ||
punaḥ prabhātaṁ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |
mṛtyurjarā janma tathaiva he mune gatāgataṁ mūḍhajano na buddhyate || 22 ||
suprabhātaṁ sunakṣatraṁ śriyā pratyabhinanditam |
buddhaṁ dharmaṁ ca saṅghaṁ va praṇamāmi dine dine || 23 ||
stutvā lokaguruṁ mahāmunivaraṁ saddharmapuṇyodgamaṁ
nirdvandvaṁ hatarāgadveṣatimiraṁ śāntendriyaṁ nispṛham |
yatpuṇyaṁ samupārjitaṁ khalu mayā tenaiva loko'khilaṁ
pratyūṣastutiharṣito daśabale śraddhāṁ parāṁ vindatām || 24 ||
śrīharṣadevabhūpativiracitaṁ daśabalasya suprabhātastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3942
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.179.200 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập