The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Suhṛllekhaḥ »»
ācāryanāgārjunaviracitaḥ
suhṛllekhaḥ
prakṛtisukṛtārhaguṇāḍhya sugatavacobhyaḥ samudānītāśca mayā|
śubhamālakṣya kṛtā vai kāścidāryāgītayastvayā ca śravyāḥ||1||
dārumayī hyapi pratimā sampūjyate kā'pi sugatasya vidvadbhiḥ|
tathā'manojñaṁ kāvyaṁ saddharmāśrayācca mamedaṁ na nindyam||2||
mahāmuneratimadhuraṁ manye vacanaṁ bhavatā'vagatameva syāt|
ākalpitaṁ tu sudhayā nanvatidhavalaṁ na dṛśyate candrikayā?||3||
jinairbuddhadharmasaṁghaśīlatyāgadevādiṣaḍanusmṛtayaḥ|
pradarśitāstāstu tadguṇasambhāraiḥ pṛthaganusmaraṇīyāśca||4||
daśakuśalāḥ karmapathāḥ kāyavākcittaiḥ sarvadā'bhyasanīyāḥ|
madyādibhirnivṛte puṇyamayaiścājīvaiḥ suprasannaḥ syāḥ||5||
jñātvā calāmasārāṁ sampattiṁ dvijabhikṣudīnamitrebhyaḥ|
dānaṁ deyaṁ vidhinā janmāntareṣu na dānāt paraṁ mitram||6||
śīlaṁ sevyamamiśraṁ tvayānupahatālaṁghitānupaliptaṁ ca|
carācarapratiṣṭhaṁ tu guṇāśrayaṁ bhūvacca rājate śīlam||7||
ṣaḍimā dānaṁ śīlaṁ kṣāntivīryadhyānaprajñāḥ pāramitāḥ|
aprameyāḥ saṁvardhya bhavecca bhavasāgarapārago jinendraḥ||8||
yatra pūjā pitṝṇāṁ kulaṁ tadācāryabrahmabhiḥ samṛddham|
tatpūjayā ca kīrtistadanantaraṁ cādhigamyate'bhyudayo'pi||9||
hiṁsācaurye madirā kāmāticāramṛṣoktinṛtyagītāni|
tyājyānyakālabhaktaṁ mālāgandhādiviśeṣoccaśayanāni||10||
anukṛtyārhacchīlaṁ kuryādupoṣadhamaṣṭābhiraṅgaiścet|
labhate hi pumān strī vā suramyakāmāvacarādidevakāyam||11||
mātsaryaśāṭhyamāyābhimānāsaktikausīdyarāgadveṣān|
kularūpayauvanaśrutabalādijaṁ madaṁ ripumiva paripaśyecca||12||
apramādo'mṛtapadaṁ pramādo mṛtyupadamiti muninādiṣṭam|
kuśaladharmasya vṛddhaye sadā'pramādo'bhyasanīyastvayā caiva||13||
pūrvapramattaḥ ko'pi meghānnirgatenduriva tato'pramādī|
sa hi nandāṅgulimālodayanājātaśatrusadṛśaḥ suśobheta||14||
kṣāntisamaṁ naiva tapastatastvayā na krodhāvasaro deyaḥ|
buddhenānumataṁ vai padamavaivartikaṁ krodhaprahāṇena||15||
akrośīdavadhīnmāmajaiṣīnmāmahārṣīd vai vittaṁ me|
vairairebhiḥ kalahastyajati ya etad vairaṁ sa sukhaṁ śete||16||
jale'vanau pāṣāṇe citramiva cittaṁ tridhā khalu sattvānām|
kleśavatāṁ hi prathamo dharmābhilāṣiṇāmantimo jyāyān||17||
vācastridhā janebhyaḥ proktā jinena madhurasatyamithyākhyā|
kramaśo madhuḥ puṣpāśucitulyāścaramā ca pariharttavyaitāsu||18||
caturvidhā vai puruṣāḥ prakāśātprakāśe tamasastamasi punaḥ|
tamaḥ prakāśād gacchati tamasastejasi pudgalo varaḥ prathamaḥ||19||
janānāṁ tvāmraphalamiva pakvamapakve pakve'pakvatulyaṁ ca|
apakve'pakvaṁ tathā pakve pakvamiva bhāti cāturvidhyam||20||
paradārānna tu paśyed dṛṣṭe ca jñeyā avasthānurūpyeṇa|
kanyāmbābhaginīvad āsaktāvapyaśucimeva cintayecca||21||
rakṣeccañcalacittaṁ śruti-putra-nidhi-prāṇasadṛśaṁ ca nitarām|
cittaṁ pariharttavyaṁ śatrusarpaviṣāyudhāgnisamāt kāmāt||22||
kāmastvanarthajanakaḥ proktaḥ kimpākaphalasamo jinendreṇa|
pāśaistasya hi baddho bhavacārake lokaḥ sa prahātavyaḥ||23||
calādhruvāṇi ṣaḍakṣāṇi jayanti samare vā śatrūnapi caike|
tayośca sudhiyaḥ prathamaṁ varamindriyavijetāraṁ ca manyante||24||
yuvatiśarīraṁ hi pūti yannavāśucidvāramaśucibhāṇḍasamam|
carmāvṛtaduṣpūraṁ bhūṣitamapi bhūṣaṇaiḥ pṛthag draṣṭavyam||25||
kṛmipīḍito hi kuṣṭhī sukhalipsayā ca yathā vahnimāśrayate|
pīḍā na yāti śāntiṁ tathaiva hi kāmāsaktirapi boddhavyā||26||
paramārthaṁ prativettuṁ sarvabhāveṣu savidhi manasi nidhāyaiva|
sa ca khalu bhāvayitavyo na hi tattulyo'paro guṇayuto dharmaḥ||27||
sukulīno'pi na pūjyo jñānaśīlavimukho śrutirūpavān pumān|
guṇadvayaitadyuktaḥ pūjyate so'nyaguṇairhīno'pi satatam||28||
aṣṭasu lokadharmeṣu lokavit samatayā pravartayeccittam|
hānilābhayaśo'yaśo'nuśaṁsānindāsukhaduḥkheṣvaśocyeṣu||29||
bhavadbhirbrāhmaṇabhikṣudevātithimātāpitṛkulamahiṣībhyaḥ|
pāpaṁ nācaraṇiyaṁ yataḥ katamo'pi na narakaphalasya bhāgī||30||
na ca kṛntati pāpakarma tatkṣaṇamastrapātavat kamapi pāpinam|
mṛtyorhi samaye kintu tatkarmaṇaḥ phalamabhimukhībhavatyeva||31||
saptadhanānyuktāni śraddhāśīlatyāgāmalaśrutadhiyaḥ|
apatrapā hrī muninā mudhaivāparadhanāni hi sādhāraṇāni||32||
dyūtakrīḍā kautukadarśanālasyakumitrasaṅgamadirāśca|
niśāviharaṇaṁ ṣaḍime tyājyā durgatidā yaśovināśakāśca||33||
sanarāmaraśāsakena santoṣaḥ sarvadhanapradhānamuktam|
santoṣo'nuṣṭheyaḥ dhanaṁ vinaiva sa dhanikaḥ sati santoṣe||34||
yathā samṛddhāḥ puruṣā duḥkhino bhavanti naiva tathā'lpecchukāḥ|
yāvatyaḥ santi phaṇā ārya, duḥkhakarāḥ, nāgasya tāvatyaḥ||35||
patnī tyājyā trividhā prakṛtyā ripusambaddhā svaghātikeva|
patyurapamānakartrī svairā laghuvastucauryaratā steyīva||36||
bhaginīsamānukūlā mitravad hṛdayaṅgamā ca sevanīyā|
mātevopakāriṇī pūjyā sevikevājñākṛd devīva||37||
vihāya rāgadveṣau bhojanamauṣadhivadavagatya seveta|
kāyasthityai nitarāṁ na ca saundaryagarvamānārthaṁ sevyam||38||
dinamakhilaṁ śubhakārye yāpayed rātrerādyantau yāmau ca|
dhīman, madhye yāme śayīta yato hi na bhaved viphalā nidrā||39||
maitrīkaruṇopekṣāmuditāśca sadā samyag bhāvayitavyāḥ|
alabdhe'nuttarapade dhruvameva brahmaloke sukhāvāptiḥ||40||
kāmān prītivicārau sukhañca duḥkhañca vihāya caturbhireva|
dhyānairbrahmābhāsvaraśubhakṛtsnabṛhatphalabhāginaśca bhavanti||41||
kuśalākuśalaṁ ca karma sadābhiniveśāpratipakṣavastuguṇaiḥ|
pañcabhiścotpadyate tasmād yatanīyaṁ kuśalacaryāyām||42||
yathālpakṣāranīraṁ parivartayatyalpajalarasaṁ na gāṅgam|
pāpaṁ tathaiva cālpaṁ nāśayatyalpakuśalaṁ na pūrṇakuśalam||43||
auddhatyaṁ kaukṛtyaṁ vyāpādaḥ styānamiddhe ca kāmecchā|
vicikitseti pañcaiva kuśaladhanahārakāṇīmāni jñeyāni||44||
uttamāḥ pañcadharmāḥ śraddhāvīrye smṛtisamādhiprajñāśca|
balendriyāṇi cāgryāṇi kathyante yatanīyameteṣu tasmād||45||
vyādhijarāmaraṇapriyaviyogavacca karmaparāyaṇāḥ sarve|
punaḥ punastu cintayā pratipakṣeṇaivaṁ prahīyate mānaḥ||46||
svargaṁ mokṣaṁ cecchet samyagdṛṣṭistāvad bhāvanīyaiva|
kṛtāni mithyādṛṣṭyā puruṣaiḥ sucaritānyapi viṣamavipākāni||47||
anātmā'śucirduḥkhī pudgalo'nityaśca samyagvijñeyaḥ|
smṛtyupasthānarahitā vinaśyante ca viparyāsaiścaturbhiḥ||48||
uktaṁ rūpaṁ nātmā rūpavāṁśca nātmā rūpe naivātmā|
na cātmanyasti rūpaṁ śūnyamevaṁ skandhacatuṣkamapi jñeyam||49||
skandhā na hi jāyante yadṛcchayā na prakṛtīśvarakālebhyaḥ|
nāhetoḥ svabhāvato jñeyā ajñānena tṛṣṇayā jātāḥ||50||
kālaḥ pacati bhūtāni kālaḥ saṁharate prajāḥ|
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ||
ātmani mithyādṛṣṭiḥ śīlavrataparāmarśo vicikitsā ca|
muktipuradvārāṇāṁ bādhakaṁ saṁyojanatrayamavagacchet||51||
ātmāpekṣo mokṣaḥ parasmānna labhyate kimapi sāhāyyam|
catvāryāryasatyāni vṛttasthaḥ śrutacintābhirabhyasyecca||52||
adhiśīlacittaprajñāstistro'pi śikṣāḥ sadaiva śikṣaṇīyāḥ|
etāsvantarbhūtāni śatamekapañcāśacca śikṣāpadāni||53||
rājan, buddhenoktaḥ kāyagatā smṛtiścaikāyano mārgaḥ|
rakṣedimaṁ sayatnaṁ smṛtināśācca sarvadharmapradhvaṁsaḥ||54||
bahubādhaṁ tu jīvanaṁ vāyūdbhūtajalabudbudavadanityaṁ ca|
āścaryaṁ jāgarteḥ kṣaṇamidaṁ niḥśvāsocchvāsanidrābhyaḥ||55||
viśaraṇagalanaḥ pūtiḥ śoṣāsāraśucisvabhāvaḥ kāyaḥ|
rajaḥsadharmī cānte sadā viyogaśīlo naśvaro jñeyaḥ||56||
pṛthvīmerusamudrāḥ saptārkajvālairnāvaśiṣyante|
dhūlimātraṁ hi mūrtāḥ kā kathā durbalavapuṣāṁ mānavānām||57||
itthaṁ sarvamanityaṁ hyanātmakamaśaraṇamanāthamaniketam|
kadalītaruriva rājan cittamapasārayāsārasaṁsārāt||58||
mahārṇavayugacchidre hi kūrmagrīvārpaṇācca mānuṣaṁ janma|
tiryagādisudurlabhaṁ saphalīkuru saddharmābhyāsānnarendra||59||
kecid ratnālaṅkṛtakanakapātraṁ ca pūrayanti purīṣeṇa|
tato'pyasāvatimūḍho yaśca nṛjanma labdhvāpi pāpamācarati||60||
pratirūpadeśavāsaḥ satpuruṣasamāśrayaḥ śubhapraṇidhānaṁ ca|
svakīyapūrvakuśalaṁ hyetaccakracatuṣkaṁ hi vidyate tvayi||61||
kalyāṇamitrasevā brahmacaryapūrtaye deśitā muninā|
sevyaḥ sadā supuruṣaḥ śamaḥ prāpto yato jinamapekṣya bahubhiḥ||62||
mithyādṛk pratyante narakapretatiryakṣūtpadyamānaḥ|
mleccho jaḍaśca sattvo yo hyutpanno buddhavirahite||63||
dīrghāyuṣi devakule janilabdhaścāṣṭākṣaṇā ime doṣāḥ|
ebhī rahito bhūtvā kṣaṇaṁ labdhvā janmanivṛttau prayateta||64||
iṣṭavighātavyādhimṛtyujarādiduḥkhāvahaḥ saṁsāraḥ|
virajya tataḥ śṛṇu tāvad doṣānetasyāvagacchan naradeva||65||
mitratvena ca śatruḥ putratvena pitā'mbā ca bhāryātvena|
parivartyotpadyante tasmānna niyataṁ kimapīha saṁsāre||66||
catuḥsamudrajalādapi janairadhikaṁ jananyāḥ stanyaṁ pītam|
pṛthagjanānanusṛtya hi punastato'pyadhikañca pāsyanti lokāḥ||67||
ātmanaścāsthipuñjaṁ merusamaṁ tato'dhikamuccairjāyeta|
bhūmimṛdā badarāṇāṁ gulikābhirna gaṇanā sambhavā'mbānām||68||
lokapūjyo'pi śakraḥ patati ca punaḥ karmavaśāddhi saṁsāre|
tadvacca cakravartī rājā'pi punarbhavati hi dāso loke||69||
svarge'psarasāṁ saukhyaṁ kucataṭisparśajaṁ caiva ciramanubhūya|
narake duḥsahaduḥkhaṁ peṣaṇachedanabhedanayantrairbhuṅkte||70||
sukhade sumeruśikhare ciramanubhavaṁścaraṁścaraṇasparśasukham|
cañcalakukkulakuṇapairgāḍhaṁ duḥkhaṁ cintayet sadā manasā||71||
devāṅganāsevite nandane ramye copavane ca vihṛtya|
asipatravane teṣāṁ hastapādakarṇanāsāśca chidyante||72||
suvadanadevasutābhiḥ svarṇotpalairyutāyāṁ mandākinyām|
snātvā punaśca narake kṣāroṣṇodakavaitaraṇyāṁ hi patanti||73||
deveṣu kāmasukhaṁ ca kāmavītarāgasukhaṁ brahmalokeṣu|
prāpyāvīcau satataṁ labhyate'gnerindhanībhūya ca duḥkham||74||
padamavāpya suryendvoḥ svakāyaprabhayā pradīpya hi saṁsāram|
tamasi ca ghane praviṣṭaḥ prasāritamapi ca svīyakaraṁ na paśyati||75||
evaṁ mṛtyuṁ jñātvā grāhyastrividhapuṇyamayadīpālokaḥ|
anyathā ravīndubhyāmamardanīye'ndhatamasi praveṣṭavyam||76||
duṣṭācaraṇe lagnāḥ sattvāḥ saṁjīvakālasūtratapaneṣu|
rauravāvīcyādau hi saṁghāte cāpi narake sadā duḥkham||77||
niṣpīḍyante tilavat kecanānye cūrṇavat peṣyante ca|
chidyante śāṇenānye dīryante tathā tīkṣṇaparaśunā'pi||78||
āsye'nyeṣāṁ tadvat pātyate jvalitaṁ tāvallauhadravam|
āropyante kecana sakaṇṭake taptāyase sadā śūle||79||
śvabhiḥ kecana krūrairlauhadantairvidīryante garjadbhiḥ|
utthāya karau vivaśā luñcyante tīkṣṇanakhatuṇḍaiśca kākaiḥ||80||
kecit kṛmisaṁsparśād māṁsādakṛṣṇamakṣikāyutapātācca|
vṛddhaṁ vraṇantvasahyaṁ bhakṣyamāṇaṁ rudanti cākulā bhūmyām||81||
dahyante'gnikuṇḍeṣu tena tadānanāni ca bhavanti vivṛtāni|
pacyante ca kaṭāhe taṇḍulavallauhamaye'dhaḥśirasaste||82||
śvāsāvarodhasamaye pāpaḥ kālaṁkṛte ca narakaṁ prayāti|
śrutvā'pi narakaduḥkhaṁ sahasraśo vajrasvabhāvātra bibheti||83||
śrutvā dṛṣṭvā smṛtvā paṭhitvā cāpi citrāṅkanaṁ narakasya|
ākṛtirapi bhayajanikā kā kathā tadasahyavipākānubhavasya||84||
yathā samastasukhānāṁ tṛṣṇākṣaya eva sarvottamaṁ sukhamiti|
tadvat sarvaduḥkheṣvavīcinarakaduḥkhamatyasahanīyaṁ tat||85||
ihaikasmiṁśca divase, triśataśūlaghātād bhavati ca yad duḥkham|
nārakīyaduḥkhasya hi tatrāpnoti samatāṁ na laghukalāṁ cāpi||86||
koṭivarṣaparyantaṁ dāruṇātiduḥkheṣvanubhavatsu satsvapi|
yāvattānyakuśalāni na kṣīṇāni tāvatra jīvanānmuktiḥ||87||
aniṣṭaphalabījāni tu kāyavākcittānāṁ hi durācaraṇāni|
bhavataivaṁ yatanīyaṁ śaktyā yena tadaṇumātraṁ na śiṣyeta||88||
tiryagyoniṣu nānā duḥkhāni bhavanti ca badhabandhanādīni|
parasparaṁ bhakṣayanti śamamūlaśubhakarmaparihartāraste||89||
kecid vai hanyante muktorṇāsthimāṁsacarmārthaṁ jīvāḥ|
yojyante khalu vivaśā anye padamuṣṭikaśāṅkuśaiḥ paśavaśca||90||
pretayonau na kṣayaṁ yātīṣṭālābhajanitā duḥkhadhārā ca|
duḥkhamasahyaṁ labhate śītoṣṇakṣuttṛṣāśramabhayajanitaṁ hi||91||
sūcīchidravadāsyaṁ keṣāñcidudaramativiśālaṁ nagavacca|
tacca pīḍitaṁ kṣudhayā kṣiptamaśuci vastu na pratikārakṣamam||92||
kecit pretā nagnāḥ śuṣkatālaśikharavadasthicarmāṇaḥ|
naktamagnimudgiratāṁ mukhe patattaptasikatāśanaṁ teṣām||93||
nimnakoṭikaiḥ kaiścit pūyaraktādyaśucīni na ca labhyante|
ākramyānyamukhopari galanirgatalasikādīni ca khādyante||94||
candro grīṣme taptaḥ śaitye śīto bhānuśca hyetebhyaḥ|
teṣāṁ dṛṣṭi pātācca niṣphalāstaravo nadyaśca śuṣyante||95||
satataṁ duḥkhabhājaste duścaritakarmapāśasudṛḍhabaddhā vai|
na ca mriyante kecit pañca vā daśa sahasravarṣāṇi sattvāḥ||96||
yacca labhante pretā nānāduḥkhāsvādamekavidhamittham|
prītiratra kārpaṇye mātsaryamanāryamuktamato buddhena||97||
svarge cātisukhaṁ yat tato'pyadhikaduḥkhaṁ tataścyuternūnam|
evaṁ vicintya tajjñaiḥ kṣaratsukhāya na tṛṣṇā kāryā svarge||98||
vaivarṇyaṁ dehasya svāsane na ratirmlāyate'pi mālā ca|
vasaneṣvapi daurgandhyaṁ svedaścāpūrvo niryāti dehāttu||99||
lakṣaṇāni hi pañcaiva mṛtyorbhavanti svargasthadeveṣu|
bhūlokīyanarāṇāṁ sadṛśānyapi tāni mṛtyulakṣaṇaiśca||100||
devebhyaścyutasya yadi nāvaśiṣyet kuśalamaṇumātramapi|
vivaśatayoṣitavyaṁ hi tatastiryakpretanarakeṣvekasmin||101||
duḥkhaṁ syānmānasikaṁ devaiśvaryaṁ pratīrṣyayā'sūreṣvapi|
na kurvanti dhīmanto janmāvaraṇācca te satyadarśanāni||102||
saṁsāre'sminnevaṁ devanarakapretatiryagyoniṣu|
janmagrahaṇamayuktaṁ bahubādhaṁ janma tatreti vijñeyam||103||
jvalite śirasi ca vasane tannivṛttyupāyamupekṣya tvaritameva|
apunarbhavāya yateta yatastasmānmahatprayojanaṁ nānyat||104||
śīlasamādhijñānairbhūjalatejovāyuravividhurahitaṁ ca|
ajarāmaraṇamakṣayaṁ prāpyaṁ śāntadāntavimalaṁ nirvāṇam||105||
prasrabdhivīryaprītidharmavicayasmṛtisamādhyupekṣāḥ sapta|
bodhyaṅgānīmāni prāptyai nirvāṇasya kuśalasambhāraḥ||106||
prajñābhāve dhyānaṁ dhyānābhāve'pi na jāyate sā prajñā|
yatrobhe vidyete jñeyastasya bhavasāgaro goṣpadavat||107||
ye'vyākṛtadharmāścādityabandhunā caturdaśopadiṣṭāśca|
loke na cintanīyā yato tairnāpnoti cittameva śāntim||108||
evaṁ proktaṁ muninā'vidyayā karma karmaṇā ca vijñānam|
tasmācca nāmarūpaṁ tataḥ ṣaḍāyatanāni tataḥ sparśā vai||109||
tata utpannā vittirvedanāśrayeṇa jāyate khalu tṛṣṇā|
tasyāścopādānaṁ tato bhavo'pi bhavācca jāyate jātiḥ||110||
satyāṁ jātau duḥkhavyādhijareṣṭa vastvalābhabhayamaraṇāni|
duḥkhaskandho vipulaḥ sati jātiniṣedhe niṣiddhānīmāni||111||
gambhīro'narghakośaḥ priyaḥ pratītyotpādo jinavacanānām|
samyagimaṁ yaḥ paśyati sa ca paśyati tattvadarśinaṁ buddhameva||112||
śamāya bhāvyāḥ samyagdṛṣṭisaṁkalpavākkarmājīvasmṛti-|
samādhivyāyāmetyāryāṣṭāṅgikamārgāścaite cārutayā||113||
jātiriyaṁ duḥkhameva tṛṣṇā ca tasya samudayo mahān jñeyaḥ|
nirvṛtistannirodhastadadhigamāya cāṣṭāṅgiko'yaṁ mārgaḥ||114||
yatnaḥ sadā vidheyaścaturāryasatyaprativedhāyaivam|
kroḍe śriyaśca yeṣāṁ gṛhasthāstaranti kleśanadīṁ jñānāt||115||
ye dṛṣṭāryasatyāśca nāvirbhavanti te'ṅkuravat pṛthivītaḥ|
nāvataranti ca gaganāt te'pi pṛthagjanāḥ kleśavaśā hi pūrvam||116||
cittaṁ hi dharmamūlaṁ bhagavatoktamatastadapi sādhu damayecca|
bho nirbhaya, kiṁ bahunā kathanena yato'yameva hitopadeśaḥ||117||
yanmayopadiṣṭaṁ tatsaprayāsairapi bhikṣubhirduḥsādhyam|
caryāguṇān sevasva śikṣāmācara jīvanaṁ ca kuru sārtham||118||
sarveṣāṁ kuśalāni tu sarvārthamanumodya svacaryātrayīṁ ca|
buddhatvāya pariṇāmya tatastadanena puṇyarāśinā bhavatā||119||
janmasvaprameyeṣu devanaralokayoginaśca vaśīkṛtya|
duḥkhino'nugrāhyāstvasahāyā avalokiteśvaracaryābhiḥ||120||
caramaṁ bhavaṁ gṛhītvā vyādhijarārāgadveṣāṁśca prahāya|
buddhakṣetre bhagavānamitābha iva lokeśo'mitāyurbhava||121||
prajñāśīlatyāgodbhūtavimalakhyātiṁ bhuvi khe svarge ca|
loke prasārya śamayan narān yuvatisukharatadevāṁśca bhūmau||122||
kleśopahatasattvasya jātibhayamaraṇanāśakaṁ jinendrākhyam|
lokottaramakliṣṭaṁ śāntābhayākṣayanāmaiva padamāpnuhi||123||
iti suhṛllekha samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7663
[2] http://dsbc.uwest.edu/node/3831
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.75.226 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập