The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Saundaranandaṁ mahākāvyam »»
||om namo buddhāya||
saundaranandaṁ mahākāvyam
prathamaḥ sargaḥ
kapilavastu varṇana
gautamaḥ kapilo nāma munirdharmabhṛtāṁ varaḥ|
babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ||1||
aśiśriyadyaḥ satataṁ dīptaṁ kāśyapavattapaḥ|
āśiśrāya ca tadvṛddhau siddhiṁ kāśyapavat parām||2||
haviḥṣu yaśca svātmārthaṁ gāmadhukṣad vasiṣṭhavat|
tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat||3||
māhātmyāddīrghatapaso yo dvitīya ivābhavat|
tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā||4||
tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe|
kṣetraṁ cāyatanaṁ caiva tapasāmāśramo'bhavat||5||
cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ|
havirdhūmavitānena yaḥ sadābhra ivābabhau||6||
mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ|
bhūmibhāgairasaṁkīrṇaiḥ sāṅgarāga ivābhavat||7||
śucibhistīrthasaṁkhyātaiḥ pāvanairbhāvanairapi|
bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ||8||
paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ|
śuśubhe vavṛdhe caiva naraḥ sādhanavāniva||9||
nīvāraphalasantuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ|
ākīrṇo'pi tapobhṛddhiḥ śūnyaśūnya ivābhavat||10||
agnīnāṁ hūyamānānāṁ śikhināṁ kūjatāmapi|
tīrthānāṁ cābhiṣekeṣu śuśruve yatra niḥsvanaḥ||11||
virejurhariṇā yatra suptā medhyāsu vediṣu|
salājairmādhavīpuṣpairupahārāḥ kṛtā iva||12||
api kṣudramṛgā yatra śāntāśceruḥ samaṁ mṛgaiḥ|
śaraṇyebhyastapasvibhyo vinayaṁ śikṣitā iva||13||
saṁdigdhe'pyapunarbhāve viruddheṣvāgameṣvapi|
pratyakṣiṇa ivākurvaṁstapo yatra tapodhanāḥ||14||
yatra sma mīyate brahma kaiścit kaiścinna mīyate|
kāle nimīyate somo na cākāle pramīyate||15||
nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ|
saṁhṛṣṭā iva yatnena tāpasāstepire tapaḥ||16||
śrāmyanto munayo yatra svargāyodyuktacetasaḥ|
taporāgeṇa dharmasya vilopamiva cakrire||17||
atha tejasvisadanaṁ tapaḥkṣetraṁ tamāśramam|
kecidikṣvākavo jagmū rājaputrā vivatsavaḥ||18||
suvarṇastambhavarṣmāṇaḥ siṁhoreskā mahābhujāḥ|
pātraṁ śabdasya mahataḥ śriyāṁ ca vinayasya ca||19||
arharūpā hyanarhasya mahātmānaścalātmanaḥ|
prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ||20||
mātṛśulkādupagatāṁ te śriyaṁ [ca] viṣehire|
rarakṣuśca pituḥ satyaṁ yasmācchiśiyire -vanam||21||
teṣāṁ munirupādhyāyo gautamaḥ kapilo'bhavat|
gurugotrādataḥ kautsāste bhavanti sma gautamāḥ||22||
ekapitroryathā bhrātroḥ pṛthagguruparigrahāt|
rāma evābhavad gārgyo vāsubhadro'pi gautamaḥ||23||
śākavṛkṣapraticchannaṁ vāsaṁ yasmācca cakrire|
tasmādikṣvākuvaṁśyāste bhuvi śākyā iti smṛtāḥ||24||
sa teṣāṁ gautamaścakre svavaṁśasadṛśīḥ kriyāḥ|
munirūrdhvaṁ kumārasya sagarasyeva bhārgavaḥ||25||
kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ|
vālmikiriva dhīmāṁśca dhīmatormaithileyayoḥ||26||
tadvanaṁ muninā tena taiśca kṣatriyapuṅgavaiḥ|
śāntāṁ guptāṁ ca yugapad brahmakṣatraśriyaṁ dadhe||27||
athodakalaśaṁ gṛhya teṣāṁ vṛddhicikīrṣayā|
muniḥ sa viyadutpatya tānuvāca nṛpātmajān||28||
yā patet kalaśādasmādakṣayyasalilānmahīm|
dhārā tāmanatikramya māmanveta yathākramam||29||
tataḥ paramamityuktvā śirobhiḥ praṇipatya ca|
rathānāruruhuḥ sarve śīghravāhānalaṁkṛtān||30||
tataḥ sa tairanugataḥ syandanasthairnabhogataḥ|
tadāśramamahīprāntaṁ paricikṣepa vāriṇā||31||
aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam|
tānuvāca muniḥ sthitvā bhūmipālasutānidam||32||
asmin dhārāparikṣipte nemicinhitalakṣaṇe|
nirmimīdhvaṁ puraṁ yūyaṁ mayi yāte triviṣṭapam||33||
tataḥ kadācitte vīrāstasmin pratigate munau|
babhramuyauṁvanoddāmā gajā iva niraṅkuśā||34||
baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ|
śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ||35||
jijñāsamānā nāgeṣu kauśalaṁ śvāpadeṣu ca|
anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ||36||
tān dṛṣṭvā prakṛtiṁ yātān vṛddhānvyāghraśiśūniva|
tāpasāstadvanaṁ hitvā himavantaṁ siṣevire||37||
tatastadāśramasthānaṁ śūnyaṁ taiḥ śūnyacetasaḥ|
paśyanto manyunā taptā vyālā iva niśaśvasuḥ||38||
atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ|
tatra tajjñairupākhyātānavāpurmahato nidhīn||39||
alaṁ dharmārthakāmānāṁ nikhilānāmavāptaye|
nidhayo naikavidhayo bhūrayaste gatārayaḥ||40||
tatastatpratilambhācca pariṇāmācca karmaṇaḥ|
tasmin vāstuni vāstujñāḥ puraṁ śrīmannyaveśayan||41||
saridvistīrṇaparikhaṁ spaṣṭāñcitamahāpatham|
śailakalpamahāvapraṁ girivrajamivāparam||42||
pāṇḍurāṭṭālasumukhaṁ suvibhaktāntarāpaṇam|
harmyamālāparikṣiptaṁ kukṣiṁ himagireriva||43||
vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu|
śāntaye vṛddhaye caiva yatra viprānajījapan||44||
tadbhūmerabhiyoktṛṇāṁ prayuktān vinivṛttaye|
yatra svena prabhāvena bhṛtyadaṇḍānajījapan||45||
caritradhanasampannān salajjān dīrghadarśinaḥ|
arhato'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ||46||
vyastaistaistairguṇaiyuktān mativāgvikramādibhiḥ|
karmasu pratirupeṣu sacivāṁstānnyayūyujan||47||
vasumabhdiravibhrāntairalaṁvidyairavismitaiḥ|
yad babhāse naraiḥ kīrṇaṁ mandaraḥ kinnarairiva||48||
yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā|
śrīmantyudyānasaṁjñāni yaśodhāmānyacikaran||49||
śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ|
nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan||50||
manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca|
sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan||51||
hastyaśvarathasaṁkīrṇamasaṁkīrṇamanākulam|
anigūḍhārthivibhavaṁ nigūḍhajñānapauruṣam||52||
sanidhānamivārthānāmādhānamiva tejasām|
niketamiva vidyānāṁ saṁketamiva saṁpadām||53||
vāsavṛkṣaṁ guṇavatāmāśrayaṁ śaraṇaiṣiṇām|
ānartaṁ kṛtaśāstrāṇāmālānaṁ bāhuśālinām||54||
samājairutsavairdāyaiḥ kriyāvidhibhireva ca|
alaṁcakruralaṁvīryāste jagaddhāma tatpuram||55||
yasmādanyāyataste ca kaṁcinnācīkaran karam|
tasmādalpena kālena tattadāpūpuran puram||56||
kapilasya ca tasyarṣestasminnāśramavāstuni|
yasmātte tatpuraṁ cakrustasmāt kapilavāstu tat||57||
kakandasya makandasya kuśāmbasyeva cāśrame|
puryo yathā hi śrūyante tathaiva kapilasya tat||58||
āpuḥ puraṁ tatpuruhūtakalpāste tejasāryeṇa na vismayena|
āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ||59||
tannāthavṛttairapi rājaputrairarājakaṁ naiva rarāja rāṣṭram|
tārāsahastrairapi dīpyamānairanutthite candra ivāntarīkṣam||60||
yo jyāyānatha vayasā guṇaiśca teṣāṁ
bhātṝṇāṁ vṛṣabha ivaujasā vṛṣāṇām|
te tatra priyaguravastamabhyaṣicannādityā
daśaśatalocanaṁ divīva||61||
ācāravānvinayavānnayavānkriyāvān
dharmāya nendriyasukhāya dhṛtātapatraḥ|
tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram
saṁkrandano divamivānusṛto marudbhiḥ||62||
saundarananda mahākāvya meṁ 'kapilavastu varṇana' nāmaka prathama sarga samāpta|
dvitīyaḥ sargaḥ
rājā śuddhodana
tataḥ kadācitkālena tadavāpa kulakramāt|
rājā śuddhodano nāma śuddhakarmā jitendriyaḥ||1||
yaḥ sasañje na kāmeṣu śrīprāptau na visismiye|
nāvamene parānṛddhyā parebhyo nāpi vivyathe||2||
balīyān sattvasaṁpannaḥ śrutavān buddhimānapi|
vikrānto nayavāṁścaiva dhīraḥ sumukha eva ca||3||
vapuṣmāṁśca na ca stabdho dakṣiṇo na ca nārjavaḥ|
tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ||4||
ākṣiptaḥ śatrubhiḥ saṁkhye suhṛdbhiśca vyapāśritaḥ|
abhavad yo na vimukhastejasā ditsayaiva ca||5||
yaḥ pūrvaiḥ rājabhiryātāṁ yiyāsurdharmapaddhatim|
rājyaṁ dīkṣāmiva vahan vṛttenānvagamat pitṝn||6||
yasya suvyavahārācca rakṣaṇācca sukhaṁ prajāḥ|
śiśyire vigatodvegāḥ pituraṅkagatā iva||7||
kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule|
akṛtārtho na dadṛśe yasya darśanameyivān||8||
hitaṁ vipriyamapyukto yaḥ suśrāva na cukṣubhe|
duṣkṛtaṁ bahvapi tyaktvā sasmāra kṛtamaṇvapi||9||
praṇatānanujagrāha vijagrāha kuladviṣaḥ|
āpannān parijagrāha nijagrāhāsthitān pathi||10||
prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ|
arjayanto dadṛśire dhanānīva guṇānapi||11||
adhyaiṣṭa yaḥ paraṁ brahma na vyaiṣṭa satataṁ dhṛteḥ|
dānānyadita pātrebhyaḥ pāpaṁ nākṛta kiṁcana||12||
dhṛtyāvākṣīt pratijñāṁ sa sadvājīvodyatāṁ dhuram|
na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam||13||
viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā|
vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva||14||
avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam|
arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ||15||
ahārṣīd duḥkhamārtānāṁ dviṣatāṁ corjitaṁ yaśaḥ|
acaiṣīcca nayairbhūmiṁ bhūyasā yaśasaiva ca||16||
apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ|
nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ||17||
sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi|
nādidāsīdaditsīttu saumukhyāt svaṁ svamarthavat||18||
anivedyāgramarhadbhyo nālikṣat kiṁcidaplutaḥ|
gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva||19||
nāsṛkṣad balimaprāptaṁ nārukṣanmānamaiśvaram|
āgamairbuddhimādhikṣaddharmāya na tu kīrtaye||20||
kleśārhānapi kāṁścittu nākliṣṭa kliṣṭakarmaṇaḥ|
āryabhāvācca nādhukṣad dviṣato'pi sato guṇān||21||
ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṁ candramā iva|
parasvaṁ bhuvi nāmṛkṣanmahāviṣamivoragam||22||
nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ|
ādikṣattasya hastasthamārtebhyo hyabhayaṁ dhanuḥ||23||
kṛtāgaso'pi praṇatān prāgeva priyakāriṇaḥ|
adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat||24||
bavhīradhyagamad vidyā viṣayeṣvakutūhalaḥ|
sthitaḥ kārtayuge dharme dharmāt kṛcchre'pi nāsrasat||25||
avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṁpadā|
avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi||26||
śarairaśīśamacchatrūn guṇairbandhūnarīramat|
randhrairnācūcudad bhṛtyān karairnāpīpiḍat prajāḥ||27||
rakṣaṇāccaiva śauryācca nikhilāṁ gāmavīvapat|
spaṣṭayā daṇḍanītyā ca rātrisatrānavīvapat||28||
kulaṁ rājarṣivṛttena yaśogandhamavīvapat|
dīptyā tama ivādityastejasārīnavīvapat||29||
apaprathat pitṝṁścaiva satputrasadṛśairguṇaiḥ|
salileneva cāmbhodo vṛttenājihṇadat prajāḥ||30||
dānairajasravipulaiḥ somaṁ viprānasūṣavat|
rājadharmasthitatvācca kāle sasyamasūṣavat||31||
adharmiṣṭhāmacakathanna kathāmakathaṁkathaḥ|
cakravartīva ca parān dharmāyābhyudasīṣahat||32||
rāṣṭramanyatra ca balerna sa kiṁcidadīdapat|
bhṛtyaireva ca sodyogaṁ dviṣaddarpamadīdapat||33||
svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam|
prajā nādīdapaccaiva sarvadharmavyavasthayā||34||
aśrāntaḥ samaye yajvā yajñabhūmimamīmapat|
pālanācca dvijān brahma nirudvignānamīmapat||35||
gurubhirvidhivat kāle saumyaḥ somamamīmapat|
tapasā tejasā caiṣa dviṣatsainyamamīmapat||36||
prajāḥ paramadharmajñaḥ sūkṣmaṁ dharmamavīvasat|
darśanāccaiva dharmasya kāle svargamavīvasat||37||
vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat|
priya ityeva cāśaktaṁ na saṁrāgādavīvṛdhat||38||
tejasā ca tviṣā caiva ripūn dṛptānabībhasat|
yaśodīpena dīptena pṛthivīṁ ca vyabībhasat||39||
ānuśaṁsyānna yaśase tenādāyi sadārthine|
dravyaṁ mahadapi tyaktvā na caivākīrti kiñcana||40||
tenārirapi duḥkhārto nātyāji śaraṇāgataḥ|
jitvā dṛptānapi ripūnna tenākāri vismayaḥ||41||
na tenābhedi maryādā kāmādveṣādbhayādapi|
tena satsvapi bhogeṣu nāsevīndriyavṛttitā||42||
na tenādarśi viṣamaṁ kāryaṁ kvacana kiṁcana|
vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ||43||
tenāpāyi yathākalpaṁ somaśca yaśa eva ca|
vedaścāmnāyi satataṁ vedokto dharma eva ca||44||
evamādibhiratyakto babhūvāsulabhairguṇaiḥ|
aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat||45||
atha tasmin tathā kāle dharmakāmā divaukasaḥ|
vicerurdiśi lokasya dharmacaryāṁ didṛkṣavaḥ||46||
dharmātmānaścarantaste dharmajijñāsayā jagat|
dadṛśustaṁ viśeṣeṇa dharmātmānaṁ narādhipam||47||
devebhyastuṣitebhyo'tha bodhisattvaḥ kṣitiṁ vrajan|
upapattiṁ praṇidadhe kule tasya mahīpateḥ||48||
tasyā devī nṛdevasya māyā nāma tadābhavat|
vītakrodhatamomāyā māyeva divi devatā||49||
svapne'tha samaye garbhamāviśantaṁ dadarśa sā|
ṣaḍdantaṁ vāraṇaṁ śvetamairāvatamivaujasā||50||
taṁ vinidiśiśuḥ śrutvā svapnaṁ svapnavido dvijāḥ|
tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ||51||
tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ|
sācalā pracacālorvī taraṅgābhihateva nauḥ||52||
sūryaraśmibhirakliṣṭaṁ puṣpavarṣaṁ papāta khāt|
digvāraṇakarādhūtād vanāccaitrarathādiva||53||
divi dundubhayo nedurdīvyatāṁ marutāmiva|
didīpe'bhyadhikaṁ sūryaḥ śivaśca pavano vavau||54||
tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ|
saddharmabahumānena sattvānāṁ cānukampayā||55||
samāyayau yaśaḥketuṁ śreyaḥketukaraḥ paraḥ|
babhrāje śāntayā lakṣmyā dharmo vigrahavāniva||56||
devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ|
nando nāma suto jajñe nityānandakaraḥ kule||57||
dīrghabāhurmahāvakṣāḥ siṁhāṁso vṛṣabhekṣaṇaḥ|
vapuṣāgryeṇa yo nāma sundaropapadaṁ dadhe||58||
madhumāsa iva prāptaścandro nava ivoditaḥ|
aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā||59||
sa tau saṁvardhayāmāsa narendraḥ parayā mudā|
arthaḥ sajjanahastastho dharmakāmau mahāniva||60||
tasya kālena satputrau vavṛdhāte bhavāya tau|
āryasyārambhamahato dharmārthāviva bhūtaye||61||
tayoḥ satputrayormadhye śākyarājo rarāja saḥ|
madhyadeśa iva vyakto himavatpāriyātrayoḥ||62||
tatastayoḥ saṁskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca|
kāmeṣvajasraṁ pramamāda nandaḥ sarvārthasiddhastu na saṁrarañja||63||
sa prekṣyaiva hi jīrṇamāturaṁ ca mṛtaṁ ca vimṛśan jagadanabhijñamārtacittaḥ|
hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṁsuḥ||64||
udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ|
niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṁsaḥ||65||
saundarananda mahākāvye "rāja-varṇana" nāma dvitīyaḥ sarga samāpta|
tṛtīyaḥ sargaḥ
tathāgata varṇana
tapase tataḥ kapilavāstu hayagajarathaughasaṁkulam|
śrīmadabhayapranuraktajanaṁ sa vihāya niścitamanā vanaṁ yayau||1||
vividhāgamāṁstapasi tāṁśca vividhaniyamāśrayān munīn|
prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṁ tapa iti nyavartata||2||
atha mokṣavādinamarāḍamupaśamamatiṁ tathodrakam|
tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ||3||
sa vicārayan jagati kiṁ nu paramamiti taṁ tamāgamam|
niścayamanadhigataḥ parataḥ paramaṁ cacāra tapa eva duṣkaram||4||
atha naiṣa mārga iti vīkṣya tadapi vipulaṁ jahau tapaḥ|
dhyānaviṣayamavagamya paraṁ bubhuje varānnamamṛtattvabuddhaye||5||
sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ|
plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā||6||
upaviśya tatra kṛtabuddhiracaladhṛtiradrirājavat|
mārabalamajayadugramatho bubudhe padaṁ śivamahāryamavyayam||7||
avagamya taṁ ca kṛtakāryamamṛtamanaso divaukasaḥ|
harṣatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe||8||
sanagā ca bhūḥ pravicacāla hutabahasakhaḥ śivo vavau|
nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṁ nabhaḥ||9||
avabudhya caiva paramārthamajaramanukampayā vibhuḥ|
nityamamṛtamupadarśayituṁ sa varāṇasīparikarāmayāt purīm||10||
atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat|
tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat||11||
iti duḥkhametadiyamasya samudayalatā pravartikā|
śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṁ catuṣṭayam||12||
abhidhāya ca triparivartamatulamanivartyamuttamam|
dvādaśaniyatavikalpaṁ ṛṣirvinināya kauṇḍinasagotramāditaḥ||13||
sa hi doṣasāgaramagādhamupadhijalamādhijantukam|
krodhamadabhayataraṅgacalaṁ pratatāra lokamapi ca vyatārayat||14||
sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje|
pitryamapi paramakāruṇiko nagaraṁ yayāvanujighṛkṣayā tadā||15||
viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ|
sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ||16||
abhitastataḥ kapilavāstu paramaśubhavāstusaṁstutam|
vastumatiśuci śivopavanaṁ sa dadarśa niḥspṛhatayā yathā vanam||17||
aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ|
naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu||18||
pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat|
niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām||19||
atha pārthivaḥ samupalabhya sutamupagataṁ tathāgatam|
tūrṇamabahuturagānugataḥ sutadarśanotsukatayābhiniryayau||20||
sugatastathāgatamavekṣya narapatimadhīramāśayā|
śeṣamapi ca janamaśrumukhaṁ vininīṣayā gaganamutpapāta ha||21||
sa vicakrame divi bhuvīva punarupaviveśa tasthivān|
niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā||22||
salile kṣitāviva cacāra jalamiva viveśa medinīm|
megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ||23||
yugapajjvalan jvalanavacca jalamavasṛjaṁśca meghavat|
taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ||24||
tamudīkṣya hemamaṇijālavalayinamivotthitaṁ dhvajam|
prītimagamadatulāṁ nṛpatirjanatā natāśca bahumānamabhyayuḥ||25||
atha bhājanīkṛtamavekṣya manujapatimṛddhisaṁpadā|
paurajanamapi ca tatpravaṇaṁ nijagāda dharmavinayaṁ vināyakaḥ||26||
nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye|
dharmamatulamadhigamya munermuṁnaye nanāma sa yato gurāviva||27||
bahavaḥ prasannamanaso'tha jananamaraṇārtibhīravaḥ|
śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ||28||
vijahustu ye'pi na gṛhāṇi tanayapitṛmātrapekṣayā|
te'pi niyamavidhimāmaraṇājjagṛhuśca yuktamanasaśca dadhrire||29||
na jihiṁsa sūkṣmamapi jantumapi paravadhopajīvinaḥ|
kiṁ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā||30||
akṛśodyamaḥ kṛśadhano'pi paraparibhavāsaho'pi san|
nānyadhanamapahāra tathā bhujagādivānyavibhavāddhi vivyathe||31||
vibhavānvito'pi taruṇo'pi viṣayacapalendriyo'pi san|
naiva ca parayuvatīragamat paramaṁ hi tā dahanato'pyamanyata||32||
anṛtaṁ jagāda na ca kaścidṛtamapi jajalpa nāpriyam|
ślakṣṇamapi ca na jagāvahitaṁ hitamapyuvāca na ca paiśunāca yat||33||
manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ|
kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ||34||
na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat|
mātṛpitṛsutasuhṛtsadṛśaṁ sa dadarśa tatra hi parasparaṁ janaḥ||35||
niyataṁ bhaviṣyati paratra bhavadapi ca bhūtamapyatho|
karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca||36||
iti karmaṇā daśavidhena paramakuśalena bhūriṇā|
bhraṁśini śithilaguṇo'pi yuge vijahāra tatra munisaṁśrayājjanaḥ||37||
na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ|
sarvamaśivamavagamya bhavaṁ bhavasaṁkṣayāya vavṛte na janmane||38||
akathaṁkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ|
strotasi hi vavṛtire bahavo rajasaṁstanutvamapi cakrire pare||39||
vavṛte'tra yo'pi viṣayeṣu vibhavasadṛśeṣu kaścana|
tyāgāvinayaniyamābhirato vijahāra so'pi na cacāla satpathāt||40||
api ca svato'pi parato'pi na bhayamabhavanna daivataḥ|
tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva||41||
iti muditamanāmayaṁ nirāpat kururaghupūrupuropamaṁ puraṁ tat|
abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge||42||
saundaranande mahākāvye 'tathāgata-varṇana' nāma tṛtīya sarga samāpta|
caturthaḥ sargaḥ
bhāryā-yācitaka
munau bruvāṇe'pi tu tatra dharmaṁ dharmaṁ prati jñātiṣu cādṛteṣu|
prāsādasaṁstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ||1||
sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ|
nācintayad vaiśramaṇaṁ na śakraṁ tatsthānahetoḥ kuta eva dharmam||2||
lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti|
dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā||3||
sā hāsahaṁsā nayanadvirephā pīnastanātyunnatapadmakośā|
bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa||4||
rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena|
manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ||5||
sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ|
atītya martyānanupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā||6||
tāṁ sundarī cenna labheta nandaḥ sā vā niṣeveta na taṁ natabhrūḥ|
dvandvaṁ dhruvaṁ tadvikalaṁ na śobhetānyonyahīnāviva rātricandrau||7||
kandarparatyoriva lakṣyabhūtaṁ pramodanāndyoriva nīḍabhūtam|
praharṣatuṣṭyoriva pātrabhūtaṁ dvandvaṁ sahāraṁsta madāndhabhūtam||8||
parasparodvīkṣaṇatatparākṣaṁ parasparavyāhṛtasaktacittam|
parasparāśleṣahṛtāṅgarāgaṁ parasparaṁ tanmithunaṁ jahāra||9||
bhāvānuraktau girinirjharasthau tau kinnarīkiṁpuruṣāvivobhau|
cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau||10||
anyonyasaṁrāgavivardhanena taddvandvamanyonyamarīramacca|
klamāntare'nyonyavinodanena salīlamanyonyamamīmadacca||11||
vibhūṣayāmāsa tataḥ priyāṁ sa siṣeviṣustāṁ na mṛjāvahārtham|
svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṁ sā||12||
dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam|
viśeṣakaṁ yāvadahaṁ karomītyuvāca kāntaṁ sa ca taṁ babhāra||13||
bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṁ sāpi cakāra tādṛk|
niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ||14||
sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa|
bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṁ bhṛkuṭiṁ cakāra||15||
cikṣepa karṇotpalamasya cāṁse kareṇa savyena madālasena|
patrāṅguliṁ cārdhanimīlitākṣe vaktre'sya tāmeva vinirdudhāva||16||
tataścalannūpurayoktritābhyāṁ nakhaprabhodbhāsitarāṅgulibhyām|
padbhyāṁ priyāyā nalinopabhābhyāṁ mūrdhnā bhayānnāma nanāma nandaḥ||17||
sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse|
suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ||18||
sā taṁ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām|
kathaṁ kṛto'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena||19||
patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā|
tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṁ tat||20||
tasyā mukhaṁ tat satamālapatraṁ tāmrādharauṣṭhaṁ cikurāyatākṣam|
raktādhikāgraṁ patitadvirephaṁ saśaivalaṁ padmamivābabhāse||21||
nandastato darpaṇamādareṇa bibhrattadāmaṇḍanasākṣibhūtam|
viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṁ dadarśa||22||
tatkuṇḍalādaṣṭaviśeṣakāntaṁ kāraṇḍavakliṣṭamivāravindam|
nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva||23||
vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ|
tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma||24||
avāṅamukho niṣpraṇāyaśca tasthau bhrāturgṛhe'nyasya gṛhe yathaiva|
tasmādatho preṣyajanapramādād bhikṣāmalabdhvaiva punarjagāma||25||
kācit pipeṣāṅgavilepanaṁ hi vāso'ṅganā kācidavāsayacca|
ayojayat snānavidhiṁ tathānyā jagranthuranyāḥ surabhīḥ srajaśca||26||
tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṁ lalitaṁ niyogam|
kāścinna buddhaṁ dadṛśuryuvatyo buddhasya vaiṣā niyataṁ manīṣā||27||
kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ|
viniṣpatantaṁ sugataṁ dadarśa payodagarbhādiva dīptamarkam||28||
sā gauravaṁ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca|
nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe||29||
anugrahāyāsya janasya śaṅke gururgṛhaṁ no bhagavān praviṣṭaḥ|
bhikṣāmalabdhvā giramāsanaṁ vā śūnyādaraṇyādiva yāti bhūyaḥ||30||
śrutvā maharṣeḥ sa gṛhapraveśaṁ satkārahīnaṁ ca punaḥ prayāṇam|
cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena||31||
kṛtvāñjaliṁ mūrdhani padmakalpaṁ tataḥ sa kāntāṁ gamanaṁ yayāce|
karttu gamiṣyāmi gurau praṇāmaṁ māmabhyanujñātumihārhasīti||32||
sā vepamānā parisasvaje taṁ śālaṁ latā vātasamīriteva|
dadarśa cāśruplutalolanetrā dīrghe ca niśvasya vaco'bhyuvāca||33||
nāhaṁ yiyāsorgurudarśanārthamarhāmi kartuṁ tava dharmapīḍām|
gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṁ na śuṣkaḥ||34||
sacedbhavestvaṁ khalu dīrghasūtro daṇḍaṁ mahāntaṁ tvayi pātayeyam|
muhurmuhustvāṁ śayitaṁ kucābhyāṁ vibodhayeyaṁ ca na cālapeyam||35||
athāpyanāśyānaviśeṣakāyāṁ mayyeṣyasi tvaṁ tvaritaṁ tatastvām|
nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena||36||
ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda|
evaṁ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ||37||
tataḥ stanodvartitatacandanābhyāṁ mukto bhujābhyāṁ na tu mānasena|
vihāya veṣaṁ madanānurūpaṁ satkārayogyaṁ sa vapurbabhāra||38||
sā taṁ prayāntaṁ ramaṇaṁ pradadhyau pradhyānaśūnyasthitaniścalākṣī|
sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṁ mṛgam bhrāntamukhī mṛgīva||39||
didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṁ prati tatvare ca|
vivṛttadṛṣṭiśca śanairyayau tāṁ karīva paśyan sa laḍatkareṇum||40||
chātodarīṁ pīnapayodharoruṁ sa sundarīṁ rukmadarīmivādreḥ|
kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṁ kareṇa||41||
taṁ gauravaṁ buddhagataṁ cakarṣa bhāryānurāgaḥ punarācakarṣa|
so'niścayānnāpi yayau na tasthau turaṁstaraṁgeṣviva rājahaṁsaḥ||42||
adarśanaṁ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam|
śrutvā tato nūpuranisvanaṁ sa punarlalambe hṛdaye gṛhītaḥ||43||
sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ|
jagāma duḥkhena vivartyamānaḥ plavaḥ pratistrota ivāpagāyāḥ||44||
tataḥ kramairdīrghatamaiḥ pracakrame kathaṁ nu yāto na gururbhavediti|
svajeya tāṁ caiva viśeṣakapriyāṁ kathaṁ priyāmārdraviśeṣakāmiti||45||
atha sa pathi dadarśa muktamānaṁ pitṛnagare'pi tathā gatābhimānam|
daśabalamabhito vilambamānaṁ dhvajamanuyāna ivaindramarcyamānam||46||
saundarananda mahākāvye "bhāryā-yācitaka" nāma caturtha sarga samāpta|
pañcamaḥ sargaḥ
nanda-dīkṣā
athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ|
mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ||1||
kecit praṇamyānuyayurmuhūrttaṁ kecit praṇamyārthavaśena jagmuḥ|
kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ||2||
buddhastatastatra narendramārge sroto mahadbhaktimato janasya|
jagāma duḥkhena vigāhamāno jalāgame strota ivāpagāyāḥ||3||
atho mahadbhiḥ pati saṁpatadbhiḥ saṁpūjyamānāya tathāgatāya|
karttuṁ praṇāmaṁ na śaśāka nandastenābhireme tu gurormahimnā||4||
svaṁ cāvasaṅgaṁ pathi nirmumukṣurbhaktiṁ janasyānyamateśva rakṣan|
nandaṁ ca gehābhimukhaṁ jighṛkṣan mārgaṁ tato'nyaṁ sugataḥ prapede||5||
tato viviktaṁ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe|
gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ||6||
śanairvrajanneva sa gauraveṇa paṭāvṛtāṁso vinatārdhakāyaḥ|
adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṁ vākyamidaṁ babhāṣe||7||
prāsādasaṁstho bhagavantamantaḥpraviṣṭamaśrauṣamanugrahāya|
atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato'bhyasūyan||8||
tatsādhu sāhupriya mattpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ|
asau hi madhyaṁ nabhaso yiyāsuḥ kālaṁ pratismārayatīva sūryaḥ||9||
ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena|
tādṛṅ nimittaṁ sugataścakāra nāhārakṛtyaṁ sa yathā viveda||10||
tataḥ sa kṛtvā munaye praṇāmaṁ gṛhaprayāṇāya matiṁ cakāra|
anugrahārthaṁ sugatastu tasmai pātraṁ dadau puraṣkarapatranetraḥ||11||
tataḥ sa loke dadataḥ phalārthaṁ pātrasya tasyāpratimasya pātram|
jagrāha cāpagrahaṇakṣamābhyāṁ padmopamābhyāṁ prayataḥ karābhyām||12||
parāṅmukhantvanyamanaskamārād vijñāya nandaḥ sugataṁ gatāstham|
hastasthapātro'pi gṛhaṁ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ||13||
bhāryānurāgeṇa yadā gṛhaṁ sa pātraṁ gṛhītvā'pi yiyāsureva|
vimohayāmāsa munistatastaṁ rathyāmukhasyāvaraṇena tasya||14||
nirmokṣabījaṁ hi dadarśa tasya jñānaṁ mṛdu kleśarajaśca tīvram|
kleśānukūlaṁ viṣayātmakaṁ ca nandaṁ yatastaṁ munirācakarṣa||15||
saṁkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ|
ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya||16||
ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva|
yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa||17||
nandaḥ sa ca pratyayaneyacetā yaṁ śiśriye tanmayatāmavāpa|
yasmādimaṁ tatra cakāra yannaṁ taṁ snehapaṅkān munirujjihīrṣan||18||
nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat|
bhāryāmukhaṁ vīkṣaṇalolanetraṁ vicintayannārdraviśeṣakaṁ tat||19||
tato munistaṁ priyamālyahāraṁ vasantamāsena kṛtābhihāram|
nināya bhagnapramadāvihāraṁ vidyāvihārābhimataṁ vihāram||20||
dīnaṁ mahākāruṇikastatastaṁ dṛṣṭvā muhūrta karuṇāyamānaḥ|
kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam||21||
yāvanna hiṁsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim|
sarvāsvavasthāsviha vartamānaṁ sarvābhisāreṇa nihanti mṛtyuḥ||22||
sādhāraṇāt svapnanibhādasārāllolaṁ manaḥ kāmasukhānniyaccha|
havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti||23||
śraddhādhanaṁ śreṣṭhatamaṁ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ|
pradhānamadhyātmasukhaṁ sukhebhyo'vidyāratirduḥkhatamāratibhyaḥ||24||
hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ|
jñānāya kṛtyaṁ paramaṁ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam||25||
tanniścitaṁ bhīlkamaśugviyuktaṁ pareṣvanāyattamahāryamanyaiḥ|
nityaṁ śivaṁ śāntisukhaṁ vṛṇīṣva kimindriyārthārthamanarthamūḍhvā ||26||
jarāsamā nāstyamṛjā prajānāṁ vyādheḥ samo nāsti jagatyanarthaḥ|
mṛtyoḥ samaṁ nāsti bhayaṁ pṛthivyāmetattrayaṁ khalvavaśena sevyam||27||
snehena kaścinna samo'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri|
rāgāgninā nāsti samastathāgnistaccet trayaṁ nāsti sukhaṁ ca te'sti ||28||
avaśyabhāvī priyaviprayogastasmāñca śoko niyataṁ niṣevyaḥ|
śokena conmādamupeyivāṁso rājarṣayo'nye'pyavaśā vicelu||29||
prajñāmayaṁ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ|
mahacca dagdhuṁ bhavakakṣajālaṁ saṁghukṣayālpāgnimivātmatejaḥ||30||
yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena|
tathānapekṣo jitalokamoho na daśyate śokabhujaṁgamena||31||
āsthāya yogaṁ parigamya tattvaṁ na trāsamāgacchati mṛtyukāle|
ābaddhavarmā sudhanuḥ kṛtāsro jigīṣayā śūra ivāhavasthaḥ||32||
ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena|
dhṛṣṭaṁ girāntarhṛdayena sīdaṁstatheti nandaḥ sugataṁ babhāṣe||33||
atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam|
prabrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ||34||
nandaṁ tato'ntarmanasā rudantamehīti vaidehamunirjagāda|
śanaistatastaṁ samupetya nando na pravrajiṣyāmyahamityuvāca||35||
śrutvātha nandasya manīṣitaṁ tad buddhāya vaidehamuniḥ śaśaṁsa|
saṁśrutya tasmādapi tasya bhāvaṁ mahāmunirnandamuvāca bhūyaḥ||36||
mayyagraje pravrajite'jitātman bhrātṛṣvanupravrajiteṣu cāsmān|
jñātīṁśca dṛṣṭvā vratino gṛhasthān saṁvinna kiṁ te'sti na vāsti cetaḥ||37||
rājarṣayaste viditā na nūnaṁ vanāni ye śiśriyire hasantaḥ|
niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṁ kṛpaṇeṣu saktāḥ||38||
bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṁ ca śarma|
naivāsti moktuṁ matirālayaṁ te deśaṁ mumūrṣoriva sopasargam||39||
saṁsārakāntāraparāyaṇasya śive kathaṁ te pathi nārurukṣā|
āropyamāṇasya tameva mārgaṁ bhraṣṭasya sārthādiva sārthikasya||40||
yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt|
kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ||41||
praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ|
mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparitacetāḥ||42||
yadā narendrāśca kuṭumbinaśca vihāya bandhūṁśca parigrahāṁśca|
yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto'nurodhaḥ||43||
kiñcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham|
tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ||44||
tatsaumya lolaṁ parigamya lokaṁ māyopamaṁ citramivendrajālam|
priyābhidhānaṁ tyaja mohajālaṁ chettuṁ matiste yadi duḥkhajālam||45||
varaṁ hitodarkamāniṣṭamannaṁ na svādu yat syādahitānubaddham|
yasmādahaṁ tvāṁ viniyojayāmi śive śucau vartmani vipriye'pi||46||
bālasya dhātrī vinigṛhya loṣṭhaṁ yathoddharatyāsyapuṭapraviṣṭam|
tathojjihīrṣuḥ khalu rāgaśalyaṁ tattvāmavocaṁ paruṣaṁ hitāya||47||
aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya|
tadvanmayoktaṁ pratikūlametattubhyaṁ hitodarkamanugrahāya||48||
tadyāvadeva kṣaṇasaṁnipāto na mṛtyurāgacchati yāvadeva|
yāvadvayo yogavidhau samarthaṁ buddhiṁ kuru śreyasi tāvadeva||49||
ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ|
kartāsmi sarvaṁ bhagavan vacaste tathā yathājñāpayasītyuvāca||50||
ādāya vaidehamunistatastaṁ nināya saṁśliṣya viceṣṭamānam|
vyayojayaccāśrupariplutākṣaṁ keśaśriyaṁ chatranibhasya mūrdhnaḥ||51||
atho nataṁ tasya mukhaṁ sabāṣpaṁ pravāsyamāneṣu śiroruheṣu|
vakrāgranālaṁ nalinaṁ taḍāge varṣodakaklinnamivābabhāse||52||
nandastatastarukaṣāyaviraktavāsāścintāvaśo navagṛhīta iva dvipendraḥ|
pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivāvabhāse||53||
saundarananda kāvye "nanda-dīkṣā" nāma pañcama sarga samāpta|
ṣaṣṭhaḥ sargaḥ
bhāryā-vilāpa
tato hṛte bharttari gauraveṇa prītau hṛtāyāmaratau kṛtāyām|
tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse||1||
sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām|
dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena||2||
vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe|
tapaḥ kṣayādapsarasāṁ vareva cyutaṁ vimānāt priyamīkṣamāṇā||3||
sā khedasaṁsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa|
cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā||4||
tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta|
tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā||5||
athātra kācit pramadā sabāṣpāṁ tāṁ duḥkhitāṁ draṣṭumanīpsamānā|
prāsādasopānatalapraṇādaṁ cakāra padbhyāṁ sahasā rudantī||6||
tasyāśca sopānatalapraṇādaṁ śrutvaiva tūrṇaṁ punarutpapāta|
prītyāṁ prasaktaiva ca saṁjaharṣa priyopayānaṁ pariśaṅkamānā||7||
sā trāsayantī valabhīpuṭasthān pārāvatān nūpūranisvanena|
sopānakukṣiṁ prasasāra harṣād bhraṣṭaṁ dukūlāntamacintayantī||8||
tāmaṅganāṁ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṁ prapede|
vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ||9||
sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā|
kṛtvā kare vaktramupopaviṣṭā cintānadīṁ śokajalāṁ tatāra||10||
tasyāḥ mukhaṁ padmasapatnabhūtaṁ pāṇau sthitaṁ pallavarāgatāmre|
chāyāmayasyāmbhasi paṅkajasya babhau nataṁ padmamivopariṣṭāt||11||
sā strīsvabhāvena vicintya tattad dṛṣṭānurāge'bhimukhe'pi patyau|
dharmāśrite tattvamavindamānā saṁkalpya tattadvilalāpa tattat||12||
eṣyāmyanāśyānaviśeṣakāyāṁ tvayīti kṛtvā mayi taṁ pratijñām|
kasmānnu hetordayitapratijñaḥ so'dya priyo me vitathapratijñaḥ||13||
āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya|
kuto vikāro'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt||14||
ratipriyasya priyavartino me priyasya nūnaṁ hṛdaya viraktam|
tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt||15||
rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṁ tato'nyā|
tathā hi kṛtvā mayi moghasāntvaṁ lagnāṁ satiṁ māmāgamad vihāya||16||
bhaktiṁ sa buddhaṁ prati yāvavocattasya prayātuṁ mayi so'padeśaḥ|
munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt||17||
sevārthamādarśanamanyacitto vibhūṣayantyā mama dhārayitvā|
bibharti so'nyasya janasya taṁ cennamo'stu tasmai calasauhṛdāya||18||
necchanti yāḥ śokamavāptumevaṁ śraddhātumarhanti na tā narāṇām|
kva cānuvṛttirmayi sāsya pūrvaṁ tyāgaḥ kva cāyaṁ janavat kṣaṇena||19||
ityevamādi priyaviprayuktā priye'nyadāśaṅkya ca sā jagāda|
saṁbhrāntamāruhya ca tadvimānaṁ tāṁ strī sabāṣpā giramityuvāca||20||
yuvāpi tāvat priyadarśano'pi saubhāgyabhāgyābhijanānvito'pi|
yastvāṁ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi ||21||
mā svāminaṁ svāmini doṣato gāḥ priyaṁ priyārhaṁ priyakāriṇaṁ tam|
na sa tvadanyāṁ pramadāmavaiti svacakravākyā iva cakravākaḥ||22||
sa tu tvadarthaṁ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ|
bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ||23||
śrutvā tato bhartari tāṁ pravṛttiṁ savepathuḥ sā sahasotpapāt|
pragṛhya bāhū virurāva coccairhṛdīva digdhābhihata kareṇuḥ||24||
sā rodanāroṣitaraktadṛṣṭiḥ saṁtāpasaṁkṣobhitagātrayaṣṭiḥ|
papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ||25||
sā padmarāgaṁ vasanaṁ vasānā padmānanā padmadalāyatākṣī|
padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena||26||
saṁcintya sacintya guṇāṁśca bharturdīrghaṁ niśaśvāsa tatāma caiva|
vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva||27||
na bhūṣaṇārtho mama saṁpratīti sā dikṣu cikṣepa vibhūṣaṇāni|
nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva||28||
dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṁ darpaṇamāliliṅge|
yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṁ pramamājaṁ gaṇḍau||29||
sā cakravākīva bhṛśaṁ cukūja śyenāgrapakṣakṣatacakravākā|
vispardhamāneva vimānasaṁsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ||30||
vicitramṛdvāstaraṇe'pi suptā vaiḍūryavajrapratimaṇḍite'pi|
rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā||31||
sandṛśya bhartuśca vibhūṣaṇāni vāsāṁsi vīṇāprabhṛtīṁśca līlāḥ|
tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṁsasāda||32||
sā sundarī śvāsacalodarī hi vajrāgnisaṁbhinnadarīguheva|
śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva||33||
ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau|
cakāra roṣaṁ vicakāra mālyaṁ cakarta vaktraṁ vicakarṣa vastram||34||
tāṁ cārudantīṁ prasabhaṁ rudantīṁ saṁśrutya nāryaḥ paramābhitaptāḥ|
antargṛhādāruruhurvimānaṁ trāsena kinnarya ivādripṛṣṭham||35||
bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ|
sthānānurūpeṇa yathābhimānaṁ nililyire tāmanudahyamānāḥ||36||
tābhirvṛtā harmyatale'ṅganābhiścintātanuḥ sā sutanurbabhāse|
śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye||37||
yā tatra tāsāṁ vacasopapannā mānyā ca tasyā vayasādhikā ca|
sā pṛṣṭhatastāṁ tu samāliliṅge pramṛjya cāśrūṇi vacāṁsyuvāca||38||
rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ|
ikṣvākuvaṁśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni||39||
prāyeṇa mokṣāya viniḥsṛtānāṁ śākyarṣabhāṇāṁ viditāḥ striyaste|
tapovanānīva gṛhāṇi yāsāṁ sādhvīvrataṁ kāmavadāśritānām||40||
yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam|
manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet||41||
athāpi kiṁcid vyasanaṁ prapanno mā caiva tad bhūt sadṛśo'tra bāṣpaḥ|
ato viśiṣṭaṁ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ||42||
atha tvidānīṁ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā|
vītaspṛho dharmamanuprapannaḥ kiṁ viklavā rodiṣi harṣakāle||43||
ityevamuktāpi bahuprakāraṁ snehāttayā naiva dhṛtiṁ cakāra|
athāparā tāṁ manaso'nukūlaṁ kālopapannaṁ praṇayāduvāca||44||
bravīmi satyaṁ suviniścitaṁ me prāptaṁ priyaṁ drakṣyasi śīghrameva|
tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ||45||
aṅke'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṁ tasya pārśve yadi tatra na syāḥ|
āpatsu kṛcchrāsvapi cāgatāsu tvāṁ paśyatastasya bhavenna duḥkham||46||
tvaṁ nirvṛtiṁ gaccha niyaccha bāṣpaṁ taptāśrumokṣāt parirakṣa cakṣuḥ|
yastasya bhāvastvayi yaśca rāgo na raṁsyate tvadvirahāt sa dharme||47||
syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti|
anātmanādāya gṛhonmukhasya punarvimoktuṁ ka ivāsti doṣaḥ||48||
iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā|
dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ||49||
saundarananda mahākāvye "bhāryā-vilāpa" nāma ṣaṣṭha sarga samāpta|
saptamaḥ sargaḥ
nanda-vilāpa
liṅgaṁ tataḥ śāstṛvidhipradiṣṭaṁ gātreṇa bibhranna tu cetasā tat|
bhāryāgataireva manovitarkairjehrīyamāṇo na nananda nandaḥ||1||
sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ|
yānīyabhāvena ca yauvanasya vihārasaṁstho na śamaṁ jagāma||2||
sthitaḥ saḥ dīnaḥ sahakāravīthyāmālīnasaṁmūrcchitaṣaṭpadāyām|
bhṛśaṁ jajṛmbhe yugadīrghabāhurdhyātvā priyāṁ cāpamivācakarṣa||3||
sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam|
dīrghaṁ niśaśvāsa vicintya bhāryāṁ navagraho nāga ivāvaruddhaḥ||4||
śokasya hartā śaraṇāgatānāṁ śokasya karttā pratigarvitānām|
aśokamālambya sa jātaśokaḥ priyāṁ priyāśokakavanāṁ śuśoca||5||
priyāṁ priyāyāḥ pratanuṁ priyaṅguṁ niśāmya bhītāmiva niṣpatantīm|
sasmāra tāmaśrumukhīṁ sabāṣpaḥ priyāṁ priyaṅguprasavāvadātām||6||
puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṁ śikhare niviṣṭām|
saṁkalpayāmāsa śikhāṁ priyāyāḥ śuklāṁśuke'ṭṭālapāśritāyāḥ||7||
latāṁ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām|
niśāmya cintāmagamattadaivaṁ śliṣṭā bhavenmāmapi sundarīti||8||
puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ|
kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra||9||
gandhaṁ vamanto'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ|
tasyānyacittasya śugātmakasya ghrāṇaṁ na janhurhṛdayaṁ pratepuḥ||10||
saṁraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ|
lelihyamānaiśca madhu dvirephaiḥ svanadvanaṁ tasya mano nunoda||11||
sa tatra bhāryāraṇisaṁbhavena vitarkadhūmena tamaḥśikhena|
kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṁ vilalāpa tattat||12||
adyāvagacchāmi suduṣkaraṁ te cakruḥ kariṣyanti ca kurvate ca|
tyaktvā priyāmaśrumukhīṁ tapo ye cerūścariṣyanti caranti caiva||13||
tāvad dṛḍhaṁ bandhanamasti loke na dāravaṁ tāntavamāyasaṁ vā|
yāvad dṛḍhaṁ bandhanametadeva mukhaṁ calākṣaṁ lalitaṁ ca vākyam||14||
chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca|
jñānācca raukṣyācca vinā vimoktuṁ na śakyate snehamayastu pāśaḥ||15||
jñānaṁ na me tacca śamāya yat syānna na cāsti raukṣyaṁ karuṇātmako'smi|
kāmātmakaścāsmi guruśca buddhaḥ sthito'ntare cakragaterivāsmi||16||
ahaṁ gṛhītvāpi hi bhikṣuliṅgaṁ bhrātṝṣiṇā dviguruṇānuśiṣṭaḥ|
sarvāsvavasthāsu labhe na śāntiṁ priyāviyogādiva cakravākaḥ||17||
adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā|
kṛtānutakrodhakamabravīnmāṁ kathaṁkṛto'sīti śaṭhaṁ hasantī||18||
yathaiṣyanāśyānaviśeṣakāyāṁ mayīti yanmāmavadacca sāśru|
pāriplavākṣeṇa mukhena bālā tanme vaco'dyāpi mano ruṇaddhi||19||
buddhvāsanaṁ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ|
saktaḥ kvacinnāhamivaiṣa nūnaṁ śāntastathā tṛpta ivopaviṣṭaḥ||20||
puṁskokilānāmavicintya ghoṣaṁ vasantalakṣmyāmavicārya cakṣuḥ|
śāstraṁ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ||21||
asmai namo'stu sthiraniścayāya nivṛttakautūhalavismayāya|
śāntātmane'ntargatamānāsāya caṅkramyamāṇāya nirutsukāya||22||
nirīkṣamāṇasya jalaṁ sapadmaṁ vanaṁ ca phullaṁ parapuṣṭajuṣṭam|
kasyāsti dhairyaṁ navayauvanasya māse madhau dharmasapatnabhūte||23||
bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ|
jahruḥ striyo devanṛparṣisaṁghān kasmāddhi nāsmadvidhamākṣipeyuḥ||24||
kāmābhibhūto hi hiraṇyaretāḥ svāhāṁ siṣeve madhavānahalyām|
sattvena sargeṇa ca tena hīnaḥ strinirjitaḥ kiṁ bata mānuṣo'ham||25||
sūryaḥ saraṇyūṁ prati jātarāgastatprītaye taṣṭa iti śrutaṁ naḥ|
ratamaśvabhūto'śvavadhūṁ sametya yato'śvinau tau janayāṁbabhūva||26||
strīkāraṇaṁ vairaviśaktabuddhyorvaivasvatāgnyoścalitātmadhṛtyoḥ|
bahūni varṣāṇi babhūva yuddhaṁ kaḥ strīnimittaṁ na caledihānyaḥ||27||
bheje śvapākīṁ munirakṣamālāṁ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ|
yasyāṁ vivaśvāniva bhūjalādaḥ sutaḥ prasūto'sya kapiñjalādaḥ||28||
parāśaraḥ śāpaśarastatharṣiḥ kālīṁ siṣeve jhaṣagarbhayonim|
suto'sya yasyāṁ suṣuve mahātmā dvaipāyano vedavibhāgakarttā||29||
dvaipāyano dharmaparāyaṇaśca reme samaṁ kāśiṣu veśyavadhvā|
yayā hato'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ||30||
tathāṅgirā rāgaparītacetāḥ sarasvatīṁ brahmasutaḥ siṣeve|
sārasvato yatra suto'sya jajñe naṣṭasya vedasya punaḥpravaktā||31||
tathā nṛparṣerdilīpasya yajñe svargastriyāṁ kāśyapa āgatāsthaḥ|
sruvaṁ gṛhītvā sravadātmatejaścikṣepa vahrāvasito yato'bhūt||32||
tathā'ṅgado'ntaṁ tapaso'pi gatvā kāmābhibhūto yamunāmagacchat|
dhīmattaraṁ yatra rathītaraṁ sa sāraṅgajuṣṭaṁ janayāmbabhūva||33||
niśāmya śāntāṁ naradevakanyāṁ vane'pi śānte'pi ca vartamānaḥ|
cacāla dhairyānmuniṛṣyaśrṛṅgaḥ śailo mahīkampa ivoccaśrṛṅgaḥ||34||
brahmarṣibhāvārthamapāsya rājyaṁ bheje vanaṁ yo viṣayeṣvanāsthaḥ|
sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṁ divasaṁ viveda||35||
tathaiva kandarpaśarābhimṛṣṭo rambhāṁ prati sthūlaśirā mumūrccha|
yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tāmapratigṛhyamāṇaḥ||36||
pramadvarāyāṁ ca ruruḥ priyāyāṁ bhujaṅgamenāpahṛtendriyāyām|
saṁdṛśya saṁdṛśya jaghāna sarpān priyaṁ na roṣeṇa tapo rarakṣa||37||
naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ|
tathorvaśīmapsarasaṁ vicintya rājarṣirunmādamagacchadaiḍaḥ||38||
rakto girermūrdhani menakāyāṁ kāmātmakatvācca sa tālajaṅghaḥ|
pādena viśvāvasunā saroṣaṁ vajreṇa hintāla ivābhijaghne||39||
nāśaṁ gatāyāṁ paramāṅganāyāṁ gaṁgājale'naṅgaparītacetāḥ|
janhuśca gaṅgāṁ nṛpatirbhujābhyāṁ rurodha maināka ivācalendraḥ||40||
nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ|
kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ||41||
hṛtāṁ ca saunandakinānu'śocan prāptāmivorvīṁ striyamurvaśīṁ tām|
sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā||42||
bhāryāṁ mṛtāṁ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ|
balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ||43||
svargaṁ gate bhartari śantanau ca kālīṁ jihīrṣan janamejayaḥ saḥ|
avāpa bhīṣmāt samavetya mṛtyuṁ na tadgataṁ manmathamutsasarja||44||
śaptaśca pāṇḍurmadanena nūnaṁ strīsaṁgame mṛtyumavāpsyasīti|
jagāma mādrīṁ na maharṣiśāpādasevyasevī vimamarśa mṛtyum||45||
evaṁvidhā devanṛparṣisaṅghāḥ strīṇāṁ vaśaṁ kāmavaśena jagmuḥ|
dhiyā ca sāreṇa ca durbalaḥ san priyāmapaśyan kimu viklavo'ham||46||
yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṁ kariṣye vidhivat sakāmam|
na hyanyacittasya calendriyasya liṅgaṁ kṣamaṁ dharmapathāccyutasya||47||
pāṇau kapālamavadhārya vidhāya mauṇḍyaṁ mānaṁ nidhāya vikṛtaṁ paridhāya vāsaḥ|
yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so'sti ca nāsti caiva||48||
yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ|
pātraṁ bibharti ca guṇairna ca pātrabhūto liṅgaṁ vahannapi sa naiva gṛhī na bhikṣuḥ||49||
na nyāyyamanvayavataḥ parigṛhya liṅgaṁ bhūyo vimoktumiti yo'pi hi me vicāraḥ|
so'pi praṇaśyati vicintya nṛpapravīrāstānye tapovanamapāsya gṛhāṇyatīyuḥ||50||
śālbādhipo hi sasuto'pi tathāmbarīṣo rāmo'ndha eva sa ca sāṁskṛtirantidevaḥ|
cīrāṇyapāsya dadhire punaraṁśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ||51||
tasmād bhikṣārthaṁ mama gururito yāvadeva prayāt-
styaktvā kāṣāyaṁ gṛhamahamitastāvadeva prayāsye|
pūjyaṁ liṅgaṁ hi skhalitamanaso bibhrataḥ kliṣṭabuddhe-
rnāmutrārthaḥ syādupahatamaternāpyayaṁ jīvalokaḥ||52||
saundarananda mahākāvye "nanda-vilāpa" nāma saptama sarga samāpta|
aṣṭamaḥ sargaḥ
strī-vighna
atha nandamadhīralocanaṁ gṛhayānotsukamutsukotsukam|
abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitrayā||1||
kimidaṁ mukhamaśrudurdinaṁ hṛdayasthaṁ vivṛṇoti te tamaḥ|
dhṛtimehi niyaccha vikriyāṁ na hi bāṣpaśca śamaśca śobhate||2||
dvividhā samudeti vedanā niyataṁ cetasi deha eva ca|
śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ||3||
tadiyaṁ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām|
viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati||4||
atha duḥkhamidaṁ manomayaṁ vada vakṣyāmi yadatra bheṣajam|
manaso hi rajastamasvino bhiṣajo'dhyātmavidaḥ parīkṣakāḥ||5||
nikhilena ca satyamucyatāṁ yadi vācyaṁ mayi saumya manyase|
gatayo vividhā hi cetasāṁ bahuguhyāni mahākulāni ca||6||
iti tena sa coditastadā vyavasāyaṁ pravivakṣurātmanaḥ|
avalambya kare kareṇa taṁ praviveśānyatarad vanāntaram||7||
atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ|
mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ||8||
sa jagāda tataścikīrṣitaṁ ghananiśvāsagṛhītamantarā|
śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam||9||
sadṛśaṁ yadi dharmacāriṇaḥ satataṁ prāṇiṣu maitracetasaḥ|
adhṛtau yadiyaṁ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ||10||
ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi|
na hi bhāvamimaṁ calātmane kathayeyaṁ bruvate'pyasādhave||11||
tadidaṁ śrṛṇu me samāsato na rame dharmavidhāvṛte priyām|
girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran||12||
vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me|
na hi śarma labhe tayā binā nṛpatirhīna ivottamaśriyā||13||
atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ|
śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṁ śanairidam||14||
kṛpaṇaṁ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ|
pravivikṣati vāgurāṁ mṛgaścapalo gītaraveṇa vañcitaḥ||15||
vihagaḥ khalu jālasaṁvṛto hitakāmena janena mokṣitaḥ|
vicaran phalapuṣpavadvanaṁ pravivikṣuḥ svayameva pañcaram||16||
kalabhaḥ kariṇā khalūddhṛtoḥ bahupaṅkād viṣamānnadītalāt|
jalatarṣavaśena tāṁ punaḥ saritaṁ grāhavatīṁ titīrṣati||17||
śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ|
taruṇaḥ khalu jātavibhramaḥ svayamugraṁ bhujagaṁ jighṛkṣati||18||
mahatā khalu jātavedasā jvalitādutpatito vanadrumāt|
punaricchati nīḍatṛṣṇayā patituṁ tatra gatavyatho dvijaḥ||19||
avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ|
na dhṛtiṁ samupaiti na hriyaṁ karuṇaṁ jīvati jīvajīvakaḥ||20||
akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ|
aśanaṁ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati||21||
iti manmathaśokakarṣitaṁ tamanudhyāya muhurnirīkṣya ca|
śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam||22||
avicārayataḥ śubhāśubhaṁ viṣayeṣveva niviṣṭacetasaḥ|
upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava||23||
śravaṇe grahaṇe'tha dhāraṇe paramārthāvagame manaḥśame|
aviṣaktamateścalātmano na hi dharme'bhiratirvidhīyate||24||
viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ|
śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate||25||
ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ|
ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā||26||
api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ|
sadṛśī na gṛhāya cetanā praṇatirvāyuvaśad gireriva||27||
spṛhayet parasaṁśritāya yaḥ paribhūyātmavaśāṁ svatantratām|
upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ||28||
vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam|
samupetya vanaṁ tathā punargṛhasaṁjñaṁ mṛgayeta bandhanam||29||
puruṣaśca vihāya yaḥ kaliṁ punaricchet kalimeva sevitum|
sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām||30||
saviṣā iva saṁśritā latāḥ parimṛṣṭā iva soragā guhāḥ|
vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ||31||
pramadāḥ samadā madapradāḥ pramadā vitamadā bhayapradāḥ|
iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṁ nu tāḥ||32||
svajanaḥ svajanena bhidyate suhadaścāpi suhṛjjanena yat|
paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ||33||
kulajāḥ kṛpaṇībhavanti yadyadayuktaṁ pracaranti sāhasam|
praviśanti ca yaccamūmukhaṁ rabhasāstatra nimittamaṅganāḥ||34||
vacanena haranti valgunā niśitena praharanti cetasā|
madhu tiṣṭhati vāci yoṣitāṁ hṛdaye hālahalaṁ mahadviṣaśam||35||
pradahan dahano'pi gṛhyate viśarīraḥ pavano'pi gṛhyate|
kupito bhujago'pi gṛhyate pramadānāṁ tu mano na gṛhyate||36||
na vapurvimṛśanti na śriyaṁ na matiṁ nāpi kulaṁ na vikramam|
praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva||37||
na vaco madhuraṁ na lālanaṁ smarati strī na ca sauhṛdaṁ kvacit|
kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate||38||
adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam|
praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu||39||
guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat|
dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā||40||
viṣayād viṣayāntaraṁ gatā pracaratyeva yathā hṛtāpi gau|
anavekṣitapūrvasauhṛdā ramate'nyatra gatā tathāṅganā||41||
praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ|
api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam||42||
ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit|
calacittatayā sahastraśo ramayante hṛdayaṁ svameva tāḥ||43||
śvapacaṁ kila senajitsutā cakame mīnaripuṁ kumudvatī|
mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate||44||
kuruhaihayavṛṣṇivaṁśajā bahumāyākavaco'tha śambaraḥ|
munirugratapāśca gautamaḥ samavāpurvanitoddhataṁ rajaḥ||45||
akṛtajñamanāryamasthiraṁ vanitānāmidamīdṛśaṁ manaḥ|
kathamarhati tāsu paṇḍito hṛdayaṁ sañjayituṁ calātmasu||46||
atha sūkṣmamatidvayāśivaṁ laghu tāsāṁ hṛdayaṁ na paśyasi|
kimu kāyamasadgṛhaṁ sravad vanitānāmaśuciṁ na paśyasi||47||
yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṁskṛtam|
aśubhaṁ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi||48||
athavā samavaiṣi tattanūmaśubhāṁ tvaṁ na tu saṁvidasti te|
surabhiṁ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye||49||
anulepanamañjanaṁ srajo maṇimuktātapanīyamaṁśukam|
yadi sādhu kimatra yoṣitāṁ sahajaṁ tāsu vicīyatāṁ śuci||50||
malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ|
yadi sā tava sundarī bhavenniyataṁ te'dya na sundarī bhavet||51||
stravatīmaśuciṁ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam|
yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā||52||
tvacaveṣṭitamasthipañjaraṁ yadi kāyaṁ samavaiṣi yoṣitām|
madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ||53||
śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu|
avicakṣaṇa kiṁ na paśyasi prakṛtiṁ ca prabhavaṁ ca yoṣitām||54||
tadavetya manaḥśarirayorvanitā doṣavatīrviśeṣataḥ|
capalaṁ bhavanotsukaṁ manaḥ pratisaṁkhyānabalena vāryatām||55||
śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam|
upagamya yathā tathā punarna hi bhettuṁ niyamaṁ tvamarhasi||56||
abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ|
nidhanamapi varaṁ sthirātmanaścyutavinayasya na caiva jīvitam||57||
baddhvā yathā hi kavacaṁ pragṛhītacāpo,
nindyo bhavatyapasṛtaḥ samarād rathasthaḥ|
bhaikṣākamabhyupagataḥ parigṛhya liṅgaṁ,
nindyastathā bhavati kāmahṛtendriyāśvaḥ||58||
hāsyo yathā ca paramābharaṇāmbarastrag bhaikṣaṁ caran dhṛtadhanuścalacitramauliḥ|
vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ||59||
yathā svannaṁ bhuktvā paramaśayanīye'pi śayito,
varāho nirmuktaḥ punaraśuci dhāvet paricitam|
tathā śreyaḥ śrṛṇvan praśamasukhamāsvādya guṇavad,
vanaṁ śāntaṁ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ||60||
yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ|
yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṁsargo bahuvidhamanarthāya bhavati||61||
tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān,
matvā kāmasukhaṁ nadījalacalaṁ kleśāya śokāya ca|
dṛṣṭvā durbalamāmapātrasadṛśaṁ mṛtyūpasṛṣṭaṁ jagan-
nirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṁ nārhasi||62||
saundarananda mahākāvye "strī-vighna" nāma aṣṭama sarga samāpta|
navamaḥ sargaḥ
abhimāna-nindā
athaivamukto'pi sa tena bhikṣuṇā jagāma naivopaśamaṁ priyāṁ prati|
tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṁjñavad vacaḥ||1||
yathā hi vaidyasya cikīrṣataḥ śivaṁ vaco na gṛṇhāti mumūrṣurāturaḥ|
tathaiva matto balarūpayauvanairhitaṁ na jagrāha sa tasya tadvacaḥ||2||
na cātra citraṁ yadi rāgapāpmanā mano'bhibhūyeta tamovṛtātmanaḥ|
narasya pāpmā hi tadā nivartate yadā bhavatyantagataṁ tamastanu||3||
tatastathākṣiptamavekṣya taṁ tadā balena rūpeṇa ca yauvanena ca|
gṛhaprayāṇaṁ prati ca vyavasthitaṁ śaśāsa nandaṁ śramaṇaḥ sa śāntaye||4||
balaṁ ca rūpaṁ ca navaṁ ca yauvanaṁ tathāvagacchāmi yathāvagacchasi|
ahaṁ tvidaṁ te trayamavyavasthitaṁ yathāvabuddhye na tathāvabudhyase||5||
idaṁ hi rogāyatanaṁ jarāvaśaṁ nadītaṭānokahavaccalācalam|
na vetsi dehaṁ jalaphenadurbalaṁ balasthatāmātmani yena manyase||6||
yadānnapānāsanayānakarmaṇāmasevanādapyatisevanādapi|
śarīramāsannavipatti dṛśyate bale'bhimānastava kena hetunā||7||
himātapavyādhijarākṣudādibhiryadāpyanarthairupamīyate jagat|
jalaṁ śucau māsa ivārkaraśmibhiḥ kṣayaṁ vrajan kiṁ baladṛpta manyase||8||
tvagasthimāṁsakṣatajātmakaṁ yadā śarīramāhāravaśena tiṣṭhati|
ajasramārtaṁ satatapratikriyaṁ balānvito'smīti kathaṁ vihanyase||9||
yathā ghaṭaṁ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṁ mahārṇavam|
samucchrayaṁ tadvadasāramudvarahan balaṁ vyavasyed viṣayārthamudyataḥ||10||
śarīramāmādapi mṛnmayād ghaṭādidaṁ tu niḥsāratamaṁ mataṁ mama|
ciraṁ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo'yaṁ sudhṛto'pi bhidyate||11||
yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ|
bhavantyanarthāya śarīramāśritāḥ kathaṁ balaṁ rogavidho vyavasyasi||12||
prayānti mantraiḥ praśamaṁ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ|
kvacicca kaṁcicca daśanti pannagāḥ sadā ca sarvaṁ ca tudanti dhātavaḥ||13||
idaṁ hi śayyāsanapānabhojanairguṇaiḥ śarīraṁ ciramapyavekṣitam|
na marṣayatyekamapi vyatikramaṁ yato mahāśīviṣavat prakupyati||14||
yadā himārto jvalanaṁ niṣevate himaṁ nidādhābhihato'bhikāṅkṣati|
kṣudhānvito'nnaṁ salilaṁ tṛṣānvito balaṁ kutaḥ kiṁ ca kathaṁ ca kasya ca||15||
tadevamājñāya śarīramāturaṁ balānvito'smīti na mantumarhasi|
asāramasvantamaniścitaṁ jagajjagatyanitye balamavyavasthitam||16||
kva kārtavīryasya balābhimāninaḥ sahasrabāhobalamarjunasya tat|
cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śrṛṅgāṇyaśanirgiretiva||17||
kva tad valaṁ kaṁsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ|
yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṁ jarā||18||
diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam|
yamāhave kruddhamivāntakaṁ sthitaṁ jaghāna phenāvayavena vāsavaḥ||19||
balaṁ kurūṇāṁ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye|
samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ||20||
ato viditvā balavīryamānināṁ balānvitānāmavamarditaṁ balam|
jagajjarāmṛtyuvaśaṁ vicārayan bale'bhimānaṁ na vidhātumarhasi||21||
balaṁ mahad yadi vā na manyase kuruṣva yuddhaṁ saha tāvadindriyaiḥ|
jayaśca te'trāsti mahacca te balaṁ parājayaśced vitathaṁ ca te balam||22||
tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn
yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye||23||
ahaṁ vapuṣmāniti yacca manyase vicakṣaṇaṁ naitadidaṁ ca gṛhyatām|
kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca||24||
yathā mayūraścalacitracandrako bibharti rūpaṁ guṇavat svabhāvataḥ|
śarīrasaṁskāraguṇādṛte tathā bibharti rūpaṁ yadi rūpavānasi||25||
yadi pratīpaṁ vṛṇuyānna vāsasā na śaucakāle yadi saṁspṛśedapaḥ|
mṛjāviśeṣaṁ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṁ bhavet||26||
navaṁ vayaścātmagataṁ niśāmya yadgṛ honmukhaṁ te viṣayāptaye manaḥ|
niyaccha tacchailanadīrayopamaṁ drutaṁ hi gacchatyanivarti yauvanam||27||
ṛturvyatītaḥ parivartate punaḥ kṣayaṁ prayātaḥ punareti candramāḥ|
gataṁ gataṁ naiva tu saṁnivartate jalaṁ nadīnāṁ ca nṛṇāṁ ca yauvanam||28||
vivarṇitaśmaśru valīvikuñcitaṁ viśīrṇadantaṁ śithilabhru niṣprabham|
yadā mukhaṁ drakṣyasi jarjaraṁ tadā jarābhibhūto vimado bhaviṣyasi||29||
niṣevya pānaṁ madanīyamuttamaṁ niśāvivāseṣu cirād vimādyati|
narastu matto balarūpayouvanairna kaścidaprāpya jarāṁ vimādyati||30||
yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate|
tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati||31||
yathā hi nṛbhyāṁ karapatramīritaṁ samucchritaṁ dāru bhinattyanekadhā|
tathocchritāṁ pātayati prajāmimāmaharniśābhyāmupasaṁhitā jarā||32||
smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṁ grahaḥ|
śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṁ ripuḥ||33||
idaṁ viditvā nidhanasya daiśikaṁ jarābhidhānaṁ jagato mahabhdayam|
ahaṁ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi||34||
ahaṁ mametyeva ca raktacetasāṁ śarīrasaṁjñā tava yaḥ kalau grahaḥ|
tamutsṛjaivaṁ yadi śāmyatā bhaved bhayaṁ hyahaṁ ceti mameti cārchati||35||
yadā śarīre na vaśo'sti kasyacinnirasyamāne vividhairupaplavaiḥ|
kathaṁ kṣamaṁ vettumahaṁ mameti vā śarīrasaṁjñaṁ gṛhamāpadāmidam||36||
sapannage yaḥ kugṛhe sadāśucau rameta nityaṁ pratisaṁskṛte'bale|
sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ||37||
yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṁ ca na cābhirakṣati|
tathaiva kāyo vasanādisādhanaṁ haratyaśeṣaṁ ca na cānuvartate||38||
yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ|
tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā||39||
śarīramārtaṁ parikarṣataścalaṁ na cāsti kiñcit paramārthataḥ sukham|
sukhaṁ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati||40||
yathānapekṣyāgryamapīpsitaṁ sukhaṁ pravādhate duḥkhamupetamaṇvapi|
tathānapekṣyātmani duḥkhamāgataṁ na vidyate kiñcana kasyacit sukhaṁ||41||
śarīramīdṛg bahuduḥkhādhruvaṁ phalānurodhādatha nāvagacchasi|
dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṁ gauriva śasyalālasā||42||
na kāmabhogā hi bhavanti tṛptaye havīṁṣi dīptasya vibhāvasoriva|
yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu varddhate||43||
yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṁ nigacchati|
tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati||44||
yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam|
tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā||45||
anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā|
anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ||46||
ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṁ|
paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ||47||
yathopayuktaṁ rasavarṇagandhavad vadhāya kimpākaphalaṁ na puṣṭaye|
niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye||48||
tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasahitaṁ hitam|
juṣasva me sajjanasaṁmataṁ mataṁ pracakṣva vā niścayamud giran giram||49||
iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ|
na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ||50||
nandasya bhāvamavagamya tataḥ sa bhikṣuḥ
pāriplavaṁ gṛhasukhābhimukhaṁ na dharme|
sattvāśayānuśayabhāvaparīkṣakāya
buddhāya tattvaviduṣe kathayāṁcakāra||51||
saundarananda mahākāvye "abhimāna-nindā" nāma navama sarga samāpta|
daśamaḥ sargaḥ
svarga-darśana
śrutvā tataḥ sadvratamutsisṛkṣuṁ bhāryāṁ didṛkṣuṁ bhavanaṁ vivikṣum|
nandaṁ nirānandamapetadhairyamabhyujjihīrṣurmunirājuhāva||1||
taṁ prāptamaprāptavimokṣamārgaṁ papraccha cittaskhalitaṁ sucittaḥ|
sa hrīmate hrīvinato jagāda svaṁ niścayaṁ niścayakovidāya||2||
nandaṁ viditvā sugatastatastaṁ bhāryābhidhāne tamasi bhramantam|
pāṇau gṛhītvā viyadutpapāta malaṁ jale sādhurivojjihīrṣuḥ||3||
kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne|
anyonyasaṁśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau||4||
tau devadārūttamagandhavantaṁ nadīsaraḥprasravaṇaughavantam|
ājagmatuḥ kāñcanadhātumantaṁ devarṣimantaṁ himavantamāśu||5||
tasmin girau cāraṇāsiddhajuṣṭe śive havirdhūmakṛtottarīye|
agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya||6||
śāntendriye tatra munau sthite tu savismayaṁ dikṣu dadarśa nandaḥ|
darīśca kuñjāṁśca vanaukasaśca vibhūṣaṇaṁ rakṣaṇameva cādreḥ||7||
bahvāyate tatra site hi śṛṅge saṁkṣiptabarhaḥ śayito mayūraḥ|
bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse||8||
manaḥśīlādhātuśilāśrayeṇa pītākṛtāṁso virarāja siṁhaḥ|
saṁtaptacāmīkarabhakticitraṁ rūpyāṅgadaṁ śīrṇamivāmbikasya||9||
vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ|
babhau gireḥ prasravaṇa pipāsurditsan pitṛbhyo'mbha ivāvatīrṇaḥ||10||
calatkadambe himavannitambe tarau pralambe camaro lalambe|
chettuṁ vilagnaṁ na śaśāka bālaṁ kulodgatāṁ prītimivāryavṛttaḥ||11||
suvarṇagaurāśca kirātasaṁghā mayūrapitrojjvalagātralekhāḥ|
śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya||12||
darīcarīṇāmatisundarīṇāṁ manoharaśroṇikucodarīṇām|
vṛndāni rejurdiśi kinnarīṇāṁ puṣpotkacānāmiva vallarīṇām||13||
nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ|
tebhyaḥ phalaṁ nāpurato'pajagmurmoghaprasādebhya iveśvarebhyaḥ||14||
tasmāttu yūthādapasāryamāṇāṁ niṣpīḍitālaktakaraktavaktrām|
śākhāmṛgīmekavipannadṛṣṭiṁ dṛṣṭvā munirnandamidaṁ babhāṣe||15||
kā nanda rūpeṇa ca ceṣṭayā ca saṁpaśyataścārutarā matā te|
eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ||16||
ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṁ kiṁcididaṁ jagāda|
kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā||17||
tato munistasya niśamya vākyaṁ hetvantaraṁ kiṁcidavekṣamāṇaḥ|
ālambya nandaṁ prayayau tathaiva krīḍāvanaṁ vajradharasya rājñaḥ||18||
ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ|
citrāṁ samastāmapi kecidanye ṣaṇṇāmṛtūnāṁ śriyamudvahanti||19||
puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ|
karṇānukūlānavataṁsakāṁśca pratyarthibhūtāniva kuṇḍalānām||20||
raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ|
praphullanīlotpalarohiṇo'nye sonmīlitākṣā eva bhānti vṛkṣāḥ||21||
nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni|
atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṁsi phalanti vṛkṣāḥ||22||
hārān maṇinuttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi|
evaṁvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ||23||
vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi|
sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ||24||
yatrāyatāṁścaiva tatāṁśca tāṁstān vādyasya hetūn suṣirān ghanāṁśca|
phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyāstridaśālayānām||25||
mandāravṛkṣāṁśca kuśeśayāṁśca puṣpānatān kokanadāṁśca vṛkṣān|
ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ||26||
kṛṣṭe tapaḥśīlahalairakhinnaistriviṣṭapakṣetratale prasūtāḥ|
evaṁvidhā yatra sadānuvṛttā divaukasāṁ bhogavidhānavṛkṣāḥ||27||
manaḥśilābhairvadanairvihaṁgā yatrākṣibhiḥ sphāṭikasaṁnibhaiśca|
śāvaiśca pakṣairabhilohitāntairmāñjiṣṭhakairardhasitaiśca pādaiḥ||28||
citraiḥ suvarṇacchadanaistathānye vaiḍuryanīlairnayanaiḥ prasannaiḥ|
vihaṁgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti||29||
raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ|
vaiḍūryavarṇābhirupāntamadhyeṣvalaṁkṛtā yatra khagāścaranti||30||
rociṣṇavo nāma patatriṇo'nye diptāgnivarṇā jvalitairivāsyaiḥ|
bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ||31||
yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ|
svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṁprabhāḥ puṇyakṛto ramante||32||
pūrvaṁ tapomūlyaparigraheṇa svargakrayārthaṁ kṛtaniścayānām|
manāṁsi khinnāni tapodhanānāṁ haranti yatrāpsaraso laḍantyaḥ||33||
nityotsavaṁ taṁ ca niśāmya lokaṁ nistandrinidrāratiśokarogam|
nando jarāmṛtyuvaśaṁ sadārtaṁ mene śmaśānapratimaṁ nṛlokam||34||
aindraṁ vanaṁ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ|
harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ||35||
sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṁ vihārāḥ|
divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṁ surāṇām||36||
tāsāṁ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṁ babhañjuḥ|
anyonyaharṣān nanṛtustathānyāścitrāṅgahārāḥ stanabhinnahārāḥ||37||
kāsāṁcidāsāṁ vadanāni rejurvanāntarebhyaścalakuṇḍalāni|
vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni||38||
tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ|
nandasya rāgeṇa tanurvivepe jale cale candramasaḥ prabheva||39||
vapuśca divyaṁ lalitāśca ceṣṭāstataḥ sa tāsāṁ manasā jahāra|
kautūhalāvarjitayā ca dṛṣṭyā saṁśleṣatarṣādiva jātarāgaḥ||40||
sa jātatarṣo'psarasaḥ pipāsustatprāptaye'dhiṣṭhitaviklavārtaḥ|
lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṁ cakāra||41||
yathā manuṣyo malinaṁ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti|
malakṣayārthaṁ na malodbhavārthaṁ rajastathāsmai munirācakarṣa||42||
doṣāṁśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṁ yateta|
rāgaṁ tathā tasya munirjighāṁsurbhūyastaraṁ rāgamupānināya||43||
dīpaprabhāṁ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ|
manuṣyaloke dyutimaṅganānāmantardadhātyapsarasāṁ tathā śrīḥ||44||
mahacca rūpaṁ svaṇu hanti rūpaṁ śabdo mahān hanti ca śabdamalpam|
gurvī rujā hanti rujāṁ ca mṛdvīṁ sarvo mahān heturaṇorvadhāya||45||
muneḥ prabhāvācca śaśāka nandastaddarśanaṁ soḍhumasahyamanyaiḥ|
avītarāgasya hi durbalasya mano dahedapsarasāṁ vapuḥśrīḥ||46||
matvā tato nandamudīrṇarāgaṁ bhāryānurodhādapavṛttarāgam|
rāgeṇa rāgaṁ pratihantukāmo munirvirāgo giramityuvāca||47||
etāḥ striyaḥ paśya divaukasastvaṁ nirīkṣya ca brūhi yathārthatattvam|
etāḥ kathaṁ rūpaguṇairmatāste sa vā jano yatra gataṁ manaste||48||
athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ|
sagadgadaṁ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ||49||
haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ|
tadantare'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya||50||
āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām|
tasyāṁ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām||51||
yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena|
rāgeṇa pūrvaṁ mṛdunābhitapto rāgāgninānena tathābhidahye||52||
vāgvāriṇāṁ māṁ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ|
rāgāgniradyaiva hiṁ māṁ didhakṣuḥ kakṣaṁ savṛkṣāgramivotthito'gniḥ||53||
prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me|
asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṁ mumūrṣave||54||
anarthabhogena vighātadṛṣṭinā pramādadaṁṣṭreṇa tamoviṣāgninā|
ahaṁ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṁ mahābhiṣak||55||
anena daṣṭo madanāhinā'hinā na kaścidātmanyanavasthitaḥ sthitaḥ|
mumoha bodhyorhyacalātmano mano babhūva dhīmāṁśca sa śantanustanuḥ||56||
sthite viśiṣṭe tvayi saṁśraye śraye yathā na yāmīha vasan diśaṁ diśam|
yathā ca labdhvā vyasanakṣayaṁ kṣayaṁ vrajāmi tanme kuru śaṁsataḥ sataḥ||57||
tato jighāṁsurhṛdi tasya tattamastamonudo naktamivotthitaṁ tamaḥ|
maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ||58||
dhṛtiṁ pariṣvajya vidhūya vikriyāṁ nigṛhya tāvacchrutacetasī śṛṇu|
imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṁ tapaḥ||59||
imā hi śakyā na balānna sevayā na saṁpradānena na rūpavattayā|
imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ||60||
ihādhivāso divi daivataiḥ samaṁ vanāni ramyāṇyajarāśca yoṣitaḥ|
idaṁ phalaṁ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ||61||
kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā|
asaṁśayaṁ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ||62||
tadapramatto niyame samudyato ramasva yadyapsaraso'bhilipsase|
ahaṁ ca te'tra pratibhūḥ sthire vrate yathā tvamābhiniyataṁ sameṣyasi||63||
ataḥparaṁ paramamiti vyavasthitaḥ parāṁ dhṛtiṁ paramamunau cakāra saḥ|
tato muniḥ pavana ivāmbarāt patan pragṛhya taṁ punaragamanmahītalam||64||
saundarananda mahākāvye "svarga-darśana" nāma daśama sarga samāpta|
ekādaśaḥ sargaḥ
svarga kī hīnatā
tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ|
babandha niyamastambhe durdamaṁ capalaṁ manaḥ||1||
so'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ|
cacāra viraso dharmaṁ niveśyāpsaraso hṛdi||2||
tathā lolendriyo bhūtvā dayitendriyagocaraḥ|
indriyārthavaśādeva babhūva niyatendriyaḥ||3||
kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ|
paramācāryaviṣṭabdho brahmacaryeṁ cacāra saḥ||4||
saṁvṛtena ca śāntena tīvreṇa madanena ca|
jalāgneriva saṁsargācchaśāma ca śuśoṣa ca||5||
svabhāvadarśanīyo'pi vairūpyamagamat param|
cintayāpsarasāṁ caiva niyamenāyatena ca||6||
prastāveṣvapi bhāryāyāṁ priyabhāryastathāpi saḥ|
vītarāga ivātasthau na jaharṣa na cukṣubhe||7||
taṁ vyavasthitamājñāya bhāryārāgāt parāṅmukham|
abhigamyābravīnnandamānandaḥ praṇayādidam||8||
aho sadṛśamārabdhaṁ śrutamasyābhijanasya ca|
nigṛhītendriyaḥ svastho niyame yadi saṁsthitaḥ||9||
abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ|
yadiyaṁ saṁvidutpannā neyamalpena hetunā||10||
vyādhiralpena yatnena mṛduḥ pratinivāryate|
prabalaḥ prabalaireva yatnairnaśyati vā na vā||11||
durharo mānaso vyādhirbalavāṁśca tavābhavat|
vinivṛtto yadi [ca] te sarvathā dhṛtimānasi||12||
duṣkaraṁ sādhvanāryeṇa māninā caiva mārdavam|
atisargaśca lubdhena brahmacaryaṁ ca rāgiṇā||13||
ekastu mama saṁdehastavāsyāṁ niyame dhṛtau|
atrānunayamicchāmi vaktavyaṁ yadi manyase||14||
ārjavābhihitaṁ vākyaṁ na ca mantavyamanyathā|
rūkṣamapyāśaye śuddhe rukṣato naiti sajjanaḥ||15||
apriyaṁ hi hitaṁ snigdhamasnigdhamahitaṁ priyam|
durlabhaṁ tu priyahitaṁ svādu pathyamivauṣadham||16||
viśvāsaścārthacaryā ca sāmānyaṁ sukhaduḥkhayoḥ|
marṣaṇaṁ praṇayaścaiva mitravṛttiriyaṁ satām||17||
tadidaṁ tvāṁ vivakṣāmi praṇayānna jighāṁsayā|
tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum||18||
apsarobhṛtako dharmaṁ carasītyabhidhīyase|
kimidaṁ bhūtamāhosvit parihāso'yamīdṛśaḥ||19||
yadi tāvadidaṁ satyaṁ vakṣyāmyatra yadauṣadham|
auddhatyamatha vaktṛṇāmabhidhāsyāmi tadrajaḥ||20||
ślakṣṇapūrvamatho tena hṛdi so'bhihatastadā|
dhyātvā dīrghaṁ niśaśvāsa kiñciccāvāṅmukho'bhavat||21||
tatastasyeṅgitaṁ jñātvā manaḥsaṁkalpasūcakam|
babhāṣe vākyamānando madhurodarkamapriyam||22||
ākāreṇāvagacchāmi tava dharmaprayojanam|
yajjñātvā tvayi jātaṁ me hāsyaṁ kāruṇyameva ca||23||
yathāsanārthaṁ skandhena kaścid gurvīṁ śilāṁ vahet|
tadvattvamapi kāmārthaṁ niyamaṁ voḍhumudyataḥ||24||
titāḍayiṣayā dṛpto yathā meṣo'parsati|
tadvadabrahmacaryāya brahmacaryamidaṁ tava||25||
cikrīṣanti yathā paṇyaṁ vaṇijo lābhalipsayā|
dharmacaryā tava tathā paṇyabhūtā na śāntaye||26||
yathā phalaviśeṣārtha bījaṁ vapati kārṣakaḥ|
tadvad viṣayakārpaṇyād viṣayāṁstyaktavānasi||27||
ākāṅkṣecca yathā rogaṁ pratīkārasukhepsayā|
duḥkhamanvicchati bhavāṁstathā viṣayatṛṣṇayā||28||
yathā paśyati madhveva na prapātamavekṣate|
paśyasyapsarasastadvad bhraṁśamante na paśyasi||29||
hṛdi kāmāgninā dīpte kāyena vahato vratam|
kimidaṁ brahmacaryaṁ te manasābrahmacāriṇaḥ||30||
saṁsāre vartamānena yadā cāpsarasastvayā|
prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā||31||
tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ|
nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛṣtaye||32||
atṛptau sa kutaḥ śāntiraśāntau ca kutaḥ sukham|
asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ||33||
riraṁsā yadi te tasmādadhyātme dhīyatāṁ manaḥ|
praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ||34||
na tatra kāryaṁ tūryaiste na strībhirna vibhūṣaṇaiḥ|
ekastvaṁ [yatra]tatrasthastayā ratyābhiraṁsyase||35||
mānasaṁ balavad duḥkhaṁ tarṣe tiṣṭhati tiṣṭhati|
taṁ tarṣaṁ chindhi duḥkhaṁ hi tṛṣṇā cāsti ca nāsti ca||36||
saṁpattau vā vipattau vā divā vā naktameva vā|
kāmeṣu hi satṛṣṇasya na śāntirupapadyate||37||
kāmānāṁ prārthanā duḥkhā prāptau tṛptirna vidyate|
viyogānniyataḥ śoko viyogaśca dhruvo divi||38||
kṛtvāpi duṣkaraṁ karma svarge labdhvāpi durlabham|
nṛlokaṁ punarevaiti pravāsāt svagṛhaṁ yathā||39||
yadā bhraṣṭasya kuśalaṁ śiṣṭaṁ kiṁcinna vidyate|
tiryakṣu pitṛloke vā narake copapadyate||40||
tasya bhuktavataḥ svarge viṣayānuttamānapi|
bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ||41||
śyenāya prāṇivātsalyāt svamāṁsānyapi dattavān|
śiviḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram||42||
śakrasyārdhāsanaṁ gatvā pūrvapārthiva eṁva yaḥ|
sa devatvaṁ gataḥ kāle māndhātādhaḥ punaryayau||43||
rājyaṁ kṛtvāpi devānāṁ papāta nahuṣo bhuvi|
prāptaḥ kila bhujaṁgatvaṁ nādyāpi parimucyate||44||
tathaivelivilo rājā rājavṛttena saṁskṛtaḥ|
svargaṁ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave||45||
bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ|
karmabhirdyāmabhikrīya tatkṣayāt punaratyajan||46||
asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ|
śriyaṁ samanuśocantaḥ pātālaṁ śaraṇaṁ yayuḥ||47||
kiṁ ca rājarṣibhistāvadasurairvā surādibhiḥ|
mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram||48||
saṁsadaṁ śobhāyitvaindrīmupendraścendravikramaḥ|
kṣīṇakarmā papātorvīṁ madhyādapsarasāṁ rasan||49||
hā caitraratha hā vāpi hā mandākini hā priye|
ityārtā vilapanto'pi gāṁ patanti divaukasaḥ||50||
tīvraṁ hyutpadyate duḥkhamiha tāvanmumūrṣatām|
kiṁ punaḥ patatāṁ svargādevānte sukhasevinām||51||
rajo gṛṇhanti vāsāṁsi mlāyanti paramāḥ srajaḥ|
gātrebhyo jāyate svedo ratirbhavati nāsane||52||
etānyādau nimittāni cyutau svargād divaukasām|
aniṣṭānīva martyānāmariṣṭāni mumūrṣatām||53||
sukhamutpadyate yacca divi kāmānupāśnatām|
yacca duḥkhaṁ nipatatāṁ duḥkhameva viśiṣyate||54||
tasmādasvantamatrāṇamaviśvāsyamatarpakam|
vijñāya kṣayiṇaṁ svargamapavarge matiṁ kuru||55||
aśarīraṁ bhavāgraṁ hi gatvāpi munirudrakaḥ|
karmaṇo'nte cyutastasmāt tiryagyoniṁ prapatsyate||56||
maitrayā saptavārṣikyā brahmalokamito gataḥ|
sunetraḥ punarāvṛtto garbhavāsamupeyivān||57||
yadā caiśvaryavanto'pi kṣayiṇaḥ svargavāsinaḥ|
ko nāma svargavāsaya kṣeṣṇave spṛhayed budhaḥ||58||
sūtreṇa baddho hi yathā vihaṁgo vyāvartate dūragato'pi bhūyaḥ|
ajñānasūtreṇa tathāvabaddho gato'pi dūraṁ punareti lokaḥ||59||
kṛtvā kālavilakṣaṇaṁ pratibhuvā mukto yathā bandhanād
bhuktvā veśmasukhānyatītya samayaṁ bhūyo viśed vandhanaṁ|
tadvad dyāṁ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān
kāle karmasu teṣu bhuktaviṣayeṣvākṛṣate gāṁ punaḥ||60||
antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā
jānanti vyasanaṁ na rodhajanitaṁ svasthāścarantyambhasi|
antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino
manyante śivamacyutaṁ dhruvamiti svaṁ sthānamāvartakam||61||
tajjanmavyādhimṛtyuvyasanaparigataṁ matvā jagadidaṁ
saṁsāre bhrāmyamāṇaṁ divi nṛṣu narake tiryak-pitṛṣu ca|
yattrāṇaṁ nirbhayaṁ yacchivamamarajaraṁ niḥśokamamṛtaṁ
taddhetorbrahmacaryaṁ cara jahi hi calaṁ svargaṁ prati rucim||62||
saundarananda mahākāvye "svarga kī hīnatā" nāma ekādaśa sarga samāpta||
dvādaśaḥ sargaḥ
viveka
apsarobhṛtako dharmaṁ carasītyatha coditaḥ|
ānandena tadā nandaḥ paraṁ vrīḍamupāgamat||1||
tasya vrīḍena mahatā pramodo hṛdi nābhavat|
aprāmodyena vimukhaṁ nāvatasthe vrate manaḥ||2||
kāmarāgapradhāno'pi parihāsasamo'pi san|
paripākagate hetau na sa tanmamṛṣe vacaḥ||3||
aparīkṣakabhāvācca pūrvaṁ matvā divaṁ dhruvam|
tasmāt kṣeṣṇuṁ pariśrutya bhṛśaṁ saṁvegameyivān||4||
tasya svargānnivavṛte saṁkalpāśvo manorathaḥ|
mahāratha ivonmārgādapramattasya sāratheḥ||5||
svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat|
mṛṣṭādapathyād virato jijīviṣurivāturaḥ||6||
visasmāra priyāṁ bhāryāmapsarodarśanād yathā|
tathānityatayodvignastatyājāpsaraso'pi saḥ||7||
mahatāmapi bhūtānāmāvṛttiriti cintayan|
saṁvegācca sarāgo'pi vītarāga ivābhavat||8||
babhūva sa hi saṁvegaḥ śreyasastasya vṛddhaye|
dhāturedhirivākhyāte paṭhito'kṣaracintakaiḥ||9||
na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ|
triṣu kāleṣu sarveṣu nipāto'stiriva smṛtaḥ||10||
khelagāmī mahābāhurgajendra iva nirmadaḥ|
so'bhyagacchad guruṁ kāle vivakṣurbhāvamātmanaḥ||11||
praṇamya ca gurau murdhnā bāṣpavyākulalocanaḥ|
kṛtvāñjalimuvācedaṁ hriyā kiṁcidavāṅmukhaḥ||12||
apsaraḥ prāptaye yanme bhagavan pratibhūrasi|
nāpsarobhirmamārtho'sti pratibhūtvaṁ tyajāmyaham||13||
śrutvā hyāvartakaṁ svargaṁ saṁsārastha ca citratām|
na martyeṣu na deveṣu pravṛttirmama rocate||14||
yadi prāpya divaṁ yatnānniyamena damena ca|
avitṛptāḥ patantyante svargāya tyāgine namaḥ||15||
ataśca nikhilaṁ lokaṁ viditvā sacarācaram|
sarvaduḥkhakṣayakare tvaddharme parame rame||16||
tasmād vyāsasamāsābhyāṁ tanme vyākhyātumarhasi|
yacchrutvā śṛṇvatāṁ śreṣṭha paramaṁ prāpnuyāṁ padam||17||
tatastasyāśayaṁ jñātvā vipakṣāṇindriyāṇi ca|
śreyaścaivāmukhībhūtaṁ nijagāda tathāgataḥ||18||
aho pratyavamarśo'yaṁ śreyasaste purojavaḥ|
araṇyāṁ mathyamānāyāmagnerdhūma ivotthitaḥ||19||
ciramunmārgavihṛto lolairindriyavājibhiḥ|
avatīrṇo'si panthānaṁ diṣṭyā dṛṣṭyavimūḍhayā||20||
adya te saphalaṁ janma lābho'dya sumahāṁstava|
yasya kāmarasajñasya naiṣkramyāyotsukaṁ manaḥ||21||
loke'sminnālayārāme nivṛttau durlabhā ratiḥ|
vyathante hyapunarbhāvāt prapātādiva bāliśāḥ||22||
duḥkhaṁ na syāt sukhaṁ me syāditi prayatate janaḥ|
atyantaduḥkhoparamaṁ sukhaṁ tacca na budhyate||23||
aribhūteṣvanityeṣu satataṁ duḥkhahetuṣu|
kāmādiṣu jagat saktaṁ na vetti sukhamavyayam||24||
sarvaduḥkhāpahaṁ tattu hastasthamamṛtaṁ tava|
viṣaṁ pītvā yadagadaṁ samaye pātumicchasi||25||
anarhasaṁsārabhayaṁ mānārhaṁ te cikīrṣitam|
rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ||26||
rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ|
sadoṣaṁ salilaṁ dṛṣṭvā pathineva pipāsunā||27||
īdṛśī nāma buddhiste viruddhā rajasābhavat|
rajasā caṇḍavātena vivasvata iva prabhā||28||
sā jighāṁsustamo hārdaṁ yā saṁprati vijṛmbhate|
tamo naiśaṁ prabhā saurī vinirgīrṇeva meruṇā||29||
yuktarūpamidaṁ caiva śuddhasattvasya cetasaḥ|
yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā||30||
dharmacchandamimaṁ tasmādvivardhayitumarhasi|
sarvadharmā hi dharmajña niyamācchandahetavaḥ||31||
satyāṁ gamanabuddhau hi gamanāya pravartate|
śayyābuddhau ca śayanaṁ sthānabuddhau tathā sthitiḥ||32||
antarbhūmigataṁ hyambhaḥ śraddadhāti naro yadā|
arthiṁtve sati yatnena tadā khanati gāmimām||33||
nārthī yadyagninā vā syācchraddadhyāttaṁ na vāraṇau|
mathnīyānnāraṇiṁ kaścittabhaāve sati mathyate||34||
sasyotpattiṁ yadi na vā śraddadhyāt kārṣakaḥ kṣitau|
arthī sasyena vā na syād bījāni na vaped bhuvi||35||
ataśca hasta ityuktā mayā śraddhā viśeṣataḥ|
yasmād gṛṇhāti saddharmaṁ dāyaṁ hasta yato yathāḥ||36||
prādhānyādindriyamiti sthiratvād balamityataḥ|
guṇadāridrayaśamanād dhanamityabhivarṇitā||37||
rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā|
loke'smin durlabhatvācca ratnamityabhibhāṣitā||38||
punaśca bījamityuktā nimittaṁ śreyaso yadā|
pāvanārthena pāpasya nadītyabhihitā punaḥ||39||
yasmāddharmasya cotpattau śraddhā kāraṇamuttamam|
mayoktā kāryatastasmāttatra tatra tathā tathā||40||
śraddhāṅkuramimaṁ tasmāt saṁvardhayitumarhasi|
tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ||41||
vyākulaṁ darśanaṁ yasya durbalo yasya niścayaḥ|
tasya pāriplavā śraddhā na hiṁ kṛtyāya vartate||42||
yāvattattvaṁ na bhavati hi dṛṣṭaṁ śrutaṁ vā
tāvacchraddhā na bhavati balasthā sthirā vā|
dṛṣṭe tattve niyamaparibhūtendriyasya
śraddhāvṛkṣo bhavati saphalaścāśrayaśca||43||
saundarananda mahākāvya meṁ "viveka" nāmaka dvādaśa sarga samāpta|
trayodaśaḥ sargaḥ
śīla evaṁ indriya-saṁyama
atha saṁrādhito nandaḥ śraddhāṁ prati maharṣiṇā|
pariṣikto'mṛteneva yuyuje parayā mudā||1||
kṛtārthamiva taṁ mene saṁbuddhaḥ śraddhayā tayā|
mene prāptamiva śreyaḥ sa ca buddhena saṁskṛtaḥ||2||
ślakṣṇena vacasā kāṁścit kāṁścit paruṣayā girā|
kāṁścidābhyāmupāyābhyāṁ sa vininye vināyakaḥ||3||
pāṁsubhyaḥ kāñcanaṁ jātaṁ viśuddhaṁ nirmalaṁ śuci|
sthitaṁ pāṁsuṣvapi yathā pāṁsudoṣairna lipyate||4||
padmaparṇaṁ yathā caiva jale jātaṁ jale sthitam|
upariṣṭādadhastādvā na jalenopalipyate||5||
tadvalloke munirjāto lokasyānugrahaṁ caran|
kṛtitvānnirmalatvācca lokadharmairna lipyate||6||
śleṣaṁ tyāgaṁ priyaṁ rūkṣaṁ kathāṁ ca dhyānameva ca|
mantukāle cikitsārthaṁ cakre nātmānuvṛttaye||7||
ataśca sandadhe kāyaṁ mahākaruṇayā tayā|
mocayeyaṁ kathaṁ duḥkhāt sattvānītyanukampakaḥ||8||
atha saṁharṣaṇānnandaṁ viditvā bhājanīkṛtam|
abravīd bruvatāṁ śreṣṭhaḥ kramajñaḥ śreyasāṁ kramam||9||
ataḥ prabhṛti bhūyastvaṁ średdhendriyapuraḥsaraḥ|
amṛtasyāptaye saumya vṛttaṁ rakṣitumarhasi||10||
prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|
uttāno vivṛto gupto'navacchidrastathā kuru||11||
uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|
gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||
śarīravacasoḥ śuddhau saptāṁge cāpi karmaṇi|
ājīvasamudācāraṁ śaucāt saṁskartumarhasi||13||
doṣāṇāṁ kuhanādīnāṁ pañcānāmaniṣevaṇāt|
tyāgācca jyotiṣādīnāṁ caturṇāṁ vṛttighātinām||14||
prāṇidhānyadhanādīnāṁ varjyānāmapratigrahāt|
bhaikṣāṅgānāṁ nisṛṣṭānāṁ niyatānāṁ pratigrahāt||15||
parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṁpadā|
kuryā duḥkhapratīkāraṁ yāvadeva vimuktaye||16||
karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|
ājīvaḥ pṛthagevokto duḥśodhatvādayaṁ mayā||17||
gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|
ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||
etāvacchīlamityuktamācāro'yaṁ samāsataḥ|
asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||
tasmāccāritrasampanno brahmacaryamidaṁ cara|
aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||
śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|
sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||
mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|
vairāgyasyāpi saṁvedaḥ saṁvido jñānadarśanam||22||
jñānasyopaniṣaccaiva samādhirupadhāryatām|
samādherapyupaniṣat sukhaṁ śārīramānasam||23||
praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|
praśrabdherapyupaniṣat prītirapyavagamyatām||24||
tathā prīterupaniṣat prāmodyaṁ paramaṁ matam|
prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||
ahṛllekhasya manasaḥ śīlaṁ tūpaniṣacchuci|
ataḥ śīlaṁ nayatyagryamiti śīlaṁ viśodhaya||26||
śīlanācchīlamityuktaṁ śīlanaṁ sevanādapi|
sevanaṁ tannideśācca nideśaśca tadāśrayāt||27||
śīlaṁ hi śaraṇaṁ saubhya kāntāra iva daiśikaḥ|
pitraṁ bandhuśca rakṣā ca dhanaṁ ca balameva ca||28||
yataḥ śīlamataḥ saumya śīlaṁ saṁskartumarhasi|
etatsthānamathānye [nanyaṁ] ca mokṣārambheṣu yoginām||29||
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|
indriyāṇīndriyārthebhyo nivārayitumarhasi||30||
bhetavyaṁ na tathā śatrornāgnernāherna cāśaneḥ|
indriyebhyo yathā svebhyastairajasraṁ hi hanyate||31||
dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|
indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||
na ca prayāti narakaṁ śatruprabhṛtibhirhataḥ|
kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||
hanyamānasya tairduḥkhaṁ hārdaṁ bhavati vā na vā|
indriyairbādhyamānasya hārdaṁ śārīrameva ca||34||
saṁkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|
cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||
manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|
vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||
niyamājirasaṁsthena dhairyakārmukadhāriṇā|
nipatanto nivāryāste mahatā smṛtivarmaṇā||37||
indriyāṇāmupaśamādarīṇāṁ nigrahādiva|
sukhaṁ svapiti vāste vā yatra tatra gatoddhavaḥ||38||
teṣāṁ hi satataṁ loke viṣayānabhikāṅkṣatām|
saṁvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||
viṣayairindriyagrāmo na tṛptimadhigacchati|
ajasraṁ pūryamāṇo'pi samudraḥ salilairiva||40||
avaśyaṁ gocare sve sve vartitavyamihendriyaiḥ|
nimittaṁ tatra na grāhyamanuvyañjanameva ca||41||
ālokya cakṣuṣā rūpaṁ dhātumātre vyavasthitaḥ|
strī veti puruṣo veti na kalpayitumarhasi||42||
sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|
śubhataḥ keśadantādīnnānuprasthātumarhasi||43||
nāpaneyaṁ tataḥ kiṁcit prakṣepyaṁ nāpi kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ yādṛśaṁ ca yathā ca yat||44||
evaṁ te paśyatastattvaṁ śaśvadindriyagocaram|
bhaviṣyati padasthānaṁ nābhidhyādaurmanasyayoḥ||45||
abhidhyā priyarūpeṇa hanti kāmātmakaṁ jagat|
arirmitramukheneva priyavākkaluṣāśayaḥ||46||
daurmanasyābhidhānastu pratigho viṣayāśritaḥ|
mohādyenānuvṛtena paratreha ca hanyate||47||
anurodhavirodhābhyāṁ śitoṣṇābhyāmivārditaḥ|
śarma nāpnoti na śreyaścalendriyamato jagat||48||
nendriyaṁ viṣaye tāvat pravṛttamapi sajjate|
yāvanna manasastatra parikalpaḥ pravartate||49||
indhane sati vāyau ca yathā jvalati pāvakaḥ|
viṣayāt parikalpācca kleśāgnirjāyate tathā||50||
abhūtaparikalpena viṣayasya hi vadhyate|
tameva viṣayaṁ paśyan bhūtataḥ parimucyate||51||
dṛṣṭvaikaṁ rūpamanyo hi rajyate'nyaḥ praduṣyati|
kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||
ato na viṣayo heturbandhāya na vimuktaye|
parikalpaviśeṣeṇa saṁgo bhavati vā na vā||53||
kāryaḥ paramayatnena tasmādindriyasaṁvaraḥ|
indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||
kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|
indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||
tasmādeṣāmakuśalakarāṇāmarīṇāṁ cakṣurghrāṇaśravaṇarasanasparśanānām|
sarvāvasthaṁ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṁ pramādam||56||
saundarananda mahākāvye "śīla evaṁ indriya-saṁyama" nāma trayodaśa sarga samāpta|
trayodaśaḥ sargaḥ
śīla evaṁ indriya-saṁyama
atha saṁrādhito nandaḥ śraddhāṁ prati maharṣiṇā|
pariṣikto'mṛteneva yuyuje parayā mudā||1||
kṛtārthamiva taṁ mene saṁbuddhaḥ śraddhayā tayā|
mene prāptamiva śreyaḥ sa ca buddhena saṁskṛtaḥ||2||
ślakṣṇena vacasā kāṁścit kāṁścit paruṣayā girā|
kāṁścidābhyāmupāyābhyāṁ sa vininye vināyakaḥ||3||
pāṁsubhyaḥ kāñcanaṁ jātaṁ viśuddhaṁ nirmalaṁ śuci|
sthitaṁ pāṁsuṣvapi yathā pāṁsudoṣairna lipyate||4||
padmaparṇaṁ yathā caiva jale jātaṁ jale sthitam|
upariṣṭādadhastādvā na jalenopalipyate||5||
tadvalloke munirjāto lokasyānugrahaṁ caran|
kṛtitvānnirmalatvācca lokadharmairna lipyate||6||
śleṣaṁ tyāgaṁ priyaṁ rūkṣaṁ kathāṁ ca dhyānameva ca|
mantukāle cikitsārthaṁ cakre nātmānuvṛttaye||7||
ataśca sandadhe kāyaṁ mahākaruṇayā tayā|
mocayeyaṁ kathaṁ duḥkhāt sattvānītyanukampakaḥ||8||
atha saṁharṣaṇānnandaṁ viditvā bhājanīkṛtam|
abravīd bruvatāṁ śreṣṭhaḥ kramajñaḥ śreyasāṁ kramam||9||
ataḥ prabhṛti bhūyastvaṁ średdhendriyapuraḥsaraḥ|
amṛtasyāptaye saumya vṛttaṁ rakṣitumarhasi||10||
prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|
uttāno vivṛto gupto'navacchidrastathā kuru||11||
uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|
gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||
śarīravacasoḥ śuddhau saptāṁge cāpi karmaṇi|
ājīvasamudācāraṁ śaucāt saṁskartumarhasi||13||
doṣāṇāṁ kuhanādīnāṁ pañcānāmaniṣevaṇāt|
tyāgācca jyotiṣādīnāṁ caturṇāṁ vṛttighātinām||14||
prāṇidhānyadhanādīnāṁ varjyānāmapratigrahāt|
bhaikṣāṅgānāṁ nisṛṣṭānāṁ niyatānāṁ pratigrahāt||15||
parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṁpadā|
kuryā duḥkhapratīkāraṁ yāvadeva vimuktaye||16||
karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|
ājīvaḥ pṛthagevokto duḥśodhatvādayaṁ mayā||17||
gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|
ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||
etāvacchīlamityuktamācāro'yaṁ samāsataḥ|
asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||
tasmāccāritrasampanno brahmacaryamidaṁ cara|
aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||
śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|
sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||
mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|
vairāgyasyāpi saṁvedaḥ saṁvido jñānadarśanam||22||
jñānasyopaniṣaccaiva samādhirupadhāryatām|
samādherapyupaniṣat sukhaṁ śārīramānasam||23||
praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|
praśrabdherapyupaniṣat prītirapyavagamyatām||24||
tathā prīterupaniṣat prāmodyaṁ paramaṁ matam|
prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||
ahṛllekhasya manasaḥ śīlaṁ tūpaniṣacchuci|
ataḥ śīlaṁ nayatyagryamiti śīlaṁ viśodhaya||26||
śīlanācchīlamityuktaṁ śīlanaṁ sevanādapi|
sevanaṁ tannideśācca nideśaśca tadāśrayāt||27||
śīlaṁ hi śaraṇaṁ saubhya kāntāra iva daiśikaḥ|
pitraṁ bandhuśca rakṣā ca dhanaṁ ca balameva ca||28||
yataḥ śīlamataḥ saumya śīlaṁ saṁskartumarhasi|
etatsthānamathānye [nanyaṁ] ca mokṣārambheṣu yoginām||29||
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|
indriyāṇīndriyārthebhyo nivārayitumarhasi||30||
bhetavyaṁ na tathā śatrornāgnernāherna cāśaneḥ|
indriyebhyo yathā svebhyastairajasraṁ hi hanyate||31||
dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|
indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||
na ca prayāti narakaṁ śatruprabhṛtibhirhataḥ|
kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||
hanyamānasya tairduḥkhaṁ hārdaṁ bhavati vā na vā|
indriyairbādhyamānasya hārdaṁ śārīrameva ca||34||
saṁkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|
cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||
manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|
vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||
niyamājirasaṁsthena dhairyakārmukadhāriṇā|
nipatanto nivāryāste mahatā smṛtivarmaṇā||37||
indriyāṇāmupaśamādarīṇāṁ nigrahādiva|
sukhaṁ svapiti vāste vā yatra tatra gatoddhavaḥ||38||
teṣāṁ hi satataṁ loke viṣayānabhikāṅkṣatām|
saṁvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||
viṣayairindriyagrāmo na tṛptimadhigacchati|
ajasraṁ pūryamāṇo'pi samudraḥ salilairiva||40||
avaśyaṁ gocare sve sve vartitavyamihendriyaiḥ|
nimittaṁ tatra na grāhyamanuvyañjanameva ca||41||
ālokya cakṣuṣā rūpaṁ dhātumātre vyavasthitaḥ|
strī veti puruṣo veti na kalpayitumarhasi||42||
sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|
śubhataḥ keśadantādīnnānuprasthātumarhasi||43||
nāpaneyaṁ tataḥ kiṁcit prakṣepyaṁ nāpi kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ yādṛśaṁ ca yathā ca yat||44||
evaṁ te paśyatastattvaṁ śaśvadindriyagocaram|
bhaviṣyati padasthānaṁ nābhidhyādaurmanasyayoḥ||45||
abhidhyā priyarūpeṇa hanti kāmātmakaṁ jagat|
arirmitramukheneva priyavākkaluṣāśayaḥ||46||
daurmanasyābhidhānastu pratigho viṣayāśritaḥ|
mohādyenānuvṛtena paratreha ca hanyate||47||
anurodhavirodhābhyāṁ śitoṣṇābhyāmivārditaḥ|
śarma nāpnoti na śreyaścalendriyamato jagat||48||
nendriyaṁ viṣaye tāvat pravṛttamapi sajjate|
yāvanna manasastatra parikalpaḥ pravartate||49||
indhane sati vāyau ca yathā jvalati pāvakaḥ|
viṣayāt parikalpācca kleśāgnirjāyate tathā||50||
abhūtaparikalpena viṣayasya hi vadhyate|
tameva viṣayaṁ paśyan bhūtataḥ parimucyate||51||
dṛṣṭvaikaṁ rūpamanyo hi rajyate'nyaḥ praduṣyati|
kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||
ato na viṣayo heturbandhāya na vimuktaye|
parikalpaviśeṣeṇa saṁgo bhavati vā na vā||53||
kāryaḥ paramayatnena tasmādindriyasaṁvaraḥ|
indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||
kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|
indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||
tasmādeṣāmakuśalakarāṇāmarīṇāṁ cakṣurghrāṇaśravaṇarasanasparśanānām|
sarvāvasthaṁ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṁ pramādam||56||
saundarananda mahākāvye "śīla evaṁ indriya-saṁyama" nāma trayodaśa sarga samāpta|
caturdaśaḥ sargaḥ
ādi-prasthāna
atha smṛtikavāṭena pidhāyendriyasaṁvaram|
bhojane bhava mātrājño dhyānāyānāmayāya ca||1||
prāṇāpānau nigṛṇhāti glāninidre prayacchati|
kṛto hyatyarthamāhāro vihanti ca parākramam||2||
yathā cātyarthamāhāraḥ kṛto'narthāya kalpate|
upayuktastathātyalpo na sāmarthyāya kalpate||3||
ācayaṁ dyutimutsāhaṁ prayogaṁ balameva ca|
bhojanaṁ kṛtamatyalpaṁ śarīrasyāpakarṣati||4||
yathā bhāreṇa namate laghunonnamate tulā|
samā tiṣṭhati yuktena bhojyeneyaṁ tathā tanuḥ||5||
tasmādabhyavaharttavyaṁ svaśaktimanupaśyatā|
nātimātraṁ na cātyalpaṁ meyaṁ mānavaśādapi||6||
atyākrānto hi kāyāgnirguruṇānnena śāmyati|
avacchanna ivālpo'gniḥ sahasā mahatendhasā||7||
atyantamapi saṁhāro nāhārasya praśasyate|
anāhāro hi nirvāti nirindhana ivānalaḥ||8||
yasmānnāsti vināhārāt sarvaprāṇābhṛtāṁ sthitiḥ|
tasmād duṣyati nāhāro vikalpo'tra tu vāryate||9||
na hyekaviṣaye'nyatra sajyante prāṇinastathā|
avijñāte yathāhāre boddhavyaṁ tatra kāraṇam||10||
cikitsārthaṁ yathā dhatte vraṇasyālepanaṁ vraṇī|
kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā||11||
bhārasyodvahanārthaṁ ca rathākṣo'bhyajyate yathā|
bhojanaṁ prāṇayātrārthaṁ tadvad vidvānniṣevate||12||
samatikramaṇārthaṁ ca kāntārasya yathādhvagau|
putramāṁsāni khādetāṁ dampatī bhṛśaduḥkhitau||13||
evamabhyavaharttavyaṁ bhojanaṁ pratisaṁkhyayā|
na bhūṣārthaṁ na vapuṣo na madāya na dṛptaye||14||
dhāraṇārthaṁ śarīrasya bhojanaṁ hi vidhīyate|
upastambhaḥ pipatiṣordubalasyeva veśmanaḥ||15||
plavaṁ yatnād yathā kaścid badhnīyād dhārayedapi|
na tatsnehena yāvattu mahaughasyottitīrṣayā||16||
tathopakaraṇaiḥ kāyaṁ dhārayanti parīkṣakāḥ|
na tatsnehena yāvattu duḥkhaughasya titīrṣayā||17||
śocatā pīḍyamānena dīyate śatrave yathā|
na bhaktyā nāpi tarṣeṇa kevalaṁ prāṇaguptaye||18||
yogācārastathāhāraṁ śarīrāya prayacchati|
kevalaṁ kṣudvighātārthaṁ na rāgeṇa na bhaktaye||19||
manodhāraṇayā caiva pariṇāmyātmavānahaḥ|
vidhūya nidrāṁ yogena niśāmapyatināmayet||20||
hṛdi yatsaṁjñinaścaiva nidrā prādurbhavettava|
guṇavatsaṁjñitāṁ saṁjñāṁ tadā manasi mā kṛthāḥ||21||
dhāturārambhadhṛtyośca sthāmavikramayorapi|
nityaṁ manasi kāryaste bādhyamānena nidrayā||22||
āmnātavyāśca viśadaṁ te dharmā ye pariśrutāḥ|
parebhyaścopadeṣṭavyāḥ saṁcintyāḥ svayameva ca||23||
prakledyamadbhirvadanaṁ vilokyāḥ sarvato diśaḥ|
cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā||24||
antargatairacapalairvaśasthāyibhirindriyaiḥ|
avikṣiptena manasā caṁkramyasvāsva vā niśi||25||
bhaye prītau ca śoke ca nidrayā nābhibhūyate|
tasmānnidrābhiyogeṣu sevitavyamidaṁ trayam||26||
bhayamāgamanānmṛtyoḥ prītiṁ dharmaparigrahāt|
janmaduḥkhādaparyantācchokamāgantumarhasi||27||
evamādiḥ kramaḥ saumya kāryo jāgaraṇaṁ prati|
vandhyaṁ hi śayanādāyuḥ ka prājñaḥ kartumarhasi||28||
doṣavyālānatikramya vyālān gṛhagatāniva|
kṣamaṁ prājñasya na svaptuṁ nistitīrṣormahad bhayam||29||
pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ|
kaḥ śayīta nirudvegaḥ pradīpta iva veśmani||30||
tasmāttama iti jñātvā nidrāṁ nāveṣṭumarhasi|
apraśānteṣu doṣeṣu saśastreṣviva śatruṣu||31||
pūrvaṁ yāmaṁ triyāmāyāḥ prayogeṇātināmya tu|
sevyā śayyā śarīrasya viśrāmārthaṁ svatantriṇā||32||
dakṣiṇena tu pārśvena sthitayālokasaṁjñayā|
prabodhaṁ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ||33||
yāme tṛtīye cotthāya carannāsīna eva vā|
bhūyo yogaṁ manaḥśuddhau kurvīthā niyatendriyaḥ||34||
athāsanagatasthānaprekṣitavyāhṛtādiṣu|
saṁprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi||35||
dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ|
dharṣayanti na taṁ doṣāḥ puraṁ guptamivārayaḥ||36||
na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ|
cittaṁ sarvāsvavasthāsu bālaṁ dhātrīva rakṣati||37||
śaravyaḥ sa tu doṣāṇāṁ yo hīnaḥ smṛtivarmaṇā|
raṇasthaḥ pratiśatrūṇāṁ vihīna iva varmaṇā||38||
anāthaṁ tanmano jñeyaṁ yatsmṛtirnābhirakṣati|
nirṇetā dṛṣṭirahito viṣameṣu caranniva||39||
anartheṣu prasaktāśca svārthebhyaśca parāṅmukhā|
yadbhaye sati nodvignāḥ smṛtināśo'tra kāraṇam||40||
svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ|
vikīrṇā iva gā gopaḥ smṛtistānanugacchati||41||
pranaṣṭamamṛtaṁ tasya yasya viprasṛtā smṛtiḥ|
hastasthamamṛtaṁ tasya yasya kāyagatā smṛtiḥ||42||
āryo nyāyaḥ kutastasya smṛtiryasya na vidyate|
yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ||43||
pranaṣṭo yasya sanmārgo naṣṭaṁ tasyāmṛtaṁ padam|
pranaṣṭamamṛtaṁ yasya sa duḥkhānna vimucyate||44||
tasmāccarana caro'smīti sthito'smīti cādhiṣṭhitaḥ|
evamādiṣu kāryeṣu smṛtimādhātumarhasi||45||
yogānulomaṁ vijanaṁ viśabdaṁ śayyāsanaṁ saumya tathā bhajasva|
kāyasya kṛtvā hi vivekamādau sukho'dhigantuṁ manaso vivekaḥ||46||
alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṁ bhajate viviktam|
sa kṣaṇyate hyapratilabdhamārgaścarannivorvyāṁ bahukaṇṭakāyām||47||
adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre|
cittaṁ niṣeddhuṁ na sukhena śakyaṁ kṛṣṭādako gauriva sasyamadhyāt||48||
anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ|
alpena yatnena tathā vivikteṣvaghaṭṭitaṁ śāntimupaiti cetaḥ||49||
kvacidbhuktvā yattad vasanamapi yattatparihito
vasannātmārāmaḥ kvacana vijane yo'bhiramate|
kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ
pareṣāṁ saṁsargaṁ pariharati yaḥ kaṇṭakamiva||50||
yadi dvandvārāme jagati viṣayavyagrahṛdaye
vivikte nirdvando viharati kṛtī śāntahṛdayaḥ|
tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo
viviktaḥ saṁsaktaṁ viṣayakṛpaṇaṁ śocati jagat||51||
vasañśūnyāgāre yadi satatameko'bhiramate
yadi kleśotpādaiḥ saha na ramate śatrubhiriva|
carannātmārāmo yadi ca pibati prītisalilaṁ
tato bhuṅkte śreṣṭhaṁ tridaśapatirājyādapi sukham||52||
saundarananda mahākāvye "ādi-prasthāna" nāma caturdaśa sarga samāpta||
pañcadaśaḥ-sargaḥ
vitarka-prahāṇa
yatra tatra vivikte tu baddhvā paryaṅkamuttamam|
ṛjuṁ kāyaṁ samādhāya smṛtyābhimukhayānvitaḥ||1||
nāsāgre vā lalāṭe vā bhruvorantara eva vā|
kurvīthāścapalaṁ cittamālambanaparāyaṇam||2||
sacet kāmavitarkastvāṁ dharṣayenmānaso jvaraḥ|
kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ||3||
yadyapi pratisaṁkhyānāt kāmānutsṛṣṭavānasi|
tamāṁsīva prakāśena pratipakṣeṇa tāñjahi||4||
tiṣṭhatyanuśayasteṣāṁ channo'gniriva bhasmanā|
sa te bhāvanayā saumya praśāmyo'gnirivāmbunā||5||
te hi tasmāt pravartante bhūyo vījādivāṅkurāḥ|
tasya nāśena te na syurbījanāśādivāṅkurāḥ||6||
arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām|
tasmāttānmūlataśchindhi mitrasaṁjñānarīniva||7||
anityā moṣadharmāṇo riktā vyasanahetavaḥ|
bahusādhāraṇāḥ kāmā varhyā hyāśīviṣā iva||8||
ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye|
bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye||9||
tṛptiṁ vittaprakarṣeṇa svargāvāptyā kṛtārthatām|
kāmebhyaśca sukhotpattiṁ yaḥ paśyati sa naśyati||10||
calānapariniṣpannānasārānanavasthitān|
parikalpasukhān kāmānna tānsmartumihārhasi||11||
vyāpādo vā vihiṁsā vā kṣobhayed yadi te manaḥ|
prasādyaṁ tadvipakṣeṇa maṇinevākulaṁ jalam||12||
pratipakṣastayorjñeyo maitrī kāruṇyameva ca|
virodho hi tayornityaṁ prakāśatamasoriva||13||
nivṛttaṁ yasya dauḥśīlyaṁ vyāpādaśca pravartate|
hanti pāṁsubhirātmānaṁ sa snāta iva vāraṇaḥ||14||
duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ|
āryaḥ ko duḥkhamaparaṁ saghṛṇo dhātumarhati||15||
duṣṭena ceha manasā bādhyate vā paro na vā|
sadyastu dahyate tāvat svaṁ mano duṣṭacetasaḥ||16||
tasmāt sarveṣu bhūteṣu maitrīṁ kāruṇyameva ca|
na vyāpādaṁ vihiṁsāṁ vā vikalpayitumarhasi||17||
yadyadeva prasaktaṁ hi vitarkayati mānavaḥ|
abhyāsāttena tenāsya natirbhavati cetasaḥ||18||
tasmādakuśalaṁ tyaktvā kuśalaṁ dhyātumarhasi|
yatte syādiha cārthāya paramārthasya cāptaye||19||
saṁvardhante hyakuśalā vitarkāḥ saṁbhṛtā hṛdi|
anarthajanakāstulyamātmanaśca parasya ca||20||
śreyaso vighnakaraṇād bhavantyātmavipattaye|
pātrībhāvopaghātāttu parabhaktivipattaye||21||
manaḥkarmasvavikṣepamapi cābhyastumarhasi|
na tvevākuśalaṁ saumya vitarkayitumarhasi||22||
yā vikāmopabhogāya cintā manasi vartate|
na ca taṁ guṇamāpnoti bandhanāya ca kalpate||23||
sattvānāmupaghātāya parikleśāya cātmanaḥ|
mohaṁ vrajati kāluṣyaṁ narakāya ca vartate||24||
tad vitarkairakuśalairnātmānaṁ hantumarhasi|
suśastraṁ ratnavikṛtaṁ mṛddhato gāṁ khananniva||25||
anabhijño yathā jātyaṁ dahedaguru kāṣṭhavat|
anyāyena manuṣyatvamupahanyādidaṁ tathā||26||
tyaktvā ratnaṁ yathā loṣṭaṁ ratnadvīpācca saṁharet|
tyaktvā naiḥśreyasaṁ dharmaṁ cintayedaśubhaṁ tathā||27||
himavantaṁ yathā gatvā viṣaṁ bhuñjīta nauṣadham|
manuṣyatvaṁ tathā prāpya pāpaṁ seveta no śubham||28||
tad buddhavā pratipakṣeṇa vitarkaṁ kṣeptumarhasi|
sūkṣmeṇa pratikīlena kīlaṁ dārvantarādiva||29||
vṛddhyavṛddhyoratha bhaveccintā jñātijanaṁ prati|
svabhāvo jīvalokasya parīkṣyastannivṛttaye||30||
saṁsāre kṛṣyamāṇānāṁ sattvānāṁ svena karmaṇā|
ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ||31||
atīte'dhvani saṁvṛttaḥ svajano hi janastava|
aprāpte cādhvani janaḥ svajanaste bhaviṣyati||32||
vihagānāṁ yathā sāyaṁ tatra tatra samāgamaḥ|
jātau jātau tathāśleṣo janasya svajanasya ca||33||
pratiśrayaṁ bahuvidhaṁ saṁśrayanti yathādhvagāḥ|
pratiyānti punastyaktvā tadvajjñātisamāgamaḥ||34||
loke prakṛtibhinne'sminna kaścit kasyacit priyaḥ|
kāryakāraṇasambaddhaṁ vālukāmuṣṭivajjagat||35||
bibharti hi sutaṁ mātā dhārayiṣyati māmiti|
mātaraṁ bhajate putro garbheṇādhatta māmiti||36||
anukūlaṁ pravartante jñātiṣu jñātayo yadā|
tadā snehaṁ prakurvanti riputvaṁ tu viparyayāt||37||
ahito dṛśyate jñātirajñātirdṛśyate hitaḥ|
snehaṁ kāryāntarāllokāśchinatti ca karoti ca||38||
svayameva yathālikhya rajyeccitrakaraḥ striyam|
tathā kṛtvā svayaṁ snehaṁ saṁgameti jane janaḥ||39||
yo'bhavad bāndhavajanaḥ paraloke priyastava|
sa te karmathaṁ kurute tvaṁ vā tasmai karoṣi kam||40||
tasmājjñātivitarkeṇa mano nāveṣṭumarhasi|
vyavasthā nāsti saṁsāre svajanasya janasya ca||41||
asau kṣemo janapadaḥ subhikṣo'sāvasau śivaḥ|
ityevamatha jāyeta vitarkastava kaścana||42||
praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṁcana|
viditvā sarvamādīptaṁ taistairdoṣāgnibhirjagat||43||
ṛtucakranivartācca kṣutpipāsāklamādapi|
sarvatra niyataṁ duḥkhaṁ na kvacid vidyate śivam||44||
kvacicchītaṁ kvacid dharmaḥ kvacid rogo bhayaṁ kvacit|
bādhate'bhyadhikaṁ lokaṁ tasmādaśaraṇaṁ jagat||45||
jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam|
nāsti deśaḥ sa yatrāsya tad bhayaṁ nopapadyate||46||
yatra gacchati kāyo'yaṁ duḥkhaṁ tatrānugacchati|
nāsti kācid gatirloke gato yatra na bādhyate||47||
ramaṇīyo'pi deśaḥ san subhikṣaḥ kṣema eva ca|
kudeśa iti vijñeyo yatra kleśairvidahyate||48||
lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ|
kṣemaḥ kaścinna deśo'sti svastho yatra gato bhavet||49||
duḥkhaṁ sarvatra sarvasya vartate sarvadā yadā|
chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ||50||
yadā tasmānnivṛttaste chandarāgo bhaviṣyati|
jīvalokaṁ tadā sarvamādīptamiva maṁsyase||51||
atha kaścid vitarkaste bhavedamaraṇāśrayaḥ|
yatnena sa vihantavyo vyādhirātmagato yathā||52||
muhūrtamapi viśrambhaḥ kāryoṁ na khalu jīvite|
nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ||53||
balastho'haṁ yuvā veti na te bhavitumarhati|
mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ||54||
kṣetrabhūtamanarthānāṁ śarīraṁ parikarṣataḥ|
svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate||55||
nirvṛttaḥ ko bhavet kāyaṁ mahābhūtāśrayaṁ vahan|
parasparaviruddhānāmahīnāmiva bhājanam||56||
praśvasityayamanvakṣaṁ yaducchvasiti mānavaḥ|
avagaccha tadāścaryamaviśvāsyaṁ hi jīvitam||57||
idamāścaryamaparaṁ yatsuptaḥ pratibudhyate|
svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ||58||
garbhāt prabhṛti yo lokaṁ jighāṁsuranugacchati|
kastasmin viśvasenmṛtyāvudyatāsāvarāviva||59||
prasūtaḥ puruṣo loke śrutavān balavānapi|
na jayatyantakaṁ kaścinnājayannāpi jeṣyati||60||
sāmnā dānena bhedena daṇḍena niyamena vā|
prāpto hi rabhaso mṛtyuḥ pratihantuṁ na śakyate||61||
tasmānnāyuṣi viśvāsaṁ cañcale kartumarhasi|
nityaṁ harati kālo hi sthāviryaṁ na pratīkṣate||62||
niḥsāraṁ paśyato lokaṁ toyabudbuddurbalam|
kasyāmaravitarko hi syādanunmattacetasaḥ||63||
tasmādeṣāṁ vitarkāṇāṁ prahāṇārthaṁ samāsataḥ|
ānāpānasmṛtiṁ saumya viṣayīkartumarhasi||64||
ityanena prayogeṇa kāle sevitumarhasi|
pratipakṣān vitarkāṇāṁ gadānāmagadāniva||65||
suvarṇahetorapi pāṁsudhāvakau vihāya pāṁsūn bṛhato yathāditaḥ|
jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati||66||
vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ|
jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati||67||
krameṇādbhiḥ śuddhaṁ kanakamiha pāṁsuvyavahitaṁ
yathāgnau karmāraḥ pacati bhṛśamāvartayati ca|
tathā yogācāro nipuṇamiha doṣavyavahitaṁ
viśodhya kleśebhyaḥ śamayati manaḥ saṁkṣipati ca||68||
yathā ca svacchandādupanayati karmāśrayasukhaṁ
suvarṇaṁ karmāro bahuvidhamalaṅkāravidhiṣu|
manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā
yathecchaṁ yatrecchaṁ śamayati manaḥ prerayati ca||69||
saundarananda mahākāvye "vitarka-prahāṇa" nāma pañcadaśa sarga samāpta|
ṣoḍaśaḥ sargaḥ
āryasatya
evaṁ manodhāraṇayā krameṇa vyapohya kiñcit samupohya kiñcit|
dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca||1||
ṛddhipravekaṁ ca bahuprakāraṁ parasya cetaścaritāvabodham|
atītajanmasmaraṇaṁ ca dīrghaṁ divye viśuddhe śruticakṣuṣī ca||2||
ataḥ paraṁ tattvaparikṣaṇena mano dadhātyāsravasaṁkṣayāya|
tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti||3||
bādhātmakaṁ duḥkhamidaṁ prasaktaṁ duḥkhasya hetuḥ prabhavātmako'yam|
duḥkhakṣayo niḥsaraṇātmako'yaṁ trāṇātmako'yaṁ praśamāya mārgaḥ||4||
ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva|
sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ||5||
abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭasya|
bhavād bhavaṁ yāti na śantimeti saṁsāradolāmadhiruhya lokaḥ||6||
tasmājjarādervyasanasya mūlaṁ samāsato duḥkhamavaihi janma|
sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṁ kṣetramidaṁ hi janma||7||
yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma|
yaḥ saṁbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṁbhavaḥ saḥ||8||
sadvāpyasadvā viṣamiśramannaṁ yathā vināśāya na dhāraṇāya|
loke tathā tiryaguparyadho vā duḥkhāya sarvaṁ na sukhāya janma||9||
jarādayo naikavidhāḥ prajānāṁ satyāṁ pravṛttau prabhavantyanarthāḥ|
pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti||10||
ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ|
āpo yathāntarvasudhāśayāśca duḥkhaṁ tathā cittaśarīrayoniḥ||11||
apāṁ dravatvaṁ kaṭhinatvamurvyā vāyoścalatvaṁ dhruvamauṣṇyamagneḥ|
yathā svabhāvo hi tathā svabhāvo duḥkhaṁ śarīrasya ca cetasaśca||12||
kāye sati vyādhijarādi duḥkhaṁ kṣuttarṣavarṣoṣṇahimādi caiva|
rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham||13||
pratyakṣamālokya ca janmaduḥkhaṁ duḥkhaṁ tathātītamapīti viddhi|
yathā ca tadduḥkhamidaṁ ca duḥkhaṁ duḥkhaṁ tathānāgatamapyavehi||14||
bījasvabhāvo hi yatheha dṛṣṭo bhūto'pi bhavyo'pi tathānumeyaḥ|
pratyakṣataśca jvalano yathoṣṇo bhūto'pi bhavyo'pi tathoṣṇa eva||15||
tannāmarūpasya guṇānurūpaṁ yatraiva nirvṛttirudāravṛtta|
tatraiva duḥkhaṁ na hi tadvimuktaṁ duḥkhaṁ bhaviṣyatyabhavad bhaved vā||16||
pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam|
naiveśvaro na prakṛtirnaṁ kālo nāpo svabhāvo na vidhiryadṛcchā||17||
jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ|
yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ||18||
icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ|
yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam||19||
sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva|
abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi||20||
krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ|
tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ||21||
doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ|
mohādhike mohabalādhikaśca tadalpadoṣe ca tadalpadoṣaḥ||22||
phalaṁ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam|
avetya bījaprakṛtiṁ ca sākṣādanāgataṁ tatphalamabhyupaiti||23||
doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ|
doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra||24||
tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya|
tāṁśchindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṁkṣayāddhi||25||
duḥkhakṣayo hetuparikṣayācca śāntaṁ śivaṁ sākṣikuruṣva dharmaṁ|
tṛṣṇāvirāgaṁ layanaṁ nirodhaṁ sanātanaṁ trāṇamahāryamāryam||26||
yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṁprayogaḥ|
necchāvipanna priyaviprayogaḥ kṣemaṁ padaṁ naiṣṭhikamacyutaṁ tat||27||
dīpo yathā nirvṛtimabhyupeto naivāvaniṁ gacchati nāntarikṣam|
diśaṁ na kāṁcid vidiśaṁ na kāṁcit snehakṣayāt kevalameti śāntim||28||
evaṁ kṛtī nirvṛtimabhyupeto naivāvaniṁ gacchati nāntarikṣam|
diśaṁ na kāṁcid vidiśaṁ na kāṁcit kleśakṣayāt kevalameti śāntim||29||
asyābhyupāyo'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ|
sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena||30||
vākkarma samyak sahākāyakarma yathāvadājīvanayaśca śuddhaḥ|
idaṁ trayaṁ vṛttavidhau pravṛttaṁ śīlāśrayaṁ karmaparigrahāya||31||
satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca|
idaṁ trayaṁ jñānavidhau pravṛttaṁ prajñāśrayaṁ kleśaparikṣayāya||32||
nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ|
idaṁ dvayaṁ yogavidhau pravṛttaṁ śamāśrayaṁ cittaparigrahāya||33||
kleśāṁkurānna pratanoti śīlaṁ bījāṅkurān kāla ivātivṛttaḥ|
śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti||34||
kleśāṁstu viṣkambhayate samādhirvegānivādrirmahato nadīnām|
sthite samādhau hi na dharṣayanti doṣā bhujaṁgā iva mantrabaddhāḥ||35||
prajñā tvaśeṣeṇa nihanti doṣāṁstīradrumān prāvṛṣi nimnageva|
dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ||36||
triskandhametaṁ pravigāhya mārgaṁ praspaṣṭamaṣṭāṅgamahāryamāryam|
duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṁ padaṁ tat||37||
asyopacāre dhṛtirārjavaṁ ca hrīrapramādaḥ praviviktatā ca|
alpecchatā tuṣṭirasaṁgatā ca lokapravṛttāvaratiḥ kṣamā ca||38||
yāthātmyato vindati yo hi duḥkhaṁ tasyodbhavaṁ tasya ca yo nirodham|
āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ||39||
yo vyādhito vyādhimavaiti samyag vyādhernidānaṁ ca tadauṣadhaṁ ca|
ārogyamāpnoti hi so'cireṇa mitrairabhijñairupacaryamāṇaḥ||40||
tadvyādhisaṁjñāṁ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṁjñām|
ārogyaṁjñāṁ ca nirodhasatye bhaiṣajyasaṁjñāmapi mārgasatye||41||
tasmāt pravṛttiṁparigaccha duḥkhaṁ pravartakānapyavagaccha doṣān|
nivṛttimāgaccha ca tannirodhaṁ nivartakaṁ cāpyavagaccha mārgam||42||
śirasyatho vāsasi saṁpradīpte satyāvabodhāya mativicāryā|
dagdhaṁ jagat satyanayaṁ hyadṛṣṭvā pradahyate saṁprati dhakṣyate ca||43||
yadaiva yaḥ paśyati nāmarūpaṁ kṣayīti taddarśanamasya samyak|
samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ||44||
tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṁ pravadāmi cetaḥ|
samyagvimuktirmanasaśca tābhyāṁ na cāsya bhūyaḥ karaṇīyamasti||45||
yathāsvabhāvena hi nāmarūpaṁ taddhetumevāstagamaṁ ca tasya|
vijānataḥ pasyata eva cāhaṁ bravīmi samyak kṣayamāsravāṇām||46||
tasmāt paraṁ saumya vidhāya vīryaṁ śīghraṁ ghaṭasvāstravasaṁkṣayāya|
duḥkhānanityāṁśca nirātmakāṁśca dhātūn viśeṣeṇa parīkṣamāṇaḥ||47||
dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena|
avaiti yo nānyamavaiti tebhyaḥ so'tyantikaṁ mokṣamavaiti tebhyaḥ||48||
kleśaprahāṇāya ca niścitena kālo'bhyupāyasśca parīkṣitavyaḥ|
yogo'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya||49||
ajātavatsāṁ yadi gāṁ duhīta naivāpnuyāt kṣīramakāladohī|
kāle'pi vā syānna payo labheta mohena śṛṅgād yadi gāṁ duhīta||50||
ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet|
kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnotyanupāyapūrvam||51||
taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam|
balābale cātmani saṁpradhārya kāryaḥ prayatno na tu tadviruddhaḥ||52||
pragrāhakaṁ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam|
evaṁ hi cittaṁ praśama na yāti pravāyunā vahniriveryamāṇaḥ||53||
śamāya yat syānniyataṁ nimittaṁ jātoddhave cetasi tasya kālaḥ|
evaṁ hi cittaṁ praśamaṁ niyacchet pradīpyamāno'gnirivodakena||54||
śamāvahaṁ yanniyataṁ nimittaṁ sevyaṁ na taccetasi līyamāne|
evaṁ hi bhūyo layameti cittamanīryamāṇo'gnirivālpasāraḥ||55||
pragrāhakaṁ yanniyataṁ nimittaṁ layaṁ gate cetasi tasya kālaḥ|
kriyāsamarthaṁ hi manastathā syānmandāyamāno'gnirivendhanena||56||
aupekṣikaṁ nāpi nimittamiṣṭaṁ layaṁ gate cetasi soddhave vā|
evaṁ hi tīvraṁ janayedanarthamupekṣito vyādhirivāturasya||57||
yatsyādupekṣāniyataṁ nimittaṁ sāmyaṁ gate cetasi tasya kālaḥ|
evaṁ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ||58||
rāgoddhavavyākulite'pi citte maitropasaṁhāravidhirna kāryaḥ|
rāgātmako muhyati maitrayā hi snehaṁ kaphakṣobha ivopayujya||59||
rāgoddhate cetasi dhairyametya niṣevitavyaṁ tvaśubhaṁ nimittam|
rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya||60||
vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṁ tvaśubhaṁ nimittam|
dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ||61||
vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī|
dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ||62||
mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ|
tābhyāṁ hi saṁmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya||63||
mohātmikāyāṁ manasaḥ pravṛttau sevyastvidampratyayatāvihāraḥ|
mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ||64||
ulkāmukhasthaṁ hi yathā suvarṇaṁ suvarṇakāro dhamatīha kāle|
kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca||65||
dahet suvarṇaṁ hi dhamannakāle jale kṣipan saṁśameyedakāle|
na cāpi samyak paripākamenaṁ nayedakāle samupekṣamāṇaḥ||66||
saṁpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya|
samyaṅ nimittaṁ manasā tvavekṣyaṁ nāśo hi yatno'pyanupāyapūrvaḥ||67||
ityevamanyāyanivartanaṁ ca nyāyaṁ ca tasmai sugato babhāṣe|
bhūyaśca tattaccaritaṁ viditvā vitarkahānāya viodhīnuvāca||68||
yathā bhiṣak pittakaphānilānāṁ ya eva kopaṁ samupaiti doṣaḥ|
śamāya tasyaiva vidhiṁ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ||69||
ekena kalpena sacenna hanyāt svabhyastabhāvādasubhān vitarkān|
tato dvitīyaṁ kramāmarabheta na tveva heyo guṇavān prayogaḥ||70||
anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva|
samyak prayogasya ca duṣkaratvācchettuṁ na śakyāḥ sahasā hi doṣāḥ||71||
aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa|
tadvattadevākuśalaṁ nimittaṁ kṣipennimittāntarasevanena||72||
tathāpyathādhyātmanavagrahatvānnaivopaśāmyedaśubho vitarkaḥ|
heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena||73||
yathā kṣudhārto'pi viśeṣa pṛktaṁ jijīviṣurnecchati bhoktumannam|
tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṁ nimittam||74||
na doṣataḥ paśyati yo hi doṣaṁ kastaṁ tato vārayituṁ samarthaḥ|
guṇaṁ guṇe paśyati yaśca yatra sa vāryamāṇo'pi tataḥ prayāti||75||
vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛtaiḥ|
kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ||76||
nirdhūyamānāstvatha leśato'pi tiṣṭheyurevākuśalā vitarkāḥ|
kāryāntarairadhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām||77||
svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ|
na tveva saṁcintyamasannimittaṁ yatrāvasaktasya bhavedanarthaḥ||78||
yathā hi bhīto niśi taskarebhyo dvāraṁ priyebhyo'pi na dātumicchet|
prājñastathā saṁharati prayogaṁ samaṁ śubhasyāpyaśubhasya doṣaiḥ||79||
evaṁ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ|
tato yathāśthūlanivarhaṇena suvarṇadoṣā iva te praheyāḥ||80||
drutaprayāṇaprabhṛtīṁśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ|
yathā naraḥ saṁśrayate tathaiva prājñena doṣeṣvapi vartitavyam||81||
te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ|
muhūrtamapyaprativadhyamānā gṛhe bhujaṁgā iva nādhivāsyāḥ||82||
dante'pi dantaṁ praṇidhāya kāmaṁ tālvagramutpīḍya ca jivhayāpi|
cittena cittaṁ parigṛhya cāpi kāryaḥ prayatno na tu te'nuvṛttāḥ||83||
kimatra citraṁ yadi vītamoho vanaṁ gataḥ svasthamanā na muhyet|
ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ||84||
tadāryasatyādhigamāya pūrvaṁ viṁśodhayānena nayena mārgam|
yātrāgataḥ śatruvinigrahārthaṁ rājeva lakṣmīmajitāṁ jigīṣan||85||
etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni|
kāyasya kṛtvā pravivekamātraṁ kleśaprahāṇāya bhajasva mārgam||86||
kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo'tha rādhaḥ|
bāṣpottarau dhautakimoharājau kātyāyanadravyapilindavatsāḥ||87||
bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ|
saṁgrāmajid bhadrajidaśvajicca śroṇaśca śoṇaśca ca koṭikarṇaḥ||88||
kṣemājito nandakanandamātāvupālivāgīśayaśoyaśodāḥ|
mahāvhayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca||89||
sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ|
pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva||90||
śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ|
saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṁpatiśca||91||
yaṁ vikramaṁ yogavidhāvakurvaṁstameva śīghraṁ vidhivat kuruṣva|
tataḥ padaṁ prāpsyasi tairavāptaṁ sukhāvṛtaistvaṁ niyataṁ yaśaśca||92||
dravyaṁ yathā syat kaṭukaṁ rasena taccopayuktaṁ madhuraṁ vipāke|
tathaiva vīryaṁ kaṭukaṁ śrameṇa tasyārtha siddhyai madhuro vipākaḥ||93||
vīryaṁ paraṁ kāryakṛtau hi mūlaṁ vīryādṛte kācana nāsti siddhiḥ|
udeti vīryādiha sarvasaṁpannirvīryatā cet sakalaśca pāpmā||94||
alabdhasyālābho niyatamupalabdhasya vigama-
stathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ|
tamo nistejastvaṁ śrutiniyamatuṣṭivyuparamo
nṛṇāṁ nirvīryāṇāṁ bhavati vinipātaśca bhavati||95||
nayaṁ śrutvā śakto yadayamabhivṛddhiṁ na labhate
paraṁ dharmaṁ jñātvā yadupari nivāsaṁ na labhate|
gṛhaṁ tyaktvā muktau yadayamupaśāntiṁ na labhate|
nimittaṁ kausīdyaṁ bhavati puruṣasyātra na ripuḥ||96||
anikṣiptotsāho yadi khanati gāṁ vāri labhate|
prasaktaṁ vyāmathnan jvalanamaraṇibhyāṁ janayati|
prayuktā yoge tu dhruvamupalabhante śramaphalaṁ
drutaṁ nityaṁ yāntyo girimapi hi bhindanti saritaḥ||97||
kṛṣṭvā gāṁ paripālya ca śramaśatairaśnoti sasyaśriyaṁ
yatnena pravigāhya sāgarajalaṁ ratnaśriyā krīḍati|
śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṁ
tadvīryaṁ kuru śāntaye viniyataṁ vīrye hi sarvarddhayaḥ||98||
saundarananda mahākāvye "āryasatya" nāma ṣoḍaśa sarga samāpta|
aṣṭādaśaḥ sargaḥ
ājñā-vyākaraṇa
atha dvijo bāla ivāptavedaḥ kṣipraṁ vaṇik prāpta ivāptalābhaḥ|
jitvā ca rājanya ivārisainyaṁ nandaḥ kṛtārtho gurumabhyagacchat||1||
draṣṭuṁ sukhaṁ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ|
pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva||2||
yato hi yenādhigato viśeṣastasyottamāṁso'rhati kartumīḍyām|
āryaḥ sarāgo'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ||3||
yasyārthakāmaprabhavā hi bhaktistato'sya sā tiṣṭhati rūḍhamūlā|
dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ||4||
kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme|
vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ||5||
athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva|
saṁdarśanārthaṁ sa na mānahetoḥ svāṁ kāryasiddhiṁ kathayāmbabhūva||6||
yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṁ māmatudat sutīkṣṇaḥ|
tvadvākyasaṁdaṁśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ||7||
kathaṁkathābhāvagatosmi yena chinnaḥ sa niḥsaṁśaya saṁśayo me|
tvacchāsanāt satpathamāgato'smi sudeśikasyeva pathi pranaṣṭaḥ||8||
yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṁ mayāsīt|
tanme hataṁ tvadvacanāgadena viṣaṁ vināśīva mahāgadena||9||
kṣayaṁ gataṁ janma nirastajanman saddharmacaryāmuṣito'smi samyak|
kṛtsnaṁ kṛtaṁ me kṛtakārya kāryaṁ lokeṣu bhūto'smi na lokadharmā||10||
maitrīstanīṁ vyañjanacārusāsnāṁ saddharmadugdhāṁ pratibhānaśṛṅgām|
tavāsmi gāṁ sādhu nipīya tṛptastṛṣeva gāmuttama vatsavarṇaḥ||11||
yatpaśyataścādhigamo mamāyaṁ tanme samāsena mune nibodha|
sarvajña kāmaṁ viditaṁ tavaitat svaṁ tūpacāraṁ pravivakṣurasmi||12||
anye'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṁ parasya|
muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṁ ghaṭante||13||
urvyādikān janmani vedima dhātun nātmānamurvyādiṣu teṣu kiñcit|
yasmādatasteṣu na me'sti saktirbahiśca kāyena samā matirme||14||
skandhāṁśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān|
anātmakāṁścaiva vadhātmakāṁśca tasmād vimukto'smyaśivebhya ebhyaḥ||15||
yasmācca paśyāmyudayaṁ vyayaṁ ca sarvāsvavasthāsvahamindriyāṇām|
tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṁgaḥ||16||
yataśca lokaṁ samajanmaniṣṭhaṁ paśyāmi niḥsāramasacca sarvam|
ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena||17||
caturvidhe naikavidhaprasaṅge yato'hamāhāravidhāvasaktaḥ|
amūrcchitaścāgrathitaśca tatra tribhyo vimukto'smi tato bhavebhyaḥ||18||
aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme|
yasmāt samātmānugataśca tatra tasmād visaṁyogagato'smi muktaḥ||19||
ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṁ nipannaḥ|
praverito lohitacandanākto haimo mahāstambha ivābabhāse||20||
tataḥ pramādat prasṛtasya pūrvaṁ śruvā dhṛtiṁ vyākaraṇaṁ ca tasya|
dharmānvayaṁ cānugataṁ prasādaṁ meghasvarastaṁ munirābabhāṣe||21||
uttiṣṭha dharme sthita śiṣyajuṣṭe kiṁ pādayorme patito'si murdhnā|
abhyarcanaṁ me na tathā praṇāmo dharme yathaiṣā pratipattireva||22||
adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham|
jitātmanaḥ pravrajanaṁ hi sādhu calātmano na tvajitendriyasya||23||
adyāsi śaucena pareṇa yukto vākkāyacetāṁsi śucīni yatte|
ataḥ punaścāprayatāpasaumyāṁ yatsaumya no vekṣyasi garbhaśayyām||24||
adyārthavatte śrutavacchrutaṁ tacchrutānurūpaṁ pratipadya dharmam|
kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ||25||
aho dhṛtiste'viṣayātmakasya yattvaṁ matiṁ mokṣavidhāvakārṣīḥ|
yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti||26||
diṣṭyā durāpaḥ kṣaṇasaṁnipāto nāyaṁ kṛto mohavaśena moghaḥ|
udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ||27||
nirjitya māraṁ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ|
śūro'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ||28||
nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṁ svapsyasi vītadāhaḥ|
duḥkhaṁ hi śete śayane'pyudāre kleśāgninā cetasi dahyamānaḥ||29||
abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ|
yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho'pi sadā daridraḥ||30||
adyāpadeṣṭuṁ tava yuktarūpaṁ śuddhodano me nṛpatiḥ piteti|
bhraṣṭasya dharmāt pitṛbhirnipātādaślāghanīyo hi kulāpadeśaḥ||31||
diṣṭyāsi śāntiṁ paramāmupeto nistīrṇakāntāra ivāptasāraḥ|
sarvo hi saṁsāragato bhayārto yathaiva kāntāragatastathaiva||32||
āraṇyakaṁ bhaikṣacaraṁ vinītaṁ drakṣyāmi nandaṁ nibhṛtaṁ kadeti|
āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ||33||
bhavatyarūpo'pi hi darśanīyaḥ svalaṁkṛtaḥ śreṣṭhatamaigurṇaiḥ svaiḥ|
doṣaiḥ parīto malinīkaraistu sudarśanīyo'pi virūpa eva||34||
adya prakṛṣṭā tava buddhimattā kṛtsnaṁ yayā te kṛtamātmakāryam|
śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ||35||
unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ|
prajñāmayaṁ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo'pi||36||
duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ|
ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ||37||
duḥkhaṁ na me syāt sukhameva me syāditi pravṛttaḥ satataṁ hi lokaḥ|
na vetti taccaiva tathā yathā syāt prāptaṁ tvayādyāsulabhaṁ yathāvat||38||
ityevamādi sthirabuddhicittastathāgatenābhihito hitāya|
staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ||39||
aho viśeṣeṇa viśeṣadarśin stvayānukampā mayi darśiteyaṁ|
yatkāmapaṅke bhagavannimagnastrāto'smi saṁsārabhayādakāmaḥ||40||
bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā|
hato'bhaviṣyaṁ yadi na vyamokṣyaṁ sārthāt paribhraṣṭa ivākṛtārthaḥ||41||
śāntasya tuṣṭasya sukho viveko vijñātatattvasva parīkṣakasya|
prahīṇamānasya ca nirmadasya sukhaṁ virāgatvamasaktabuddheḥ||42||
atho hi tattvaṁ parigamya samyaṅnirdhūya doṣānadhigamya śāntim|
svaṁ nāśramaṁ samprati cintayāmi na taṁ janaṁ nāpsaraso na devān||43||
idaṁ hi bhuktvā śuci śāmikaṁ sukhaṁ na me manaḥ kāṁkṣati kāmajaṁ sukham|
mahārhamapyannamadaivatāhṛtaṁ divaukaso bhuktavataḥ sudhāmiva||44||
aho'ndhavijñānanimīlitaṁ jagat paṭāntare paśyati nottamaṁ sukham|
sudhīramadhyatmasukhaṁ vyapāsya hi śramaṁ tathā kāmasukhārthamṛcchati||45||
yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret|
apāsya saṁbodhisukhaṁ tathottamaṁ śramaṁ vrajet kāmasukhopalabdhaye||46||
aho hi sattveṣvatimaitracetasastathāgatasyānujighṛkṣutā parā|
apāsya yaddhyānasukhaṁ mune paraṁ parasya duḥkhoparamāya khidyase||47||
mayā nu śakyaṁ pratikartumadya kiṁ gurau hitaiṣiṇyanukampake tvayi|
samuddhṛto yena bhavārṇavādahaṁ mahārṇavāccūrṇitanaurivormibhiḥ||48||
tato ministasya niśamya hetumat prahīṇasarvāsravasūcakaṁ vacaḥ|
idaṁ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṁ||49||
idaṁ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi|
atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṁ mahāvaṇik||50||
avaiti buddhaṁ naradamyasārathiṁ kṛtī yathārhannupaśāntamānasaḥ|
na dṛṣṭasatyo'pi tathāvabudhyate pṛthagjanaḥ kiṁbata buddhimānapi||51||
rajastamobhyāṁ parimuktacetasastavaiva ceyaṁ sadṛśī kṛtajñatā|
rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ||52||
sadharma dharmānvayato yataśca te mayi prasādo'dhigame ca kauśalam|
ato'sti bhūyastvayi me vivakṣitaṁ nato hi bhaktaśca niyogamarhasi||53||
avāptakāryo'si parāṁ gatiṁ gato na te'sti kiñcit karaṇīyamaṇvapi|
ataḥparaṁ saumya carānukampayā vimokṣayan kṛcchragatān parānapi||54||
ihārthamevārabhate naro'dhamo vimadhyamastūbhayalaukikīṁ kriyām|
kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye||55||
ihottamebhyo'pi mataḥ sa tūttamo ya uttamaṁ dharmamavāpya naiṣṭhikam|
acintayitvātmagataṁ pariśramaṁ śamaṁ parebhyo'pyupadeṣṭumicchati||56||
vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho|
bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam||57||
bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ
aho batāścaryamidaṁ vimuktaye karoti rāgī yadayaṁ kathāmiti||58||
dhruvaṁ hi saṁśrutya tava sthiraṁ mano nivṛttanānāviṣayairmanorathaiḥ|
vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ||59||
tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṁsyate dhruvaṁ sā|
manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya||60||
ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṁ gṛhītvā|
svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva||61||
bhikṣārthaṁ samaye viveśa sa puraṁ dṛṣṭīrjanasyākṣipan
lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ|
nirmokṣāya cakāra tatra ca kathāṁ kāle janāyārthine
naivonmārgagatān parān paribhavannātmānamutkarṣayan||62||
ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ
śrotṛṇāṁ grahaṇārthamanyamanasāṁ kāvyopacārāt kṛtā|
yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṁ
pātuṁ titkamivauṣadhaṁ madhuyutaṁ hṛdyaṁ kathaṁ syāditi||63||
prāyeṇālokya lokaṁ viṣayaratiparaṁ mokṣāt pratihataṁ
kāvyavyājena tattvaṁ kathitamiha mayā mokṣaḥ paramiti|
tadbuddhvā śamikaṁ yattadavahitamito grāhyaṁ na lalitaṁ
pāṁsubhyo dhātujebhyo niyatamupakaraṁ cāmīkaramiti||64||
saundarananda mahākāvya meṁ "ājñā-vyākaraṇa" nāmaka aṣṭādaśa sarga samāpta|
saptadaśaḥ sargaḥ
amṛta-prāpti
athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ|
sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṁ jagāma||1||
tatrāvakāśaṁ mṛdunīlaśaṣpaṁ dadarśa śāntaṁ taruṣaṇḍavantam|
niḥśabdayā nimnagayopagūḍhaṁ vaiḍūryanīlodakayā vahantyā||2||
sa pādayostatra vidhāya śaucaṁ śucau śive śrīmati vṛkṣamūle|
mokṣāya baddhvā vyavasāyakakṣāṁ paryaṅkamaṅkāvahitaṁ babandha||3||
ṛjuṁ samagraṁ praṇidhāya kāyaṁ kāye smṛtiṁ cābhimukhīṁ vidhāya|
sarvendriyāṇyātmani saṁnidhāya sa tatra yogaṁ prayataḥ prapede||4||
tataḥ sa tattvaṁ nikhilaṁ cikīrṣurmokṣānukūlāṁśca vidhīṁścikīrṣan|
jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau||5||
saṁdhāya dhairyaṁ praṇidhāya vīryaṁ vyapohya saktiṁ parigṛhya śaktim|
praśāntacetā niyamasthacetāḥ svasthastatobhūd viṣayeṣvanāsthaḥ||6||
ātaptabuddheḥ prahitātmano'pi svabhyastabhāvādatha kāmasaṁjñā|
paryākulaṁ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva||7||
sa paryavasthānamavetya sadyaścikṣepa tāṁ dharmavighātakartrīm|
priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṁ manasvī||8||
ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ|
vyādhipraṇāśāya niviṣṭavuddherupadravo ghora ivājagāma||9||
sa tadvighātāya nimittamanyad yogānukūlaṁ kuśalaṁ prapede|
ārtāyanaṁ kṣīṇabalo balasthaṁ nirasyamāno balināriṇeva||10||
puraṁ vidhāyānuvidhāya daṇḍaṁ mitrāṇi saṁgṛhya ripūn vigṛhya|
rājā yathāpnoti hi gāmapūrvāṁ nītirmumukṣorapi saiva yoge||11||
vimokṣakāmasya hi yogino'pi manaḥ puraṁ jñānavidhiśca daṇḍaḥ|
guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham||12||
sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ|
panthānmāryaṁ paramaṁ didṛkṣuḥ śamaṁ yayau kiṁcidupāttacakṣuḥ||13||
yaḥ syānniketastamaso'niketaḥ śrutvāpi tattvaṁ sa bhavet pramattaḥ|
yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṁjahāra||14||
sambhārataḥ pratyayataḥ svabhāvādāsvādato doṣaviśeṣataśca|
athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām||15||
sa rūpiṇaṁ kṛtsnamarūpiṇaṁ ca sāraṁ didṛkṣurvicikāya kāyam|
athāśuciṁ duḥkhamanityamasvaṁ nirātmakaṁ caiva cikāya kāyam||16||
anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi|
mārgapravekeṇa sa laukikena kleśadrumaṁ saṁcalayāṁcakāra||17||
yasmādabhūtvā bhavatīha sarvaṁ bhutvā ca bhūyo na bhavatyavaśyam|
sahetukaṁ ca kṣayi hetumacca tasmādanityaṁ jagadityavindat||18||
yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ|
duḥkhapratīkāravidhau sukhākhye tato bhavaṁ duḥkhamiti vyapaśyat||19||
yataśca saṁskāragataṁ viviktaṁ na kārakaḥ kaścana vedako vā|
samagryataḥ saṁbhavati pravṛttiḥ śūnyaṁ tato lokamimaṁ dadarśa||20||
yasmānnirīhaṁ jagadasvatantraṁ naiśvaryamekaḥ kurute kriyāsu|
tattatpratītya prabhavanti bhāvā nirātmakaṁ tena viveda lokam||21||
tataḥ sa vātaṁ vyajanādivoṣṇe kāṣṭhāśritaṁ nirmathanādivāgnim|
antaḥkṣitisthaṁ khananādivāmbho lokottaraṁ vartma durāpamāpa||22||
sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ|
kleśāribhiścittaraṇājirasthaiḥ sārdhaṁ yuyutsurvijayāya tasthau||23||
tataḥ sa bodhyaṅgaśitāttaśastraḥ samyak-pradhānottamavāhanasthaḥ|
mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṁ jagāhe||24||
sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena|
duḥkhasya hetūṁścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra||25||
āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja|
mithyāṅganāgāṁśca tathāṅganāgairvinirdudhāvāṣṭabhireva so'ṣṭau||26||
athātmadṛṣṭiṁ sakalāṁ vidhūya caturṣu satyeṣvakathaṁkathaḥ san|
viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṁ phalabhūmimāpa||27||
sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt|
pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva||28||
dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṁmūḍhatayā caturṣu|
śīlasya cācchidratayottamasya niḥsaṁśayo dharmavidhau babhūva||29||
kudṛṣṭijālena sa viprayukto lokaṁ tathābhūtamavekṣamāṇaḥ|
jñānāśrayāṁ prītimupājagāma bhūyaḥ prasādaṁ ca gurāviyāya||30||
yo hi pravṛttiṁ niyatāmavaiti nivānyahetoriha nāpyahetoḥ|
pratītya tattatsamavaiti tattatsa naiṣṭhikaṁ paśyati dharmamāryam||31||
śāntaṁ śivaṁ nirjarasaṁ virāgaṁ niḥśreyasaṁ paśyati yaśca dharmam|
tasyopadeṣṭāramathāryavaryaṁ sa prekṣate buddhamavāptacakṣuḥ||32||
yathopadeśena śivena mukto rogādarogo bhiṣajaṁ kṛtajñaḥ|
anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ||33||
āryeṇa mārgeṇa tathaiva muktastathāgataṁ tattvavidāryatattvaḥ|
anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ta tuṣṭaḥ||34||
sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya|
bhaktvā ghṛṇāṁ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ||35||
tvaksnāyumedorudhirāsthimāṁsakeśādināmedhyagaṇena pūrṇam|
tataḥ sa kāyaṁ samavekṣamāṇaḥ sāraṁ vicintyāṇvapi nopalebhe||36||
sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra|
kṛtvā mahoraskatanustanū tau prāpa dvitīyaṁ phalamāryadharme||37||
sa lobhacāpaṁ parikalpabāṇaṁ rāgaṁ mahāvairiṇamalpaśeṣam|
kāyasvabhāvādhigataurbibheda yogāyudhāstrairaśubhāpṛṣatkaiḥ||38||
dveṣāyudhaṁ krodhavikīrṇabāṇaṁ vyāpādamantaḥprasavaṁ sapatnam|
maitrīpṛṣatkairdhṛtitūṇasaṁsthaiḥ kṣamādhanurjyāvisṛtairjaghāna||39||
mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta|
camūmukhasthān dhṛtakārmukāṁstrīnarīnivāristribhirāyasāgraiḥ||40||
sa kāmadhātoḥ samatikramāya pārṣṇigrahāṁstānabhibhūya śatrūn|
yogādanāgāmiphalaṁ prapadya dvārīva nirvāṇapurasya tasthau||41||
kāmairviviktaṁ malinaiśca dharmairvitarkavaccāpi vicāravacca|
vivekajaṁ prītisukhopapannaṁ dhyānaṁ tataḥ sa prathamaṁ prapede||42||
kāmāgnidāhena sa vipramukto lhādaṁ paraṁ dhyānasukhādavāpa|
sukhaṁ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārtha vipulaṁ daridraḥ||43||
tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān|
buddhvā manaḥkṣobhakarānaśāntāṁstadviprayogāya matiṁ cakāra||44||
kṣobhaṁ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ|
ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ||45||
khinnasya suptasya ca nirvṛtasya bādhaṁ yathā saṁjanayanti śabdāḥ|
adyātmamaikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ||46||
athāvitarkaṁ kramaśo'vicāramekāgrabhāvānmanasaḥ prasannam|
samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānaṁ tadādhyātmaśivaṁ sa dadhyau||47||
taddhyānamāgamya ca cittamaunaṁ lebhe parāṁ prītimalabdhapūrvām|
prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva||48||
prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham|
prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha||49||
prītervirāgāt sukhamāryajuṣṭaṁ kāyena vindannatha saṁprajānan|
upekṣakaḥ sa smṛtimān vyahārṣid dhyānaṁ tṛtīyaṁ pratilabhya dhīraḥ||50||
yasmāt paraṁ tatra sukhaṁ sukhebhyastataḥ paraṁ nāsti sukhapravṛttiḥ|
tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā||51||
dhyāne'pi tatrātha dadarśa doṣaṁ mene paraṁ śāntamaniñjameva|
ābhogato'pīñjayati sma tasya cittaṁ pravṛttaṁ sukhamityasram||52||
yatreñjitaṁ spanditamasti tatra yatrāsti ca spanditamasti duḥkham|
yasmādatastatsukhamiñjakatvāt praśāntikāmā yatayastyajanti||53||
atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva|
dadhyāvupekṣāsmṛtimad viśuddhaṁ dhyānaṁ tathāduḥkhasukhaṁ caturtham||54||
yasmāttu tasminna sukhaṁ na duḥkhaṁ jñānaṁ ca tatrāsti tadarthacāri|
tasmādupekṣāsmṛtipāriśuddhirnirucyate dhyānavidhau caturthe||55||
dhyānaṁ sa niśritya tataścaturthamarhattvalābhāya matiṁ cakāra|
saṁdhāya mitraṁ balavantamāryaṁ rājeva deśānajitān jigīṣuḥ||56||
ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena|
ūrdhvaṅgamānyuttamabandhanāni saṁyojanānyuttamabandhanāni||57||
bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda|
dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta||58||
agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām|
doṣeṣu tāṁ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ||59||
iti trivegaṁ trijhaṣaṁ trivicamekāmbhasaṁ pañcarayaṁ dvikūlam|
dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṁ dustaramuttatāra||60||
arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ|
vibhīrviśugvītamado virāgaḥ sa eva dhṛtyānya ivābabhāse||61||
bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa|
praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṁ jagāda||62||
namo'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena|
bahūni duḥkhānyapavartitāni sukhāni bhūyāṁsyupasaṁhṛtāni||63||
ahaṁ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ|
nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena||64||
tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam|
adyaiva tāvat sumahat sukhaṁ me sarvakṣaye kiṁbata nirvṛtasya||65||
nirvāpya kāmāgnimahaṁ hi dīptaṁ dhṛtyambunā pāvakamambuneva|
hlādaṁ paraṁ sāṁpratamāgato'smi śītaṁ hradaṁ gharma ivāvatīrṇaḥ||66||
na me priyaṁ kiṁcana nāpriyaṁ me na me'nurodho'sti kuto virodhaḥ|
tayorabhāvāt sukhito'smi sadyo himātapābhyāmiva vipramuktaḥ||67||
mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam|
mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam||68||
rogādivārogyamasahyarūpādṛṇādivānṛṇyamanantasaṁkhyāt|
dviṣatsakāśādiva cāpayānaṁ durbhikṣayogācca yathā subhikṣam||69||
tadvatparāṁ śāntimupāgato'haṁ yasyānubhāvena vināyakasya|
karomi bhūyaḥ punaruktamasmai namo namo'rhāya tathāgatāya||70||
yenāhaṁ girimupanīya rūkmaśṛṅgaṁ svargaṁ ca plavagavadhūnidarśanena|
kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ||71||
tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt|
śānte'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ||72||
taṁ vande paramanukampakaṁ maharṣi mūrdhnāhaṁ prakṛtiguṇajñamāśayajñam|
saṁbuddhaṁ daśabalinaṁ bhiṣakpradhānaṁ trātāraṁ punarapi cāsmi saṁnatastam||73||
saundarananda mahākāvya meṁ "amṛta-prāpti" nāmaka saptadaśa sarga samāpta|
Links:
[1] http://dsbc.uwest.edu/node/7706
[2] http://dsbc.uwest.edu/node/5517
[3] http://dsbc.uwest.edu/node/5518
[4] http://dsbc.uwest.edu/node/5519
[5] http://dsbc.uwest.edu/node/5520
[6] http://dsbc.uwest.edu/node/5521
[7] http://dsbc.uwest.edu/node/5522
[8] http://dsbc.uwest.edu/node/5523
[9] http://dsbc.uwest.edu/node/5524
[10] http://dsbc.uwest.edu/node/5525
[11] http://dsbc.uwest.edu/node/5526
[12] http://dsbc.uwest.edu/node/5527
[13] http://dsbc.uwest.edu/node/5528
[14] http://dsbc.uwest.edu/node/5529
[15] http://dsbc.uwest.edu/node/5530
[16] http://dsbc.uwest.edu/node/5531
[17] http://dsbc.uwest.edu/node/5532
[18] http://dsbc.uwest.edu/node/5534
[19] http://dsbc.uwest.edu/node/5533
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.75.226 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập