The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Satyasiddhiśāstram »»
śrīrastu
satyasiddhiśāstram
śrīmadācāryaharivarmaṇaḥ kṛtiḥ
1 prasthānaskandhe buddharatnādhikāre
ādyasampadvarga
1. abhivandyābhivandyaṁ prāk samyak sambuddhamātmanā|
sarvajñamarhacchāstāraṁ mahāntaṁ lokasaṁhitam||
2. suviśuddhañca saddharmaṁ āryaśrāvakamaṇḍalam|
vyācikīrṣāmi lokānāṁ hitāya jinabhāṣaṇam||
3. śāstraṁ sūtrānvitaṁ samyak dharmatā'pravilomakam|
śamopagāmi vai samyak jñānaśāstramitīryate||
4. na dṛṣṭau candrasūryau ca prakṛtyātiprabhāsvarau|
dhūmābhradhūlīmihikāmukhaiḥ vyomni yathā''vṛttau||
5. mithyāśāstraparītaḥ satsūtrārtho na prakāśate|
sadarthasyāsphuṭībhāvāt kujñānasyoddhāṭitaṁ mukham||
6. āpattiduryaśaścittakaukṛtyakkamathādayaḥ|
cittaṁvikṣepakāyāsāḥ kujñānoddhāṭitā ime||
7. āpattimukhyānāyāsān yo'pohitumicchati|
samyak śāstrecchayā gacchet gabhīrajñāninaṁ sa ca||
8. niṣevaṇañca tasyaiva samyak chāstrasya mūlakam|
sacchāstrahetorutkṛṣṭapuṇyādyāḥ prabhavanti hi||
9. śatasāhasraduḥśāstreṣvadhītī tīkṣṇadhīrapi|
pratibhānañca kīrtiñca lābhānnāpnoti saṁsadi||
10. buddhadharmavaraṁ jñātvā bhāṣaṇaṁ sukhavāhi ca|
cirakālañca dharmasya sthitaye na tu kīrtaye||
11. niṣevya bhinnavādāṁśca prajñayā vibudhāśayān|
tattvaśāstraṁ cikīrṣāmi sarvajñajñānamātrakam||
12. aśrauṣītsarvaśo buddho bhinnavādāṁśca bhikṣukān|
atastripiṭakasyārthaṁ samīkartuṁ samārabhe||
atra vicāryate| (pṛ) nanu bhavatā satyasiddhiśāstraṁ vakṣyata iti jñātmasmābhiḥ| ādau bhavatoktaṁ abhivadyābhivandyaṁ prāgiti| sa ca budo [bhagavān]| kasmāt tasya buddha ityākhyā| kena guṇenābhivandyaḥ| (u) bhagavān prakṛtyā manuṣyabhūtaḥ sarvākārajñānena sarvadharmāṇāṁ svalakṣaṇavibhāgān prajānāti| sarvākuśalavinirmuktaḥ sañcitasarvakuśalaḥ sarvasattvānāṁ hitaiṣī cetyato buddha ityucyate| [sattvān] śikṣayitumupadiṣṭaṁ dharma ityucyate| taṁ dharmaṁ ye pratipadyante te saṅgha ityucyante| ityeteṣāṁ triratnānāmabhivandananidānaṁ vakṣye| bhagavān pañca[dharma]skandhasaṁpannaḥ ityato devamanuṣyāṇāṁ pūjyaḥ|
(pṛ) anye'pi āryapugdalāḥ pañcadharmaskandhasamanvitāḥ| tathāgatasya ko viśeṣaḥ| (u) tathāgatasya pañcaguṇaskandhasaṁpadaḥ pariśuddhāḥ| tatkasya hetoḥ| kāyikādiṣu karmasu apramattatvāt śīlaskandhasaṁpat [pariśuddhā]| bhagavān śīlasaṁvara evāvipannaḥ| kimuta vaktavyaṁ mūlāpattau| kiñca cirasañcitamaitrīkasya nākuśalacittamudeti| yathoktaṁ sūtre-bhagavānavocadānandam| ājanma yo maitrīmabhyasyati tasyākuśalacittamudeti na vā| no bhagavan iti| tathāgataścirasañcitakuśalasvabhāvaḥ, nātmatrāṇārthaṁ kintu apakīrtibhīrutayā saṁvaraśīlaṁ dhatte| apramāṇabuddheṣu dīrghābhyastaśīlacaryaḥ unmūlitatriviṣamūlātyantaniśśeṣavāsanaḥ| ityādibhiḥ pratyayaiḥ śīlaskandhasampannaḥ|
samādhiskandhasampannaḥ| tathāgata imaṁ samādhiṁ niśritya sarvajñajñānaṁ labdhavān| ataḥ samādhiskandhasampanna iti jñāyate| yathā ghṛtatailabahulaḥ pradīpaḥ vartikāmahimnā mahān prakāśate| tathāgataḥ sunirūḍhastambhavat dṛḍhasamādhikaḥ| anye tu jalarūḍhastambhavat apratilabdhacirasamādhikāḥ| tathāgatasya dhyānasamādhirapramāṇakalpeṣu kramaśaḥ saṁsiddhaḥ| ata staṁ paripūrayati| tathāgatasya samādhiḥ puruṣaṁ sthānaṁ dharmopadeśaṁ vā ityādipratyayagaṇān nopakṣate| na tathā'nyeṣām| tathāgataḥ sadā gabhīrabhāvitasamādhirbhavati| yathā kaścit ātmānaṁ saṁrakṣan sadā smarati na vismarati| tathāgataḥ dhyānasamādhimupasampadya na cittabalamadhitiṣṭhati| tadyathā kaścit svāvasaṁthaṁ prāpya vadati kṣemaprāptaḥ akhinna iti| na samādhisthastathāgataḥ punarevam| ata ucyate tathāgataḥ nityasamādhisthita iti| dhyānasamādhiprakampino mahāprāmodyādayo dharmāḥ tathāgatasya sarve prahīṇāḥ| cirasamādhivipākapratilabdhaiśvaryadivyābhijñānāṁ paramo'graṇīḥ| ṛddhividhinā ekasminneva kṣaṇe daśadikṣu apramāṇadhātuṣu parikrāmati| sarvāṇi kṛtyāni yatheṣṭaṁ karoti| sarvanirmiteṣu apratihataṁ prabhavati| anye sattvā mā''gacchantviti sarvadharmānugacitto bhavati|
tathāgatasya āryavaśitāsamanvitasya sukhe asukhasaṁjñotpadyate| asukhe ca sukhasaṁjñotpadyate sukhāsukhe ca upekṣāsaṁjñotpadyate| (pṛ)asukhe upekṣā jāyeta| kathaṁ sukhasaṁjñā jāyeta| (u) subhāvitacittatvāt vākpāruṣyādyasukhadharmeṣu na pratibandhaṁ manyate| anyāsu divyābhijñāsu divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtiṣu apratihato bhavati| samādhibalena apratihatadivyābhijño bhavati| dhyānasamādhiṣu suvyaktābhisamayaḥ| tānanye sattvā na śṛṇvanti| tathāgata evāpratihataṁ praviśati vyuttiṣṭhate ca| tathāgatasya dhyānasamādhi rbalamityākhyāyate| yathā daśabalavarge vakṣyate| anyeṣāṁ pugdalānāṁ nāsti [tādṛśaṁ] kiñcit| ataḥ tathāgata samādhiskandhasampannaḥ|
prajñāskandhasampanna iti| dhyānāvaraṇaṁ kleśotpāda iti dvividhā'vidyā tathāgatasya sarvathā prahīṇā| viruddhasya prahāṇāt prajñāskandhasampannaḥ| svato dharmalābhī [tathāgataḥ] na parataḥ śrutvā| niruktikuśalaḥ arthagatijñānasujñānakuśalaḥ anavasannapratibhānaḥ akṣīṇaprajñaśca| anye sattvā steṣu kauśalaṁ na saṁpādayāṁbabhūvuḥ| bhagavānena anapakṛṣṭakṣayajñānaḥ| atastathāgataḥ prajñāskandhasampannaḥ|
bhagavadbhāṣito dharmaḥ arthagatau kuśalaḥ| nānyairalpajñai rbhāṣitaḥ samarthaḥ niravadyaḥ| tathāgata bhāṣita evānavadyaḥ| atastathāgata prajñāskandhasampannaḥ| apramāṇaguṇasādhanīyā prajñeti [tāṁ] sampādayati| dharmaṁ praṇītamaviparītañca bhāṣitavān| yathā aśubhabhāvanā kāmarāgabhedinītyādayaḥ| prajñāprakarṣāt prakṛṣṭeryāpathaśca bhavati ityādibhiḥ pratyayaiḥ prajñāskandhasampannaḥ|
vimuktiskandhasampanna iti| avidyādvayāccittaṁ vimuktam| nānyāsti vāsanā, sarvathā'nivṛtā ityādinā vimuktisampannaḥ|
vimuktijñānadarśanasampanna iti| sarvasmin saṁyojanaprahāṇamārge pratikṣaṇaṁ smṛtijñānakuśalaḥ| yathā kaścit vṛkṣaṁ chettuṁ haste dhṛtakuṭhāraḥ pāryantikaṁ jānānaḥ prajānāti śākhāḥ praśākhāḥ| tathā bhagavānapi saṁyojanaprahāṇajñānasya pratikṣaṇaṁ kṣīyamāṇaṁ sarvamavayavaśaḥ prajānāti| sattvānāmāśayaṁ jñātvā yathāyogaṁ dharmamupadiśati| yena [te] vimucyante| ataḥ sattvānāṁ sarvavimuktimārge jñānadarśanasampannaḥ|
ki ñca bhagavān kālaṁ jñātvā dharmamupadiśati yathā timburukabrāhmaṇādinām| tathāgataḥ dharmāṇāṁ vibhāgajñānakuśalaḥ| ayaṁ pudgalaḥ asya dharmasyārha iti| yathā bhagavānānandamāmantrya chandakasya yogyaṁ bhāvābhāvavyāvartakaṁ sūtramupadiśati| atastathāgato vimuktijñānakuśalaḥ| kiñcopāyakuśalaḥ sattvamalaṁ hāpayati yathā nandasya kāmaprajihīrṣāyai [dharma]mupadiśati| sattvānāñca śraddhendriyādiparipākaṁ jñātvā paścāt dharmamupadiśati yathā rāhulasya| kecit sattvāḥ karmavipākāvṛtāḥ na vimuktiṁ labhante| bhagavān [taṁ]nāśayitvā dharmamupadiśati| kecit sattvāḥ kālapakṣye kṣīṇāsravā bhavanti yathā jāyāpatisūtra upadiṣṭam| kecit sattvāḥ puruṣaviśeṣamapekṣya kṣīṇāsravāḥ bhavanti yathā śāriputra aśvajitamapekṣya| kecit sattvā deśamapekṣya kṣīṇāsravāḥ yathā rājā pukkasātiḥ| kecit sattvā satīrthyamapekṣya kṣīṇāsravāḥ yathā gopāla nandaḥ ajitagrāmīṇādīnapekṣya| kecit sattvā bhagavataḥ tāttvikakāyamapekṣya nirmitakāya ñcāpekṣya kṣīṇāsravā bhavanti| bhagavān pratipatiṁ jñātvā dharmamupadiśati [atha]vimocayati| kiñca bhagavān vividhān saddharmānupadiya sarvān vimuktyāvaraṇadharmān paribhedayati ato vimuktijñānadarśanasampanna ityucyate|
bhagavān dharmārthagatikuśalo dharmamupadiśati nānarthamavipākam| bhagavān saṁkhyāgaṇanavat kramaśo vimuktimārgamupadiśati| ataḥ suvimoko bhavati| bhagavān satvānāṁ pūrvanivāsaṁ kuśalamūla ñca jñātvā kramaśo dharmamupadiśati| bhagavān vimuktiṁ pratyakṣīkṛtya parasyopaśati na parataḥśratvā| jinaśāsanaṁ vahvībhiḥ kalābhiḥ sampannam| yathā bhaiṣajyakalāsampanno vyādhīn śamayati| tathā jinaśāsanamapi pratipakṣakalāpamukhena sarvān kleśān vyāvartayati| yathā navasaṁjñādīn mahatyo'lpā vā saṁyojanā na punaḥ kṣapayanti| ataḥ kauśalasampanna eva kleśān paribhedayati| anuttamopāyaiḥ sattvān santārayati, kadācit sukumāravacanaiḥ kadācit kaṭuvacanaiḥ kadācit punaḥ sukumārakaṭuvacanaiśca| tadarthameva tathāgato vimuktijñānadarśanasampannaḥ iti|
prasthānaskandhe buddharatnādhikāre ādyasampadvargaḥ prathamaḥ|
2 daśabalavargaḥ
atha bhagavān daśa balasamanvāgamāt prajñāsampannaḥ| hetupratyayapratilomakatayoktāni daśabalāni| talādyaṁ sthānāsthānajñānabalam| idaṁ kāryakāraṇanaiyatyajñānam| asmāt īdṛśaṁ phalaṁ bhavati na tādṛśam| ayamācāraḥ akuśalo'vayaṁ duḥkhavipākaḥ na sukhavipāka iti jñānam| sthānaṁ nāma bhāvavastu| asthānamabhāvavastu| ādyaṁ balamidaṁ sarvabalānāṁ mūlam|
(pṛ) [nanu]laukikā api jānanti hetuphalayoḥ sthānāsthānam| yathā yavādyava eva jāyate na brīhyādaya iti| (u) sthānāsthānabalena karmādīnāṁ jñānāt idaṁ balamatigahanaṁ paramaṁ devamanuṣyāṇāṁ na prāptuṁ śakyam| jātadharmasya hetusamanantarādhipatipratyayān pratyāyayatītyata idaṁ balaṁ praṇītam|
(2) yat atitānāgatapratyutpannāni karmāṇi sarvadharmasamādānāni ca prajānāti| teṣāṁ sthānaṁ prajānāti vastu prajānāti hetuṁ prajānāti vipākañca prajānāti| ata idaṁ jñānaṁ balamākhyāyate| triṣu adhvasu sthānavastuhetuvipākaprajñāpakatvāt gahanam| kasmāt| kecidvadanti atītānāgatā abhāvadharmā iti| ato bhagavataḥ teṣāṁ kathanaṁ balaṁ bhavati| atītānāgatādhvagatān dharmān adṛṣṭākārānapi bhagavān sākṣātprajānāti|
atha karma dvividhaṁ kuśalamakuśalamiti| kecit kuśalakarmavanto dṛṣṭe duḥkhavedanāḥ yathā śīlaṁ dhṛtvā kleśānanubhavanti| kecitpāpakarmāṇaḥ dṛṣṭe sukhavedanāḥ yathā śīlaṁ bhitvā svairaṁ caranti| ataḥ kecit saṁśerate anāgatādhvā'pi pratyutpannasama iti| atastathāgataḥ karmakrameṇa vedanāmupadiśati|
catvāri dharmasamādānāni pratyutpannaṁ duḥkhaṁ āyatyāṁ sukhavipākam, pratyutpannaṁ sukhamāyatyāṁ duḥkhavipākam, pratyutpannaṁ sukham āyatyāṁ sukhavipākam, pratyutpannaṁ duḥkhamāyatyāṁ duḥkhavipākam iti| bhagavān saṁprati āyatyāñca [teṣāṁ] sthānaṁ, vastu, hetuṁ vipākañca prajānāti| sthānaṁ nāma vedakaḥ| vastu deyapadārthaḥ| heturdānacittam| yathoktaṁ sūtre pūrvañca pramuditacittaḥ dānakāle ca viśuddhacitto dattvā ca yanna vipratisarati| tat phalaprāpakaṁ karma vipāka mākhyāyate| bhagavāneva prajānāti taratamaṁ karma yadi niyatamaniyataṁ vā dṛṣṭavipākam upapadyavipākaṁ tadūrdhvavipākaṁ vā ityādi| nānyaḥ| ato balamityucyate|
(3) bhagavān sarvadhyānavimokṣasamādhisamāpattīnāṁ saṁkleśaṁ prajānāti sthitiṁ prajānāti upacayaṁ prajānāti vyavadānañca prajānāti| tatra dhyānaṁ nāma catvāri dhyānāni catvāra ārūpyasamādhayaśca| tadeva rūpārūpyadhātukaṁ karma| vimokṣo nāma yadutāṣṭau vimokṣāḥ taktarmakṣepakāḥ| dhyānāni ārūpyasamādhayo'ṣṭavimokṣāśca samādhayo bhavanti| eṣāṁ samādhīnāṁ vṛtterābhimukhyalābhaḥ samāpattiḥ| samāpattayaścaturdhā vibhaktāḥ saṁkleśataḥ sthitita upacayato vyavadānataśceti| saṁkleśajñāninaḥ saṁkleśataḥ samādhiḥ| sthitijñāninaḥ sthityā samādhiḥ| upacayajñānina upacayataḥ samādhiḥ| vyavadānajñāninaḥ prativedhataḥ samādhiḥ| prativedhataḥ samādhikasya ūṣmamūrdhakṣāntyādayaścaturdharmā bhavanti| tathāgatasyaiva teṣu sarveṣu jñānaṁ bhavati| nānyeṣām iti balaṁ bhavati|
(4) tathāgataḥ sattvānāmindriyāṇi tīkṣṇāni mandāni [yathābhūtaṁ] prajānāni| średdhendriyādīnāṁ prādhānyāt tīkṣṇatā yathā tathāgatādīnām| mandatā tadaprāptiḥ yathā nāgadāsakādīnām| madhyendriyasya tu nāsti aniyatatvāt| tīkṣṇendriyasyāsti kāṣṭhā yathā tathāgatāḥ| mṛdvindriyasyāsti kāṣṭha yathā nāgadāsakaḥ| madhyamasya nāsti kāṣṭheti madhyendriyasya nocyate| atha śraddhāpratipat dharmapratipat iti dvividho mārgaḥ| punarapi dvividhaḥ durmārgaḥ sumārga iti| asmāt mārgadvayādanyo madhyamaḥ| tīkṣṇamandapudgalau pratīkṣya madhyamo bhavati| adhimuktitaścendriyāṇi bhidyante| śraddhendriyādhimuktikāḥ śraddhābahulāḥ| prājñajanā viśiṣṭendriyā adhimuktita upakṛtā średdhendriyapradhānāśca bhavanti| imānīndriyāṇi sarvāṇi [tathāgataḥ] prajānāti| nānye| ityatastadvalam|
(5) tathāgato nānādhimuktikaṁ lokaṁ [yathābhūtaṁ] prajānāti| adhimuktirnāma icchā| tadyathā surāyāmadhimuktaḥ surāmicchati| tathāgato yathādhimukti pratipattiṁ prajānāti yadutāyaṁ sattvaḥ pañcakāmanāsvadhimuktaḥ bhāvanāmārge bādhimukta ityevaṁ viditvā yathārhaṁ dharmamupadiśati| ataḥ sarvasattvāśca santārayati|
(6) tathāgato nānādhātukānapramāṇalokāṁśca [yathābhūtaṁ] prajānāti| sattvānāṁ yat dīrghakālamabhyasya abhirocate sa dhātuḥ sidhyati| yathā devadattādayastathāgatamadhvanyadhvani duṣayanto'kuśalacittapravṛttagahanānuśayadhātukā bhavanti| tathā kuśalasvabhāvā api| kecit sattvāḥ svabhāvataḥ pravṛttarāgāḥ kecit dṛṣṭaṁ pratītya pravṛttarāgāḥ| tathāgato'dhimuktiṁ dhātuñca sarvaṁ [teṣāṁ] prajānātītyata[stat]balamucyate|
(7) tathāgataḥ sarvatragāminīṁ pratipadaṁ yathābhūtaṁ prajānāti| imāṁ pratipadaṁ pratipanno naraka utpadyate yāvatsvarge iti ca prajānāti| imāṁ pratipadaṁ pratipanno yāvannirvāṇamanuprāpnoti| idaṁ karma indriyarāgasvabhāvapravṛttam, sāsravakarmakaḥ pañcagatiṣūtpadyate| anāsravakarmako nirvāṇamanuprāpnoti iti prajānāti|
pūrvamuktaṁ mārgaḥ| idānīmuktantu mārgaphalam| pūrvaṁ sāmānyata uktam| idānīṁ vivicyocyate īdṛśakarmaṇā narakaṁ yāti, īdṛśakarmaṇā nirvāṇaṁ prāpnoti iti| narakapratitasyāpi pravibhāgo'sti anena karmaṇā sañjīvanarake patiṣyati, anena karmaṇā kālasūtranarake patiṣyati iti| atastathāgataḥ saptamabale sthitaḥ sukṣmaṁ karma prajānāti| anye sattvā jānanto'pi na vivecayanti| atastat balamucyate|
(8) evaṁ tathāgatasya atītakarmaṇāṁ phalajñānaṁ pūrvanivāsānusmṛtijñānabalamityucyate| tathāgataḥ sattvānāṁ pūrvamācaritāṁ pratipadaṁ jñātvā dharmamupadiśati| ataḥ pūrvanivāsavyākaraṇe'sti jñānabalama| tathāgato'tītaṁ sarvamupapattisthānaṁ rūpadhātau vā ārupyadhātau vā ityanusmarati| ātmano'pi prajānāti| anyeṣāmapi satvānāṁ prajānāti| ata [stat] balamucyate|
(9) tathāgato divyena cakṣuṣā paśyati anāgatādhvani tribhavasantānān trividhāni karmāṇi caturdharmasamādānāni ca jñātvā vyākaroti| tatrāpratighapratyāyanaṁ balamucyate|
(10) āsravakṣaya[jñāna] balena santānanivṛttiṁ prajānāti| sattvā āyuṣonte kecit sasantānā bhavanti, kecit nivṛttasantānā bhavanti| idaṁ balaṁ sarvasattvagāmisthānamārgabalaṁ bhavati| sāmānyato nirvāṇamārga ityucyate| asya balasya savistaravibhāgo vakṣyate| tathāgataḥ saṁkleśavyavadānahetordaśabalasamanvāgataḥ| navabalalābhitvāt jñānasamanvitaḥ| daśamabalalābhitvāt prahāṇasamanvitaḥ| jñānaprahāṇasampannatvāt bhagavān devamanuṣyairabhivandyaḥ|
daśabalavargo dvitīyaḥ|
3 caturvaiśāradyavargaḥ
tathāgataścaturvaiśāradyasamanvitatvāccābhivandyaḥ| tathāgatapratilabdhāni catvāri vaiśāradyāni-sarva[dharmā]bhisambodhi[vaiśāradyam], sarvāsravakṣaya [jñānavaiśāradyaṁ], mārgāntarāyikavyākaraṇa [vaiśāradyaṁ], duḥkhanairyāṇikapratipa[dvaiśāradyam]| eṣu caturṣu yadi kaścidāgatya yathā dharmaṁ codayet| tatrāhaṁ vaiśādya[prāpta] iti|
ādyaṁ vaiśāradyaṁ sarva[dharmā]bhisambodhiḥ navabalātmakam| dvitīyamāsravakṣayo daśamabalameva| kṣayajñānasampannatvāt tathāgata ātmaguṇasampannaḥ| antye dve vaiśāradye parasampadaṁ kurutaḥ| tathāgato vyākaroti āntarāyikamāntarāyikamārgadharmān yadutākuśalaṁ sāsravaṁ kuśalañca| vimuktyantarāyatvāt āntarāyikadharma ityucyate| antarāyavisaṁyogitayā nairyāṇikapratipadityucyate|
(pṛ) nanu bhavaduktarītyā balānyeva vaiśādyāni| ataḥ ko bhedo balavaiśāradyayoḥ| (u) abhisambodhirbalaṁ bhavati| tena balenopādeyaṁ vaiśāradyamityākhyāyate| kecinmūḍhā nirapatrapā bahūpādadate| tathāgatasyopādānantu prajñāsambhūtam| abhisambudhya parebhyo'bhayaprāpta iti vaiśāradyam| kasmāt| satyapyabhisambodhe [parebhyaḥ] paritrāsasambhavāt| abhisambodho balātmakaḥ| tadabhisambodhavyākaraṇaṁ vaiśāradyamityākhyāyate| kasmāt| keṣāñcitpuruṣāṇāṁ jñāne satyapi vyākaraṇakauśalābhāvāt parapuruṣāṇāṁ vijayo vaiśāradyam| kasmāt| satyapi jñāne keṣāñcit paravijayāsambhavāt| akṣīṇo'bhisambodho balam| akṣīṇaṁ pratibhānaṁ vaiśāradyam| atha punarbhavagativyākaraṇaṁ balam| vyākaraṇe vaśitā vaiśāradyam| heturbalam| phalaṁ vaiśāradyam| abhisambodhādvaiśāradyasambhavāt| ya ājanma paritrastaḥ sa paścāt kiñcit jñānaṁ labdhvā viśārado bhavati| kiṁ punarbhagavān sudūrakālāt mahodāracittaḥ sarvākārābhisambodhiñca labdhvā bibheṣyati| kaścit paravijayāśaktatvāt sabhītiko bhavati| tatra na kaścidasti yaṁ tathāgato na vijitavān| ato viśāradaḥ|
yo vādī vacanakuśalaḥ arthakuśalaśca sa viśāradaḥ| tathāgata evāyam| sarvajñatālābhāt arthakuśalaḥ| apratighapratibhānalābhāt vacanakuśalaḥ| kecitpunarvastuṣu [jñāna]balavihīnāḥ santaḥ sañjātabhītikā bhavanti| tathāgatastu sarvajñānalābhitvāt sarvavastuṣu na balavihīnaḥ, sarvasūtrāṇi sarvaśāstrāṇi ca pratividhya praśnavisarjanaṁ paridīpayatīti viśāradaḥ| kecitpunaḥ kule gotre rūpe śīlabāhuśrutyajñānādiṣu vā vikalā ityataḥ sāvadyaṁ śāstramadhigacchanti| tathāgatastu tatra sarvatrāvikalaḥ| ato viśāradaḥ|
yo yathābhūtadharmavādī sa na kampyaḥ| sa ca tathāgata eva| yathā'vocat asurabrāhmaṇo bhagavantam-yathābhūtadharmavādī durjayo duṣprakampaḥ| tathaivānulomamārgavādī tarkavādī sahetuvādī ca| iti| yaḥ punaścaturbhirvāda dharmaiḥ samanvitaḥ so'pi durjayaḥ duṣprakampaḥ| [catvāro vādadharmā yaduta] samyak pratijñāpratiṣṭhāpanam, hetvahetūpādānam, dṛṣṭāntopādānam vādadharmapratiṣṭhāpanamiti| tathāgata ebhiścaturbhiḥ sampannaḥ| devamanuṣyā api taṁ na jetuṁ śaknuvanti ityato viśāradaḥ| yaśca kalyāṇamitramanupasevya vādaṁ karoti sa sukampaḥ| tathāgatastu dīpaṅkarādiṣu apramāṇabuddheṣu pūrvamevābhyastavādadharmā ityato na prakampyaḥ| bhagavānupadiśati satyadvayaṁ yaduta lokasatyaṁ paramārthasatyamiti| ataḥ prājño na kampayituṁ śakyaḥ| prākṛtairajñaiśca saha na vivadate| tathāgataśca lokena saha na vivadate| loke'sti tathāgataḥ [paraṁ maraṇāt] iti vadati| bhagavānapi vadati astīti| nāstīti vadati loke nāstīti vadati| ato nāsti vivādaḥ| tena saha vivādābhāvāt aprakampyaḥ|
śāstraṁ puna dvividhaṁ tattvaśāstraṁ śaṭhaśāstram iti| tīrthikānāṁ bhūyasā śaṭhaśāstram| tathāgatasya tu tattvaśāstram| ato'pi na prakampyaḥ| jinaśāsane sucaritapariśuddhatvāt upadeśo'pi pariśuddhaḥ| sucaritapariśuddhirnāma duḥkhahetukṣayaḥ| tīrthikānāṁ śāstrāṇi sahetvābhāsāni na sahetukāni iti na vijayasamarthāni bhavanti| bhagavataḥ sūtrāṇi pariśuddhapravacanārthagatikāni tattvalakṣaṇāvilomakāni na tīrthikīyasamānāni| bhagavadupadiṣṭo mārgo na yathārutagrahaṇarthaḥ| api tu ādhyātmikajñānacittakaḥ| yathoktaṁ sūtre-bhagavān bhikṣūnāmantyāha mā bhikṣavo mama vacanādhimuktikā bhavata| kintu bhavadbhirādhyātmikajñānasya kāyena sākṣātkāribhirbhavitavyam| iti| kiñcāha-aśaṭhā yūyamāgacchata| prātarvo dharmaṁ bhāṣamāṇe mayi sāyaṁ mārga labhedhvam| sāyaṁ dharmaṁ bhāṣamāṇe prātarmārgaṁ labhedhvam| iti| yaḥ kaśmiṁściddharme'prabuddhaḥ sa [tūṣṇī]tiṣṭhet| na pravacanaṁ kuryāt| yatkiñcitpravadannapi avaśyaṁ prakampyaḥ| tathāgatastu nāprabuddha iti vaiśāradyasamarthaḥ| kiñca tathāgataḥ pratilabdhāpratighābhisambodhaḥ| na sarvadharmeṣvapratibuddha iti viśāradaḥ| alpajñā na jānanti mahāpuruṣāṇāṁ yadadhigatam| mahāpuruṣāstu jānanti alpajñānāmadhigatam| bhagavān sattvānāmuttamo mahān iti alpajñānāṁ śāstraṁ jānāti| ato viśāradaḥ| tīrthikānāṁ śāstraṁ yāṁ kāñcit dṛṣṭimupādāya pravṛttam| bhagavāṁstu prajānāti dṛṣṭiriyaṁ pratītya samutpanneti| tatsamudayaṁ prajānāti, nirodhaṁ prajānāti, āsvādaṁ prajānāti, ādīnavaṁ prajānāti, nairyāṇikañca prajānāti| tīrthikādayo na kṣayajñānasamarthā iti [mitho] vivadante| tathāgatastu sarvākārajñaḥ sarvadharmajñaḥ sarvaparaśāstrāṇāṁ dārako na paraśāstrairdāryo bhavati| ato viśāradaḥ| ityādayaḥ pratyayā balavaiśāradyapravibhāgārthā bhavanti|
(pṛ) tathāgataḥ sarvadharmeṣu viśāradaḥ| kasmāducyante| catvāryeva vaiśāradyāni| (u)yānyuktāni tāni sarvavaiśāradyānāṁ sāmānyavacanāni| kasmāt| ādyaṁ vaiśāradyadvayamātmanaḥ kṣayajñānābhidhāyakam| antimadvayaṁ parasya mārgāntarāyikadharmābhidhāyakam| duḥkhakṣayamārgābhidhāyakaṁ [sat] kṣayajñānamityucyate| sa śrāvakaḥ śāstā kṣayajñānasampanna ityataḥ sarvāṇi vaiśāradyāni sāmānyata uktāni|
(pṛ) sattvāḥ kasmāt saṁśerate tathāgato'sarvajñaḥ puruṣa iti| (u) bhagavatoktaṁ vacanaṁ kadācidasarvajña[vacana]kalpamasti| tadyathā bhagavān pratyāha-kuto yūyamāgacchatha ityādi| yathoktaṁ sūtre-yaḥ kaścit nagaraṁ praviśya tannāma nāgarikān pṛcchati| nāhaṁ vadāmi taṁ sarvajñam iti| śrotā'sya sūtrasya saṁśete tathāgato'sarvajñaḥ puruṣa iti| bhagavadvacanaṁ sarāgavacanakalpamasti| yathoktaṁ sūtre-bhagavānāha svāgataṁ vo bhikṣavaḥ anena kāyena mahārthalābhāya mama śāsanamanuvartadhvam| tadā pramuditaḥ syām iti| dveṣikalpamapyasti vacanam| yathoktam-tvaṁ khalu devadatta śavabhūtaḥ kheṭāśano'si| iti| ābhimānikakalpo'pyasti vyavahāraḥ| yathātmānamadhikṛtyāha ahaṁ pariṣadi siṁhakalpo daśabalaiścaturbhirvaiśāradyaiśca samanvitaḥ mahāpariṣadi siṁhanādaṁ nadāmi iti| mithyādṛṣṭikakalpo'pyasti vyavahāraḥ| sandhārayāmyātmadharma yathā tailapātnam| āha ca devadattam-nāhaṁ dadāmi saṅghaṁ śāriputramaugdalyāyanādibhyo'pi kiṁ punardāsyāmi tubhyam| iti| alpajñā imāni vacanāni śrutvā vadanti tathāgatasyasravā akṣīṇā iti|
kiñcāha bhagavān-kāmā mārgāntarāyikā dharmaḥ| kecittu [kāmān] vedayanto'pi mārgaṁ labhante| iti| vinaye'pyuktam-viramaṇadharmābhdraṣṭo'pi mārgaṁ spṛśati| iti| ato'lpajñāḥ saṁśerate tathāgata āvaraṇadharmānabhijña iti| kecinmārgaṁ bhāvayanto'pi saṁyojanairanuśayavantaḥ| ato'lpajñāḥ saṁśerate āryamārgaḥ saṁyojanānāṁ na kṣayakṛta iti| saṁyojanāni aprahāya ko duḥkhaṁ viyojayet| atastathāgatasteṣu caturṣu dharmeṣu viśāradaḥ|
(pṛ) kathaṁ yathoddiṣṭāḥ saṁśayā parihīṣyante| (u) bhagavān saṁvṛtimanuvartate| yathā laukikā jānanto'pi praṣṭāro na duṣyanti| tathā bhagavānapi lokavartitvāt saṁvṛtimanuvartya pṛcchati| laukikā anāsaṅgacittā api āsaṅgikalpaṁ vadanti īdṛśamiti| tathā bhagavānapi sattvānāṁ hitāyadṛṣṭe vyavaharati| kāmā nāntarāyikadharmā iti sati vacane tatra tathāgata upadiśati kāmā vastuta āntarāyikadharmā iti| yasya kāmāścittagatāḥ sa na mārgaṁ bhāvayati| ato'vaśyaṁ kāmān pūrvaṁ parityajya paścānmārgaṁ spṛśati| āpattidharme satyapi mārgaḥprāpyata iti brūvato'vaśyaṁ paribhinne'pyāpattidharme mārgo na prāpyate| yasya vastuto nāstyāpattiḥ| tasya gurupratyayatvāt bhagavān punaḥkhayamāśrāvayet nāstyāpattidharmo vināśayitum iti| yanmārgaṁ bhāvayatāmapi saṁyojanamastīti| ayaṁ mārgaḥ sarvasaṁyojanānuśayānāṁ vināśakaḥ, asampannatvāttu na vināśayituṁ prabhavati| tadyathā prakṛtito dadhi tāpaśamanam| kintu [puruṣasya] alpavasanatve na tatparipācanaṁ bhavati| tathā mārgabhāvanā'pīti anavadyam| tathāgata ścaturvaiśāradyasamanvita ityato'bhivandyaḥ|
caturvaiśāradyavargastṛtīyaḥ
4 daśanāvargaḥ
atha sūtra uktaṁ-tathāgatādīnāṁ daśa guṇāḥ yaduta tathāgataḥ arhan samyak sambuddho vidyācaraṇasampannaḥ sugato lokavit anuttarapuruṣadaumyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān iti|
tathāgata iti yathābhūtamārgayānena saṁsādhitasamyaksambodhitvāt tathāgata ityucyate| yadyadupadiśati sarvaṁ tattvameva bhavati na mṛṣā| yathā bhagavānānandamāmantryāha-tathāgataproktamubhayakoṭikaṁ na vā| no bhagavana iti| atastathāvādītyucyate|
atha punastathāgato yāṁ rātrimabhisambuddhaḥ| yāñca rātriṁ parinirvṛtaḥ| atrāntarāle yat bhāṣate tat satyameva bhavati nānyathā| tasmādyathārthavādītyucyate| sarvākārasarvajñajñānena pūrvāparaṁ parīkṣya paścādupadiśatītyata upadiṣṭaṁ satyameva bhavati| kiñca buddhānāṁ bhagavatāṁ smṛtirdṛḍhā bhavati na muṣitā| kecidanumāya yadupadiśaṁti tat kadācit sūtrānuyāyi bhavati| kecittu pratyakṣato dṛṣṭvaivopadiśanti| tairupadiṣṭhaṁ lābhāya vā bhavati hānāya vā| yathoktaṁ sūtre-anumāturvacanaṁ lābhāya kadācit bhavati hānāya vā kadācit| tathāgatastu dharmānabhisambudhyopadiśati| iti| tasmādakampyavacanastattvopadeṣṭetyucyate| bhagavatopadiṣṭaṁ tattvavacanaṁ bhavati nānyeṣāmiva satattvamatattvañcetyato'kampyam|
kālānurūpañcopadiṣṭam| yathoktaṁ sūtre-bhagavān sattvānāṁ cittaprāmodyamadhimukti ñca prajñāya mārgamupadiśati iti| yathārthavaktā bhavati| yadupadeśārhaṁ tadevopadiśyate| yathoktaṁ kiṁśukaśirṣaka sūtre yo dharma upadeśārhaḥ tamupadiśati saṁkṣepato vistarato vā skandhāyatanādimukhena iti| ata upadiṣṭaṁ naiva mṛṣā bhavati|
atha punardharmāvavādo dvividhaḥ saṁvṛtitaḥ paramārthata iti| tathāgata idaṁ satyadvayaṁ niśrityopadiśatītyata upadiṣṭaṁ sarvaṁ tattvaṁ bhavati| bhagavān nopadiśati yat saṁvṛtisatyaṁ tat paramārthasatyamiti| na ca yat paramārthasatyaṁ tat saṁvṛtisatyamiti| ato vacanadvayaṁ na virudhyate| atha tathāgatena yadi vā saṁvriyate yadi vā vivriyate tadubhayamapyaviruddham| yat saṁvaraṇāya bhavati na tat vibriyate| yat vivaraṇāya bhavati na tat saṁvriyate| ato yatkimapi vacanamaviruddham|
kiñca trividhā avavādadharmā dṛṣṭijo'bhimānajaḥ prajñaptijaśceti| bhagavato nāsti ādyāvavādadvayam| tṛtīyo'vavādastu pariśuddho'malaḥ| santi ca caturvidhā avavādāḥ darśanaśravaṇamananidhyaptidharmā iti| bhagavāneṣu caturṣu dharmeṣu yadyadupadiśati tat sarvaṁ cittavyavadānāya bhavati nāsaṅgāya| pañcavidhā api avavādadharmāḥ atītānāgatapratyutpannāsaṁskṛtāvaktavyā iti| eṣu pañcasu bhagavān sambuddhaḥ san vyaktaramabhijñāyopadiśati| ato yathārthavādītyucyate| yathābhūtavacane naipuṇyāt tathāgata ityucyate|
kṣīṇakleśatvāt imaṁ dharma labdhavān| rāgadveṣamohādayo mṛṣāvādasya mūlam| tāni saṁyojanāni niruddhavān iti arhan| atha tathāgatasyopadeśo'rhan| saṁyojananirodhaḥ samyaksambodhāt bhavati| anityatādinā dharmān samyak bhāvayataḥ kleśāḥ kṣīyante| ataḥ samyaksambodhimupādāya arhaddharmaḥ pravartate| samyaksambodhiriyaṁ vidyācaraṇajanitā| pūrvāntāparāntayośca nāsti santatiriti samyak pratisambudhyata iti samyak sambuddha iti nāma| dānādipāramitāḥ samācaratīti vidyācaraṇasampannaḥ| anye'pi puruṣā anādisaṁsāre dānādīn dharmānācaranti na samyagācarantīti na sugata ityucyante| bhagavān punardānādicaryāḥ samyaṅmārgeṇa caritavāniti sugata ityucyate| dānādipañcadharmāṇāṁ lābhī tathāgataḥ svārthaguṇasampannaḥ| samyaksambodhimanuprāpya lokānāṁ manasi cintitaṁ prajānāti| [ato lokavit]| cintitañca prajñāya dharmamupadiśatīti anuttaraḥ puruṣadaumyasārathiḥ| vinetavyā nāvinītā bhavanti| vinītāśca na bhraśyanti| vinetavyāśca devamanuṣyāḥ| ato devamanuṣyāṇāṁ śāstā| kecit vicikitsante kathaṁ manuṣyeṇa devā avavadituṁ śakyanta iti| ata āha-ahaṁ devamanuṣyāṇāṁ śāstā iti| buddha iti atītānāgatapratyutpannānāṁ saṁskṛtā-saṁskṛtasakṣayākṣayāṇāṁ sthūlasūkṣmādīnāṁ vā sarveṣāṁ dharmāṇām| bodhimūle niṣadya avidyāmiddhamavidhya sarvajñānojvalitāṁ mahābodhiṁ labdhavāniti buddhaḥ| evaṁ navabhirguṇaiḥ sampanna triṣu adhvasu daśasu dikṣu sarvalokadhātuṣu ca pūjya iti bhagavān| bhagavān daśanāmasampannaḥ svātmasampadā parasampadā ca ātmānamupakaroti parāṁścopakarotītyato'bhivandyaḥ||
daśanāmavargaścaturthaḥ|
5 trividhārakṣāvargaḥ
tathāgatasya kāyikavācikamānasikakarmāṇi arakṣyāṇi| kutaḥ| na hi santi tathāgatasya kāyikavācikamānasikaduścaritāni yāni[tathāgato rakṣitu]micchet mā paro drakṣyāt mā ca jñāsīt iti| anyeṣāṁ puruṣāṇāṁ santi kadācidavyākṛtābhāsāni kāyikavācikamānasikaduścaritāni vidvadgarhaṇīyāni| tathāgatasya tu na santi| kasmāt| tathāgatasya sarvāṇi karmāṇi prajñāsamyaksmṛtibhyāmutpadyante| ye muṣitasmṛtikā duṣprajñāḥ| na ta īdṛśakarmāṇo bhavanti| laukikāḥ kadācit vyativṛttabhrāntavādino bhavanti| tathāgatastu na tatsamaḥ| tathāgataḥ kāyena subhāvitavān śīlasamādhiprajñā stattulyān dharmāśca| ataḥ sarvāṇyakuśalāni akuśalābhāsāni ca karmāṇi sarvathā parikṣīṇāni| bhagavān dirghakālādārabhya saddharmacaryāṁ bhāvitavān nedānīmeva| atastatkarmāṇi viśuddhasvabhāvāni nārakṣyāṇi| tathāgataḥ sadā śīlamācarati adhimuktito na durgatipatanabhayādinā| tathāgatasya ca sarvāṇi kāyikavācikamānasikakarmāṇi paropakārāya bhavanti iti nākuśalāni| akuśalābhāvānnārakṣyāṇi| viśuddhatvādarakṣyaṁ karma ityato'bhivandyaḥ| tathāgatastrividhasmṛtyupasthānasamanvitaḥ yenābhivandanīye bhavati|
dharma upadiśyamāne yadi śrotā ekāgracitto bhavati| nānena [tathāgatasya] saumanasyaṁ bhavati| yadi naikāgracitto bhavati| nānena daurmanasyaṁ bhavati| sarvadā tu upekṣācittamācarati| kasmāt| tathāgate rāgadveṣavāsanāyā avaśeṣitatvāt| sarvadharmāṇāmatyantaśūnyatāṁ jñātavāniti na daurmanasyaṁ na vā saumanasyam| susañcitamahākaruṇācittatvāt tathāgataḥ kuśale akuśale ca vinā saumanasyadaurmanasyādi mahākaruṇāmevotpādayati| tathāgataḥ sattvānāṁ pṛthak pṛthak svabhāvamatigahanaṁ parijñātavānityato yadi kaścit kuśalacittaḥ śṛṇoti nānena sumanasko bhavati| yadi akuśacittaḥ śṛṇoti nānena durmanasko bhavati| prakṛtitaḥ sarvadā upekṣācittamācarati| kiñca tathāgato mahāpṛthivīvat dhruvacitto bhavati| guruvastunyapagate nonnato bhavati| tasmin prakṣipte'pi na punaravanato bhavati| anye prākṛtā janāstu yathoditacittā bhavanti| kiñcidārope'vanatā bhavanti| kiñcidavarope unnatā bhavanti| buddho bhagavān mahākāruṇika ityato devamanuṣyāṇāmabhivandanīyaḥ|
paramaṁ dhyānasamādhisukhamupekṣya janānāṁ dharmamupadiśati| anyeṣāṁ karuṇācittaṁ na kṛtyakṛt| bhagavatastu mahākaruṇā sattvānāmupakāriṇīti phalavatī bhavati| mahākaruṇayā saṁsādhito'nuttaro mārgo na punaranyaiḥ kāraṇaiḥ| atha punastathāgatasya nāsti kāpīcchā-mama paramā santuṣṭiriti| mahākāruṇikatvāt svātmānaṁ kleśayati| tathāgataḥ prakṛtyā sūrataḥ| mahākāruṇikatvāt bhavaduḥkhahṛdvacanena mahopāye na sattvānāmuddharaṇāya vyavasāyaduḥkhānyupādatte| tathāgato mahākaruṇayā sattvānāmuddharaṇāya loke'smin taptāyaḥpiṇḍavat kṣaṇamapyasahyaṁ pañcaskandhātmakaṁ kāyamupādāya viharati| bhagavān buddhaḥ subhāvitopākṣācittaḥ tadupekṣācittamupekṣya sadā mahākaruṇācittamācarati| ataḥ pūjanīyaḥ|
tathāgataḥ sujanānāṁ sujanatamaḥ| kasmāt| ātmano mahāhitaṁ prāpayati parāṁśca mahāhitaṁ prāpayati| svaparahitakṛddhi sujanaḥ| tathāgataḥ sattvānāṁ cittaparijñāne paramakuśalaḥ yathoktaṁ sūtre-ahaṁ sattvaparamārthasya suvijñaḥ kṛpāvān hitakārī ityādi| kiñca buddhasya bhagavato vīryādiguṇaskandhāḥ santi| yathā upāliḥ śatagāthābhistathāgataṁ stutavān| tādṛśaguṇasamanvitatvāt abhivandyaḥ| tathāgatasya guṇāḥ svayamuktāḥ| yathoktamekottarāgame tathāgatavarge-svayamāha-ahaṁ puruṣasārathiḥ puruṣāvataṁsaḥ puruṣahastī śramaṇānāṁ paramo brāhmaṇānāmapyuttamaḥ āryāṇāmadhipo'pramattacārī, na sukhaduḥkhanuyāyī mama kāya iti|
(pṛ) tathāgataḥ kasmāt ātmānaṁ ātmabhāvañca praśaṁsati| ātmapraśaṁsanaṁ hi sammūḍhalakṣaṇam| (u) bhagavān na khyātilābhamākāṁkṣate| parārthamevātmabhāvaṁ stauti| tathāgatasya nāstyātmamatiḥ| parahitārthamevātmānaṁ stautītyanavadyam| bahubhiralpairvā pratyayairātmanaḥ praśaṁsā bhavati| tathāgatasya guṇānāmanto na vaktuṁ śakyate| ato na sammūḍhalakṣaṇe patati| ātmana auddhalyābhāvāt| yathā vyavadāna sūtre śāriputrastathāgatasyābhimukhaṁ tathāgataguṇān stauti| ato'bhivandyaḥ| alpecchatātuṣṭyādayo'pramāṇaguṇā stathāgatakāye vartante| kasmāt| tathāgatena sarvaguṇānāṁ sañcitatvāt| ityādibhiḥ pratyayairabhivandyastathāgataḥ|
trividhārakṣāvargaḥ pañcamaḥ
6 dharmaratnādhikāre tridhākalyāṇavargaḥ
(pṛ) bhavatā pūrvamuktaṁ-dharmo'bhivandyaḥ iti| kena guṇenābhivandyaḥ| (u) tathāgataḥ svayaṁ pravacanaṁ praśaṁsati-mayā bhāṣito dharma ādau madhye'vasāne ca kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātamanulomakaṁ brahmacaryamiti| ādau madhye'vasāne ca kalyāṇamiti| jinaśāsanamakālikaṁ kalyāṇañca bālye yauvane vārdhakye ca kalyāṇam| praveśe prayoge niryāṇe ca kalyāṇam| ādāvakuśalaṁ śamayati| madhye puṇyavipākaṁ hāpayati| avasāne sarvaṁ hāpayati| idaṁ tridhā kalyāṇamityucyate| tathāgato nityaṁ kālatraye saddharmamupadiśati| na tīrthikā ivāsaddharmaṁ vyāmiśrayati| ādau madhye'vasāne ca sarvadā viduṣāṁ kamanīyam, kālatraye sarvadā gabhīram| nānyasūtravat rādau mahat madhye sūkṣmamavasāne sūkṣmataram| ityādipratyayaiḥ tridhā kalyāṇam|
svarthamiti| jinaśāsanasyārthaḥ paramahitakaraḥ| aihikalābhasya āmuṣmikalābhasya lokottaramārgalābhasya ca prāpakam| nādhidevatāprārthanārūpabāhyagranthasamānam|
suvyañjanamiti| prādeśikaprākṛtabhāṣayā samyagarthaṁ prakāśayatīti suvyañjanam| kasmāt| bhāṣaṇaphalaṁ hyarthaprakāśanam| ato bhāṣitāni arthanayaṁ vivecayantīti suvyañjanam| jinaśāsanaṁ yathāvadācaraṇayopadiṣṭam| na tu paṭhanāya| ataḥ prādeśikabhāṣayā mārgaṁ prāpayatīti suvyañjanam| na bāhyatīrthakagranthavat kevalaṁ japārhaṁ bhavati| [tadyathā] yo duṣṭaḥ śabdaḥ yo vā duṣṭasvaraḥ śabdaḥ sa yajamānaṁ hinasti iti| paramārthavacanakuśalatvādvā svartham| lokasatyavacanakuśalatvāt suvyañjanam|
kevalamiti| tathāgataḥ saddharmaṁ kevalamupadiśati| na tu prāgvṛttavastuprapañcaṁ karoti| nāpi dharmamadharmañca saṁkīryopadiśati| nirupadhiśeṣanirvāṇārthatvāt kevalam| kevalaṁ tathāgata upadiśatīti vā kevalam| (pṛ) śrāvakanikāyasūtraṁ śrāvakabhāṣitam| santi kānicana anyāni sūtrāṇi ca deva[putra]bhāṣitāni| kasmāducyate kevalaṁ tathāgata upadiśatīti| (u) dharmasyāsya mūlaṁ tathāgatasambhūtam| śrāvakadevaputrādibhiḥ sarvai stathāgatādavavādaḥ prāptaḥ| yathoktaṁ vinaye-dharmo nāma yat buddhabhāṣitaṁ, śrāvakabhāṣitaṁ nirmitabhāṣitaṁ devabhāṣitaṁ vā saṁkṣipya yāni loke subhāṣitāni tāni sarvāṇi buddhabhāṣitāni| tasmātkevaladharma ityākhyāyate|
paripūrṇamiti| tathāgatabhāṣito dharmo na kiñcidvīyate| yathā rūdrakasūtra uktaṁ paripūrṇalakṣaṇam| jinaśāsane nānyasūtrāṇyapekṣya siddhirbhavati| yathā vyākaraṇasūtre pañcasūtrāṇyapekṣyaiva siddhirbhavati| na tathā jinaśāsane| ekasyāmeva gāthāyāmarthaḥ paripūrṇaḥ| yathābhāṣata-
sarvapāpasyākaraṇaṁ kaśalasyopasampadā|
svacittaparyavadapanametabduddhānuśāsanam|| iti|
tasmātparipūrṇam|
pariśuddhaṁ paryavadātamiti| dvidhā pariśuddhatvāt pariśuddhaṁ paryavadātam| vacanapariśuddhatvāt pariśuddham| arthapariśuddhatvāt paryavadātam| tathāgatāt śrutastu samyagarthe nikṣiptaṁ yathārthaṁ vacanaṁ bhavati| samyagvacane ca nikṣipto yathāvacanamartho bhavati| na tīrthikānāmiva yathāsūtraṁ gṛhyate| jinaśāsane dharma āśrīyate na puruṣaḥ| dharmo'pi nītārthasūtraṁ niśritya nirdiśyate| na neyārthasūtraṁ niśritya| ayaṁ paryavadātadharma ucyate [yo]na sūtramātrānuyāyī bhavati| santi ca jinaśāsanasya tisro dharmamudrāḥ-sarvamanātmā, sarve saṁskṛtadharmāḥ kṣaṇikā anityāḥ-śāntaṁ nirodho nirvāṇam iti| imā stisro dharmamudrāḥ sarvairapi vādibhirna śakyāḥ khaṇḍayitum| paramārthikatvācca pariśuddhaṁ paryavadātam|
brahmacaryamiti| āryāṣṭāṅgikamārgo brahmacaryam| nirvāṇākhyamidamayaṁ mārgaḥ prāpayatīti brahmacaryam|
īdṛśaguṇasampannatvāddharmaratnamabhibandyam||
dharmaratnādhikāre tridhākalyāṇavargaḥ ṣaṣṭhaḥ|
7 dharmaguṇaskandhavargaḥ
atha tathāgataḥ svayaṁ svadharmaṁ stauti-mama dharmo nirodho nirvāṇagāmī samyak sambodhijanaka aupanāyika iti|
rāgadveṣādīn kleśāgnīna nirodhayatīti nirodhaḥ| yathā aśubhabhāvanā kāmāgniṁ nirodhayati| yathā vā maitrībhāvanā vyāpādaṁ nirodhayati| na tīrthikānāmiva āhārādiprahāṇānnirodhaḥ|
nirvāṇa[gāmī]ti| tathāgatadharmo'tyantanirvāṇagāmī| na tīrthikānāmiva bhavāṅge sthitvā dhyānasamādhiṣvāsañjayati| buddhāgama ucyate sarve saṁskṛtāḥ sādīnavā nāniśaṁsāsthānam iti| na tu yathā brāhmaṇāḥ brahmalokādīn praśaṁsanti| atastathāgatadharmo nirvāṇagāmī|
samyaksambodhijanaka iti| tathāgatasya san dharmo nirvāṇāya bhavati ityataḥ samyaksambodhijanakaḥ| tathāgatadharme'sti tattvajñānaṁ phalam| yathā śrutamayaprajñātaścintāmayī prajñā bhavati| tato bhāvanāmayī prajñā bhavati| ato buddhadharmaḥ samyaksambodhijanaka ityucyate|
aupanāyika iti| buddhadharmaḥ pūrvamātmanaḥ kalyāṇaṁ sādhayati| paścāt parān saddharme sthāpayatīti aupanāyikaḥ|
buddha dharmaḥ ṣaḍivadhaḥ-svākhyāto [bhagavatā] sāndṛṣṭikaḥ akālikaḥ aupanāyika ehipaśyakaḥ pratyātmaṁ vedayitavyo vijñaiḥ| svākhyāta iti| tathāgato dharmān yathādharmalakṣaṇamupadiśati| akuśaladharmān akuśalalakṣaṇāniti upadiśati| kuśalān kuśalalakṣaṇāniti| ataḥ svākhyātaḥ|
sāndṛṣṭika iti| buddhadharmo dṛṣṭa eva loke vipākaṁ prāpayati| yathoktaṁ sūtre-prātarvinītaḥ sāyaṁ mārgamanuprāpnoti| sāyamupadiṣṭaḥ prātarmārgamanuprāpnoti iti| sāndṛṣṭikaṁ yathā sāndṛṣṭikaśrāmaṇyaphalasūtra uktam| sāndṛṣṭikāḥ khalu khyātipūjāsatkāradhyānasamādhyabhijñādīnāṁ lābhāḥ iti| buddhadharmo'rthanayayuktaḥ| ataḥ sāndṛṣṭikaṁ pūjāsatkāraṁ prāpayan aurdhvavipākaṁ nirvāṇaśca prāpayati| tīrthikadharmāṇāmarthanayābhāvāt sāndṛṣṭikavipākaeva nāsti| kiṁpunaraurdhvalaukikaṁ nirvāṇamiti sāndṛṣṭika ityucyate|
akālika iti| buddhadharmo na kañcana divasaṁ māsaṁ vatsaraṁ nakṣatraṁ vāpekṣya mārgo bhāvyate| asmin divase māse vatsare va mārgo na bhāvyata iti| na brāhmaṇadharmavat vasante brāhmaṇo'gnīnādadhīta grīṣme rājanya ityādi| punarudite juhoti anudite juhoti| yathā paśyāmaḥ pañca dhānyāni kālamapekṣyopyante| tathā buddhadharmo'pi bhaviṣyatīti kaścit vadet| ata āha akālika iti| yathoktaṁ sūtre buddhadharmaḥ svācāraścaryāsthitiniṣādanaśayaneṣvakālika iti|
aupanāuyika iti| samyak caryayā sattvān vimuktimupanayatīti aupanāyikaḥ|
ehipaśyaka iti| baddhadharmaḥ svakāyena sākṣātkartavyo bhaviṣyati na parānuvartanena| yathāvocadbhagavān-mā bhikṣavaḥ kevalaṁ mama pravacanādhimuktikā bhavata| svayameva parīkṣadhvam ayaṁ dharma ācāritavyaḥ ayamanācaritavya iti| na yathā tīrthikā vadanti svaśiṣyān-praśnaprativacanaṁ mā kurudhvam| yathāvat śucisnātā bhavata, mā malinābhirucikāḥ| badhiramūkavat mama vacanamātramanusarata iti| ata āha ehipaśyaka iti|
pratyātmaṁ vedayitavyo vijñairiti| buddhadharmo vijñānāmadhimuktikānāñca hitakaraḥ| upavāsādau paramamugdhāḥ śraddadhante vijñaiḥ sukhaṁ na vedyata iti| kleśasamūhananasamyak jñānādibhirdharmai rvijño mucyate| āhārabharite'pi svadehe cittaikāgratāvīryarāgadveṣasapīḍanādīni vijño dṛṣṭa eva vedayate| yathā kaścit rogānmuktaḥ adhyātmaṁ pravivekaṁ vedayate| yathā vā śītalakṣaṇaṁ vedayate jalapāyī| kecit sadoṣaṁ dharmaṁ vadanti yathā khakkaṭalakṣaṇā pṛthivī iti| kiṁ khakkaṭalakṣaṇam ityasya spṛṣṭvā vedayitavyam iti prativacanaṁ na vindate| yathā jātyandho nīlapītalohitāvadātān na vyavahartuṁ śaknoti| [tathā] yo buddhadharmarasasyāpratilābhī, na sa buddhadharmasya paramārthaṁ vyavahartuṁ śankoti| upaśamātmakatvāt|
atha buddhadharma adhyātmamadhigantavyaḥ na dhanādivat svayamadhigamya parasmai pradātavyaḥ| yathā pārāyaṇa sūtre bhagavānāha-nāhaṁ [bhikṣava] ucchetsyāmi vaḥ kāṁkṣām| mama dharmamadhigacchantaḥ svayamucchetsyatha kāṁkṣām| iti| nāyaṁ dharmaḥ paragāmī san upalabhyate, tejaḥ saṁkramādivat| pṛthagjanā avidyāparvatapraticchannā na śraddhadhanta imaṁ dharmam| yathā aciravata śrāmaṇeramupādāya mahāparvatadṛṣṭāntamavocat| ata āha pratyātmaṁ vedayitavyo vijñairiti|
buddhadharmo gahanaḥ| vivriyamāṇaḥ san sulabho bhavati| santrasyatāṁ devamanuṣyāṇāṁ māyāmapanayati| gahana iti buddhadharmasya gahanatvam| kāraṇajñānāt| laukikā hi bahavo dṛṣṭaphalaṁ paśryanto na jānanti tatkāraṇam| ato vadanti īśvarādīni mithyākāraṇāni| dvādaśāṅgaḥ pratītyasamutpādo durbodhaḥ, gabhīratvāt| uttānacetanā laukikā buddhadharme na gabhīrasaṁjñāṁ kurvanti| na pratibudhyante pratītyasamutpādadharmam| tṛṇamapi hetupratyayaiḥ sañcitaṁ parīkṣayituḥ tallakṣaṇaṁ gabhīraṁ vivartate| yathā bhagavatā bhāṣitaḥ pratītyasamutpādadharmo gahanaṁ vastu| [tathā] tṛṣṇāyāḥ kṣayo viyogo nirodho nirvāṇam, idaṁ padaṁ durdarśam|
(pṛ) yadi pratītyasamutpādo gabhīraḥ| kuta ānanda uttānaka saṁjñāmutpāditavān| (u) kecidvā dino vadanti-nedaṁ vacanaṁ yuktam| ānando mahān śrāvako dharmalakṣaṇapratisaṁvedī kathaṁ vadiṣyati pratītyasamutpādadharma uttānaka iti| sāmānyalakṣaṇena pratītyasamutpādaṁ paśyata uttānakasaṁjñotpadyate| kasmāt| na hi sa karmakleśān suvivicya paśyati| āditaḥ śikṣitasya vastunaḥ paryantaṁ labdhavato [vā] uttānakasaṁjñotpadyate| yathā pratilabdhābhisambodhaḥ punaḥ prāthamikavākyamīkṣate| kecit punaḥ gabhīradharme'niṣpannacetanāḥ santa uttānakasaṁjñāmutpādayanti| kecittu sattvā uttānakasaṁjñāmutpādayanti| tathāgatena dharmasya svākhyātatvāt|
atha buddhadharmaḥ śūnyatā [deśanaḥ]| śūnyateyaṁ gabhīrā| tathāgate nānāhetupratyayadṛṣṭāntairarthaṁ prakāśayati sati subodhā bhavati| bālā api jānanti yathā sudā ya śrāmaṇerādayaḥ| buddhadharmaḥ sāravān sarvapravacaneṣu tattvārthaḥ pradhāno bhavati| na yathā bhāratarāmāyaṇādīni tattvārthaṁ vinā kevalākhyānarūpāṇi| yathā vā rāghabrāhmaṇa āha-bhagavān bhikṣūn arthadharme paramārthadharme yogaṁ śikṣāpayati yadutāsravakṣaye| iti|
buddhadharmaḥ sarvalokānāmarthāyopadiṣṭaḥ, na brāhmaṇā iva brāhmaṇadharmaṁ vadanta ātmana eva bodhimanuprāpnuvanti; nānyeṣām buddhadharmaḥ satkāryaḥ| pañcakāmeṣu ātmārāmā devamanuṣyā api śraddhadhante; ityādibhiḥ pratyayairdharmo'bhivandyaḥ|
dharmaguṇaskandhavargaḥ saptamaḥ|
8 dvādaśāṅgapravacanavargaḥ
atha tathāgataśāsanaṁ dvādaśadhā vibhaktam-sūtraṁ, geyaṁ, vyākaraṇaṁ, gāthā, udānaṁ, nidānaṁ, apadānaṁ, itivṛttakaṁ, jātakaṁ, vaipulyaṁ, adbhutadharma upadeśaśceti|
sūtraṁ svakaṇṭhoktaṁ pravacanam|
geyaṁ gāthayoddiṣṭaṁ sūtraṁ gāthābhāṣitaṁ [tathāgata] śrāvakabhāṣitaṁ vā| (pṛ) kasya hetorgāthayā sūtroddeśaḥ| (u) arthasya dārḍhyacikīrṣayā| yathā rajjunibaddhāni kusumāni dṛḍhāni bhavanti| puruṣāṇāṁ saṁpraharṣaṇāya śabdālaṅkārecchayā ca| yathā alaṅkaraṇāya puṣpāṇi vikīryante mālā vā dhriyate| gāthānibaddho'rthaḥ saṁkṣiptaḥ sugamo bhavati| kecit sattvā gadyavacanādhimuktikāḥ| kecittu gāthādhimuktikāḥ| pūrvaṁ kaṇṭhoktasya dharmasya paścādgāthayopadiṣṭasyārthaḥ spaṣṭapratītaḥ śraddhādārḍhyakṛdbhavati| gāthānibaddho'rthaḥ sāsakti kramaśaḥ supāṭhyo bhavati| ato gāthāmāha|
kecidāhu-śāstuḥ śāsanaṁ na kāvyapratirūpayā gāthayā racayitavyamiti| tadayuktam| gāthayā racayitavyameva| kasmāt| bhagavatā arthānāṁ gāthayā bhāṣitatvāt| yathāha sūtram-sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ| iti| tasmādgāthā supraṇītavacanā bhavati|
vyākaraṇam| arthavibhaṅgasūtrāṇi vyākaraṇamityucyante| yat sūtramaprativacanamavibhaṅgaṁ yathā catuḥpratisaṁ vidādisūtram tat sūtramityucyate sapraśnaprativacanaṁ sūtrantuyathocyate-catvāraḥ pudgalāḥ| [katame catvāraḥ]| tamastamaḥparāyaṇaḥ, tamojyotiḥparāyaṇaḥ, jyotirjyotiḥparāyaṇaḥ, jyotistamaḥparāyaṇaḥ| tamastamaḥparāyaṇaḥ katamaḥ| yathā kaścit daridro vividhānyakuśalakarmāṇi kṛtvā durgatau patati| ityādi sūtraṁ vyākaraṇam| (pṛ) kasya hetorbhagavānupadiśati apraśnaprativacanamavibhaṅgañca sūtram| (u) kānicana sūtrāṇi gabhīragurvarthanayāni| teṣāṁ sūtrāṇāmartho'bhidharme vivicya vaktavya ityato'vibhaṅgamupadiśati|
kecidāhuḥ-tathāgatabhāṣitāni sarvāṇi sūtrāṇi sārthavibhaṅgāni| kintu saṅgīti kārā gabhīrasūtrārthān saṅgṛhyābhidharme prākṣipan| yathā bāhyābhyantarasaṁyojanikaḥ puruṣaḥ sadā rātrāvarthaṁ vibhajate| ityanena hetunā ayamarthaḥ saṁyojanaskandhe niveśitavya iti|
gāthā-dvitīyamaṅgaṁ geyamityucyate| geyameva gāthā| dvividhā gāthā| gāthā ca ślokaḥ| ślokaśca dvividhaḥ kleśabhāgīyo'kleśabhāgīya iti| akleśabhāgīya geya ucyamāno gāthetyucyate|
dvividhāṁ gāthāṁ vihāyānyat gāthārahitaṁ sūtram udānamityucyate|
nidānaṁ sūtranidānam| kasmāt| tathāgatairāryaiścopadiśyamānāni sūtrāṇi avaśyaṁ sanidānāni bhavanti| tāni sūtranidānāni kadācit sūtra eva vartante anyatra vā vartante| tasmānnidānamityākhyā|
apadānam-paurvāparyakramakathanamidam| yathoktaṁ sūtre-viduṣāṁ bhāṣaṇaṁ sakramaṁ sārthaṁ savibhaṅgamavikṣepakam| iti| idamapadānam|
itivṛttakam-idaṁ sūtrasya nidānaṁ bhavati, sūtrasyānantarañca bhavati| yadi dvitayamidaṁ sūtrasyātītādhvavṛttikaṁ bhavati| tat itivṛttakamityucyate|
jātakam-pratyutpannaṁ vastūṇadāya tadatītavastuvarṇanam| tathāgato'nāgataṁ vastu kathayannapi atītaṁ pratyutpannamupādāyaiva kathayatītyataḥ pṛthaṅ nocyate|
vaipulyam-bhagavato vipula upadeśo vaipulyam| kecinna śraddadhante yanmahāmunaya upaśamābhiratā na vikṣepavighāte suprītikā laukikasaṁbhinnapralāpānnirviṇṇāḥ samulluñchitendriyagrāmārāmāśca santo na vipulopadeśāyābhirocanta iti| yathoktaṁ sūtre-mārgasya pratilābhī puruṣo dvau māsāvatītya ekamakṣaramuccārayati| iti| tadvyāvartānayocyate asti vaipulyasūtraṁ parārthāya| yathoktaṁ-tathāgato vaipulyataḥ saṁkṣepataśca dvidhā dharmamupadiśati| tatra vaipulyaṁ saṁkṣepāt prakṛṣṭam iti|
adbhutadharmaḥ-adbhutasūtram| yathāha kalpānte bhūtāni vikṛtavṛttāni, devakāyā mahāpramāṇāḥ pṛthivī ca samprakampante| iti| kecinna śraddadhanta īdṛśāni vastūni| ata ucyata idamadbhutasūtram| karmavipākadharmāṇāmacintyaśakterdarśanāt|
upadeśaḥ-mahākātyāyanādayo mahājñānino bhagavadbhāṣitaṁ suvistṛtaṁ vyabhajanta| kecinna śraddadhante nedaṁ buddhabhāṣitamiti| tadarthaṁ bhagavānāha-asti śāstrātmakasūtram iti| sūtrasya śāstrapratirūpatvādarthaḥ sugamo bhavati|
imāni dvādaśāṅgāni sūtrāṇi śāstuḥpravacanam| dharmaratnamīdṛśaguṇasampannamityato'bhivandyam||
dvādaśāṅgapravacanavargo'ṣṭamaḥ|
9 saṅgharatnādhikāre ādyaviśuddhivargaḥ
(pṛ) bhavatā pūrvamuktam-saṅgho'bhivandya iti| kasmādabhivandyaḥ| (u) tathāgataḥ sarvatna saṅghaṁ praśaṁsati-saṅgharatnamidaṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaviśuddham, āhvanīyaṁ, prahvanīyaṁ dakṣiṇeyamañjalikaraṇīyamanuttaraṁ puṇyakṣetraṁ dāyakānāṁ hitakaram iti|
śīlaskandhaviśuddhamiti| tathāgata śrāvakasaṅghaḥ aneḍakaṁ śīlaṁ dhārayan yāvadalpāparādhe'pi paramatrāsaśaṅkī bhavati| jinaurasāḥ puṇyavipākāya na devamanuṣyādiṣūtpadyante| narakādibhyo'pyabhītāḥ śīlaṁ saprayatnaṁ dhārayantaḥ kevalaṁ saddharmābhiratā bhavanti| kasmādviśuddhaṁ śīlam| viśuddhaśīladhāraṇañca na kālaparicchinnam| na brāhmaṇānāmiva ṣāṇmāsikaṁ śīladhāraṇam| [apitu] dīrgharātraṁ yāvadantamupādīyate| ato viśuddham| viśuddhaṁ śīlamantadvayavimuktaṁ pañcakāmaguṇavimuktaṁ duḥkhakāyavisuktañca dadhate| ata āryāṇāṁ kāntaśīlā bhavanti| tacchīlaṁ vijñānāñca priyaṁ bhavati| cittaṁ viśuddhamityataḥ śīlamapi viśuddham| praśamitādhyāśayadoṣā na kevalaṁ śīlaṁ rakṣanti| paralokādapi bibhyanti| ataḥ saṅgharatnaṁ śīlaskandhaviśuddham|
samādhiskandhaviśuddhamiti| yaḥ samādhistattvajñānamutpādayati sa viśuddha ityucyate|
prajñāskandhaviśuddhamiti| prajñā kleśān kṣapayatītyato viśuddhā|
vimuktiviśuddhamiti| yā sarvakleśānāṁ kṣayaṁ prāpayati na kevalaṁ vighnayati| ato vimuktirviśuddhā|
vimuktijñānadarśanaviśuddhamiti| kṣīṇakleśānāṁ jñānaṁ bhavati yaduta kṣīṇā me jātiriti| nākṣīṇakleśānām| idaṁ vimuktijñānadarśanaṁ viśuddham|
āhvanīyaṁ prahvanīyaṁ dakṣiṇeyamañjalikaraṇīyamiti| īdṛśaguṇasampannatvāt āhvanīyaṁ prahvanīyaṁ dakṣiṇeyamañjalikaraṇīyam|
[anuttaraṁ] puṇyakṣetramiti| tatra ropitena puṇyena apramāṇavipākaṁ pratilabhate| tat yāvannirvāṇañca na kṣīyate|
dāyakānāṁ hitakaramiti| dāyakānāṁ guṇān vardhayati| yathā aṣṭāṅga samanvitaṁ kṣetraṁ pañcavidhadhānyānyatiśayena saṁvardhayati na vināśaṁ gamayati| tathā saṅghakṣetramapi aṣṭāṅgasamanvitamityato dāyakānāṁ guṇān vardhayati| ato'bhivandyam||
saṅgharatnādhikāre ādyaviśuddhivargo navamaḥ|
10 āryavibhāgavargaḥ
[pṛ] kena dharmeṇa saṅgha ityākhyāyate| (u) caturvidhāḥ pratipattayañcaturvidhāḥ pratipannakāḥ śīlasamādhiprajñādiguṇāśca pariśuddhā ityataḥ saṅgha ityākhyāyate|
caturvidhāḥ pratipattayaḥstrota āpatti sakṛdāgipratipatti-anāgāmipratipatti arhatpratipattayaḥ| caturvidhāḥ phalasthitāḥ strota-āpannasakṛdāgāmyanāgāmyarhantaḥ| strota-āpatti-pratipattau trayaḥ pudgalāḥ śraddhānusāripratipannako dharmānusāripratipannako'nimittānusāripratipannaka iti| śraddhānusāripratipannaka iti| yo'labdhānātmaśūnyatājñāno bhagavacchāsane śraddadhāno bhagavadvacanamanusṛtya pratipanno bhavati| sa śraddānusāripratipannaka ityucyate| yathoktaṁ sūtre ahamasmin vastuni śraddhayā pratipannaḥ| iti| labdhe tu tattvajñāne na śraddhāmātramanusṛtya pratipadyate| yathoktaṁ sūtre-nāsti kārako nāsti śraddhālurityādi prajānan uttamapudgalo bhavati| iti| ato jñāyate alabdhatattvajñānaḥ śraddhānusāripratipannaka iti| yathoktaṁ sūtre-yo dharme kṣāntisukhaṁ prajñayā bhāvayati sa śraddhāpratipannakaḥ [yaḥ] pṛthagjanabhūmimatikrāntaḥ strota-āpattiphalañca nālabhata| atrāntare jīvitāntaṁ nālabhata| sa śraddhāpratipannakaḥ| iti| ayaṁ śrutacintāmayaprajñāyāṁ sthito dharmaṇāṁ kṣāntikāmasukhacittaṁ samyak bhāvayan anātmaśūnyatājñānamalabhamāno'pi laukikaṁ dharmakṣāntyābhāsacittamutpādayati| ayaṁ svayamāgata iti atikrāntapṛthagjanabhūmiritityucyate| kasmāditi paścādvakṣyate| yaḥ śraddhādi pañcendriyavirahitaḥ sa bāhyapṛthagjaneṣuvartate| sa krameṇa uṣmādidharmeṣu sthitau bhāvanāmayīṁ prajñāṁ labhamāno'pi maulanāmnaiva śraddhānusārītyucyate| dharmapratipannakabhāvānugāmitvāt| asmāt sūtrāt vaktavyamavaśyaṁ strota āpattiphalaṁ lapsyata iti| na vaktavyaṁ jīvitānte na lapsyata iti| kasmāt| śraddhāpratipannakasyāsya viprakṛṣṭatvāt| yathogreṇa saṅghe nimantrite devatā upasaṁgamyārocayanti-amuko'rhan amuko'rhatpratipannako yāvadamukaḥ śrotaāpannaḥ amukaḥ strotaāpattipratipannaka iti| yadyayaṁ pañcadaśacittakṣaṇavartī nārocanaṁ labdhuṁ śakyate| iti jñātavyaṁ strotaāpattipratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca| ayaṁ śraddhāpratipannaka ityucyate|
dharmānusāripratipannaka iti| ayaṁ labdhānātmajñāna ūṣmamūrdhakṣāntyagradharmeṣusthito dharmamanusṛtya pratipadyate yadanātmaśūnyādi| ayaṁ dharmapratipannaka ityucyate| imau dvau pratipannakau satyadarśanamārgamavatārya nirodhasatyaṁ paśyata ityato'nimittapratipannaka ityucyate| ime trayaḥ pudgalāḥ strotaāpattipratipannakā bhavanti| laukikamārge saṁyojanaprahāṇāt phalatrayapratipanna iti na prathāṁ labhante| idaṁ paścādvakṣyate|
strotaāpanna iti| yathoktaṁ bhagavatā sutram-satkāyadṛṣṭidṛṣṭivicikitsāśīlavrataparāmarśānāṁ trayāṇāṁ sayojānanāṁ parikṣayāt strotaāpanno bhavati avinipātadharmā niyataḥ sambodhiparāyaṇaḥ saptakṛtbhavaparama iti| (pṛ) yaḥ strotaāpannaḥ sa satyadarśanaprahīṇakleśo'tyantaparikṣīṇāpramāṇaduḥkhaḥ pṛthivīsama iti aupamyasūtramāha| kasmāducyate kevalaṁ trayāṇāṁ saṁyojanānāṁ parikṣayāditi| (u) idamuttaratra vakṣyate yaduta satyadṛṣṭikṣayādanye kṣīṇā iti| avinipātadharmeti| idamapi paścādvakṣyate karmaskandhe| niyataḥ sambodhiparāyaṇa iti| dharmastrotasyavataran niyataṁ nirvāṇamanuprāpnoti| yathā gaṅghaughavartī dāruskandho vināṣṭapratyayān niyataṁ mahāsamudramanuprāpnoti| saptakṛdbhavaparama iti| sa saptasu adhvasvanāsravajñānaṁ paripācayati| yathā [garbhaḥ] kalalādinā saptasu dineṣu pariṇamati| yathā ca navanītādi saptadinaparamaṁ sevamānasya dhruvā glānirapi jarjaritā bhavati| yathā ca jñātisambandhaḥ saptasantānān yāti| yathā ca saptaphaṇasarpadaṣṭaḥ pudgalakāyaścaturbhūtabalāt saptapadāni gacchati nāṣṭamaṁ viṣabalādgacchati| yathā ca śāṭhyadharmaḥ saptādhvaparamo yāti| yathā vā saptadinepvatīteṣu kalpāgniḥ śāmyati| evaṁ saptajanmasu sañcitānāsravaprajñāgninā kleśāḥ kṣīyante| dharmasya saptabhavāḥ syuḥ| strota-āpanno'sminnadhvani nirvāṇe'vatarati| dvitīyaṁ tṛtīyaṁ saptaparamaṁ vā yāti| ayaṁ strotaāpanna ityucyate|
sakṛdāgāmipratipannaka iti| bhāvanāheyasaṁyojanasya navaskandhā bhavanti| ya ekaṁ dvau vā prahāya trīn caturaḥ pañca vā yāti| sa sakṛdāgā mipratipannakaḥ|
kecidāhuḥ-ekenānāvaraṇamārgeṇa prajahāti iti| tadayuktam| bhagavatoktam apramāṇacittaiḥ prajahāti| yathā vāśījaṭā iti aupamyasūtra uktam| sakṛdāgāmipratipannakaḥ kulaṁkula ityapi ākhyāyate| sa dve vā trīṇi vā kulāni sandhāvati saṁsarati| dṛṣṭa eva vā kāye nirvāṇe'vatarati| ayaṁ sakṛdāgāmipratipannakaḥ|
sakṛdāgāmī imaṁ lokaṁ sakṛdāgatya duḥkhasyāntaṁ karoti| sa bhāvanāparikṣīṇatanusaṁyojanaḥ| saṁyojanānāṁ tanutve sthitaḥ sakṛdāgāmītyucyate| ayaṁ sakṛdāgāmī ihaiva vā janmani duḥkhasyāntaṁ karoti|
anāgāmipratipannaka iti| yaḥ parikṣīṇasaptamāṣṭamasaṁyojanaskandhaḥ so'nāgāmipratipannakaḥ| parikṣīṇāṣṭamasaṁyojano'yamekabījī anāgāmipratipannakaḥ| sa ihaiva vā janmani duḥkhasyāntaṁ karoti| atyantaparikṣīṇakāmāvacaranava saṁyojanaskandho'nāgāmī| anāgāmino'ṣṭaprabhedāḥ-yaduta antarā parinirvāyī, upapadyaparinirvāyī, anabhisaṁskāraparinirvāyī, sābhīsaṁskāraparinirvāyī, ūrdhvastrotaḥ akaniṣṭhagāmī, ārūpyāyatanagāmī, parāvṛttajanmā, dṛṣṭadharmanirvāyī iti| uttamamadhyādhamendriyatvāt prabhedāḥ|
antarāparinirvāyyapi uttamamadhyādhamendriyatvena tridhābhidyate| kaścidanāgāmī bhavānnirvidyate, alpanīvaraṇo na dṛṣṭe nirvāṇamanuprāpnoti| so'ntarāparinirvāti|
upapadyaparinirvāyī tridhā bhidyate upapadyanirvāyī, sābhisaṁskāraparinirvāyī, anabhisaṁskaraparinirvāyīti| upapadyaparinirvāyīti| ya utpadyamāna eva bhavānnirvidya parinirvāti| sa upapadyaparinirvāyī| indriyataikṣṇyāt| kaścidutpannaḥ san anāsravamārgeṣu prakṛtyā sthito'bhisaṁskāramaprayujya parinirvāti| so'nabhisaṁskāraparinirvāyī| madhyamendriyatvāt| kaścidutpannaḥ san kāyopādāne'tibhīrurabhisaṁskāramārgaṁ prayujya parinirvāti| sa sābhisaṁskāra parinirvāyī| indriyamāndyāt|
ūrdhvastrotā [akaniṣṭhagā] myapi trividhaḥ| ya ekasmādāyatanāt cyuto'parasminnāyatana utpadya parinirvāti| sa tīkṣṇendriyaḥ| yo dvayostriṣu vāyataneṣu utpadya[parinirvāti] sa madhyamendriyaḥ| yaḥ sarvasmādāyatanāccyutaḥ sarvāyataneṣūtpadya parinirvāti| sa mṛdvindriyaḥ| prathamadhyānāt [yo] bṛhatphaladevagāmī sa nistīrṇo nāma| prāptabṛhatphalo yadi śuddhāvāsa utpadyate| sa na punarārūpyāyatanaṁ gacchati| prajñādhimuktatvāt [ārūpyago] ya ārūpyāyatanaṁ gacchati| sa naiva śuddhāvāsa utpadyate| samādhyadhimuktatvāt|
parāvṛttajanmeti| yaḥ pūrvabhave strotaāpattiphalasakṛdāgāmiphalaprāptaḥ paścātpravṛttakāyena anāgāmiphalaṁ prāpnoti| sa na rūpārūpyadhātāvavatarati|
dṛṣṭadharmaparinirvāyī ti paramatīkṣṇendriyo dṛṣṭa eva kāye nirvāṇaṁ prāpnoti|
atha pudgalo dvividhaḥ śraddhāvimukto dṛṣṭiprāpta iti| indriyabhedāt pudgaladvaividhyam| mṛdvindriyaḥ śaikṣo bhāvanāmārge sthitaḥ śraddhāvimuktaḥ| tīkṣṇastu dṛṣṭiprāptaḥ|
yo'nāgāmi avikalāṣṭavimokṣaḥ sa kāyasākṣī| ime sarve arhatphalapratipannakāḥ saṁyojanaprahāṇasāmyāt|
yaḥ parikṣīṇasarvakleśaḥ so'rhana| navavidho'rhana-parihāṇalakṣaṇaḥ, anurakṣaṇalakṣaṇaḥ mṛtalakṣaṇaḥ, sthitalakṣaṇaḥ, prativedhanalakṣaṇaḥ, akopyalakṣaṇaḥ, prajñāvimuktalakṣaṇaḥ, ubhayatobhāgavimuktalakṣaṇaḥ, aparihāṇalakṣaṇa iti| śraddhendriyādiprāptyā arhantaḥ prabhinnāḥ|
paramamṛdvindriyaḥ parihāṇalakṣaṇaḥ, samādheḥ parihāṇaduṣṭaḥ| samādhiparihāṇyā anāsravaṁ jñānaṁ nābhimukhībhavati| anurakṣaṇalakṣaṇa iti kiñcidviśiṣṭendriyatvāt yaḥ samādhimanurakṣati sa na parihīyate| arakṣaṁstu parihīyate| pūrvaparihāṇalakṣaṇastu [samādhiṁ] rakṣannapi tataḥ parihīyate|| mṛtalakṣaṇaḥ tato'pi kiñcidviśiṣṭendriyo bhaveṣu paramaṁ nirviṇṇaḥ| sa na samādhiṁ labdhavānityato'nāsravajñānasyābhimukhībhāvo durlabhaḥ| labdhvāpi prītirvinaśyati| ato maraṇārthī bhavati|| sthitalakṣaṇa iti yaḥ samādhiṁ labdhvā na parākramate na ca parihīyate sa sthitalakṣaṇaḥ| purve trayaḥ samādhiparihāṇabhāge vartante| sthitalakṣaṇastu samādhisthitibhāge vartate|| prativedhalakṣaṇa iti| yaḥ samādhiṁ labdhvā bhūyo'dhikamabhivardhayati| sa samādhyabhivardhanabhāge vartate|| akopyalakṣaṇa iti| yaḥ samādhiṁ labdhvā nānāpratyayairna vikṣepayati| sa samādhiprativedhabhāge vartate| paramatīkṣṇaprajñatvāt| samādhisamāpattisthitivyutthānalakṣaṇānāṁ sugṛhītatvādakopyo bhavati| nirodhasamāpattimupādāya dvividhaḥ pudgalaḥ-tatsamādhyalābhī prajñāvimuktaḥ, tatsamādhilābhī tu ubhayatobhāgavimukta iti|| aparihāṇalakṣaṇa iti| yaḥ kṛtāt kṣayaguṇādaparihīṇaḥ| yathoktaṁ sūtre-bhagavānāha-yo bhikṣavo macchrāvakaḥ śayane paryaṅke vā ahamahamikayā pratilabdhāt [āsrava]kṣayānna parihīyate| iti| evaṁ navavidhā aśaikṣāḥ| pūrvoktā aṣṭādaśa śaikṣā navāśaikṣāśca [militvā] saptaviṁśati [pudgalāḥ] laukikaṁ sarvapuṇyakṣetram| te saṅghe samanvitāḥ| ato'bhivandyaṁ [saṅgharatnam]||
āryavibhāgavargo nāma daśamaḥ|
11 puṇyakṣetravargaḥ
(pṛ) kasmādāryāste puṇyakṣetramityucyante| (u) lobhakrodhādīnāṁ kleśānāṁ parikṣīṇatvāt puṇyakṣetramityucyate| yathā tṛṇānāhataḥ subijāṅkura ityucyate| ato vītarāgāṇāṁ dānaṁ mahāhitavipākaprāpakam| śūnyatācittā ityataśca puṇyakṣetramityucyante| kasmāt| śūnyalakṣaṇatvāt sarve rāgadveṣādayaḥ kleśā anutpannā nākuśalaṁ karmotpādayanti| āryā akṛtakadharmalābhina iti puṇyakṣetraṁ bhavanti| tairlabdhvā dhyānasamādhayaḥ sarve pariśuddhāḥ mahālpaiḥ kleśairviśaṁyuktatvāt| saumanasyadaurmanasyayornirākṛtattvācca puṇyakṣetram| pañca cetokhilāni prahāya pratilabdhaviśuddhacittatvācca puṇyakṣetram| aṣṭakṣetraguṇasamanvitvāt saptavidha samādhipariṣkāraiḥ surakṣitatvāt saptāsrava sannirodhitvāt āsravairaduṣṭam| śīlādisaptapariśuddhadharmasampannatvāt alpecchāsantuṣṭyādyaṣṭaguṇasamanvitatvāt| tat pāraṁ santīrya ākāṁkṣāvitaraṇavyavasāyitvācca puṇyakṣetram| uktaṁ ca sūtre prasthānacitamātra eva kuśaladharmamācaritumabhilaṣati| kiṁ punarbahvarthaṁ prayogam| iti| te āryāḥ sadā kuśaladharmānācarantītyataḥ puṇyakṣetram| kiñcoktaṁ sūtre yasmāddāyakād gṛhapateḥ śīlavato bhikṣuḥ satkāramādāya apramāṇasamādhimupasampadya viharati| sa dāyakto gṛhapatirapramāṇaṁ puṇyaṁ labhata iti| saṅghe santi kecidapramāṇasamādhisamāpannāḥ, kecidanimittasamādhisamāpannāḥ, kecidacalasamādhisamāpannāḥ| tena dānapatirapramāṇavipākaṁ labhate ato'pi puṇyakṣetram| kiñcoktaṁ sūtre-trayāṇāṁ sannipātānmahataḥ puṇyasya pratilābhaḥ| śraddhā deyaṁ puṇyakṣetramiti| santi ca saṅghe bahavo bhadantāḥ| bhadanteṣu śraddhācittaṁ bāḍhamutpadyate| saṅghasya dānaṁ navapratyayasaṁyuktamityato mahāphalaprāpakam| saṅghadānasya pratigrahītā pariśuddha ityatastaddānamapi avaśyaṁ pariśuddham|
dānañcāṣṭavidham| (1) pariśuddhacitto'lpaṁ deyavastu bhinnaśīlasyālpaśo dadāti| (2) pariśuddhacitto'lpaṁ deyaṁ bhinnaśīlasya bahuśo dadāti| (3) pariśuddhacitto deyamalpaṁ dhṛtaśīlasyālpaśo dadāti| (4) pariśuddhacitto'lpaṁ deyaṁ dhṛtaśīlasya bahuśo dadāti| (5) pariśuddhacitto bahuśo['lpaśo vā] dadāti tathā deyaṁ caturvidham| saṅghasya dānamavaśyaṁ dve trīṇi vā prasādhayet| sarve sujanāḥ saṅghamupādāya guṇān vardhante| yatheṣṭaṁ bodhaye pariṇamanti| saṅghasya dīyamānaṁ sarvaṁ vimuktiṁ prāpayiṣyati| naiva ca saṁsāre pātayati| saṅghasya dīyamānaṁ sarvaṁ cittaprasādhanāya bhavati| yadyekasmin puruṣe utpannā śraddhā cittaṁ kadācit pariśodhayet kadācidvā prakampeta| saṅghe tu [samutpannā] śraddhā cittaṁ pariśodhayedeva| na punaḥ prakampeta| kasmiṁścidutpannaḥ snehaḥ cittaṁ na gurukuryāt na pracīyeta| saṅghe tūtpannā bhaktiḥ cittaṁ gurukuryāt apramāṇālambanatvāt cittaṁ pracīyeta| saṅghagaṇitānāṁ sarveṣāṁ pudgalānāṁ dadyāt| cittamahimnā vipāko'pi mahān bhavati| ityādibhiḥ pratyayaiḥ āryapudgalāḥ puṇyakṣetramityākhyāyante| ato'bhivandyam||
puṇyakṣetravargaḥ ekādaśaḥ|
12 maṅgalavargaḥ
ratnatrayamidaṁ guṇasampannamityataḥ sūtrasyādāvuktam, idaṁ ratnatrayaṁ sarvasya lokasya prathamaṁ maṅgalam| yathoktaṁ maṅgalagāthāyām-buddho dharmaśca saṅgaśca etanmaṅgalamuttamam iti| atha kānicitsūtrāṇi maṅgalādīni śaikṣāṇāmāyuryaśaḥprasaravardhanāni iti sūtrakartāro'bhiprayanti| yathā athetyādipadaṁ sūtrārambhagatamiti| na tanmaṅgalalakṣaṇamiti paścādvakṣyate| uttamamaṅgalaprārthinā idaṁ ratnatrayameva śaraṇīkartavyam| yathoktaṁ maṅgalagāthāyām-
deveṣu ca manuṣyeṣu śāstā'nuttamanāyakaḥ|
mahāmatiśca sambuddha etanmaṅgalamuttamam||
yaśca buddhe suvihitaśraddhācitto na kampate|
viśuddhaśīlasampanna etanmaṅgalamuttamam||
asevanā ca bālānāṁ paṇḍitānāñca sevanā|
pūjā ca pūjanīyānāmetanmaṅgalamuttamam||iti|
ato'bhivandyaṁ ratnatrayam| uttamamaṅgalatvānmayā sūtrādāvuktam||
maṅgalavargo dvādaśaḥ|
13 śāstrasthāpanavargaḥ
adhunā lokānāṁ hitakaro jinadharmo jijñāsyate| bhagavato mahākaruṇācittena sarvalokānāṁ hitakaratvāt taddharmo'pāryantikabādha ityucyate| tadyathā kecit brāhmaṇānāmeva mokṣaśāstramupadiśanti| bhagavadupadiṣṭaṁ śāstrantu cāturvargīyāṇāṁ sattvānāmātiryagjantūnāñca santārakaṁ bhavati iti nāsti pāryantikabādhā|
(pṛ) na kartavyo buddhapravacanavicāraḥ| kasmāt| yadi bhagavatā svayameva vicāritam| kimasti vicārāya| yadi bhagavatā na vicāritam| anye'pi na vicārayituṁ śaknuyuḥ| kasmāt| sarvajñābhiprāyo hi duravagāhaḥ| kimarthamidamuktamiti na jñāyate| bhagavadabhisandhimajānatāmupadiṣṭaṁ vṛtheti tat ātmanaḥ kleśāyaiva bhavati| yathoktaṁ sūtre-dvau puruṣau bhagavantaṁ nindataḥ eko'śraddhādveṣābhyāṁ nindati, aparastadupadiṣṭe saśraddho'pi satyasamādānāsamarthaḥ| saiva buddhanindā| vidvānapi buddhābhisandhimanavabudhya buddhabhāṣitaṁ na vicārayituṁ śaknoti| kiṁ punastadalābhī buddhābhisandheḥ kathāsamprayogaṁ cikīrṣati| kasmāt| yathā parapravādasūtre bhagavatā pratipattyarthamidamuktam| sarve bhikṣavo nānāvidhāḥ parapravādino nālabhanta tathāgatāśayam| yathā ca sthaviramahākātyāyano bhikṣūnavocat| yathā ca kaścit mahāntaṁ vṛkṣaṁ chitvā atikramyaiva mūlamatikramyaiva skandhaṁ śākhāpalāśāni paryeṣayanti| tathā yūyamapi tathāgatamatikramyasmānartha pṛcchatha, iti| yadi mahākātyāyana evārthavivecane śākhāpalāśānyudāharati| kiṁ punaranye buddhapravacanaṁ pratipadyeran| kiñca bhagavān śariputramapṛcchat ke śaikṣāḥ ke ca sāṅkhyā iti| evaṁ triḥ pṛṣṭo nottaramavādīt| tathāgatamūlāḥ sarvadharmāḥ| tathāgata eva pratipadyate nānye| iti ānanda stathāgatamāmantyāha-abhisambodhisamadhigamāt pratilabdhe mārge hitaṁ bhavatītyatadapi yujyate| kasmāt| dvābhyāṁ pratyayābhyāṁ samyak dṛṣṭirbhavati parato ghoṣāt yoniśaśca manaskārāt| bhagavānānandamavocat-abhisambodhimātrānmārgalābhahitaṁ sampannaṁ bhavati| iti| yathā cāha bhagavān-yadi mayā kasyacit dharma upadiṣṭaḥ so'pratilabdhamadabhisandhitvāt kalahāyate| iti|
adhunā vādinaḥ pṛthak pṛthagabhiniviṣṭāḥ| kecidvadanti santi atītānāgatadharmā iti| kecidvadanti na santi iti| ato jñātavyameva vādinaḥ tathāgatamapratipadyamānā yathārutamanuvartamānāḥ kalahāyanta iti| yathā ānandaḥ samādhyarthaṁ sarvāṇyupādānāni duḥkhamityavocat| tadā bhagavān bhikṣūnabravīt-bhāvayathemamartha nānandopamitākāram iti|
sarve vādina āhuḥ-arhan agradakṣiṇīya iti| bhikṣavo'jñātvā tathāgatamupetyāprākṣuḥ| bhagavānavocat-mama śāsane agrapravrajito'gradakṣiṇīya iti| [evam] annapāne sthūlavastunyeva na jānanti [yathāvat] kaḥ punarvādastathāgatenabhisandhāya bhāṣite sūkṣmadharme| ityādinā hetunā na kartavyo vicāraḥ|
atrocyate| na yuktamidam| kasmāt| kāraṇasattvāt parāmisandhirjñātuṁ śakyate| yathoktaṁ gāthāyām-
jānanti vaktuḥ sandhānaṁ[paramaṁ] yatparāyaṇam|
jānantyapi ca vaktuśca vivakṣā yasya vastunaḥ|| iti|
tatrāsti dvidhā mārga āryamārgo laukikamārga iti| idaṁ paścādvakṣyate| anena mārgeṇa vakturāśayo jñāyate| atha parapravāda sūtre'pi bhagavān saṁśrāvayati sma| [ārya] kātyāyanādibhirmahāvādibhirbhagavadāśayaḥ pratilabdha ityato bhagavān sādhupraśaśaṁsa| udāyibhikṣudharmadinnādibhibhikṣuṇībhiḥ kṛtaṁ bhagavacchāsanaṁ bhagavān śrutvā [tadeva punaḥ] śrāvayati sma|
gabhīraṁ tathāgataśāsanaṁ vivṛṇvatā śāstraṁ viracyate| avivaraṇe santiṣṭhet| evamanyaḥ “tathāgatamūlāḥ sarvadharmā” ityādi praśnaḥ sarvaḥ pratyuktaḥ| kiñca śāstraṁ viracayitavyam| kasmāt| śāstre viracitte hi arthaḥ sugamaḥ syāt| dharmaśca cirasthitikaḥ syāt| bhagavāṁśca śāstrapraṇayanaṁ saṁśrāvayati sma| yathoktaṁ sūtre-bhagavānavocadbhikṣūn-yathāpraṇītaṁ śāstraṁ samyagdhārayata| iti| ataḥ sūtrādarthamādāya śāstraṁ nikāyānta rātmanā pṛthak sthāpyate| ataḥ śāstraṁ racayitavyam|
kiñca bhagavān nānāsattvānāṁ santaraṇīyānāṁ kṛte lokādīni śāstramukhānyuktavān| yathā svātyādayo'pratipadyamānā bhrāntamatayo'bhūvan| svātyādayo bhikṣava āhuḥ-tadevedaṁ vijñānaṁ sandhāvati saṁsarati| ananyaditi|
bhagavānevamādinā nānādharmamupadiṣṭavān| vinā śāstraṁ kathamarthaḥ pratipadyeta| ityādibhiḥ kāraṇaiḥ śāstraṁ viracayitavyam||
śāstrasthāpanavargastrayodaśaḥ|
14 śāstramukhavargaḥ
lokamukhaṁ paramārthamukhamiti dvimukhaṁ| lokamukhataḥ astyātmā ityucyate| yathoktaṁ sūtre-
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet|
ātmanaiva kṛtaṁ puṇyaṁ ātmanaiva viśudhyate|
ātmanaiva kṛtaṁ pāpamātmanā saṁkliśyate|| iti|
kiñcoktaṁ sūtre-śāśvataṁ manovijñānam| iti| āha ca-dīrgharātraṁ bhāvitacitto mṛta ūrdhvajanmabhāk bhavati| iti| kiñcāha kārakaḥ karma karoti, kārakaḥ svayamanubhavati| iti| amukaḥ sattvo'trotpadyate ityādi sarvaṁ lokamukhenoktam, paramārthamukhatastūcyate sarvaṁ śūnyamasat iti| yathoktaṁ sūtre eṣu pañcasu skandheṣu nāstyātmā vā ātmīyaṁ vā| cittañca samīraṇajvalanavat pratikṣaṇavināśi| asti karma asti karmaphalam, kārakastu nopalabhyate| iti| yathā bhagavān āha-skandhānāṁ santatyā'sti saṁsāra iti|
(2) anyadasti dvividhaṁ śāstramukham vyavahāramukhamāryamukham iti| vyavahāramukhamiti| vyavahārata ucyamānam, [yathā] candraḥ kṣīyata iti| vastutastu candro na kṣīyate| [yathā vā] mṛgā ramāteti snuṣāṁ māteti vadanti| na vastutaḥ sā mātā| yathoktaṁ sūtre-jihvā rasaṁ vijānāti iti| jihvāvijñānaṁ rasaṁ vijānāti na tu jihvā| yathā śaktipratihataṁ puruṣaṁ prati vadanti puruṣo'yaṁ duḥkhaṁ vijānātīti| vijñānantu duḥkhaṁ vijānāti, na tu puruṣaḥ| yathā vā daridraḥ puruṣaḥ prabhuriti vyapadiśyate| buddho'pi puruṣavaśāt prabhuriti khyāpayati| kiñca bhagavān tīrthikānākārayati brāhmaṇāniti śramaṇāniti ca| kṣatriyabrāhmaṇādaya iva buddho'pi vyavahārataḥ pūjyo bhavati| ekameva yathā bhājanaṁ deśavaśāt vibhinnanāmakam, buddho'pi nāmānuyāti| yathā bhagavānāha-ahaṁ vaiśālīṁ paścimā [valoka]mavalokayāmīti| evamādivacanaṁ vyavahāramanuvartata iti vyavahāramukhamityucyate|
āryamukhamiti| yathoktaṁ sūtre-pratītyasamutpannaṁ vijñānaṁ cakṣurādīnāmindriyāṇāṁ mūlaṁ mahāsamudravat| yathāha sūtram-skandhāyatanadhātūnāṁ pratyayāḥ sāmagrīmātram na kārakaḥ nāpi vedakaḥ iti| sarvaṁ duḥkhamiti cāha| yathoktaṁ sūtre-yat laukikā vadanti sukhamiti [tat] āryā duḥkhaṁ vadanti| yat āryā duḥkhaṁ vadanti [tat]laukikāḥ sukhaṁ vadanti| iti| abhidheyāḥ śūnyā animittā ityādi ca| tat āryamukhamityucyate|
(3) traikālika śāstramukham| yatra rūpamityākhyāyate tatra yadatītaṁ yadanāgataṁ vartamānam sarvaṁ tat rūpamityucyate| idaṁ laukikaṁ śāstramukham|
(4) asti cediti śāstramukham| [yathā] sparśo'sti cet, so'vaśyaṁ ṣaḍāyatanamupādāya bhavati| na tu sarvaṁ ṣaḍāyatanaṁ sparśasya hetūkriyate| tṛṣṇasti cet avaśyaṁ sā vedanāmupādāyaṁ bhavati| na tu sarvā vedanā tṛṣṇāyā hetūkriyate| kadācit samagraheturucyate yathā sparśapratyayā vedanā iti| kadācidasamagra heturucyate yathā vedanāpratyayā tṛṣṇā iti| na tūcyate avidyeti| kadācidanyathocyate| yathoktaṁ sūtre-prītamanasaḥ kāyaḥ praśrabhyate| aprītasyāpi tribhirdhyānaiḥkāyaḥ praśrabhyate| praśrabdha[kāyaḥ] sukhaṁ vedayate| iti ca caturbhirdhyānaiḥ prasrabdhimānapi na sukhaṁ vedayate| itīdamanyathā vacanam|
(5) utsargo'pavāda iti dvividhaṁ śāstramukham| yathoktaṁ sūtre-yaścai-tyavandanāya pādāvutkṣipati sa āyuṣo'nte deveṣūtpadyate iti| ayamutsargaḥ| sūtrāntaramāha-anantaryasya kartā na deveṣūtpadyata iti| ayamapavādaḥ| uktañca sūtre-kāmānāmanubhavitā nāpāpakaṁ karoti iti| ayamutsargaḥ| strota āpannaḥ puruṣaḥ kāmānupabhuñjāno'pi na durgatipatanīyaṁ karma karoti iti| ayamapavādaḥ| api coktaṁ sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate iti| ayamutsargaḥ| yadi tadaiva sarvāṇi rūpāṇi pratītya cakṣurvijñānamutpadyata iti vadet| tadayuktam| atha coktaṁ sūtre-śrotraṁ pratītya śabdañca śrotravijñānamutpadyate na cakṣurvijñānam| iti| ayamapavādaḥ| utsargo'pavādaśca sarvaḥ sayuktiko na dharmalakṣaṇavilomakaḥ|
(6) aparamasti dvividhaṁ śāstramukham-viniścitamaviniścitamiti| viniścitam-yathocyate-buddhaḥ sarvajñaḥ puruṣa iti| bhagavato bhāṣitaḥ paramārtho dharmaḥ| bhagavataḥ śrāvakāḥ samyagācāraśīlā iti| kiñcāha-sarve saṁskṛtadharmā anityā duḥkhāḥ śūnyā anātmānaḥ [teṣāṁ]nirodho nirvāṇam ityādi mukhaṁ viniścitam| aviniścitam-yadyucyate mriyamāṇo jāyata iti| tadaviniścitam| satyāṁ tṛṣṇāyāṁ jāyate| tṛṣṇākṣaye nirudhyate| kiñcoktaṁ sūtre-samāhitasya tattvajñānamutpadyata iti| idamapi aviniścitam| āryāṇāṁ samādhilābhināṁ tattvajñānamutpadyate| na tu tīrthikānāṁ labdhasamādhikānāmapi| yathāha sūtram-yadabhilaṣitaṁ tallabhyate iti| idamapi aviniścitam| kadācittu na labhyate| yadāha-ṣaḍāyatanaṁ sparśajanakam iti| idamapi aviniścitam| kiñcijjanakaṁ kiñcinna janakam| evamādyaviniścitamukham|
(7) atha kṛtakākṛtakaśāstramukham| yathocyate-adbhuta mūlikā surabhipuṣpañca na vātarogapratikūlam iti| āha-kovidārapuṣpaṁ vātarogapratikūlam iti| ādyasya manuṣyapuṣpatvāt na vātarogapratikūlamityucyate| dvitīyasya divyapuṣpatvāt vātarogapratikūlamityucyate| kiñca vadanti tisro vedanā-duḥkhā vedanā sukhā vedanā aduḥkhāsukhā vedanā iti| sūtrāntaramāha-vidyamānāḥ sarvā vedanā duḥkhamiti| trividhaṁ duḥkhaṁ-duḥkha-duḥkhaṁ, vipariṇāmaduḥkhaṁ saṁskāra duḥkhamiti| tadarthamāha-vidyamānāḥ sarvā vedanā duḥkhamiti| āha ca-duḥkhamidaṁ trividhaṁ navaṁ purāṇaṁ madhyamiti| aciravedanāyāṁ sukham| ciranirvede duḥkham| madhyame upekṣā|
kiñcāha-abhisambuddhatvāt parivrāṭ iti| anabhisambuddho'ṣi parivrāṭ bhavati| evamādilakṣaṇānāṁ hetuta ākhyā bhavati|
(8) pratyāsattiḥ śāstramukham| yathā bhagavānavocabhdikṣūn-prajahata prapañcam, tadā nirvāṇaṁ labhadhve iti| alabdhe'pi pratyāsattyā labhadhve ityucyate|
(9) lakṣaṇasāmyaṁ śāstramukham| yathā ekavastukathane anyadapi vastu samalakṣaṇamuktaṁ bhavati| yathā cāha bhagavān-laghuparivṛttaṁ cittam| tadā anye'pi caittadharmā uktā bhavanti|
(10) bhūyo'nuvartanaṁ śāstramukham| yathā bhagavānā ha-ya udayavyayalakṣaṇadṛṣṭidvayaṁ na prajānāti sa sarvaḥ sarāgī bhavati| yastu prajānāti sa vītarāgo bhavati| iti| strotaāpanna udayavyayalakṣaṇadvitayadṛṣṭiṁ jānannapi sarāgo bhavati| tatprajānānāṁ bhūyastvena paraṁ vītarāgā bhavanti|
(11) kāraṇe kāryopacāraḥ śāstramukham| yathocyate-annadānaṁ prayacchati pañca guṇān-āyuḥ varṇaṁ balaṁ sukhaṁ pratibhānam iti| vastutastu nāyurādīn pañca guṇān prayacchati| api tu taddhetūn prayacchati| kiñcāhuḥ kārṣāpaṇamadyata iti| kārṣāpaṇaṁ nādanīyam| api tu kārṣāpaṇamupādāya labdhamadyate ityataḥ kārṣāpaṇamadyata ityucyate| yathāha sūtram-strīpuruṣau malam iti| na vastuto malam| āsaṅgādikleśamalahetutvāt| malamityucyate| kiñcāha-pañca viṣayāḥ kāmā iti| na vastutaḥ kāmāḥ| kāmajanakatvāt| kāmā ityucyante| sukhakāraṇaṁ sukhamityucyate| yathā vadanti-upacitadharmāṇaṁ puruṣaṁ ayaṁ puruṣaḥ sukha iti| duḥkhakāraṇaṁ duḥkhamityucyate| yathā vadanti-mūḍhaiḥ saha saṁvāso duḥkhamiti| yathā vadanti sukho'gniḥ duḥkho'gniriti| āhuśca-āyurheturāyuriti| yathoktaṁ gāthāyām-
janmopakaraṇasampacca bāhyaṁ jīvitamasti hi|
dhanahārī yathā nṝṇāṁ jīvitāpahṛducyate|| iti|
āhuścāsravaheturāsrava iti| yathāha saptāsravasūtram-tatra dvau vastuta āsravau, amyāni pacca vastūni āsravakāraṇāni|
kārye kāraṇopacāraścāsti| yathā bhagavānāha-mayā pūrvakarmānubhavitavyamiti| karmaphalamanubhavitavyamityarthaḥ|
evamādīni bahūni śāstramukhāni parijñātavyāni||
śāstramukhavargaścaturdaśaḥ|
15 śāstrapraśaṁsāvargaḥ
śāstramidamabhyasitavyam kasmāt| śāstramabhyasan puruṣadharmajñānaṁ labhate| yathoktaṁ sūsre-dvau puruṣau staḥ jño'jñaśca| yaḥ skandhadhātvāyatanadvādaśanidānakāraṇakāryādidharmavivekākuśalaḥ so'jñaḥ| yastu kuśalaḥ, sa jña iti| śāstre cāsmin skandhadhātvāyatanādīni samyagvivicyante| ata idaṁ śāstramupādāya puruṣadharmajñānaṁ labhyate| itīdamabhyasitavyam|
etacchāstrābhyāsādaprākṛto bhavati| prākṛto'prākṛta iti dvau puruṣau staḥ| yathā vadanti-kaścinmuṇḍitakeśaśmaśruko dharmapaṭaṁ paridadhānaḥ parigṛhītabuddheryāpatho'pi bhagavacchāsanād dūrībhūtaḥ| śraddhendriyādyasamanvāgamāt| yastu śraddhendriyādisamanvāgataḥ sa gṛhastho'pi aprākṛta ityucyate| yathoktaṁ sūtre-caturvidhāḥ puruṣāḥ kaścit saṅghasyeryāpathe'vatīrṇaḥ na saṅghagaṇitaḥ| kaścit saṅghagaṇito na saṅghasyeryāpathe'vatīrṇaḥ| kaścit saṅgheryāpathe saṅghagaṇanāyāñcāvatīrṇaḥ| kaścinna saṅgheryāpathe'vatīrṇo nāpi saṅghagaṇanāyām| ādyaḥ pravrajitaḥ prākṛtaḥ| anantaro gṛhastha āryaḥ| tṛtīyaḥ pravrajitaḥ āryaḥ| caturtho gṛhastha prākṛtaḥ| iti| anena hetunā śraddhendriyādivirahito na saṅghagaṇānāyāmavatarati| ataḥ śradvendriyādīnāṁ kṛta udyogaḥ kāryaḥ| śraddhendriyalipsunā bhagavacchāsanaṁ śrutvā uddiṣṭaṁ prātimokṣamādāya yathāvaccaritavyam| ato'bhyasitavyamidaṁ buddhadharmaśāstram|
kiñcānena śāstreṇa dvividhaṁ hitaṁ bhavati ātmahitaṁ parahitamiti| yathoktaṁ sūtre-caturvidhāḥ puruṣāḥ| kaścidātmahitāya pratipanno na parahitāya| kaścit parahitāya pratipanno nātmahitāya| kaścidātmahitāya ca pratipannaḥ parahitāya ca| kaścinnaivātmahitāpa pratipanno na parahitāya iti| ya ātmanā śīlādīn sampādayati na parān śīlādiṣu sthāpayati| sa ātmahitāya pratipannaḥ| evaṁ caturdhā| yat kaścidātmahitāya pratipanno'pi pareṣāñca dānādimahāphalaṁ sampādayati| tadapi parahitam| tatra buddhānusmṛte rnedaṁ hitamucyate| yadi kaścit parasya dharmopadeśāya pratipannaḥ| tat parahitam| sa ātmanā dharmacaryāmanuvartamāno'pi parārthamupadeśāt ātmano'pi hitamanuprāpnoti| yathoktaṁ sūtre-parasyadharmamupadiśan pañcavidhaṁ hitaṁ labhate iti| tatra buddhānusmṛterapi nedamucyate| tatra pravacanamātrasyottamaṁ hitaṁ bhavati yadyathoktamācarata āsravāḥ kṣīyante iti| ato dharmasya prakktā parahitāya pratipannaḥ| sa sahitatvācca puruṣeṣūttamaḥ| tadyathā raseṣu maṇḍam|
atha sa puruṣa idānīṁ jyotiṣi sthitaḥ paścādapi jyotiḥ parāyaṇo bhavati| laukikāḥ sarve bhūyasā tamastamaḥ parāyaṇāḥ jyotiṣo jyotiḥ parāyaṇā vā| yaḥ kaścid buddhaśāsanamācarati sa tamaso jyotiḥ parāyaṇaḥ jyotiṣo jyotiḥ parāyaṇo vā bhavati| kasmāt| dānādīnācaran na [tādṛśaṁ] hitaṁ vindate yādṛśaṁ buddhadharmaṁ śṛṇvan [vindate]| yaścālpa[mapi] buddhapravacanaṁ śṛṇoti sa prativedhajñānalābhī san sarvakleśān bhaṅktvā apramāṇahitaṁ prasavati| yaktoktaṁ sūtre-catvāraḥ pudgalāḥ-tamastamaḥparāyaṇaḥ tamojyotiḥparāyaṇaḥ jyotirjyotiḥ parāyaṇaḥ jyotistamaḥparāyaṇaḥ iti| kiñca caturvidhāḥ parāyaṇāḥ anussrotogāmī pratisrotogāmī sthitātmā, tīrṇaḥ pāraṅgata iti| yaścittaikāgryeṇa bhagavaddharmaṁ śṛṇoti sa eva pañca nīvaraṇāni prahāya saptabodhyaṅgāni bhāvayati| ataḥ sa pratiruddhasaṁsārasrotāḥ pratīkūla ityucyate| sa ca sthitātmā pāraṅgataśca bhavati|
punaścaturvidhāḥ puruṣāḥ-sadābhavanimagnaḥ kañcit kālaṁ bhavānnirgatya punarnimagnaḥ, bhavanirgamaparīkṣakaḥ bhavapāraṅgata iti| yo nirvāṇagāmiśraddhādiguṇānnotpādayati| sa sadā bhavanimagnaḥ| kaścit laukikaśraddhādīnutpādya na dṛḍhayati panaḥ parihīyate| sa kañcit kālaṁ nirgatya punarnimagnaḥ| yaḥ śraddhādīnutpādya śubhāśubhaṁ vivecayati sa nirgamaparīkṣakaḥ| yaḥ nirvāṇagāmiśraddhādīnupasampādya bhāvayati sa pāraṅgataḥ| yo bhagavaddharmasya samyagarthaṁ vetti sa naiva sadā nimagno bhavati| sa muhūrtaṁ parihīno'pi nātyantaṁ parihīyate|
sa ca guṇābhāvayitetyucyate yaḥ kāyena śīlaṁ manasā prajñāṁ ca bhāvayati sa kiñcid duṣkarma kurvannapi durgatau patati| yastu bhāvayati kāyena śīlaṁ manasā prajñāṁ sa bahu duṣkarma kurvannapi na durgatau patati| kāyasya bhāvayitā śrutaprajñābhyāṁ kāyavedanācaittān bhāvayati| kāyaṁ bhāvayan krameṇa śīlasamādhiprajñāskandhānutpādya karmāṇi prajahāti| karmaṇāṁ prahāṇāt saṁsāro'pi nirudhyate| -uktañca sūtre caturvidhāḥ puruṣāḥ-kecit agambhīratīkṣṇānuyāḥ, kecit atīkṣṇagambhīrānuśayāḥ, kecidgambhīratīkṣṇānuśayā, kecidagambhīrātīkṣṇānuśayāḥ| ādyaḥ adhimātrānuśayaḥ kāle kāla āgacchati| samanantaro yo mṛdumadhyānuśayaḥ sa sadāgatya cittaniviṣṭo bhavati| tṛtīyo yo'dhimātrānuśayaḥ so'pi āgatya cittaniviṣṭaḥ| caturtho yo mṛdumadhyānuśayaḥ sa kaśmiṁñcitkāla āgacchati| sa yadi bhagavataḥ śāsane samyacchāsraṁ śṛṇoti| sa tīkṣṇagabhīrākhyadvividhānanuśayān prajahāti|
bhagavaddharmasya samyagarthaṁ yo vetti| tasya nātmavyābādhā na paravyābādhā bhavati| tīrthikāḥśīlamātradhāriṇaḥ svakāyameva vyābādhante| nāsti puṇyapāpaṁ [nāsti] karmaphalamiti mithyādṛṣṭau yaḥ patati saparāneva vyābādhate| yaddānamācarati sa ātmānamapi vyābādhate parānapi vyābādhate| yathādhvare bahavaḥ paśavo hanyante| yastu bhagavaddharmasyārthaṁ vetti| sa hitameva kurvan nātmānaṁ byābādhate| nāpi parān| yathā dhyānasamādhimaitrīkaruṇānāṁ lābhī| ato'bhyasitavyamidaṁ bhagavacchāsanaśāstram|
etacchāsrābhyāsī samyagarthaveditvāt kathyo bhavati| yathoktaṁ sutre kathāsamprayogeṇa [pudgalo] veditavyo yadi vā kathyo yadi vā'kathya iti| yo viduṣāṁ dharmaṁ pṛṣṭhaḥ sthānāsthāne na santiṣṭhati| parikalpe na santiṣṭhati| pratipadāyāṁ na santiṣṭhati| ayamakathyo bhavati| tadviparītaḥ kathya iti| viduṣāṁ dharme na tiṣṭhatīti| vādī samyak prajñānenārthagatiṁ jñātvā paścātprayogamādatte| so'syājñatvāt na grāhyaḥ| yathā nāthaputrādayaḥ svayaṁ vadanti asmākaṁ śāstā āptaḥ tadvacanamevānuvartāmaha iti| sthānāsthāne na santiṣṭhatīti| hetuprayoge na tiṣṭhati| tīrthikādīnāṁ dvidhā hetuḥ sādhāraṇahetuḥ viśeṣaheturiti| pareṇa sādhāraṇahetāvukte asādhāraṇahetunā prativadanti| asādhāraṇahetāvukte sādhāraṇahetunā prativadanti| evaṁ dvividhahetāvapi na tiṣṭhanti| parikalpe na santiṣṭhati iti| dṛṣṭānte na tiṣṭhati| pratipadāyāṁ na santiṣṭhatīti| vādapaddhatau na tiṣṭhati| yathā ha-mā paruṣavacanamuccāraya| mā tyaja pratijñārtham| yatnenopāyaṁ śikṣaya saṁvillābhāya| ātmano vā mānasikī tuṣṭhiḥ āryapravacanadharmaḥ iti| tatra yo bhagavaddharma samyak jñātvā pravakti sa kathyo bhavati| nānye|
akathya iti| ya [ekāṁśa] vyākaraṇīyaṁ praśnaṁ nai [kāṁśena] vyākaroti| vibhajya vyākaraṇīyaṁ praśnaṁ na vibhajya vyākaroti| pratipṛcchāvyākaraṇīyaṁ praśnaṁ na patipṛcchya vyākaroti sthapanīyaṁ praśnaṁ na sthapayitvā vyākaroti| tadviparītaḥ kathyaḥ| ekāṁśa vyākaraṇīyaḥ praśna iti| [tatra] eka eva heturasti| [tena] yathā buddho bhagavān [tathā] loke nāsti tatsama itīdṛśamanumānaṁ bhavati| vibhajyavyākaraṇīyaḥ praśna iti| punarasti kāraṇaṁ [vibhajya vyākaraṇasya]| yathā mṛtasantānādayaḥ [punarutpatsyant] iti| paripṛcchāvyākaraṇīyaḥ praśna iti| yathā kaścitpṛcchati| anyaḥ punaḥ paripṛcchaya vyākaroti| sthapanīyaḥ praśna iti yo dharmo'bhūtarūpaḥ kintu prajñaptisan| sa dharmaḥ kimekaḥ uta nānā, kiṁ śāśvataḥ utāśāśvata ityādi yadi kaścit pṛcchati| nāyamartho vyākaraṇīyaḥ| bhagavacchāsanasya vettā kevalaṁ tat vetti| tasmādabhyasitavyamidaṁ bhagavacchāsanaśāsram|
kiñca santi caturvidhāḥ puruṣāḥ-sāvadyaḥ badyabahulaḥ alpāvadyaḥ anavadya iti| sāvadya iti yasya kevalamakuśalaṁ naiko'pi kuśaladharmo'sti| vadyabahula iti| yasyākuśalaṁ bahu kuśalamalpam| alpavadya iti| yasya kuśalaṁ bahu akuśalamalpam| anavadya iti| yasya kuśaladharmamātraṁ nākuśalam| bhagavacchāsanasya samyagarthavedī dvaividhyaṁ bhajate alpavadyo'navadya iti|
atha yo bhagavacchāsanasyārthaṁ vetti| tasya duḥkhavedanā parimitā| sa hi nirvāṇamavaśyaṁ prāpsyati||
śāstrapraśaṁsāvargaḥ pañcadaśaḥ|
16 caturdharmavargaḥ
athaitacchāsrābhyāsī uttamaṁ saṅgrahadharmaṁ vindate| yathoktaṁ sūtre-catvāri saṅgrahavastūni-dānaṁ priyavacanamarthacaryā samānārthatā iti| dānam annavastrādīnām| dhanadānena saṁgṛhītāḥ sattvāḥ punarvikampyā bhavanti| priyavacanam yathāpriprāyaṁ bhāṣaṇam| idamapi duṣṭameva| tasyābhiprāyasya [svīyatayā] grahaṇāt| arthacarcā parārthaṁ hitākāṁkṣaṇam| yat sahetupratyayamanyasya kāryasiddhiṁ karoti| idamapi prakampyaṁ bhavati| samānārthatā| yathā śoke mode ca [pareṇa] sahaikībhavanam| iyaṁ samānārthatā| idaṁ kadācitprakampyam| yadi kaścit dharmadānapriyavacanārthacaryāsamānārthatābhiḥ sattvān saṅgṛhṇāti| tadā te sattvā na prakampyā bhavanti| dharmeṇa saṅgraho yadutaitacchāstrābhyāsaḥ| ato yatnena śikṣitavyam|
etacchāstramabhyasan uttamaṁ śaraṇaṁ labhate| yathoktaṁ sūtre-dharmapratiśaraṇena bhavitavyam na pudgalapratiśaraṇeneti| yadyapi kaścidevaṁ vadet mayā bhagavataḥ sammukhāt śrutaṁ bhadantaśca sammukhādvā pūrvānte śrutamiti| tasyāśraddheyatvāt na tadvavacanamādeyam| yadvacanantu sūtre'vatīrṇaṁ dharmalakṣaṇāviruddhaṁ vinayānuloimitañca tatpunarādeyaṁ syāt iti| sūtre'vatīrṇamiti yat nītārthasūtre'vatīrṇam| nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā| dharmalakṣaṇañca yadvinayānulomakam| vinayaśca saṁvaraḥ| tadyathā kaścit saṁskṛtadharmāḥ śāśvatāḥ sukhāḥ sātmāna iti bhāvayati| sa na kāmādīn prajahāti| anityā duḥkhā anātmāna iti yo bhāvayati| sa kāmādīn prajahāti| anityatādijñānameva dharmalakṣaṇam dharmo'yaṁ śaraṇīkartavyo na pudgalāḥ|
dharmapratiśaraṇaṁ vadatā sarve dharmāḥ saṅgṛhītā bhavanti| ataḥ punarucyate nitārthasūtrapratiśaraṇena bhavitavyaṁ na neyārthasūtrapratiśaraṇeneti| nītārthasūtrameva tṛtīyaṁ pratiśaraṇam| yaducyate arthapratiśaraṇena bhavitavyaṁ na vyañjanapratiśareṇa iti| yo'yaṁ vyañjanārthaḥ sūtre'vatīrṇo dharmalakṣaṇāvirodhī vinayānulomakaśca tatpratiśaraṇena bhavitavyam| jñānapratiśaraṇena bhavitavyaṁ na vijñānapratiśaraṇena iti| [vijñānaṁ] yat rūpādivijñānam| yathoktaṁ sūtre vijānātīti vijñānam| iti| jñānaṁ nāma yathābhūtadharmābhisamayaḥ| yathoktaṁ-rūpavedanāsaṁjñāsaṁskāravijñānāni yathābhūtaṁ prajānātīti jñānam| śūnyataiva yathābhūtam| ato yadvijñānapratilabdham, na tatpratiśaraṇena bhavitavyam| yā jñānapratiśaraṇatā saiva śūnyatāpratiśaraṇatā| tāmuttamapratiśaraṇatāṁ prativedhitukāmena idaṁ śāstramabhyasitavyam|
uktañca sūtre-catvāri devamanuṣyāṇāṁ cakrāṇi śubhavardhakāni| pratirūpadeśavāsaḥ satparuṣopāśrayaḥ ātmanaḥ samyakpraṇidhānaṁ pūrve ca kṛtapuṇyatā| iti| pratirūpadeśavāso nāma yat pañcadūṣaṇavivikto madhyadeśaḥ| satpuruṣopāśrayo yat buddhādhvani janmanā saṅgamaḥ| pūrve ca kṛtapuṇyatā nāma yat bādhiryamūkatādyabhāvaḥ| ātmanaḥ samyak praṇidhānaṁ nāma samyak darśanamidam| samyak darśanañcāvaśryaṁbhagavacchāsanaśravaṇādutpadyate ityata idaṁ samyacchāsanaśāstramabhyasitavyam|
asya śāstrasyādhyetā cāsminnevāyuṣi satyaprativedhākhyaṁ mahāsārārthaṁ labhate| yathoktaṁ sutre-catvāraḥ sāradharmāḥ vacanasāraḥ samādhisāro darśanasāro vimuktisāra iti| vacanasāra iti| sarve saṁskṛtā anityā duḥkhāḥ, sarve anātmānaḥ śāntaṁ nirodho nirvāṇamiti yadvacanam| ayaṁ vacanasāraḥ śrutamayaprajñāparipūraṇamityākhyāyate| imamupādāya pratilabdhaḥ samādhiścintāmayaprajñāparipūraṇamityucyate| imaṁ samādhimupādāya saṁskṛtadharmā anityā duḥkhāḥ ityādi bhāvanā samyagdarśanaprāpiṇī bhāvanāmayaprajñāparipūraṇamityucyate| prajñātrittayapratilabdhaṁ phalaṁ vimuktisāra ityākhyāyate|
atha yaḥ śṛṇoti bhagavacchāsanasya samyacchāsram, sa mahāntamarthaṁ labhate| yathoktaṁ sūtre-catvāro mahārthadharmāḥ satpuruṣasaṁsevā, saddharmaśravaṇaṁ, yoniśo manaskāraḥ dharmānudharmapratipattiriti| yaḥ satpuruṣamupāste sa saddharmaṁ śṛṇoti| asya saddharmasya satpuruṣavartitvāt| śrutasaddharmā san yoniśo manaskāramutpādya anityādinā dharmān samyagbhāvayati| anayā bhāvanayā dharmānudharmaṁ pratipadyate yadutānāsravaṁ darśanam|
etacchāstraṁ śṛṇvataścatvāri guṇādhiṣṭhānāni bhavanti-prajñādhiṣṭhānaṁ, satyādhiṣṭhānaṁ, tyāgādhiṣṭhānaṁ, upaśamādhiṣṭhānamiti| dharmaśravaṇātprajñā bhavatīti prajñādhiṣṭhānam| anayā prajñayā paramārthaśūnyatāṁ paśyatīti satyādhiṣṭhānam| śūnyatādarśanena kleśānāṁ viyogaṁ labhata iti tyāgādhiṣṭhānam| kleśānāṁ kṣayācittamupaśāmyatīdamupaśamādhiṣṭhānam|
kiñca bhagavacchāsanasya samyacchāstraṁ śrutavataścatvāri nirvāṇagāmini kuśalamūlāni aṅkurībhavanti yaduta ūṣmadharmo mūrdhadharmaḥ kṣāntidharmo laukikāgradharma iti| anityādyākāreṇa pañcaskandhān bhāvayato'varaṁ mṛdu nirvāṇagāmi kuśalamūlaṁ cittasyoṣmakaramutpadyate| ayamūṣmadharma ityucyate| uṣmadharmasaṁvardhitaṁ madhyaṁ kuśalamūlaṁ mūrdhadharma ityākhyāyate| mūrdhadharmasaṁvardhitamuttamaṁ kuśalamūlaṁ kṣāntidharma ityucyate| kṣāntisaṁvardhitamuttamottamaṁ kuśalamūlaṁ laukikāgradharma ityabhidhīyate|
santi ca catvāri kuśalamūlāni-hānabhāgīyaṁ, sthitibhāgīyaṁ, viśeṣabhāgīyaṁ nirvedhabhāgīyamiti| dhyānasamādhipūjanavandanastotrādikuśalamūlānāṁ hānaṁ hānabhāgīyam| dhyānasamādhyādikuśalamūlānāṁ pratilābhaḥ sthitibhāgīyam| śravaṇacintanādibhya utpannāni kuśalamūlāni viśeṣabhāgīyam| anāsravaṁ kuśalamūlaṁ nirvedhabhāgīyam| yastathāgatasya dharmaṁ śṛṇoti sa hānabhāgīyaṁ visaṁyujya trīṇi kuśalamūlāni pratilabhate||
caturdharmavargaḥ ṣoḍaśaḥ|
17 catussatyavargaḥ
atha yastāthāgatadharmaṁ śṛṇoti sa catussatyāni savibhaṅgāni samprajānāti duḥkhasatyaṁ, samudayasatyaṁ, nirodhasatyaṁ mārgasatyamiti| duḥkhasatyamiti yat traidhātukam, kāmadhātuḥ avīcinarakāt yāvatparanirmitavaśavartino devān| rūpadhātuḥ ābrahmalokāt ācākaniṣṭhāt devalokāt| ārūpyadhātuścatvāri arūpadhyānāni|
santi ca catasro vijñānasthitayo rūpavedanāsaṁjñāsaṁskārā iti| tīrthikāḥ kecidvadanti vijñānam ātmopagā sthitiriti| ato bhagavānāha catu [skandho]pagā vijñānasthitayaḥ iti| santi ca catasro jātayaḥ-aṇḍajo jarāyujaḥ saṁsvedeja aupapāduka iti| devā nārakāḥ sarva aupapādukāḥ| pretā ubhayathā jarāyujā aupapādukāśca| anye catasṛṣu jātiṣu [antarbhūtāḥ]| catvāra āhārāḥ-kavaḍīkāra āhāraḥ audārikaḥ sūkṣmo vā| odanādiraudārika ityucyate| ghṛtatailagandhabāṣpapānādayaḥ sūkṣmāḥ| sparśāhāraḥ śītoṣṇavātādiḥ| manaḥsañcetanāhāro yat kadācit puruṣāḥ sañcetanāpraṇidhānena jīvati| vijñānāhāraḥ antarābhavikanārakārūpyā nirodhasamāpattipraviṣṭhāḥ satvā adṛṣṭavijñānā api vijñānapratilambhe vartanta ityato vijñānāhārā ityucyante|
ṣaṅgatayaḥ-uttamapāpaṁ narakam| madhyamapāpāstiryañcaḥ| adhamapāpāḥ pretāḥ| uttamapuṇyā devagatiḥ| madhyamapuṇyā manuṣyagatiḥ| adhamapuṇyā asuragatiḥ| kiñca ṣaṭ [bhūta]prakārāḥ-pṛthivyaptejovāvyākāśavijñānānīti| caturbhirmahābhūtaiḥ parivṛtaṁ vijñānamadhyakamākāśaṁ puruṣa iti saṁkhyāṁ gacchati| ṣaṭ sparśāyatanāni cakṣurādīni ṣaḍindriyāṇi vijñānasaṅgatāni sparśāyatanamityākhyāyante|
saptavijñānasthitayaḥ| āsu sthitiṣu viparyayabalāt vijñānaṁ sābhirāmaṁ tiṣṭhati|
aṣṭau lokadharmāḥ-lābho'lābho yaśo'yaśo nindā praśaṁsā sukhaṁ duḥkhamiti| puruṣā loke sthitā avaśyabhimānupādadate| ityato lokadharmā ityucyante|
nava sattvāvāsāḥ| sattvāḥ sarve viṣayabalādeṣu vasanti|
sarve ca dharmāḥ pañcadhā vikalpyante-pañca skandhāḥ dvādaśāyatanāni aṣṭādaśa dhātavo dvādaśa nidānāni dvāviṁśatirindriyāṇi iti| cakṣurvijñaptirūpaṁ rūpaskandhaḥ| tatpratītyoptannaṁ vijñānaṁ yatpurovartirūpagrāhakaṁ sa vijñānaskandhaḥ| yat cittaṁ strī puruṣaḥ śatrubandhurityādisaṁjñāṁ janayati| sa saṁjñāskandhaḥ| śatrurbandhurmadhyastha iti yat puruṣaṁ vikalpayati tat tisro vedanā janayati| ayaṁ vedanāskandhaḥ| āsu tisṛṣu vedanāsu yat trividhāḥ kleśā utpadyante| sa saṁskāraskandhaḥ| eṣāṁ pravṛttyā kāyopādānānyupādatta iti pañcopādānaskandhā ityucyante|
caturbhiḥ pratyayai vijñānamutpadyate yaduta hetupratyayaḥ samanantarapratyaya ālambanapratyayo'dhipatipratyayaśceti| karma hetupratyayaḥ| vijñānaṁ samanantarapratyayaḥ| vijñānasamanantaraṁ vijñānasya jāyamānatvāt| rūpamālambanapratyayaḥ| cakṣu[rādi]radhipatipratyayaḥ| tatra vijñānaṁ dvābhyāṁ kāraṇābhyāmutpadyate yat cakṣuḥrūpaṁ yāvanmano dharmān| imāni dvādaśāyatanāni bhavanti| tatra vijñānayojanayā aṣṭādaśa dhātavo bhavanti| cakṣurdhātuḥ rūpadhātuścakṣuvijñānadhātuḥ ityādi|
skandhādayo dharmāḥ kathamutpadyeran| dvādaśasu parvasu vartitvāt dvādaśa nidānāni bhavanti| tatrāvidyā kleśāḥ| saṁskāraḥ karma| imau dvāvupādāya kramaśa utpadyante-vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca| tṛṣṇopādānākhyau dvau dharmau kleśau| bhavaḥ karma| anāgate'dhvani kāyopādānasyādyaṁ vijñānaṁ jātirityucyate| anyat jarāmaraṇam| imāni dvādaśa nidānāni atītānāgatavartamānasandarśanāni kevalamupādanapratyayarūpāṇi anātmakāni|
upapattimaraṇapunaḥ sandhinivṛtyarthakāni dvāviṁśatirindriyāṇyucyante| sarvasattvānāmādyaśarīrānubhavo vijñānamūlakaḥ| tadvijñānaṁ cakṣurādibhyaḥ ṣoḍhā samutpadyate iti ṣaḍindriyāṇyucyante yat cakṣurindriyaṁ yāvanmanaindriyamiti| ṣaḍvivajñānajanakatvādindriyāṇi ṣaḍeva| yena strīpuruṣalakṣaṇaṁ vikalpyate tat strīpuruṣendriyam| kecidvadanti-ayaṁ kāyendriyaikadeśa iti| tāni ṣaḍindriyāṇi kadācit ṣaḍāyatanānītyucyante| ebhyaḥ ṣaḍbhya utpadyamānaṁ ṣoḍhā vijñānaṁ jīvitamityucyate| kasmāt| imāni ṣaḍāyatanānīti ṣaḍvijñānānīti santānapravṛttiṁ labhanto ityato jīvitamityucyate| ata eṣāṁ jīvitamityākhyā| tatra kimindrim| yaducyate karma| karmahetutayā ṣaḍāyatanaṣaḍvijñānāni santānena pravartante| jīvite cāsmin karma jīvitendriyāmityākhyāyate| karmedaṁ vedanābhya utpadyate| vedanā eva sukhādīni pañcendriyāṇi| tebhyaḥ pañcendriyebhyaḥ kāmatṛṣṇādayaḥ sarve kleśāḥ kāyikavācikakarmāṇi ca prādurbhavanti| tatkarmapratyayaṁ punarjātimaraṇamupādīyate| ayaṁ saṁkleśadharmo jātimaraṇapratyayaṁ santānaṁ karoti|
kiṁpratyayaṁ vyavadānaṁ bhavati| niyamena śraddhādīnupādāya| śraddhādicaturdharmapratyayā prajñā bhavati| prajñā ca traikālikī yat anājñātamājñāsyāmi, ājñā, ājñātāvī ti| bhāvanāyāṁ kriyamāṇāyāṁ tānīndriyāṇi jñāna[rūpa] prajñāviśeṣabhūtāni| tathāgataḥ saṁsārasthitipravṛttinivṛttitryavadānārthakatvena dvāviṁśatīndriyāṇyavocat| evamādayo dharmā duḥkhasatyasaṅgṛhītāḥ| tatparijñātā duḥkhasatyajñānakuśala ityucyate|
samudayasatyamiti| karma kleśāḥ| karma karmaskandhe vakṣyate| kleśāḥ kleśaskandhe| karmakleśāḥ pūnarbhavanidānatvātsamudayasatyamityākhyāyate|
nirodhasatyamiti| paścādvistareṇa nirodhaskandhe vakṣyate| yat prajñapticittaṁ dharmacittaṁ śūnyatācittamityeṣāṁ trayāṇāṁ cittānāṁ nirodho nirodhasatyamityucyate|
mārgasatyamiti| yatsaptatriṁśadvodhipakṣikā dharmāḥ catvāri smṛtyupasthānāni catvāri pradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgāni aṣṭāvāryamārgāṅgāni iti| catvāri samyak smṛtyupasthānāni iti| kāyavedanācittadharmeṣu samyak smṛtisthāpanam| smṛtiśca prajñā bhavati| kāyo'nitya ityādi bhāvanayā tadālambane viharaṇaṁ kāyasmṛtyupasthānam| iyaṁ smṛtiḥ prajñayā saha kramaśo bhūyo vivṛddhā vedanāṁ vikalpayatīti vedanāsmṛtyupasthānam| bhūyaśca pariśuddhā cittaṁ vikalpayatīti cittasmṛtyupasthānam| samyak caryayā dharmān vikalpayatīti dharmasmṛtyupasthānam|
catvāri samyak pradhānānīti| utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmādīnavaṁ paśyan tatprahāṇāya chandaṁ janayati vīryamārabhate| tatprahāṇopāyo yat tatpratyayajñānadarśanapratyayaḥ| anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya chandaṁ janayati vīryamārabhate| anutpādopāyo yat jñānadarśanapratyayaḥ| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya chandaṁ janayati vīryamārabhate| utpādopāyo yat jñānadarśanapratyayaḥ| utpannānāṁ kuśalānāṁ dharmaṇāṁ vaipulyāya chandaṁ janayati vīryamārabhate| uttamamadhyamādhamakrameṇopāyaḥ| avinivartanīyatvāt [tasya]|
catvāra ṛddhipādā iti| chandasamādhi saṁskārasamanvāgatarddhipādabhāvanā| chandamupādāyotpannaḥ samādhiścandasamādhiḥ| chandavīryaśraddhāpraśrabdhismṛtisamprajanyacetanopekṣādidharmasahagataḥ saṁskārasamanvāgato nāma| guṇānāṁ vivṛddhayarthatvena ṛddhipādaḥ| chandravivṛddhaye vīryakaraṇam| ayaṁ dvitīya [ṛddhipādaḥ]| yogī sacchandaḥ savīryaśca cittasamādhiṁ prajñāñca bhāvayati| cittasamādhipratilambha eva samādhirityucyate| mīmāṁsāsamādhireva prajñā|
pañcendriyāṇīti| dharmaśravaṇajā śraddhā śradvendriyam| saśraddhaḥ san saṁkleśadharmāṇāṁ prahāṇāya vyavadānadharmāṇāmadhigamāya ca vīryamārabhate| idaṁ vīryendriyam| caturṇāṁ smṛtyupasthānānāmabhyāsaḥ smṛtīndriyam| smṛtimupādāya samādhinirvartanaṁ samādhīndriyam| samādhimupādāya samutpannā prajñā prajñendriyam| imāni pañcendriyāṇi vivṛddhāni balavantīti pañcabalānītyucyante|
aṣṭāvāryamārgāṅgānīti| śrutamayaprajñaḥ śraddadhate pañcaskandhā anityā duḥkhā ityādi| iyaṁ samyak dṛṣṭiḥ| prajñeyaṁ yadi cintāmayī bhavati| tadā samyak saṅkalpaḥ| samyak saṅkalpenākuśalānāṁ prahāṇāya kuśalānāṁ karmaṇā bhāvanāyai ca yat vīryamācarati sa samyak vyāyāmaḥ| tataḥ krameṇa pravrajitaḥ śīlamupādāya samyagvācaṁ samyak karmāntaṁ samyagājīvañca trīṇi mārgāṅgānyanuprāpnoti| asmāt samyak saṁvarātkramaśaḥ smṛtyupasthānāni dhyānasamādhayaśca saṁsidhyanti| tāṁśca smṛtisamādhīnupādāya yathābhūtajñānamanuprāpnoti| ityevamāryāṣṭamārgāṅgānāṁ kramaḥ| atha mārgāṅgeṣu śīlaṁ prāthamikaṁ syāt| kasmāt| śīlasamādhiprajñāskandhānāmārthikakramatvāt| samyaksmṛtiḥ samyaksamādhiśca samādhiskandhaḥ| vyāyāmaḥ sarvatra samudācarati| prajñāskandho mārgapratyāsanna ityata ādāvuktaḥ| sā ca prajñā dvividhā audārikī sūkṣmā ceti| audārikīti yā śrutamayī cintāmayī ca prajñā| ayaṁ samyak saṅkalpa ityucyate| sūkṣmeti bhāvanāmayī prajñā yā ūṣmādidharmagatā prajñaptisatpañcaskandhān vidārayati| iyaṁ samyak dṛṣṭiḥ| anayā samyagdṛṣṭayā yaḥ pañcaskandhānāṁ nirodhaṁ paśyati| ayaṁ prathamābhisambuddha ityucyate| tadupādāya saptabodhyaṅgānyanuprāpnoti|
smṛtisambodhyaṅgam-śaikṣaḥ puruṣaḥ smṛtipramoṣe kleśā uttiṣṭhantītyataḥ samyak smṛtyupasthānaṁ badhnāti| baddhasmṛtiḥ san pūrvāgamalabdhāṁ samyak dṛṣṭiṁ labhate| ayaṁ dharmapravicayaḥ| dharmapravicayāparityāgo vīryam| vīryamācarataḥ kleśānāṁ tanutve citte prītirjāyate| iayaṁ prītiḥ| prītyā kāyaḥ praśramyate| iyaṁ praśrabdhiḥ| praśrabdhyā sukhī bhavati| sukhitve cittaṁ samādhīyate| ayaṁ samādhiḥ durlabho vajropama ityākhyāyate| phale'nāsajya prītidaurmanasyādīnāṁ prahāṇamupekṣā| iyamuttamā caryā| upekṣā ca nonmajjanaṁ nanimajjanaṁ, kintu tayościttasamatā| sambodhirnāmāśaikṣajñānam| imāni sapta bhāvayan sambodhiṁ labhata iti sambodhyaṅgamityucyate|
ebhiḥ saptatriṁśabdodhipakṣikaiścatvāri śrāmaṇyaphalāni labhate| strotaāpattiphalamiti yaḥ śūnyatābhi samayaḥ| anena śūnyatājñānena trīṇi saṁyojanāni prajahāti| sakṛdāgāmiphalamiti yat imameva mārgaṁ bhāvayan kleśān tanūkṛtya kāmadhātau sakṛdutpadyate| anāgāmiphalamiti kāmadhātukasarvakleśānāṁ prahāṇam| arhatphalamiti sarvakleśānāṁ prahāṇam| ya idaṁ tathāgatadharmaśāstramadhyeti sa catvāri satyāni abhisametya catvāri śrāmaṇyaphalāni pratilabhate| ata idaṁ tathāgataśāsanaśāstramabhyasitavyam||
catussatyavargaḥ saptadaśaḥ|
18 dharmaskandhavargaḥ
athaitacchāsrābhyāsī jñeyādidharmaskandhānabhisameti| abhisamayāt tīrthikamithyāśāstrānabhibhūtaḥ kṣipraṁ kleśānupaśamayati| ātmano duḥkhaparihārakuśalaḥ parānapi trāyati|
jñeyādidharmaskandha iti yaduta jñeyadharmā vijñeyadharmā rūpadharmā ārūpyadharmāḥ sanidarśanadharmā anidarśanadharmāḥ sapratighadharmā apratighadharmāḥ sāsravadharmā anāsravadharmāḥ saṁskṛta dharmā asaṁskṛtadharmāścittadharmā acittadharmāścaitasikadharmā acaitasikadharmāścittasaṁprayukta dharmāścittaviprayuktadharmāścittasahabhūdharmāścittāsahabhūdharmāścittānucaradharmāścittānanucaradharmā ādhyātmikadharmā bāhyadharmā audārikadharmāḥ sūkṣmadharmā uttamadharmā avaradharmāḥ sannikṛṣṭadharmā viprakṛṣṭadharmā upādānadharmā anupādānadharmā nairyāṇikadharmā anairyāṇikadharmāḥ prākṛtadharmā aprākṛtadharmāḥ samanantaradharmā asamanantaradharmāḥ kramikadharmā akramikadharmā ityevamādayo dvidhā dharmāḥ|
tridhā ca santi dharmāḥ-rūpadharmāścittadharmāścittaviprayuktadharmā iti| atītadharmā anāgatadharmāḥ pratyutpannadharmāḥ| kuśaladharmā akuśaladharmā avyākṛtadharmāḥ| śaikṣadharmā aśaikṣadharmā naivaśaikṣanāśaikṣadharmāḥ| satyadarśanaheyadharmā bhāvanāheyadharmā aheyadharmā ityevamādayastridhā dharmāḥ|
catuvirdhāśca santi dharmāḥ kāmadhātupratisaṁyuktadharmā rūpadhātupratisaṁyuktadharmā ārūpyadhātupratisaṁyuktadharmā apratisaṁyuktadharmā iti| catasraḥ pratipadaḥ duścarā duḥkhapratipat sucarā duḥkhapratipat duścarā sukhapratipat sucarā sukhapratipat iti| catvāra āsvādāḥ-pravrajyāsvādo visaṁyogāsvāda upaśamāsvādaḥ samyaksambodhāsvād iti| catvāraḥ sākṣātkṛtadharmāḥ-kāyasākṣātkṛtadharmāḥ smṛtisākṣātkṛtadharmā indriyasākṣātkṛtadharmāḥ prajñāsākṣātkṛtadharmā iti| catvāra upādānakāyāḥ catasro garbhāvakrāntayaḥ, catvāraḥ pratyayāḥ, catasraḥ śraddhāḥ, catvāri āryagotrāṇi, catvāri duścaritāni ityevamādayaścatvāro dharmāḥ|
pañca skandhāḥ| ṣaḍ dhātavaḥ ṣaḍādhyātmikāyatanāni, ṣaḍ bāhyāyatanāni, ṣaḍ jātisvabhāvāḥ, ṣaḍ saumanasyopavicārā ṣaḍ daurmanasyopavicārā ṣaḍupekṣopavicārāḥ ṣaḍ sucaritāni| sapta viśuddhayaḥ| aṣṭa puṇyajanmāni| navānupūrvasamāpattayaḥ| daśāryāvāsāḥ| dvādaśa nidānāni| ityevamādayo dharmaskandhā apramāṇā anantā iti nāvasānaṁ vaktuṁ śakyate|
teṣu prādhānyataḥ saṁkṣipāmi| jñeyadharma iti pāramārthikaṁ satyam| vijñeyadharma iti yat laukikaṁ satyam| rūpadharmā iti rūparasagandhasparśāḥ| arūpadharmā iti cittāsaṁskṛtadharmāḥ| sanidarśanadharmā iti yāni rūpāyatanāni sapratidhadharmā iti rūpadharmāḥ| sāsravadharmā iti ya āsravāṇāmutpādakā yathā anarhatāṁ prajñaptidharmeṣu cittam| tadviparītā anāsravadharmāḥ| saṁskṛtadharmā iti pratītyasamutpannāḥ pañca skandhāḥ| asaṁskṛtadharmā iti pañcaskandhānāṁ nirodho'yam| cittadharmā iti ālambakaṁ cittam| caitasikadharmā iti yadvijñānamālambate tatsamanantarajātāḥ saṁjñādayaḥ| cittasaṁprayuktadharmā iti yadvijñānamālambate tatsamanantarajātam| yathā saṁjñādayaḥ| cittasahabhūdharmā iti ye dharmāścittena sahabhuvaḥ| yathā rūpaṁ cittaviprayuktaṁ gocarībhavati| cittānucaradharmā iti ye dharmāścitte sati utpadyante nāsati yathā kāyavāgbhyāmakṛtaṁ karma| ādhyātmikadharmā iti svakāyasyāntaḥsthitāni ṣaḍāyatanāni| audārikasūkṣmadharmā iti parasparamapekṣyabhāvinaḥ| yathā pañca kāmānapekṣya rūpadhyānaṁ sūkṣmam| ārūpyadhyānamapekṣya rūpadhyānamaudārikam| uttamāvaradharmā apyevam| sannikṛṣṭaviprakṛṣṭadharmā iti keciddeśabhedādviprakṛṣṭāḥ| kecidasārūpyādviprakṛṣṭāḥ| upādānadharmā iti kāyikādharmāḥ| nairyāṇikadharmā iti ye kuśaladharmā| prākṛtadharmā iti sāsravadharmāḥ| samanantara dharmā iti anyasmāt samanantarajātāḥ| kramikadharmā iti [ye] kramajanakāḥ|
rūpadharmā iti rūpādayaḥ pañcadharmāḥ| cittadharmā iti yathopariṣṭāduktāḥ| cittaviprayuktadharmā iti avijñaptikarma| atītadharmā iti niruddhā dharmāḥ| anāgatadharmā iti utpatsyamānā dharmāḥ| pratyutpannadharmā iti uptadyamānā aniruddhāśca dharmāḥ| kuśaladharmā iti parasattvānāṁ hitakṛddharmāḥ padārthābhisambodhaśca| tadvaparītā akuśaladharmāḥ| ubhābhyāṁ viruddhā avyākṛtadharmāḥ| śaikṣadharmā iti śaikṣāṇāmanāsravacittadharmāḥ| aśaikṣadharmā iti aśaikṣāṇāṁ paramārthagataṁ cittam| anye naivaśaikṣānāśaikṣā dharmāḥ| satyadarśanaheyadharmā iti yat strotaāpannānāṁ heyā nimittasandarśanāsmimānatajjā dharmāḥ| bhāvanāheyadharmā iti yat strotaāpannasakṛdāgāmyanāgāmināṁ heyā animittasandarśanāsmimānatajjā dharmāḥ| aheyadharmā iti ye'nāsravāḥ|
kāmadhātupratisaṁyuktadharmā iti ye dharmā vipākalabdhā avīcinarakāt yāvatparanirmitavaśavartino devān| rūpadhātupratisaṁyuktadharmā iti ābrahmalokāt ācākaniṣṭhadevebhyaḥ| ārūpyadhātupratisaṁyuktadharmā iti catvāryārūpyāṇi| apratisaṁyuktadharmā iti anāsravadharmāḥ| duścarā duḥkhapratipat iti mṛdvindriyasya samādhiṁ labdhvā mārgacāriṇaḥ| sucarā duḥkhapratipat iti tīkṣṇendriyasya samādhiṁ labdhvā mārgacāriṇaḥ| duścarā sukhapratipat iti mṛdvindriyasya prajñāṁ labdhvā mārgacāriṇaḥ| sucarā sukhapratipat iti tīkṣṇendriyasya prajñāṁ labdhvā mārgacāriṇaḥ|| pravrajyāsvāda iti gṛhātpravrajya mārgaparyeṣaṇam| visaṁyogāsvāda iti kāyacittapravivekaḥ| upaśamāsvāda iti dhyānasamādhipratilambhaḥ| samyaksambodhāsvāda iti catussatyābhisamayaḥ|| smṛtisākṣātkṛtadharmā iti catvāri smṛtyupasthānāni| tānyupādāya catvāri dhyānānyutpadyante| caturṇāṁ satyānāmabhisamayaḥ prajñāsākṣātkṛta ityucyate| catvāra upādānakāyā iti kaścidātmānaṁ hinasti na parān|| kaścitparān hinasti nātmānam| kaścidātmanaṁ hinasti parāṁśca hinasti| kaścinnātmānaṁ hinasti na parān| catasro garbhāvakrāntaya iti kaścidasamprajānanneva mātuḥ kukṣāvavatarati| asamprajānaṁśca [mātuḥkukṣau]tiṣṭhati| asamprajānaṁśca mātuḥkukṣerniṣkramati| kaścitsamprajānan mātuḥ kukṣāvavatarati| asaṁprajānan mātuḥ kukṣau tiṣṭhati| asamprajānan mātuḥ kukṣerniṣkramati| kaścitsamprajānan mātuḥ kukṣāvavatarati| samprajānān mātuḥ kukṣau tiṣṭhati| samprajānan mātuḥ kukṣerniṣkramati viparyastamativikṣepānnātmānaṁ samprajānāti| cittārjavenāvikṣepādātmānaṁ samprajānāti|| catvāraḥ pratyayā iti hetupratyayo yo janakahetuḥ vāsanāheturāśrayahetuḥ| janakahetu yo dharmo jāyamānasya hetukṛtyaṁ karoti| yathā vipākātmakaṁ karma| vāsanāhetuḥ kāmarāgavāsanāyāṁ kāmarāgo'bhivardhate| āśrayahetuḥ yathā cittacaittānāṁ rūpagandhādaya āśrayāḥ| ime hetupratyayā ityucyante| samanantarapratyaya iti yathā pūrvacittanirodhātsamanantaracittamutpadyate| ālambanapratyaya iti yadālambya dharma utpadyate| yathā cakṣurvijñānasya janakaṁ rūpam| adhipatipratyaya iti yajjāyamānasya dharmasyānye pratyayāḥ|| catasraḥ śraddhā iti| (1) tathāgataśraddhā yat tattvajñānaṁ labdhā tathāgate prasannacitto niścinoti tathāgataḥ sattveṣu śreṣṭha iti| (2) asmin tattvajñāne śraddhaiva dharmaśraddhā| (3) etattattvajñānalābhī sarvasaṅgheṣu paramottama itīyaṁ saṅghaśraddhā| (4) āryāṇāṁ priyaṁ saṁvaraṁ labdhvā adhyāśayenāpi nāhamakuśalāni karomi ahamimaṁ saṁvaramupādāya triṣu ratneṣu ca śraddhāvāniti ca prajānāti iti yadiyaṁ śraddhā saṁvarabalāditi saṁvaraśraddhetyucyate|| caturāryagotratvāt na cīvarārthatṛṣṇayā kliśyate| nānnapānaśayanāsanārthaṁ kāyikatṛṣṇayā kliśyate| iti catvāryāryagotrāṇi|| catvāri duścaritānīti| rāgadveṣamohasantrāsairdurgatau patati|
rūpaskandha iti rūpādayaḥ pañca| vedanāskandha iti ālambakadharmāḥ| saṁjñāskandha iti prajñaptivikalpā dharmāḥ| saṁskāraskandha iti punarbhavajanakā dharmāḥ| vijñānaskandha iti viṣayamātravijñānadharmāḥ|| pṛthivīdhāturiti rūpasagandhasparśasamavāyaḥ khaṭkalakṣaṇabahulaḥ pṛthivīdhāturiti vyapadiśyate| snehabahulo'bdhātuḥ| uṣṇalakṣaṇabahulastejodhātuḥ| laghimalakṣaṇabahulo vāyudhātuḥ| rūpalakṣaṇavirahita ākāśadhātuḥ| ālambamāno dharmo vijñānadhātuḥ| cakṣurāyatanamiti cāturmautikaṁ cakṣurvijñānāśrayaścakṣurdhāturityucyate| śrotraghrāṇajihvākāyāyatanānyapyevam| mana āyatanamiti yaduta cittam|| rūpāyatanamiti cakṣurvijñānasyālambyadharmaḥ| tathā śabdagandharasaspṛṣṭavyā api|| ṣaḍ jātisvabhāvā iti yat kṛṣṇasvabhāvaḥ puruṣaḥ kṛṣṇaṁ dharmaṁ niṣevate| śuklaṁ dharmaṁ kṛṣṇaśuklaṁ dharmañca niṣevate| tathā śuklasvabhāvaḥ puruṣo'pi|| ṣaṭ saumanasyopavicārā iti rāgacittāśritāḥ|| ṣaḍ daurmanasyopavicārā iti dveṣacittāśritāḥ| ṣaḍupekṣopavicārā iti mohacittāśritāḥ| ṣaṭ sucaritānīti tattvajñānāśritāni|
sapta viśuddha yaḥ| śīlaviśuddhiriti śīlasaṁvaraṇam| cittaviśuddhiriti dhyānasamādhīnāmupasampat| dṛṣṭiviśuddhiriti satkāyadṛṣṭisamucchedaḥ| kāṅkṣāvitaraṇaviśuddhiriti| kāṅkṣāsaṁyojanasamucchedaḥ| mārgāmārgajñānadarśanaviśuddhiriti| śīlavrataparāmarśasamucchedaḥ| pratipadājñānadarśanaviśuddhiriti bhāvanāmārgaḥ| jñānadarśanaviśuddhiriti aśaikṣamārgaḥ|
aṣṭau puṇya sargā iti manuṣyeṣvāḍhya ābrahmalokāt| puṇyavipākasukhanāmeṣu atibahulatvāt ime'ṣṭāvucyante||
navānupūrvasamāpattaya iti prathamadhyānamupasampadyamāno vācaṁ niyacchati| dvitīyadhyānamupasampadyamāno vitarkavicārān| tṛtīyadhyānamupasaṁpadyamānaḥ prītim| caturthadhyāne ānāpānam| ākāśānantyāyatane rūpalakṣaṇam| vijñānānantyāyatana ākāśalakṣaṇam| ākiñcanyāyatane vijñānalakṣaṇam| naivasaṁjñānāsaṁjñāyatana ākiñcanyāyatanalakṣaṇam| nirodhasamāpattimupasampadyamānaḥ saṁjñāveditaṁ niyacchatiḥ||
daśāryāvāsā iti| āryaḥ pudgalaḥ (1) pañcāṅgaviprahīno bhavati| (2) ṣaḍaṅgasamanvāgataḥ| (3) ekārakṣaḥ| (4) caturapāśrayaḥ| (5) praṇunnapratyekasatyaḥ| (6) samavasṛṣṭeṣaṇaḥ| (7) anāvilasaṅkalpaḥ| (8) praśrabdhakāyasaṁskāraḥ| (9) suviviktacittaḥ| (10) suvimuktaprajñaḥ kṛtakṛtyaḥ san kevalo'sahāyī bhavati| (1) pañcāṅgaviprahīno bhavatīti| ūrdhvabhāgīyāni pañcasaṁyojanāni prahāya sarvasaṁyojanakṣayarūpārhatvalābhī bhavati| (2) ṣaḍaṅgasamanvāgata iti| yataścakṣurādibhiḥ rūpādi dṛṣṭvā naivā sumanā bhavati na durmanā upekṣako viharati smṛtaḥ saṁprajānan| (3) ekārakṣa iti| smṛtyārakṣeṇa cetasā samanvāgato bhavati| (4) caturapāśraya iti| bhikṣādīṁścaturo dharmānāśrayate| kecitpunarāhuḥ-caturapāśraya iti ārya [ekaṁ] dharmaṁ parivarjayati| [ekaṁ] dharma pratisevate| ekaṁ dharmaṁ vinodayati| ekaṁ dharmamadhivāsayati|| (5) viśuddhaśīladhāraṇāt tattvalakṣaṇaṁ pratibudhyan praṇunnapratyekasatya ityucyate| samucchinnasarvadṛṣṭika ādyaphalasya lābhī bhavati| (6) samavasṛṣṭeṣaṇa iti kāmeṣaṇā [prahīṇā] bhavati| bhaveṣaṇā prahīṇā bhavati| brahmacaryeṣaṇā pratipraśrabdhā| ādyaphalalābhitvāt prajānāti saṁskṛtadharmā mṛṣeti| īṣaṇātrayaprahāṇaṁ vajropamasamādhiṁ lapsya itīcchayā śaikṣamārgaṁ prajahāti| tadā kṣayakuśalaḥ samasṛṣṭeṣaṇā ityucyate| (7) anāvilasaṅkalpa iti| prahīṇaṣaḍvitarkaḥ viśuddhacittastrīṇi viṣāṇi tanūkṛtya dvitīyaphalaṁ labhate| praśamitakāmaśokaḥ san tṛtīyaphalamanuprāpnuvan anāvilasaṅkalpa ityucyate| (8) praśrabdhakāyasaṁskāra iti| kāmadhātukasaṁyojanāni vihāya catvāri dhyānānyupasampadya viharatītyataḥ praśrabdhakāyasaṁskāro bhavati| kṣayajñānalābhā (9) tsuviviktacitto bhavati ityucyate| anutpādajñānalābhāt (10) suvimuktaprajñobhavati| āryāṇāṁ cittameṣu daśasu sthāneṣu āvasatīti āryāvāsaḥ| kṛtatathāgatadharmo'vaśyaṁ duḥkhasyāntaṁ kuryādityataḥ kṛtakṛtya iti kathyate| pṛthagjanaiḥ śaikṣajanaiśca vivikta ityato'sahāyīti| taccitaṁ sarvadharmān vidhūya atyantaśūnyatāpratiṣṭhitamityataḥ kevala ityākhyāyate||
dvādaśanidānāni| tatrāvidyeti yat prajñaptyanuyāyicittam| tadviparyayacittamupādāya karmāṇi sañcinotīti avidyāpratyayāḥ saṁskārā ityucyante| vijñānaṁ karmānuyāyi iti satkāyamupādatte| ataḥ saṁskārapratyayaṁ vijñānam iti| satkāyamupādāya nāmarūpaṣaḍāyatanasparśavedanā bhavanti| imāni aṅgāni kālakrameṇa vardhante| sarvā api vedanā anubhavan prajñaptimāśrayate ityatastatra tṛṣṇāṁ janayati| tṛṣṇāmupādāyānye kleśā bhavantīti ta upādānamityucyante| tṛṣṇopādānapratyayo bhavaḥ| sa ca trikāṇḍaḥ| ebhyaḥ karmakleśapratyayebhya aurdhvakālikī jātiḥ| jātipratyayājjarāmaraṇādayo bhavanti|
tatra yaducyate avidyā pratyayāḥ saṁskārā iti tadatītādhvaprakāśanaṁ śāśvatadṛṣṭisamucchedakam| jñāyate hi anādisaṁsāre ājavañjavibhāve karmakleśapratyayebhyaḥ kāyo vedyata iti| yaducyate jātimaraṇamiti| tadanāgatādhvaprakāśanamucchedadṛṣṭi samucchekadam| yasya tattvajñānaṁ na bhavati| tasya jātimaraṇayornāstyanto duḥkhaphalamātramasti| yaducyante madhye'ṣṭāvaṅgāni| tatpratyutpannadharmaprakāśanam, pratyayakalāpamātrāt santatyā pravartate, nāsti tattvajñānamiti| tatrāvidyā saṁskārāśca pūrvādhvapratyayāḥ| tatpratyayaṁ phalaṁ yaduta vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca| ebhyaḥ pañcabhya utpadyate tṛṣṇopādānaṁ bhavaśca| ime'nāgatādhvahetavaḥ| tatpratyayaṁ phalaṁ yat jātijarāmaraṇam| vedanā vedayataḥ punastṛṣṇopādānañca bhavati| ata idaṁ dvādaśāṅgaṁ[bhava]cakramanavasthaṁ pravartate| tattvajñānaṁ labhamānaḥ karmāṇi na sañcinoti| karmaṇāmasañcaye na bhavati jātiḥ| jātirhi pravṛttisādhanī||
ya idaṁ samyacchāstraṁ niṣevate sa dharmāḥ svalakṣaṇaśūnyā iti prajñāya na karmāṇi sañcinoti| karmaṇāmasañcaye na bhavati jātiḥ| jātyabhāvājjarāmaraṇaśokaparidevaduḥkhopāyāsāḥ sarve nirudhyante| ata ātmahitaṁ satvahitañca kāmayamānaḥ kramaśastathāgatamārgaṁ prasādhya svadharmamādīpayan paradharmaṁ yo nirākaroti tenedaṁ śāstraṁ niṣevitavyam||
dharmaskandhavargo'ṣṭādaśaḥ|
19 daśasu vādeṣu ādyaṁ sattālakṣaṇam
(pṛ) śāstrārambha uktaṁ bhavatā-niṣevya bhinnavādāṁśceti tathāgatadharmavicārayiṣayā| ke te vibhinnā vādāḥ| (u) tripiṭake santi bahavo vibhinnā vādāḥ| puruṣāṇāṁ bhūyasā pramodāya paraṁ vivādaśāstrapravartakairabhihitam-yaduta (1) astyadhvadvayaṁ nāstyadhvadvayam, (2) sarvamasti sarvaṁ nāsti, (3) astyantarā bhavo nāstyantarā bhavaḥ, (4) catussatyānāmānupūrveṇa lābhaḥ ekakṣaṇena lābhaḥ (5) asti parihāṇiḥ nāsti parihāṇiḥ (6) anuśayāścittasamprayuktāḥ cittaviprayuktāḥ, (7) cittaṁ prakṛtipariśuddham, na prakṛtipariśuddham, (8) upāttavipākaṁ karma kiñcidasti kiñcinnāsti, (9) tathāgataḥ saṅghagaṇitaḥ, na saṅghagaṇitaḥ, (10) asti pudgalo nāsti pudgala iti|
kecidāhuḥ-asti adhvayadharma iti| kecidāhuḥ nāstīti| kena pratyayena astīti vadanti kena pratyayena nāstīti| (u) astīti yaḥ san dharmaḥ tatra cittamutpadyate| tryadhvadharme cittamutpadyata ityato jñātavyaṁ tadastīti||
(pṛ) prathamamucyatāṁ sattālakṣaṇam| (u) jñānaṁ yatra pracarati[tat]sattālakṣaṇam|
dūṣaṇam-jñānamavidyamāne'pi pracarati| kasmāt| yathādhimukti avinīlakaṁ dṛṣṭvā vinīlakaṁ paśyati| kṛtakaṁ māyāvastu asadapi sat paśyati| akiñcanasya jñānādākiñcanyāyatanasamādhimupasampanno bhavati| aṅgulyā ca nirdiśya [vadati] candradvayamahaṁ paśyāmīti| sūtre coktam-ahaṁ prajānāmi nādhyātmamasti chandarāga iti| uktañca sūtre-yathā yo rūpe chandarāgaḥ taṁ prajahīt| evaṁvastadrūpaṁ prahīṇaṁ bhavati iti| yathā ca svapne asadapi mithyā [sat] paśyati| ityādibhiḥ kāraṇairjñānamavidyamāne'pi pracarati| jñānapracarāspadatvādastīti na sambhavati|
ucyate| avidyamāne'pi jñānaṁ pracaratīti na bhavati| kasmāt| āśrayālambanātmaka dharmadvayaṁ pratītya hi vijñānamutpadyate| yadyanālambanaṁ vijñānamudeśyati| anāśrayamapi vijñānamutpannaṁ syāt| tathā ca dharmadvayaṁ niṣprayojanaṁ syāt| evaṁ vinā'pi vimuktiṁ tadvijñānaṁ sadotpadyate| ato jñāyate vijñānaṁ nāvidyamāne pracaratīti| atha yat kiñcana vijānātīti vijñānam| yat na kiñcana vijānāti na tat vijñānam| vijñānaṁ viṣayaṁ vijānāti vacanaṁ cakṣurvijñānaṁ rūpaṁ vijānāti yāvanmanovijñānaṁ dharmān vijānāti ityetasyābhidhānam| yadi matam anālambanaṁ vijñānamastīti| tadvijñānaṁ kasya vijñānaṁ bhavet| kiñca anālambanaṁ vijñānamastīti vādinastat bhrāntaṁ syāt| yathā kecidvadanti bhrāntavikṣiptacitto'haṁ loke'vidyamānamapyātmānaṁ paśyāmīti| yadi kiñcidavidyamānaṁ jānīyāt| saṁśayo na syāt| kiñcittu jñātuḥ saṁśaya utpadyate| uktañca sūtre-yo'yaṁ lokato'vidyamāna ātmā, tasya jñānaṁ darśanaṁ veti nedaṁ sthānaṁ vidyate iti|
bhavadvavacanaṁ svato virūddham| yadyasat, kasya jñānaṁ syāt| uktañca sūtre-cittacaittā ālambamānadharmāḥ iti| kiñcāha-sarve dharmā ālambyā iti| natu tatroktam avidyamāno dharma ālambvyaṁ bhavatīti| atha sarve viṣayadharmā vijñānotpādahetavaḥ| yadyavidyamānaḥ ko heturbhavati| uktañca sūtre-trayāṇāṁ sannipātaḥ sparśa iti| avidyamānānāṁ dharmāṇāṁ kaḥ sannipātaḥ| athāsadālambanaṁ jñānaṁ kathamupalabhyeta| yasya jñānaṁ na tadasat| yannāsti na tasya jñānam| ato nāstyasadālambanaṁ jñānam|
yaduktaṁ bhavatā jñānamavidyamāne'pi pracarati| yathādhimukti avinīlakaṁ dṛṣṭvā vinīlakamiti paśyatīti nedaṁ sthānaṁ vidyate| kasmāt| avinīlake'pi tattvato'sti vinīlakasvabhāvaḥ| yathoktaṁ sūtre-astyasmin vṛkṣe viśuddhatā iti|
nīlalakṣaṇagrāhīcittabalāt sarvaṁ nīlaṁ pariṇamate natvanīlalakṣaṇamiti| māyājālasūtrañcāha-asti māyā māyāvastu| asati sattve sattvābhāsaṁ paśyantīti māyā iti| bhavatoktam akiñcanasya jñānādākiñcanyāyatanamupasampanna iti| samādhibalāt tadasallakṣaṇaṁ bhavati na tu asattadbhavati| yathā vastutaḥ sadapirūpamapohyate śūnyarūpamiti| samādhimupasampannenālpaṁ dṛśyata ityato'sadicyate| yathālpalavaṇamalavaṇamityucyate| alpajño'jña iti| yathā ca naivasaṁjñānāsaṁjñāyatanamucyate| tatra vastutaḥ saṁjñāyāṁ satyāmapi naivāsti na nāstīti vyapadiśyate| uktañca bhavatā-aṅgulyā nidiśyātmānaṁ candradvayaṁ paśyāmīti| anibhṛtatvāt ekaṁ dvidhā paśyati| ya ekāgracakṣuṣkaḥ sa na paśyati| ahaṁ prajānāmi nādhyātmamasti chandarāga iti yadbhavatoktam| sa pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṁ janayati-ahaṁ prajānāmi antaśchandābhāvamiti| na tu [ekāntato] nāstīti prajānāti| kiñcoktaṁ bhavatā-yat rūpe chandarāgaṁ prahīṇaṁ prajānāti| tadrūpaprahāṇamiti| paramārthaprajñādarśanasya mithyādhimuktiṁ prati virodhitvāt chandarāgaprahāṇamityucyate| svapne'sadapi paśyatīti yat bhavānāha| tatra pūrvaṁ dṛṣṭaśrutasmṛtavikalpita bhāvitānyupādāya hi svapnadarśanam| vātapittaśleṣmaṇāṁ vaśācca svapnadarśanamanuyāti| kadācit karmapratyayācca svapno bhavati| yathā purā bodhisattvasya mahāsvapnā abhūvan| kadācit devā āgamya svapnamupadarśayanti| ataḥ svapnadarśane nāsato jñānaṁ bhavati|
dūṣaṇam-yat bhavānavocat-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| idamayuktam| tathāgataḥ pudgaladūṣaṇayāha-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| na tu tanniṣṭhayā| bhavatoktam-vijñeyasattvādvijñānamastīti| vijñeyadharme sati astīti jñānam| asati nāstīti jñānam| yadīdaṁ vastu nāsti| tadvastu nāstīti śūnyaṁ paśyati| kiñca trividhanirodho nirodhasatyamityucyate| yadi nāsti śūnyacittam kiṁ nirūdhyate| [yat]bhavānavocat cakṣurvijñānaṁ rūpaṁ vijānāti yāvanmanovijñānaṁ dharmān vijānāti iti| tat vijñānaṁ viṣayamātraṁ vijānāti na vicinoti san vā asan vā iti| yadapi bhavānāha-yadyanālambanaṁ vijñānamasti| tadbhrāntamiti| tadā asti asajjñānasya jñānam| yathā madamattaḥ puruṣaḥ paśyati avidyamānamapi| bhavānavocat-yadi asajjānīyāt, saṁśayo na bhavediti| kimasti kiṁ vā nāstīti yadi saṁśayaḥ, tadā anālambanaṁ jñānamasti| āha ca bhavān-yathoktaṁ sūtre yallokato'vidyamāna ātmā tasya jñānaṁ darśanaṁ veti nedaṁ sthānaṁ vidyata iti| idaṁ sūtraṁ na dharmalakṣaṇānugatam abuddhavacanaṁ tadābhāsaṁ vā| samādhirvā evam| tatsamādhimupasampannena yatkiñcit dṛśyate sarvaṁ sadeva| tatsamādhitvādevamucyate| [mama vacanaṁ prati] svato viruddhamiti bhavānavocat| asti asadālambanaṁ jñānamiti mama vacanaṁ na svato viruddham| avocacca bhavān-cittacaittā ālambamānāḥ| sarve dharmā ālambyā iti| santi ca cittacaittā anālambamānāḥ| cittacaittā na paramāyārthālambanāḥ| ato'nālambamānā bhavanti| dharmāṇāṁ yatparamārthalakṣaṇaṁ tallakṣaṇairviyuktatvāt cittacaittā nālambamānā bhavanti| yat bhavān bravīti viṣayā vijñānajanakahetavaḥ| teṣāmasattve ko hetuḥ syāditi| tadvijñānaṁ saddhetukameva| trayāṇāṁ sannipātaḥ sparśa iti| yatra trīṇyupalabhyante tatra teṣāṁ sannipātaḥ| na tu sarvatra trīṇi santi| abravīcca bhavān-yasya jñānaṁ, na tadasadbhavati| yannāsti, na tasya jñānamiti| yadi sadālambanaṁ jñānamiti| tatrāpi samo doṣaḥ| yat bhavānāha-yathā vṛkṣe'sti viśuddhateti| nedaṁ yujyate| satkāryadoṣāt| yadbhavatoktaṁ [nīla]lakṣaṇagrāhicittaṁ vipulaṁ pariṇamata iti| tadapi na yuktam| nīlalakṣaṇālpamūlaṁ sarvāṁ mahāpṛthivīṁ yat nīlaṁ paśyati| tadabhūtadarśanam| tathā alpanīlabhāvanayā tu sarvaṁ jambūdvīpaṁ yat nīlaṁ paśyati na tadabhūtadarśanam| bhavān bravīti-māyājālasūtramāha-asti māyā māyāvastu iti| asati sattve sattvābhāsaṁ sattva iti paśyati| tadvastu paramārthato'satpaśyati| tadā anālambanaṁ jñānaṁ bhavati| āha ca bhavān-samādhibalāttallakṣaṇaṁ bhavati yathā vastutaḥ sadapi rūpaṁ śūnyatayāpohyata iti| yadi rūpaṁ vastusadapohyate śūnyarūpamiti| tadā viparyayaḥ| alpasya sato'sattāvacanamapi viparyaya eva| anibhṛtatvādekaṁ dvidhā paśyatīti yadvacanam| tadapi na yujyate| yathā timiropahatacakṣuṣka ākāśe keśān paśyati| te'vastusantaḥ| āha ca bhavān pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṁ janayati ahamasat prajānāmīti| saptabodhyāṅgāni bhinnāni| chandarāgābhāvaśca bhinnaḥ| kathamekaḥ syāt| bhavān bravīti-paramārthaprajñādarśanasya mithyādhimuktiṁ prati virodhitaiva chandarāgaprahāṇamiti| mithyādhimuktirhi abhūtabhāvanā| ata ucyate chandarāgaprahāṇaṁ prajñāya rūpaprahāṇaṁ bhavatīti| paramārthaprajñā tu anityabhāvanā| yat bhavān kathayati-svapne vastusan dṛśyata iti| tadayuktam| yathā svapne [paśyati] kuṭyāṁ patatīva| na vastutaḥ patati| ato'sti asajjñānasya jñānam| na tu yatna jñānaṁ pracaratīti sattālakṣaṇam||
daśasu vādeṣu ādyasattālakṣaṇavarga ekonaviṁśaḥ
20 asattālakṣaṇam
(pṛ) yadi nāstīdaṁ sallakṣaṇam| skandhadhātvāyatanasaṅgṛhītairdharmaiḥ bhavitavyamastīti| (u) tadapi na yuktam| kasmāt| ayaṁ vādī vadati-skandhadhātvāyatanasaṅgṛhītaṁ vastu pṛthagjanadharmo na dharmalakṣaṇānugatam| tathā cet tathatādayo'saṁskṛtadharmā api santaḥ syuḥ| iti kecidvadeyuḥ| vastutastu asantaste| ato jñāyate skandhadhātvāyatanasaṅgṛhītā dharmā na sallakṣaṇā iti|
(pṛ) yat puruṣasya pratyakṣajñānādinā astyupalabhyamiti śraddhā bhavati tatsallakṣaṇam| (u) tadapi na sallakṣaṇam| ayaṁ śraddheyadharmo niyatavikalparūpo noalapabhyavacanaḥ| āha ca sūtram-jñānapratiśaraṇena bhavitavyaṁ na vijñānapratiśaraṇena iti| svabhāvalabdhatvāt rūpādayo viṣayā nopalambhanīyā iti paścādvakṣyate| ime'sallakṣaṇāḥ santo [vastuto] nāpohyante| astitayopalambhalakṣaṇaṁ kathaṁ sthāpyeta| (pṛ) bhāvadharmayogādastītyucyate| (u) bhāvaśca paścāddūṣayiṣyate| nahyasti bhāve bhāvaḥ| kathaṁ bhāvadharmayogādastīti| pratītyasamutpannatvāddhāvalakṣaṇaṁ niyatavikalparūpaṁ nopalabhyavacanam| lokasatyamātrato'sti na paramārthataḥ|
(pṛ) yadi lokasatyato'sti| tadā punarvaktavyaṁ lokasatyato'tīto'nāgataśca kimasti uta nāsti iti| (u) nāsti| kasmāt| ye rūpādayaḥ skandhā vartamānādhvagatāḥ, te sakāritrā upalabhyajñānadarśanāḥ| yathoktaṁ sūtre-rūpyata iti rūpalakṣaṇam iti| yadvartamānādhvagataṁ tat rūpyate nātītamanāgataṁ vā| tathā vedanādayo'pi| ato jñāyate vartamānamātre santi pañca skandhāḥ| nādhvadvaye santi| atha yo dharmaḥ kāritravihīnaḥ sa svalakṣaṇavihīnaḥ| yadyatīto vahnirna dahati| na sa vahnirityākhyāyate| tathā vijñānamapi, yadyatītaṁ na vijānāti na tadvijñānamityucyate| yannirhetukaṁ tadastīti na yujyate| atīto dharmo nirhetukaḥ, so'stīti na yujyate| atha prākṛtāḥ santo dharmāḥ pratītyasamutpannāḥ| yathā asti pṛthivī, santi bījasalilādayaḥ pratyayāḥ, tadā aṅkurādikamutpadyate| patralekhinīpuruṣakāreṣu satsu sidhyatyakṣaram| dvayordharmayoḥ samavāye vijñānamutpadyate| anāgate'dhvani aṅkurākṣaravijñānādīnāṁ kāraṇāni asamavetāni| kathaṁ santīti labhyante| ato'dhvadvayamasatsyāt|
atha yadyanāgatadharmo'sti| tadā nityaḥ syāt| anāgatādvartamānaṁ pratyanuprāpteḥ| yathā kuṭītaḥ kuṭīmanuprāpnoti| tadā nānityaḥ syāt| na caitatsambhavati| yathoktaṁ sūtre-cakṣurvijñānamutpadyamānaṁ na kutaścidāgacchati| nirudhyamānaṁ na kvacidgacchati| iti| ato'tītānāgatadharmau na kalpayitavyau| atha yadyanāgataṁ sat cakṣū rūpaṁ paśyati tadā sakāritraṁ syāt| tathātītamapi| na tu vastuto yujyate| ato jñāyate atītānāgatadharmo'sanniti| [yadi]atītānāgatarūpamasti, tadā sapratighaṁ sāvaraṇañca syāt| na vastuto yujyate| ato nāsti| atha yadi ghaṭādayaḥ padārthāḥ anāgatāḥ santi| tadā kulālādayaḥ savyāpārā na bhaveyuḥ| dṛśyante tu savyāpārāḥ| ato nāstyanāgataḥ| kiñca bhagavānāhasaṁskṛtadharmā utpādavyayasthityanyathātvai strilakṣaṇā upalabhyante iti| utpāda iti yo dharmaḥ pūrvamabhūtvā idānīṁ savyāpāro dṛśyate| vyaya iti kṛtaḥ punarasan bhavati| sthityanyathātvam iti santatyā sthite vikaro'nyathātvam| imāni trīṇi saṁskṛtalakṣaṇāni vartamānagatāni nātītānāgatāni||
asattālakṣaṇavargo viṁśaḥ|
21 adhva dvayasattāvargaḥ
(pṛ) vastusadatīmanāgatam| kasmāt| yo dharmo'sti tatra cittaṁ bhavati| yathā vartamānadharmo'saṁskṛtadharmāśca| bhagavān rūpalakṣaṇamuktvā punarāha- atītamanāgatañca rūpamiti| apicāha-yatkiñcana rūpamādhyātmikaṁ bāhyaṁ vā audārikaṁ sūkṣmaṁ vā atītamanāgataṁ pratyutpannaṁ vā [sarva] mabhisaṁkṣipya rūpaskandha iti| kiñcāha-[rūpa] manityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannaṁ iti| anityaṁ hi saṁskṛtalakṣaṇam| ato'stīti vaktavyam| dṛṣṭe jñānāt jñānamutpadyate iti paribhāvitatvāt| yathā śāleḥ śālirbhavati| ato'tītamastīti syāt| yadi nāstyatītaṁ, phalaṁ nirhetukaṁ syāt| uktañca sūtre-yadatītaṁ vastusat hitakaraṁ tadbhagavānupadiśati| iti| kiñcāha-atītamanāgataṁ sarvamanātmānaṁ bhāvayet| iti| anāgatālambanaṁ manovijñānaṁ atītaṁ mana āśrayate| yadātītaṁ vijñānamasat, kimāśrayet| atītakarmata anāgataṁ phalamiti jñānaṁ samyagdṛṣṭiḥ| tathāgatasya daśabalānyatītānāgatakarmāṇi janayanti| tathāgataḥ svayameva vadati-yasya nāstyatītaṁ kṛtaṁ pāpakarma sa puruṣo naiva durgatau patiṣyati iti| sāsravacittavartināṁ śaikṣāṇāṁ śraddhādinyanāsravendriyāṇi na syuḥ| āryāścānāgataṁ vastu na vyavasthayā vyākuryaḥ| smṛtiryadi nāsti atītānāgatayoḥ tadā puruṣo nānusmaretpañcaviṣayān| kasmāt| nahi manovijñānaṁ dṛṣṭe pañca viṣayān prajānāti| kiñcāṣṭādaśa manaupavicārā atītālambanā ityucyante| yadyatītamanāgataṁ nāsti, tadā arhan na kīrtayet-ahaṁ dhyānasamādhimupasampanna iti| nahi samādhisthito vacanaṁ vakti| caturṣu smṛtyupasthāneṣu adhicittamadhivedanañca bhāvanā na bhavet| kutaḥ| nahi pratyutpanne'tītaṁ bhāvayatīti labhyate| catvāri samyak pradhānāni ca nābhyasyet| kutaḥ| nahyanāgatādhvagatā akuśalā dharmāḥ santi| tathānyāni trīṇyapi| yadyatītamanāgataṁ nāsti, tadā tathāgato'san syāt| dīrghamalpakālaṁ vā śīlābhyāsaśca na syādityato na yujyate||
adhvadvayasattāvarga ekaviṁśaḥ|
22 adhvadvayanāstitāvargaḥ
atrocyate| atītamanāgatañca nāsti| bhavatā yadyapyuktaṁ sati dharme cittamutpadyata iti| tatpūrvameva pratyuktam| asan dharmo'pi cittamutpādayatīti| yaducyate bhavatā-rūpalakṣaṇena rūpasaṁjñayā [atītaṁ] rūpaṁ lakṣyata iti| tadapi na yuktam| yadatītamanāgatam, tadrūpaṁ na syāt| rūpaṇābhāvāt| anityalakṣaṇamityapi na vaktavyam| bhagavān sattvānāṁ kevalamithyāsaṁjñāvikalpānuvartanāttannāma vyavaharati| bhavānāha-jñānāt jñānaṁ bhavatīti| hetuḥ phalasya hetukriyāṁ kṛtvā nirudhyate|yathā bījamaṅkurasya hetuṁ kṛtvā nirudhyate| bhagavānapyāha-asyotpādādidamutpadyata iti| bhavatoktaṁ-yat vastu sat hitakaraṁ tadbhagavānupadiśatīti| bhagavaduktaṁ vastvidaṁ prakṛtitaḥ pratyutpannakāle'nuktamapyasti| yadi matam-atītaṁ niruddhamiti| tadā nāstīti jñāyate| bhavānāha-sarvamanātma bhāvayet iti| yasmātsattvā atītānanāgatān dharmān sātmano manyante tasmāt bhagavānevamavocat| bhavatoktam [iti jñānaṁ] samyak dṛṣṭiriti| yasmāt kāyo'yaṁ karmasamutpādakaḥ| tacca karma phalasya hetuṁ kṛtvā niruddham| paścācca tatphalaṁ punarātmanānubhūyate| tasmāduktam-asti phalamiti| tathāgataśāsane asti vā nāsti vā iti sarvamupāya ityucyate| puṇyapāpakarmapratyayatvapradarśanārtham, natu paramārthataḥ| yathā pratītyāsti sattva ityucyate| tathā'tītamanāgatamapi| atītaṁ mana āśrayata itīdamapi upāyāśrayaṇam| na tu yathā puruṣeṇa bhittyādyāśrīyate| cittasyotpādo nātmani niśrayata iti ca viśadam| pūrvacittamupādāyānantaracittamutpadyate| tathā karmabalamapi| tathāgataḥ prajānāti-karmaniruddhamapi phalasya hetuṁ karotīti| na vadati ekāntataḥ prajānāmīti| yatharṇapatnasthamakṣaram| tathā pāpakarmā'pi| anena kāyena karma kriyate| tasya ca karmaṇo nirodhe'pi vipāko na praṇaśyati|
bhavānāha-śraddhādīnyanāsravendriyāṇi na syuriti| yadi śaikṣo'nāsravendriyaṁ labdhavān| pratyutpannasthameva labdhavān| atītaṁ niruddhamanāgatañcāprāptam| [pratyutpannantu] samanvāgatamityato nāstīti na vaktuṁ śakyate| bhavānāha-āryā anāgataṁ na vyākuryuriti| āryajñānabalena hi tathā| asantaṁ dharmamapi vyākurvanti| yathā atītaṁ dharmaṁ niruddhamapi smṛtibalātprajānāti| bhavānāha-nānusmaretpañca viṣayāniti| prākṛto jano mohādabhūtasmṛtyā pūrvagṛhītaṁ niyatalakṣaṇaṁ paścānniruddhamapi utpadyamāna[mivā]nusmarati| smṛtidharmaśca tathaiva syāt| na tu śaśaśṛṅgādisamānā syāt| aṣṭādaśamaupavicārāḥ punarevam| pratyutpannagṛhītaṁ rūpaṁ niruddhātītamapi tatsmṛtiranuvartate| bhavānāha-na kīrtayet-ahaṁ dhyānasamādhiṁ labdhavāniti| taṁ samādhiṁ [pūrvaṁ] pratyutpanne'labhata| anusmaraṇabalādvadati-ahaṁ labdhavāniti| bhavān bravīti-adhicittamadhivedanañca bhāvanā na bhavet iti| cittaṁ dvidhākṣaṇikamānubandhikamiti| pratyutpannaṁ cittaṁ prayujyānubandhikaṁ cittaṁ bhāvayati| na tvanusmṛto vartate| bhavānavocat-catvāri samyakpradhānāni nābhyasyediti| anāgatākuśaladharmāṇāṁ nidānamapasārayati| anāgatakuśaladharmāṇāṁ nidānamutpādayati| bhavānāha-tadā tathāgato'san syāditi| tathāgataḥ parinirvṛtalakṣaṇaḥ| [atīte]'dhvani dṛṣṭo'pi[pratyutpanne] asti nāstīti na parigṛhyate| sa parinirvāya pāragataḥ khalu| sattvāśca śaraṇīkurvanti yathā laukikāḥ pitarāvārādhayanti| uktañca bhavatā-sūdīrghamalpakālaṁ vā śīlābhyāsaśca na syāditi| na hi kālataḥ śīlaṁ viśiṣyate| kasmāt| na hi kālo dravyam| dharmāṇāmutpattivyayasamavāyamātraṁ kālo'stītyucyate| tasmādbhavatoktā hetavaḥ sarve'yuktāḥ||
adhvadvayanāstitāvargo dvāviṁśaḥ|
23 sarvadharmasadasattāvargaḥ
śāstramāha-kecidvadanti sarve dharmāḥ santīti| kecidvadanti-sarve dharmā na santīti|
(pṛ) kena kāraṇena astīti vadanti| kena kāraṇena nāstīti| (u) astīti| bhagavānāha-sarvaṁ sarvamiti brāhmaṇa yāvadeva dvādaśāyatanāni| sarvamasti [brāhmaṇa] iti| pṛthivyādīni dravyāṇi saṁkhyādayo guṇāḥ utkṣepaṇāvakṣepaṇādikaṁ karma| sāmānyaviśeṣasamavāyādayo dharmāḥ| mūlaprakṛtyādayaḥ| loke ca śaśaviṣāṇakūrmaromāhipādalavaṇagandhavāyurūpādayo na santi| uktaṁ hi bhagavatā sūtre-
ākāśe [ca] padaṁ nāsti śramaṇo nāsti bāhyataḥ|
prapañcābhiratā lokā niṣprapañcāstathāgatāḥ|| iti
anubhavavaśāddharmāḥ santītyucyante| yathā dravyādayaḥ ṣaṭpadārthāssanti aulūkyānām| pañcaviṁśatitattvāni santi sāṁkhyānām| ṣoḍaśa padārthāḥ santi nayasomānām|
yadi vastusādhanī yuktirasti| tadā astītyucyate| yathā dvādaśāyatanāni| bhagavataḥ śāsana upāyatayā sarvamastīti vā sarvaṁ nāstīti vocyate| na tu paramārthataḥ| kasmāt| astīti vyavasthāyāṁ śāśvatāntapātaḥ| nāstīti vyavasthāyāmucchedāntapātaḥ| anayorantayorvarjanamevāryā madhyamā patipat||
sarvadharmasadasattāvargastrayoviṁśaḥ|
24 antarābhavāstitāvargaḥ
śāstramāha-kecidvadanti-astyantarābhava iti| kecidvadanti nāstīti| (pṛ) kena kāraṇenāstīti vadanti| kena kāraṇena nāstīti| (u) astyantarābhavaḥ| āśvalāyanasūtre hi bhagavānāha-yadā pitarau sannipatitau bhavataḥ| gandharvaśca pratyupasthito bhavati iti| ato jñāyate astyantarābhava iti| vatsasūtrañcāha-yasmin samaye sattva imaṁ kāyaṁ nikṣipati punaścittotpādanakāyamanupādāno bhavati| asminnantarāle [bhavaṁ] upādānapratyayaṁ vadāmi| ayamantarā bhava iti| saptasatpuruṣeṣu astyantarāparinirvāyī| uktañcasūtre-vyavakīrṇaṁ karmābhisaṁskṛtya vyavakīrṇaṁ kāyamupādāya vyavakīrṇe loka utpadyate| jñātavyamastyantarābhava iti| kiñcoktaṁ sūtre-catvāro bhavāḥ pūrvakālabhavo maraṇabhavo'ntarābhava upapattibhava iti| āha ca-saptabhavāḥ-pañcagatayaḥ karmabhavo'ntarābhava iti| āha ca-yamarājo'ntarābhave pāpinaḥ santarjya vyatyastaṁ pātayanti| iti| tathāgato'ntarābhavamupādāya sattvānāṁ pūrvanivāsaṁ prajānāti ayaṁ sattvo'smin upapattisthāna utpadyate sa sattvastasminnupapattisthāna iti| uktañca sūtre-divyena cakṣuṣā paśyati sattvān cyavamānānupapadyamānāṁśceti| kiñcāha-sattvo [antarā]bhavasantatyā asmāllokātparalokaṁ saṅkrāmati| iti| laukikā api astyantarābhava iti śraddhadhānā vadantimriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni asmādbhavāt [bhavāntaraṁ] krāmanti iti| satyantarābhave paralokaḥ| asatyantarābhave nāsti paralokaḥ| yadi nāstyantarābhavaḥ, imaṁ kāyaṁ visṛjya parakāyamanupādānasyāntarā vyucchedaḥ syāt| ato jñāyate'styantarābhava iti||
antarābhavāstitāvargaścaturviṁśaḥ|
25 antarābhavanāstitāvarga
kecidvadanti-nāstyantarābhava iti| yadyapyuktaṁ bhavatā-āśvalāyanasūtra uktam astyantarābhava iti| tanna yuktam| kasmāt| yadyāryā na jānanti-ayaṁ kaḥ kuta āgata iti| tadā nāstyantarābhavaḥ| yadyasti kasmānna jānanti| bhavānāha-vatsasūtra uktamiti| idamayuktam| kutaḥ| sūtre'smin praśno'nyaḥ prativacanañcānyat| anena brāhmaṇena kalpitam-anyaḥ kāyo'nyo jīva iti| ata evaṁ prativakti-santyantarābhave pañcaskandhā iti| bhavānāha-astyantarāparinirvāyīti| sa kāmarūpadhātvorantarā kāyamupādāya tatra parinirvṛta iti antarāparinirvāyī| kasmāt| yathoktaṁ sūtre-kaścinmriyamāṇaḥ kutra gacchati kutrotpadyate kutra tiṣṭhati itīdamekārthakam| bhavānāha-vyavakīrṇaṁ kāyamupādāya vyavakīrṇe loka utpadyata iti| kāyamupādāyeti vacanaṁ loka utpadyata iti cedamekārthakam| catvāro bhavāḥ sapta bhavā iti ca bhavaduktaṁ sūtramayuktam| dharmalakṣaṇānanugamāt| bhavaduktaṁ yamarājasantarjanamupapattibhave bhavati nāntarābhave| bhavānāha-tathāgato'ntarābhavamupādāya pūrvanivāsaṁ prajānātīti| tadayuktam| āryajñānabalaṁ hi tat| asantamanāgatamapi smṛtyā prajānāti| bhavānāha-divyena cakṣuṣā paśyati mriyamāṇānupapadyamānāniti| utpitsuḥ sa upapadyamāna ityucyate| maraṇonmukhaśca cyavamānaḥ| natvantarābhavagataḥ| bhavānāha-sattvo bhavasantatyā asmāllokātparalokaṁ saṅkrāmatīti| paralokāstitvapradarśanāya tādṛśaṁ vacanaṁ na tvantarābhavāstitvaprakāśanāya| bhavānāha-mriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni bhavāntaraṁ krāmantīti| kaukikānāmupalabhyamaśraddheyam| na taddheturupayujyate| bhavānāha-yadi nāstyantarābhavaḥ antarāvyucchedaḥ syāditi| karmabalādayamatrotpadyate yathā atītamanāgatamananuvṛttamapi saṁsmarati| ato nāstyantarābhavaḥ|
pūrvanivāsajñāna uktaṁ jānāti ayaṁ puruṣo'smilloke mṛtastasmilloka utpadyata iti na tūktam antarābhave tiṣṭhatīti| tathāgata āha-trividhaṁ karma dṛṣṭavipākamupapattivipākamūrdhvavipākamiti| na tvāha-antarābhavavipākaṁ karmeti| yadyantarābhave sparśo'sti| sa evopapattibhava ityucyate| yadi na spṛśati, sparśavihīnaḥ| sparśavihīnatvādvedanādayo'pi na santi| tādṛśaṁ punaḥ kutrāsti| yaḥ sattvo'ntarābhavarūpamupādatte sa evopapattiṁ vedayate| yathoktaṁ sūtre-yadimaṁ kāyaṁ nikṣipan kāyāntaramupādatte tadahaṁ vadāmi upapattiriti| yadi na kāyamupādatte| tadā nāstyantarābhavaḥ| yadyantarābhave cyutiḥ| upapattireva sā| kutaḥ| pūrvamutpadyannasya paścādavaśyaṁ cyuteḥ| yadi nāsti cyutiḥ| nityo bhavet| karmabalāccopapattiriti kimantarābhavena| yadyantarābhava karmataḥ siddhaḥ| sa evopapattibhavaḥ| yathocyate-karmapratyayā jātiriti| yanna karmataḥ siddham| kena bhavo'sti| tatprativaktavyam|
ucyate| upapattiviśeṣamevāntarābhavaṁ vadāmaḥ| ato nāsti yathoktadoṣaḥ| antarābhava utpannasyāpyasya upapattibhavāntarayogo bhavati| yataḥ kalale vijñānamupasaṅkrāmati| ayamantarābhava ityucyate|
atra dūṣaṇamāha| karmabalādupasaṅkrāmati| kimantarābhavavikalpena| cittaṁ na kutracidupasaṅkrāmati| karmapratyayāttu asmilloke niruddhaṁ tatrotpadyate| nahi pratyakṣaṁ dṛśyate cittaṁ santatyotpadyata iti| yathā pāde viddhasya śirasi vedanānubhūyate| na tatra pāde sthitaṁ vijñānaṁ bhavapratyayaṁ śirasi saṅkrāmati| ato sannikṛṣṭaviprakṛṣṭapratyayagaṇasāmagrya tu citatutpadyate| ato'styantarābhava iti na kalpanā kāryā||
antarābhavanāstitvavargaḥ pañcaviṁśaḥ|
26 anupūrvavargaḥ
śāstramāha| kecidvadanti caturṇāṁ satyānāmanupūrveṇābhisamaya iti| kecidvadanti ekakṣaṇeneti| (pṛ) kena kāraṇenocyate anupūrveṇābhisamayaḥ, kena kāraṇena ekakṣaṇenābhisamaya iti| (u) anupūrveṇābhisamayaḥ| yathoktaṁ sūtre lokasya samudayaṁ paśyato nāstitādṛṣṭirna bhavati| lokasya nirodhaṁ paśyato'stitādṛṣṭirna bhavati iti| ato jñātavyaṁ nirodhasamudayayorlakṣaṇaṁ pratyekaṁ pṛthagiti| yaḥ prajānāti-yatsamudayalakṣaṇaṁ tatsarvaṁ nirodhalakṣaṇamiti| tasya virajaṁ vītamalaṁ dharmacakṣurbhavati| āha ca-
anupūrveṇa medhāvī stokaṁ stokaṁ kṣaṇe kṣaṇe|
karmāro rejatasyeva nirdhamenmalamātmanaḥ|| iti||
āsravakṣayasūtramāha jānataḥ paśyataḥ āsravāṇāṁ kṣayo bhavati iti| pratipattupratidinaṁ kṣīyamāṇaṁ svayamajānato'pi sadā bhāvitatvāt āsravāṇāṁ kṣayo bhavati| bhagavānāha satyeṣu udapadyata cakṣuḥ jñānaṁ vidyā prajñā iti| kāmadhātukaduḥkhe dvau [kṣaṇau] rūpārūpyadhātaka [duḥkhe] ca dvau| tathā samudāyadāvapi| sūtre ca bhagavān kaṇṭhata āha anupūrveṇa satyābhisamaya iti| yathā puruṣaḥ śreṇimāruhya uparyārohati| ityādisūtrāt jñāyate catussatyāni naikakālikāni iti| kleśānāñca catussatyeṣu caturdhā mithyācārā bhavanti yaduta nāsti dukhaṁ, nāsti samudayaḥ, nāsti nirodhaḥ, nāsti mārgaḥ iti| anāsravajñānasyāpi anupūrveṇa caturdhā samyagācārāḥ syuḥ| yogī ca cittaṁ samādhāya idaṁ duḥkhaṁ ayaṁ duḥkhanirodha iyaṁ duḥkhanigāminī patipat iti vikalpayet| yadyekasmin citte syāt kathamevamanupūrveṇa samādhivikalpo bhavet| ato jñāyate anupūrveṇābhisamayo naikakṣaṇeneti|
anupūrvavargaḥ ṣaḍviṁśaḥ|
27 ekakṣaṇavargaḥ
kecidāhuḥ caturṇāṁ satyānāmabhisamayo nānupūrveṇeti| bhavānāha lokasya samudayaṁ paśyato nastitādṛṣṭirna bhavati| lokasya nirodhaṁ paśyato astitādṛṣṭirna bhavatīti| tadā svamataṁ vinaśyet| tathā cet ṣoḍaśabhiḥ cittakṣaṇaiḥ dvādaśabhirākāraiśca mārgo labhyata iti na syāt| bhavatoktaṁ yatsamudayalakṣaṇaṁ sarvaṁ tannirodhalakṣaṇamiti prajānato dharmacakṣurbhavatīti| tathā cet cittadvayena mārgalābhaḥ syāt-adyaṁ samudayacittaṁ dvitīyaṁ nirodhacittaṁ iti| na tvaitadyuktam| bhavānāha anupūrveṇa medhāvī stokaṁ stokaṁ kṣaṇe kṣaṇe| ....nirdhamenmalamātmana iti [anenāpi] na syāt ṣoḍaśamātraiścittakṣaṇairiti| bhavatoktaṁ āsravakṣayasūtramāha rūpādīn jānataḥ paśyataḥ āsravānāṁ kṣayo bhavatīti| evañcāpramāṇacittāni syuḥ na tu ṣoḍaśacittamātrāṇi| bhavatoktaṁ-cakṣurjñānaṁ vidyā prajñeti| bhagavān svayaṁ bravīti caturṣu satyeṣu jñānaṁ cakṣurvidyā prajñodapadyateti na bravīti anupūrveṇa ṣoḍaśacittakṣaṇāni bhavantīti| bhavatoktaṁ bhagavān kaṇṭhenāha-anupūrveṇa satyabhisamayaḥ śreṇyārohaṇavat iti| nādhītamidaṁ sūtramasmābhiḥ| sattve'pi nirākartavyameva| dharmalakṣaṇānanugamāt| bhavatoktaṁ caturdhā mithyācārā bhavantīti| pañcaskandhādāvapi mithyācārāḥ syuḥ| yān mithyācārānanusṛtya sarvaṁ jñānamutpadyeta| evaṁ ca ṣoḍaśabhireva cittakṣaṇairmārgalābha iti na syāt| bhavānāha samādhyā vikalpayediti| rūpādāvapi tathā vikalpayet| ato na ṣoḍaśaiva cittakṣaṇāḥ syuḥ|
[yogino] na [nānā] satyāni bhavanti kintu ekameva satyaṁ bhavati yaduta duḥkhanirodhadarśanamādyābhisambodhi nāmakam| dṛśyadharmādīnāṁ pratītyasamutpannatvāt yogī ūṣmagatādidharmānupūrveṇa caramanirodhasatyarūpaṁ satyaṁ paśyati| nirodhasatyadarśanānmārgalābhaityākhyāyate|
ekakṣaṇa saptaviṁśaḥ|
28 parihāṇavargaḥ
śāstramāha-kecidvadanti arhan parihīyate| kecidvadanti na parihīyata iti| (pṛ) kena kāraṇena parihīyate kena kāraṇena na parihīyate| (u) parihīyata iti| yathoktaṁ sūtre-pañca hetavaḥ pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṁvartante| katame pañca| karmaprasṛto bhavati| bhāṣyaprasṛto bhavati| adhikaraṇaprasṛto bhavati| dīrghacārikāyogamanuyukto bhavati| dīrgheṇa rogajātena spṛṣṭo bhavati| iti| āha ca sūtram dvividho'rhan parihāṇalakṣaṇo'parihāṇalakṣaṇa iti| api coktaṁ sūtre yadyamuko bhikṣuḥ vimuktimukhāt parihīyate tadidaṁ sthānaṁ vidyate iti| api coktaṁ sūtre-
kumbhopamaṁ kāyamidaṁ viditvā nagaropamaṁ cittamidaṁ sthāpayet|
yudhyeta māraṁ prajñāyudhena jitañca rakṣedaniveśanaḥ syāt|| iti|
aparihīnasya jitarakṣaṇaṁ na syāt| jñānañca dvividhaṁ-kṣayajñānamanutpādajñānamiti| kṣayajñānavān na punarutpadyate| kimanutpādajñānena| udāyino yā nirodhasamāpatti durlabhā| sa eva parihāṇahetuḥ| sa parihīno'pi rūpadhātāva(vu)dapadyata ityādibhiḥ kāraṇaiḥ jñātavyaṁ parihīyata iti|
parihāṇavarga aṣṭāviṁśaḥ|
29 aparihāṇavargaḥ
kecidvadanti āryamārgānna parihīyate dhyānasamādheḥ paraṁ parihīyata iti| (pṛ) tathā cet arhan dvividho na syāt| asti khalu parihāṇalakṣaṇaḥ| sarveṣāmarhatāṁ dhyānasamādhibhyaḥ parihāṇamastyeva| (u) dhyānasamādhiparihīṇasya vaśitābalamasti na tu sarveṣāmarhatām| (pṛ) na yujyate| yathā gaudhiko bhikṣuḥ ṣaḍvāraṁ [cetovimukteḥ] parihīṇaḥ asinā ātmānaṁ jaghāna| yadi dhyānasamādheḥ prahīṇaḥ, nātmānaṁ hanyāt| tathāgatāśāsane hi vimuktiḥ pradhānā na samādhiḥ| (u) sa imaṁ dhyānasamādhimavalambyārhanmārgaṁ spṛśet| tasmāt samādheḥ cyutasyānāsravaṁ cyavate na tu anāsravātparihīyate| kasmāt| yathāha gāthā-kṣīṇaṁ purāṇaṁ na navo'sti sambhavo viraktacittā āyatike bhave ca|
te kṣīṇabījā aviruḍhacchandā nirvānti dhīrā yathāyaṁ pradīpaḥ|| iti|
kiñcāha-śailo yathā caikaghano vātena na samīryate|
evaṁ nindāpraśaṁsāsu na samiñjanti paṇḍitāḥ| iti|
api coktaṁ sūtre-tṛṣṇā tṛṣṇājananītyādi| tṛṣṇāmūlamarhato'tyantamunmūlitam| kutaḥ pravarteta saṁyojanam| āha ca-āryo'tyantaparikṣīṇāntaḥ kṛtakaraṇīya iti| kiñcāha-āryasya kṣīyamāṇaḥ samudayo na punarbhavati| pradalitaṁ vijñānaṁ na [punaḥ] bhavati ityādi| uktañca sūtre-avidyāpratyayāḥ kāmadveṣamohāḥ pravartante| arhato'tyantaparikṣīṇā'vidyā| [tasya] kathaṁ saṁyojanāni pravartante| iti| kiñcoktaṁ sūtre-ye śaikṣā nirvāṇamārgaṁ paryeṣante| ahaṁ vadāmi tairapramattairbhavitavyamiti| yeṣāmāsravāḥ kṣīṇāḥ na teṣāṁ punarāsravā bhavanti| ato nāsti parihāṇiḥ| kiñcāha-vidvāna kuśalabhāvanaḥ kuśalavāk kuśalakāyakarmāntaḥ karaṇīyānna cyavata iti|
api cāha-apramādarato bhikṣuḥ pramāde bhayakovidaḥ|
abhavyaḥ parihāṇāya nirvāṇasyaiva santike|| iti|
uktañca sūtre-mṛgā vanāśrayā eva vihagā gaganāśrayāḥ|
pravivekaparo dharmaḥ sajjanāḥ śamaniśritāḥ|| iti
trīṇi nidānāni saṁyojanānāṁ samutpādāya aprahīṇacchandarāgaḥ, chandarāgasthānīyasyopasthānaṁ, tatra mithyāmanaskārasamutpādaḥ| arhataḥ chandarāgaḥ prahīṇaḥ| chandarāgasthānīyasyo [pasthitā]vapi na mithyāmanaskāraḥ samudyate| ataḥ saṁyojanāni notpādayati| āha ca-dharmān mithyābhāvayato bhikṣostraya āsravāḥ prādurbhavanti iti| arhan punarna mithyābhāvayatīti na ta āsravāḥ prādurbhavanti iti| kiñcoktaṁ sūtre-ya āryaprajñayā prajānāti na sa parihīyate| yathā strotaāpattiphalamaparihīṇam iti| kīñcārhan tisro vedanāḥ samyak prajānāti [tāsā]mutpādalakṣaṇaṁ nirodhalakṣaṇamāsvādalakṣaṇaṁ mārgalakṣaṇaṁ nissaraṇalakṣaṇañcetyato notpādayati saṁyojanam| kiñcāha-yo bhikṣuḥ śīlasamādhiprajñākhyai stribhirdharmaiḥ samanvāgataḥ sa na parihīyate| iti| arhata utpannaṁ saṁyojanaṁ prahīṇam| anāgatañca notpādayati| yathoktaṁ sūtre-satyavihārī āryo naiva parihīyata iti| arhan sākṣātkṛtacatussatyaḥ kṣīṇāsrava ityataḥ satyavihārītyucyate| kiñcāha-saptabodhyaṅgāni aparihāṇīyā dharmā iti| arhataḥ saptabodhyaṅgasampannatvāt na parihāṇirbhavati| kiñcārhan akopyāṁ [ceto] vimuktiṁ sākṣātkṛtatvān ityato na parihīyate| arhan tathāgataśāsane sāramarthaṁ pratilabdhavān yadutākopyā cetovimuktiḥ| kasyacit karacchedavat tatsmaraṇe'smaraṇe ca sadā karacchedo'styeva| tathā arhataḥ prahīṇaṁ saṁyojanam| tatsamaraṇe'smaraṇe ca sadā prahāṇamastyeva| kiñcoktaṁ sūtre-śraddhādināmindriyāṇāṁ tīkṣṇatvāt arhan bhavati iti| tīkṣṇendriyaḥ kadāpi na parihīyate| anuttamatṛṣṇāprahāṇadharmakuśalasyārhataścittaṁ samyagvimucyate'tyantaṁ kṣīyate| tadyathā dahano'dagdhaṁ dahati dagdhvā ca napunastatra pratyāvartate| evaṁ bhikṣuḥ ekā daśabhirdharmaiḥ samanvāgata ityato na kadāpi parihīyate|
(pṛ) dvividho'rhan iti bhavatodāhṛtasūtramāha-asti aparihāṇa[lakṣaṇa] iti| (u) idaṁ sāmānyata uktam| śaikṣerapramattairbhavitavyamiti arhantamanapekṣya, na tu viśeṣata uktam aparihāṇalakṣaṇo'stīti| bhagavanāha gāthām-
jinaścet punarutpannaḥ syāt ucyate na tu so jinaḥ
jino bhūtvā na jāyet tātvikaḥ sa jino mataḥ|| iti|
yo'rhan punaḥ kleśānutpādayati na sa jino bhavet| arhataḥ kṣīṇajātitvāt na punaḥ kāyo vedyate| bhavataḥ sūtraṁ yadyapyāha-arhan parihāṇadharmā punaḥ parihīyeta iti| tathā cet aparihāṇadharmā'pi syāt| yo bhikṣustathendriyāṇi karoti yathā notpadyate, so'rhan bhavati| ato na parihīyate|
aparihāṇavarga ekonatriṁśaḥ|
30 cittasvabhāvavargaḥ
śāstramāha-kecidvadanti cittaṁ prakṛtipariśuddhamāgantukamalairapariśuddhamiti| kecidvadanti na tatheti|
(pṛ) kena kāraṇena vadanti prakṛtipariśuddhamiti| kena kāraṇena vadanti na tatheti| (u) na tatheti| na cittaṁ prakṛtipariśuddhamāgantukamalaipariśuddham| kutaḥ| kleśā hi sadā cittena saha saṁprayogajāḥ| nāgantukalakṣaṇāḥ| cittañca trividham-kuśalamakuśalamavyākṛtamiti| kuśalamavyākṛtañca cittamamalam| akuśalacittaṁ prakṛtito'pariśuddham| nāgantukatayā| idañca cittaṁ pratikṣaṇamutpannavināśi kleśānapekṣam| yaḥ kleśaḥ sahajo bhavati na sa āgantuka ityucyate|
(pṛ) cittaṁ rūpādimātramanubhūya tato nimittaṁ gṛhṇāti| nimittajāḥ kleśāḥ cittasya malaṁ kurvanti| ataḥ prakṛtipariśuddhamityucyate| (u) na yuktamidam| cittamidaṁ tatkāla eva niruddhaṁ na malanimittavat bhavati| cittaṁ tatkāla eva vinaṣṭaṁ kena malena lipyate| (pṛ) na pratikṣaṇavināśi cittamityata evaṁ vadāmi| [kintu] santanyamānaṁ cittamityato malinamiti vadāmi| (u) cittasantāno'yaṁ lokasatyato'sti na paramārthataḥ| [paramārthatastu] ayamanirvācyaḥ|
lokasatyato'pi santi bahavo doṣāḥ| cittamutpannavināśi| anutpannasyānabhinirvṛttasya kathaṁ santatiḥ| ato na cittaṁ prakṛtitaḥ pariśuddhamāgantukamalaipariśuddhakam| kintu tathāgataḥ cittaṁ nityaṁ sthāyīti vadatāṁ sattvānāṁ kṛta āha āgantukamalakliṣṭaṁ sat cittamapariśuddhamiti| kiñca kusīdasattvā ye śṛṇvanti cittaṁ prakṛtito'pariśuddhamiti| te vadeyuḥ prakṛtiḥ na pratikāryeti| na te cittavyavadānamārabheran ityataḥ tathāgata āha prakṛtipariśuddhamiti||
cittasvabhāvavargastriṁśaḥ|
31 samprayogāsamprayogavargaḥ
śāstramāha-kecidvadanti anuśayāścittasamprayuktā iti| kecidvadanti cittaviprayuktā iti|
(pṛ) kena kāraṇena vadanti cittasaṁprayuktā iti| kena kāraṇena vadanti cittaviprayuktā iti| (u) cittasamprayuktā iti| [idaṁ] paścādanuśayavarge vakṣyate| chandarāgādiḥ kleśānāṁ karma| tacca karma anuśayaiḥ samprayuktam| bhavatāṁ śāsane yadyapyucyate cittaviprayukto'nuśayaḥ cittasamprayuktasaṁyojanaparyavasthānasya hetuṁ karotīti| na yuktamidam| kasmāt| uktaṁ hi sūtre-avidyā'yoniśomanaskāramithyāsaṅkalpādibhyo rāgādīni saṁyojanani prādurbhavanti iti| na tu sūtramāha-anuyādutpadyata iti| yadyapi bhavatāṁ śāsana uktaṁ-cirābhyastasaṁyojanaparyavasthāpako'nuśayo nāma iti| na yuktamidam| kasmāt| kāyikavacikādi karmā'pi cirābhyastalakṣaṇam| tadapi anuśayābhāsaḥ cittaviprayuktasaṁskāraḥ syāt| na vastuto yujyate| yujyata iti cet sarve'pi dharmāḥ pratyutpanna hetorupadyeran nātītahetoḥ| tathā ca na karmajo vipākaḥ syāt| manovijñānañca manaso jātaṁ na syāt| anuśayānāmeṣāṁ kṣaṇikatvāt kathaṁ punaste janakahetavaḥ syuḥ|
(pṛ) sahalakṣaṇo janakahetuḥ| (u) tadapi na yuktam| hetuphalayorayaugapadyāt| tacca paścāt pradīpadṛṣṭānte vakṣyate| ato na vaktavyamanuśayāścittaviprayuktā iti||
samprayogasamprayogavarga ekatriṁśaḥ|
32 atītakarmavargaḥ
śāstramāha-kāśyapīyā vadanti ananubhūtavipākaṁ karma atīte'dhvani asti| anyadatīte nāsti iti| ucyate| tatkarma yadi vinaṣṭaṁ tadā [tat] atītamatītameva| yadi avinaṣṭam| tadā nityaṁ bhavet| vinaṣṭamiti atītasya nāmāntaram| tadā vinaṣṭaṁ sat punarvinaśyet| tatkarma vipākasya hetukṛtyaṁ kṛtvā niruddham| vipākaḥ punarūrdhvajanmavartī| yathoktaṁ sūtre-asmin satīdamutpadyata iti| yathā payo nirodhe daghno hetukṛtyaṁ karoti| kimatītakarmavikalpena| yuktamiti yadi matam| anyo hetāvasti doṣaḥ| kathaṁ vinā kāraṇaṁ vijñānamutpadyate| yathā payaso'bhāve kiṁ dadhi bhavati| cāturbhautikakāyavā gādīnāmabhāve karma kimāśritya bhavet| ityevamādayaḥ| yanmayā pūrvamukto'tītasya doṣaḥ| sa idaṁ pratibrūyāt||
atītakarmavargo dvāviṁśaḥ|
33 ratnadvayavivādavargaḥ
śāstramāha-mahīśāsakā vadanti tathāgata saṅghavartī iti| ucyate| yadi mataṁ tathāgataḥ catasṛṣu pariṣatsu antargataḥ yaduta sattvapariṣat prāṇipariṣat manuṣyapariṣat āryapariṣat iti| tadā na doṣaḥ| yadi mataṁ tathāgataḥ śrāvakapariṣadi antargata iti| tadā'sti doṣaḥ| dharmaṁ śrutvā saṁvillābhinaḥ śrāvakā ityucyante| tathāgatastu vibhinnalakṣaṇa ityatastatra nāntargataḥ|
(pṛ) saṅghārāmāgragasya tathāgatasya dāyakaḥ puruṣaḥ saṅghadāyaka ityucyate| (u) dānamidaṁ keṣāṁ saṅghasambandhi| sūtramidaṁ kiñcidbhraṣṭam| idaṁ vaktavyaṁ syāt buddhasaṅghasambandhīti|
(pṛ) bhagavān gautamīmavocat- imaṁ cīvaraṁ saṅghe dehi| tadā ahamapi pūjito bhaviṣyāmi saṅgho'pi ca| iti| (u) ahaṁ pūjito bhaviṣyāmīti saṅghapūjābhiprāyeṇa bhagavānavocat| yathoktaṁ sūtre yo rogaprekṣī sa māṁ paśyati| iti| (pṛ) kecidāryaguṇasamanvitāḥ śāriputrādayaḥ saṅghāntargatāḥ, lakṣaṇasāmyāt bhagavānapyevam| (u) yadi lakṣaṇasāmyāditi| sarve pṛthagjanāḥ asatvākhyāśca saṅghapraviṣṭāḥ syuḥ| na yujyato vastutaḥ| ato jñāyate na bhagavān saṅgāntargata iti| kiñca bhagavān na saṅghakarmapraviṣṭaḥ nāpi anyasaṅghavastusamaḥ| ratnatrayaviśeṣāt na bhagavān saṅghāntargataḥ||
ratnadvayavivādavargastrayastriṁśaḥ|
34 nāstipudgalavargaḥ
śāstramāha-vātsīputrīyā vadanti asti pudgala iti| anye vadanti nāstīti| (pṛ) kiṁ tattvam| (u) nāsti pudgaladharma iti tattvam| kasmāt| yathā bahuṣu sūtreṣu tathāgato bhikṣūnāha-nāmamātrataḥ prajñaptimātrata upayogamātrataḥ pudgala ityucyate| iti| nāmamātrata ityādinā jñāyate na paramārtha iti| kiñcoktaṁ sūtre-
yo na paśyati duḥkhañca sa ātmānantu paśyati|
duḥkhadarśī yathābhūtaṁ sa ātmānaṁ na paśyati|| iti|
yadi vastu san ātmā, duḥkhadarśyapi ātmānaṁ paśyet| āryāḥ punaḥ saṁvṛtimātrato vadanti astyātmeti| api ca sūtre bhagavānavocat-yatrāsmīti tatreñjitam iti| yadvastu sat na tatreñjitaṁ bhavati yathā cakṣuḥ, tasya vastusattvāt na [tatra] iñjitamasti| tatra tatra sūtre ca ātmavādaḥ pratiṣiddhaḥ| yathā āryā bhikṣuṇī māramavocat-
kiṁ nu satveti pratyeṣi māradṛṣṭigataṁ nu te|
śuddhasaṁskārapuñjo'yaṁ neha sattva upalabhyate|| iti|
kiñcāha-saṁskārāṇāṁ kalāpo hi santānena pravartate|
māyānirmitamevedaṁ prakṛtānāñca vañcanam|
hṛdgatena sadṛśaṁ śalyenedaṁ sapatnakam|
naivāsti sāravadvastu................| iti
kiñcāha- nāstyātmā na cātmīyaṁ na sattvo nāpi mānavaḥ|
pañcaskandhāḥ śūnyamātrā utpādavyayalakṣaṇāḥ|
asti karma vipākaśca kārako nopalabhyate||
ityevamādinā bhagavān nānāsūtreṣu ātmavādaṁ pratiṣiddhavān| ato nāstyātmā| sūtre ca vijñānārthā vibhaktāḥ| kasmāt vijñānamiti| yaduta rūpaṁ vijānāti yāvaddharmān vijānātīti| na coktaṁ ātmānaṁ vijānātīti| ato nāstyātmā|
cundabhikṣu rbhagavantamapṛcchat-ko nu khalu vijñānāhāramāhārayati| bhagavān pratyavadat| na kalyaḥ praśnaḥ| vijñānāhāramāhārayatīti nāhaṁ vadāmi| iti| yadyasti ātmā| ātmā vijñānāhāramāhārayatīti vadet| ato jñātavyaṁ nāstyātmeti| bimbisārapratyudgamanasūtre bhagavān bhikṣūnāmantryāha-vibhāvayata yūyaṁ bhikṣavaḥ prākṛtānāṁ prajñaptimanurudhya vadāmi astyātmeti| paramārthastu nāsti pañcaskandheṣu ātmā''tmīyaṁ vā| iti| kiñcāha-pañcaskandhānupādāyāsti nānāvidhaṁ nāma yaduta ātmā sattvo mānavo deva iti| evaṁpramāṇāni nāmāni pañcaskandhānupādāya santi| yadyātmā'sti| ātmānamupādāyeti vadet| sthavirapūrṇakaḥ kaścit tīrthikaḥ āha-yadi puruṣo mithyādṛṣṭayā asantamastīti vadati| bhagavān prahīṇaitanmithyābhimānaḥ aprahīṇasattva ityato nāstyātmā| yamakasūtre śāriputro yamakamavocat-kiṁ yamaka samanupaśyasi rūpaskandho'rhan iti| uttaramāha-no hīdamāyuṣman iti| kiṁ samanupaśyasi vedanā saṁjñā saṁskārā vijñānamarhan iti| nohīda [māyuṣman]| kiṁ samanupaśyasi pañcaskandhakalāpo'rhan iti| nohīdamāyuṣman| kiṁ samanupaśyasi pañcaskandhādanyatra arhan iti| nohīdamāyuṣman śāriputro'vocat| yadevaṁ parimṛgya [dṛṣṭa eva dharme satyataḥ sthirataḥ] nopalabhyate| tatkalyaṁ nu te vyākaraṇaṁ arhan [kāyasya bhedāducchidyate vinaśyati] na bhavati paraṁ maraṇāditi| abhūtkhalu me [āyuṣman] śāriputra pūrvaṁ pāpakaṁ dṛṣṭigatam, idaṁ punarāyuṣmataḥ śāriputrasya dharmadeśanāṁ śrutvā tacca pāpakaṁ dṛṣṭigataṁ prahīṇam| iti| yadyasti ātmā, pāpakaṁ dṛṣṭigataṁ iti na vadet|
caturṣūpādāneṣu uktamātmavādopādānamiti| yadyastyātmā ātmopādānamiti brūyāt yathā kāmopādānamityādi| na brūyādātmavādopādānamiti| uktañcaśreṇikasūtre-trayāṇāṁ śāstṝṇāṁ yo nopalabhate pratyutpannamātmānamūrdhvabhāvinaṁ vātmānaṁ tamahaṁ śāstāraṁ buddhaṁ vadāmi iti| bhagavatā'nupalabdhatvāt nāstyātmeti jñāyate| anātmani ātmeti saṁjñā viparyayaḥ| yadi mataṁ satyātmani ātmeti saṁjñā na viparyāsa iti| na yuktamidam| kasmāt| bhagavānāha-yatsattvā ātmeti samanupaśyantaḥ samanupaśyanti| imāneva pañcaskandhān [ātmata ātmītayataśca] samanupaśyanti| iti| ato nāstyātmā| kiñcāha-sattvāḥ vividhān pūrvanivāsānanusmarantaḥ pañcaskandhānanusmaranti| iti| yadyastyātmā, tamapyanusmareyuḥ| ananusmaraṇānnāstīti jñātavyam| yadi manyase-kiñcitsūtramāha sattvānusmaraṇamapi| yathā amukaḥ sattvaḥ tatrāhamamukanāmaka iti| tadayuktam| taddhi lokasatyavikalpāduktam| paramārthatastu pañcaskandhānevānusmarati na sattvam| kutaḥ| manovijñānena hi smarati| manovijñānañca dharmamātrālambanam| tasmānnāsti kiñcitsmaraṇaṁ sattvānusmaraṇaṁ nāma| astyekāntata ātmeti yo vadati sa ṣaṇṇāṁ mithyādṛṣṭīnīmanyatamasyāmanupatati| yadi manyase nāstyātmeti vacanamapi mithyādṛṣṭiriti| tadayuktam| kasmāt| satyadvayasya sattvāt| lokasatyato nāstyātmā| paramārthatastu astyātmeti brūvato hi doṣo bhavati| ahantu vadāmi paramārthato nāstyātmā| lokasatyatastu astīti| ato'navadyam|
api cātmadṛṣṭimūloddharaṇāyāha bhagavān yathā mogharāja [māṇava]pṛcchāyāṁ bhagavān mogharājaṁ pratyāha-
śūnyato lokamavekṣasva mogharāja sadā smṛtaḥ|
ātmānudṛṣṭimuddhatya [evaṁ mṛtyutaraḥ syāḥ|
evaṁ lokamavekṣantaṁ] mṛtyurājo na paśyati|| iti
ātmāstivādānāṁ kāraṇāni prītidaurmanasyādīni sarvāṇi pañcaskandhavartīni| tīrthikānāmātmadṛṣṭikāraṇakhaṇḍanānnāstyātmā||
nāsti pudgalavargaścatustriṁśaḥ|
35 pudgalāstināstitāvargaḥ
(pṛ) nāstyātmeti bhavato vacanamayuktam| kasmāt caturṣu vyākaraṇeṣu caturtha sthapanīyaṁ vyākaraṇaṁ yaduta bhavati puruṣaḥ paraṁ maraṇāt na bhavati [puruṣaḥ paraṁ maraṇāt] bhavati ca na bhavati ca [puruṣaḥ paraṁ maraṇāt], naiva bhavati na na bhavati [puruṣaḥ paraṁ maraṇāt]| yadi paramārthato nāstyātmā, na syādidaṁ sthapanīyaṁ vyākaraṇam| ūrdhvakāyavedakaḥ sattvo nāstīti yat keṣāñcit vacanam| mithyādṛṣṭiriyam| dvādaśāṅgapravacane cāsti jātakam| tatra bhagavānevamāha-tasmin samaye ahameva mahāsudarśano rājā evaṁkāya ityādi| pūrvakebhya utpannā idānīntanāḥ pañcaskandhāḥ na tu purāṇā eva| tasmādastyātmā [yaḥ] pūrvakebhyo'dya yāvat bhavati| kiñcāha bhagavān-
iha nandati pretya nandati
kṛtapuṇyo ubhayanna nandati| iti|
yadi pañcaskandhamātramasti, ubhayatra nandirna syāt| uktañcasūtre-cittasaṁkleśāt sattvāḥ saṁkliśyante| cittavyavadānāt sattvā viśudhyanti| iti| ekatyaḥ pudgala utpadyate loke bahūnāṁ vipattyanutāpāya| ekatyaḥ pudgala utpadyate loke bahūnāṁ lābhāya| yat kuśalākuśalakarmaṇāṁ samudācaraṇaṁ sarvaṁ tat sattvopagam| tatra tatra ca sūtre bhagavān svayamāha-ahaṁ vadāmi sattvā ūrdhvakāyaṁ vedayante iti| ātmahite kuśalaḥ na parahita ityādi| evamādikāraṇairjñāyate astyātmeti|
bhavatā yadyapi pūrvamuktaṁ nāmamātrata ityādi| na yuktamidam| kasmāt| pañcaskandhavyatirikto nityo'vināśilakṣaṇo'styātmeti tīrthikāḥ parikalpayanti| teṣāṁ mithyādṛṣṭivyavacchedāya bhagavānāha nāstyātmeti| vayantu vadāmaḥ pañcaskandhasamavāya ātmeti| ato'navadyam| yadyapyāha ātmā nāmamātramiti| tadvacanaṁ pragāḍhaṁ cintanīyam| yadi sattvo nāmamātramiti| yathā mṛṇmayagohanane nāsti pāpam| tathā vāstavikagohanane'pi pāpaṁ na bhavet| yathā bālakānāṁ nāmamātreṇa vastudānaṁ savipākaṁ syāt| tathā mahatāṁ dānavratamapi vipākaṁ prāpnuyāt| vastutastu na yujyate| nāmamātrato'sadapi astīti vādina āryā mṛṣāvādinaḥ syuḥ| satyavādinaḥ khalvāryāḥ| ato jñāyate astyātmeti| yadyāryāḥ paramārthato nairātmyadarśinaḥ vyavahārato'styatmeti vadanti| tadā viparyayadarśinaḥ syuḥ| [anyathā dṛṣṭasya] anyathā vacanāt| yadi vyavahārato'sadapi astīti vadatāṁ punaḥ sūtragatāni pāramārthikāni dvādaśanidānāni trīṇi vimokṣamukhāni anātmānaḥ sarvadharmā ityādi vacanaṁ na syāt| asti paraloka iti vādinamanusṛtya vadanti astīti| nāstīti vādinamanusṛtya vadanti nāstīti| vadanti ca loke ayutāni vastūni īśvarādutpannani| iti| tatādṛśā vividhamithyādṛṣṭisūtramanyāstadvavatānusāriṇaḥ syuḥ| tatu na sambhavati| ato bhavatodāhṛtaṁ sūtraṁ sarvaṁ sāmānyato dūṣitameva| ato nāsti nairātmyam|
atrocyate| yadbhavatā pūrvamuktaṁ sthapanīyavyākaraṇāt astyātmeti jñāyata iti| tadayuktam| kasmāt| so'vaktavyadharma iti paścāt nirodhasatyaskandhe vivekṣyate| ato nāsti paramārthata ātmā avaktavya iti| prajñaptimātramityucyate na paramārthasan iti| bhavatāṁ śāsane ātmā ṣadbhirvijñānairvijñāyate| yathāha bhavatāmāgamaḥ cakṣuṣā dṛśyamānaṁ rūpamupādāyetyato vināśyātmā| tadā tvayaṁ cakṣurvijñānavijñeyaḥ| tadā na vaktavyaṁ na rūpaṁ nārūpamiti| evaṁ śabdādayo'pīti|
atha yadyātmā ṣaḍvijñānavijñeyaḥ| tadā sūtrairvirucyate| sūtre hyuktam-pañcendriyāṇi nānyopyasya viṣayān pratyanubhavanti| iti| pratyadhvavasāyasya vaiṣamyāt| yadyātmā ṣaḍvijñānavijñeyaḥ syāt| tadā ṣaḍindriyāṇi anyonyavṛttīnī syuḥ| kiñca bhavaduktaṁ pūrvāparaviruddham| yat cakṣurvijñānavijñeyaṁ na tat rūpamiti bravīṣi| bhavānāha-nāstyātmā itīyaṁ mithyādṛṣṭiriti| sūtre bhagavān svayaṁ bhikṣūnāmantryāha-asatyapyātmani saṁskārāṇāṁ santānamupādāya jananamaraṇamastīti vadāmi| paśyāmi ca divyena cakṣuṣā sattvānutpadyamānān mriyamāṇāṁśca| athāpi na vadāmi astyātmeti|
kiñca bhavatāṁ śāsane'sti doṣaḥ| bhavatāṁ śāsane hyucyate ātmā na jāyata iti| yo'jātaḥ sa mātāpitṛbhyāṁ vihīnaḥ| mātāpitṛbhyāṁ vihīnasya nāstyānantaryam| anyānyapi pāpakarmāṇi na santi ityato bhavatāṁ śāsanameva mithyādarśanam|
bhavānāha bhavasya pūrvasmādutpāda iti| pañcaskandhānupādāya sudarśano nāma rājā| ta eva pañcaskandhāḥ santatyā buddho bhavati| tasmādāha-ahameva sa rājā iti| bhavatāṁ śāsane ātmana ekatvāt viśeṣo na syāt|
bhavānāha- kṛtapuṇya ubhayatra nandatīti| sūtre bhagavān idaṁ vastu pratiṣidhyāha-nāhaṁ vadāmi kaścidimān pañcaskandhān parityajya tān skandhānupādatta iti| kintu tatpañcaskandhānāṁ santatyā bhedābhāvādāha-ubhayatna nandatīti| yadbhavānāha-cittasaṁkleśāt sattvāḥ saṁkliśyanta iti| tato nāstyātmā paramārthata iti| yadyastyātmā, cittābhinnaḥ syāt| nocyate sattvasaṁkleśāt sattvāḥ saṁkliśyanta iti| kasmāt| na hi sambhavati tasya saṁkleśasamayaṁ [sattva] upādatta iti| kintu prajñaptyā hetupratyayānāṁ saṁkliṣṭatvāt āha-sattvāḥ saṁkliśyanta iti| ataḥ prajñaptyāstyātmā| na paramārthataḥ| bhavatāṁ śāsane cocyate na pañcaskandhā evātmeti| tadā so'jāto'niruddho'puṇyapāpa ityevamādayo doṣā bhavanti| vayantu vadāmaḥ pañcaskandhānāṁ kalāpaḥ prajñaptyā ātmeti| imamātmānamupādāya asti janma asti nirodhaḥ puṇyapāpamityādi| na ca prajñaptisannāstīti| vastumātraṁ na bhavati| bhavatā pūrvamuktaṁ-tīrthikānāmāśayakhaṇḍanāya bhagavānāha-nāstyātmeti| abhūtasaṁjñayā bhavānevaṁ kalpayati na tathā bhagavadāśayaḥ| vividhā ātmavādāḥ sarve duṣṭāḥ yathā bhavān bravīti-pañcaskandhān vihāya anyo'styātmeti tīrthikā manyanta iti| tathā bhavānapi [manyate]| kasmāt| anityā hi pañcaskandhāḥ| ātmātvavaktavyo yadi nityo'nityo veti| [so]'yaṁ skandhavinirmukta eva|
atha skandhasya santi trayo bhedāḥ-śīlasamādhiprajñāḥ, kuśalākuśalāvyākṛtāḥ, kāmadhātupratisaṁyuktarūpadhātupratisaṁyuktārūpyadhātupratisaṁyuktāḥ ityevaṁ vibhāgāḥ| ātmānastu tathā vibhaktā na bhavanti| ataḥ pañcaskandhebhyo'nyaḥ| ātmā ca pudgalaḥ| pañcaskandhā na pudgalaḥ| tadā tvayamanyo bhavati| skandhāḥ pañca| ātmātvekaḥ| ityato nātmā skandhāḥ| asti cedātmā| sa ebhiḥ kāraṇaiḥ pañcaskandhebhyo'nyaḥ syāt| loke ca nāsti ko'pi dharma eka ityavaktavyaḥ| ato nāsti kaścidavaktavyo dharmaḥ|
(pṛ) yathā agnirindhanañca na vaktuṁ śakyata evaṁ vā nānā veti| tathātmāpi syāt| (u) idaṁ sandigdhasamam| kimagniḥ kimindhanamiti| yadi tejodhāturagniḥ anye dhātava indhanam| tadā agnirindhanātpṛthak syāt| yadi tejodhāturevendhanam| kathamucyate naikamiti| yadindhanaṁ sa eva tejodhātuḥ| tejodhātuṁ vināpi [dahet] ityubhayamayuktam| ataḥ sandigdhasamam| yasyāgnirindhanavān yathā ātmā rūpavān iti| tasya satkāyadṛṣṭipātaḥ| ātmabahutvañca syāt| yathā kāṣṭhāgniranyaḥ gomayāgniścānyaḥ| evātmāpi| manuṣyaskandheṣvanya ātmā| devaskandheṣvanya ātmā itīdamātmabahutvam| yathāgnirindhanañca triṣu adhvasu vartate| evamātmāpi pañcaskandhaiḥ saha triṣu adhvasu vartamānaṁ syāt| yathā cāgnirindhanaṁñca saṁskṛtam, ātmā'pi pañcaskandhaiḥ saha saṁskṛtaṁ syāt| yadyapi bhavānāha-agnirindhanena naiko na nānā iti| tathāpi cakṣuṣā paśyāmaḥ khalu nānālakṣaṇe| ātmāpi pañcaskandhāścānye syuḥ| kiñca pañcaskandhā naśyanti| ātmā tu na naśyati| asmāt lokāt cyutaḥ paraloka utpadyate| ubhayatra nandiyuktatvāt| yaḥ pañcaskandhānanusṛtya savināśaḥ sotpādaśca| sa pañcaskandhasamo nobhayatra nandiko bhavati| bhavāṁstu abhūtasaṁjñayā imamātmānaṁ vikalpya keṣāṁ hitaṁ prāpayati|
viṣayeṣu na ko'pyasti ṣaḍvijñānavijñeyaḥ| ṣaḍvijñānavijñeya iti bhavatokta ātmā na ṣaḍviṣayarūpo bhavati| yo dvādaśāyataneṣvasaṅgṛhītaḥ| na sa āyataneṣu bhavati| caturṣu satyeṣu asaṅgraprahītaśca na satyeṣu bhavati| tasmādastyātmeti yadvacanaṁ sa mṛṣāvādaḥ|
bhavatāṁ śāsana ucyate jñeyadharmā yaduta pañcadharmakośāḥ-atītā anāgatāḥ pratyutpannā asaṁskṛtā avaktavyā iti| ātmā pañcamadharmāntargataḥ| tadā caturbhyo dharmebhyo'nyaḥ| sa caturbhyo dharmebhyo'nya itīcchanti khalu bhavantaḥ| ayaṁ pañcamastu na sambhavati| ātmāstitvavādasyedṛśā doṣā bhavanti| kimātmeti mithyāsaṁjñāvikalpena| ato bhavatā pūrvamuktam-tīrthikāḥ pañcaskandhān vihāya pṛthagātmā'stīti manyante| vayantu na tathā iti| tadayuktam| yadbhavānāha-ātmā prajñaptimātramitīdaṁ gāḍhataraṁ cintanīyam iti| tadapyayuktam| kasmāt| jinaśāsane hyucyate lokasatyavastu na pragāḍhaṁ cintanīyam iti| yat bhavatoktaṁ mṛṣāvādino viparyayadarśinaḥ syuriti| idamapi tathaiva| yadavādīḥ ‘sūtragatāni pāramārthikāni’ [ityādi] vacanaṁ na syāditi| tattathā prativaktavyaṁ yathā paramārtho jñāyeta| yadavocadbhavān lokoktāni sarvāṇi anusartavyāni yadvadanti īśvarādutpannāni na yutāni vastūni ityādi| na tadupādeyam| yaddhitakaraṁ paramārthāvilomakaṁ tadupādeyamityato'navadyam| yallokasatyato guṇotpādakaṁ hitakarañca| īdṛśaṁ sarvamupādeyam iti paścādvakṣyate| yadavādīḥ-mṛṇmayagavādihanane nāsti pāpamiti| tadidānīṁ prativaktavyam| savijñānānāṁ skandhānāṁ santatyā samudācāre sati asti karma asti vipākaḥ| mṛṇmayagavādiṣu tu nedamasti| tasmāt pañcaskandhānāṁ kalāpaḥ prajñaptyā ātmā ityākhyāyate| na vastusattayā iti jñātavyam||
ātmāstitvanāstitvavargaḥ pañcatriṁśaḥ|
satyasiddhiśāstre prathamaḥ prasthānaskandhaḥ samāptaḥ|
atha duḥkhasatyaskandhaḥ|
36 duḥkhasatyaskandhe rūpādhikāre
rūpalakṣaṇavargaḥ
(pṛ) pūrvamavādīḥ satyasiddhiśāstraṁ pravakṣyāmīti| idānīṁ vaktavyaṁ kiṁ tat satyamiti| (u) satyaṁ nāma catvāri [ārya] satyāni yaduta duḥkhaṁ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī patipat| pañcopādānaskandhā duḥkham| karmakleśāśca duḥkhasamudayaḥ| duḥkhakṣayo duḥkhanirodhaḥ| aṣṭāṅgikamārgo duḥkhanirodhagāminī pratipat| itīmaṁ dharmaṁ sādhayitumidaṁ śāstraṁ nibadhyate| tathāgataḥ svayamimaṁ dharmaṁ sādhayannapi sattvānāṁ tāraṇāya tatra tatra viprakīrṇaṁ deśitavān| caturaśītisahasrātmakaṁ dharmapiṭakaṁ sa saṁkṣipyovāca| tatra catvāri pratiśaraṇāni aṣṭau hetava [ityādi]| teṣāmarthaṁ kecidupekṣya nāvocan| kecit saṁkṣipyāvocan| athedānīṁ teṣāmarthaviniścayāya anusaṁkalayya vivakṣāmi|
(pṛ) yadbhavānāha-pañcopādānaskandhā duḥkhasatyamiti| ke te pañca| (u) rūpaskandhaḥ, vijñānaskandhaḥ, saṁjñāvedanāsaṁskāraskandhāḥ| rūpaskandho yaduta catvāri mahābhūtāni catvāri mahābhūtānyupādāya dharmāśca| catvāri mahābhūtāni tānyupādāya dharmāścābhisaṁkṣipya rūpamityucyate| catvāri mahābhūtāni pṛthivyaptejovāyavaḥ| rūparasagandhasparśānupādāya sidhyanti catvāri mahābhūtāni| tānyupādāya sidhyanti cakṣurādīni pañcendriyāṇi| teṣāṁ mithaḥ saṁsparśācchabdaḥ|
pṛthivīti| rūpādisamavāyaḥ kāṭhinyabahulaḥ pṛthivītyucyate| tathā snehabahulaḥ abdhātuḥ| ūṣmabahulastejodhātuḥ| ladhvīraṇabahulo vāyudhātuḥ| cakṣurindriyamiti rūpāṇi pratītya [utpannasya] cakṣurvijñānasyāśraya eva| [yastu] tatsabhāgaḥ anāśrayaḥ [tadapi] cakṣurindriyaṁ [tatsājātyāt]| tathānyānīndriyāṇyapi| rūpamiti| cakṣurvijñānasyālambanameva| tatsabhāgo'nālambanaṁ tu [tatsājātyāt] rūpam| rasagandhasparśā apyevam| eṣāṁ mithaḥ saṁsparśācchabdo bhavati||
rūpalakṣaṇavargaḥ ṣaṭtriṁśaḥ|
37 rūpanāmavargaḥ
(pṛ) uktaṁ khalu sūtre-yatkiñcana rūpaṁ sarvaṁ tat catvāri mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti| kasmāduktaṁ yatkiñcana rūpaṁ tatsarvamiti| (u) yatkiñcit tatsarvamiti vadan rūpalakṣaṇaṁ nirdhārayati nānyadastīti| tīrthikā hi vadanti pañca mahābhūtānīti| tatpratyākhyānāyāha catvāri [eva] mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti| catvāri mahābhūtāni prajñaptitaḥ santi| vyāpitvāt mahadityucyate| arūpadharmo'mūrtaḥ| amūrtatvāt apradeśaḥ| apradeśatvāt na mahān| audārikatvācca mahadityucyate| cittacaittānāñcādṛṣṭatvāt na mahattvam|
(pṛ) kasmāt pṛthivyādaya eva rūpaṁ na śabdaḥ| (u) sapratighā dharmā rūpamityucyante| śabdādayo'pi sapratighatvāt rūpam| na cittadharmādivat sākāratvāt rūpam| śabdādayo'pi sākāratvāt rūpamityucyeran| yatkiñcan pradeśāvaraṇaṁ hi ākāraḥ| (pṛ) rūpādaya aparikṣīyamāṇākārāḥ| śabdādināntu nāsti [tādṛśa] ākāraḥ| (u) śabdādayaḥ sarve sākārāḥ| sākāratvena sapratighāḥ sāvaraṇāḥ| ato bhittyāvaraṇe na śrūyate|
(pṛ) śabdādayo yadi sapratighāḥ| tadā nānyavastūnyādadyuḥ| yathā bhittyāvaraṇe na kasyacidavakāśo labhyate| (u) śabdasyātisūkṣmatvāt upādeyāstitā śakyate| yathā gandharasādayaḥ saukṣmyāt ekamākāraṁ yugapadāśrayante na mithaḥ pratighnanti| ataḥ śabdādayaḥ sāvaraṇāḥ sapratighā ityato rūpamityucyante| rūpyata iti rūpalakṣaṇam| yat chidyate bhidyate vihiṁsyata ityādi tat sarvaṁ rūpāśritam| etadviparītamarūpamiti nirdhāritam|
pūrvanivāsasthakuśalākuśalakarmāṇi nirūpayatīti rūpam| cittacaittān nirūpayatīti ca rūpam| varṇātmakañca rūpam|
rūpanāmavargaḥ saptatriṁśaḥ|
38 caturmahābhūtaprajñaptivargaḥ
(pṛ) catvāri mahābhūtāni prajñaptisantītyayamartho'siddhaḥ| keciddhi vadanti tāni dravyasantīti| (u) catvāri mahābhūtāni prajñaptitaḥ santi| kasmāt| bhagavān tīrthikebhyo'vocat-catvāri mahābhūtāni iti| tīrthikāḥ kecidvadanti rūpādireva mahābhūtaṁ bhavatīti yathā sāṁkhyādīnām| kecidvadanti rūpādi vihāyāsti mahābhūtam iti yathā vaiśeṣikādīnām| ata idaṁ sūtramavadhārayati rūpādyupādāya pṛthivyādi mahābhūtaṁ sidhyatīti| ato jñāyate mahābhūtāni prajñaptisantīti|
kiñcāha sūtram-khakkhaṭaḥ kharagataḥ pṛthivīdhātuḥ iti| ato na kharamātraṁ pṛthivī| laukikāśca sarve śraddadhante mahābhūtāni prajñaptisantīti| kasmāt| te hi vadanti pṛthivīṁ paśyāmi pṛthivīṁ jighremi (dharmi) pṛthivīṁ rasayāmi pṛthivīṁ spṛśāmi iti| sūtre coktaṁ yathā sparśavatī pṛthivī draṣṭavyā| pṛthivyādisarvāyata nagato'yaṁ puruṣaḥ paśyati rūpaṁ na kaṭhinyādi| kiñca puruṣo nirūpayati [idaṁ] pṛthivīrūpam, pṛthivīgandhaḥ, pṛthivīrasaḥ pṛthivīsparśa iti| na dravyasataḥ pṛthaṅ nirūpaṇamupalabhyate| vyāpitvāt mahadityarthaḥ| idaṁ lakṣaṇaṁ prajñaptisata ucyate| na kaṭhinyamātralakṣaṇasya| kiñcāha-pṛthivī abmaṇḍale pratiṣṭhitā iti| prajñaptisatī pṛthivī pratitiṣṭhati| na kāṭhinyamātrama| kiñcāha-ahamimāṁ mahāpṛthivīṁ dagdhvā vidhūmaṁ bhasmasātkariṣyāmīti| atra prajñaptisatīṁ pṛthivīṁ dahati na kāṭhinyamātraṁ dahati| rūpādibhyaḥ śraddadhante asti pṛthivī ityādi| na kāṭhinyamātrāt|
kūpopame coktam-āpo dṛśyante ca spṛśyante ceti| yadi sneha evāpaḥ| tadā na dvidhā varteran| kasmāt| bhagavānāha-pañcemānīndriyāṇi [nānāviṣayāṇi] nānyonyasya viṣayaṁ pratyanubhavanti| iti| kiñcāha bhagavān-aṣṭaguṇā āpaḥsusaṁsthitaṁ śītalaṁ mṛdu madhuraṁ śuci adurgandhaṁ pātuḥ prahlādanaṁ paridāhanivāraṇamiti| tatra yat susaṁsthitaṁ śītalaṁ sukumāraṁ tat sarvaṁ sparśāntargatam| madhuraṁ rasāntargatam| śuci rūpāntargatam| adurgandhaṁ gandhāntargatam| prahlādanaṁ paridāhanivāraṇañca tatprabhāvaḥ| eṣāmaṣṭānāṁ kalāpaḥ sāmānyamāpa ityucyate| ato jñāyate mahābhūtāni prajñaptisantīti| upādāya dharmāḥ sarve prajñaptisantaḥ na dravyasantaḥ| yathoktaṁ gāthāyām-
yathā hyaṅgasambhārādbhavati śabdo ratheti ca|
evaṁ skandheṣu satsveva bhavati sattveti saṁvṛtiḥ|| iti|
āha cānandaḥ-pratyayamayā dharmāḥ| ātmā cāviniścayasthānaṁ bhavati iti| ye vadanti karkaśādīni mahābhūtānīti| te karkaśādīni rūpādīnāmāśrayā iti manyante| tattu sāśrayayaṁ sādhiṣṭhānakamiti na tathāgataśāsanaṁ bhavet| ato jñāyate catvāri mahābhūtāni prajñaptisantīti|
dharmāṇāṁ saukṣmyasokumāryaślakṣṇatvādīni sarvāṇi sparśāyatanasaṁgṛhītāni| khakkhaṭādayaścatvāro dharmāḥ kimarthā bhavantiiti kevalaṁ mahābhūtārthā bhavati iti prāpyate| ekādicaturgrahāḥ sāvadyāḥ| ato jñāyate catvāri mahābhūtāni prajñaptimātrāṇi iti| vastudharmaḥ salakṣaṇaḥ prajñaptidharmaśca salakṣaṇaḥ| prajñapteśca ko'tiśaya iti paścādvakṣyate| ataścatvāri mahābhūtāni na dravyasanti||
caturmahābhūtaprajñaptivargo'ṣṭatriṁśaḥ
39 caturmahābhūtadravyasattāvargaḥ
(pṛ) catvāri mahābhūtāni dravyasanti| kasmāt| abhidharma uktam| khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ snehalakṣaṇo'bdhātuḥ ūṣmalakṣaṇastejodhātuḥ īraṇalakṣaṇo vāyudhāturiti| ataścatvāri mahābhūtāni dravyasanti| rūpādi bhautikaṁ rūpaṁ caturbhyo mahābhūtebhyaḥ samutpadyate| na prajñaptisan dharmaṁ janayati| khakkhaṭādinā ca catvāri mahābhūtāni nirucyante yat khakkhaṭaṁ kharagataṁ sā pṛthivīti| tasmāt khakkhaṭādīni dravyamahābhūtāni| kiñca sūtre dvābhyāmākārābhyāmucyate khakkhaṭaṁ kharagataṁ, snehaḥ snehagatam ityādi| ato jñāyate khakkhaṭaṁ vastudharmaḥ kharagataṁ prajñaptidharma iti| evamanyānyapi mahābhūtāni| tasmāt khakkhaṭādīni dravyamahābhūtāni| kharagatadharmastu vyavahārato mahābhūtam| ato'sti dvidhā mahābhūtaṁ dravyarūpaṁ prajñaptirūpamiti| kiñcoktamabhidharme-saṁsthānāyatanaṁ pṛthivī, khakkhaṭalakṣaṇaḥ pṛthivīdhāturiti| tathānyānyapi mahābhūtāni|
sūtre cāha bhagavān-yaccakṣuṣi [māṁsa] piṇḍe khakkhaṭaṁ kharagataṁ iyaṁ pṛthivī| yat snehaḥ snehagataṁ imā āpaḥ| yat ūṣma ūṣmagataṁ idaṁ tejaḥ| māṁsapiṇḍaṁ pṛthivī iti| asmin māṁsapiṇḍe bhagavānāha santi catvāri mahābhūtāni iti| khakkhaṭādīni dravyamahābhūtāni| tatsaṁsthānāni prajñaptimahābhūtānīti jñātavyam| kiñca bhagavānnāvocat vāyorāśrayo'stīti| ato jñāyate vāyurdravyamahābhūtamiti|
yadi kaścit brūyāt catvāri mahābhūtāni prajñaptisantīti| tadā mahābhūtalakṣaṇāni vinirbhaktāni syuḥ| yadi kharagataṁ pṛthivīti āpaḥ kharagatā iti tā api pṛthivī syuḥ| mṛtpiṇḍaḥ snehagata iti so'pi āpaḥ syāt| yathā jvarapīḍitasya kāya utkampyate| taptaḥ kāya eva tejaḥ syāt| tanna yujyate| ato na vaktuṁ śakyate kharagataṁ pṛthivī, khakkhaṭamātraṁ pṛthivīdhāturiti| tathānyāni mahābhūtānyapi|
sahajātatvāt catvāri mahābhūtāni avinirbhaktāni| yathoktaṁ sūtre yatkiñcidrūpaṁ sarvaṁ tat caturmahābhūtakṛtamiti| catvāri mahābhūtāni dravyasantīti vaktustānyavinirbhaktāni bhavanti| catvāri mahābhūtāni prajñaptisantīti vaktustāni vinirbhaktāni syuḥ| kasmāt| khararūpādyāśrayāḥ snehādyāśrayebhyo vinirbhaktāḥ| tathā ca sati cakṣurmāsapiṇḍe catvāri mahābhūtāni na syuḥ| tathā ca sūtravirodhaḥ| sūtrasyāvirodhaṁ kāmayānasya bhavataḥ catvāri mahābhūtāni dravyāṇi bhavanti|
yadbhavatā pūrvamuktam-tīrthikebhyaścatvāri mahābhūtānyavocaditi| tadayuktam| kasmāt| sarve hi tīrthikā vadanti catvāri mahābhūtāni rūpādibhirekāni yadi vonakānīti| vayantu vadāmaḥ spraṣṭavyāyatanaikadeśa ścatvāri mahābhūtānīti| ato'navadyam| kiñca vayaṁ vadāmaḥ pratyakṣadṛṣṭāni khakkhaṭādīni caturmahābhūtāni na tu vaiśeṣikāṇāmiva tānyapratyakṣadṛṣṭānyapi|
yaduktaṁ bhavatā khakkhaṭaṁ kharagatamiti| tatra asti dvidhāśrayārthaḥ| yathoktaṁ sūtre-rūpaṁ rūpādhikaraṇam iti| āha ca cittaṁ mahatāṁ dharmāṇāmāśraya iti| asminnartha uktam khakkhaṭameva svaragataṁ na punardhamāntaramiti| tathā ca ko doṣaḥ|
laukikāḥ sarve śraddadhante yāvadaṣṭaguṇā āpa iti yadbhavato vacanaṁ tat vyavahārānuvartanamātrato vadanti na dravyamahābhūtā [nuvartana]taḥ| kiñcoktaṁ bhavatā-upādāyadharmāḥ sarve prajñaptyātmakā iti| nedaṁ yujyate| kasmāt| uktaṁ hi sūtre-yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya dharmā iti| kaścidbhikṣurbhagavantaṁ pṛcchati-ka tat cakṣuriti| bhagavān pratyāha-cakṣu[rbhikṣo] catvāri mahāmūtānyupādāya rūpaprasāda iti| evaṁ daśāyatanānyapi| yattu sāśrayaṁ sādhiṣṭhānakaṁ iti| na tathā vadāmaḥ| dharme dharmo vartata iti mātraṁ vadāmaḥ|
yadbhavānāha-khakkhaṭādayaḥ kimarthā bhavantīti kevalaṁ mahābhūtārthā iti bhavanti iti prāpyate iti| khakkhaṭādayaḥ sārthakā yaduta khakkhaṭa lakṣaṇaṁ sandhatta iti| ablakṣaṇaṁ snehayatīti| tejolakṣaṇaṁ paripācayatīti| vāyulakṣaṇam abhinirvartayatīti| ataścatvāri mahābhūtāni dravyāṇi santi||
caturmahābhūtadravyasattāvarga ekonacatvāriṁśaḥ
40 tadaprāmāṇavargaḥ
atra pratibrūmaḥ| tadayuktam| catvāri mahābhūtāni prajñaptimātrāṇi| yadyapyuktaṁ bhavatā abhidharma uktaṁ-khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ| ityādi| na tadyujyate| kasmāt| bhagavān hi svayamāha-khakkhaṭaḥ kharagataśca pṛthivī iti| na khakkhaṭamātra[māha]| ato nāyaṁ samyag hetuḥ|
rūpādikaṁ caturbhyo mahābhūtebhyaḥ samutpadyata iti bhavaduktaṁ na yujyate| kasmāt| rūpādiḥ karmakleśānnapānamaithunarāgādibhyaḥ samutpadyate| yathoktaṁ sūtre-cakṣuḥ kimupādāya bhavati| karmopādāya bhavati| iti| kiñcāha-sukhāsaṅgasamudayādrūpasamudaya iti| yathā cānando bhikṣuṇīśikṣaṇāya bhaginīmāha-ayaṁ kāyaḥ āhārasambhūtaḥ tṛṣṇāsambhūto mānasambhūto maithunasambhūta iti| ato jñāyate rūpādi rna caturmahābhūtasambhūt iti| (pṛ) yadyapi rūpādi karmasambhūtam| tathāpi catvāri mahābhūtāni ca aṁśena hetavaḥ syuḥ| yathā karmavaśāt vrīhirbhavati| sa brīhirbījādyapekṣya ca prādurbhavati| tathā cakṣurādīnāṁ karmasambhūtatve'pi catvāri mahābhūtāni aṁśato hetavo bhavanti| (u) kadācit kiñcidvastu vināpi hetupratyayān utpadyate| yathā kalpāvasāne kalpādau ca mahatī vṛṣṭiḥ| tā āpaḥ kasmātsambhavanti| devānāmabhīpsitamanusmaraṇamātrāllabhyeta| yathā dhyānaniṣaṇṇasya bhadantasya cābhīpsitaṁ chandamanuvartate| asya ke pratyayāḥ| na[nu] karmamātram| yathā ca rūpasantānaḥ vyucchidya punaḥ pratisandhīyate| yo'rūpadhātāvupapadya punā rūpadhātāvupapadyate| rūpasyāsya kiṁ mūlam|
(pṛ) kasmāt kiñcit karmamātrādutpadyate kiñcittu bāhyapratyayamapekṣyotpadyate| (u) yaḥ sattvo'varakarmabalo bhavati| sa bījasāmagrīsāhāyyataḥ sādhayati| utkaṭakarmabalastu na bāhyapratyayamapekṣate tathā dharmā api syuḥ| kecit sakarmakāḥ| kecit sadharmakāḥ| keṣāñcidupapattyāyatanaṁ karmabalamātrāllabhyate| na bāhyapratyayamapekṣya| hetupratyayāpekṣī vadet bījamaṅkurādīnāṁ heturiti|
kasmāducyate khakkhaṭādimupādāya [rūpādi]rutpadyate| kenārthena khakkhaṭādito rūpādirutpadyate na rūpāditaḥ khakkhaṭādiḥ| tayośca sahajātatvāt kathamucyate khakkhaṭādimupādāya rūpādirbhavati| na rūpādimupādāya khakkhaṭādiriti| nahyekakālīnaryordharmayoranyonyahetutvaṁ bhavati| yathā śṛṅgadvayaṁ yugapajjāyamānam| na vaktuṁ śakyaṁ vāmadakṣiṇe hetū iti|
(pṛ) yathā pradīpaprakāśayorekakālikayorapi pradīpamupādāya prakāśa ityucyate| na prakāśamupādāya pradīpa iti| tathedamapi| (u) pradīpo na prakāśādanyaḥ| pradīpo hi rūpaṁ prakāśa iti dharmadvayasamavāyātmakaḥ| rūpameva prakāśa iti na pradīpaḥ pṛthagbhavati| evamasya dṛṣṭāntasya tathyaṁ na cintitavānasi| (pṛ) prakāśaḥ pradipādanyatra gacchatīti anyaḥ syāt| (u) nānyatra gacchati| idaṁ prakāśarūpaṁ pradīpa eva pratyakṣamupalabhyate| yadyanyatra gacchati| pradīpaṁ vihāyāpyupalabhyeta| na tūpalabhyate vastutaḥ| tadrūpaṁ na pradīpādanyaditi jñātavyam|
(pṛ) yugapajjāyamānayorapi dharmayorhetuphalabhāvo'sti| yathā sapratidhe vijñānasya cakṣūrūpaṁ hetupratyayo bhavati| na tu cakṣūrūpasya vijñānam| (u) na yujyate| cakṣurvijñānasya pūrvacittaṁ hetuḥ cakṣūrūpaṁ pratyayaḥ| pūrvaniruddhaṁ cittaṁ hetuḥ iti kathaṁ yugapajjāyamānaṁ bhavati| yo dharmo yaṁ hetumanuvartyotpadyate sa tasya hetuḥ| yaccittaṁ yadindriyāṇyupādāya bhavati sa tadupādāya dharmaḥ|
atha catvāri mahābhūtānyeva [na] rūpakarāṇi| [sarūpa] hetusambhūtatvāt| pratyakṣamupalabhāmaḥ khalu loke vastūni sarūpahetorjāyamānāni| yathā sāleśśālirbhavati, yavādyavaḥ| evaṁ pṛthivītaḥ pṛthivī bhavati nābādayaḥ| evaṁ rūpādrūpaṁ bhavati ityevamādi|
(pṛ) dṛśyate sa kiñcidvastu asarūpahetorjāyata iti| yathā vyākīrṇagopurīṣakūṭe kṛmirjāyate| śṛṅgakūṭe tṛṇaṁ prarohati| (u) na vayaṁ vadāmaḥ asarūpahetorna jāyata iti| kintu sarūpahetau ca sati jāyata iti vadāmaḥ| tasmāducyate rūpādibhyo rūpādayo jāyante na caturmahābhūtebhya eva jāyanta iti| ato nābadhāraṇaṁ bhavati rūpādayaścaturmahābhūtebhya eva jāyanta iti|
khakkhaṭādinā catvāri mahābhūtāni nirūpyanta iti yadavocadbhavān| tadayuktam| kasmāt| niyataiḥ khakkhāṭādilakṣaṇaiḥ catvāraḥ saṅghātā vibhaktavyāḥ| saukumāryādestu aniyataḥ kadācit khakkhaṭabahule saṅghāte vartate| kadācitsnehabahule saṅghāte vartate| ato nānena [saukumāryādinā] saṅghātā vibhaktavyāḥ| tathānyairapi| khakkhaṭādīnāṁ sparśaviśeṣāḥ saukumāryādaya ucyante| kimiti| yadi snehena utpattisvabhāvenāpi sukumārasūkṣmaślakṣṇāni bhavanti| khakkhaṭalakṣaṇabahulatvāt khakkhaṭaṁ kharamaudārikaṁ karkaśamityevamādi bhavati| ataḥ khakkhaṭādimātreṇa catvāraḥ saṅghātā vibhajyante| yathoktaṁ sūtre-khakkhaṭā [di]gatānīti caturṇāṁ mahābhūtānāṁ vibhāgā nirdiśyanta iti| ato jñāyate khakkhaṭagatadharmaḥ pṛthivīdhātuḥ na tu khakkhaṭamātralakṣaṇa iti| tasmāt khakkhaṭalakṣaṇaṁ pṛthivīprasādhanaheturityucyate| pṛthivīprasādhane ca khakkhaṭatvaṁ pradhānahetuḥ| ataḥ pṛthakkṛtyocyate| tathānyāni lakṣaṇānyapi [vaktavyāni]| saṁjñākriyāyai yat kiñcan khakkhaṭaṁ kharagataṁ sarvaṁ tat pṛthividhātuḥ| kecidvadanti kevalaṁ khakkhaṭalakṣaṇaṁ pṛthivīdhāturiti| tatpratyākhyānāya bhagavānāha-khakkhaṭaṁ kharagataṁ pṛthivīdhāturiti| anyadapyevam| khakkhaṭalakṣaṇasaṅghāte khakkhaṭasya bāhulyāt dvidhā'sti vyavahāraḥ| sarveṣu saṅghāteṣu khakkhaṭādisparśāḥ santi| yat khakkhaṭaṁ kharagataṁ sa pṛthivīdhātuḥ| yat snigdhaṁ snigdhagataṁ sa āpodhātuḥ| yat uṣṇaṁ uṣṇagataṁ sa tejodhātuḥ| khakkhaṭaṁ pṛthivīprasādhanasya pradhānaheturityatastatra pṛthivīti nāma| prajñaptitaḥ prasiddhe hetau prajñaptitaḥ saṁjñā bhavati yathā vadanti-paśyāmyahaṁ vṛkṣasya chettāraṁ puruṣamiti|
dvābhyāmākārābhyāmiti yadavocaḥ| tadayuktam| yadi vyavahārabhaṅgīmanusṛtya tattvaṁ bhavati| tadā dvādaśāyatanādīni tattvāni na syuḥ| ataścakṣuḥ pratītya rūpañcotpadyate cakṣurvijñānamitīdamatattvaṁ syāt| vyavahārabhaṅgayā abhāvāt| idañca mithyāśāstraṁ syāt| kiñca tathāgate tejovatī samādhimupasampanne tatkāyā dvividhāni jvālārūpāṇi niścaranti| tatra kimitti tejo dhāturna bhavati| rūpādīnā tejaḥ sidhyati natūṣmamātralakṣaṇataḥ| kiñcāha bhagavān-kāyo'yaṁ karaṇḍaka iti| tatra nakhalomakeśādayaḥ samṛddhāḥ santi| yathoktaṁ sūtre-santi kāye'smin nakhalomakeśādaya iti| ato nakhalomakeśādayaḥ pṛthivīdhātuḥ| na hi dhatuvādo'stīti dravyadharmo bhavati| uktañcabīja sūtre yataḥ pṛthivīdhātuḥ syāt nābdhātuḥ na bījāni vṛddhiṁ [virūḍhiṁ vipulatā] māpadyanta iti| tatra kiṁ pṛthivīdhātuḥ yaduta prajñaptitaḥ kṣetram, na tu khakkhaṭamātralakṣaṇam| āpo'pi prajñaptitaḥ na snehamātralakṣaṇam| ekasya dharmasya dravyatvaṁ prajñaptitvamiti dviprakāro'pi nopalabhyate| kasmāt, rūpādīni dravyāṇi| cakṣurādīni prajñaptitaḥ santi| mahābhūtāni tu dravyataśca prajñaptitaśca santīdaṁ mithyāśāstram| ṣaḍdhātu sūtre ca bhagavānāha-keśalomanakhādīni pṛthivīdhāturiti| hastipadopamasūtre coktam-keśā lomā nakhā ityādīni ayamucyate pṛthivīdhāturiti| kenārthena dhāturdravyaṁ na prajñaptirityucyate| na ca so'rthaḥ sūtrārūḍhaḥ|
yadavādīḥ bhagavānāha-yaccakṣurmāsapiṇḍe khakkhaṭaṁ kharagataṁ iyaṁ pṛthivī ityādi| vacanenānena bhagavān pradarśayati pañcendriyāṇi catvāri mahābhūtānyupādāya bhavanti iti| kecidvadanti ahaṅkārasambhūtamindriyamiti| kecidvadanti mahābhūtavyatiriktamindriyamastīti| kecidvadanti indriyāṇi nānāsvabhāvajāni yaduta pṛthivīmahābhūtāt sambhūtaṁ ghrāṇamityādi| tatpratyākhyānāya bhagavānāha-cakṣurādīndriyāṇi caturmahābhūtasamavāyātmakāni śūnyānyavastūni iti| vikalpaḥ prajñapterhetuṁ pratyayaṁ sādhayati| [sā] prajñaptirapi nāsti| asmin māṁsapiṇḍe santi catvāro bhāgāḥ khakkhaṭaṁ kharagatamityādi vacanena bhagavān pradarśayati sarvapadārthāḥ caturmahābhūtasambhūtā iti|
bhagavānnāvocat-dvayorāśrayo'stītyato dravyamahābhūtaṁ [vāyu]riti yadavocaḥ| tadayuktam| kasmāt| vāyorlaghutvaṁ viśiṣṭaṁ lakṣaṇaṁ na laghugatadharmaḥ| pṛthivyādīnāṁ khakkhaṭagatadharmādayo viśiṣṭāḥ vāyostu na tathā| laghugatadharmaścālpa iti nāvocat| yadavādīḥ catvāri mahābhūtāni prajñaptisantīti vaktuḥ tanmahābhūtalakṣaṇāni vinirbhaktāni syuriti| tadayuktam| yat khakkhaṭaṁ kharagataṁ caturmahābhūtasambhūtaṁ [sa] pṛthivīdhātuḥ| na tūcyate'nyadvastu lakṣaṇasyāśraya iti| yo dharmo lakṣaṇādanya na sa āśrayaḥ| ayameva lakṣaṇasya [a]vinirbhāgaḥ| (pṛ) yadutpadyamānaṁ na sa āśrayo bhavati| āśrayo hi [yat]anyadvastu [tat] āśrayatāmupayāti| (u) āśraya iti saṁjñāyate nānyadvastu lakṣaṇasyāśraya iti| utpadyamānasya pravibhāgāt| yathā vadanti ākāśaṁ sarvagāmīti| vastutastu nāsti tat yadgacchati|
yaduktaṁ bhavatā catvāri mahābhūtāni sahajātānīti| tadayuktam| yathā ātape kevalaṁ rūpayuktaḥ sparśa upalabhyate nānye dharmaḥ| candrikāyāṁ kevalaṁ rūpayuktaḥ śītasparśa upalabhyate nānye dharmāḥ| tasmānna sarveṣu padārtheṣu caturmahābhūtāni santi| tadyathā kiñcidvastu nīrasaṁ yathā suvarṇavajrādi| kiñcidvastu nirgandhaṁ yathā suvarṇarajatādi| kiñcidvastu nīrūpaṁ yathā gṛha[prāsāda]dharma| kiñcidvastu nirūṣma yathā candra[kānta]ādi| kiñcidvastu niśśītam yathā teja ādi| kiñcidvastu īraṇalakṣaṇaṁ yathā vāyvādi| kiñcidvastu nirīraṇaṁ yathā pāṣāṇaghaṇḍaḥ| evaṁ kiñcidvastu niṣkarkaśam| kiñcinnisneham| kiñcinnirūṣma| kiñcinnirīraṇam| ataścatvāri mahābhūtāni nāvinirbhāgavartīni|
(pṛ) bāhyaiḥ kāraṇairmahābhūtānāṁ svabhāva āvirbhavati| yathā suvarṇapāṣāṇādau dravalakṣaṇaṁ teja apekṣyāvirbhavati| apsu kāṭhinyalakṣaṇa atiśaityamupādāyodbhavati| vāyau śītoṣmalakṣaṇa aptejasī upādāyodbhavati| tṛṇavṛkṣeṣu īraṇalakṣaṇaṁ vāyuṁ prāpyodbhavati| tasmāt pūrvavartinaḥ svabhāvāḥ pratyayamapekṣodbhavanti| ataścatvāri mahābhūtāni na vinirbhāgalābhina iti jñāyate| yadi purvamasan [sa] svabhāvaḥ| kathamudbhavet| (u) tathā cet vāyau kadācidgandho'stīti gandho vāyugataḥ syāt| yathā vāsitatailagandhastailagataḥ| natvidaṁ yujyate| na hi mahābhūtebhyo bhautikaṁ rūpamutpadyate| yathā snehāt sneho bhavati| tathā rūpādrūpaṁ bhavati| yadi [tāni] avinirbhāgavartīni| tadā satkāryaṁ syāt| yathā kanyāyāṁ putraḥ anne'medhyādiḥ| na vayaṁ brūmaḥ satkāryam| yadyapi nāsti payasi dadhi| tathāpi dadhi payasa utpadyate| evaṁ kiṁ saṁjñānusmaraṇavikalpena yaduta catvāri mahābhūtāni sahajātāni apṛthagbhāgavartīnīti||
tadapramāṇavargaścatvāriṁśaḥ
41 pūrvatanasiddhāntaprakāśanavargaḥ
pūrvaṁ yadavādīḥ-na vayaṁ brūmaḥ catvāri mahābhūtāni rūpādibhirekāni yadi vānekāni ityato'navadyam iti| tadayuktam| kasmāt| tīrthikāḥ sarve siṣādhayiṣantītyata ścaturṇāṁ mahābhūtānāmekatvanānātve udāharanti| ato bhagavān prajñaptau catarṇāṁ mahābhūtānāmudāhṛtatvāt teṣāmarthamupadiśati| tathā no cet na brūyāt| laukikāḥ svabhāvataḥ pṛthivyādimahābhūtāni jānanto'pi na vidanti [teṣāṁ] vastubhāvam| ata upadeśaṁ karoti| nopadiśati hastādi| yadi khakkhaṭādibhiścatvāri mahābhūtāni bhavanti iti| ka upakāro bhavet|
asti dvidhā āśrayārtha ityuktvā mahābhūtāni dravyāṇīti yadavocaḥ| tatra na pratīmo-ayamāśrayārthaḥ, [ta]danyo yaḥ sa prajñaptisan iti| [aṣṭaguṇā āpa iti] vyavahārānuvartanato vadanti na tu dravyamahābhūtā[nuvartana]ta iti yadvacanaṁ tadayuktam| kasmāt| yadi vā pravacane yadi vā loke na hetupratyayairvinā rūpādiṣu caturmahābhūta saṁjñāṁ kurvanti| yathā loke vadanti paśyāmyahaṁ puruṣamiti| rūpādiṣu hi puruṣa iti saṁjñā na hetupratyayairvinā bhavati| yo vināpi sudṛḍhahetupratyayaiḥ saṁjñāṁ karoti so'śvaṁ dṛṣṭvā puruṣa ityāhvayet| vastutastu na tathā| kasmācchabde pṛthivīti na vadanti| laukikāḥ sadā [pṛthag] vadanti pṛthivīti śabda iti| na kadācidapi vadanti śabdaḥ pṛthivīti| yo vinā sudṛḍhahetupratyayaiḥ saṁjñāṁ karoti| sa śabdaṁ pṛthivīti āhvayet| vastutastu na tathā| tasmādrūpādayaścatvāro dharmā [eva] pṛthivī| pṛthivībhāge['pi] pṛthivīti saṁjñā bhavati| yathārūpamidaṁ prajñapterhetuṁ sādhayati tatra puruṣa iti saṁjñā| vṛkṣeṣu vanamiti saṁjñā| bhikṣuṣu saṅgha iti saṁjñā| evaṁ rūpādiṣu dharmeṣu catvāri mahābhūtānīti saṁjñāṁ vadanti|
yadavocaḥ-yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya siddhā [dharmā] iti| nedaṁ sūtraṁ yuktam| yathā bhavatāṁ śāsane bhautikaṁ rūpaṁ na kasyacijjanakam| tathā mama śāsane'pi prajñaptau na [tat]kasyacit janyam| ata idaṁ sūtraṁ na bhavet| asti cettasyārtho'nyathayitavyaḥ| yadavādīḥ-catvāri mahābhūtānyupādāya bhautiko rūpaprasādaḥ cakṣuriti| tadayuktam| caturṇāṁ mahābhūtānāṁ samavāyaḥ prajñaptau cakṣurityucyate| prajñaptisanti catvāri mahābhūtāni rūpam| tadrūpaprasādaścakṣuḥ| yadyupyuktaṁ bhavatā dharme dharmo vartate nirāśrayo niradhiṣṭhātā ceti| [tatra yo dharmaḥ] sa evāśrayaḥ adhiṣṭhātā ca| yena vartate sa āśrayaḥ| yasmin dharme tiṣṭhati so'dhiṣṭhātā| yadavocaḥ-khakkhaṭalakṣaṇaṁ “saṁghatta” ityādi| nedaṁ yujyate| na khakkhaṭalakṣaṇaṁ kevalaṁ dhatte| api tu hetupratyayasāmagrīñcāpekṣate| tathānyānyapi| tasmāccatvāri mahābhūtāni prajñaptisanti||
pūrvatanasiddhāntaprakāśanavargaṁ ekacatvāriṁśaḥ|
42 khakkhaṭalakṣaṇāsattāvargaḥ
(pṛ) yadāha bhavān-khakkhaṭabahulo rūpādi [samavāyaḥ] pṛthivīmahābhūtamityataḥ pṛthivyādayaḥ prajñaptisanta iti| nedaṁ yujyate| kasmāt| khakkhaṭadharma eva nāsti| kiṁ punaḥ prajñaptisatī pṛthivī| (1) yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduḥ| ato jñāyate khakkhaṭalakṣaṇamaniyatamiti| (2) alpatarakāraṇena ca khakkhaṭabuddhirbhavati| aṇūnāṁ viśliṣṭasamavāye mṛduriti buddhirbhavati| saṁśliṣṭasamavāye khakkhaṭamiti| ato'niyatam| (3) nahyekasmin dharme sparśadvayaṁ bhavati| yena khakkhaṭaḥ kāyaḥ mṛduḥ kāya iti buddhirbhavet| ato'niyataṁ khakkhaṭalakṣaṇam| (4) aniyatā khakkhaṭatā mṛdutā cānyonyamapekṣyāsti| yathā kambalamapekṣya paṭaṁ mṛdu bhavati| paṭamapekṣya kambalaṁ karkaśaṁ bhavati| na hi [tāttviakaḥ] sparśadharmaḥ anyonyamapekṣyāsti| (5) suvarṇapāṣāṇe cakṣuṣā draṣṭurjñāyate idaṁ khakkhaṭamiti| na hi sparśaścakṣuṣopalabhyate| ato nāsti khakkhaṭatā| anenaiva kāraṇena mṛdvādayaḥ sparśā api na santi||
khakkhaṭalakṣaṇāsattāvargo dvipaṁñcāśaḥ|
43 khakkhaṭalakṣaṇasattāvargaḥ
atrocyate| dravyasat khakkhaṭalakṣaṇam| yadyapyāha bhavān-yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduriti (1)| tadayuktam| kasmāt| nahyastyasmākaṁ dravyato mṛtpiṇḍaḥ| bahūnāṁ dharmāṇāṁ kalāpaḥ prajñaptyā mṛtpiṇḍa ityucyate| alpatarakāraṇena ca khakkhaṭabuddhirbhavatīti yadavocaḥ (2)| na tadyujyate| mama saṁśliṣṭasaṁṅghātāṇuṣu idaṁ khakkhaṭalakṣaṇaṁ labhyata iti asti khakkhaṭatā| asaṁśliṣṭeṣu tanmṛdulakṣaṇaṁ labhyate, ityato nāsti doṣaḥ| yo dharma upalabhyate| sa evāstītyucyate| yadapyuktaṁ-nahyekasmin dharme sparśadvayamastīti (3)| tadayuktam| upalabhyante kilāsmābhiḥ ekasminneva dharme bahavaḥ sparśāḥ khakkhaṭo'pi mṛdurapīti| yadapyuktam-khakkhaṭatā mṛdutā cānyonyamapekṣata iti nāsti niyateti (4) tannayujyate| yathā hrasvadīrghatvādi anyonyamapekṣyāpyasti| yathā sitopalārasamāsvādayiturasitopalārasaḥ kaṭurbhavati| harītakīrasamāsvādayiturasitopalāraso madhuro bhavati| yadyanyonyāpekṣaṇānnāsti| tadā rasa eva na syāt| (pṛ) asitopalāyāṁ dvividho'sti rasaḥ madhuraḥ kaṭuriti| (u) [tarhi]paṭe'pi dvau sparśau staḥ khakkhaṭo mṛduśceti|
pāṣāṇadarśane khakkhaṭatā jñāyata iti yaduktam| tadayuktam| na hi cakṣuṣā jñeyā khakkhaṭatā| sparśapūrvakamanumīyate| yathāgniṁ dṛṣṭvā ūṣma jñāyate iti noṣma dṛśyaṁ bhavati| yathā puruṣaḥ kambalaṁ dṛṣṭvā saṁśete kimidaṁ kaṭhinaṁ kiṁ vā mṛdu iti| ataḥ sparśo na cakṣuṣā dṛśyaḥ| ataḥ santi khakkhaṭādayaḥ sparśāḥ|
atha khakkhaṭādayo dravyasantaḥ| kasmāt| vikalpacittasyotpādakatvāt| yadi nāsti khakkhaṭatā| tadā kiṁ vikalpyeta| khakkhaṭaḥ [sva] cittasya pratyayaṁ karoti| yatra takṣṇādi karmāntaraṁ kriyate| mṛdusnidghalakṣaṇaviruddhaṁ yat tat khakkhaṭamityucyate| sandhāraṇasya pratyayatvāt khakkhaṭam| karādīn pratihantīti khakkhaṭam| pratyakṣataḥ khalu jānīma idaṁ khakkhaṭamiti| pratyakṣaparijñāte ca vastuni na hetupratyayāpekṣāsti| loke tadvastu khakkhaṭamityākhyāyate| tathānyānyapi| ato jñāyate'sti khakkhaṭamiti||
khakkhaṭalakṣaṇasattāvargastricatvāriṁśaḥ|
44 caturmahābhūtalakṣaṇavargaḥ
(pṛ) asti khakkhaṭadharma iti jñātamevāsmābhiḥ| parantu paśyāmastapte suvarṇe dravatvam| āpo ghanībhūtāḥ karakāḥ| kimidaṁ suvarṇaṁ khakkhaṭatvāt pārthivam| kiṁ vā dravatvādāpyam| (u) asti pratyekaṁ svalakṣaṇam| yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ| yaḥ snigdhaḥ snigdhagataḥ so'bdhātuḥ| (pṛ) suvarṇaṁ khakkhaṭaṁ sat [tejaso yogāt] dravībhavati| āpaḥ snigdhā atiśaityāt karakā bhāvanti iti kathaṁ mahābhūtāni na svalakṣaṇaṁ jahati| yathāha sūtram-caturṇāṁ mahābhūtānāṁ lakṣaṇaṁ kadācit vikāryaṁ catvāraḥ śrāddhā nānyathopalabhyante| iti| (u) nāsmākaṁ khakkhaṭato dravo bhavati| snigdhaṁ vā khakkhaṭaṁ bhavati| kintu khakkhaṭo dravasya hetuṁ karoti| snigdhañca khakkhaṭasya hetuṁ karoti| ato na jahāti svalakṣaṇam|
(pṛ) abhidharma uktam-apāṁ lakṣaṇaṁ sneha iti| kecidvadanti drava apāṁ lakṣaṇamiti| uktaṁ sūtre-syandanamapāṁ lakṣaṇamiti| kiṁ pāramārthikaṁ tattvam| (u) dravasnehasyandanāni apāṁ nāmāntarāṇi| (pṛ) apāṁ karma dravaścakṣuṣā dṛśyamāno dharmaḥ| ato drava eva [lakṣaṇam] na tu snehaḥ syandanaṁ vā| (u) snehasyandanābhyāṁ dravo bhavati| snigdhaṁ hi adhomukhaṁ yāti| ato dravaḥ syandaḥ| snehasyandau cāpāṁ lakṣaṇam| dravastu apāṁ karma|
(pṛ) laghusamudīraṇatvaṁ vāyorlakṣaṇamuktam| [tatra] laghutvamanyat samudīraṇatvamanyat| laghutvaṁ sparśāyatanasaṅgṛhītam| samudīraṇatvaṁ rūpāyatanasaṅgṛhītam| kimidānīṁ vāyurdharmadvayātmakaḥ sambhavati| (u) laghutvaṁ vāyorlakṣaṇam| samudīraṇatvaṁ vāyoḥ karma| karmaṇā saṁyujya [lakṣaṇa]muktam| (pṛ) nāsti samudīraṇalakṣaṇam| sarvadharmāṇāṁ kṣaṇikatvāt| nānyatra prāptirasti| anyatra prāptirhi samudīraṇamucyate| prāptigamanasamudīraṇānāmekārthatvāt| (u) karmeti kevalaṁ lokasatyato vadāmaḥ na tu paramārthataḥ laghudharmamupādāya deśāntare jananadharmaḥ karmeti saṁjñāṁ labhate| tasminneva samaye gacchatītyucyate| (pṛ) laghutvamaniyatalakṣaṇam| kasmāt| anyonyamapekṣya satvāt| yathā daśapalaṁ vastu viṁśatipalavastvapekṣya laghu pañcapalavastvapekṣa tu guru| (u) gurutvaparimāṇadharmaścittādi dharmamupādāya anyonyamapekṣya cāsti| yathā kaściddharmaḥ anyamapekṣya dīrghaḥ| kaścittu dharmo'nyamapekṣya hrasvaḥ| sāmānyalakṣaṇantu [yat] cittamupādāyāsti tadeva lakṣaṇam| yadi laghutvadharmo'nyonyāpekṣitatvānnāsti| etadādyapi na syāt| na tu tadyujyate| ato'nyonyāpekṣikatvaṁ na samyagdhetuḥ|
kiñca laghutvaṁ nānyonyāpekṣaṇādasti| kintu atulyamasti| atulyaṁ vastu yathā dṛtimadhyagato vāyuḥ| ato nāpekṣyāsti| kevalaṁ gurutvadharma āpekṣikaḥ| vigatagurukaṁ vastu atulyam| (pṛ) yadyatulyaṁ vastu laghu ityucyate| gurutvavarjitā anye rūpādayo dharmā atulyatvāt laghavaḥ syuḥ| tattu na yujyate| ato bhavaduktaṁ na laghulakṣaṇama| (u) na vayamaṅgīkurmo rūpādīn vihāya dharmāntaraṁ guru bhavatīti| rūpādaya eva dharmāḥ kecit tulyasvabhāvā utpadyante| yathā khakkhaṭamakhakkhaṭaṁ balamabalaṁ navaṁ purāṇamupacitamanucitaṁ kṣīṇamakṣīṇaṁ sthūlaṁ sūkṣmam ityādayaḥ| te'pi na rūpādīn vihāya santi| evaṁ gurulakṣaṇamapi| ayaṁ rūpādisaṅghāto yadi pārthiva āpyo vā| tadā tulyo bhavet| yadi vāyavīyastaijaso vā| tadā na tulyaḥ syāt|
(pṛ) yadi gurutvadharmo na rūpādīn vihāyāsti| laghatvamapi rūpādīn vihāyana syāt| (u) satyamevam| rūpādīn vihāya nāsti pṛthag laghutvam| kintu rūpādigaṇakalāpo laghurbhavati| (pṛ) maivam| gurulaghutvavikalpo'vaśyaṁ kāyendriyeṇeṣyata ityato na gururlaghuḥ rūpādisaṅghātaḥ| (u) te ca khakkhaṭādayaḥ kadācit cakṣuṣā kadācit śrotrādīnā vikalpyante| te ca khakkhaṭādayaḥ padārthā na rūpādīn vihāya santi| tathā gururlaghurapi| [tatra] yadyapi kāyendriyaṁ vyāpriyate| na [tāvatā] punastat lakṣaṇāntaraṁ bhavati| na ca kāyendriyamaspṛśya kāyavijñaptimutpādayati| idaṁ gurutvalakṣaṇaṁ kāyenāspṛṣṭamapi [tasya] vijñaptimutpādayati| yathā gurudravye dravyāntargatāpekṣayāpi tadgurutvaṁ jñāyate| (pṛ) na tasmin samaye jñāyata idaṁ gurulakṣaṇamiti| (u) yathā parihitavastraḥ puruṣo'spṛṣṭo'pi jñāyate [ayaṁ] balavān abalavān iti| tathā gururlaghurapi| kasmāt| vividhebhyaḥ sparśebhyo vividhāḥ kāyavijñaptayo bhavanti| yathā kadācidāvedhapīḍanābhyāṁ kaṭhinasukumāra [sparśa] vijñaptirjāyate| kadācidutkṣepaṇakampanābhyāṁ gurulaghuvijñaptirjāyate| kadācidādānasaṁsparśābhyāṁ dṛḍhabalbajavijñaptirbhavati| kadācit saṁsparśapratighātābhyāṁ śītoṣṇavijñaptirbhavati| kadācinmārjanaparāmarśābhyāṁ karkaśaślakṣṇavijñaptirbhavati| kadācidabhiṣavasaṁmardābhyāṁ balīyastundilavijñaptirbhavati| chedanavedhanābhyāṁ daṇḍāghātena vā dhātvantaravijñaptirbhavati| kecitsparśāḥ sadākāyagatāḥ na śītoṣṇādivat bāhyamapekṣyāgāminaḥ yaduta praśrabdhisukhaṁ styānaprakarṣaḥ astyānaprakarṣaḥ rogo viśeṣovā kāyataikṣṇyaṁ kāyamāndyam ālasyagurutā mūrchā unmādaḥ pakṣavāyujṛmbhaṇabubhukṣāparitarṣaṇaparitarpaṇasukhāsukhalolupatājaḍatādayaḥ sparśāḥ| [te] pratyekaṁ pṛthak pṛthagvijñaptijanakāḥ|
(pṛ) yat gurulaghulakṣaṇaṁ sa rūpādisaṅghāta eva| kathaṁ tadrūpādīnāṁ kāyavijñaptiṁ prati pratyayatvam| (u) na rūpādisaṅghātasya kāyavijñaptiṁ prati pratyayanavyāpāraḥ| kevalaṁ tadavayavasparśaḥ kāyavijñaptiṁ prati pratyayaḥ| yathā khakkhaṭākhakkhaṭatvādayo rūpādisaṅghātavartino'pi cakṣuṣā dṛṣṭvā jñātuṁ śakyante| yathā ca praśrabdhisukhādayo rūpādisaṅghātātmakakāyenāpi vijñāya vikalpyante| tathedamapi|
yadi gururlaghuḥ sparśamātram [ityabhyupagamyate] ko doṣaḥ kimanayā rūpādisaṅghātavikalpakriyayā| (u) yathā laukikā vadanti pratnadhānyaṁ pūtidhānyamiti| idaṁ pratnapūtila kṣaṇaṁ rūpādibhyo'nyat syāt| vastutastu na tathā| rūpādīnāṁ prāthamika utpādaḥ pratnamityucyate| yadīdaṁ pratnalakṣaṇaṁ rūpādisaṅghāta eva| kathaṁ gurulakṣaṇaṁ na tathā| (pṛ) yadi laghugurvādayo rūpādisaṅghātā eva| laghulakṣaṇañca vāyau tejasi ca vartate| tadā laghutvabahulo rūpādisaṅghāto vāyuḥ syāt| tathā cetteja eva vāyuḥ syāt| (u) yatna [ya]llakṣaṇabāhulyaṁ [tasya] tanmahābhūtamiti nāma| tejasi laghūṣmalakṣaṇañcāsti| ūṣmabahulamityatasteja ityucyate| na tu laghutvabāhulyādvāyurbhavati| vāyau laghutvamātramasti| na tūṣma| ato laghumātreṇākhyā bhavati| nāsmākaṁ laghumātreṇa vāyurbhavati| kiṁntu yo laghuḥ san samudīraṇasya hetuṁ karoti| sa vāyurityucyate| yathoktaṁ sūtre-laghusamudīraṇalakṣaṇo vāyuriti| tatra laghutvaṁ vāyorlakṣaṇaṁ samudīraṇatvaṁ vāyoḥ karma|
(pṛ) vāyuḥ parvatamapi avamūrdhayati| yadi| laghudravyam| kathaṁ tathā kuryāt| (u) vāyuḥ sthūlaḥ san baliṣṭho bhavati| tathā prabhāvakṣamo bhavati| yathā kadācidvāyuralpakaṁ tṛṇaṁ kampayati| kadācitparvatamunmūlayati| īdṛśaṁ vāyoḥ karmeti jñātavyam|
(pṛ) pṛthivyādimahābhūtāni kimaviśeṣeṇa rūparasagandhasparśasaṅghātāḥ| (u) nāsti niyamaḥ| yathā pṛthivyāṁ santi rūparasagandhasparśāḥ| kadācit kevalaṁ rūpasparśau staḥ yathā suvarṇajatādiṣu| apsu kadācit rūparasagandhasparśāḥ santi| kadācit trayo rūparasasparśāḥ santi tejasi kadācit rūparasagandhasparśāḥ santi| kadācit trayo rūpagandhasparśāḥ santi| kadācitkevalaṁ rūpasparśau staḥ| ato nāsti niyamaḥ|
(pṛ) vāyoḥ sparśaḥ kīdṛśaḥ| (u) śītoṣṇakaṭhinasukumārādayaḥ sparśāḥ yanmahābhūtasantatāvavinirbhāgavartinaḥ tasya mahābhūtasya sparśā iti jñātavyam| (pṛ) bhiṣajo vadanti vāyurūpaṁ kṛṣṇamiti| kiṁ pāramārthikam| (u) vāyuḥ kṛṣṇarūpasya hetuḥ| yathā vātarogiṇo mukhe tiktaraso'stīti na sa bhiṣagvavati vāyau raso'stīti| tadā vāyū rasasya heturiti bhavati| (pṛ) kecidvadanti vāyuḥ śīto na tu laghuriti| kiṁ paramārthikam| (u) nāsti yaḥ śītaḥ sa vāyuriti| yathā himaṁ śītaṁ sat na vāyurbhavati| vāyuśaityañcānyat| kasmāt| yathoṣṇavāyuranuṣṇāśītavāyuśca vāyurityākhyāyate| ato laghutvāśrayaḥ saṅghāto vāyurbhavati| kiñca rūparahitasparśādidharmajanano vāyuḥ| na tu [yat] śītaṁ [sa] vāyuḥ|
(pṛ) vāyu rūparasavattve ko doṣaḥ| (u) vāyau rūparasau nopalabhyete| sattve'pi saukṣmyānnopalabhyata iti vaktuścitta eva saṁjñānusmaraṇavikalpaḥ syāt yaduta vāyau rūparasau sta iti| natvidaṁ yujyate| na hi vayaṁ vadāmaḥ satkāryam| tasmāt yatphala upalabhyate nāvaśyaṁ taddhetau pūrvamasti| ayaṁ caturṇāṁ mahābhūtānāṁ paramārthaḥ siddhaḥ||
caturmahābhūtalakṣaṇavargaścatuścatvāriṁśaḥ|
45 indriyaprajñaptivargaḥ
(pṛ) cakṣurādīnīndriyāṇi kiṁ caturmahābhūtaiḥ sahaikāni utānyāni| (u) karmataścatvāri mahābhūtāni pratītya cakṣurādīnīndriyāṇi bhavanti| ataścaturmahābhūtebhyo nānyāni| cakṣurvikalpayan bhagavānevaṁ vacanamāha yaccakṣuṣi māṁsapiṇḍe khakkhaṭaṁ kharagataṁ sa pṛthivīdhāturiti| kasmāt| khakkhaṭādivikalpamātraṁ, na punaranyadasti cakṣuḥ| bhagavān cakṣuḥ śūnyamiti janānāṁ jijñāpayiṣayaivedṛśaṁ vacanamāha| tathā no cet cakṣuṣi khakkhaṭādikamanyadasti khakkhaṭādau vā anyadāsti cakṣuḥ [iti]khakkhaṭādīnāṁ vikalpe'pi nāsti kaścanopakāraḥ| ataḥ sarvāṇīndriyāṇi na caturmahābhūtebhyo'nyāni| ṣaḍdhātusūtre coktaṁ-ṣaḍdhāturayaṁ puruṣa iti| yadīndriyāṇi [na] caturmahābhūtebhyo'nyāni| tadā cakṣurādīni na puruṣapratyayā iti sidhyati| rūpādīnupādāya catvāri mahābhūtāni bhavanti| tathā śabdo'pi puruṣapratyaya iti sidhyet| ṣaḍdhātumātre puruṣa iti prajñapyate| ato jñāyata indriyāṇi na caturmahābhūtebhyo'nyānīti|
kaścidbhikṣurbhagavantaṁ pṛcchati katamaccakṣuriti| bhagavān pratyāha-catvāri mahābhūtānyupādāya rūpi anidarśanaṁ sapratighaṁ cakṣuḥ iti| ato na caturmahābhūtebhyo'nyaditi jñāyate| ayaṁ bhikṣustīkṣṇendriyaḥ prājñaḥ| tasya cakṣurādiṣu kāṁkṣā samapadyata| laukikāḥ sarve prajānanti rūpadarśanaṁ cakṣuryāvat sparśanaṁ kāya iti| tasya bhikṣoścakṣurādīndriyeṣu nāstīti śaṅkodapādi| kasmāt kecidācāryā vadanti pañcasvabhāvāḥ pañcendriyāṇīti| anye kecidvadanti ekasvabhāvā iti| [ato]'yaṁ bhikṣurbhagavataḥ śāsanamimāṁsayā bhagavantaṁ papraccha| pañcendriyāṇi caturmahābhūtamayānīti parididṛkṣayā bhagavān pratyāha-cakṣurbhikṣo [ādhyātmikamāyatana] catvāri mahābhūtānyupādāya rūpamanidarśanaṁ sapratighamiti| yo dharmo dravyasan na sa upādāyāsti| prajñaptimupādāya dharmaḥ prajñaptireva| yathā vṛkṣānupādāya vanam|
(pṛ) kecidvadanti rūpaprasādhanaṁ cakṣuriti| katamatpāramārthikam| (u) yatprasādhanaṁ tadaprasādhameva| karmahetujāni catvāri mahābhūtāni cakṣurādīndriyāṇītyākhyāyante| tathā nocet asya bhikṣoścakṣurādiṣu indriyeṣu śaṅkā naivocchidyeta| kasmāt| bhagavān prāha-cakṣurādīnindriyāṇi catvāri mahābhūtānyupādāya bhavantītyato'yaṁ bhikṣurjānāti adravyasan cakṣurdharma iti| ato jñāyate cakṣurādīni na caturmahābhūtebhyo'nyānīti| bhagavān cakṣuṣaḥ śūnyatvapradarśanāya tatra catvāri mahābhūtāni vikalpayati| yathā prajñayā aprapañcayitā vadati-ayaṁ kāyaḥ ṣaṭsu dhātuṣu vibhaktaḥ yat khakkhaṭaṁ kharagataṁ sa pṛthivīdhāturityādi pratyavekṣeteti| evaṁ pañcadhātubhyo viraktasya ekaṁ vijñānamātramasti| tadyathāpi godhātakasya| hastipadopamasūtre catvāri mahābhūtāni vikalpitāni na punaścakṣuḥ| yadyasti pṛthak cakṣuḥ, vikalpyeta| vātsaputrīyādaya abhidharmikā api īdṛśaṁ vacanaṁ kurvanti| aduṣṭatvāt śraddhātavyaṁ syāt|
(pṛ) pañcendriyāṇi caturmahābhūtebhyo'nyāni| kasmāt| cakṣurādīni cakṣurādyāyatanasaṁgṛhītāni| catvāri mahābhūtāni spraṣṭavyāyatanasaṁgṛhītāni| cakṣurādīnyādhyātmikāyatanāni| catvāri mahābhūtāni bāhyāyatanāni| cakṣurādīnīndriyāṇi, catvāri mahābhūtāni anindriyāṇi| cakṣurādīni bhautikarūpaprasādhanāni| na tathā catvāri mahābhūtāni| ato jñāyata indriyāṇi na caturmahābhūtāni|
(u) ekameva vastu pratyayavaśānnānocyate| yathā śraddhādīni pañcendriyāṇyapi saṁskāraskandha ityākhyāyante| yāni catvāri mahābhūtāni karmajāni cakṣurādisaṅgṛhītāni [tāni] ādhyātmikamāyātanam indriyam iti ca kathyante| tānyeva [indriya]prasādhanāni| yathā cakrādayaśśakaṭasādhanāni| cakrameva hi śakaṭam| tathedamapi|
(pṛ) maivam| yathā śraddhā nāma cittaprasādaḥ| anyā ca śraddhā anyat cittam| tathedamapi| (u) na yujyata [idam] yathā prasādamupādāya āpaḥ sphaṭikam| āpa eva prasannā āpa iti prasāda āpa eva| evaṁ pratilabdhaśraddhāsphaṭikaṁ cittastrotaḥ prasādaḥ| ayaṁ cittaprasādaśca cittameva| na vayamasmin śāstre vadāmaścittādanyadasti śraddheti| ato nāyaṁ dṛṣṭāntaḥ sambhavati| indriyāṇi ca prajñaptayaḥ| na ca prajñaptiḥ tatsādhanahetoranyeti vaktuṁ śakyate|
(pṛ) ekamityapi na vaktuṁ śakyate| (u) caturmahābhūtaprasādhita indriyamiti prajñapyate| na caturmahābhūtamātramidriyam| ato jñāyate indriyāṇi na caturmahābhūtebhyo'nyānīti||
indriyaprajñaptivargaḥ pañcacatvāriṁśaḥ|
46 indriyavikalpavargaḥ
(pṛ) indriyeṣu kiṁ mahābhūtaṁ nyūnaṁ kimadhikam| (u) na kiñcit nyūnamadhikaṁ vā| (pṛ) yadi sarvāṇi bhūta [mayā] ni| kasmātkiñcidrūpaṁ paśyati| kiñcinna paśyati| (u) sarvaṁ karmajam| karmajacākṣuṣacaturmahābhūtabalaṁ rūpaṁ paśyati tathānyānyapīndriyāṇi| (pṛ) yadi karmajam| kasmānnaikendriyeṇa sarvān viṣayān jānāti| (u) idaṁ karma pañcadhā vibhaktam| kiñcitkarma darśanasya hetuṁ karoti| yathā pradīpadānaṁ cakṣurindriyavipākam| tathā śabdādīnāmapi| karmaviśeṣāt indriyabalaṁ bhidyate| (pṛ) yadīdaṁ karmabalam| indriyāṇāṁ kāpekṣā| karmajaṁ vijñānamātraṁ sarvaviṣayān gṛhṇīyāt| (u) maivam| pratyakṣaṁ paśyāmaḥ khalu anindriyāṇāṁ vijñānaṁ notpadyata iti| tathā hi yathāndho na paśyati| na badhiraḥ śṛṇoti| pratyakṣadṛṣṭe vastuni nirarthikā pratyayatā syāt| naitaddūṣaṇaṁ bhavati| dharmatā ca tathā-ya indriyavirahitāḥ teṣāṁ vijñānaṁ notpadyata iti| na bāhyāni catvāri mahābhūtāni anindriyāṇi janayanti iti dharmatā tadapekṣeta| indriyālaṅkṛtāḥ sattvānāṁ kāyā ityataḥ karmajam| yathā dhānyakāraṇakarmapratilambhāt dhānyaṁ bījāṅkurakāṇḍanālapatrāṇyapekṣyāpi kramaśo jāyate| evamidamapi|
(pṛ) kasmānna tathā cittam| yathā cakṣurvijñānaṁ cakṣurindriyakaṁ samanantaraniruddhacittamupādāya ca bhavati| cittantu samanantaraniruddhacittamātrendriyakam| na punarasti cakṣurādīnāmiva indriyāyatanam| vaktavyaśca pratyayaḥ| (u) niyatānāṁ pañcaviṣayāṇāṁ niyatāni pañcavijñānāni santi| naivaṁ cittasya| cittadharmaśca tathā syāt-yat samanantaraniruddhacittendriyakaṁ bhavati nānyatkiñcidapekṣata iti| yathātītānāgatadharmā asanto'pi manasa ālambanāni bhavanti| cittacaittā apyevamitīdamapi yujyate| idañca bhavatāṁ siddhāntena samam| bhavatāṁ siddhāntaśca-rūpādiviṣayeṣu vijñānamindriyamapekṣyotpadyate|
samanantaraniruddhacittamapekṣya manovijñānamutpadyata iti|
(pṛ) yadi manovijñānasya na punarindriyamasti| kutrāśritya bhavati| (u) caturmahābhūtakāyamāśritya bhavati| (pṛ) ārūpyadhātau ka āśrayaḥ| (u) ārūpyadhātuvijñānasya na kaścanāśrayo'sti| dharmateyaṁ yannirāśrayaṁ tiṣṭhatīti| kasmāt| lakṣaṇaviśeṣāt| manovijñānameva jānāti asti nāstīti| rūpiṇa āśrayo bhavati| arūpamapi tiṣṭhatīti ārūpyadhātāvapi nirāśrayaṁ tiṣṭhati| pratyayasāmagryā vijñānamutpadyate| yathoktaṁ sūtre-manaḥ pratītya dharmāṁśca manovijñānamutpadyata iti| asya ka āśrayaḥ| nāsti tu puruṣāṇāmiva bhittyādiḥ| sarve dharmāḥ prakṛtipratiṣṭhāḥ||
indriyavikalpavargaḥ ṣaṭcatvāriṁśaḥ|
47 indriyāṇāṁ samabhūtatāvargaḥ
(pṛ) tīrthikā vadanti-pañcendriyāṇi pañcabhūtebhyo jātānīti| kiṁ paramārthikam| (u) na [tebhyo jātāni]| kasmāt| ākāśasyābhāvāt| idañca dīpitameva| tasmānna pañcabhūtebhyo jātāni|
(pṛ) tīrthikā vadanti-cakṣuṣi tejomahābhūtaṁ bahulam| kasmāt| karmasārūpyahetoḥ| pradīpadānamupādāya cakṣurlabhate| yathokta sūtre-paṭaṁ datvā rūpaṁ labhate| annaṁ datvā rūpaṁ labhate| annaṁ datvā balaṁ labhate| yānaṁ datvā sukhaṁ labhate| pradīpaṁ datvā cakṣurlabhate| iti| ataścakṣuṣi tejomahābhūtaṁ bahulam| cakṣuścālokamapekṣya paśyati| ālokavigataṁ na paśyati| ato jñāyate tejomahābhūtaṁ bahulamiti| tejaśca sudūraṁ prakāśayati| saprabhatvāt cakṣuḥ sudūraṁ rūpaṁ pratihanti| vadanti ca mriyamāṇasya cakṣuḥ sūryaṁ pratigacchatīti| ato jñāyate sūryo mūlaprakṛtiriti| cakṣurniyamena rūpameva paśyati| rūpañca taijasamityataḥ punarātmabhāvameva paśyati| evamākāśapṛthivyabvāyava indriyato nyūnādhikāḥ| mriyamāṇasya śrotramākāśaṁ pratigacchati| śrotraṁ niyamena śabdaṁ śṛṇoti| śabdaścākāśa[gataḥ]| evanyānyānyapi| ata indriyeṣu mahābhūtāni nyūnādhikāni bhavanti| [na samāni]| iti|
atrocyate| yadbhavānavocat-karmasārūpyahetoriti| tadayuktam| kasmāt| kiñciddarśanaṁ saphalaṁ vinā karmasārūpyahetoḥ| yathā vadanti-annaṁ datvā pañcavastu-vipākān labhata iti| yadi cakṣuṣi tejo bahulam| pradīpādibāhyālokamanapekṣya [paśyet]| yadi bāhyālokāpekṣiṇo'pi cakṣuṣastejo bahulam| tadā śrotrādīndriyeṣvapi ākāśādayo bahulāḥ syuḥ| na bāhyākāśādīnapekṣeran| vastutastu bāhyānapekṣante| ato'hetuḥ| āpaścakṣuṣa upakurvanti| yathā kṣālitacakṣuṣkasya puruṣasya cakṣuḥ sphuṭameva pratyeti| tadā abbahulaṁ syāt| tejaśca cakṣurvināśayati yathā sūryaprabhādayaḥ| yadīme svaprakṛtayaḥ, nātmānaṁ vighaṭayeyuḥ| ato jñāyate na tejo[bahulam] iti| divyaṁ cakṣurālokamantarāpi rūpaṁ paśyati| ato na taijasaṁ cakṣuḥ| candrikāyāñca rūpaṁ draṣṭuṁ śaknoti| candraśca na tejaḥprakṛtikaḥ| tathā cakṣuṣo dharmaśaktirapi| kiñciccakṣurālokamapekṣya paśyati| kiñcidanapekṣyāpi paśyati| yathā cakṣurākāśādipratyayaṁ labdhvā rūpamaprāpyāpi sudūraṁ paśyati| īdṛśī cakṣuṣo dharmatā| ato na kāryaḥ saṁjñānusmaraṇavikalpoi yaduta tejobahulaṁ [cakṣu]riti|
yadbhavānavocat-ālokamantarā na paśyatīti| yadyākāśaṁ manaskāraṁ rūpañcāntarā na paśyati| tadā ākāśādayo'pi bahulāḥ syuḥ| na hi sarvaṁ cakṣurbāhyālokamapekṣate| yathā ulūkādayaḥ pakṣiṇo viḍālasṛgālādayastīryañca bāhyāmālokamanapekṣyāpi draṣṭuṁ śaknuvanti| ato na tejobahulam| tejaḥ prajvalat sadoṣmalakṣaṇam| cakṣustu na tathā|
yadbhavānavādīḥ-cakṣuḥ saprabhatvāt sudūraṁ rūpaṁ patihantīti| tad dūṣitameva| niṣprabhatvāccakṣuṣaḥ| yaduktaṁ sūryaṁ pratigacchatīti| cakṣustadā nityaṁ syāt| sūryādayaśca nendriyāṇi| cakṣuḥ kasmāt pratigacchati| yadi sūryo mriyate| sūryendriyaṁ sūryaśca kutra punaḥ pratigacchati| ato'yuktam| upari devānāṁ mriyamāṇānāṁ cakṣuḥ kutra pratigacchati| tata upari sūryābhāvāt| ākāśamakriyaṁ sat apratiśaraṇaṁ bhavati| indriyāṇi na pratigacchanti| saṁskṛtadharmāṇāṁ kṣaṇikatvāt|
yadbhavatoktaṁ-cakṣurniyamena rūpameva paśyati| rūpañca taijasamityataḥ punarātmabhāvameva paśyatīti| nedaṁ yuktam| nirupayogahetutvāt| śabda ākāśagata ityādirapi evaṁ [vācyaḥ]| tasmādindriyeṣu mahābhūtāni nyūnādhikāni bhavantīti bhavadvacanaṁ dūṣitameva|
(pṛ) kecidācāryā āhuḥ-ekamindriyamekasvabhāvam| iti| pṛthivyāṁ [kevalaṁ] guṇabahutvāt gandho'sti gandhajñānotpādakaḥ| abtejovāyuṣu rūparasasparśāḥ santi iti rūparasasparśajñānotpādakā bhavanti| kiṁ pāramārthikam| (u) uktapūrvaṁ mayā nāsti niyama iti| pṛthivyāṁ gandho'nye'pi santi| ato'hetuḥ| mahābhūtāni ca sambhūya sambhavanti| na hi dṛśyate kācitpṛthivī abādiviyuktā| yadi gandhavattvāt pṛthivī gandhajñānotpādinī| rūpādijñānopādinyapi syāt| guṇacatuṣṭayopetatvātpṛthivyāḥ|
(pṛ) gandhamātraṁ pṛthivyāmasti| ghrāṇaṁ pārthivamityato gandhamātraṁ jñāpayati| (u) pṛthivīguṇaḥ pṛthivīmātre'sti| ghrāṇaṁ kṣīṇa[gandha]jñānaṁ syāt| apāṁ śītasparśamātraṁ tejasa uṣṇasparśamātraṁ jivhācakṣurbhyāṁ jñātuṁ śaknuyāt| na tu yujyate vastutaḥ| dravyaṁ nāstīti indriyaṁ nāsti| indriyāṇāṁ balavṛttirviṣayasaṁyogāt jñānaṁ janayatīti| saṁyoge ca bhagne nendriyavṛttiḥ| tasmānaikasvabhāvamindriyam||
indriyāṇāṁ samabhūtatāvargaḥ saptacatvāriṁśaḥ|
48 na vijānātīndriyavargaḥ
(pṛ) indriyāṇi viṣayān kiṁ prāpya vijānanti utāprāpya vijānanti| (u) nendriyaṁ vijānāti| kasmāt| yadīndriyaṁ viṣayaṁ vijānāti| tadā sarvān viṣayānekakālaṁ vijānīyāt| vastutastu na vijānāti| ato vijñānaṁ vijānāti| bhavato hṛdayam-yatkecidvadanti indriyaṁ vijñānamapekṣya saha vijānāti na tu vijñānaviyuktaṁ vijānātīti| tadayuktam| na kaściddharmo'nyaṁ dharmamapekṣya kiñcitkartuṁ samarthaḥ| yadīndriyaṁ vijānāti| kā vijñānasyāpekṣā| yadīndriyaṁ vijānāti idamindriyakarma idaṁ vijñānakarma iti vivektavyam|
(pṛ) prakāśanamindriyakarma| vijñāpanaṁ vijñaptikarma| (u) nāyaṁ viveko [yuktaḥ]| katamat prakāśanam| bhavatāṁ śāsane śrotrādīnīndriyāṇi na tejaḥprakṛtikāni iti na prakāśayeyuḥ| yadīndriyāṇi vijñānasya pradīpakalpāni| tadendriyāṇi punaḥ prakāśakāni syuḥ| yathā pradīpaḥ| tadā prakāśakasya punaḥ prakāśaka ityevamanavasthā syāt| yadi punaḥ prakāśakaṁ vināpi indriyamātraṁ prakāśayati| [tadā] vinendriyāmapi vijñānamātraṁ vijānīyāt| ataḥ prakāśanaṁ nendriyakarma| kiñcendriyaṁ na vijānāti| yathā pradīpaḥ prakāśayannapi na vijānāti| ato'vaśyaṁ vijñānasyāśrayakṛtyaṁ karotīdamindriyakarma| ato vijñānamātraṁ vijānāti| nendriyāṇi| sati vijñāne jñānaṁ nāsati| yathā sati tejasi ūṣma nāsati iti|
(pṛ) sūtra uktaṁ-cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī syāditi| tathā śrotrādīnyapi| ato jñāyate cakṣūrūpaṁ gṛhṇātīti| cakṣurādīnīndriyāṇi yadi na vijānanti| kenendriyatvam| uktañca sūtre-vayaṁ māṇavakāḥ susūkṣmamaṣi vastu jānīmaḥ| tadyathā cakṣurbhyāṁ dṛśyata iti| yadi cakṣurna paśyati| tadā jinaurasā na kiñcana paśyeyuḥ| nedaṁ saṁbhavati| ata indriyāṇi niyamena viṣayān gṛhṇanti| indriyeṇa viṣayo gṛhyate vijñānena vikalpyate ityayamevendriyavijñānayorbhedaḥ|
(u) sūtre bhagavān svayamāha-cakṣu[brāhmaṇa]dvāraṁ[yāvadeva] rūpāṇāṁ darśanāya iti| ataścakṣurna paśyati| cakṣuṣā dvārībhūtena tatrasthaṁ vijñānaṁ paśyati| ata ucyate cakṣuḥ paśyatīti| (pṛ) āha ca-mano dvāraṁ [yāvadeva] dharmāṇāṁ vijñānāye ti| kiṁ sambhavati manasā dvārībhūtena vijānātīti| (u) mano [vijñānasyā]pi samanantaraniruddhaṁ cittaṁ dvāram| ato na mano vijānāti| manovijñānantu vijānāti| sūtre bhagavānāha-cakṣuḥ priyarūpāṇi kāmyati| iti| cakṣurhi rūpaprakṛtikamaviveki| ato na vastutaḥ kāmyati| tadvijñānameva kāmyati| kiñcāha bhagavān-cakṣurvijñeyāni rupāṇi iti| vijñānaṁ rūpaṁ vijānāti| na cakṣuḥ| kiñca laukikā vyavaharanti-cakṣuḥ paśyati śrotraṁ śṛṇoti iti| tadbhagavānapyanuvadati| kimiti rūpamātraṁ draṣṭavyaṁ nānyat| āha ca bhagavān-paśyāmi rāgādīn doṣān iti| candraḥ kṣīṇa iti laukikānāṁ vacanaṁ bhagavānapyanuvadati| yathā daridraḥ puruṣaḥ prabhuriti nigadyate| tathā bhagavānapyanuvadati| nahi tathāgato lokaiḥ saha vivaditumabhilaṣati| yathā mṛgāramātā ityādi| ato jñātavyaṁ vyavahārānuvartanādbhagavānāha cakṣuḥ paśyatīti|
(pṛ) loke kasmādevaṁ vyavaharati| (u) cakṣuṣo vijñānāśrayahetutāmanusṛtya tasmin hetau paśyatīti vadanti| yathā vadanti sa puruṣaḥ paśyati ayaṁ puruṣaḥ paśyatīti| yathā ca vadanti janāḥ puṇyapāpādīni kurvanti| tathāgatā devā ṛṣayaśca paśyantīti| yathā ca vadanti vāmacakṣuṣā paśyati dakṣiṇacakṣuṣā paśyatīti| vadanti ca sūryācandramasābhyāṁ paśyati sūryācandramasau paśyataḥ| kadācidakāśaṁ paśyati| kadācinmadhyaṁ paśyati yat dvāramadhyaṁ [tat] paśyati iti| dagdhe padārthe vadanti ayaṁ dahati| sa dahati iti| kadācidvadanti tṛṇendhanaṁ dahati| gopurīṣaṁ dahati| tailaṁ dahati| dhṛtaṁ dahati| tejo dahati| sūryo dahati iti| vastutastu agnireva hahati| anyāni dahatīti prajñaptyā vyavahriyante| sa vyavahāro na pāryantikaḥ| vaktavyañca cakṣuṣā dvāreṇa rūpaṁ paśyatīti| cakṣuḥ puruṣāṇāmupabhogopakaraṇam| puruṣāḥ prajñaptikāriṇa iti upabhogopakaraṇena bhavitavyam| cakṣurupādāya vijñāne paśyati cakṣuḥ paśyatīti vyavahāraḥ| yathā mañcastheṣu puruṣeṣu krośatsu mañcāḥ krośantīti vyavahāraḥ| cakṣuḥpratisaṁyuktaṁ vijñānakarma ityatastatra cakṣuṣi vijñānakarma vyavaharanti| yathā hastapādapratisaṁyukte puruṣe vartamānaṁ puruṣakarma hastakarmeti vyavaharanti| cakṣurvijñānasya hetuścakṣuḥ| kāraṇe kāryopacāraḥ| yathā vadanti amukaḥ puruṣo'mukaṁ grāmaṁ dahatīti| yathā ca vadanti suvarṇa mattīti| suvarṇa māyuḥ| tṛṇāni gopaśava iti| idaṁ sarvaṁ kāraṇe kāryopacāraḥ| evaṁ cakṣurbhyomutpannaṁ vijñānaṁ rūpaṁ paśyatītyataścakṣuḥ paśyatīti vyavaharanti| cakṣuḥsannikṛṣṭe vijñāne rūpaṁ paśyati cakṣuḥ paśyatīti vyavahāraḥ| yathā gaṅgāsannikṛṣṭe ghoṣe gaṅgāyāṁ [ghoṣa] iti [vadanti]| cakṣuṣā cākṣuṣaṁ vijñānaṁ vivicyata ityataścakṣuṣi cākṣuṣavijñānakarmāropyate| yathā daṇḍī brāhmaṇa iti| cakṣuścākṣuṣavijñānaṁ sādhayatītyatastatra cakṣurvijñānakarmocyate| yathā dhane prahīṇe puruṣaḥ prahīṇa iti vadanti| pravivṛddhe ca dhane pravivṛddhaḥ puruṣa iti| cakṣurvijñāne cakṣuṣā saṁyujya paśyati sati cakṣuḥ paśyatīti vadanti| yathā vṛkṣe puruṣeṇa saṁyujya chidyamāne sati puruṣo vṛkṣaṁ chinnattīti vyavahāraḥ| yathā vā kṛṣṇavarṇasaṁyukte paṭe kṛṣṇaḥ paṭa iti vyavahāraḥ| sarve ca dharmā mithaḥ saṁkīrya vyavahriyante| yathā prajñākarma vedanādiṣūcyate| cakṣūṣā rūpaṁ paśyatīti vaktavye saṁkṣipya vyavaharantaḥ kevalamāhuḥ cakṣuḥ paśyatīti| yathā ca pāṣāṇamauṣadhamiti ekavedanāvaśā vyavahāraḥ|
yadbhavanāha apaśyataḥ kathamindriyatvamiti| bhavānidaṁ prativaktavyaḥ cakṣurādayaḥ pañcadharmā stadanyarūpādīnatiśerata ityata indriyamiti vyavahriyante| (pṛ) cakṣurādayaḥ pañcadharmāstadanyarūpādibhirmilitāḥ| daśeme dharmā na yugapadviṣayān vijānanti| yathā cakṣurādīnāṁ viyoge vijñānaṁ notpadyate, tathā yadi rūpādīnāṁ viyoge'pi vijñānaṁ notpadyate| tadā kena [teṣā] matiśayaḥ| (u) indriyairvijñānaṁ viśeṣyate cakṣurvijñānaṁ śrotravijñānamiti| yathā bheridaṇḍasaṁyoge śabdo bhavati| [tatra] bheryāḥ prādhānyāt bherīśabda iti vadanti| pṛthivīyavādisaṁyoge aṅkuro jāyate| [tatra] yavasya prādhānyāt yavāṅkura iti vadanti| tathā vijñānānyapi| āśrayato vyavahāro viśeṣyate na pratyayataḥ| rūpavijñānamityukte saṁśayaḥ prasajyate kimidaṁ cakṣurvijñānaṁ kiṁ vā rūpaṁ pratītya manovijñānamiti| indriye'sti vijñānaṁ na viṣaye| cakṣurādiṣu ātmasaṁmohanaṁ cittaṁ bhavati| vijñānasyāśraya āyatanamindriyaṁ na viṣayaḥ| svakāyasaṁkhyāte sthitamindriyaṁ na viṣaye| puruṣasyopabhogopakaraṇamindriyaṁ na viṣayaḥ| indriyaṁ sattvasaṁkhyātaṁ na viṣayaḥ| indriye'pratīkṣṇe vijñānaṁ na sphuṭaṁ bhavati| prasanne tu indriye vijñānaṁ viśadaṁ bhavati| indriyāṇāmuttamamadhyamādhamatvāt vijñānamanuvibhajyate| ebhiḥ kāraṇaiḥ prādhānyaṁ kathyate| indriyamasādhāraṇam| eko viṣayo bahūnāṁ puruṣāṇāṁ sādhāraṇa upalabhyate| indriyaṁ vijñānena sahaikakarmavipākaḥ| viṣayastu naivam| indriyaṁ hetuḥ viṣayaḥ pratyayaḥ| kasmāt| indriyabhedāt vijñānaṁ viśeṣyate na viṣayaḥ| yathā bījaṁ hetuḥ pṛthivyādayaḥ pratyayāḥ| bījabhedātparasparaṁ bhedaḥ| pratyayātiśayihetutvādindriyamityākhyāyate|
yadbhavānavādīḥ-vayaṁ māṇavakāḥ susūkṣmamapi vastu jānīmaḥ tadyathā cakṣurmyāṁ dṛśyate iti| idaṁ saṁvṛtitaḥ| laukikāścakṣuḥ paśyatīti vadantītyata āhuḥ tadyathā cakṣurbhyāṁ dṛśyata iti| yathā ha bhagavān-
muhūrtamapi cedvijñaḥ paṇḍitaṁ paryupāsate|
[kṣipraṁ dharmaṁ vijānāti] jihvā [sūpa]rasaṁ yathā|
acetanāpi jihvā tu na darvībhājanopamā|| iti|
jihvāśritaṁ mano jihvāvijñānaṁ janayatītyata āha jihvā [sūpa] rasaṁ vettīti| tathā cakṣurāśritya samutpanne vijñāne cakṣuḥ paśyatīti vadanti| ata āha-jinaurasāḥ paśyanti tadyathā cakṣurbhyāṁ dṛśyata iti|
yadbhavānavādīḥ-indriyeṇa viṣayo gṛhyate vijñānena vikalpyate iti| idaṁ pratyuktam| indriyasyāvijñātṛtvāt| na ca yūyaṁ bravītha indriyasyaivaṁ bhavati ahaṁ viśiṣṭalakṣaṇa iti| ata indriyāṇi na viṣayān gṛhṇanti| bhavatāṁ jñānāni nendriyamapekṣya jāyante| kasmāt| mahadahaṅkārādīni hi indriyebhyaḥ pūrvamutpadyante| bhavatāṁ mahadādīni tattvāni na santi| mūlaprakṛtyabhāvāt| bhavatāṁ śāsanaṁ-mūlaprakṛtivikārā mahadādīnīti| mūlaprakṛtiśca nāstītyuktameva| na tu nendriyamiti||
na vijānātīndriyavargo'ṣṭacatvāriṁśaḥ|
49 viṣayendriyasaṁyogaviyogavargaḥ
(pṛ) yadbhavānavocat-vijñānaṁ vijānāti nendriyamiti| tatprasādhitam| idānīṁ kiṁ viṣayendriyasaṁyogādvijñānamutpadyate kiṁ vā tadviyogāt| (u) cakṣurvijñānaṁ na prāptimapekṣya viṣayān vijānāti| kasmāt| candrādayo viprakṛṣṭapadārthā api dṛśyante| candrarūpaṁ na gandhavinirmuktamāgacchet| ākāśālokāvapekṣya rūpaṁ paśyati| yadi cakṣūrūpaṁ prāpnoti| tadā nāntarākāśālokau syātām| yathā cakṣuṣi pracchādite cakṣurna paśyati| ato jñātavyaṁ cakṣurvijñānaṁ na prāpya vijānāti| iti|
śrotrādivijñānaṁ dvividham-kiñcitprāpya vijānāti kiñcidaprāpya vijānāti| śrotraṁ ruditaṁ prāpya vijānāti| ghanagarjitamaprāpya vijānāti| anyāni trīṇi vijñānāni indriyaprāptaṁ vijānanti| kasmāt| dṛṣṭaṁ khalu trayāṇāmeṣāmindriyāṇāṁ viṣayaiḥ saṁyogāt vijñānaṁ labhyata iti| manaindriyamarūpi| ato'prāptaviṣayam| [viṣayaṁ] na prāpnoti|
(pṛ)cakṣūrūpamaprāpya vijānāti iti bhavadvacanamayuktam| kasmāt| asti cakṣuṣi raśmiḥ| ayaṁ raśmī rūpadarśanāya gacchati| raśmiścāyaṁ taijasaṁ dravyam| cakṣuśca tejaḥsamutpannam| tejasaḥ saraśmitvāt yadyaprāpya paśyati| kasmātsarvāṇi rūpāṇi na paśyati| cakṣūraśmirhi sapratighe'pi gacchati| avibhutvāt na sarvāṇi paśyati| yathoktaṁ sūtre-trayāṇāṁ sannipātaḥ sparśa iti| yadyaprāpnoti| kathaṁ sannipātaḥ| pañcendriyāṇi sapratighāni| viṣayeṣu pratihanyanta iti sapratighāni| ghrāṇaṁ gandhe jihvā rase kāyaḥ spraṣṭavye cakṣūrūpe śrotraṁ śabde yadyaprāptam| tadā apratigham| pratyutpanneṣu pañcaviṣayeṣu jñānamutpadyate| ataḥ pañca vijñānāni prāpya vijānanti| yadyaprāpya vijānanti atītamanāgataṁ rūpamapi vijānīyuḥ| na vijānanti vastutaḥ| bahupratyayasāmagryā ca jñānamutpadyate iti cakṣūraśmirviṣayasaṁyogāya gacchati| rūpe raśmiprāptirhi sannipātaḥ|
śabdo'pi śrotraṁ prāpya śrūyate| kasmāt| viprakṛṣṭadeśavartini puruṣe mandaṁ bhāṣamāṇe na śrūyate| yadi śabdaṁ rūpavadaprāpyāpi vijānāti| mandamapi śabdaṁ śṛṇuyāt| na tu śṛṇoti| ato jñāyate prāpya śṛṇotīti| śabdo dūrato'pi śrūyate| yadyaprāpya śrūyate| āvaraṇe satyapi śrūyeta| dūrataḥ śrūyamāṇaḥ śabdo na pratyāyayati| sannikṛṣṭaṁ śrūyamāṇassu pratyāyayati| aprāpya śravaṇe tu sa vibhāgo na syāt| ato jñāyate śabdaḥ prāpya śrūyata iti| kiñcānukūlavāyau śabdaḥ pratyāyayati| na pratikūlavāyau| ato'pi prāpya śrūyate| śabdaḥ sākalyena śrūyate| aprāpya śravaṇe tu na sākalyena śrūyeta| yathā rūpasyāprāptyā darśānāt na sākalyena darśanam| ato jñāyate na rūpasamaḥ śabda iti| aprāpya śravaṇe tu rūpasamaḥ syāt| yathā rūpasyekadeśaṁ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati| tathā śabdo'pi syāt| na vastutastathā bhavati| ato'prāpya na śrūyate|
yadbhavānāha-śrotrādīnīndriyāṇi viṣayamaprāpya vijānantīti| tadayuktam| śabdagandharūparasasparśā indriyamāgaccheyuḥ| yadidānīmindriyaṁ gacchatīti| tadyuktam| śrotrādīnāmindriyāṇāṁ nīraśmikatvāt| tejo mahābhūtamekameva saraśmikam| ato na gacchati| śabdaṁ yadi ghananibiḍaṁ jalādyāvṛtamapi śrotraṁ śrotuṁ śaknoti| yadi saraśmi, tadindriyam| naivaṁ śaknuyāt| ato jñāyate śrotrendriyaṁ nīraśmikamiti| śrotramandhakāre'pi viṣayaṁ vijānāti| yadi saraśmikam, nāndhakāre vijānīyāt| saraśmikamindriyañca diśamapekṣya vijānāti| ekāṁ diśaṁ draṣṭuṁ śaknoti naikasmin samaye sarvā diśo draṣṭuṁ śaknoti| yathā pūrvābhimukhaḥ puruṣaḥ pūrvāṁ diśaṁ rūpañca paśyati nānyā diśaḥ|
vadanti ca mano gacchatīti| ataḥ prāpya viṣayaṁ vijānāti| yathoktaṁ sūtre-
dūraṅgamamekacaramaśarīraṁ guhāśayam
sūryasya raśmiriva cittaṁ carati viprakīrṇataḥ|
matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ|]
parispandatīdaṁ cittaṁ svābhīṣṭañca yathā caratyadaḥ|| iti|
ataḥ ṣaḍviṣayān prāpya vijānanti|
atrocyate| raśmirgacchatīti bhavadvacanamayuktam| kasmāt| yathā puruṣo dūrataḥ sthāṇuṁ dṛṣṭvā saṁśete kimayaṁ puruṣa iti| yadi raśmirgarcchati| kasmāt saṁśayo bhavet| atisannikṛṣṭañca cakṣurna paśyati| yathā cakṣussaṁsaktaṁ tṛṇaroma na paśyati| ato raśmirgacchannapi atisannikarṣānna paśyati| yadi raśmistatra gacchati| kasmāt sthūlaṁ paśyati na sūkṣmaṁ vivecayati| rūpadarśane'sti dvibhāgaḥ yaduta pūrvasyāṁ paścimāyāṁ vā diśi rūpamiti| sannikṛṣṭaviprakṛṣṭavibhāgo'pyasti| yadi cakṣuḥ prāpya vijānāti| tādṛśavibhāgo na syāt| kasmāt| gandharasasparśeṣu nāyaṁ vibhāgo'sti| ato nayanaraśmiraprāpya vijānāti| nayanaraśmiryadi pūrvameva dṛṣṭavān| kimarthaṁ punargacchati| yadi pūrvamadṛṣṭvā gacchati| kutra gacchati| yadi sannikṛṣṭarūpaṁ viprakṛṣṭarūpañca ekadā yugapatpaśyati| na tathā gamanadharmaḥ| ato nayanaraśmirna gacchati| yadi sa gacchati| madhye mārgaṁ rūpāṇi paśyet| vastutastu na paśyati| ato jñāyate na gacchatīti| raśmirgacchatīti raśmiḥ kāyabdahirgato nendriyaṁ bhavet| yathāṅgulau kāyātsamucchidya viyujyamānāyāṁ nāsti kāyabuddhiḥ| na cakṣuḥ svāśrayaṁ tyajat paśyāmaḥ| sapakṣābhāve nāsti hetuḥ| tasya nayanaraśme rasati draṣṭari sa na syāt|
(pṛ) astīyaṁ nāyanaraśmiḥ sūryaraśmitiraskṛtā na dṛśyate| yathā sūryaraśmau nakṣatrāṇi na pratyakṣāṇi| (u) tathā cedrātnau dṛśyeta| (pṛ) rūpa dharmā avaśyaṁ bāhyaṁ prakāśamapekṣya dṛśyante| rātrau ca bāhyaprakāśo nāsti| yena na dṛśyante| (u) yadīyaṁ raśmirdivāniśamubhayatna nopalabhyate| tadāsyā atyantānupalabdhiḥ| (pṛ) biḍālasṛgālamūṣikādīnāṁ sarveṣāṁ rātriñcarāṇāṁ nāyano raśmirupalabhyate| (u) idaṁ dṛśyarūpaṁ viḍālādīnāṁ cakṣuṣi vartate| yathā khadyotasya prakāśātmakaṁ rūpaṁ tatkāyavarti| nāyaṁ raśmiḥ| yathā ca rātriñcarā jantavo'ndhakāre paśyanti| manuṣyāśca na paśyanti| tathā ca teṣāmeva raśmiḥ syāt| nānyeṣām| tathaiva dharmatā syāt|
yadavādīḥ-yadyaprāpya paśyati| sarvāṇi rūpāṇi paśyediti| yat rūpaṁ jñānasya gocaraṁ tat dṛśyam| yathoktaṁ sūtre-cakṣuranupahataṁ bhavati| viṣaya ābhāsagato bhavati| tadā sa dṛśyo bhavati| iti| (pṛ) ko nāmābhāsagataḥ| (u) yadā rūpacakṣuṣoḥ sannipātaḥ| sa ābhāsagataḥ| (pṛ) yadi cakṣurna prāpnoti kaḥ sannipātaḥ| (u) samānamidam, yathā bhavataścakṣū rūpaṁ prāpyāpi kadācitpaśyati kadācinna paśyati| tadyathā cakṣuḥ sūryaṁ prāpya sūryamaṇḍalaṁ paśyati na tu sūryakarma| evaṁ mamāpi cakṣuragatvāpi yadrūpamābhāsagataṁ bhavati| tat paśyati| yadābhāsagataṁ na bhavati na tatpaśyati| (pṛ) nayanaraśmiḥ sudūraṁ gacchati| vegaprakarṣāttu sūryakarma na paśyati| (u) yadi vegaprakarṣātsūkṣmaṁ karma na paśyati, sthūlaṁ sūryamaṇḍalaparimāṇaṁ kasmānna paśyati| na hīdaṁ yujyate| yadi raśmimastatra gatvā paśyatīti| kasmād dūrasthaṁ sūryamaṇḍalaṁ dṛṣṭvāpi karma na paśyati tat pāṭaliputrādi āsannaṁ janapadanagaram| yadi bhavān manyate pāṭaliputrādi na ābhāsagatamityato na paśyatīti| mama cakṣuraprāpyāpi rūpaṁ nābhāsāgatamityato na paśyati|
(pṛ) sarvāṇi rūpāṇi ābhāsagatāni dṛśyānīti jñātameva| idānīṁ kiṁ dṛśyaṁ kimadṛśyam| (u) adhvāvaraṇānna dṛśyate yathātītamanāgatam| rūpasyābhibhāvakaviśeṣānna dṛśyate yathā rātrau tejo dṛśyamanyadadṛśyam| bhūmiviśeṣānna dṛśyate yathā prathamadhyānagatacakṣuṣā dvitīyadhyānagataṁ rūpaṁ na dṛśyate| tama āvāvaraṇānna dṛśyate yathā tamasi ghaṭaḥ| ṛddhibalānna dṛśyate yathā bhūtādīnāṁ dehaḥ| atighanamālāvṛtatvānna dṛśyate| yathā parvatasya bāhyaṁ rūpam| atidūrānna dṛśyate yathānye lokadhātavaḥ| atisāmīpyānna dṛśyate yathā cakṣupyañjanam| aprāptyā na dṛśyate yathā prabhāgatā aṇavoḥ dṛśyāḥ prabhābāhyāstu adṛśyāḥ| saukṣmyānna dṛśyate yathā puruṣākāraḥ sthāṇurna vivektuṁ śakyaḥ| samānābhihārānna dṛśyate yathā mahārāśigatamekaṁ śālidhānyam| yathā ca kākavṛndagata ekaḥ kākaḥ| pūvoktaviparītamābhāsagatamityucyate|
(pṛ) kaścakṣuṣa upaghātaḥ| (u) vātoṣmaśītādibhirvyādhibhiḥ pratighātaḥ| yat vātopahataṁ cakṣuḥ tat viparyastaṁ nīlakṛṣṇādirūpaṁ paśyet| yadūṣmopahataṁ tat pītaraktāgnijvālādi paśyati| yacchītopahataṁ tat bhūyasāvadātahradajalādirūpaṁ paśyati| yat jāgaraṇopahataṁ cakṣuḥ tat kampitavṛkṣādirūpaṁ prāyaḥ paśyati| yat parikhedopahataṁ cakṣuḥ tat rūpaṁ dṛṣṭvā na budhyate| bhāgaśaḥ praṇuditamekaṁ cakṣuścandradvayaṁ paśyati| bhūtādyāviṣṭaṁ vikṛtaṁ paśyati| pāpakarmavaśātkurūpaṁ paśyati| puṇyakarmavaśātsurūpaṁ paśyati| pittopahataṁ cakṣurjvālādirūpaṁ paśyati| sattvā apariniṣpannacakṣustvādvikalaṁ paśyanti| ghanatimirāvṛtacakṣuṣkā na paśyanti| yadupahataṁ cakṣurindriyaṁ na paśyati| sa cakṣuṣa upaghātaḥ| tallakṣaṇaviparito'nupāghātaḥ| śrotrādīnīndriyāṇyapi [tathā]rthavaśādvivektavyāni|
(pṛ) pañca viṣayāḥ jñānābhāsagatatvāt jñeyā bhavantīti jñātameva| katame dharmā jñānasyābhāsagatā na bhavanti| (u) ūrdhvabhūmikatvānna jñāyate yathā prathamadhyānacittaṁ dvitīyadhyānatadūrdhvadharmān na vijānāti| indriyaviśeṣānna jñāyate yathā mandendriyasya cittaṁ tīkṣṇendriyasya cittagatadharmān na vijānāti| puruṣaviśeṣānna jñāyate yathā śrotraāpannaḥ sakṛdāgāminaścittagatadharmān na vijānāti| balaprabhedānna jñāyate yathā yanmanovijñānaṁ yasmin dharme balavihīnaṁ na tena manovijñānena sa dharmo jñāyate| tadyathā samāhitacitta(sya) manovijñānavijñeyadharmo na vikṣiptacittakamanovijñānena vijñātuṁ śakyo bhavati| yathā pratyekabuddhamanovijñānabalavijñeyadharmo na śrāvakamano[vijñāna]balena vijñātuṁ śakyo bhavati| yathordhvapakṣikadharmo nāvarapakṣikamanovijñānena vijñātuṁ śakyaḥ| atisūkṣmā dharmā na jñātuṁ śakyāḥ| yathoktamabhidharme kena cittena smaryate| yaduta pratītipratyāyakaṁ pūrvānubhavitṛ, tena smaryate nānanubhavitrā| yathā janāḥ saṁsāre pūrvānubhūtaṁ dharmaṁ smaranti| ananubhūtaṁ na smaranti| āryāstu yadi vānubhūtaṁ yadivānanubhūtaṁ sarvaṁ tadāryajñānabalādvijānanti| viśiṣṭaviṣayatvāt jñāyate yathā rūpadhātukacittamanubhūya kāmadhātukadharmān vijānānti| viparyayāvṛtatvānna jñāyate yathā satkāyadṛṣṭikacittaṁ pañcaskandhālambanaṁ nairātmyaṁ paśyati| tathā anityaṁ duḥkhamapi| balāvṛtatvānna jñāyate yathā mṛdvindriyaḥ puruṣastīkṣṇendriyasya cittamāvṛtatayā na vijānāti| [yat] pūrvoktalakṣaṇaviparītaṁ tadābhāsagatamityucyate|
(pṛ) ko nāma manasa upaghātaḥ| (u) vikṣepaviparyayabhūtāveśā mānamadacittapramoṣā madyena vā auṣadhavyāmohena vā cittavibhramaḥ, kadācit rāgrikruddhatādikleśaparipuṣṭa pramādapranaṣṭacittatā yathā śvapākakaivartādīnām| sannipātena vā cittaptyopaghāto bhavati| jarāvyādhimaraṇānyapi cittasyopaghātāḥ| yaccittaṁ kuśaladharmagataṁ yadavyākṛtadharmanimagnam| tadanupahataṁ nāma| evamādibhiḥ kāraṇaiḥ sattvo viṣayān vijānāti| tasmādyadyaprāpya paśyati kasmānna sarvāṇi rūpāṇi paśyatīti bhavadvacanamayuktam|
yadavocaḥ-trayāṇāṁ sannipātaḥ sparśa iti| indriyaviṣayavijñānānugamanakālaḥ sparśaḥ nāvaśyaṁ prāptilakṣaṇaḥ| kasmāt| manaindriyasyāpyuktaṁ trayāṇāṁ sannipāta iti| na tatra prāptilakṣaṇo'sti sparśaḥ| [sparśasya] prāptilakṣaṇatvāt [indriyāṇi] sapratighānīti bhavadvacanamayuktam| na hyasti pratihantilakṣaṇam ityuktatvāt| pratyutpanneṣu jñānamutpadyata iti yadavādīḥ tatra ṣaṣṭhaṁ vijñānamapi pratyutpannamātraṁ jñāpayet paracittajñānavat| bahupratyayasāmagryā jñānamutpadyata iti yadavādīḥ| tat ṣaṣṭhamanaindriyeṇa pratyuktameva yaduta indriyaviṣayavijñānānugamakālaḥ sannipāta iti| pratītya mano dharmāṁśca manovijñānamutpadyata itīdaṁ vacanañca tadā vyarthaṁ syāt prāptyabhāvāt| pratiniyataniyamo hi sannipāto nāma| cakṣurvijñānaṁ cakṣurmātraṁ nānyadāśritya nānāśritya bhavati| [tathā] rūpamātraṁ pratītya nānyatpratītya nāpratītya bhavati| evaṁ yāvanmanovijñānamapi|
viṣayendriyasaṁyogaviyogavarga ekonapañcāśaḥ|
50 śabdaśravaṇavargaḥ
yadavādīḥ viprakṛṣṭadeśavartini puruṣe mandaṁ bhāṣamāṇe na śabdaḥ śrūyate| ato jñāyate śabdaḥ śrotraṁ prāpnotīti| tadayuktam| kasmāt| yathā bhavānāha viprakṛṣṭadeśavartini puruṣe bhāṣamāṇe śabdāt śabdasantatyā tanurbhūtvā na punarudbhavatītyato na śrūyata iti| evaṁ mamāpi syāt| śabdo'prāpyāpi so'lpīyāniti na śrūyate| yathā bhavato nayanaraśmirgatvāpi sūryamaṇḍalamātraṁ paśyati na sūryasya karma| evaṁ mamāpi| śrotramaprāpyāpi śabda audārikaḥ san śrūyate sūkṣmastu na śrūyate| yathā bhavato nayanaraśmiḥ sudūraṁ gacchannapi na śatasahasrāyutayojanāni prāpnoti| prasannasalilādyāvṛtaṁ suṣṭhu paśyannapi bhittyādyāvṛtaṁ tu na paśyati| sūryamaṇḍalaṁ dṛṣṭvāpi na paśyati sūryakarma| tathā mamāpi śrotramaprāpyāpi śabdamaudārikaṁ śṛṇoti| na tu śaknoti sūkṣmaṁ vivecayitum|
yadavādīḥ-anukūlavāyau pratyāyayati iti| tadayuktam| kasmāt| tadā tu na kaścitpratikūle vāyau śṛṇotīti syāt| yathā gandhaḥ pratikūlavāyau na jighrayate| tadā śabdo'pi pratikūlavāyau na kiñcidapi na śrotavyaḥ syāt| vastutastu śrūyate| ato jñāyate śabdo'prāpya śrūyata iti| yadalpaṁ śabdaḥ śrūyate tat vāyvāvaraṇāt| kiñca śabdo gandhavat pravāhyaḥ| kimanukūlapratikūla vāyuvikalpanayā|
yadavocaḥ śabdaḥ sākalyena śrūyata ityataḥ prāptipakṣe na rūpasama iti| na yuktamidam| śabdadharmo yat sākalyena śrūyata iti| na tathā rūpadharmaḥ| padārthāḥ salakṣaṇavilakṣaṇā bhavanti| jñeyaviṣayatvena samāḥ| sākalyāsākalyajñānatvena viṣamāḥ| ghaṇṭāśabdo ghaṇṭāyāṁ śrūyate| kenedaṁ jñāyate| tadyathā puruṣaḥ ghaṇṭānādaśuśrūṣayā karṇena ghaṇṭāmupeti| śabdaśca guṇatvānna gacchati| guṇānāmakarmakāritvāt|
(pṛ) śabdaparamparayotpadyamāne śabdaguṇe vīcītaraṅgavacchabdo gacchatītyucyate| (u) śabdataraṅgasya kena saha dṛṣṭāntaḥ| ablakṣaṇe bherīcarmaṇi sati taraṅga utpadyeta| idānīṁ śabde kaḥ punaḥ śabdaḥ yaḥ śabdāntaraṁ janayati| yadi manyase śabdaḥ śabdāntaraṁ janayatīti| kasmānna mūlapradeśe janayati nānyatra| apāmablakṣaṇaviruddhatvāt taraṅgo jāyate| yo vadati-puruṣaḥ śabdaṁ karotīti| [tasya] karṇameva vaktṛ syāt| vastutastu na sambhavati| ato jñāyate śabdo noccarito gacchatīti| yadi ghaṇṭātaḥ śabdasantatirutpadyate, tarhi ghaṇṭā śabdavihīnā na syāt| yadi śabdastaraṅgavatsantatyā pravartate iti| niyatamāpo nistaraṅgāḥ syuḥ| evaṁ ghaṇṭātaḥ śabda [udgate] sati ghaṇṭā niśśabdā syāt| na vastuta idaṁ yujyate| ato jñāyate śabdo ghaṇṭāyāṁ vartata iti| ghaṇṭāyāṁ gṛhītāyāṁ śabda uparamati| ato jñāyate śabdaḥsadā ghaṇṭāmāśrayata iti| yadi śabdo ghaṇṭāmāśrito ghaṇṭātaścāpi viyujyata iti| ghaṇṭāyāṁ gṛhītāyāṁ ghaṇṭāmāśritaḥ śabdo'niruddhaḥ syāt| ghaṇṭāviyuktaḥ śabdo'nuvarteta| dṛṣṭe vyavahāre ca nāsti kiñcit yathā ghaṇṭāsantatirutpadyata iti| śabdasya cāsti digbhāgabhedo yaduta prācīśabdaḥ karṇadeśaṁ prāpnoti tadā na syāt ayaṁ vibhāgaḥ| yadi śabda āgacchati| tadā divyaśrotraṁ niṣprayojanaṁ syāt| kasmāt| śatasahasralokadhātūn śabdaḥ kathamāgacchati| yathā viddhaśabdaḥ śabdadeśaṁ lakṣayati| tathā yadi śabdaḥ śrotramāgacchati| svayameva śrotraṁ vidhyāt| tathā no cet viddhaśabda iti nocyeta| yaḥ śabdo viprakṛṣṭaḥ sannikṛṣṭaśca tau yugapat śrūyetām|
śabdaśca kṣaṇikatvānna śabdāntaramutpādayati| na hi paśyāmaḥ kṣaṇikadharmaḥ kasyacijjanaka iti| ato na śabdaḥ śabdāntaraṁ janayati| yathā kṣaṇikaṁ karma na karmāntaramutpādayati| yadi śabdaḥ śabdāntaramutpādayati| karmāpi karmāntaramutpādayet| ekañca na karma karmotpādakamiti vacanaṁ praṇaṣṭaṁ syāt| bhavatāṁ śāsane śabdaḥ śabdāntareṇa viruddhaḥ pṛthak, naikasthānikaḥ| yadi śabdaḥ śabdantareṇaikasthānikaḥ, na sa viruddho nāma| yadi naikasthānikaḥ| tadā pūrvaśabde niruddhe'nantaraśabdaḥ svayamutpadyate| ato na śabdaḥ śabdāntaramutpādayati| śabdaścaiko dharmaḥ, kathaṁ śabdāntaramutpādayati| nahyekaṁ vastūtpādakaṁ paśyāmaḥ| (pṛ) yathā saṁyoga ekaḥ san vastunāmutpādakaḥ| evaṁ śabdo'pi ekadharmaḥ sannapi śabdāntarasyotpādakaḥ| (u) paśyasi khalu saṁyoga ekaḥ san yaṁ śabdamutpādayati [so]'pi tathā syāt| rūpamapi ekaṁ sat rūpāntaramutpādayet| tathā gandharasasparśā api| evañca dravyaṁ pañcasvabhāvaṁ trisvabhāvaṁ dvisvabhāvaṁ na syāt|
karmasāmyācca| śabdaḥ karmaṇā tulyalakṣaṇaḥ| yathā vadanti śabdo guṇo'pi karmaṇā tulyo nirudhyate| yathāṅgulisphoṭasvaṅgaspandakarmāṇi śabdavanti| na hi spandaḥ khaḍgagādviyujyate| evaṁ śabdo'pi karagṛhīte khaḍge śabdaḥ spandena sahoparamati| ato jñāyate karma na karmāntarasyotpādakam| śabdo'pi na punaḥ śabdānantarasyotpādaka iti| yathā kalpayasi ādyakarmaṇaḥ saṁskāra uttarottarakarmotpādaka iti| tathā ādyaśabdātsaṁskāra utpadyate| saṁskārāduttarottarakarmāṇi samutpadyanta iti| tatra nāsti saṁskārādutpadyamānaṁ saṁskārāntaram| kāraṇakarma saṁskāramutpādayati| na śabdaḥ| karmanirodhācca na kāraṇadravyaṁ bhavati| kasmāt| pūrvaṁ karmaṇi niruddhe hi tadanantaraṁ dravyamutpadyate| evaṁ śabdo'pi| pūrvaśabde niruddhe'nantaraṁ śabdaḥ svayamutpadyate| ityanantaraśabdo na kāraṇavān syāt| athāpi yadi vadasi pūrvaśabdaḥ śabdānantaramutpādayatīti| tadā śabdo'kṣaṇikaḥ syāt| kasmāt| śabdotpattikāla prathamaḥ kṣaṇaḥ| śabdāntarotpattikālo dvitīyaḥ kṣaṇaḥ| utpannaśabdāntara [kālaḥ] tṛtīyaḥ kṣaṇaḥ| pūrvaśabdanirodhakālaścaturtha ityakṣaṇikaḥ syāt|
śabdaḥ kathaṁ śabdāntareṇa viruddhaḥ| kiṁ yathā khalu viṣaṁ viṣauṣadhena viruddham| auṣadhaṁ vā vyādhyā viruddham| tathā no cet ghaṇṭā na śabdadvayavatīti [na] syāt| yadyekasmin kṣaṇe ghaṇṭā śabdadvayavatī, tadā kṣaṇasahasre'pi śabdadvayavatī syāt| yathā guṇe'sati drvyasyāgnisaṁyogād guṇa utpadyate| pūrvakṛṣṇarūpe niruddhe raktarūpamutpadyate| evaṁ śabdo'pi- pūrvaśabde niruddhe śabdāntaramutpadyate| tathā no cet ekasminneva kṣaṇe ghaṇṭā śabdadvayavatī syāt| vastutastu na dvayavatī| ato'yuktam| yadi śabdāt śabdāntaramutpadyate tadā na hetumanuvarteta| vastutastu ghaṇṭātaḥ śabda utpadyate| sa tu hetumanuvartate| idañca śabdāntaramakhaṇṭāśabdaḥ syāt| tacca śabdāntaraṁ naivaṁ samucchidyeta| hetusamucchedābhāvāt|
(pṛ) ādyaśabdāt sūkṣmaśabdaḥ pariṇamata ityato'sti samucchedaḥ| (u) kasmātsūkṣmaśabdaḥ pariṇamate| yathābhighātaṁ saṁskārābhivyaktiḥ| yathābhivyakti ādyaśabdaḥ| dvitīyaśabdatadavayavādayo'pi yathābhivyaktiviśeṣaṁ bhavanti| tāḍanahetvabhāvāt saṁskārābhivyaktistu bhajyate| saṁskārābhivyaktibhaṅgāttu śabdaḥ sūkṣmaḥ pariṇamate| yasya śabdahetukaṁ śabdāntaramutpadyata iti| tasya rūpamupādāya jala ādarśe rūpamutpannaṁ syāt| evaṁ jale candra ādarśe pratibimbameva rūpaṁ bhavet| tathā ca vaiśeṣikasūtraṁ sarvaṁ naṣṭaṁ syāt|
yadvadasi vibhāgācchabdo niṣpadyata iti| tadapi na yuktam| kasmāt| na hi hastavibhāgācchabda utpadyate| saṁyogāttu śabdo bhavati| khaḍgavaṁśādīnāmavayaveṣu mithaḥ saṁśliṣṭeṣu vibhajyamāneṣu ca mitho nodanācchabdo bhavati| na ca vayaṁ vadāmaḥ saṁyogācchabdo bhavatīti| kasmāt| nahyaṅgulyākāśasaṁyoge śabda utpadyate| aṅgulīṣu mitho'nunnāsu na śabda utpadyate| ataḥ saṁyogānnotpadyate| kevalaṁ caturṣu mahābhūteṣu saṁyukteṣu viyukteṣu vā śabda utpadyate| yathā mahābhūtānāṁ karma nityasthāyi, na tāni vihāya gacchati|
śabdaśravaṇavargaḥ pañcāśaḥ|
51 gandhāghrāṇavargaḥ
(pṛ) yadyāha bhavān-gandho nāsikāṁ prāpto jighryata iti| tadapyayuktam| kasmāt| yathā śabdo dūrācchrūyate| tathā gandho viprakṛṣṭadeśastho'pi ghrātuṁ śakyate| yadi manyase yat asmādgandhāt santatyā gandhakāraṇamutpadyata iti| tat śabdasantāna ukta eva taddoṣaḥ| (u) gandhaḥ kathaṁ [tarhi] ghrātavyaḥ| (pṛ) kusumāvayavān sūkṣmān gacchato gandho'pyāśritya gacchati| (u) maivam| yadi kusumāvayavā gacchanti kusumāvayavasya rūpamapi draṣṭavyaṁ syāt| na tu dṛśyate| ato jñāyate na gacchantīti| (pṛ) kusumāvayavarūpamatisūkṣmatvāt na dṛśyate| (u) gandho'pyatisūkṣmo na jighrayet| (pṛ) prabhāvamahatvādgandho jighnyate| yathā coṣyasya hiṅgāvadṛṣṭarūpe'pi tadgandhamātraṁ jighrāmaḥ| (u) yatra sūkṣmāvayavarūpaṁ [tatra] tadgandho jighrayata iti pratyakṣadṛṣṭam| sūkṣmāvayavasya rūpaṁ kasmānna dṛśyate| yadi kusumaṁ dahyate| tadgandho vardhate| rūpaṁ paraṁ nirudhyate| ato na kusumāvayavo gandhaḥ| yadi gandha kusumāvayavaḥ, alpaṁ ghrātavyaḥ syāt| na tathā vastutaḥ| yadi kusumāvayavā gacchanti, kusumamapacīyamānaṁ syāt| natvapacīyate vastutaḥ| kenedaṁ jñāyate| yathā ekapalaṁ kuṅkuma[kusuamaṁ] sadā sagandhaṁ gatvāpi sadaikapalam| (pṛ) apacīyamānamatisūkṣmatvānna jñātuṁ śakyate| yathā jalaghaṭa ekabindvapagame tatkṣayo na budhyate| (u) yadi sadāpacīyate| kusumavevāsatsyāt| kiṁ punarapacīyamānaṁ na budhyata iti| yadi kusumaṁ sadāpacīyate| tadā [tadgandhasya] āghrāṇaṁ nopalabhyeta| sadāpacīyamānatvātpratikṣaṇamutpannavināśi syāt| pratikṣaṇavināśitvād dravyāntaramutpannaṁ syāt| kiṁ punarna guṇāntaramutpannamiti| vastutastu kusumasyāghrāṇamupalabhyate| ato jñāyate kusumāvayavā na gacchantīti|
(pṛ) yadi gandhamātraṁ gacchati gandho'pi [tarhi] kṣīyeta| sadāpacīramānatvāt| gandhasya niravayatvāccaikāntikaparikṣaya eva syāt| (u) na vayaṁ [svī] kurmaḥ kusumāvayavā vāyumanuvartanta iti| nāpi vāyuḥ kusumasya gandhaṁ boḍhvā gamayatīti| kusumagandhamātramupādāya gandhāntaramugpadyate| tadupādāya gandhavāyuḥ tataḥ samutpanno gandhavāyurnāsikāṁ prāpya jighryate| ato nāsti taddoṣaḥ| kenedaṁ jñāyate| yathā jighranti tile gandhaṁ, na tu kusumāvayavagandham| kusumena vāsitatvāt| yadyayaṁ kusumāvayavīyaḥ| kiṁ vāsayati| tilam| ato jñāyate'yaṁ gandho na kusumāvayavartīti| sa kusumagandhaḥ kusume niṣpīḍite vā niṣpiṣṭe vā saṁparitāpite vā kṣīyate| yaḥ tilavartī, na sa kṣīyate| sa kusumagandhaśca tailamātre vartate| na tu kalke| ato na kusumāvayavīyaḥ| sa ca gandho dīrghakālaṁ tile vartate| na tu kusume| ato na kusumāvayavīyaḥ| (pṛ) yadi na kusumāvayavīyaḥ| ayaṁ kasya gandhaḥ| (u) ayaṁ tilagandhaḥ kusumamupādāya samutpanno na tilādviyujyate| evaṁ kusumagandhamupādāya vāyurgandhāntaramutpādayati| idañca pradarśitameva|
atha kadāciduṣṇavāyuśśītavāyuścānubhūyate| na tatrāpāmagnervā rūpamupalabhyate| ato jñātavyaṁ vāyau punaḥ sparśāntaramutpadyate| na tvāhṛtasya jalasyāgnervāyavā gacchantīti| yadi vāyāvuṣṇasparśastaijasaḥ, śītasparśaśca jalīyaḥ tadānuṣṇāśītasparśena pārthivena bhavitavyam| yathā jalasya tejasaśca rūpaṁ nopalabhyate, pārthivarūpamapi saukṣmānnopalabhyeta| tathā cet vāyurasparśaḥ syāt| idaṁ doṣāyaiva bhavet|
anyasyāpi kasyacidvacanamupalabhyate-yathā vāyorudakatejaḥsaṁyogācchītoṣṇasparśaḥ, tathā vayoḥ pṛthivīsaṁyogādanuṣṇāśītasparśo'sti iti| tatra nāsti vinigamakaṁ yadudakāvayavā stejovayavā eva vā vāyumanugacchanti, na tu pṛthivyavayavā iti| yathā bhavatāṁ sūtram-trayaḥ sparśā sparśakāyā vā na pṛthivyudakatejasāmityadṛṣṭaliṅgo vāyuriti jñāyate| anena vacanena trividhāḥ sparśā vāyau kadācidāgantukā vā'nāgantukā vā syuḥ| kasmāt| trividhāḥ sparśā yadyadṛṣṭaliṅgāḥ, tadā vāyavīyāḥ| bhavato mataṁ yat dṛṣṭa udake tejasi śītoṣṇaspaśau staḥ| na tau vāyavīyau| iti| evaṁ dṛṣṭapṛthivyāmanuṣṇāśītasparśo'stīti so'pi vāyvayavīyo na syāt| yadi pūrvamevāsti pṛthagvāyusparśo na pṛthivīsaṁyogāt| tarhi vaktavyamayaṁ sparśo vāyavīyaḥ| ādau tu na dṛśyata iti| kathaṁ jñātavyaṁ vāyusparśamātra manuṣṇāśītaṁ na tu pṛthivyavayava iti| vayamapi vadāmo rūparasagandhasparśāḥ pṛthivyāmeva santi nābādiṣu iti|
yat bhavatāṁ matam-yat dṛṣṭeṣu abādiṣu rūpādikamastīti| tat pṛthivīyogād dṛśyate na tu tat tatrāsti| apsu uṣṇaliṅgavat| tatra nāsti vinigamakaṁ yadapāmuṣṇalakṣaṇaṁ tattejoyogādevāsti| na tu rūpādilakṣaṇaṁ pṛthivīyogāditi| ādau [yat] pṛthagastitvenādṛṣṭamabādīnāṁ na tat pṛthiviyogādbhavati| yadyādau dṛṣṭam| tadā sambhavati vaktum idaṁ rūpamabīyaṁ na pārthivamiti| evamabādīnāṁ vivecanaṁ syāt|
(pṛ) vāyau gandhāntaramutpadyata iti yadvacanam| tadayuktam, kasmāt| nirvāte keṣṭhe durādgandho jighryate| gandhastu vātaṁ prati ghrātavyaḥ| yathā pārijātataroḥ| ato jñāyate na vāyau gandhāntaramutpadyate| api tu gandhamupādāya gandhāntaramutpadyate| iti| (u) dvividhaḥ pratyayo gandhasya| yatra vāyurasti| tatra gandhavāyurutpadyate| yatra nāsti tatra gandhamupādāya gandha utpadyate ityasya ko doṣaḥ|
yadavādīḥ pūrvaṁ gandho dūrāt jighryata ityaprāptyā syāditi| tadayuktam| kasmāt| rūpasāmyābhāvāt| yadyaprāpya jighryate| tadā rūpeṇa samaṁ sadaprāpya jighryeta| dūrāddṛṣṭadhūmagandho na jighryate| prāptau tu jighryate| ato jñāyate aprāpya na jighryata iti| divyanāsikābhāvācca prāpya jighryate| yadyaprāpya jighryate| divyanāsikā syāt| divyacakṣuḥśrotavat||
gandhāghrāṇavarga ekapañcāśaḥ|
52 sparśabuddhivargaḥ
(pṛ) sparśo'pi aprāpya jñeyaḥ| kasmāt| sūryasparśasya dūre vartamānatvāt| (u) sūryasparśaḥ kathaṁ jñeyaḥ| (pṛ) tejobhāgaḥ sūryasakāśādāgatya kāyaṁ prāpto jñāyate| (u) yadi sūryāttejobhāgā āgacchanti| sūrye'stamite tejobhāgo varteta| na tu vartate vastutaḥ| ato jñāyate nāgacchatīti| (pṛ) sūryo yadyapi astamitaḥ| tathāpi tattejo vartate iti sparśātt jñāyate| (u) tathā cettejo'rūpaṁ syāt| bhavatāṁ sūtre nāstyarūpaṁ teja ityayameva doṣaḥ| (pṛ) tatrāsti sūkṣmaṁ rūpam| (u) tejo rūpabahulamalpasparśakam| yathā pradīrūpam tatsparśamapratibudhyāpi paśyāmaḥ|
(pṛ) sparśaḥ kiṁ niyamena prāpya jñāyate| (u) niyamena prāpya jñāyate| kasmāt| yathā gandhamupādāya vāyau gandhāntaramutpadyate| tathā sūryamupādāya teja utpadyate| (pṛ) sūrye'stamite tejorūpaṁ kasmānna dṛśyate| (u) kasyacit tejasaḥ sparśamātramasti na rūpam| yathā sūrye'stamite dharma| yathā vā jvarārtasya puruṣasya tejaḥ kāyaniśritamasti| dharmagṛhe'gnyapagame'pi dharmāvaśiṣyate| yathā vā yavā gvāmauṣṇyādi| tat sarvaṁ sparśavadarūpam| tasmāttejaḥ kiñcitsarūpaṁ kiñcidarūpamiti śraddhātavyaṁ bhavati||
sparśabuddhivargo dvipañcāśaḥ|
53 manovargaḥ
yadavādīḥ-manaḥsañcaratīti| ṣadayuktam| kasmāt| manaḥpratikṣaṇamutpannavināśi vāyuvat karmavadvā| pratikṣaṇotpannavināśidharmasya nāsti gatilakṣaṇam| kiñca mano gacchatīti kiṁ jñātvā gacchet| utājñātvā gacchet| tadubhayamayuktan| yadi pūrvameva jñātavat kiṁ gamanena| yadyajñātavat, kimarthaṁ gamanam| yadi cittaṁ cakṣuṣi vartate| kathaṁ karṇaṁ prāpnoti| yat cittaṁ manyate śrotraṁ gamiṣyāmīti tacchrotasmaraṇam| yā śabdaśuśrūṣā saiva śabdasmṛtiḥ| yadi cakṣuṣi vartamānaṁ cittam, na tadā [śrotra]smaraṇaṁ bhavati| evamindriyāntare'pi| ato na mano gacchati| yaḥ pumān pūrvaṁ nagarādīn dṛṣṭavān sa idānīṁ pūrvamanurudhya smarati na jānāti pratyutpannān| ato na mano gacchati| yadi [mano-] dharmo gacchati, pūrvasaṁnnikṛṣṭaṁ paścādviprakṛṣṭaṁ [gacchet]| idānīntu sannikṛṣṭaṁ viprakṛṣṭa ñca yugapatsmarati| ato jñāyate na gacchatīti| yo dharmo gacchati sontarāle sarvān viṣayān jānīyāt| yathā kaścitsañcaran madhyemārgaṁ rūpādīn padārthān jānāti| na tathā manaḥ| yathā cittamasadapi jānāti yadutātītamanāgataṁ śagaśṛṅgaṁ kūrmaromāhipādaṁ vāyurūpaṁ lohitalavaṇagandhamityādīni [sarvāṇya] pijānāti| sarveṣāmaprāptatvāt| ato jñāyate na[mano] gacchatīti|
yadi cittamālambanaṁ prāpnoti| tadā ajñānasaṁśayajñānamithyājñānāni na syuḥ| vastatastu santi tāni| ato jñāyate na gacchatīti| cittasyālambanaṁ nirvāṇaṁ cittaṁ yadi prāpnoti| saṁskṛtenāsaṁskṛtaṁ prāpyate| tattu na yuktam| punarāvṛttinissaraṇa[lakṣaṇa] masaskṛtaṁ saṁskṛte praviśatīdamapyayuktam| yadi paraloko'stīti smarati| tadā cittaṁ paralokaṁ prāpnoti| tatkāyo mṛto bhavet| na punarujjīvet| ato na gacchati| cittamanāgataṁ smaradanāgataṁ prāpnoti| na hi pratyutpanno dharmo'nāgato bhavet| atītaṁ smaraccita matīte vartate| nahyatītagato dharmaḥ pratyutpannaḥ syāt| ato jñāyate na gacchatīti, rāgacittānmukhe rūpāntaramutpadyate| tathā dveṣādibhyo'pi| yadi cittaṁ deśāntaraṁ prāpnoti| tadā rūpabhedo na syāt| ato jñāyate na gacchatīti|
kiñcālambanasthaṁ cittaṁ vedanetyucyate| tā vedanā stistraḥ-duḥkhāḥ vā sukhā vā aduḥkhāsukhā veti| yadi cittaṁ pradeśāntaraṁ prāpnoti| tadā tā vedanā na syuḥ| ato na gacchati| cittañca kāyaniśritam| yathoktaṁ sūtre-nāmarūpāśritaṁ vijñānamiti| ataḥ kāyaṁ vihāya nānyatra gacchati| kāyaśca vijñānasaṁyuktaḥ san kāya ityucyate| yadi cittaṁ deśāntare vartate| kāyo nirvijñānaḥ syāt| ālambanaṁ vijñānasaṁyuktaṁ punaḥ sa vijñānamityucyate ato na gacchati|
(pṛ) svapne cittamanyā diśo gacchati| (u) maivam| svapne śukraskhalanādi ceṣṭitāni sarvāṇi kāyagatāni| cittaviparyayādanyatra diśi vartate iti vadanti| na tu vastuto gacchati| svapne ca kriyāḥ sarvāstā mithyā| yathā kaścitsvapne pibati naiba tat tṛṣṇāmapanayati| svapne ca [pāpa]karmacaryādi na pātakaṁ bhavati| ataḥ mano'pi na gacchati| cittaṁ dṛṣṭe śrute mate jñāte dharmamātre vartate| na dharmāntaraṁ carati| yadi gamanena prāpnoti tadā dharmāntaramapi jānīyāt| (pṛ) ṛddhiprabhāvitaṁ mano gacchati| anyā diśaśca prāpnoti| idañca paścādṛddhikhaṇḍanavarge vakṣyate| ato na mano gacchati||
manovargastripañcāśaḥ|
54 indriyāniyamavargaḥ
(pṛ) indriyāṇi kiṁ pratiniyatāni utāpratiniyatāni| (u) kiṁ nāma pratiniyataṁ kiṁ nāmāpratiniyatam| (pṛ) [yaḥ] cakṣurādīnāmindriyāṇāṁ jñeyo hetuśca| idaṁ pratiniyataṁ nāma| (u) tathā cedindriyamaniyatam| kasmāt| nendriyāṇi cakṣurādīnāṁ jñeyāni hetavaśca| (pṛ) akṣitārakājihvākāya ñca jakṣuṣā dṛśyam| śrotranāsika ñcāntarvartata ityato nopalabhyate| (u) mṛtapuruṣasyāpi tāni santi| natvindriyāṇi tāni| (pṛ) akṣitārakā dvividhā sendriyā nirindriyeti| mṛtapuruṣasyendriyatārakā kṣīṇā| anindriyatārakā tu vartate| (u) nendriyatārakā draṣṭrī| ato na cakṣurādibhirupalabhyate| uktañca sūtre-pañcendriyāṇi rūpīṇyanidarśanāni sapratighānīti| yadi tat sanidarśanam| tadā vibhajyeta iyamakṣitārakā sendriyā iyamanindriyeti|
(pṛ) yadyuktaṁ sūtre-catvāri mahābhūtānyupādāya rūpaprasādāḥ pañcendriyāṇīti| kasmātpunarucyate-pañcendriyāṇi rūpīṇyanidarśanāni| sapratighānīti| (u) ata eva śaṅkyate tadacintyakarmavalamiti| karmabalāddhi catvāri mahābhūtānīndriyāṇi pariṇamanti| bhagavān kāṁkṣāvataḥ svaśiṣyān pratyāha-karmajāni pañcendriyāṇīti| ata ucyate rūpīti| tīrthikā vadanti-pañcendriyāṇi ahaṅkārajātāni ahaṅkāraścārūpīti| kiñcāhuḥ-pañcendriyāṇi bṛhadvijānanti alpañca vijānanti| ato'pratiniyatānīti| te'pi manyante indriyamarūpīti| ato bhagavānāha-indriyāṇi rūpīṇi rūpādīnupādāya siddhānīti| kadācidyāni rūpādīnupādāya bhavanti tāni sanidarśanānīti brūyāt| ata āha-anidarśanānīti| nāpi śrotrādīnāṁ tadupalabhyate| tathā cedapratighānīti kaścidbūyāt| ata āha-sapratighānīti| viṣayān pratihantīti kṛtvā| yadrūpaṁ sākāraṁ sapratigham, tadaudārikaṁ cakṣurmātreṇa dṛśyaṁ bhavati| tīrthikā vadanti-saṁkhyāḥ parimāṇāni pṛthaktvaṁ saṁyogavibhāgau paratvāparatve karma sāmānyaṁ viśeṣāśca [rūpi] dravyasamavāyādarūpiṇo'pi cākṣuṣāṇīti| ato bhagavānāha-eṣāṁ rūpamātraṁ sanidarśanam nānye dharmā iti|
hastādau pratihanyata iti sapratigham| (pṛ) tathā cet [ta-]tsparśamanubhavet| (u) yadyapi sarvaṁ pratihanti| tathāpi na sarvatrotpadyate [tatsparśaḥ]| kāyavijñānaṁ [ta] dvijñānamanujāyata iti indriyāṇi vibhaktāni| athendriyāṇi vastuto'pratiniyatāni| kasmāt| dharmo yadi pratiniyataḥ| hastena vastugrahaṇavadekameva vastu gṛhṇīyāt| cakṣustu mahadalpañca paśyatītyato'niyatam| yasya pratiniyato vastusparśaḥ tasya kāritramasti| yathā tejaḥsparśe dāhaḥ khaḍgasparśe chedaḥ| cakṣustu sudūramapi paśyatītyato'pratiniyatam| yo dharmaḥ pratiniyataḥ sa pratiniyataṁ dharmaṁ pratihanti| yathā hasto hastaṁ pratihanti| cakṣustu udakakācābhrapaṭalādibhirna pratihanyate| ato'pratiniyatam| kiñcendriyaṁ yadi pratiniyatam| kāyasyāntareva varteta| kāyasyāntarvartitvānmanoyuktamapi na bāhyaviṣayān paśyet| vastutastu paśyati| ato'pratiniyatam| dharmo yadi pratiniyataḥ tadā [na] saṁkhyeyāni pañcendriyāṇi| kintu cakṣurādīni dvaikāyajihvābhyaḥ sahāṣṭau syuḥ| ato'pratiniyatam| adhiṣṭhānamātraṁ pratiniyatam| nendriyam| vāmacakṣuḥ paśyati dakṣiṇacakṣurapi vijānāti| nahyanyatpaśyati anyadvijānātīti syāt| indriyāṇāṁ vāmadakṣiṇalakṣaṇābhāvānna pratiniyatānīmāni|
(pṛ) cakṣuṣo raśmirmahadalpaṁ paśyati sudūraṁ gatvāpi rūpamapratihataṁ paśyati| yathā sūryaraśmiḥ kāyavinirmuktaḥ paśyati| raśmirayaṁ dve cakṣuṣyupādāyaikatra militvā ekībhūto rūpaṁ paśyati| cakṣurekaṁ śrotraṁ nāsikā ca kāyasyāntarvartamānā na vibhaktuṁ śakyate| ato bhavadvacanam anyatpaśyati anyadvijānāti idaṁ nirastam| ātmano jñānaṁ nendriyasya indriyantu prayojyan| dharmasannikarṣo nopalabhyata iti yadbhavadvacanam tatprayuktam| yadādityaprakaśenābhibhūta ityādi| śrotrādīnāmindriyāṇāṁ sannikarṣo gūḍha ityato'pi nopalabhyate| yathā vṛkṣasaṁyogasya nigūḍhā koṭirna jñāyate| ātmānamupādāya caitanyam| nendriyāṇyupādāya| indriyaṁ mautikam| mahābhūtamacetanamityata indriyamapyacetanam| ghaṭaḥ paramāṇuhetukaḥ| yathā paramāṇuracetanaḥ| ghaṭo'pyacetanaḥ| sa viṣayāntaraṁ na jānātītyato'cetanamiti jñāyate|
atrocyate| bhavānāha-raśmirgacchati indriyamekatra sthitamiti| bhavato raśmirindriyaṁ bhavati| raśmeravyavasthitatvādindriyamapyavyavasthitam| sa ca raśmirnāstīti pūrvameva nirastam| yadavādīrekamindriyamiti| nedaṁ yujyate| ekaṁ cakṣuḥ kiñcitpaśyati dvitīyaṁ cakṣuranyatpaśyati| yadyekaṁ cakṣurvinaśyati tadā nāsti raśmiḥ| indriyāṇāṁ savyadakṣiṇatvañca pūrvameva pratyuktam| (pṛ) yadyekaṁ cakṣurvijñānajanakam| tadā dve cakṣuṣī ekamindriyaṁ syāt| kiṁ dvitīyaṁ cakṣuḥ karoti| (u) nāsikā [vivarasya] bhedānnaikaṁ bhavati| asaṁvṛtāpi pṛthagbhavatīti naikaṁ bhavati| karāṅgulyādivat| yadavocadbhavān-ātmaprayogya[mindriya]miti| tannirastapūrvam| ātmā na prayojayati| ādityaprakāśenābhibhūta ityapi dūṣitapūrvam| yadavādīḥ sannikarṣo nigūḍha ityato na dṛśyata iti| idamayuktam| kasmāt| [indriya] dharmo yadi vyavasthitaḥ| tadā sannikarṣo na bhavet| svarūpato bailakṣaṇyāt| yathā vṛkṣasaṁyogo nigūḍho'pi tadavasāne dṛśyate| naivaṁ viṣayendriyasannikarṣo dṛśyate| yaduktam-ātmavaśāccaitanyamiti| atrātmā nāstīti vakṣyate| yabdravīṣi-bhautikānīndriyāṇīti| tadayuktam| karmabalena pariṇamitāni mahābhūtānīndriyāṇi bhūtvā vibhaktāni santi|
(pṛ) indriyāṇi niyatāni| kasmāt| tāni ca bhautikāni| catvāri mahābhūtāni niyatānīti indriyamapi niyatam| yasmāccakṣurādīnīndriyāṇi niyatāni tasmānmahābhūtādīnyupakurvanti| mahābhūtañcendriyaṁ pariṇamyate| mahābhūtasya niyatatvāt tadvikṛtadharmo'pi niyataḥ syāt| indriyeṇa svaviṣayavatā bhāvyam| viṣayeṇa ca svendriyavatā bhāvyam| yadyaniyatam| mitho bhāvyatā na syāt| manovat syāt| ato jñāyate niyatamiti| lauki kāstārakādiṣu niyatān dharmān vijānanti| na mana ādivat [aniyatān]| ato niyatāni| indriyañca purovartinaṁ viṣayaṁ vijānāti| anyatrānumānena| ato niyatam| vidyamānamālambanaṁ vijanātīndriyam| manastvavidyamānamālambanam| tadyathātītādi| indriyārthasannikarṣādindriyajñānamutpadyate| yasmānniyatenendriyeṇa niyato viṣayaḥ pratihanyate| tasmāt jñāyate niyatamiti|
atrocyate| yaduktaṁ bhavatā-indriyāṇi bhautikāni niyatānīti| sarvaṁ bhautikamapi kiñcidindriyaṁ bhavati kiñcinnendriyam| evaṁ kiñcinniyataṁ kiñcidaniyatam| yadavocaḥ-upakurvantīti| jñānasyopakurvanti na indriyasya| mahābhūtavikṛtamindriyamiti coktam| vikāro'pi jñānārtho nendriyopakārakaḥ| caturṇāṁ mahābhūtānāṁ prasāda ityato'niyatam| yabdravīṣi-indriyārthayormitho bhāvyateti| ayamapi manasa eva niyamaḥ| indriyasyājñatvāt| tadanye sarve manobalaviśeṣāḥ| ṣaḍ vijñānāni ityuktirapi manovijñānamapekṣyeti niścīyate| yathā catussatyābhisamaye dharmān sākṣātkṛtya [ta]ddharmatāṁ samyak bhāvayatīti sarvamidaṁ manovijñānenaiva| yathā cālātacakramāyamarīcinirmitagandharvanagarāṇi sarvāṇyasatyabhūtāni paśyati| tathā rūpāṇyapi paśyati| ataścakṣurādīni sarvāṇi mithyālambanāni bhavanti| yadavādīḥ-indriyārthasannikarṣāt jñānamutpadyata iti| kiṁ prāpya vijānāti kimaprāpyeti sarvaṁ pratyuktam|
indriyāniyamavargaścatuḥpañcāśaḥ|
55 rūpāyatanalakṣaṇavargaḥ
nīlapītādirūpaṁ rūpāyatanamityucyate| yathoktaṁ sūtre- [yat] cakṣurāyatanamatītarūpaviprayuktam| idamāyatanaṁ jñātavyamiti| (pṛ) kecidāhuḥ karma parimāṇañca rūpāyatanamiti| kasmāt| yathoktaṁ sūtre-kṛṣṇāvadātahrasvadīrghaudārikasūkṣmāṇi rūpāṇīti| (u) saṁsthānādayo rūpasya prabhedā eva| kenedaṁ jñāyate| rūpaviyuktaṁ parimāṇādicittaṁ nopalabhyate| yadi saṁsthānādi rūpādanyat| rūpaviyukta [saṁsthāna]cittamapyutpadyeta na vastuta utpadyate| ato jñāyate nānyaditi| (pṛ) pūrvaṁ rūpabuddhirbhavati paścātsaṁsthānabuddhiḥ| kasmāt| kṛṣṇāvadātavartulaparimaṇḍalabuddhayo na yugapadbhavanti (u) hrasvadīrghādilakṣaṇaṁ sarvaṁ rūpaṁ pratītya manovijñāne samutpadyate| yathā rūpadarśanapūrvakaṁ manovijñānamutpadyate| saṁskṛtadharmāṇāṁ kṣaṇikatvāt strīpuṁnimittakarmāpi nāsti, vijñānadharmo na gatiḥ| atītaṁ hi karmetyucyate|
(pṛ) atītaṁ kāyikaṁ karma| yadi nāstyatītaṁ| na tadāsti kāyikaṁ karma| (u) saṁvṛtisaṁjñāyāsti kāyikaṁ karma| na paramārthataḥ| (pṛ) yadi paramārthato nāsti kāyikaṁ karma| na syātpuṇyapāpamapi paramārthataḥ| puṇyapāpābhāvādvipāko'pi nāsti| (u) [kasmiṁścit] dharme sthānāntara uddhite yadi parasyopakāro hiṁsā vā bhavati| tadā sidhyati puṇyapāpam||
rūpāyatanalakṣaṇavargaḥ pañcapañcāśaḥ|
56 śabdalakṣaṇavargaḥ
(pṛ) kasmānnocyate śabdamupādāya mahābhūtāni bhavantīti| (u) śabdo rūpādivinirmuktaḥ| rūpādayaśca [śabdā] saṁprayuktāḥ| ato nocyate| śabdaśca na rūpādivannityasantānaḥ| nāpi ca rūpādibhi sahajātaḥ| rūpādibhyaścānyathā jātaḥ| kasmāt| rūpādīni sahajātāni kramaśo mūlāṅkurakrameṇa bhavanti| śabdastu na tathā bhavati| śabdaśca padārthāllabdhanāmakaḥ| yathā vadanti ghaṭaśabda iti| na tu vadanti ghaṭe śabda iti| kadācidvadanti ghaṭaṁ paśyāmīti| kadācidvadanti ghaṭarūpaṁ paśyāmīti| na tu vadanti ghaṭaṁ śṛṇomīti| kevalaṁ vadanti ghaṭaśabdaṁ śṛṇomīti| sattvānāṁ pūrvākṣiptakarmavāsanatvādyadi padārthā nityaṁ saśabdāḥ syuḥ tadā na tātkālikaḥ [śabdaḥ]| tasmācchabdo na mahābhūtānāṁ sādhanahetuḥ|
(pṛ) padārthāḥ saśabdā iti kenedaṁ jñāyate| sammarde śabda udeti| mahābhūtānāṁ sadā mithaḥ sammardāt sarvaṁ saśabdaṁ syāt| (u) na padārthānāṁ mithaḥ sammardaḥ sarvaḥ śabdahetuḥ| kasmāt| cakṣuṣā paśyāmaḥ khalu nāṅgulidvayasammardaśśabdajanaka iti| (pṛ) tatra śabda utpadyate| saukṣmyānna jñāyate| (u) notpadyate [tatra śabdaḥ] yāvatsūkṣmaśabdasyāpyaśravaṇāt| yo vadati asti śabda iti| tasya pratyakṣe śraddhā na syāt| paro'pi vadet-astyudake gandhaḥ| saukṣmyānna jighryate| asti tejasi rasaḥ| santi vāyāvākāśe ca rūpādaya iti| na santi vastutaḥ| ato na sarvaḥ sammardaḥ śabdajanakaḥ|
(pṛ) saṁvṛtitaḥ sadā vadanti śabda ākāśaguṇa iti| kenedānīṁ jñāyate caturmahābhūtaja iti| (u) pratyakṣaṁ paśyāmaḥ khalu śabdaṁ caturmahābhūtajam| asmaddarśanasya pratyakṣapūrvakatvāt| vadanti ca ghaṇṭāśabdo bherīśabda iti| ato jñāyate ghaṇṭābheryorayaṁ śabda iti| caturmahābhūtebhyo'nyatvāt śabdo viśiṣyate yathā ghaṇṭābherīśabdāvanyau| tāmrabhājanavedhe kampitaśabdaḥ saha bhavati| gṛhīte ca saha śāmyati| kampitabhājanaśabdo'pyevamiti jñeyam| śabdaṁ kariṣyan avaśyaṁ cāturbhautikaṁ bimbamākāṁkṣate| ato jñāyate caturmahābhūtajaḥ śabda iti|
karmakāraṇaśca śabdo viśiṣyate| yathā sattvānāṁ dhvaniḥ kadācitkarkaśaḥ kadācinmadhuraḥ| na karmakāraṇenākāśe guṇa utpadyeta| ato na [sa ākāśaguṇaḥ]| hetulakṣaṇatvācca| hetulakṣaṇañca-yo dharmo yasmādbhavati| sa [tabhya] hetuḥ| evaṁ kāraṇamahābhūteṣu satsu śabdo bhavati| asatsu na śabdaḥ| yathā tejasi satyauṣṇyaṁ nāsati| iti jñātavyaṁ tejasa auṣṇyaṁ bhavatīti| mahābhūtajaḥ śabdo'pyevam| yathākāśauṣṇyayoḥ sattā| ākāśe vartamāne'pi auṣṇyamasti kadācit kadācinnetyākāśo nauṣṇyakāraṇamiti jñeyam| tadā śabdo'pi| yathākāśabhāve śabdabhāvaḥ| ākāśe vartamāne'pi śabdaḥ kadācidasti kadācinnāsti| ato jñāyate'kāraṇamiti| śabda ākāśaguṇa itīdaṁ na śraddheyam| dṛṣṭe tāvanna paśyāmaḥ śabdaḥ ākāśamupādatta iti| nāpyanumānam| tatra kenānumānaṁ bhavet| sūtragranthe ca bahūni viruddhāni| evaṁ nāstyekamapi śreaddheyam| ato'yuktamiti jñāyate|
śabdalakṣaṇavargaḥ ṣaṭpañcāśaḥ|
57 gandhalakṣaṇavargaḥ
(pṛ) tamālapatrādinānāgandhasamavāyāt tadgandho maula-[gandhā] danyaḥ| kiṁ teṣāmeva gandho gandhāntaramutpādayati ?| (u) gandhakalāpahetukaṁ gandhāntaramutpadyate| yathā nīlapītarūpasaṅkare haritarūpamutpadyate| vibhinnakarmapratyayācca vibhinnagandha utpadyate|
aulūkyā vadanti pṛthivīmātraguṇo gandha iti| kathamidam| (u) nāsti dravyamitīdaṁ pradarśitameva| ato'yuktamiti jñāyate|
vaiśeṣikāḥ punarāhuḥ-kāṁsyatrapusīsa [loha] suvarṇarajatatāmrādayastaijasā iti| tatrāpi gandho'stītyato jñāyate na pṛthivīmātre'stīti| (pṛ)kāṁsyādau pṛthivīyogādgandhaḥ| (u) nāyamāgantuko gandhaḥ| kasmāt| pūrvamanyasmin dravye'nāghrāto'yaṁ gandhaḥ| yo ghrātapūrvaḥ sa āgantuko vaktavyaḥ| yathā pūrvaṁ kusume gandhamāghrāya paścādvastre jighrataḥ ayamāgantukaḥ saṁbhavati| naivaṁ bhavati kāṁsyādīnāṁ gandhaḥ| ato'hetuḥ| kāṁsyādīnāmasati nirgandhasamaye na vaktavyamāgantuka iti| mamāpi sambhavati nodakādādau rūpādīni santi| pṛthivīyogāttu kevalamupalabhyanta iti| yadi bravīṣi jalādāvasti rūpaṁ svata iti| vayamapi vadema kāṁsyādau svata eva gandho'stīti| yo dharmo yasya vastuno'vinirbhāgavartī sa tasyāsti| ato yo gandho yatrāvinirbhāgavartī sa tasyaiva dravyasya gandhaḥ| jalādau ca yadyasti gandhaḥ saukṣmyānnopalabhyate| tadā ko doṣaḥ| yathā vadanti-asti candramasi tejaḥ tejasaḥ pratiniyatoṣṇatā iti| vadanti ca gharmagṛhe'gnyapagame'pi śiṣyamāṇasya dharmaṇo'sti sūkṣmaṁ rūpamiti| yavāgāvasti sūkṣmaṁ śītalakṣaṇamiti ca| tathā jale'pi gandho'sti| na tatrāsti niyamaheturyajjalegandho nāstīti vaktam|
kiñca bhavato dravyāṇyaniyatalakṣaṇāni bhavatni| kasmāt| bhavatā pratijñātam “vyavasthitaḥ pṛthivyāṁ gandha” iti| vajrasphaṭikādīnāntūjvalavikṛtatvāt pārthivatve'pi nāsti gandhaḥ| bravīṣi ca “apsu śītatā” iti| kṣīrādīnāṁ niyataśītatve'pi ghṛtādīnāṁ gandhavattvāt pārthivatvamucyate| āha ca “tejasa uṣṇatā” iti| kāṁsyādīnāṁ taijasatve'pi noṣṇatā| candrādayaḥ śītā api taijasā iti bravīṣi| ityevamādibhirdravyāṇi na niyatalakṣaṇāni bhavanti|| tasmādgandhaḥ pṛthivīmātre vidyata itīdamayuktam| kāṁsyādayastaijasā iti yadbhavato matam| tadapyayuktam| kasmāt| uṣṇatāniyamābhāvāt| aulukyā vadanti-tejasa uṣṇatā vyavasthiteti| kāṁsyādayastvanuṣṇāḥ| (pṛ) kāṁsyādīnāmuṣṇatā kārye vartate| na tu sparśe| (u) ghṛtaṁ kāryataḥ śītamiti āpyaṁ syāt| bhavatastu matam gandhavattvātpārthivamiti| ataḥ kāryata iti vacanaṁ na hetuḥ kalpate| harītakīphalamātre uṣṇatā niyateti taijasadravyaṁ syāt| vastutastu gandhavatī pañcarasavatīti na taijasadravyamityucyate| kāryata iti vacanasyāhetutvāt| kāṁsyādīni na taijasadravyāṇi| tejaso lakṣaṇaṁ laghutvaṁ kāṁsyādīnāṁ gurutvaṁ, tejaso rūpaṁ bhāskaraṁ śuklam kāṁsyādīnāntu abhāsvaram| kāṁsyāṁdīnāṁ tejasā vailakṣaṇye'pi tāni taijasadravyāṇīti jñāpyante| tāni ca tejaso viruddhāni| kasmāt| agnisaṁyoge'pacayāt| yadi taijasāni, agnisaṁyoge vivardheta| na tu vivardhate| ato na taijasadravyāṇi| asamyakcintanāt bravītha yūyaṁ-gandhaḥ pṛthivīmātre vidyata iti| parantu sa gandhaścaturṣu saṅghāteṣu vartate|
gandhalakṣaṇavargaḥ saptapañcāśaḥ|
58 rasalakṣaṇavargaḥ
raso nāma mathurāmlalavaṇakaṭutiktakaṣāyādayāḥ| ime ṣaḍrasāḥ padārthavaśādviśiṣṭā bhavanti| na tu caturṣu mahābhūteṣu tāratamyena bhavanti| yathā vadanti pṛthivyā apāṁ bāhulyena madhura iti| tadayuktam| madhurasyāpramāṇā viśeṣā bhavanti| ato jñātavyam -padārthāt pṛthak [pṛthak] svabhāvo raso jāyata iti|
cikitsakāvadanti-ṣaḍeva rasā iti| kathamidam| ṣaḍiti nātisīmā| kasmāt| kadācidvayo rasayoḥ samavāyaḥ, kadācit trayāṇām, kadāciccaturṇāmityevamapramāṇāḥ| na tu madhurāmlasamavāyānmadhurāmlau bhavataḥ| madhurāmlasamavāye punārasāntaramutpadyata ityevamapramāṇāḥ| saṁvṛtyā rasā vibhaktāḥ yathā janā manyante madhuraṁ madhurameva bhavatīti| rasānāṁ pākakālaḥ pṛthak pṛthaglakṣaṇasya hetuḥ| madhurarasaḥ pākakāle'mṛtameva bhavati vikriyate vā| tathānye'pi rasāḥ| ato dharmāṇāmastīdṛśaḥ prabhāvaḥ| na tu ṣaṇmātrā [rasā] iti||
rasalakṣaṇavargo'ṣṭapañcāśaḥ|
59 sparśalakṣaṇavargaḥ
sparśo nāma kaṭhinaṁ mṛdu guru laghu prabalaṁ durbalaṁ śītamuṣṇaṁ karkaśaṁ ślakṣṇaṁ kṛśaṁ śthūlaṁ praśrabdhiḥ klamathamaklamathaṁ rogo viśeṣo vā kāyataikṣṇyaṁ kāyamāndyamālasyaṁ gauravaṁ sammūrchanaṁ sammohaḥ stambharna vyathā śūlaṁ vijṛmbhikā jighatsā pipāsā santṛptiḥ sātaṁ visātaṁ maurarvyam ityādayaḥ|
(pṛ) kecidāhuḥ-trayaḥ sparśāḥ śīta uṣṇo'nuṣṇāśīta iti| kathamidam| (u) kāṭhanyādiṣu jñānamutpadyate| kāṭhinyādīn vihāya nāsti śītoṣṇajñānam| (pṛ) aulūkyā vadanti-pṛthivyā anuṣṇāśītasparśastathā vāyorapi sparśaḥ| apāṁ śītasparśaḥ tejasa uṣṇasparśa iti| kathamidam| [tādṛśa] niyamo nāstīti pūrvamevoktam-yaduta sarpirādīnāṁ niyatā śītatā kāṁsyādīnāmanuṣṇateti| kiñcoktaṁ pūrvaṁ triṣu sparśeṣu yadi vāyavīya āgantukaḥ tadā sparśāntarābhāvādvāyuraniyatalakṣaṇaḥ syāt| iti| yavāgau śīlakṣaṇānupalambhādapāmaniyataṁ śītalakṣaṇaṁ syātt|
(pṛ) yavāgāvasti sūkṣmaṁ śītalakṣaṇam| tejasābhibhūtatvānna jñāyate| kenedaṁ jñāyate| tejaḥśaktau kṣīṇāyāṁ punaḥśītasyodayāt| (u) kāṁsyādīni sarpirādīni ca kaṭhinadravyāṇi agnisaṁyogādravī bhavanti| yadi kāṭhinye'vinaṣṭa eva dravatvamasti| tadā kāṭhinyameva dravatvaṁ syāt| yadi kāṭhinye vinaṣṭe dravatvaṁ bhavati| tadā śītasparśe niruddhe punaśśītasparśa utpadyeta| yathānuṣṇāśītaḥ pṛthivīsparśaḥ| agnisaṁyoge sa sparśo yadi na vinaṣṭaḥ| tadā na pāko bhavet| yadi vinaṣṭaḥ| tadā sa eva sparśaḥ sparśāntaramutpādayet| evañca śītasparśe vinaṣṭe punaśśītasparśa utpadyeta| tathā cedapāṁ guṇā api pacyeran| bhavāṁstu viparyayaṁ duṣṭaṁ bravīti| virodhidharmasannipāte sarvāṇyanityāni| yathāgnisaṁyogāttṛṇādīni naśyanti| yadyāha-uṣṇasparśaḥ śītasparśa [tayā] parāvartata iti| [tadā] paro'pi brūyāt payolakṣaṇamanirudhya kevalaṁ dadhilakṣaṇaṁ parāvartata iti| tattu nopalabhyate| yadi bravīṣi na paśyāmaḥ payaḥ punaḥ payorūpeṇeti| evañca na pākavat syāt| kasmāt| anādau saṁsāre kiṁ dravyaṁ nāgninā dagdhaṁ bhavati| dṛṣṭā ca bhūmau sadhrūmamṛt upalabhyamānā| jñātavyāñca pākāt vyāvṛtteti| ato jñāyate pāko na nityo'parāvṛtta iti| evañca śītasparśe vinaṣṭe punaḥ śītasparśa utpadyate| kadācidagnisaṁyogātkṛṣṇarūpe vinaṣṭe punaḥ kṛṣṇarūpamutpadyate| raktarūpe vinaṣṭe punāraktarūpamutpadyate| evaṁ śītasparśo vinaṣṭaḥ sannagniviyoge punarutpadyate| tatra ko doṣaḥ|
vaiśeṣikā vadanti-pṛthivīmātre pāko bhavati nāpsu iti| bhiṣajastu vadanti-yastaptāṁ yavāgūṁ pāti sa vijātīyaṁ phalaṁ labhata iti| yadi yavāgau rūpādīnāṁ nāsti [pākaḥ]| vijātīyaphalavattāniṣṭhābhaṅgaḥ| ato jñāyate'bādayo'pi pākavanta iti| yathāgnipakvadravyasya pūrvaguṇavināśātpurnarguṇāntaravattvāt jñāyate dravyaṁ vijātīyaguṇavaditi| evamāpo'pi| lakṣaṇānāṁ virodhāccānityatā| yathāpogniṁ nirvāpayanti| agnirāpaḥ paripācayati| nādravyaṁ paripācayati tejobalam| api cāgnisaṁyogena śītasparśo'pagacchati| tasmādvaiśeṣikasūtram-śītasparśavatya āpa itidamayuktam||
sparśalakṣaṇavarga ekonaṣaṣṭitamaḥ|
60 atha duḥkhasatyaskandhe vijñānādhikāre
acaitasikasthāpanam
cittaṁ manovijñānamityekasyaiva vibhinnāni nāmāni| yat dharmālambanaṁ taccittamityucyate| (pṛ) tathā cedvedanāsaṁjñāsaṁskārādayaścaitasikā api cittāni syuḥ| sarveṣāmālambakatvāt| (u) vedanāsaṁjñāsaṁskārādayaścittaviśeṣasyākhyā bhavanti| yathā mārgavarge smṛterekasyā eva pañca nāmānyu[cyante] smṛtyupasthānaṁ smṛtīndriyaṁ smṛtibalaṁ smṛtisambodhyaṅgaṁ samyaksmṛtiriti| tathā vīryādayo'pi| yathā caikasyā anāsravaprajñāyā duḥkhabhāvanā, sambodhirityādīni nānā pṛthak pṛthaṅ nāmāni bhavanti| eka eva samādhiḥ dhyānaṁ vimuktiḥ nissṛtiḥ samāpattirityucyate| evamekameva cittaṁ yathākālaṁ viśeṣākhyāṁ labhate| ato jñāyata ekameva cittamiti| kasmāt| yathoktaṁ sūtre-tasya kāmāsravāccittaṁ vimucyate avidyāsravaccittaṁ vimucyata iti| yadyasti pṛthak caitasikam| caitasikāccittaṁ vimucyata iti brūyāt| api coktaṁ sūtre-yadā bhagavān sattvānāṁ kallacittaṁ mṛducittaṁ dāntacittaṁ vimuktilābhapravaṇatāñca prajānāti| tataścatussatyānyupadiśati iti| tatra na caitasikamuktamasti| api coktaṁ sūtre-cittasaṁkleśātsattvāḥ saṁkliśyanti cittavyavadānātsattvā viśudhyanti| iti| kiñcāha-yo bhikṣuścatvāri dhyānānyupasampadya viśuddhākopyacitto bhavati| sa duḥkhaṁ samudayaṁ nirodhaṁ mārgamāryasatyañca yathābhūtaṁ prajānāti iti| dvādaśanidāneṣu ca saṁskārapratyayaṁ vijñānamityucyate| āha ca ṣaḍdhāturayaṁ puruṣa iti| kiñcāha-capalatā na cittādatyeti| iti| api coktaṁ sūtre rāṣṭrapālamāhūyāvadat idaṁ vastu punaḥ punarājavajjavaṁ mahārāja cittaṁ vadāmi iti| āha ca ādhyātmiko vijñānakāyo bāhyaṁ nāparūpamiti dvidhā bhavati| iti| vijñānakāyo'stīti mātramāha na caitasikamastīti| kiñcāha-trayāṇāṁ sannipātaḥ sparśa iti| yadi caitasikamasti na brūyāt “trayāṇām” iti| ucyate tu vastuta strayāṇāmiti| ato jñāyate cittamātramasti na caitasikamasti pṛthagiti||
duḥkhasatyaskandhe vijñānādhikāre'caitasikasthāpanavargaḥ ṣaṣṭitamaḥ|
61 caitasikasthāpanavargaḥ
(pṛ) cittamanyat caitasikadharmā anye| kasmāt| cittacaitasikānāṁ samprayogāt| yadi na santi caitasikadharmāḥ| tadā samprayogo na syāt| asti tu samprayogaḥ| ato jñāyate santi caitasikadharmā iti| yadbhavatāṁ mataṁ-cittamanyena cittena samprayujyata iti| tadayuktam| kasmāt| uktaṁ hi sūtre-dūraṅgamamekacaramaśarīraṁ guhāśayam iti| tatra sadharmatāmātraṁ pratiṣidhyate| caitasikasahacaratve'pi ekacaramityucyate| yathā bhikṣurekākī san satsvapi maśakā[di] prāṇiṣu sajātīyo nāstīti ekākītyucyate| ato jñāyate nānyacittena cittaṁ samprayujyata iti| asti tu samprayoga ityato'sti caitasika [dharmaḥ]| cittañca saptadhātubhirekāyatanena ekaskandhena ca saṅgṛhītam| caitasikāstu ekena dhātunā ekenāyatanena tribhiḥ skandhaiśca saṅgṛhītāḥ| cittamāśrayaḥ caitasikā āśritāḥ| yathoktaṁ sūtre-caitasikāścittaṁ niśritya samudarācaranti| iti| yadi na santi caitasikāḥ| tadā na syuḥ pañcaskandhāḥ| na tu tatsambhavati| tayośca dvayorutpattirbhidyate| dvābhyāṁ cittamutpadyate| tribhiścaitasikāḥ| yathoktaṁ sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṁ sannipātaḥ sparśaḥ| sparśapratyayā vedanā iti| āha ca-nāmarūpasamudayādvijñānasamudayaḥ| sparśapratyayādvedanāsamudaya iti| caitasikā āśrayasaṁprayuktāḥ| samamekālambanā ekādhvavartinaśca| naivaṁ cittaṁ bhavati| tādṛśavibhāgāt jñāyate cittamanyat caitasikā anya iti| caturṣu pratiśaraṇeṣu jñānapratiśaraṇaṁ [viśiṣṭa] mucyate| na vijñānapratiśaraṇam| yadi jñānameva vijñānam| kathamidaṁ pratiśaraṇavacanaṁ syāt| ato jñāyate jñānaṁ na vijñānamiti|
bhagavān svayamāha-ye cittajāścittaniśritāste caitasikā iti| na cāha bhagavān cittamātramasti| na caitasikā itīmamartham| paro'pi vadet-caitasikāḥ santi na cittamiti| saṁjñāmātramiti caitāsikān dūṣayasi| cittamapi saṁjñāmātramiti dūṣayiṣyāmi| kāritrabhedāddharmāṇāṁ lakṣaṇaṁ bhidyate| yathāpaḥ snehayanti| tejaḥ paridahati| evaṁ vedanādīnāṁ kāritrabhedāt jñāyate vibhinnalakṣaṇamiti| uktañca sūtreṣu-citte vitarka udabhūditi| ataścittādanye caitasikā iti jñāyate| na hi citte svacittamutpadyeta| yathoktaṁ-cittasaṁkleśāt sattvāḥ kliśyanti| cittavyavadānātsattvā viśudhyanti| iti| yadi cittamātramasti| tadā saṁkleśo vyavadānañca nirhetukaṁ syāt| puruṣasyāvidyayā saṁkleśaḥ prajñayā vyavadānamiti na bhavet| ātmaiva saṁkleśa ātmaiva vyavadānamiti syāt| tattu na sambhavati| ataḥ santi caitasikāḥ||
caitāsikasthāpanavarga ekaṣaṣṭitamaḥ|
62 nācaitasikavargaḥ
bhavatā yadyapyuktaṁ dharmālambanaṁ cittaṁ cittaviśeṣāścaitasikā mārgavargoktavat iti| tadayuktam| kasmāt| sūtre cittalakṣaṇaṁ pṛthak caitasikalakṣaṇañca pṛthagucyate| vijānātīti vijñānakṣaṇam| sukhaduḥkhānubhavo vedanālakṣaṇama| [nīlapītādi] saṁjñānaṁ saṁjñālakṣaṇam| abhisaṁskaraṇaṁ saṁskāralakṣaṇama| ataścittamanyat caitasikā anya iti| yaduktaṁ-cittaṁ vimucyata iti| tadayuktam| uktamanyasmin sūtre-avidyāvisaṁyogātprajñā vimucyata iti| na cittamātraṁ vimucyata iti| cittasya prādhānyāccittamātramuktam| laukikāḥ sarve bhūyasā cittameva vijānanti| na caitasikān| ato bhagavānekadeśamāha| sūtre bhagavān na pariniṣṭhitaṁ vakti idamasyādhivacanamiti| yathāha sūtram-ekaṁ dharmaṁ prajahītha ahamājānāmi anāgāmimārgaṁ pratilabhadhve yadidaṁ kāmacchandam| iti| vastutastu naikadeśaprahāṇena tadbhavati| tathedamapi| anena kallacittādyapi pratyuktam| yaduktaṁ bāhyamādhyātmikamiti dharmo dvidhā bhavatīti| tadapyayuktam| yaduktaṁ bāhyaṁ nāmarūpamiti sa eva caitasika [dharma] ityucyate| bāhyāyatanasaṅgṛhītatvādvāhyamityākhyā|
tatra bhagavān trīṇī vastūnyāha| ya ādhyātmiko'sti vijñānakāyaḥ| tadevendriyeṇa saha vijñānamityucyate| yat bāhyaṁ sa eva viṣaya ityucyate| yaduktaṁ vijñānakāyamātramastīti| tadapyayuktam| tasmin sūtra uktaṁ bāhyalakṣaṇaṁ caitasikameva| yaduktaṁ trayāṇāṁ sannipātaḥ sparśa iti| ayuktamidamapi| sparśo hi vedanādīnāṁ caitasikānāṁ hetūkriyate| ataḥ sparśa ucyate||
na caitasikanāstitāvargo dviṣaṣṭitamaḥ|
63 na caitasikasattāvargaḥ
atra brūmaḥ| yadavādīḥ samprayogātsanti caitasikā iti| tadayuktam| kasmāt| sarveṣāṁ dharmāṇāmekacaratvaṁ paścātsavistaraṁ vakṣyate| ataḥ samprayogo nāsti| anena cittamidamekacaramityādyapi pratyuktam| na tatra sadharmatā pratiṣidhyate| caitasikā eva pratiṣidhyante| yadavocaḥ saṅgṛhītabhedātsanti caitasikā iti| tat sūtrakartā svīyāṁ saṁjñā vyavasthāpayāmāsa| na bhagavataḥ sūtre lakṣaṇasaṅgraha ucyate| ato na santi| yadabravīḥ āśrayāśrāyibhāva iti| yathā bhavato manovijñānaṁ cittamāśrayate| āśrayatvānna caitasikamityucyate| evaṁ cittaṁ cittamāśrayata iti na nāmāntaraṁ labhate| yaduktam-pañcaskandhā na syuriti| tadayuktam| mama [mate] cittaviśeṣā eva vedanāsaṁjñādaya ityucyante| [yathā] bhavataścaitasikāḥ pṛthak trayaḥ skandhā bhavanti| yadavādīḥ utpattirbhidyata iti| tadayuktam| yadi cittaṁ caitasikāśca sahotpadyante| kasmāducyate dvābhyāṁ cittamutpadyate tribhiścaittā iti| yaścittamātraṁ bravīti| tasyāyameva nyāyaḥ| kasmāt| sa hi bravīti-pūrvaṁ vijñānasya kālaḥ paścātsaṁjñādīnām iti| yaduktaṁ samprayogālambanādhvabhijñānaṁ bhidyata iti| tat pūrvameva dūṣitam| samprayogasyābhāvāt| yadabravīḥ-jñānapratiśaraṇaṁ na vijñānapratiśaraṇamiti| cittameva dvidhā vadāmi ekaṁ jñānamaparaṁ vijñānamiti| ato jñānapratiśaraṇaṁ citta[māśrayaṇīyaṁ] na vijñānapratiśaraṇam|
yadāha bhavān-bhagavān svayamāha ye cittaniśritāste caitasikā iti| cittotpanno dharmaścaitasika ityucyate| cittaṁ cittādutpannamiti caitasikamityākhyāyate| bhavānāha-bhagavānnāvocanna santi caitasikā iti| kintu vadāmi cittaviśeṣā eva caitasikā iti| yasya yuktirasti [tasya] anuktāpyuktā bhavati| evaṁ [yasya] yuktirnāsti| [tasya] uktāpi anukteva| na tena heturvaktavyaḥ| vakṣyāmaśca cittacaitāsikāḥ saṁjñārthā iti|
sañcinotīti cittam| vedanādayo'pi sañcayanasabhāgatvāt cittameva| cittañca caitasikaiḥ saha cittādutpadyata iti caitasikamityucyate| caitasikamātramastīti yo vadati sa vadet caitasikadharmā arthākhyā iti| na vaktavyamidaṁ vastutaḥ| ato'hetuḥ| yaduktaṁ bhavatā kāritrabhedāditi| citte vitarka udabhūditi ca| tadanena pratyuktam| kasmāt| mama cittaviśeṣatvādeva kāritraṁ bhidyate| citta utpannaṁ cittameva citte vitarka udabhūdityucyate| yadavādīḥ saṁkleśo vyavadānañca nirhetukaṁ syāditi| tadapyayuktam| asatyapi caitasike'sti saṁkleśavyavadānam| ananyalakṣaṇatvācca na santi caitasikāḥ| kasmāt| bhavataścittasamprayuktatvāt caitasikā bhavanti| samprayogaśca nāstīti paścādvakṣyate| ato na santi cittādanye caitasikāḥ|
na caitasikasattāvargastriṣaṣṭhitamaḥ|
64 caitasikanāstitāpradarśanavargaḥ
yadavocaḥ-lakṣaṇabhedāt santi caitasikā iti| tadayuktam| kasmāt| vijñānasya buddhervā [anyeṣāṁ] sarveṣāṁ lakṣaṇādiṣu nāsti viśeṣaḥ| yaccittaṁ rūpaṁ vijānāti saiva buddhirityucyate, saṁjñā ityādyapi| yathā laukikā vadanti yadbhavān vijānātīmaṁ puruṣamiti tat jñānameva vedanā saṁjñā iti jñeyam| yadyeṣāṁ dharmāṇāṁ pratiniyataṁ vailakṣaṇyamasti| [tad] abhidhātavyaṁ syāt| vastutastu nabhihitamityato nāsti vailakṣaṇyam| yaduktaṁ prajñā vimucyata iti| tadapyayuktam| hetvabhāvāt| cittavaśāt saṁkleśo'vidyā cāsti| asmin cittaskandhe saṁkleśo'vidyā ca sarvathā saṁprayuktā| yaduta avidyāmalinā prajñā saṁkleśamalinaṁ cittamiti| tannirhetukam| evamavidyāvisaṁyogātprajñā vimucyate| saṁkleśavisaṁyogāccittaṁ vimucyate ityapi nirhetukam| api cedaṁ sūtraṁ neyārthakam| yathoktaṁ sūtre-trividhāstravebhyaścittaṁ vimucyata iti| ato jñāyate avidyāto'pi cittameva vimucyata iti| yaducyate saṁkleśebhyaścittavimuktirvihānam| avidyātaḥ prajñāvimuktiḥ prahāṇamiti| yadi ca saṁkleśebhyaścittaṁ vimucyate avidyātaḥ prajñā vimucyata iti| vyāpādibhyaḥ kiṁ vimucyata iti prativaktavyam| ataścittaṁ vinā na kiñcidvimucyata iti jñātavyam| ataścittamātramasti|
yadāha bhavān cittasya prādhānyāccittamātramuktamiti| cittasya kaḥ pradhānabhāvo yannāsti prajñādīnām| yaduktaṁ laukikā bhūyasā cittameva vijānanti| ataścittamātramuktamiti| laukikā bhūyasā sukhaṁ duḥkhamapi vijānantīti vedanādayo [pi] vaktavyāḥ| yadavādīḥ-anyārthavacanaṁ sūtramiti| kasmāccaitasikānanuktvā cittamātraṁ vakti| yadavādīḥ-ekadharmaṁ prajahītha [ityādi]| vacanasyāsya kāraṇamasti| bhagavān sattvānāṁ kleśatāratamyavaśātsadā viṣādākrāntacittaḥ san vadati ayameko dharma iti| asya prahāṇādanye'pi svayaṁ prahīyante| iti| ato'hetuḥ| yadavocaḥ-yaduktaṁ nāmalakṣaṇaṁ tadeva caitasikamiti| tat bhavataḥ svasaṁjñānusmaraṇavikalpa[mātram]| nemamarthaṁ sūtraṁ pratipādayati| yadi svasaṁjñānusmaraṇavikalpaṁ karoṣi| kiṁ nāttha nāmalakṣaṇena cittasyālambanamuktamiti| [yasya tu] nyāyaḥ sambhavati| yaduktaṁ sparśo vedanādicaitasikānāṁ hetūkriyata iti| vacanamidaṁ bahudhā duṣṭam| dharmāṇāṁ sasamprayogatve'pi sparśa eva vedanādīnāṁ hetuḥ na vedanādayaḥ sparśasya| itīdṛśā doṣāḥ santi| ato jñāyate cittamātramasti| na pṛthak caitasikā iti||
caitasikanāstitāvargaścatuṣṣaṣṭitamaḥ|
65 samprayoganāstitāvargaḥ
nāsti samprayogaḥ| kasmāt| caitasikadharmāṇāmabhāvāt kena cittaṁ samprayujyate| vedanādilakṣaṇānāṁ naikakālyaṁ śakyate| na ca kāryakāraṇayoryaugapadyamasti| vijñānaṁ saṁjñādīnāṁ hetuḥ| naiṣāṁ dharmāṇāmaikakālyaṁ yaugapadyaṁ vāsti| ato nāsti samprayogaḥ gambhīre pratītyasamutpāda[sūtre]bhagavānāha-asyotpādādidamutpadyata iti| yathā ca bījāṅkurakāṇḍanālapatrapuṣpādīni hetuphalābhyāṁ kramikāni dṛṣṭāni| ato bhavavijñādīnyapi kramikāṇyutpadyeran| yadbhavān manyate kāmādayaḥ kleśā rūpasya saha[bhū]hetavaḥ sahajāḥ syuriti| tadayuktam| na hi rūpaṁ pratyeti| anālambanatvāt| cittacaitasikānāmālambanamasti pratītiścāsti| ataste naikasmin kāle syuḥ sahabhuvaḥ| bahupratītyabhāvāt| ekakāyaścaikasattva ityākhyāyate| ekapratīteḥ| yadyekasmin kṣaṇe bahavaścaitasikāḥ syuḥ| tadā bahvyaḥ pratītayaḥ syuḥ| bahupratītisattvāt bahupuruṣātmakaḥ syāt| sa tu na sambhavati| ato naikasmin kṣaṇe vedanādayo bhavanti|
kasmātpunaḥ ṣaḍvijñānāni naikakālamutpadyante| (pṛ) vijñānāni kramikamālambanamapekṣya bhavanti| ato naikakālikāni| (u) kasya pratibandhādekaṁ kramikamālambanaṁ na kramaśaḥ ṣaḍvijñānānyutpādayati| jñātavyaṁ pūrvaṁ hetuḥ paścātkāryamiti kramaśa utpādaheturiti| sūtre coktam-cakṣuṣā rūpaṁ dṛṣṭvā na nimittagrāhī bhavatīti| yannimittodgrahaṇaṁ tadeva saṁjñākarma| ato bhagavān vijñānakarmānūdya saṁjñākarma pratiṣedhati| ato jñātavyaṁ kasyacidvijñānamasti na saṁjñeti| yo nimittaṁ gṛhṇāti sa dṛṣṭvā gṛhṇāti na darśanakāle| ato jñāyate vijñānādīni kramikānīti| kiñcoktaṁ sūtre- cakṣuṣā rūpaṁ dṛṣṭvānuprahṛṣṭacetano bhavati iti| atrāpi pūrvaṁ vijñānakarmoktaṁ paścādvedanādīni| kiñcoktaṁ sūtre-dṛṣṭirdarśanamiti| ato jñāyate na sarvaṁ cittaṁ vedanādisamanvitamiti| pañcavijñānānāṁ lakṣaṇena cedaṁ spaṣṭaṁ bhavati| kasmāt| yaścakṣurvijñeye priyāpriyanimittaṁ sāmyanimittañca na gṛhṇāti| tasya nāsti saṁjñā nāpi daurmanasyaṁ vā| vikalpābhāvāt| kecidāhuḥ tasyāpi kāmādayaḥ kleśā na santīti| ato jñāyate nāsti vitarka iti| paryeṣakānantarabhāvī vitarka ityucyate| tacca paścādvakṣyate| ato jñāyate pañcavijñānāmapi vitarko nāstīti| kiñca bhavataḥ pañca vijñānāni na vikalpakāni| tatra kathaṁ vitarkavicārābhyāṁ bhāvyam| cetanāvikalpaḥ pūrvarbhaudārikaḥ san pañcātsūkṣmo bhavatītyato vitarkavicāraustaḥ| yadi pañcavijñāneṣu vitarkavicārau staḥ| tadyathā vadasi mayi tava jñāpanāya prathamata evābhyūhādhīno vitarka utpadyata iti| tadā vitarkakālaḥ| asatyāṁ vijñāpanecchāyāṁ kathamasti vitarkaḥ|
kecidāhuḥ-pañcavijñāneṣu saṁjñāsti vitarka iti| sa ca vitarkaḥ saṁjñāmupādāyotpadyate| kathañca saṁjñākāle vitarko bhavati| ato'bhyupeyaṁ pañca vijñānāni asaṁjñāni avitarkāni avicārāṇīti| kasmāt| na hi pañcavijñāneṣu strī puruṣa iti vikalpo'sti| nāpi vedanādivikalpaḥ| kena tatra vikalpyate| pañcavijñānānāṁ nirvikalpakatvāt tadanantaraṁ manovijñānamutpadyata iti yuṣmābhiruktam| yadi pañcavijñāneṣu vikalpo'sti| kimanantarotpadyamānena manovijñānena| vitarkavicārau ca naikasmin kṣaṇe syātām| audārakasūkṣmayorvirodhāt| ghaṇṭābhighātavat| ādyaśabdo vitarka [kalpaḥ]| antyaśabdo vicāra [kalpaḥ]| sa dārṣṭāntiko'pyevam| yadi pañcavijñāneṣu vitarkavicārau staḥ| tayoḥ karma vaktavyam| na vaktuṁ vastutaḥ sambhavati| [ato] jñātavyaṁ cittacaitasikāḥ kramikā iti| avidyā prajñā ca viruddhe na yugapatsyātām| kathamekasmin kṣaṇe jñānamajñānañca bhavet| nahyekasmin citte saṁśayasya prasaṅgo'sti| kasmāt| sthāṇurvā puruṣo veti naikasmin citte samudācarati| cittavyāpārasyedṛśasāmarthyābhāvāt|
kaścidāha-caitasike smaraṇamatītādhvasañcaraṇam iti| pratyutpannālambanaṁ cittaṁ kathaṁ [tathā] bhaviṣyati| ayaṁ puruṣo mama jñāto māmupakṛtavāniti yat smaraṇam, smṛtvā ca prītijananam tata kathamekasmin citte syāt| icchānicchā ca kathamekasmin citte bhavet| yathoktaṁ sūtre-yo bhikṣava ātmadharmābhirataḥ, tasya dharmo vardhate| yo'nabhirataḥ tasya dharmo hīyata iti| tat kathamekasmin citte bhaviṣyati| yadyekasmin citte caitasiko'sti| tadā dharmo vyāmohaḥ syāt| kasmāt| ekasminneva hi citte'sti jñānamajñānaṁ saṁśayo niścayaḥ śraddhā'śraddhā vīryaṁ kausīdyamityevamādyā doṣāḥ| sarve ca caitasikā ekasmina citte pariniṣṭhitāḥ syuḥ| kasya pratibandhāt sukhaṁ dukhaṁ rāgo dveṣa ityādayo na bhavantyekasmin citte| yadyāha bhavān sukhaduḥkhādayo virodhānnaikasmin citte vartanta iti| jñānājñānādayo'pi mitho virodhānnaikasmin citte varteran| ato nāsti samprayogaḥ|
saptasambodhyaṅgasūtre ca bhagavatā caitasikadharmāṇāṁ kramikatvamuktam| “yo bhikṣuścaturṣu smṛtyupasthāneṣu carati ca smṛtisambodhyaṅgaṁ bhāvayati| smṛtau cittaṁ dharmān pravicinoti| dharmāṇāṁ pravicayādviryamārabhate| vīryabalātkuśaladharmān sañcinoti| cittasya vimalā prītirbhavati| prītyā cittaṁ praśrabhyati| praśrabdhyā cittaṁ parigṛhṇāti| cittaparigrahātsamādadhāti| samāhitatvāt rāgadaurmanasyābhyāmupekṣate| upekṣāyāṁ prajānāti” iti caitasikāḥ kramikā bhavanti| aṣṭāṅgikamārgasūtre'pi krama uktaḥ| yaḥ samyak dṛṣṭiṁ labhate| sa samyak dṛṣṭyā samyak saṅkalpamutpādayati| yāvatsamyak samādhim| anukramasūtre ca bhagavānāhānandam| śīladharaḥ puruṣo na kaukṛtyabhāvāya cittaṁ praṇidadhāti| śīladharasya puruṣasya cittadharmaḥ kaukṛtyaviratiḥ| kaukṛtyavihīno na tuṣṭilābhāya cittaṁ praṇidadhīta| kaukṛtyavihīnasya cittasya dharmastuṣṭiḥ syāt| tuṣṭasya cittaṁ prīṇāti| prītamanasaḥ kāyaḥ praśrabhyati| kāyapraśrabdhau sukhaṁ vedayate| sukhavedanāyāṁ cittaṁ samādadhāti| cittasamādhāne tattvaṁ prajānāti| tattvavinnirvidyate| nirviṇṇo vimucyate| iti| ato jñāyate caitasikāḥ kramikā iti| aṣṭamahāpuruṣavitarke'pi krama uktaḥ| yo bhikṣuralpeccho viharati sa santuṣṭo bhavati| santuṣṭaḥ pravivikto bhavati| pravivikto vīryamārabhate| vīryamārabhamāṇaḥ samyaksmṛto bhavati| samyaksmṛtaḥ samāhito bhavati| samāhitaḥ prajñāvān niṣprapañco bhavati| iti| saptaviśuddhāvapi krama uktaḥ| śīlaviśuddhiryāvadeva cittaviśuddhyarthā| cittaviśuddhiryāvadeva dṛṣṭiviśuddhyarthā| dṛṣṭiviśuddhiryāvadeva kāṁkṣāvitaraṇaviśuddhyarthā| kāṁkṣāvitaraṇaviśuddhiryāvadeva mārgāmārgajñānadarśanaviśuddhyarthā| mārgāmārgajñānadarśanaviśuddhiryāvadeva pratipadājñānadarśanaviśuddhayarthā| pratipadājñānadarśanaviśuddhiryāvadeva pratipadāprahāṇajñānadarśanaviśuddhayarthā iti| nidānasūtre'pi krama uktaḥ| cakṣuḥ pratītya rūpañca mohabhāgīyāvilā smṛtirbhavati| tatra moho'vidyaiva| mūḍhasya yā prārthanā sā tṛṣṇā| tṛṣṇārtasya yadabhisaṁskaraṇaṁ tatkarma| ityevamādi| mahānidānasūtre'pi krama ucyate| tṛṣṇāśiraskā nava dharmā [uktāḥ]| tṛṣṇāṁ pratītya paryeṣaṇā| paryeṣaṇāṁ pratītya lābhaḥ| lābhaṁ pratītya viniścayaḥ| viniścayaṁ pratītya chandarāgaḥ| chandarāgaṁ pratītya adhyavasānam| adhyavasānaṁ pratītya parigrahaḥ| parigrahaṁ pratītya mātsaryam| mātsaryaṁ pratītya ārakṣā| ārakṣāṁ pratītya daṇḍādānaśasrādānakalahavigrahavivādāḥ sarve duḥkhopāyāsādayaḥ sambhavanti| iti| strota āpannadharme'pi krama uktaḥ| satpuruṣaṁ sevamānaḥ saddharmaṁ śṛṇoti| saddharmaṁ śṛṇvan samyaksmṛtimutpādayati| samyaksmṛtipratyayāṁ mārgapratipattimabhyasyati| iti| uktañca sūtre-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṁ sannipātaḥ sparśa iti| cittacaittā ekakālikā iti vadatastrayāṇāṁ sannipāto nāsti| ekaikaśa utpadyanta iti vadatastu asti trayāṇāṁ sannipātaḥ| ityādikāraṇai rnāsti samprayogaḥ|
samprayoganāstitāvargaḥ pañcaṣaṣṭitamaḥ|
66 samprayogāstitāvargaḥ
(pṛ) asti samprayogaḥ| kasmāt yaḥ paśyati sa vedayata ayamātmeti| vijñānacittaṁ tamāśrayate| tena samprayuktatvāt| tathā saṁjñāskandhādayo'pi| yadi nāsti samprayogaḥ kimadhīno'yaṁ syāt| puruṣasūtra uktam-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| trayāṇāṁ sannipātaḥ sparśaḥ| tatsahajā vedanāsaṁjñāsaṁskārādaya iti| asmin mate vividhaṁ nāmāsti yaduta sattvo devo manuṣyaḥ strī puruṣo mahānalpa iti| evamādīni nāmāni sarvāṇi skandhān pratītya bhavanti| yadi cittacaitasikāḥ kramikāḥ tadā skandhadvayaṁ pratītya puruṣo bhavet na skandhapañcakam| kasmāt| nātītānāgataskandhān prati puruṣaḥ sambhavati| bhavānāha-pratyutpanne na santi pañcaskandhāḥ iti| kathamucyeta pañcaskandhān pratītya devamanuṣyādayo bhavantīti| ucyate tu sarvaskandhān pratītya na skandhadvayamātram| ataḥ pañcaskandhān pratītya sattva ityākhyā|
asti ca sūtre samprayogo yadutendriyajñānasamprayuktā śraddhā iti| api coktaṁ sūtre-sparśo vedanāsaṁjñāvitarkaiḥ sahaja iti| api coktaṁ-pañcāṅgikaṁ prathamadhyānamiti| āha ca-vedanādayo vijñānasthitaya iti| yadi vijñānasamprayuktam| kathaṁ vijñānasthitiṣu vedanādiṣu sthitamidaṁ niśrayate tiṣṭhatīti| kasmāt| nahyucyate vijñānameva vijñānasthitiriti| kiñcoktaṁ sūtre-caitasikadharmāścittajāścittaniśritā iti| āha ca-sattvānāṁ cittaṁ dīrgharātraṁ rāgadveṣādisaṁkliṣṭamiti| yadi samprayogo nāsti| kiṁ saṁkleśayati cittam| caitasikāśca prakṛtito dandhā anyonyāśrayamavalambante naḍakalāpavat| api coktaṁ sūtre-yasmin samaye cittamuddhataṁ bhavati| akālastrayāṇāṁ bodhyaṅgānām yaduta dharmapravicayabodhyaṅgasya vīryabodhyaṅgasya prītibodhyaṅgasya| [tatkasya hetoḥ|] uddhataṁ cittaṁ durupaśamaṁ bhavati| [yasmin samaye cittamuddhataṁ bhavati] kālastrayāṇāṁ bodhyaṅgānāṁ bhāvanāyai yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya| [tatkasya hetoḥ uddhataṁ cittamebhirdharmaiḥ] sūpaśamaṁ bhavati| yasmin samaye cittaṁ līnaṁ bhavati| akāla[stasmin samaye] trayāṇāṁ sambodhyaṅgānāṁ yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya| [tatkasya hetoḥ| līnaṁ cittaṁ tadebhirdharmai] rdussamutthāpyaṁ bhavati| [yasmin samaye cittaṁ līnaṁ bhavati|] kāla [stasmin samaye] trayāṇāṁ sambodhyaṅgānāṁ yaduta dharmapravicayasambodhyaṅgasya vīryasaṁmbodhyaṅgasya prītisambodhyaṅgasya| [tatkasya hetoḥ| līnaṁ cittaṁ tadebhirdharmaiḥ] susamuddhāpyaṁ bhavati| iti| ābhidharmikā āhuḥ-ekakālaṁ bhāvanānuyogamanuyuktasya bodhi[pakṣikā] dharmā na viyujyanta iti| ato jñāyate'sti samprayoga iti||
samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ|
67 nāstisamprayogavargaḥ
yaduktaṁ bhavatā-yaḥ paśyati sa vedayate sa ātmeti| tadayuktam| pṛthagjanā mūḍhā mṛṣādṛṣṭimimāmutpādayanti| na vibhajanti vedaneyamidaṁ vijñānaṁ niśrayata iti| yadi te vibhajanti praveśayeyurapi śūnyatām| te cittasantatiṁ dṛṣṭvā avibhajanto vyavahāramātrāsaṅgā ttathā vadanti| mūḍhānāṁ vyavahāro na śraddheyaḥ| yadavocaḥ-sarvān skandhān pratītya puruṣo bhavatīti| tatra pañcaskandhānāṁ santatiṁ pratītya puruṣa ityataḥ sarveṣāṁ skandhānāṁ vacanam| yathā loke vadanti-sukhī duḥkhī aduḥkhāsukhīti| naikasmin kāle sambhavanti tisro vedanāḥ| tathā skandhā api| yabdravīṣi-indriyajñānasamprayuktā śraddhā iti| sūtre coktam-anyaiḥ samprayuktamiti| yathocyate-dvau bhikṣāvekatra samprayuktau| iti| āhuśca dveṣasamprayuktaṁ duḥkham| snehaviyuktaṁ duḥkhamiti| bhavatāṁ [mate] rūpaṁ viprayuktamapi saṁvṛttyā samprayuktamityucyate| jñānaśraddhe apyevam| śraddhā yā anityatādi śraddadhate| jñānañca yathāpratīti jñānam| ubhayamekaṁ sādhayatīti samprayuktamityucyate| yadbhavānāha-sparśādvedanādayaḥ sahajā iti| tadayuktam| loke hi kiñcidvastu alpaviruddhamapi sahacaramityucyate| yathā vadanti śiṣyeṇa saha caratīti| yathā ca vadanti rājā mānthātā smṛtimātreṇa svargamāruroheti| tannaiva yujyate| pṛthagjanānāṁ vijñānasyālambanakriyāyāṁ catvāro dharmāḥ kramikā bhavanti-vijñānānantarajā saṁjñā, saṁjñānantarajā vedanā, vedanānantarajā cetanā, cetanā[nantarajāḥ] saumanasyadaurmanasyādayaḥ| tata utpadyante rāgadveṣamohāḥ| ata ucyate sahaivotpadyanta iti|
yaduktaṁ bhavatā-pañcāṅgikaṁ prathamaṁ dhyānamiti| asyāṁ dhyānabhūmau santi tāni pañcāṅgāni| natvaikakālikāni| yathā kāmadhātau tisro vedanāḥ| kasmāt| pūrvokta dharmāṇāmeva paścādbhūmiḥ kathyate| vitarkavicārau ca na saṁprayuktāviti pūrvameva pratyuktam| yadavocaḥ-vijñānasthitaya iti| tatsūtra uktā vijñānasya pratyaya[rūpā] sthitiḥ na niśrayarūpā| kenedaṁ jñāyate| tasminneva hi sūtra uktam-vijñānaṁ rūpaṁ pratītya snehapramodābhyāṁ tiṣṭhati| iti| yadyupyuktaṁ bhavatā- yadi vijñānaṁ vijñānaṁ pratītya tiṣṭhati| tadā pañca vijñānāni sthitayaḥ syuriti| tadayuktam| kasmāt| vijñaptikāle kiñcidvijānāti| vijñātasya citte vedanādaya utpadyante| tatra tṛṣṇodbhavati udbhūtatṛṣṇāpratyayaṁ vijñānaṁ vijñānasthiti rityucyate| ato nocyate vijñānameva vijñānasthitiriti| saptavijñānasthitisūtramidaṁ cintyam| māstu yathārutagrahaṇamiti| śraddhayoghaṁ tarati iti yathā vadanti| tadaparinivaṣṭhitaṁ canam| vastutastu prajñayoghaṁ tarati| idamapi tathā syāt|
yaduktaṁ bhavatā-caittāścittāniśritā iti| tadayuktma| pūrvaṁ hi cittaṁ vijānāti| atha saṁjñādayo bhavanti| uktaṁ hi sūtre-vedanādayaścittaniśritā iti| na kuḍyā śritacitravadime caitasikāścittaniśritā ityucyante| yadavocaḥ-caitasikā anyonyaniśritā naḍakalāpavaditi| tadanyasūtraviruddham|| yadi samaṁ prayogaḥ, kasmāt caitasikāścittaniśritāḥ| na tu cittaṁ caitasikaniśritam| yadi bravīṣi cittaṁ pūrvamutpadyate tanmahimnā caitasikānāmāśraya iti| tadā sidhyedasmadarthaḥ| nahi citta utpadyamāne caitasikadharmāḥ santi| yadbravīṣi cittaṁ kleśasaṁkliṣṭamityato jñāyate'smi samprayoga iti| neyaṁ mārganītiḥ| yadi cittaṁ prāk pariśuddhaṁ rāgādibhirāgantukairdūṣitam| tadā sa eva pariśuddhadharmā dūṣyo bhavatīti dharmalakṣaṇaṁ bādhyeta|
yathā ca pūrvamuktam-cittaṁ prakṛtipariśuddhamāgantukamalairapakliṣṭamiti| tadidaṁ prativaktavyam| yadi cittaṁ prakṛtipariśuddham| rāgādibhiḥ kiṁ kriyate| yathoktam-citta-saṁkleśāt sattvāḥ sakliśyanti| cittavyavadānātsattvā viśudhyanti iti| tathā ca sattvā api samprayuktāḥ syuḥ| yadi sattvā api samprayuktāḥ syuḥ| yadi sattvā asamprayojyāḥ| rāgādayo'pi asamprayojyāḥ syuḥ| santatyā dhāvati citte saṁkliṣṭādicittamutpadyate| santānānāṁ dūṣaṇameva saṁkliṣṭacittamityucyate| yaducyate saṁkleśāccittaṁ vimucyata iti| tat cittasantatau yadviśuddhacittamutpadyate| tadvimuktamityucyate| idameva yuktam| yathābhratuṣārādayaścandrasūryābhyāmasamprayuktā api pidhānaṁ kurvantīti [pravādaḥ]| tathā rāgādayo'pi cittenāsamprayuktā api saṁkleśayantīti [vadanti]| dhūmābhramihikādayaścandrasūryau pidadhatīti pidhānaṁ kathyate| tathā rāgādayo'pi viśuddhacittamāvṛṇvantīti āvaraṇaṁ bhavati|
(pṛ) abhratuṣārau candrasūryau caikakālikau| saṁkleśacitte tu naivam| ato nāyaṁ dṛṣṭāntaḥ| (u) āvaraṇasāmyādayaṁ siddha ityato'navadyam| saṁkleśo'yaṁ cittasantānaṁ saṁkleśayatīti saṁkleśa ityucyate| caitasikāścittajāścittaniśritā iti yat bhavato vacanaṁ tatpūrvameva pratyuktam| yadavocaḥ-cittacaitasikāḥ prakṛtidandhā iti| tatpratikṣaṇavināśitvāt dandha ityucyate| na tu sāhāyyāya mitha ālambane samudācarantīti| ye parasparasahakāriṇaḥ te kañcitkālaṁ tiṣṭheyuḥ| na tu vastuto dṛśyate parasparasahakāritābalam| [ataḥ]kiṁ samprayogeṇa|
bhavato yabdodhyaṅgakālavacanam| tat trīṇi bodhyaṅgāni yathākālaṁ bhāvayedityuktam| natvekasminneva kṣaṇe| yathāha śāriputraḥ saptasambodhyaṅgeṣu ahaṁ svatantravihārī| yasmin cittamuddhataṁ bhavati| tasmin samaye praśrabdhyādīni trīṇi bodhyaṅgāni bhāvayāmīti| bhagavānapi sambodhyaṅgānāmanukramamabocat| yadāha bhavān-aikakālikī sambodhyaṅgānāṁ bhāvaneti| tadayuktam| yadyaikakālikī, saptatriṁśabdodhipakṣikāṇāṁ bhāvanā| tadekakālaṁ bhāvayet dve śraddhe pañcasmṛtyādīn| yanmanyase yathāprāptisthānaṁ [kiñcit] bhāvayatīti| sa evā[nyasya] bhāvanāviyogaḥ| dvayo dhyānādivadanyalabdhavaśāttu aviyoga ucyate| yat saptatriṁśabdodhipakṣikāṇāmekakālaṁ bhāvaneti| na sa mārganayaḥ| kasmāt| nahyekadā bahavo dharmā bhāvayituṁ śakyante|
nāsti samprayogavargaḥ saptaṣaṣṭitamaḥ|
68 cittabahutvavargaḥ
(pṛ) ājñātaṁ na santi pṛthak caitasikāḥ nāsti ca samprayoga iti| taccittamidānīṁ kimekam uta bahu| kecidvadanti-ekameva cittamutpattivaśādbahu iti| (u) cittaṁ bahu| kasmāt| vijñānameva cittamityucyate| rūpavijñānamanyat gandhādivijñānañcānyat| ato bahūni cittāni| cakṣurvijñānamālokākāśādipratyayānapekṣya anyadevotpadyate| na tathā śrotravijñānam| trayāṇāṁ vijñānaṁ vijñānaviṣayāṇāṁ prāptyotpadyate| manovijñānantu bahupratyayebhya utpadyate| ato jñāyate naikamiti| yadvijñānaṁ nityamityevaṁ lakṣaṇaṁ viṣayaṁ vijānāti| tat kathaṁ viṣayāntaraṁ vijānīyāt| yadi bahūni cittānyutpadyante| tadā jñātuṁ śaknuvanti| yathā jñānaṁ samyak mithyā cānyat| jñānañca niścitaṁ sandigdhaṁ, kuśalamakuśalamavyākṛtaṁ vā sarvamanyadeva| kuśale ca dhyānasamādhivimuktayaḥ catvāryapramāṇāni ṛddhayabhijñādayo'nye [dharmāḥ]| akuśale ca rāgadveṣamohādayo'nye| avyākṛte cātītānāgatādayo'nye| kiñcidvijñānaṁ kāyikavācikakarmasamutthāpakam| kiñcicceryāpathasamutthāpakam| saṁyogato viyogato vā hetusamanantarālambanādhipatīnāṁ pratyekaṁ viśeṣāccittāni bhidyante| viśuddhāviśuddhādivedanānāṁ viśeṣācca cittaṁ bhidyate| kāritraviśeṣācca cittaṁ bhidyate| viśuddhamaviśuddhañca cittaṁ prakṛtitaḥ pratyekaṁ bhidyate| yaccittaṁ prakṛtitaḥ pariśuddhaṁ na tatsaṁkliṣṭam| yathā sūryaraśmiḥ prakṛtito viśuddhā na kadāciddūṣyā bhavati| yat prakṛtito'viśuddhaṁ na tat viśodhayituṁ śakyate| yathā roma prakṛtitaḥ kṛṣṇaṁ nāvadātaṁ kartumarhati| dānādau vastuto viśuddhaṁ cittamasti| hiṁsādau cāviśuddhaṁ cittam| ato naikaṁ bhavet| sukhaduḥkhādivedanānāṁ vibhāgavaśācca cittamapi naikam| yathocyate bhikṣurvijñānamupabhuṅkte keṣāṁ vijñānaṁ yaduta sukhaduḥkhāduḥkhāsukhānāṁ vijñānam| yadi cittamekam, ekameva vijñānaṁ sarvaviṣayān gṛhṇīyāt| bahucittavādinastu yathendriyaṁ vijñānamutpadyate| ato na sarvaviṣayān gṛhṇīyāt| yadi cittamekam| kasya pratibandhānna sarvaviṣayān gṛhṇāti| ato jñāyate cittaṁ bahu iti|
grāhyabhedādgrāhakamapi bhidyate| yathā kaścitkadācitsvacittaṁ vedayate| kathaṁ svaṁ rūpamātmānaṁ vedayate| yathā cakṣurnātmānaṁ paśyati| asirnātmānaṁ chinatti| aṅgulirnātmānaṁ spṛśati| ataścittaṁ naikam| yathā markaṭopasūtra uktam-yathā markaṭaḥ [araṇya upavane caramāṇaḥ] śākhāṁ gṛhṇāti| tā muktvā'nyāṁ gṛhṇāti| evameva cittaṁ [rātryā divasasya ca] atyayena anyadevotpadyata anyannirudhyate| iti| yadi cittamekam| ṣaḍvijñānakāyā iti vacanaṁ praṇaṣṭaṁ syāt| sūtre'pyuktam-kāyaḥ kadāciddaśavarṣāṇyapi tiṣṭhate| yat citta-[mityucyate tat rātryāśca divasasya] atyayena anyadevotpadyate'nyannirudhyata iti| āha ca-cittamanityasthāyīti bhavitavyam| taccittaṁ santatyā vartate| na pratikṣaṇaṁ chidyate| yathā caikaṁ karma [kṛtaṁ] na punarādeyaṁ bhavati| evaṁ vijñānamapi nālambane sādaraṁ vartate| tṛṇāgnirnendhane saṅkrāmati| tathā cakṣurvijñānaṁ na śrotraṁ prāpnoti| ato cittaṁ bahu iti||
cittabahutvavargaḥ aṣṭaṣaṣṭitamaḥ|
69 cittaikatvavargaḥ
kaściccodayati-cittamekam| kasmāt| yathoktaṁ sūtre-cittamidaṁ dīrgharātraṁ kāmādibhirupakliṣṭamiti| yadi cittaṁ nānā, na sadopakliṣṭaṁ syāt| ratnahārasūtra uktam-yaścittaṁ sadā śraddhayā śīlena tyāgena śrutena prajñayā ca bhāvayati sa mṛto deveṣūtpadyate iti| dhyānasūtre coktam-prathamadhyānalābhī cittasya paridamanāya prathamadhyānādvitīyadhyānamupasampadya viharati| iti| cittavarge coktam-
matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ]|
parispandatīdaṁ cittaṁ māradheyaṁ prahāpayet|| iti|
ato jñāyate cittamekaṁ cañcalamitastato dhāvatīti| saṁyuktapiṭake ca bhikṣurāha-
markaṭaḥ pañcadvārāyāṁ kuṭikāyāṁ pasakkiya|
dvāreṇānuparīyāti ghaṭayaṁśca muhurmuhuḥ|
tiṣṭha markaṭa mā [dhāvī] rna hi te tat yathā purā|
nigṛhīto'si prajñayā neto dūraṁ [gamiṣyasī]ti||
ato jñāyate-cittamekaṁ pañcendriyadvāreṣu kāyakuṭikāyāṁ paribhramati| saiva tatprakṛtiḥ| ata āha “mā [dhāvī]rna hi te tat yathāpurā”| iti| āha ca-
cittametatsarvakālaṁ yathā dinakaraprabhā|
prajñāvān damayatyeva yathā hastinamaṅkuśam|| iti|
ato jñāyate cittamekamevālambaneṣvaṭatīti| kiñcātmābhāvāccittameva karmakṛtsyāt| ekameva hi cittaṁ karmāṇyabhinirvṛttya punarvipākaṁ vedayate| cittaṁ mriyate cittamutpadyate cittaṁ badhyate cittaṁ mucyate| pūrvānubhūtaṁ cittaṁ smarati| ato jñāyate cittamekamiti| cittamekaṁ sat sañcinoti [vāsanām]| kṣaṇikasya cittasya nāsti sañcayabalam| bhagavataḥ śāsane nāstyātmā| cittamekaṁ sat sattvalakṣaṇaṁ bhavati| yasya cittaṁ bahu| na tasya sattbalakṣaṇaṁ bhavati| dakṣiṇena cakṣuṣā dṛṣṭvā vāmena vijānāti| nahyanyat paśyati anyadvijānāti| ato jñāyate| cittamekamātmanā paśyati ātmanā vijānāti iti|
cittaikatvavarga ekonasaptatitamaḥ|
70 na cittabahutvavargaḥ
yadyapyuktaṁ bhavatā-rūpādīnāṁ vijñānamanyaditi| na yuktamidam| kasmāt| yadekaṁ cittaṁ tadeva rūpaśabdādigrahaṇarūpāṇi nānākarmāṇi karoti| yathaikaḥ puruṣaḥ pañcachidrake gṛhe sthitaḥ tatra tatra gatān viṣayān gṛhṇāti| tadeva cittaṁ cakṣuṣi lagnamālokadipratyayamapekṣya rūpaṁ paśyati| yathā sa eva puruṣa anyatra sahāyamapekṣya [aparaṁ] kāryaṁ karoti| tasyaiva cittasya vijñeyaṁ vibhaktaṁ bhavati| yathā sa eva pūrvaṁ jñānī san paścādajñānī bhavati| evaṁ mithyājñānaṁ punaḥ samyak jñānaṁ bhavati| yathā sa eva puruṣaḥ pūrvaṁ viśuddhaḥ paścādaviśuddho bhavati| evaṁ yat sandigdhaṁ jñānaṁ tadeva niścitaṁ jñānaṁ bhavati| yathā sa eva puruṣaḥ pūrvaṁ saṁśayitaḥ punarniścito bhavati| yadakuśalaṁ cittaṁ tadeva punaḥ kuśalamavyākṛtañca bhavati| yathā sa eva puruṣaḥ kadācitkuśalaṁ smarati| kadācidakuśalaṁ kadācidavyākṛtañca smarati| tadeva cittamatītānāgāmīryāpathaprabhedañca karoti| yathā sa eva puruṣo'tītānāgatādau nāneryāpathān karoti| evaṁ viśuddhaṁ cittamevāviśuddhaṁ bhavati| aviśuddhameva viśuddhaṁ bhavati| yathā sa eva puruṣaḥ pūrvaṁ prasannaḥ paścādaprasanno bhavati| tadeva cittaṁ sukhasamprayuktaṁ paścādduḥkhasamprayuktaṁ bhavati| yathā sa eva puruṣaḥ pūrvamanyaṁ sukhayati paścātpunarduḥkhayati| ata ucyate cittamekaṁ bahukarmaṇe prabhavatīti|
yadavādīḥ-ekameva vijñānaṁ na ṣaḍvivaṣayān gṛhṇātīti| naikaṁ cittamiti| tadayuktam| mama tu indriyapravibhāgādvijñānaṁ pravibhajyate| yat vijñānaṁ cakṣuṣi lagnaṁ tat rūpamātraṁ gṛhṇāti| nānyaviṣayān| anyadapyevam| yadavocaḥ-grāhyabhedādgrāhakabheda iti| tadayuktam| cittadharmatā yadātmānaṁ vijānātīti| yathā pradīpa ātmānaṁ prakāśayati anyānapi prakāśayati| yathā gaṇaka ātmānaṁ gaṇayati anyānapi gaṇayati| evamekameva cittamātmānaṁ vijānāti anyānapi vijānāti| bhavatokto markaṭadṛṣṭānto'yuktaḥ| yathā markaṭaḥ śākhāṁ gṛhṇāti tāṁ muttkā'parāṁ gṛhṇāti| tathā cittamapi ekamālambanaṁ gṛhṇāti| tadutsṛjyāparaṁ gṛhṇāti| ato'nyaduktameva [yat] svayameva karmābhinirvartayati, svayameva punarvipākaṁ vedayate iti saṁkṣipya pratyavocam| kasmāt| yadi cittamanyat, tadā anyatkaroti, anyadvedayate anyanmṛnmriyate anyajjāyata ityādayo doṣāḥ syuḥ| ato jñāyate cittamekamiti||
na cittabahutvavargaḥ saptatitamaḥ|
71 na cittaikatvavargaḥ
atrocyate| yadabravīḥ-cittamekaṁ kāmādinā ciramupakliṣṭam iti| tadayuktam|
santanyamānacittasyaikaṁ lakṣaṇaṁ dṛśyate| yathā vadanti sandhyāvāt eva prabhātavātaḥ| adyatananadyeva pūrvanadī| [adya] rājasabhāpradīpa eva hyastanapradīpa iti| yathā dantaḥ punarjāta ityucyate| vastutastu pūrvadanto na purnajātaḥ| lakṣaṇasāmyena jātaḥ punarjāta ityucyate| evaṁ cittamanyadapi santatyā cittamekamityucyate| yadavocaḥ- [pūrvānubhūtaṁ cittaṁ] smaratīti| puruṣaḥ kadācidātmanaiva pūrvacittaṁ smarati| yat pūrvacittaṁ tadidānīmāgatamiti kiṁ smṛtena| tenaiva cittena tadeva smaryata iti kathaṁ bhaviṣyati| nahyasti svātmavedakaṁ jñānamekam| ato naikaṁ cittam|
yabdravīṣi-[cittaṁ] sañcinotīti| yadi cittaṁ nityamekam| kaḥ sañcayenopakāraḥ| yadi cittaṁ bahu| tadā adharamadhyottamakramasantatyotpadyamānatvādasti sañcayaḥ| bhavatoktaṁ cittaṁ sattvalakṣaṇamiti| yadi cittamekam| tadeva nityaṁ bhavet| yannityam| sa evātmā syāt| kasmāt| idānīṁ kurvan paścātkariṣyan nitya eko'vikārītyata ātmā bhavati| cittaviśeṣalakṣaṇānabhijñasya cittamekaṁ bhavati| pravāhavaccittaṁ santanyamānamekamiti vadanti| yathā taimirikaḥ keśakalāpamekaṁ paśyati| tadvivecakastu tadbhedaṁ vijānāti| yastu prajñāvān sa cittabhedaṁ vijānāti| kasmāt| brahmādayo vyāmohagatā evaṁ manyante kāyo'yamanityaḥ cittaṁ vijñānantu nityam iti| yadi brahmādīnāmeva vyāmohaḥ| kaḥ punarvādo'nyeṣāṁ nityeṣvāsaktānām| ataḥ kuśalacetanāpratyayasāmagrīsamutpanno dharmo nityaḥ syāt| tadviparītastu kṣayī|
yaduktaṁ bhavatā-dakṣiṇena dṛṣṭvā vāmena vijānīyāditi| tat jñānabalādanyatpaśyati anyadvijānāti| yathāyaṁ puruṣo granthaṁ racayati| anyaḥ puruṣo vijānāti| anāgatamajātamasadbhūtañcāryajñānabalena vijānāti| atītaṁ vastu asadapi smṛtvā vijānanti anāgatamasadapi [ārya] jñānabalādvijānanti| idaṁ paścāt savistaraṁ vakṣyate||
na cittaikatvavarga ekasaptatitamaḥ|
72 cittabahutvapradarśanavargaḥ
yadavocaḥ-cittamekaṁ bahukarmaṇe prabhavatīti| tadayuktama| kasmāt| samyak pratyāyakātmakaṁ hi cittam, rūpapratyāyanaṁ śabdapratyāyanādanyat| kathaṁ cittamekaṁ bhavati| yathā ghaṭaṁ dhatte hastakarma| na tadeva karmānyadvastu dhatte| tathā yena cittena rūpaṁ gṛhyate| na tenaiva śabdaḥ śrūyate| cakṣurvijñānamidañca cakṣurāśrayīkṛtya rūpamālambanīkṛtya bhavati| tadubhayamanityaṁ kṣaṇikam| cakṣurvijñānaṁ kathamakṣaṇikam| yathā vinā vṛkṣaṁ na cchāyānvāste| evaṁ cakṣūrūpayoḥ kṣaṇikatvāt tadāśrityotpannaṁ vijñānamapi kṣaṇikam| kṣaṇikadharmasya nāsti gamanaśaktiḥ| manovarge ca pūrvaṁ bahudhā pratyuktameva| ato na mano gacchatīti|
yadavādiḥ-vijñānaṁ cakṣuṣi lagnaṁ sat ālokamapekṣya paśyati| yathā sa eva puruṣaḥ paśyati śṛṇoti ityādi| tadayuktam| kasmāt| śāstre'smin dharmaṇāṁ vastutattvamanviṣyate| puruṣaḥ prajñaptisan na dṛṣṭānto bhavitumarhati| puruṣalakṣaṇañcānveṣṭavyam| pañcaskandhāḥ puruṣātmakā iti vadāmaḥ| saṁśayajñānādīni niścayajñānādibhyo'nyāni na saṁśayajñānādīnyeva niścayajñānādīni ityapi vadāmaḥ| tathā sarvaṁ [vaktavyam]|
yadavocaḥ-indriyapravibhāgādvijñānaṁ pravibhajyata iti| tadayuktam| indriyaṁ vijñānajananasya hetupratyayaḥ| yadi vijñānamekam| indriyaṁ kiṁ karoti| [yat] pradīpaṁ dṛṣṭāntatvena kalpayasi| nāyaṁ dṛṣṭānto yuktaḥ| yathā aprakāśitasya prakāśanaṁ karoti pradīpaḥ| na pradīpasvarūpaṁ prakāśayati| ato nātmānaṁ prakāśayati| pradīpenāndhakāre vinaṣṭe [viṣayeṣu] cakṣurvijñānamutpadyate| tadutpannaṁ sat pradīpamapi paśyati| ghaṭādi dravyamapi [paśyati] gaṇakastu ātmarūpamapi jānāti pararūpamapi jānāti| taducyate lakṣaṇajñānam|
yadavocaḥ karmādi| tat karmādidūṣaṇe pratyuktam| ato nāsti sa doṣaḥ| yadi cittamekaṁ nityam| tadāsti karma nāsti vipākaḥ| kasmāt| sākṣāccittaṁ tadāśrita ñca karma bhavati| yadi cittamekam| kaḥ karmavipākaḥ| tathā bandhamokṣādirapi yadavādīḥ- anyat karoti anyadvedayata iti| tadapyayuktam| skandhānāṁ santāno naiko nānyaḥ| antadvayapātāpatteḥ| saṁvṛtisaṁjñayā karmādīnāṁ vacanaṁ na tu paramārthataḥ| ataḥ skandhasantāne so'yam ityādisaṁjñāvyavahāra ityanavadyam| ato jñāyate cittaṁ bahviti||
cittabahutvapradarśanavargo dvisaptatitamaḥ|
73 kiñcitkālasthāyivijñānavargaḥ
(pṛ) cittaṁ bahviti nirūpitam| idānīṁ tāni cittāni kiṁ kṣaṇikāni| uta kiñcitkālasthāyīni| kecidāhuḥ-kiñcitkālasthāyīnīti| kasmāt| rūpādīnāṁ pratyāyanāt| yat kṣaṇikaṁ na tat pratyāyayet| ato nāsthāyi bhavati| yadi kṣaṇikaṁ [cittam] tadā rūpādīni na kadāpi pratīyeran| kasmāt| yathā vidyutprabhā kiñcitsthāyinyapi na punaḥ sujñeyā bhavati| kaḥ punarvādaḥ| kṣaṇikaṁ pratyāyayatīti| vastutastu pratyāyayati| ato jñāyate vijñānāni na kṣaṇikānīti| cakṣuḥ pratītya rūpañca cakṣurvijñāna [mutpadyate] ityanayorabhede vijñānamapyabhinnam| cittañca yugapadeva nīlādīni rūpāṇi gṛhṇāti| ato jñāyate'kṣaṇikamiti|
yanmanyase-santānato'dhyavasyatīti| tadapi na yuktam| yadyaikaikaṁ cittaṁ nādhyavasyati| santāno'pi nādhyavasyet| yathaikasminnandhe rūpamapaśyati bahavo'pi na paśyeyuḥ| yadi bravīṣi-yathaikastanturna hastinaṁ pratirundhe| bahavastu sañcitāḥ prabhavanti| tathaikaṁ cittaṁ nādhyavasyati| tatsantānastu adhyavasyati| iti| idamapyayuktam| ekaikasmin tantau pratyekamasti kiñcidvalam iti tatsamavāyaḥ prabhavati| cittasyaikasmin kṣaṇe nāsti kiñcitpratyāyakabalam| tasmātsantāno'pi na pratyāyayet| vastutastu pratyāyayati| ato jñāyate'kṣaṇikamiti| yadi cittaṁ kṣaṇikamiti| atītānāgatādikarmāṇi niṣprayojanāni syuḥ| kiñcitkālasthāyi tu saprayojanāni karoti| ato jñāyate'kṣaṇikamiti| anityamapi kiñcitkālamavaśyaṁ tiṣṭhati||
kiñcitkālasthāyivijñānavargastrisaptatitamaḥ|
74 asthāyivijñānavargaḥ
atra pratibrūmaḥ| yaduktaṁ bhavatā-cittaṁ pratyāyakamityato'kṣaṇikamiti| tadayuktam| cittagatanimittānāṁ balāt [cittaṁ] pratyāyayati| na sthāyibalāt| tathā no cet śabdakarmaṇo na syātpratyāyanam| kasmāt| pratyakṣaṁ paśyāmaḥ khalvidaṁ kṣaṇikamatha ca pratyāyakamiti| ato jñāyate na sthāyitvātpratyāyatīti| samyak pratyayātmakaṁ hi cittam| yannīlaṁ pratyāyayati| na tadeva pītaṁ pratyāyayati| tasmānnīlapratyāyakaṁ kiñcitkālasthāyyapi na pītaṁ pratyāyayati| nīlapratyāyanakālo'nyaḥ| anīlapratyāyanakālaścānyaḥ| naiko dharmo dvayoḥ kālayoḥ syāt| dharmaḥ kālasamanvitaḥ| kālaśca dharmasamanvitaḥ| graho dvividhaḥ adhyavasāyātmakaḥ anadhyavasāyatmaka iti| yadi vijñānamakṣaṇikam| sarvaṁ grāhyaṁ sākalyenādhyavasyet| mama tu bahuvijñānasantānavaśādutpanno graho'dhyavasyati| alpasantāne tu nādhyavasyati| vijñānañca viṣayaṁ gṛhṇāti mandaṁ vā kṣipraṁ vā iti cittasya nāsti niyamaḥ|
yaduktaṁ bhavatā-āśrayālambanayornāsti bheda iti| kṣaṇikatvāt rūpamāśrayālambanamapi bhinnamevetyarthaḥ sādhitaḥ| yadavādīḥ-yugapad gṛhṇātīti| vijñānaṁ sarvakāyāvayavagrāhakamityato yugapagdraha ityucyate| ato nāstyekaṁ vijñānaṁ sarvagrāhakam| kasmāt| apariniṣpannagrahameva cittamanunirudhyate| [ataḥ] kena labhyate sarvagrāhakaṁ cittamastīti| yadbravīṣi-karmakriyā niṣprayojaneti| tadayuktam| yathā pradīpaḥ kṣaṇiko'pi prakāśanopayogī| vāyugatakarmāṇi kṣaṇavināśīnyapi padārthān kampayanti| tathā vijñānamapi| yathā pradīpādayaḥ kṣaṇikā api [padārtha-] grahaṇasamarthā bhavanti| tathā vijñānaṁ kṣaṇikamapi [viṣaya] grahaṇasamarthaṁ bhavati|
atha cittamanovijñānāni kṣaṇikāni| kasmāt| nīlādīrūpasaṅghātaḥ purovartī san vijñānamāśūtpādayati| ato'sthāyīti jñāyate| puruṣasya kadāciccittaṁ bhavati yadahamekakālaṁ sarvānalambanān gṛhṇāmīti| ato vijñānamasthāyi| yadi vijñānaṁ kiñcitkālaṁ tiṣṭhati| tadā puruṣasya na tadbhānticittamutpadyeta| kasmāt| bījasantānavat kiñcitkālāvasthāyitvāt| na tatra puruṣasya bhrānticittamutpadyate| yadaṅkurakāṇḍādīnyaikālikānīti| ato vijñānaṁ kṣaṇikamiti jñāyate| yo ghaṭaṁ paśyati taśyaiva ghaṭasmṛtirbhavati| darśanānantaraṁ smṛtirbhavatītyataḥ kṣaṇikam| yo vadati vijñānamakṣaṇikamiti| tasyaikameva jñānaṁ samyaṅ mithyā ca sambhavet| ayaṁ puruṣa iti graha eva ayaṁ na puruṣa iti graha iti yathā darśanaṁ bhavati| evaṁ saṁśayagraha eva niścayagrahaḥ syāt| tattu na sambhavati| ato jñāyate kṣaṇikamiti| vikalpādyanekapratyayagrahaṇāt kṣaṇikamiti jñāyate| śabdakarmasantānaśca kṣaṇikaḥ san tatra jñānamutpādayati| ato jñāyate cittaṁ kṣaṇikamiti||
asthāyivijñānavargaścatuḥsaptatitamaḥ|
75 vijñānayaugapadyavargaḥ
kaściccodayati| cittaṁ kṣaṇikamiti pratipāditam| idānīṁ vijñānāni kimaikakālikāni| uta kramikāṇi| kecidābhidharmikā vadanti-vijñānānyaikakālikānīti| kasmāt| kaścit sarvān viṣayānekakālaṁ gṛhṇāti| yathaiko ghaṭaṁ paśyan saṅgītadhvanimapi śṛṇoti| ghrāṇena kusumagandhaṁ jighrati| mukhena sagandharasaṁ kavalayati| vyajanavāyuḥ kāyaṁ spṛśati| cetanā ca samīkarotyapaśabdam| ato jñāyate sarvān viṣayānekakālaṁ gṛhṇātīti|
yadyekameva vijñānaṁ kāye sarvasukhaduḥkhe vijānāti| tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt| tattu na sambhavati| katha[mekena] vijñānena mūlaśākhāpatrapuṣpāṇi sarvāṇi jñāyante| ato jñāyate bahūni vijñānāni yugapadekakālamutpannāni sarvān spraṣṭavyān gṛhṇanti iti| nānārūpāṇāṁ jñānamekakālamutpadyate| na tu [yat] nīlajñānam| tadeva pītajñānam| ato jñāyate ekakālaṁ yugapadutpadyante| vahūni vijñānānīti kāyāvayaveṣu ca śīghrataraṁ jñānamutpadyate| ekāvayavagrahaṇakāla eva sarvān gṛhṇāti| bhagavataḥ śāsane ca nāstyavayavī| na hi sambhavatyekameva vijñānaṁ sarvānavayavān gṛhṇātīti| ato ekakālamutpannāni bahūni vijñānāni sarvānavayavān gṛhṇantīti||
vijñānayaugapadyavargaḥ pañcasaptatitamaḥ|
76 vijñānāyaugapadyavargaḥ
atrocyate| yaducyate bhavatā-bahūni vijñānāni yugapadekakālamutpadyanta iti| tadayuktam| kasmāt| vijñānaṁ manaskāramapekṣyotpadyate| yathoktaṁ sūtre-cakṣuranupahataṁ bhavati| rūpamābhāsagataṁ bhavati| vijñānotpādako manaskāraśca yadi na bhavati| tadā na cakṣurvijñānamutpadyata iti| ato jñāyate vijñānāni manaskāramapekṣya bhavanti naikakālikānīti| sarve cotpattidharmāṇaḥ karmakāraṇādhīnāḥ| cittasyaikaikaśa utpatteḥ| na hi pṛthivīnarakādivipāka ekakālaṁ vedyate| yadi bahūni cittāni yugadutpadyante| tadā yugapadvedanā syāt| na vastutaḥ sambhavati| ato jñāyate vijñānāni naikakālikānīti| vijñānañca śīghrataramālambanaṁ gṛhṇāti| yathālātacakrasya pravṛttiśaighryānnadṛśyate tadvicchedaḥ| tathā vijñānānyapi kālalavasthāyitvānna vibhajyante| yadyaikakālikāni vijñānāni| sarveṣāmutpattidharmāṇāmekakālamekalakṣaṇaṁ yugapadutpattiḥ sambhavet| kaḥ pratibandho'sti| tathā ca sarvadharmāṇāmutpattaye nāvaśyaṁ yatnaṁ kuryāt| karmākurvannapi mucyeta| na tu tatsambhavati| ato jñāyate vijñānāni naikakālikānīti| kāyaścittānucaraḥ| yadi sarvāṇi cittāni yugapadbhavanti| tadā kāyo vikṣipyeta| atītānāgatādicittānāmekakālamutpatteḥ| vastutastu kāyo na vikṣipyate| ato jñāyate na yugapadbhavanti sarvacittānīti| cakṣuṣā paśyāmaḥ khalu bāhyān bījāṅkurādīn kalamāṁsapeśyādirūpāṇi kaumārayauvanajarākārān kramikān| tathā cittamapi syāt|
uktañca sūtre-yadā sukhā vedanā bhavati| tadā [anye] dve vedane niruddhe yaduta duḥkhā vedanā aduḥkhāsukhā vedanā ityādi| yadi vijñānānāṁ yugapadutpādaḥ tadā tisro vedanā ekakālaṁ vedyeran| na tu tadyujyante vastutaḥ| ato jñāyate vijñānāni naikakāla mutpadyanta iti| ekasmin kāya ekacittotpattyā ekaḥ puruṣa ityucyate| vijñānānāṁ yaugapadya ekasmin kāye bahavaḥ puruṣāḥ syuḥ| natvidaṁ yujyate| ata ekasmin kāye vijñānānāṁ yaugapadyaṁ na sambhavati| yaugapadye hi ekakālaṁ sarvān dharmān jānīyuḥ| kasmāt| cakṣuṣi tāvadapramāṇaśatasahasrāṇi vijñānāni bhavanti| evaṁ yāvanmanasyapi| tathā ca [tāni] sarvān dharmān vijānīyuḥ| na tu tadyujyate| ato vijñānāni naikakālikānīti jñāyate|
(pṛ) kasmādvijñānānyavaśyaṁ kramikāṇi bhavanti| (u) ekaḥ samanantarapratyaya ityato vijñānamekaikamutpadyate| (pṛ) ekaḥ samanantarapratyaya iti kasmāt samyak| īdṛśī dharmatā syāt| tathā bhavatāme kasyātmana ekaṁ manaḥ| tathā mamāpi ekasya manasa ekaḥ samanantarapratyayaḥ| yathā bījasambandhī aṅkurastatsamanantaramutpadyeta| na kāṇḍādyutpādya aṅkuraḥ| evaṁ cittasambandhī dharmaścittakrameṇotpadyeta| nānyadharmotpatti [kramataḥ]| vijñānalakṣaṇaṁ tathā niyataṁ [yat] ekaikodayavyayakramalakṣaṇādhīnam agnilakṣaṇadāhavat| tasmādvijñānānyavaśyaṁ krameṇa bhavanti||
vijñānāyaugapadyavargaḥ ṣaṭsaptatitamaḥ|
77 duḥkhasatyaskandhe saṁjñāskandhavargaḥ
(pṛ) ko dharmaḥ saṁjñā| (u) prajñaptisaddharmanimittagrahaṇātmikā saṁjñā| kasmāt| yathoktaṁ sūtre-kecitparīttasaṁjñāḥ kecidbahusaṁjñāḥ kecidapramāṇasaṁjñāḥ kecidakiñcanasaṁjñā iti| vastutastu te bahu kiñcidādidharmā na santi| ato jñāyate saṁjñā prajñaptisaddharmanimittagrahaṇarūpeti| tāḥ saṁjñāḥ bhūyasā viparyāsagatā iṣyante| yathoktam-anitye nityamiti saṁjñāviparyāsaḥ| duḥkhe sukhamiti saṁjñāviparyāsaḥ| anātmani ātmeti saṁjñāviparyāsaḥ| aśubhe śubhamiti saṁjñāviparyāsaḥ| iti| evaṁ śraddhādhimuktivipaśyanā kṛtsnāyataneṣvapi ucyante|
saṁjñā tridhā vibhaktā grahālambanā yaduta priyadvepyodāsīnāḥ| tatra tisro vedanāḥ kramaśaḥ samudbhavanti| tā vedanāśca triviṣajananyaḥ| ataḥ saṁjñā duṣṭā| duṣṭatvāt bhagavānāha-saṁjñā prahātavyeti| yathoktam-cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṁ gṛhvīta iti| ato jñāyate prajñaptisaddharmanimittagrahaṇarūpā saṁjñeti|
(pṛ) prajñaptisaddharmagrahaṇarūpā saṁjñeti nāyamartho yujyate| kasmāt| tathā saṁjñayā hi sarvān kleśān prajahāti| yathoktaṁ sūtre-anityasaṁjñā sādhu bhāvitā sarvaṁ kāmarāgaṁ paryādāpayati| sarvaṁ rūparāgaṁ paryādāpayati| sarvaṁ bhavarāgaṁ paryādāpayati| sarvamauddhatyaṁ paryādāpayati| sarvāmavidyāṁ paryādāpayati| samamasmimānaṁ paryādāpayati| iti| ato jñāyate na prajñaptisaddharmagrahaṇamātrā saṁjñeti| prajñaptidharmagrahaṇarūpā [cet] saṁjñā| tadā na syātkleśānāṁ prahāṇam|
ucyate| vastutaḥ prajñeyaṁ saṁjñeti nāmnocyate| yathā vadanti vedakaḥ sarvasmādvimucyate| manasā sarve kleśāḥ prahīyanta iti| yathā ca vadanti akṛṣṇāśuklakarmaṇā sarvāṇi karmāṇi kṣapayatīti| vadanti ca-
śraddhayā vitaratyoghamapramādena cārṇavam|
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati| iti|
vastutastu prajñayā tarati na tu śraddhādinā| evaṁ prajñaiva saṁjñākhyayocyate| uktañca sūtre-prajñayā balaṁ bhavatīti| yathoktam-āryāstadantevāsino vā prajñābalena sarvān kleśān prajahatīti| ataḥ prajñaiva sarvasaṁyojanasamucchedinī| na tu saṁjñā| saptatriṁśadāryamārgāṅgeṣu noktā saṁjñā| ato na [sā] saṁyojanasamucchedinī| uktañca sūtre-jānan paśyan āsravakṣayaṁ pratilabhate nājānan nāpaśyan iti| triṣvanāsravendriyeṣūktaṁ anājñātamāsyāmindriyamājñendriyamājñātāvīndriyamiti sarvaṁ jñānākhyaṁ bhavati| āha ca bhagavān-prajñāskandho vimuktijñānadarśanaskandho bhavati iti| kiñcāha-dhyānavyatiriktā nāsti sambodhiḥ| sāmyavyatiriktaṁ nāsti dhyānamiti| anukramasūtre coktam-viśuddhaśīladhāriṇo na cittaṁ paritapati yāvadyathābhūtajñānāya cittaṁ samādadhāti iti| dharmajñānādayaḥ sarve prajñākhyāḥ| tisṛṣu ca śikṣāsu adhiprajñāśikṣottamā| āha ca-prajñāsampat vimuktijñānadarśanasampat iti| saptaviśuddhiṣu coktam-pratipadājñāna-darśanavimuktirit| āha ca bhagavān-sarvadharmāṇāṁ yathābhūtajñānamanuttarā prajñā ityucyate| saṁjñā tu naivaṁvidhocyate|
prajñaiva sarvakleśānāṁ samucchedini na tu saṁjñeti yogo nyānyāḥ| kasmāt| yathāha mahānidānasūtram-yacca sūtre'vatarati vinaye ca sandṛśyate dharmatāñca na vilomayati tat grāhyam iti| api cāha-samyagarthe sthāpanā yathārtha [grahaṇam] samyak rute sthāpanā yathārūta [grahaṇam] iti| ataḥ sūtre yadyapyuktam anityasaṁjñādayaḥ kleśānāṁ samucchedakā iti| tathāpi sā prajñaivepi| nyāyato bhavati| āha ca-avidyā sarvakleśānāṁ mūlam| visaṁyogātmajñā vimucyata iti| ato jñāyate prajñayā sarve kleśāḥ prahīyanta iti|
(pṛ) bhavatoktaṁ prajñaptisaddharmanimittagrahaṇātmikā saṁjñā iti| kiṁ tannimittam| (u) kecinmanyante-prajñaptidharmo nimittam| prajñaptidharmāḥ pañca atītaḥ anāgataḥ saṅketaḥ saṁyogaḥ pudgala iti| tadayuktam| kasmāt| pudgalaḥ pañcaskandhānupādāya siddhaḥ| nimittasyāsiddhyā nāsti prajñaptiḥ| (pṛ) nimittasyārthaḥ kaḥ| (u) yadālambanaṁ tannimittam| kenedaṁ jñāyate| yathoktam-siṁho mṛgarāja iha nadītīre sthitastratra tīre nimittaṁ gṛhītvā oghaṁ tīrtvā niṣkrāmati| tatra yadi nimittaṁ nāsti tadā idaṁ tīraṁ pratinivṛtya [tannimitta] māmaraṇaṁ na muñcati iti| sūtre'smin vakṣa [mṛgā] di nimittaṁ bhavati| āha ca-bhikṣurnimittaṁ pradarśayatīti| atra cīvarādirnimittam| kiñcāha-bhagavān-īdṛśaṁ nimittaṁ khyāpayatīti| api cāha-[paśu] vadhako rājabhojanāyābhilaṣitaṁ nimittamupādatta iti| āhuśca-prabhātaṁ sūryodayasya nimittamiti| kiñcāha- trīṇi nimittāni yaduta samādhinimittaṁ pragrahanimittamupekṣānimittamiti| tatra samādhyādaya eva nimittāni bhavanti| yaṁ dharmaṁ manasikṛtya cittamālambane badhyate| tat samādhinimittam| cyavanadharmiṇo devaputrasya pañca pūrvanimittāni prādurbhavanti| tatra pañca dharmā eva nimittāni bhavanti| ato jñāyate na prajñaptidharmo nimittamiti| nāpi saṁskāraskandhasaṅgṛhītam| śāriputraḥ pūrṇamaitrāyaṇīputrānmukhanimittaṁ gṛhṇāti| uktañca sūtre-cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṁ gṛhṇīteti| dharmamudrāyāñcoktam-yo bhikṣuḥ rūpaśabdādinimittaṁ prahīṇaṁ paśyati| nāhaṁ vadāmi sa viśuddhajñānadarśanasya lābhīti| anena jñāyate ālambanameva nimittam| na prajñaptidharma iti|
(pṛ) nālambanaṁ timittam| kasmāt| animittasamādherapi sālambanatvāt| āha ca rūpāṇi dṛṣṭvā mā nimittaṁ gṛhṇīteti| yadyālambanaṁ nimittam| kathaṁ rūpaṁ dṛṣṭvā na nimittaṁ gṛhṇāti| (u) nimittaṁ dvividhaṁ duṣṭamaduṣṭamiti| duṣṭanimittaniṣedhārthamāha-rūpaṁ dṛṣṭvā na nimittaṁ gṛhṇātīti| animitta[samādhe]rālambanamapi duṣṭamiti paścānnirodhasatya [varge]vakṣyate yat trividha cittanirodhī animittamādāvupasampadya viharatīti| na tu sarvanimittagraho duṣṭaḥ| yaḥ samādhipragrahopekṣānimittādi gṛhṇāti| na tasya doṣo'sti| nirvāṇañcāsaddharmaḥ| ato na duṣaṇakṛt syāt| yathoktaṁ-dharmanimittasya grāhī na duṣyati iti| prajñaptinimittagrāhiṇastu kleśāḥ samudbhavanti| kasmāt| priyāpriyādivibhaktanimittagrahāt saumanasyadaurmanasyādayaḥ samudbhavanti| tato rāgadveṣādayo doṣā bhavanti| ato jñāyate prajñaptidharmanimittagrahaṇarūpā saṁjñetyucyata iti||
duḥkhasatyaskandhe saṁjñāskandhavargaḥ saptasaptatitamaḥ|
78 duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargaḥ
(pṛ) vedanā katamā| (u) sukhā duḥkhā aduḥkhāsukhā ca| (pṛ) sukhā katamā| duḥkhā katamā| aduḥkhāsukhā ca katamā| (u) kāyacittayorvikāso sukhetyucyate| tayoreva hrāse duḥkhā| ubhayalakṣaṇayo viruddhā aduḥkhāsukhā| (pṛ) imāstisro vedanā aniyatalakṣaṇāḥ| kasmāt| yathā vastvekameva kadācitkāyacitte vikāsayati| kadācit hrāsayati| kadācidubhayavilakṣaṇaṁ bhavati| (u) tadālambanamaniyatam| na tu vedanā| kasmāt| yathaika evāgniḥ kasyāñcidṛtau sukhamutpādayati| kasyāñcidṛtau duḥkham| kasyāñciccāduḥkhāsukham| ālambanajā vedanā tu niyataiva| tadeva vastvekamṛtuvaśāt sukhasya vā heturbhavati| aduḥkhāsukhasya vā heturbhavati|
tadālambanaṁ kena kālena sukhaduḥkhādīnāṁ heturbhavati| (u) yatna duḥkhavighātakamasti| tasmin samaye sukhalakṣaṇamutpadyate| yathā kaścit yadā śītārtaḥ tadoṣṇasparśaḥ sukhamutpādayati| (pṛ) nanu sa evoṣṇasparśaḥ utkaṭaḥ san duḥkhakaro bhavati| na tu sukhakaraḥ| ato jñāyate sukhavedanāpi nāstīti| (u) saṁvṛtināmato'sti sukhavedanā| na tu paramārthataḥ| uṣṇasparśapriyasya kasyacit hitakaro'pi bhavati| [yasya yadā] pūrvaduḥkhasya pratibandhaḥ| tasmin samaye tasya sukhamutpadyate| yadi pūrvameva duḥkhaviyogaḥ tadoṣṇasparśo na sukhakaraḥ| ato nāsti paramārthataḥ|
(pṛ) yaduktaṁ bhavatā-[saṁvṛti] nāmataḥ sukhamasti iti| tanna yuktam| kasmāt| sūtre bhagavānāha-tisro vedanā iti| yadi nāsti sukhaṁ paramārthataḥ| kathaṁ brūyāt tisro vedanā iti| āha ca-rūpaṁ yadi duḥkhaniyatam| sattvā na tatrāsaṅgamutpādayeyuriti| kiñcāha-rūpasya ka āsvādāḥ ye rūpamupādāya prītisukhajananā iti| kiñcāha-sukhavedanāyā utpadyamānāyāḥ sukhe sthite sukham| niruddhe duḥkham| duḥkhavedanāyā utpadyamānāyā na duḥkhe sthite duḥkham| niruddhe sukham| aduḥkhāsukhavedanāyā na duḥkhaṁ jñāyate na sukhaṁ jñāyate iti| sukhā vedanā puṇyavipākaḥ| duḥkhā vedanā ca pāpavipākaḥ| yadi nāsti paramārthataḥ sukhā vedanā| puṇyapāpayorduḥkhaphalamātraṁ syāt| na tadyuktaṁ vastutaḥ| kāmadhātāvapi sukhā vedanāsti| yadi nāsti paramārthataḥ sā, rūpārūpyadhātū na [sukha] vedanāvantau syātām| na tu yujyate vastutaḥ| kiñcāha-sukhāyāṁ vedanāyāṁ rāgo'nuśeta iti| yadi nāsti sukhā vedanā, kutra rāgo'nuśayīta| na vaktavyaṁ duḥkhāyāṁ vedanāyāṁ rāgo'nuśeta iti| ato jñāyate'sti paramārthataḥ sukhā vedaneti|
atrocyate| yadyasti paramārthataḥ sukhā vedanā| kiṁ sukhamiti tasya lakṣaṇaṁ vaktavyam| na tūcyate vastuta| jñātavyaṁ duḥkhaviśeṣasyaiva sukhanimittavyavahāra iti| sarvo lokadhātu ā mahānarakamā ca bhavāgraṁ sarvaṁ duḥkhalakṣaṇam| bahuduḥkhasampīḍitasya mṛduni duḥkhe sukhanimittamutpadyate| yathā kaścit dharmataptaḥ śītasparśaṁ sukhaṁ manyate| tasmāt sūtrāṇi tathāvacanānyaviruddhāni| (pṛ) loke sarvaṁ sukhamiti vaktuṁ sambhavati| mṛduni sukhe duḥkhasaṁjñotpadyate| tathā no cet duḥkhālpatve sukhasaṁjñotpadyata ityapi na vaktuṁ śakyate| (u) duḥkhavedanālakṣaṇasyaudārikatvāt sūkṣmasukhaṁ duḥkhamiti na sambhavati| sukhaṁ sūkṣmamapi nopaghātalakṣaṇaṁ bhavati| kasmāt| na hi paśyāmaḥ kathamapi sūkṣmaṁ sukhamanubhavantaṁ puruṣaṁ bāhumudyamya sudīrghamucchvasantam| sukhā ca vedanā sūkṣmā pravṛttā upaśamalakṣaṇamityucyate| tadyathordhvabhūmau pravṛtta upaśamaḥ| ato yaduktaṁ sūkṣme sukhe duḥkhasaṁjñotpadyata iti tat vacanamātram| bālapṛthagjanānāmalpaduḥkhe sukhasaṁjñā mithyā prādurbhavati iti tu nyāyyam||
duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargo'ṣṭasaptatitamaḥ|
79 saṁskāraduḥkhatāvargaḥ
sarvā vedanā duḥkham| kasmāt| cīvarabhojanādayo hi sarve dūḥkhahetavaḥ na sukhahetavaḥ| kenedaṁ jñāyate| annavastrādiṣūtkaṭeṣu duḥkhamapi vardhata iti pratyakṣaṁ khalu| ato duḥkhahetavaḥ| hastavyathādiduḥkhaṁ lakṣaṇato nidarśayituṁ śakyate| na tathā sukham| annavastrādi vyādhipraśamanam| yathā tarṣitasya pānaṁ na sukhajanakam| kaścidduḥkhapīḍitaḥ duḥkhabhede sukhasaṁjñāṁ janayati| yathā janā maraṇabhītāḥ [anyaṁ] daṇḍaṁ sukhaṁ manyante| daṇḍādānaśastrādānakṣuraśaktayo duḥkhahetutayā niyatāḥ na tathā sukhahetutayā| sarveṣāmavaśyamātyantikaduḥkhatvāt jñātavyaṁ pūrvaṁ [duḥkhaṁ] sadevordhvakālaṁ budhyate pādukākṣayavat| strīrūpādau ca pūrvamutpadyate sukhasaṁjñā| paścādbhavati vidveṣaḥ| ato jñāyate mithyāsaṁjñānusmaraṇena sukhasaṁjñotpadyata iti| mithyasaṁjñānusmaraṇavyāvṛttau tasya doṣaṁ paśyati| strīrūpādīni ucchoṣaṇaśirovyādhyādihetavaḥ| na sukhaṁ bhavati| vairāgye sati tadālambanaṁ tyajyate| yadyasti vastutaḥ sukham| kasmāt tyajyate| yasya yatra sukhamabhūt tasya tadeva paścādduḥkhacittajanakamityato jñāyate nāsti sukhamiti|
kiñca kāyo duḥkhahetuḥ na sukhahetuḥ| yathāraṇyabhūmau susasyeṣu duṣpraroheṣvapi tṛṇavīraṇāni sūdbhavanti| evaṁ kāyabhūmau duḥkhaskandhāḥ susamudyanti| mṛṣāsukhantu durudbhavaṁ bhavati| kiñca janā duḥkhe sukhaviparyāsamutpādya paścāttatrābhiṣvajante sukhaṁ yadi kiñcidasti| nocyeta viparyāsa iti| yathā nitya ātmā viśuddhaḥ kimapi vastu nāsti| evaṁ sukhamapi| ubhayorviparyastatvāt| janānāṁ kaṭuke duḥkhe sukhacittamutpadyate| yathā bhāravāhī skandhaṁ sukhayati| ato jñāyate nāsti sukhamiti| sūtre ca bhagavatoktam-sukhā bhikṣavo vedanā duḥkhato draṣṭavyā| duḥkhā vedanā śalyato draṣṭavyā| aduḥkhāsukhā vedanā anityato draṣṭavyā| iti| yadyasti niyataṁ sukham| sukhaṁ duḥkhato na draṣṭavyaṁ syāt| jñātavyaṁ pṛthagjanā duḥkhaṁ sukhato gṛhṇantīti| ato bhagavānāha-yatra pṛthagjanānāṁ sukhasaṁjñotpadyate tat duḥkhato draṣṭavyamiti|
imāstisro vedanāśca duḥkhasatyasaṅgṛhītāḥ| yadi vastuto'sti sukham| kathaṁ duḥkhasatyasaṅgṛhītaṁ syāt| duḥkhameva vastuto'sti| sukhalakṣaṇantu mṛṣā| kenedaṁ jñāyate| duḥkhacittabhāvanayā hi sarvasaṁyojanāni prajahajāti| natu sukhacittabhāvanayā| ato jñāyate sarvaṁ duḥkhamiti| sarve padārthā duḥkhahetavaḥ| dveṣyavat| dveṣyo dvividhaḥ-ekaḥ duḥkhameva karoti| apara ādau mṛdurapi ante puruṣaṁ hinasti| tadvatpadārthā api kecidādau subhakarā ante tu hiṁsrāḥ| ato jñāyate sarvaṁ duḥkhamiti| sattvānāṁ labdhakāmānāmapi nāsti tṛptiḥ| lavaṇāmbhaḥ pānenātṛptivat ityato duḥkham| kāmaprārthanāvirahaḥ sukhamityucyate| prārthanā tu duḥkham| na paśyāmaḥ kamapi lokamaprārthayamānam| ataḥ sukhavihīnaṁ jānīmaḥ| sarve sattvāḥ kāyikaduḥkhena vā caitasikaduḥkhena vā sadānugamyanta ityataḥ kāyo duḥkhamiti jñāyate|
kāyaḥ kārāgṛhavatsadā bandhanaḥ| kenedaṁ jñāyate| etatkāyanirodhādvimuktaityucyate| [ato] bandhanaṁ duḥkham| sarve'pi padārthāḥ kramaśaḥ kutsanīyāḥ| yathā nārakādikāyāḥ grīṣmahemantādyṛtavaḥ bālādīnāmindriyāṇi| śītadharmādi parasparasāpekṣa mavasāne vidvepyaṁ jñāyate| [ataḥ] sarvaṁ duḥkhamiti jñeyam| kāyasya ca bahavaḥ śatravo yadutāśīviṣakāraṇḍaḥ pañcotkṣiptāsikā vadhakāḥ kalyāṇamitravañcanāścorāḥ śūnyagrāme grāmaghātakāścorā mahānadyā avaratīram iti| [imāni]nānāduḥkhāni sadānucaranti [kāyam]| ato jñāyate sarvaṁ duḥkhamiti| kiñca jānīmaḥ sattvānāṁ kāyaḥ sarvaduḥkhairanugamyate yaduta jātiduḥkhaṁ, jarāduḥkhaṁ vyādhiduḥkhaṁ maraṇaduḥkhaṁ vipriyasamāgamaduḥkhaṁ priyaviyogaduḥkhaṁ prārthitādivighātaduḥkham ityādibhiḥ| ato jñāyate kāyo duḥkhakalāpa iti| ātmani sati ātmīyābhiṣvaṅgādyupadravāṇāṁ samudayo'sti| ato jñāyate kāyo duḥkhanidānamiti|
pañca sattvagatayaścatvāra iryāpathāśca sukhavirahitāḥ| kasmāt| yathoktaṁ sūtre-rūpaṁ duḥkhaṁ vedanā saṁjñā saṁskārāṁ vijñānañca duḥkhaṁ iti| rūpa utpadyamāne jarāvyādhimaraṇādayaḥ sarva upadravā utpadyeran| evaṁ vedanāsaṁjñāsaṁskāravijñāneṣvapi| kāyaḥ sadā vyāpriyate kāyavaṅmanobhiḥ kṛtyānyabhisaṁskriyante| kṛtyānāmabhisaṁskaraṇaṁ duḥkhamityucyate| āryāḥ kāyakṣayeṇa hṛṣṭā bhavanti| yadyasti vastutaḥ sukham| kathaṁ sukhādbhraṣṭāḥ pramodyeran| ato jñāyate sarvaṁ duḥkhamiti||
saṁskāraduḥkhatāvarga ekonāśītitamaḥ|
80 duḥkhaprahāṇavargaḥ
(pṛ) bahubhiḥ kāraṇairbhavatā duḥkhaṁ pratipāditam| athāpi janāḥ sukhaṁ kāmayante| yatra kāmanā tat sukhamiti manyāmahe| (u) pūrvameva pratyuktamidam| pṛthagjanā viparyayāt duḥkhameva sukhato gṛhṇanti| mugdhairuktaṁ kathaṁ śraddheyam| prārthitaṁ labdhvāpi duḥkhato bhāvayet| kasmāt| sarvamanityaṁ vipariṇāme duḥkhajanakam| yathoktaṁ bhagavatā sūtre-rūpārāmā[bhikṣavo] devamanuṣyā rūparatā rūpamuditā rūpavipariṇāmavirāganirodhāt duḥkhaṁ [bhikṣavo] devamanuṣyā viharanti| iti| evaṁ vedanāsaṁskāravijñāneṣvapi| vipariṇāmitvāt jñātavyaṁ duḥkhamiti| janā abhūtasukhamanubhūya tatrāsaṅgamutpādayanti| āsaṅgapratyayā rakṣaṇapālanādayo doṣāḥ samudbhavanti| ataḥ sukhaṁ duḥkhato bhāvayet| sukhañca duḥkhasya dvāram| sukharāgāt tribhyo viṣebhyaḥ sambhavantyakuśalakarmāṇi| [tato]narakādau patito duḥkhopadravānanubhavati| ato jñātavyaṁ sarvaṁ sukhamūlakamiti| sarvaḥ saṁyogo viprayogāntaḥ| viprayoge gāḍhaṁ duḥkhamanubhavati| naitāvatā priyaḥ punarbhavati| ataḥ sukhaṁ duḥkhāntaṁ bhavatīti jñeyam| sukhopakaraṇāmutpādaḥ sattvānāṁ pramoṣaṇāya bhavati| duḥkheṣu ca pātayati| yathā vanyapakṣiṇāmāhāraḥ matsyānāṁ bhakṣaṇapraskandanañca sarvaṁ grahaṇāya bhavati| tathā sukhamapi duḥkhato draṣṭavyam| sukhavedanāyā alpāsvādalabhāyaparimitān doṣān prāpnoti| yathā paśumatsyānāmāsvāditamatyalpam| tadāpadasvatibahulāḥ| ato duḥkhato draṣṭavyam| sukhavedanā ca kleśānāmutpattisthānam| kasmāt| kāyarāgāddhi kāmā apekṣyante| kāmapratyayā vyāpādādayaḥ kleśāḥ krameṇa sambhavanti| sukhavedanā saṁsārasya mūlam| kasmāt| sukhamupādāya hi tṛṣṇā jāyate| yathoktaṁ sūtre-tṛṣṇā duḥkhasya mūlam iti| sarveṣāṁ sattvānāmabhisaṁskṛtāni na sukhāya bhavanti| ato duḥkhamūlamityucyate|
sukhavedanā śṛṅkhalāto dustyajatarā| saṁsāre ca sukhakāmanayā badhyate| kasmāt| sukharāgāddhi saṁsāraṁ na muñcati| sukhā vedanā ceyaṁ sadā duḥkhajananī| anveṣaṇakāle kāmanā duḥkham| vighātakāle'nusmaraṇaṁ duḥkham| lābhakāle na tṛpyati strotaḥ kabalayan sāgara iva| idamapi duḥkham| sukha vedanā atandrīhetuḥ| kasmāt| sattvāḥ sukhasādhanānveṣaṇakāle prapātacaṅkramaṇā[di] doṣamapi sukhato matvā na citte parikhidyante| tasmātprajñāvatā duḥkhamiti bhāvayet| sukhā vedanā karmaṇāṁ pravṛttiheturityucyate| kasmāt| sukharāgāddhi kuśalakarmasu pravartate| sarvamapīdaṁ kāyānubhavasya hetuḥ| kasmāt| sukhamupādāya hi tṛṣṇotpadyate| tṛṣṇāhetunā kāyo'nubhūyate| sukhavedanā ca nirvāṇasya virodhinī bhavati| kasmāt| sattvāḥ saṁsāre sukhādhyavasānena nirvāṇaṁ nābhilaṣanti| aviraktaḥ sukhavedanāmimāṁ tṛṣyati| tṛṣṇā ca duḥkhasya janakahetuḥ| ataḥ sukhavedanā duḥkhaskandhasya mūlamiti jñāyate| uktañca sūtre-dve ime bhikṣava āśe duṣprajahe| [katame dve] lābhasya jīvitasya ca iti| kāmānāmanucintanī āśā lābhasyāśetyucyate| eṣāṁ kāmānāmupabhogāya yā jīvita pratilābhāyāśā sā jīvitasyāśā| ime dve āśe sukhavedanāmūlike| ataḥ prajñāvatā yathābhūtaṁ sukhavedanālakṣaṇaṁ bhāvayatā duṣprahajā [pi] praheyā|
sukhavedanāsvādo'pratilabdhavairāgyasya mahāprājñasyāpi cittaṁ kaluṣayati| duṣprajahatvāt sukhavedanā'taḥ pragāḍhā bhavati| sukhavedanāsvādaḥ rāgādīnāṁ hetuḥ| sukhavedanāyāmasatyāṁ na kiñcidrajyate| sukhavedanāsvādena tattvajñānaṁ prajahāti| kasmāt| loke hi prājñā avaśyamuttamabhūmyāsvādamupādāyādharāṁ bhūmiṁ tyajanti| ato jñāyate sukhā vedanā duḥkhavedanāmatikrānteti| sattvānāṁ cittamupapattyāyatane'nubadhyate| yāvadgṛhya janturapi kāye sābhilāṣo bhavati| iti jñātavyaṁ sarvaṁ sukhavedanāsvādāditi| ataḥ sukhāṁ vedanāṁ duḥkhato bhāvayet||
duḥkhaprahāṇavargo'śititamaḥ|
81 trivedanāvicāravargaḥ
(pṛ) sarvaṁ duḥkhamiti parijñātam| idānīṁ kena vibhaṅgena santi tisro vedanā iti| (u) ekasyā eva duḥkhavedanāyā kālabhedena trayaḥ prakārā bhavanti yat viheṭhakaṁ tat duḥkhamityucyate| viheṭhitaḥ pūrvadūḥkhadhāraṇāya punaduḥkhāntaraṁ paryeṣate| paryeṣitapraṇidhānena mahāduḥkhasya muhūrtamupaśame tasmin (samaye) susukhamityucyate| prītidaurmanasyayoravedane na [kiñcit] praṇidadhāti, na paryeṣate| tasmin samaye aduḥkhāsukhā vedanā ityucyate|
(pṛ) aduḥkhāsukhā vedanā nāsti| kasmāt sukhaduḥkha eva hyanubhāvye staḥ| aduḥkhāsukhā tu nānubhūyate| (u) puruṣo'yaṁ tribhiḥ sparśaiḥ spṛṣṭaḥ yaduta duḥkhasparśaḥ sukhasparśa aduḥkhāsukhasparśa iti| hetau sati phalamastīti jñātavyam| yathā kaścit utkaṭatāpalabdhaḥ śītasparśaṁ sukhato'nubhavati| ūrṣṇasparśaṁ duḥkhataḥ| aśitānuṣṇasparśañca aduḥkhāsukhato'nubhavati| ato jñāyate astīyamaduḥkhāsukhā vedaneti| yadbhavato matam-aduḥkhāsukhasparśe na vedanotpadyata iti| tadayuktam| kasmāt| puruṣa imamaśītānuṣṇasparśanamanubhavati| anubhavajñānālambanaiva vedanā bhavati| kathamāha nāstīti| puruṣaṁ prati ālambanaṁ tridhā vibhaktaṁ priyaṁ dveṣyamudāsīnamiti| priyātsaumanasyaṁ bhavati| dvepyāddaurmanasyam| udāsīnādupekṣā| ato jñāyate saṁjñābhedādimāstisro vedanā bhavanti| ālambanāsvādādimāstisraḥ saṁjñā udyantīti| ālambanaṁ trividham| kiñcidupakārakaṁ kiñcidapakārakam| taccobhayaṁ mitho viruddham| sasukhamasukhaṁ yugapadviruddham| rāgadveṣamohasthānāni [viruddhāni] saprītika maprītikañca viruddham| puṇyāpuṇyāneñjyaphalarūpeṣvālambaneṣu tisro vedanā anupravartante| ato jñāyate astīyamaduḥkhāsukhā vedaneti| yatra cittamanukūlaṁ tatra sukhā vedanā| pratikūlaṁ yatra cittaṁ tatra duḥkhā vedanā| yatra na pratikūlaṁ nānukūlaṁ tatrāduḥkhāsukhā vedanā| lokadharmāścāṣṭau lābho'lābho nindā praśaṁsā yaśo'yaśaḥ sukhaṁ duḥkhamiti| pṛthagjanā alābhādiṣu caturdharmeṣu pratikūlacittā bhavanti| lābhādiṣu caturdharmeṣu tu anukūlacittāḥ| vītarāgā āryāstūībhayatrāvaśyamupekṣakā bhaveyuḥ| upekṣaivāsukhāduḥkhā vedanā| ato na sā nāstīti|
(pṛ) yadi sparśādipratyayatvāt tisro vedanāḥ santīti| tadā sarve'pi cittopavicārā vedanāḥ syuḥ| kasmāt| ye cittopavicārāḥ kāyavartinaḥ te sarve'pi sukhā duḥkhā aduḥkhāsukhā vā bhavanti| (u) [satyam] sarvepi cittopavicārā vedanā bhavanti| kasmāt| uktaṁ hi sūtre-aṣṭādaśa manaupavicārāḥ iti tatra kevalamekaṁ manaḥ aṣṭādaśadhāvibhaktaṁ yaduta ṣaṭ saumanasyopavicārāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārā iti| saṁjñāvikalpātkiñcidduḥkhāṅgaṁ kiñcitsukhāṅgaṁ kiñcidupekṣāṅgam| ato jñāyate sarve'pi cittopavicārā nāvedanā bhavantīti| kiñcoktaṁ sūtre-sarvā vedanā duḥkham iti| ato jñāyate cittopavicāreṣu dehagateṣu sarvaṁ duḥkhamityucyate| āha ca yo rūpasyotpādaḥ sa duḥkhasyotpāda iti| kathaṁ rūpaṁ duḥkhamityucyate| duḥkhahetutvāt| ato jñāyate ālambanamindriyāṇi ca duḥkhajanakānīti| ataḥ sarve'pi cittopavicārā vedanā ityucyanta iti|
saṁskārāṇāṁ duḥkhatvāt saṁskārān duḥkhato bhāvayet| vipariṇāme duḥkhatvāt sukhāṁ vedanāṁ duḥkhato bhāvayet| duḥkhaduḥkhantu duḥkhameva| itīmāstisro vedanā duḥkhāḥ pratyayasāmagryāṁ samutpannāḥ kṣaṇikāḥ| ata āryā duḥkhataḥ paśyanti| ataḥ sarve'pi cittasyopavicārā vedanā ityucyante|
(pṛ) kimanāsravā vedanā api duḥkham| (u) duḥkhameva| kasmāt| anāsravā vedanā api āryā anantaraṁ tyajanti| prathamadhyānādārabhya yāvatsarvanirodhasamāpattim| ato duḥkhameva| sāsravadhyānasukhasyānāsravadhyānasukhasya ca ko bhedaḥ| sāsravadhyānānuyāyina ātmahetunā duḥkham| anāsravadhyānāni ca tenaiva duḥkham| ya āryā anāsravacittavihāriṇaḥ te sarvatra paraṁ nirvidyante| ato'nāsravacitta utpanne paramo nirveda utpadyate| akṣigatarajovat| prākṛtā ajñā duḥkhaṁ sukhato manyante| āryāstu gabhīrajñā bhavāgrānnirviṇṇāḥ kāmadhātunirviṇṇebhyo'nyebhyo'pyatimātrāḥ| ato'nāsravadukhaṁ sāsrava [duḥkhā]datikrāntam| āryā anāsravacittaṁ labdhvā nirvāṇamātronmukhā bhavanti| kasmāt| te tasmin samaye sarve saṁskṛtā duḥkhamiti vyaktaṁ paśyanti| yadyanāsravā vedanā sukhā tadā sukhe prāmodyeran na nirvāṇonmukhacittā bhaveyuḥ|
(pṛ) yadi cittasyopavicārā vedaneti| kathaṁ cittādidharmaḥ pṛthak [na]santi| (u) ekaiva vedanā ālambane nānopavicaratīti vibhaktā bhavati| cittādidharmā api nānālambana upavicaranti| kintu vijñānālambane sati ayaṁ samudācāraścittamityucyate| īdṛśaṁ pūrvavat vaktavyam| imeṣu sarvadharmeṣu kāyagateṣu santi hitādayo viśeṣā ityato vedanetyākhyāyante| bahubhiścittaiḥ kleśā abhinirvartyante| tasmin samaye ca vedanetyucyate| yathoktaṁ sūtre-sukhāyāṁ vedanāyāṁ rāgo'nuśete| duḥkhāyāṁ vedanāyāṁ dveṣo'nuśete| aduḥkhāsukhāyāṁ vedanāyāṁ moho'nuśete iti tasmātsaṁjñāvikalpitā ālambane saumanasyādayo dharmā vedanā ityucyante| kasmāt| tasmin samaye hi kleśāḥ samudbhavanti|
(pṛ) ekaikasyāṁ vedanāyāṁ trayaḥ kleśānuśayā bhavanti| kasmānniyamyante sukhāyāṁ vedanāyāṁ rāgo'nuśeta iti| (u) na duḥkhāyāṁ vedanāṁ rāgo'nuśayaḥ syāt| mohassarvatrānuśayaḥ| mohabalāddhi duḥkhe sukhasaṁjñotpadyate| vastuno jñānadarśanābhāvāt duḥkhalābhe dveṣa utpadyate| aduḥkhāsukhā vedanāyāssūkṣmatvāt rāgasya dveṣasya vānubhavaḥ| kasmāt| puruṣasya tatra sukhaduḥkhasaṁjñānutpādādvastuno jñānadarśanābhāvācca kevalaṁ mohānuśayaḥ sambhavati| upekṣālambane yadi rāgadveṣau na samudācarataḥ pṛthagjanāstadutkṛṣṭālambanamiti vadanti| ato bhagavānāha-na bhavatāmidamālambanamutkṛṣṭam| ananubhavānna rāgadveṣau samudācārataḥ| yathoktaṁ sūtre-prākṛtānāṁ yadrupe bhavatyupekṣā sa sarvā rūpaniścitā| yasyedamālambanamutkṛṣṭaṁ tasyāhaṅkāro'dhiko bhavati| yo nikṛṣṭaṁ karoti tasya punā rāgadveṣau samudbhavata iti| ato jñāyate'nutkṛṣṭamiti| aduḥkhāsukhā vedanā copaśamalakṣaṇa, ārūpyasamādhivat| upaśāntatvātkleśāḥ sūkṣmaṁ samudācaranti| prākṛtāstatra vimuktisaṁjñāmutpādayanti| ato bhagavānāha-tatrāstyavidyānuśaya iti| ālambanānanubhavātsukhaduḥkhayorapratītiḥ| yo jānāti tadālambanaṁ tasya sukhaduḥkhe spaṣṭaṁ pratīyete| tasmin samaye rāgadveṣau sambhavataḥ|
(pṛ) yastatrālambanaṁ vedayate tasya sukhaduḥkhasaṁjñotpadyeta| ataḥ sukhaduḥkhavedanāmātramasti| (u) puruṣasyāsya tadā tadālambane na sukhacittamutpadyate na ca duḥkhacittam| ato na sukhaduḥkhamātramasti| pūrvoktavat sarvamapi duḥkhaṁ tridhā vibhaktamasti| (pṛ) yadbhavatoktaṁ-tadālambanasyānubhavajñāne punaḥ sukhasaṁjñotpadyata iti| kathaṁ tadanubhavajñānaṁ na sambhavati| avidyayā anubhavajñānam| (u) puruṣasyāsya tasmin ālambane pūrvaṁ nimittagrahāt tatrālambane yadyavidyānuśayo yadi vā rāgadveṣānuśayo'sti| (pṛ) sukhaduḥkha eva moha utpadyate| yathoktaṁ sūtre-sa tāsāṁ vedanānāṁ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtaṁ na prajānāti| tasya tāsāṁ vedanānāṁ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtamaprajānato yo'duḥkhāsukhasyāvedanāyā avidyānuśayaḥ so'nuśeta iti| ataḥ sukhaduḥkha evāvidyānuśaya udeti| nāduḥkhāsukhāyāṁ [vedanāyām]| (u) sūtramidaṁ svayamāha-vedanānāṁ samudayāstagamādīnavādīn yathābhūtamaprajānato'duḥkhāsukhāyāmavidyānuśayo'nuśeta iti| (pṛ) vacanasya sattve'pi nāyamartho yujyate| kathaṁ sukhaduḥkhayoḥ samudayāstagamādīnavānaprajānato'duḥkhāsukhāyāṁ vedanāyāmavidyānuśayo'nuśeta iti| kasmāt anyavastuno'jñānamanyavastunyanuśayaḥ| ata idaṁ sūtramevaṁ vaktavyam-aduḥkhāsukhāyāḥ samudayādyaprajānato'duḥkhāsukhāyāṁ vedanāyāmavidyānuśayo'nuśeta iti| yadi vā tatrāvidyānuśayo nānuśeta iti| (u) tasyāduḥkhāsukhāyāṁ vedanāyāṁ tridhā cittaṁ bhavati| śāntasaṁjñā aduḥkhāsukhasaṁjñā tajjāduḥkhāsukhabuddhiḥ| mithyājñānena nimittagrāhiṇaḥ sukhabuddhirutpadyate| uttamabhūmisukhāsvādagrāhiṇo duḥkhabuddhirutpadyate| ataḥ sūtre vedanānāmiti bahuvacanamuktam| kasmāt| sarvā vedanā avidyānuśayitāḥ| aduḥkhāsukhā vedanā yathākālaṁ tridhā vibhaktā bhavati| yadā duḥkhāyāḥ samudayādyaprajñānam, tasmin samaye duḥkhāyāṁ vedanāyāṁ sukhasaṁjñotpadyate aduḥkhāsukhasaṁjñā cotpadyate| ata ucyate vedanānāṁ samudayādyaprajānato'vidyānuśayo'nuśete| aduḥkhāsukhāyāṁ vedanāyāṁ tu bhūyasā'vidyānuśayo'nuśeta iti||
trividhavedanāvicāravarga ekaśītitamaḥ|
82 vedanāpraśnavargaḥ
(pṛ) uktaṁ hi sūtre-tasya cet sukhā vedanotpadyate| sa evaṁ prajānāti-utpannā khalu ma iyaṁ sukhā vedanā iti| ko vedanāṁ yathābhūtaṁ prajānāti| atītānāgatā ca vedanā nopalabhyate| pratyutpannā vedanā tu nātmānaṁ prajānāti| (u) sūtrasyāsya puruṣo vedayata ityābhiprāyikaṁ vacanaṁ ityadoṣaḥ| sukhādivedanā kāya āgamya mana ālambate ityato'pyanavadyam| sukhopakaraṇe sukhamiti vadanti| loke'pi kāraṇe kāryopacārāt| sa sukhāṁ vedanāmanubhūya nimittaṁ gṛhṇāti| ata ucyate sukhā vedanotpadyate cet sa yathābhūtaṁ prajānāti iti|
(pṛ) yadvedayati sā vedanā| vedyata iti vā vedanā| yadā vedayatīti tadā vedanā sukhādibhinnā| sūtre tūktam-sukhā vedanā duḥkhā vedanā aduḥkhāsukhā vedanā iti| yadi vedyata iti vedanā| kena tadvedyata iti vedayatīti vedanā bhavati| (u) [sukha] kāraṇe sukhamityucyate| yathā tejo duḥkhaṁ tejaḥ sukhamiti| ataḥ kāraṇānubhavajñānaṁ sukhā vedanetyucyate| sattvā imāṁ vedanāṁ vedayanti| ato vedayatīti vedanā bhavati (pṛ) na sattvānāṁ vedanā| uktañca sūtre-vedayatīti vedanā iti| (u) ayaṁ padasyārthaḥ yat sanimittaṁ tat sakāritram| prajñaptau sanimittāmimāṁ sukhāṁ duḥkhāmaduḥkhāsukhāṁ [vedanāṁ] kāyagatāṁ cittamanubhavati| ata ucyate vedayatīti|
(pṛ) sūtre vedanānāmanubhavadarśanamuktam| yoginastasmin samaye kathamutpadyate sukhaduḥkhāduḥkhāsukhānāṁ nimittam| kiṁ tasya tasmin samaye duḥkhasaṁjñā notpadyate| (u) sarvaṁ duḥkhamityalabdhvā sa tisro vedanā anusmarati| (pṛ) yadi manovijñānavṛttyā catvāri smṛtyupasthānāni bhavanti| kathamucyate kāyikaṁ sukhamiti| (u) sarvāsu vedanāsu evaṁ smṛtyunubandhāt syāt idaṁ kāyikaṁ sukham idaṁ caitasikaṁ sukhamiti| smṛtyupasthānabhāvanākāle kāye sukhasaṁjñotpadyate| tatra smṛtyunubandhāt kāyikaṁ sukhamityucyate|
(pṛ) yadi sarvā vedanāścaitasikāḥ| kasmāt kāyikī vedanetyucyate| (u) tīrthikānāṁ kṛta ucyate| tīrthikā hi vadanti vedanā ātmaniśritā iti| ato bhagavānāha-vedanāḥ kāyaṁ cittañca niśritā iti| (pṛ) katamā kāyikī vedanā| (u) pañcendriyāṇyupādāyotpadyamānā vedanā kāyikī vedanā| ṣaṣṭhamindriyamupādāyotpadyamānā vedanā caitasikī (pṛ) āsāṁ katamā sāmiṣā katamā nirāmiṣā| (u) kleśā āmiṣāḥ| kleśānuśayitā vedanā sāmiṣā| kleśānanuśayitā vedanā nirāmiṣā| (pṛ) katamā duḥkhā vedanā nirāmiṣā| (u) prahīṇāmiṣasya yā duḥkhā vedanā sā nirāmiṣā| āmiṣāṇāṁ viruddhā duḥkhā vedanā itīyaṁ nirāmiṣetyucyate| (pṛ) sāmiṣāṁ nirāmiṣāmuktvā kasmātpunarucyate kāmaniśritā naiṣkramyaniśriteti| kāma eva āmiṣaḥ| naiṣkramyameva nirāmiṣatā| (u) pūrvaṁ sāmānyata uktamāmiṣamiti| idānīṁ punaḥkāma āmiṣaheturiti pravibhajyocyate| yathocyate sūtre-asti sāmiṣā prītiḥ asti nirāmiṣā prītiḥ| asti nirāmiṣato nirāmiṣatarā prītiriti| sāmiṣā prītiriti pañcakāma guṇān pratītyotpadyate prītiḥ| nirāmiṣā prītiriti yaduta prathamadhyāna[jā]prītiḥ| nirāmiṣato nirāmiṣatarāprītiriti yaduta dvitīyadhyānajā prītiḥ| yā vedanā nirvāṇamātrārthā sā naiṣkramyaniścitetyucyate| ataḥ punarucyate|
(pṛ) pañcasvindriyeṣu kasmādduḥkhā vedanā sukhā vedaneti pratyaṅgaṁ dvidhā vibhaktā| kiṁ nāstyupekṣā vedanā| (u) daurmanasyaṁ saumanasyañcāvaśyaṁ saṁjñāvikalpenotpannam| sukhā duḥkhā tu nāvaśyaṁ saṁjñāvikalpādhīnā| upekṣāvedanāyāṁ saṁjñāvikalpasyātisūkṣmatvānnāsti dvaidham| tṛtīyadhyāne manovijñānaṁ vedyate| kasmātsukhamasti na prītiḥ| (u) susraṁ sarvakāyacittaṁ gahanamāpūrayatīti sukhamucyate| prītistu cittamātramāpūrayati na kāyam| atastṛtīyadhyāne prītiviśeṣaṁ niśrityocyate kāyena sukhaṁ pratisaṁvedayatīti|
(pṛ) tisṛṣu vedanāsu kā ghaniṣṭhakleśajananī| (u) ābhidharmikāḥ kecidvadanti sukhā vedaneti| kasmāt| pūrvokta [vedanā] pratyayavedanāyā duḥkhataratvāt| [anye] ābhidharmikā vadanti duḥkhā vedaneti| kasmāt| sattvāḥ duḥkhābhihatāḥ sukhārthitvāt ghaniṣṭhaṁ kleśamutpādayanti iti| vividhasukhebhyo'tyalpaṁ duḥkhamatiricyate| yathā pañcakāmaguṇasampannasya puruṣasya maśakapataṅgadaṁśe yo duḥkhānubhavo bhavati| na tādṛśaṁ rūṣādipañcakāmaguṇānāṁ sukham| yādṛśañca jīvatāṁ putrāṇāṁ śatena sukham, na tadekaputramṛtitulyam| saṁsāre ca duḥkhā vedanā bahulā| na tathā sukhā vedanā| kasmāt| bahavaḥ sattvāḥ tisṛṣu durgatiṣūpapannā devamanuṣyebhyo nikṛṣṭāḥ| nāvaśyaṁ svabhāvamadhiṣṭhāya duḥkhasya lābhaḥ| sukhārthitāmadhiṣṭhāya lābho bālābho vāsti| yathā kṣetre tṛṇavīraṇāni svayaṁ prarohanti na sasyāni| duḥkhāṁ vedanāṁ pratītya guruke pāpakarmaṇi pravartate| kasmāt| duḥkhāyāṁ vedanāyāṁ pratighānuśayo'sti| yathoktam-pratigho gurataraṁ pāpam iti|
ābhidharmikāḥ kecidāhuḥ-aduḥkhāsukhotpadyate| kasmāt| atrāsti mohānuśayaḥ| sarvakleśānāṁ mūlaṁ mohaḥ| sā ca vedanā sūkṣmā| tatra kleśānāṁ jñānasya duranubhāvatvāt| sā ca vedanā sattvānāṁ prakṛtiḥ| sukhaduḥkhe cāgantuke| sā ca vedanā triṣu dhātuṣu vyāptā| na tathānye dve| vedaneyaṁ cirajīvinī| tadvedanārāgaṁ pratītya jīvati aśīti mahākalpasahasrāṇi duḥkhalakṣaṇān skandhānanubhavati| sā ca nirvāṇavirodhinī| kasmāt| tatra hyutpadyate śāntalakṣaṇaṁ nirvāṇalakṣaṇam| na punaḥ pāramārthikaṁ nirvāṇaṁ labhyate| kiñca sā āryamārgadoṣakaraṇī| yathoktaṁ-visaṁyogasvabhāvaṁ pratītya vimuktirlabhyata iti| sukhā vedanā duḥkhā vedanā tu laukikamārgasyāpi doṣaprāpiṇī| sā ca vedanā āsaṁsāraṁ vyavatiṣṭhate| santānasamucchede samucchidyate| ato ghaniṣṭhakleśajananī||
vedanāpraśnavargo dvayaśītitamaḥ|
83 pañcavedanendriyavargaḥ
(pṛ) sukhendriyaṁ yāvadupekṣendriyaṁ kutra vartate| (u) sukhendriyaṁ duḥkhendriyañca kāyagatam| yathākāyalābhaṁ yāvaccatvāri dhyānāni bhavanti| anyāni trīṇi cittagatāni| yathācittalābhaṁ yāvadbhavāgraṁ bhavati| (pṛ) yathoktaṁ sūtre daurmanasyendriyaṁ prathamadhyāne nirudhyate| saumanasyendriyaṁ tṛtīyadhyāne nirudhyate| sukhendriyaṁ caturthadhyāne nirudhyate upekṣendriyaṁ nirodhasamāpattau nirudhyate| iti| ato bhavaduktamayuktam| (u) bhavaduktasūtreṇa duḥkhendriyaṁ prathamadhyāne vartate| bhavatāṁ śāsane tu prathamadhyānaṁ vastuto'duḥkhendriyam| ato na śraddheyaṁ syādidaṁ sūtram|
(pṛ) rūpārūpyadhātau kuśaladharmān samyak bhāvayato duḥkhaṁ daurmanasyaṁ nasyāt| (u) traidhātukaṁ sarvaṁ duḥkham| dvayorūrdhvadhātvāraudārike duḥkhe'satyapi sūkṣmaṁ duḥkhamastyeva| kenedaṁ jñāyate| caturṣu dhyāneṣūcyante catvāri iryāpathāni| yatrāstīryāpatham| tatra sarvaṁ duḥkhaḥ syāt| rūpadhātau ca santi cakṣuḥ śrotrakāyavijñānāni| eṣāṁ vijñānānāṁ yā kācidvedanā sā duḥkhā vā sukhā vā bhavati| ekasmādiryāpathādaparamiryāpathamarthyata ityato jñāyate duḥkhamastīti| sūtre pṛcchati-rūpāṇāṁ ka āsvādaḥ| yaduta rūpaṁ pratītyotpadyate sukhaṁ saumanasyam| kaśca rūpāṇāmādīnavaḥ| yatkiñcanarūpaṁ [sarvaṁ tat] anityaṁ duḥkhaṁ vipariṇāmadharma iti rūpadhātoḥ sarūpatvāt astyāsvādacittaṁ, astyādīnavacittam| ato'sti sukhaṁ duḥkham| yogī dhyānasamādhiṣu rajyate copekṣate ca| sukhavedanāpratyayatvādavaśyaṁ rajyate| duḥkhavedanāpratyayatvādupekṣate| ato jñāyate'sti sukhaṁ duḥkhamiti|
bhagavānāha-vāgādayaḥ prathamadhyānasya śalyam| vitarkacārau dvitīyadhyānasya śalyam| yāvannaivasaṁjñānāsaṁjñāyatanasya saṁjñā vedanā ca śalyam iti| śalyamiti duḥkhamityarthaḥ| ato jñāyate duḥkhamiti| sarve'pi pañcaskandhā duḥkhaṁ vihiṁsanaduḥkham| yathā kāmadhātukavedanā vihiṁsakatvāt duḥkham| ūrdhvadhātukavedanāyā api vihiṁsanamastīti kasmānna duḥkham| yathā kāmadhātau vyādhyādayo'ṣṭa saṁskārā ucyante| rūpārūpyadhātvorapi tathāṣṭasaṁskārāḥ samānamuktā iti kasmānnāsti duḥkham| rūpadhātāvābhāyā nyūnatā vātiśayo vocyate| ato jñāyate rūpadhātukakarmāpi vibhaktam iti| karmavibhāgādavaśyaṁ duḥkhavipākakarmalābhinā bhavitavyam| āha ca sūtram-atra santīrṣyāmātsaryādayaḥ kleśā iti| yathā brahmā brahmāṇamāmantyāha-dhrūvamidaṁ sthānam mā bhavantaḥ śramaṇaṁ gautamamupasaṅkramata iti| āgatyāpi mahābrahmā bhavantamanuyogamāpṛcchati| uktañca sūtre-caturthadhyānamupasampanno'kuśalān dharmān prajahātīti| api coktaṁ sūtre-tatrāsti mithyādṛṣṭiḥ kleśa iti| īdṛśāḥ kleśā evākuśalā duḥkhavipākaprāpakāḥ syuḥ| kasmānnāsti duḥkham| ābhidharmikā āhuḥ-sarve kleśā akuśalā iti| tatra kathaṁ nāsti duḥkhā vedanā|
uktañca sūtre-rūpārāmā [bhikṣavo] devamanuṣyāḥ rūparatā rūpasamuditāḥ| rūpavipariṇāmavirāganirodhāt duḥkhā [bhikṣavo] devamanuṣyā viharanti| iti| evaṁ yāvadvijñāne'pi| ato jñāyate sarveṣāmavītarāgāṇāmasti daurmanasyaṁ saumanasyamiti| priya [yoga] pratyayaṁ saumanasyaṁ bhavati| tatpriyaviyogapratyayaṁ daurmanasyaṁ bhavati| prākṛtānāmajñānāṁ kasya śaktibalena priyaprāptipratyayaṁ saumanasyaṁ na bhavati| hānau ca na daurmanasyam| yathoktaṁ sūtre-mārgaṁ pratipannasyaivāyuṣo'nte rūpe saumanasyaṁ daurmanasya ñca nāsti iti| ato jñāyate sarveṣāṁ prākṛtānāṁ saumanasyaṁ daurmanasyaṁ sadānuvartate iti|
bhagavān svayamāha-daurmanasyavigataṁ saumanasyavigatañcaikaṁ cittamupekṣāyāmupavicaratītyayamarhato guṇa iti| ṣaḍupekṣopavicārāścāryacaritānyeva na prākṛtānām| prākṛtāḥ kadācidupekṣāyāmupavicaranti| na tat jñānapratyayatathā| yathoktaṁ sūtre-prākṛtānāṁ yadupekṣācittaṁ sarvaṁ tat rūpaniśritaṁ na rūparāgavimuktam iti| ato jñāyate prākṛtānāṁ nāstyupekṣācittamiti| yathoktaṁ sūtre-sukhāyāṁ vedanāyāṁ rāgānuśayaḥ iti| yadi nāsti tasya sukhā vedanā| kutra rāgo'nuśayīta|
yadbhavato mataṁ-kadācidaduḥkhāsukhāyāṁ [vedanāyāṁ] rāgānuśayo'nuśeta iti| tat sūtre nāsti vacanasthānam| uttamabhūmau ca pravṛtte kāyacitte śāntasukhe na mahadanugṛhīte staḥ| yathoktam-devāḥ kalpasahasramekatra niṣīdanti iti| yadi [te] duḥkhopavicāriṇaḥ na te tadiryāpatheṣu dīrghakālaṁ sthātuṁ śaknuvanti| yathoktaṁ sūtre-saptadināni samāviśya vimuktisukhaṁ vedayata iti| tatra ca praśrabdhisukhaṁ paramam| yathoktaṁ sūtre praśrabdhiriti sukhā vedanā iti| ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti| yadbhavato matam-kadācitpraśrabdhisukhaṁ sukhavedanāto bhinnamiti| tadayuktam| yatkiñcidanugrāhakaṁ kāyagataṁ tat sukhamityucyate| ataḥ praśrabdhisukhaṁ na sukhavedanāto bhinnam|
(pṛ) yadyūrdhvadhātukasamādhiṣu sukhaduḥkhasaumanasyadaurmanasyāni santi| kathaṁ dhyānasūtrānuguṇyaṁ bhavet| (u) sūtramidaṁ dharmatālakṣaṇavilomakam| yadyupekṣyate ko doṣaḥ| tatra ca sukhavihāraḥ śānto'nāsaṅgarūpaḥ| nodbhavati audāriko rāgaḥ pratigho vā| tasmāt ucyate [tatra] nāsti sukhaṁ nāsti duḥkhamiti| tatra ca sukhaduḥkhe sūkṣme na pratīte staḥ| asiśastrādi duḥkhaṁ bandhamaraṇādi daurmanasyañca nāstītyato nāsti duḥkhamiti| yathocyate rūpadhāturanuṣṇāśīta iti| tatrāpi santi catvāri mahābhūtāni| kathaṁ vaktavyam anuṣṇāśīta iti| yaducyate triṣu dhyāneṣu sattvā ekakāyā ekanimittā iti| tatrāpyasti ābhāpravibhāgaḥ| yathā vadanti-yo dhyānavihārī na samyak styānamiddhauddhatyānyapanayati so'viśuddhābha iti| yathālpajñaḥ puruṣo'jña ityucyate| yathā ca laukikā vadanti alpalavaṇe bhojane alavaṇamiti| evaṁ tatra saumanalyaṁ daurmanasya ñca na pratītamito nāstītyucyate|
yadbhavadbhirūktaṁ nāsti tatra vitarka iti| uktañca sūtre bhagavatā saṁjñāpratyayo vitarka iti| atra saṁjñāyāṁ satyāṁ kathaṁ nāsti vitarkaḥ| ato jñāyate yāvadbhavāgramasti vitarkadharma iti| [cittasya] audārikatā vitarka iti dhyānadvaye niruddha ityucyate| tasmādūrdhvadhātudvaye'pi santi sukhaduḥkhādayaḥ||
iti vedanāskandhaḥ samāptaḥ|
pañcavedanendriyavargastryaśītitamaḥ|
84 duḥkhasatyaskandhe saṁskārādhikāre cetanāvargaḥ
sūtra uktam-ṣaṭ cetanākāyāḥ saṁskāraskandha iti| (pṛ) kā punaścetanā| prārthanā prāṇidhānaṁ cetanā| yathoktaṁ sūtre-avaracetanā avaraprārthanā avarapraṇidhānam| iti| (pṛ) kasmāt jñāyate prārthanā cetanā iti| (u) uktaṁ sūtre-abhisaṁskurvantīti saṁskārāḥ iti| skandhābhisaṁskāratṛṣṇā prārthanā| yathoktaṁ sūtre abhisaṁskārāḥ tṛṣṇāniśritā iti| kiñcoktaṁ sūtre-yathāpi [bhikṣavaḥ] yavakalāpī caturmahāpathe vikṣiptā syāt| [atha] ṣaṭ puruṣā āgaccheyuḥ| [vyābhaṅgihastāste tāṁ yavakalapī ṣaḍibharvyābhāṅgabhi] rhanyuḥ| atha saptamaḥ puruṣa āgacchet| [vyābhaṅgihastaḥ sa yavakalāpīṁ saptamyā vyabhaṅgayā] hanyāt| kiṁ punaridaṁ bhikṣavo bhavatāṁ manasi vipacyate na vā| vipacyate bhagavān| bhagavānāha-evamevāśrutavān pṛthagjano nityaṁ ṣaṭsparśairāhanyate| evaṁ hanyamānaḥ punarāyatibhavāya cetayate| evaṁ hi sa moghapuruṣaḥ suhatataro bhavati| iti| jñātavyaṁ prārthanaiva cetanā iti| kiñcāha-manaḥsañcetanāhāraḥ aṅgārakarṣavat draṣṭavya iti| aṅgāraḥ kasya dṛṣṭāntaḥ| āyatibhavāya cetayata ityasya| āyatibhavaścāṅgārakalpaḥ| sadā duḥkhānāṁ janakatvāt| kiñcoktaṁ sūtre-asmīti [bhikṣava] iñjitam| asmīti [bhikṣavaḥ] prapañcitaṁ spanditaṁ rāgagata iti| yatrāsmīti tatreñjitaṁ manaskṛtaṁ prapañjitaṁ spanditaṁ rāgagatam iti| yo'bhisaṁskṛto dharmaḥ sa rāgagata ityucyate| [ato] jñātavyaṁ prārthanaiva cetanā iti| kiñcāha-yo bālo janmaprabhṛti maitrīmabhyasyati so'kuśalaṁ karma karoti cetayate na vā| no bhagavan iti| kāmaprārthanayākuśalaṁ karotīti tadarthaḥ| āha ca cetanā karma cetayitvā ceti| tatra cetanā mānasaṁ karma| cetayitvā karma kāyikaṁ vācikam| cetayitveti prārthayitvā| upālisūtre uktam-nighaṇṭo nāthaputraḥ śītodakapratikṣipta uṣṇodakapratisevī| sa śītodakaṁ prārthayamāno'labhamānaḥ kālaṁ kuryāt| manassaktadeveṣūpapadyate| ayaṁ śītacetanatvāttatropapadyata iti| ato jñāyate prārthanaiva cetanā iti|
(pṛ) yadbhavanāha-prārthanā cetaneti| sā [prārthanā] tṛṣṇālakṣaṇā na cetanā| kasmāt| sahetusapratyayasūtra uktam-aśrutavataḥ pṛthagjanasya yatprārthitaṁ tṛṣṇaiva sā iti| mahānidānasūtra uktam-tṛṣṇāṁ pratītya paryeṣaṇā ityādi| kiñcoktaṁ sūtre-duḥkhī bhūyasā sukhārthī kiṁ na prārthayate iti| āha ca-yadā puruṣaḥ pañcakāmaguṇeṣu rajyate sa rāga eva prārthanā iti| api cāha-tṛṣṇāpratyayamupādānamiti paryeṣaṇaṁ pūrvaṁ bhavati paścādupādānam iti| paryeṣaṇameva tṛṣṇā| tasmāt prārthanā cetanātmiketi bhavatāṁ matamayuktam| yaduktaṁ bhavatā-praṇidhānaṁ cetaneti| tadayuktam| kasmāt upālisūtra uktam-asañcetanikaṁ karma na mahāsāvadyam| asañcetanikamajñānapurassaram| loke'pi jñānaṁ cetanaṁ manyate| yathā vadanti ko jñānī idaṁ kuryāt| kaḥ sacetana idaṁ kuryāditi| buddhimānitīmamarthaṁ vyavaharanti| ato jñāyate jñānameva cetaneti|
atra brūmaḥ| praṇidhānaṁ samudaya ityucyate| karmāṅgaṁ praṇidhānaṁ cetanā| yathā kañcitpraṇidadhannāha-ahamanāgate'dhvani īdṛśaṁ kāyaṁ pratilapsya iti| (pṛ) yadi karmāṅgaṁ praṇidhānaṁ cetaneti| tadā nānāsravā cetanā syāt| cetanā ca tṛṣṇāhetuḥ| yathoktaṁsūtre-manaḥsañcetanāyā [bhikṣavaḥ] āhāre parijñāte tisrastṛṣṇāḥ parijñātā bhavanti| iti| ato jñāyate cetanā tṛṣṇāheturiti| (u) yadbravīṣi nānāsravā cetaneti| tadahamapi na bravīmi astyanāsravā cetaneti| kasmāt| abhisaṁskarotīti saṁskāra iti lakṣaṇāt cetanetyucyate| anāsravadharmasya anabhisaṁskāralakṣaṇatvāt| cetanāhyabhisaṁskāriṇī na nirodhadharmiṇī| yadavocaḥ cetanā tṛṣṇāheturiti| tadayuktam| kasmāt| sā hi tṛṣṇākāryaṁ tṛṣṇāṅgañca| na tṛṣṇāhetuḥ| kāryaprahāṇāddhetuprahāṇamuktaṁ yaduta manaḥsañcetanāhāraprahāṇāt tisṛṇāṁ tṛṣṇānāṁ prahāṇamiti| saṁskārādipratyayāścānena pratyuktāḥ| ato jñāyate tṛṣṇāṅgaṁ cetaneti| tṛṣṇā hi dvividhā hetubhūtā phalabhūtā ceti| hetuḥ tṛṣṇā bhavati phalaṁ prārthanā| prārthanaiva ca cetanā|
codayati| yadi hetvavasthāyāṁ tṛṣṇā phalāvasthāyāṁ cetanā| tadā na cetanā tṛṣṇāṅgaṁ syāt| kasmāt| yo dharmo hetvavasthaḥ so'nyaḥ phalāvastha ścānyaḥ ityato jñāyate cetanā na tṛṣṇāṅgamiti| yathoktaṁ sahetusapratyaya sūtre mūḍhasya yatprārthitaṁ tṛṣṇaiva sā| tṛṣṇāvato yatkiñcicceṣṭhitaṁ tat karma iti| ataścetanā karmalakṣaṇānugateti tṛṣṇato'nyā| yasya yasmin vastuni rāgaḥ tasya tasmin vastuni prārthanā| ato rāgāt jāyate prārthanā| prārthanaiva cetanā ato rāgaścetanāhetuḥ|
atrocyate| pūrvamuktaṁ mayā tṛṣṇāṅgaṁ cetaneti| tṛṣṇāyāḥ kevalamādyārambho rāgaḥ| raktasyā [rambhaḥ] prārthanā| yadavocaḥ praṇidhānaṁ [na cetane] ti| na tadyuktam| kasmāt| praṇidhānaṁ cetanāṅgam| pūrva praṇidhānākhyaṁ karma| paścāt karmaṇi pravṛttiḥ| (pṛ) cetanā manaso'nyā utānanyā| (u) mana eva cetanā| yathoktaṁ dharmapade-
manasā cet praduṣṭhena bhāṣate vā karoti vā|
tata enaṁ duḥkhamanveti| iti
prasannamanasā'pyevam| ato jñāyate mana eva cetaneti| yadi cetanā na manaḥ| kiṁ mānasaṁ karma bhavet| mānasaṁ karma yanmana ālambana upavicarati| ataścetanā mana eva| sāmānyalakṣaṇato manaupavicāraścetanetyuktā'pi sā bāhulyena kuśalākaśaladharmagatetyucyate| tasyāścetanāyā bahavaḥ prakārā bhavanti| yadā puruṣaḥ parasattvānāṁ kuśalamakuśalaṁ vā prārthayate| tadā cetanetyākhyāyato| yadā'labdhaṁ vastu prārthayate| tadā prārthanā| yadā''yatibhavaṁ prārthayate| tadā praṇidhānam| ato jñāyate ekaiva cetanā nānānāmabhirucyata iti|
duḥkhasatye saṁskārādhikāre cetanāvargaścaturaśītitamaḥ|
85 sparśavargaḥ
alambanagataṁ vijñānaṁ sparśa ityucyate| trayāṇāṁ sannipāta itīdaṁ na sparśalakṣaṇam| kasmāt| na hīndriyamālambanaṁ prāpnoti| ata indriyālambanayorna syāt sannipātaḥ| taistribhirālambanaṁ gṛhṇātīti sannipāta ityucyate|
pṛcchati| astyanyaścaitasikadharmaḥ sparśākhyaḥ| kasmāt| dvādaśanidānasūtre hyuktaṁsparśapratyayā vedaneti| āha ca-sparśo vedanāsaṁjñāsaṁskārāṇāṁ heturiti| yadi nāsti sa dharmaḥ| ko hetuḥ syāt| ato jñāyate asti ca caitasika dharmaḥ sparśākhya iti| ṣaṭ ṣaṭkasūtra uktaṁ-ṣaṭa sparśakāyā iti| kiñcoktaṁ sūtre avidyādīnāṁ sparśo [hetu] rdraṣṭavya iti| yadyucyate hetavaḥ prajñaptidharmā iti| na punaḥ pṛthak vaktavyaṁ sa prajñaptidharma iti| sūtre cāsti dvividhaḥ sparśaḥ eka trayāṇāṁ sannipātaḥ sparśa iti| aparaḥ trayāṇāṁ sannipātāt sparśa iti| ato jñāyate dvividhayoḥ sparśayorekaḥ svarūpasan aparaḥ prajñaptisanniti| yathā dinakaramaṇigomedakānāṁ trayāṇāṁ vibhinnaṁ tejaḥ| candrakāntayoścāpo vibhinnāḥ| pṛthivyādīnāmaṅkurā vibhinnāḥ| evaṁ sparśaścakṣurādīnāṁ vibhinna iti kimastyavadyam| yathā ca bhikṣūṇāṁ samavāyo na bhikṣubhyo'nyaḥ| skandhānāṁ samavāyo na skandhebhyo'nyaḥ| na vṛkṣadvayasaṁyogo vṛkṣadvayādbhidyate| na hastadvayasaṁyogo hastadvayādbhidyate| na bahuglānasamavāyo bahuglānebhyo bhidyate| evaṁ sparśo'pi na cakṣurādibhyo bhidyata iti nāstyavadyam|
atra brūmaḥ| prāguktaṁ mayā [yadā] cittamālambanaṁ gṛhāti tasmin samaye sparśa iti| ataścittaṁ [yasmin] kāle vijñānotpattiheturbhavati| tadanantaraṁ vedanādayo dharmā utpadyante| ṣaṭhṣaṭkasūtre'pyuktaṁ tasmin samaye sparśaṁ iti| idameva yuktam| na vayaṁ svīkurmaḥ sparśo'yaṁ dvividha iti| sarvatroktaṁ trayāṇāṁ sannipātaḥ sparśa iti| sparśadvevidhyasūtraṁ sadapi dharmalakṣaṇavirodhādupekṣyam| ata udāhṛtasūtramahetuḥ| yadi sparśo bhidyate jalatejovat| tadā kāritramapi bhidyeta| na tu dṛśyate pratyekaṁ kāritrabhedaḥ| ato jñāyate sa sparśo na tribhyo bhidyata iti|
kiñca yadi sparśaścaitasikadharmaḥ tadā anyebhyaścaitasikebhyo bhidyeta| kasmāt| sparśaścaitasikānāṁ pratyayaḥ| nahi sparśaḥ sparśasya pratyayo bhavati| utpattibhedānna caitasika dharmaḥ| (pṛ) sparśaviśeṣāt sparśapratyayā ścaitasikā iti| na sparśapratyayaḥ sparśaḥ| yathā vedanāpratyayā tṛṣṇā na tṛṣṇāpratyayā vedanā| (u) sparśasya kiṁ viśeṣalakṣaṇaṁ yadanyacaitasikānāṁ noktaṁ syāt| na vastuto'bhidhīyamānamasti| ato'hetuḥ| vedanā''dyakālīnā tṛṣṇā'nantarakālīnā iti vedanāpratyayā tṛṣṇā na tu tṛṣṇāpratyayā vedanā| yadi sparśo vyatiriktadharmaḥ| tallakṣaṇaṁ vaktavyam| na tūcyata iti jñātavyaṁ nāsti vibhinnaḥ [sparśa] iti| bhagavān vaidharmye'pi sparśākhyāmāha| yathāha yo duḥkhopaghātaḥ sa āgatya janakāyaṁ spṛśatīti| āha ca sukhavedanāspṛṣṭena na pramattavyam| na duḥkhavedanāspṛṣṭena vidveṣṭavyam| asyāṁ vedanāyāṁ sparśa iti saṁjñāmāha| bhagavān sūcīlomaṁ yakṣamāha-tava saṁsparśaḥ pāpaka iti kāyamapanayāmi iti| yathā loke vadanti sukha uṣṇasaṁsparśa iti| tathā sparśāhāramapyāhuḥ| pāṇisparśa iti ca vadanti| ataḥ sarvatra kāyavijñānavijñeye vastuni sparśasaṁjñocyate|
anyatracoktaṁ-andho na rūpaṁ spṛśati| rūpādyālambaneṣu sparśasaṁjñāñca vakti| iti| tatsparśavyavahārasyāniyatatvānnāsti ca caitasikadharmaḥ pṛthak| yaducyate caitasikaṁ, tatsparśalakṣaṇaviruddham| kasmāt| bhagavānāha-trayāṇāṁ sannipātaḥ sparśa iti| ato jñāyate nāsti pāramārthikaḥ pṛthak caitasikadharma iti| yo dharmaḥ kāyagataḥ sa sparśa ityucyate| yat vedanādīnāṁ caitasikānāṁ hetukriyāṁ prayacchati tasmin samaye sparśa iti nāma pradīyate||
sparśavargaḥ pañcāśītitamaḥ|
86 manaskāravargaḥ
cittasyābhogo manaskāraḥ| sa manaskāra ābhogalakṣaṇaḥ| ataḥ pratimanaskāraṁ vibhinnaṁ cittamutpadyate| vadanti ca manaskāralakṣaṇaṁ vastavadhāraṇakṛditi| yathoktaṁ sūtreyadi cakṣurādhyātmikamāyatanamanupahataṁ bhavati| rūpaṁ nāhyamāyatanaṁ purovarti bhavati| cittāntarotpādakamanaskāraśca nāsti| tadā na cakṣurvijñānamutpadyata iti|
(pṛ) kiṁ vijñānānāṁ jñānaṁ sarvaṁ manaskārabalenotpadyate kiṁ vā na| (u) na| kasmāt| vijñānānāṁ jñānotpādo naikāntikaḥ| kadācidābhogabalenotpadyate yathā prabalarāgādivarjitānām| kadācidindriyabalādutpadyate yathālokacakṣuṣkaḥ kaṇamṛju parīkṣate| kadācidālambanabalādutpadyate yathā dūrataḥ pradīpaṁ paśyan tasya kampaṁ paśyati| kadācitkuśalamabhyāsādutpadyate yathā śilpakarmādi| kadācitsatyagrahalakṣaṇenotpadyate| yathā rūpādhyavasāyaḥ| kadāciddharmasvarūpata utpadyate yathā kalpāvasāne dhyānam| yadācitkālenotpadyate yathālpāyuṣkānāṁ satvānāmakuśalaṁ cittam| kadācidupapattyāyatanata utpadyate yathā gavājādīnāṁ cittam| kadācitkāyabalāt utpadyate yathā strīpuruṣādīnāṁ cittam| kadācidvayoviśeṣādutpadyate yathā bālādīnāṁ cittam| kadācitklamathatandribhyāmutpadyate| kadācitkarmabalādutpadyate yathā kāmānāṁ vedanā| kadācitsamādhibalādutpadyate yathaikatra pratibaddhacitto vijñāne prakarṣaṁ prajānāti| kadācitsamādhiniyamādutpadyate yathā'nāvaraṇamārgānantaraṁ vimucyate| kadācicciranirvedādutpadyate yathā kaṭurasanirviṇṇo madhurasamabhilaṣati| kadācidabhirucivaśādutpadyate yathā rūpādīn prati| kadācidrūpadarśanābhilaṣitasya na śabdaśravaṇe tṛptirbhavati| tathā nīlādāvapi| saukumāryādutpadyate yathā lomākṣigataṁ sat cittasya duḥkhajanakaṁ nānyatra gatam| kadācidduḥkhamanādutpadyate yathāpagatākṣirujā'nnamāsvādyate| kadācidāvaraṇāpagamādutpadyate yathā kāmādyapagame taddoṣān prajānāti| kadācitkramaśa utpadyate| yathā avaraṁ pratītya madhyamamutpadyate| madhyamaṁ pratītyottamam| kadācitsarvata-utpadyate|
(pṛ) yadi sarvavijñānānāṁ jñānaṁ kramalakṣaṇam| kasmāducyate cittāntarajanakamanaskāro nāsti [pṛthaka] iti| (u) tīrthikānāṁ kṛta [ucyate]| tīrthikā hi vadanti ātmamanoyogādvijñānajñānamutpadyata iti| tadvyavahāradūṣaṇāya pradarśayati vijñānajñānāni samanantarapratyayānubandhīnīti| ata evamāha-kasyacit cittāntarajanakamanaskāre'sati vijñānaṁ notpadyata iti| kasmāt| samanantarapratyayatvāttu vijñānajñānamekaikaṁ pratītyotpadyate| tadyathā vṛkṣaṁ chittvā'tha pātayati| pūrvamuktaṁ-vijñānāni naikakālikānīti| hetupratyayavaśādvijñānānāṁ jñānamaikaikaṁ krameṇodyate| vijñānadharmāḥ kramikāḥ syuḥ| nātmamanoyogāpekṣiṇaḥ| yathā bāhyavastūni aṅkurakāṇḍanālapatrapuṣpaphalāni kramikāni bhavanti| tathā''dhyātmikadharmā api| vijñānajñānamaikaikaṁ kramikaṁ bhavati|
samyak mithyeti manaskāro dvividhaḥ| samyagiti yat yoniśo [manaskāraḥ]| yathā vadanti samyak praśnaḥ samyag dūṣaṇaṁ, dūṣaṇapraśnayoridaṁ sayukti samādhānamiti| dharmāṇāmanityatādi pāramārthikapraśnaḥ samyagityucyate| sādhyasādhanānuvidhānañca samyagityucyate| ato jñāyate yuktayanuyāyimanaskāraḥ tattvamanaskāra ityādayaḥ samyaṅ manaskārāḥ| yathāpudgalaṁ yathākālaṁ manaskāraśca samyaṅ manaskāraḥ| yathā kāmabahulasyāśubhabhāvanā samyaṅmanaskāraḥ| citte'balīne vyutthānalakṣaṇaṁ smayaṅmanaskāraḥ| etadviparītaṁ mithyāmanaskāraḥ| samyaṅmanaskāraḥ sarvaguṇān sampādayati| mithyāmanaskāraḥ sarvakleśānutthāpayati|
manaskāravargaḥ ṣaḍaśītitamaḥ|
87 chandavargaḥ
sābhilāṣaṁ cittaṁ chandaityucyate| kasmāt| sūtramāha kāmacchanda iti| kāmān chandayatīti kāmacchandaḥ| uktañca sūtre-chando dharmamūlam iti| chanda-prārthanayā sarvadharmānāpnotīti dharmamūlamityucyate| kiñcāha-yadi bhikṣavo mama śāsane tīvracchandā [vartadhve]| tada mama śāsanaṁ suciraṁ tiṣṭhet iti| yaccittaikatānatvenābhilaṣyate| tattīvracchanda ityucyate| ṛddhipāde coktam-chandasamādhiḥ vīryasamādhiḥ cittasamādhirmīmāṁsāsamādhiriti| yaccittenābhilaṣyate sa chandaḥ| ayaṁ vīryasahakāriṇā prajñāsamādhiṁ sañcinotītyebhyaścaturbhyo'bhilaṣitamṛddhyaṅgamiti nāmabhāg bhavati| āha ca-tvaṁ vihāyasā gamanaṁ chandayasi iti| tenakhalu samayena sa bhikṣuḥ pūrvaṁ svādhyāyabahulo viharati| so'pareṇa samayenālpotsukastūṣṇīṁbhūtaḥ kaṣāyayati| atha khalu tasminvanaṣaṇḍe adhivasantī devatā tasya bhikṣordharmaśṛṇvantī yena sa bhikṣuḥ tenopasaṅkrāntaḥ| upasaṅkramya taṁ bhikṣuṁ gāthayā'dhyabhāṣata|
kasmāt dharmapadāni tvaṁ bhikṣurnādhyepi bhikṣubhiḥ sukhaṁ vasan|
śrutvā ca dharmaṁ labhate prasādaṁ dṛṣṭe ca dharme labhate praśaṁsām|| iti|
abhut pūrvaṁ dharmapadeṣu chando yāvadvirāgeṇa samāgato'smi|
yato virāgeṇa samāgato'smi yatkiñcidṛṣṭaṁ śrutaṁ vā mataṁ vā|
ājñāya nikṣepaṇamāhuḥ santa iti|
ato jñāyate'bhilaṣitaṁ chanda iti| abhilaṣitaṁ pratītya kāmeṣuchanda iti kāmacchandaḥ|
chandavargaḥ saptāśītitamaḥ|
88 prītivargaḥ
abhīpsite cittābhiratiḥ prītiḥ| yathoktaṁ-sattvā dhātulakṣaṇenākuśalaprītyā akuśalānuyāyinaḥ| kuśalena kuśalapriyāḥ itīyaṁ prītirityucyate| (pṛ) na dhātuḥ prītirbhavati| kasmāt| bhagavān yat sattvānāṁ nānādhātūn prajānāti tat dhātujñānabalam| yat nānādhimuktīḥ prajānāti tadadhimuktijñānabalam| ato dhātuḥ prītiśca (adhimuktiḥ) vibhinnetiḥ| (u) cirakālābhyāsopacitaṁ cittaṁ dhāturityucyate| yathādhātuca prītirutpadyate| ataścirakālamupacitaṁ cittajñānaṁ dhātujñānabalam| yathādhātusamutpannā prītiriti jñānam adhimuktijñānabalamiti| ata āha-sattvānāṁ yathādhātu santānamanuvartata iti| cirasañcitākuśalacittasyākuśale parā prītirbhavati| cirasañcitakuśalacittasya kuśale prītisukham| śītārtasyoṣṇe prītirbhavatīdaṁ dṛṣṭahetukaṁ na dhātujam| ityayaṁ dhātoḥ prīteḥ pravibhāgaḥ||
pritivargo'ṣṭāśītitamaḥ|
89 śraddhāvargaḥ
[cittasya] viṣayasamādhiḥ śraddhālakṣaṇam| (pṛ) nanu niyatasamādhirayaṁ prajñālakṣaṇam| niyatasamādhiḥ prahīṇavicikitsasya bhavatīti prajñālakṣaṇam| (u) dharmaṁ svayamadṛṣṭvā āryopadeśavaśāllabdhaścetasaḥ prasādaḥ śraddhetyucyate| (pṛ) tathā cet svayaṁ dharmadarśinaḥ śraddhā na syāt| (u) satyamevam| arhannaśraddhāvān bhavati| yathoktaṁ dharmapade-
aśraddhaścākṛtajñaśca sandhicchedaśca yo naraḥ|
[hatāvakāśo vāntāśaḥ] sa vai uttamapūruṣaḥ|| iti|
kiñcoktaṁ sūtre- ahaṁ bhagavan asmin vastuni yathā bhagavadvacanaṁ śraddhadha iti| yat svayaṁ dharadarśinaścittaṁ prasīdati| sā ['pi] śraddhetyucyate| pūrvaṁ dharmaṁ śrutvā paścātkāyena sākṣātkaroti| tasyeyaṁ cintā bhavati sa dharmaḥ paramārthasatyo na mṛṣeti, cittañca prasīdati| sā śraddhā caturṣuavetyaprasādeṣvantargatā| tadyathā rogī pūrvaṁ bhiṣagvacane śraddadhāna auṣadhamupasevya rogānmuktaḥ paścāttasmin bhiṣaji prasannacitto bhavati| sā śraddhetyucyate|
śraddheyaṁ dvividhā mohajā jñānajeti| mohajā yat kuśalākuśalamacintayataḥ pūraṇādyasadācāryeṣūtpadyamānaścittaprasādaḥ| jñānajā yathā caturṣu [avetya] prasādeṣu buddhādiṣu cittaprasādaḥ| sā tridhā vibhaktā kuśalā akuśalā avyākṛtā ceti| (pṛ) akuśalā śraddhā kleśamahābhūmigataiva āśrāddhya dharmaḥ| neyaṁ śraddhā bhavati| (u) nāyamāśrāddhyadharmaḥ| śraddhā ca prasādalakṣaṇā| akuśalā śraddhā'pi prasādalakṣaṇaiva| tathā no cet akuśalā vedanā vedanā na syāt| na ca tadyujyate vastutaḥ| tatastridhaiva vibhaktā| yā śraddhā indriyeṣu gaṇitā vimuktyanugāminī saptatriṁśabdodhipakṣikeṣu gatā sā niyamena kuśalaiva|
śraddhāvarga ekonanavatitamaḥ|
90 vyavasāyavargaḥ
cetaso'bhyutsāho vyavasāya ityucyate| sadānyadharmānniśrayate manaskāraṁ vā samādhiṁ vā| tatrāmyutsāhaḥ sadā cittaikāgratāsamudācāraḥ sa vyavasāya ityucyate| trividho vyavasāyaḥ kuśalo'kuśalo'vyākṛta iti| yat caturṣu samyakpradhāneṣu antargataḥ sa kuśalaḥ| anyo'kuśalaḥ| yogī yo'kuśalānāmādīnave kuśalānāmaniśaṁse ca śraddhadhate | tasya paścādutpadyate vyavasāyo'kuśalānāṁ prahāṇāya kuśalānāṁ samādānāya| ataḥ śraddhendriyasamanantaraṁ vīryendriyamucyate| kuśadharmagato vyavasāyo vīryamityākhyāyate| sarvahitānāṁ mūlaṁ karoti| tadvyavasāyasahakāratayā manaskārādayo dharmā mahāphalaprāpakā bhavanti| yathā dahanaḥ samīraṇapratilabdhaḥ sarvān dahati||
vyavasāyavargo navatitamaḥ|
91 smṛtivargaḥ
anubhūtapūrvasya jñānaṁ smṛtiḥ| yathoktaṁ sūtre- yat ciraviprakṛṣṭānubhūtaṁ smarati na pramuṣati sā smṛtirityucyate|
(pṛ) sā smṛtistrayadhvartinī| kasmāt| uktaṁ hisūtre smṛtiṁ sarvārthikāṁ [vadāmī] ti| sā smṛtiḥ catuḥsmṛtyupasthānagatā| catvāri smṛtyupasthānāni trayadhvālambanāni ca| kasmātpunaratītamātrālambaneti| (u) tadvacanaṁ sarvakālena bhavati| na tu tryadhvā bhavati| yasmin samaye cittamuddhataṁ bhavati| tadā smṛtirubhayatrānugā| sā sarvatragetyucyate| yaduktaṁ bhavatā catvāri smṛtyupasthānāni tryadhvālambanānīti| tatra pratyutpannā prajñaiva na tu smṛtiḥ| atastathāgato [yadā] pūrvaṁ smṛtināmnā vimuktimuktavān tadā tāmeva prajñetyavocat|
(pū) kathaṁ vijñānāntareṇānubhūtaṁ vijñānāntaraṁ smarati| (u) smṛterdharmaṁ evaṁ yat svasantāne yo dharmaḥ [pūrva] mutpannaniruddhaḥ tameva [svasantānikaṁ] viprakṛṣṭaṁ vijñānāntaramālambata iti| jñānānāṁ vijñānadharmaśca tathā yat vijñānāntarānumūtaṁ vijñānāntaraṁ vijānātīti| yathā cakṣurvijñānena vijñātaṁ rūpaṁ manovijñānaṁ vijānāti| anyapudgalenānubhūtamanyaḥ pudgalo vijānāti| yathāryapudgalā yāvatpūrvanivāse dehāntarānubhūtaṁ smṛtibalādvijānānti| (pū) yadi pūrvānubhūtasya jñānaṁ smṛtiriti| ādhunikavijñaptyādidharmāḥ smṛtayaḥ syuḥ| kasmāt| taddharmāṇāmapi pūrvānubhūtopavicārarūpatvāt| (u) vijñaptyādidharmā api smṛtaya ityucyante| yathā bhagavān salyakaṁ nāthaputramavocat pūrvaṁ manasi kṛtvā vyākuruṣva iti| āha ca pūrvānubhuktasukhasmaraṇe kleśa āvirbhavatīti| ato vijñaptyādidharmā api pūrvavastvanusmaraṇarūpā smṛtaya ityucyante| smṛtiriyaṁ gṛhītalakṣaṇājjātā| yasmin dharme gṛhītalakṣaṇamasti| tatra smṛtirbhavati nānyathā|
samādhiḥ prajñā ca samādhivarge prajñāvarge ca vakṣyate||
smṛtivarga ekanavatitamaḥ|
92 vitarkavicāravargaḥ
yat cittaṁ vyagraṁ muharmuhurālambhakaṁ sa vitarkaḥ| samāhitacittasyāpyasti audārikatā sūkṣmatā| [tatra yat] audārikaṁ sa vitarkaḥ| sūkṣmasamādhānābhāvādaudārikaṁ cittamityucyate| yathoktaṁ sūtre-bhagavānāha-savitarkaṁ savicāraṁ prathamadhyānamupasampadya viharāmīti| ataḥ prathamadhyānamasūkṣmasamāhitamiti savitarkaṁ bhavati| yā cittasya vyagratā kiñcitsūkṣmatā sa vicāraḥ| imau dvau traidhātukau| cittasyaudārikasūkṣmalakṣaṇatvāt| vyagraṁ vikṣiptaṁ cittaṁ vitarkavicārau bhavataḥ| tallakṣaṇatvāt sarvatra syātām| apratyakṣaṁ vastu anumityā jñāyate| evaṁ syānnaivaṁ syādityabhyūho vitarkaḥ| ato'pratyakṣavastuno'nuvitarkaḥ samyagvitarko vā mithyāvitarko vā iti taṁ kathayāmaḥ| nirvikalpānuvitarkaḥ samyak dṛṣṭirityākhyāyate| ayaṁ tridhājñātaḥ| mithyāvitarko viparītamanaskāraḥ yadanitye nityamityādiḥ| samyagvitarkaḥ yadapratilabdhaṁ tattvajñānamanumitilakṣaṇena jñānena labdhvā yogī nirvedhabhāgīyakuśalamūle vartate| iyaṁ kṣāntirityucyate| evamanyamārgeṇānuyāyi anumitijñānaṁ samyagvitarkaḥ| tatra yat saṁzñānusmaraṇavikalpāpoḍhaṁ tat pratyakṣamityucyate| tasminneva vitarke anena hetunā evaṁ bhavati anena hetunā naivaṁ bhavati iti cintanā vicāraṇā vā sa vicāraḥ|
(pṛ) kecidāhuḥ-vitarkavicārāvekāgratāntargatāviti| kathamidam| (u) maivam| kasmāt| uktaṁ khalu bhavadbhirghaṇṭātāḍanadṛṣṭāntaḥ| ādyaśabda [samo] vitarkaḥ| anyaśabda [samo] vicāraḥ| taraṅgadṛṣṭāntaśca [uktaḥ]| ya audārikaḥ [tatsamo] vitarkaḥ| yaḥ sūkṣmaḥ [tatsamo] vicāraḥ| kāladeśabhedānna cittaikāgratā syāt| nirvikalpakatvātpañca vijñānāni na savitarkavicāralakṣaṇāni bhavanti||
vitarkavicāravargo dvinavatitamaḥ|
93 anyacaitasikavargaḥ
yat kuśalasyānācaraṇaṁ mithyācaraṇaṁ vā sa pramādaḥ| na pramādākhyo'nya ekadharmo'sti| tasmin samaye cittasamudācāraḥ pramādaḥ ityucyate| tadviparīto'pramādaḥ| yaḥ kuśalaścittasamudācāro'pramādādanyaḥ so'pi dharmāntaram| akuśalānugataṁ cittaṁ pramādaḥ| kuśalānugatantu apramādaḥ|
kuśalamūlamiti alobho'dveṣo'mohaḥ| yoniśomanaskārāśiraskā'nāsaktiralobhaḥ| maitrīkaruṇāśiraskaḥ krodhānutpādo'dveṣaḥ| samyadgarśanaśirasko'bhrānto'viparyayaḥ amohaḥ| alobho nāma nāstyekaṁ dharmāntaram|
kecidāhuḥ lobhābhāvo'lobha iti| na yuktamidam| kasmāt| lobhābhāvo'bhāvadharmaḥ| kathamabhāvo dharmasya hetuḥ| adveṣāmohāvapyevam| tatrāyāṇāmakuśalamūlānāṁ viparītāni trīṇi kuśalamūlānyucyante| madamānādayo'pyakuśalamūlāni syuḥ| saṁkṣepatastrīṇyevākuśalamūlānyuktāni| vakṣyante cākuśalavarge|
avyākṛtamūlamiti| kecidvadanti-catvāryavyākṛtamūlāni-tṛṣṇā dṛṣṭiḥ mānamavidyeti| [anye] kecidāhuḥ trīṇi tṛṣṇā avidyā prajñā iti| naitadbhagavatoktam| avyākṛtānugaṁ cittaṁ yaddhetujaṁ sa heturavyākṛtamūlaṁ bhavati| kāyavākkarmaṇī prāyo'vyākṛtānuge iti cittamutpadyate| avyākṛtacittamavyākṛtamūlamityucyate|
cittasamācaraṇakāle yat kāyaścittaṁ dauṣṭhalyavigataṁ praśāntaṁ bhavati| tasmin samaye praśrabdhirityucyate|
nānāvastuṣu citta [samācaraṇa] kāle upekṣetyucyate| yat vedanāsu anabhijñā cittasamācaraṇaṁ sopekṣā| dhyāneṣu yat sukhaduḥkhaviviktaṁ vimuktiparāyaṇaṁ cittasamācaraṇaṁ sopekṣā| saptabodhyaṅgeṣu alīnamakampasamatādi yaccittasamācaraṇaṁ sopekṣā| prītidaurmanasyavinirmuktaṁ samatādipratilabdhaṁ cittamupekṣā| caturṣu apramāṇeṣu vairamaitravigataṁ cittamupekṣā| evaṁ nānādharmāṇāṁ virodhāccaitasikānāṁ viśeṣo'pramāṇaḥ||
anyacaitasikavargastrinavatitamaḥ|
94 viprayuktasaṁskāravargaḥ
cittaviprayuktasaṁskārāḥ yaduta prāptiḥ, aprāptiḥ asaṁjñisamāpattiḥ nirodhasamāpattiḥ āsaṁjñikaṁ jīvitendriyaṁ jātiḥ vyayaḥ sthitiḥ anyathātvaṁ jarā maraṇaṁ nāmakāyaḥ padakāyo vyañjanakāyaḥ pṛthagjanatvaṁ ityādayaḥ|
prāptiriti| sattvānāṁ kṛte dharmāṇāṁ samanvāgamaḥ prāptiḥ| pratyutpannādhvani pañcaskandhasamanvāgataḥ sattvaḥ prāpta ityucyate| atītādhvani yāni kuśalākuśalakarmāṇi ananubhūtavipākāni| taddharmasamanvāgataḥ sattvaḥ| yathoktaṁ sūtre-kuśaladharmasamanvāgato'kuśaladharmasamanvāgataśca pudgala iti| (pṛ) kecidāhuḥ-atītakuśalākuśalakāyavākkarmasamanvāgataḥ| yathā pravrajitaḥ atītaśīlasaṁvarasamanvāgata iti| kathamidam| (u) sarveṣāṁ samanvāgamaḥ| kasmāt| uktaṁ hi sūtre yaḥ puṇyaṁ pāpañca karoti| tasya tadvidyamānameva| tat dvayaṁ tatkāyamanupatati rūpānupāticchāyāvat iti| kiñcoktaṁ sūtre-mṛtasya puṇyaṁ na praṇaśyati yaduta phalaprāpakameva| yadasamanvāgataṁ puṇyapāpaṁ karma na tatphalaprāpakam| tāni karmāṇi naśyanti| iti|
(pṛ) atītasaṁvarasya na samanvāgamaḥ syāt| kasmāt| bhavatoktam atītadharmo niruddhaḥ| anāgato'vidyamāna iti| pratyutpannaśca na sadā kuśalacittavattve kṣamaḥ| kathaṁ śīlasaṁvarasamanvāgataḥ syāt| (u) puruṣaḥ pratyutpannena saṁvareṇa samanvāgato nātītena| yathā pratyutpannakliṣṭāt kliṣṭam, tathā pratyutpannaśīlāt śīlaṁ bhavati| nātītāt| [yaḥ] pūrvaṁ svīkṛtyāparityaktavān [saḥ] atītasamanvāgata ityucyate|
(pṛ) ābhidharmikā āhuḥ sattvā anāgatādhvanīnakuśalākuśalacittasamanvāgatā iti| tatkathamidam| (u) na samanvāgatāḥ| kasmāt| akṛtābhyāgamāt| ato'nāgatāsamanvāgamaḥ prāptirityucyate| na cāsti prāptyākhyaḥ pṛthakcittaviprayuktadharmaḥ| tadviparitā'prāptirapi nāsti pṛthakcittaviprayuktadharmaḥ|
asaṁjñisamāpattirityayaṁ samāpattidharmo nāsti| kasmāt| na hi nirudhyante pṛthagjanānāṁ cittacaitasikadharmā iti paścādvakṣyate| cittacaitasikānāṁ sūkṣmatayā duravabodhāt asaṁjñīti nāma| āsaṁjñikamapyevam| nirodhasamāpattiriti| cittanirodhe samudācārābhāvānnirodhasamāpattiriti nāma| sa ca nāsti dharmāntaram| nirvāṇavat| jīvitendriyamiti| karmapratyayaḥ pañcaskandhasantāno jīvitamityucyate| jīvitañca karmaṇo mūlamiti jīvitendriyamityucyate| jātiriti| pañcaskandhānāṁ pratyutpannādhvā jātiḥ| pratyutpannādhvaparityāgo vyayaḥ| santanyamānatvaṁ sthitiḥ| sthitipariṇāmo'nyathātvam| na santi pṛthakjātivyayādayo dharmāḥ| bhagavataḥ śāsanaṁ gabhīraṁ yatpratyayānāṁ sāmagryā dharmā utpadyanta iti| ato nāsti kaściddharmo dharmāntarasyotpādakaḥ| uktaṁ hi-cakṣūrūpādayaścakṣurvijñānasya pratyayā iti| na tatroktaṁ jātirastīti| ato nāsti jātirityanavadyam|
kiñca vadanti jātyādayo dharmā ekakālīnā iti| ya ekakālīnaḥ sa niruddha eva| tatra jātyādayaḥ kimarthā iti vicārayitavyam| dvādaśanidāne ca bhagavān svayamāha jāterartham| yā teṣāṁ teṣāṁ sattvānāṁ tasmin tasmin [sattvanikāye] jātiḥ skandhānāṁ pratilābhaḥ....... [sā jātiḥ] iti| ataḥ pratyutpannādhvani skandhānāmādyalābho jātiḥ| āha ca-skandhānāṁ cyutirantahāṇirmaraṇamiti| āha ca-skandhānāṁ jīrṇatā bhugnatā jareti| [ato] na pṛthak sto jarāmaraṇadharmau|
nāmakāya iti| vyañjanebhya utpannaṁ nāma yathā vadanti devadatta iti| yathāvyañjanamarthasādhanaṁ padam| vyañjanāni akṣarāṇi| kecidāhuḥ-nāmapadavyañjanakāyāścitaviprayuktasaṁskārā iti| tadayuktam| dharmā ime vāksvabhāvā dharmāyatanasaṁgṛhītāḥ|
(pṛ) asti pṛthakagjanatvaṁ nāma cittaviprayuktasaṁskāra iti| [kecidvadanti]| kathamidam| (u) na pṛthagjanatvaṁ puthagjanādanyat| yadyasti tadanyat| anye ghaṭatvādayo'pyanubhūyeran| saṁkhyāpariṇāmaikatvapṛthaktvasaṁyogavibhāgaparatvāparatvādayo dharmāḥ pṛthak syuḥ| tīrthikānāṁ hi sūtreṣūktaṁ-anyo ghaṭo'nyat ghaṭatvam| ghaṭatvaṁ pratītya jñāyate'yaṁ ghaṭa iti| rūpamanyat rūpatvamanyat iti| tadayuktam| kasmāt| tattvaṁ tatsvabhāvaḥ| yadi bravīṣi pṛthagjanatvamanyaditi| tadā rūpaṁ svabhāvaṁ vinā syāt, rūpatvāpekṣitvāt| tattu na yujyate| ato gabhīramananuvicintya vavīṣi-asti pṛthagjanatvaṁ pṛthagiti|
ābhidharmikāstīrthikagranthānabhyasyābhidharmaśāstramāracayanto vadanti santi pṛthakagjanatvādayo dharmāḥ pṛthagiti| anya ābhidharmikā api vadanti| santi pṛthak tathatābhūtakoṭipratītyasamutpādādayo'saṁskṛtadharmā iti| ato gabhīramimaṁ nayamanuvicintyamā rutamanuvartadhvam||
viprayuktasaṁskāravargaścaturnavatitamaḥ
[iti] duḥkhasatyaskandhaḥ samāptaḥ||
atha samudayasatyaskandhaḥ
95 samudayasatyaskandhe karmādhikāre
karmalakṣaṇavargaḥ
śāstramāha-duḥkhasatyaṁ parisamāpya samudayasatyamidānīṁ vakṣyata iti| tatra karma kleśāśca samudayasatyam| trividhaṁ karma kāyikaṁ vācikaṁ mānasikamiti| kāyena kṛtaṁ karma kāyikam| tat trividhaṁ akuśalaṁ prāṇātipātādi| kuśalaṁ caityavandanādi| avyākṛtaṁ tṛṇacchedādi|
(pṛ) yadi kāyena kṛtaṁ kāyikam| tadā ghaṭādidravyamapi kāyikaṁ karma syāt| kāyena kṛtatvāt| (u) ghaṭādi kāyikakarmaṇaḥ phalam na kāyikaṁ karma| hetuphalayorbhedāt| (pṛ) na syātkāyikaṁ karma| kasmāt| kāyaspandanakṛtaṁ kāyikaṁ karma| saṁskṛtadharmāṇāṁ kṣaṇikatvāt na syātspandanam| (u) idaṁ kṣaṇikavarge pratyuktaṁ yadekasmin dharma utpadyamāne'nyasyāpacaya upacayo vā [tat] kāyikaṁ karmeti| (pṛ) tathā cet kāya eva kāyikaṁ karma bhavet| anyatrotpadyamānatvāt| na tu kāyena kṛtaṁ kāyikaṁ karma| (u) kāyaḥ karmakriyāyāḥ sādhanam| kāye'nyatrotpadyamāne puṇyapāpasamudayaḥ karma| ato na kāya eva karma| (pṛ) puṇyapāpasamudayo'vijñaptiḥ| kāyavijñaptiḥ katham| (u) kāye'nyatrotpadyamāne kriyamāṇā vijñaptiḥ kāyavijñaptirbhavati| (pṛ) kāyavijñaptiḥ kuśalā vā'kuśalā vā| kāyastu na tathā| ato na kāyavijñaptiḥ syāt| (u) cittabalāt kāye'nyatrotpadyamāne karma samudeti| atastatsamudayo yadi vā kuśalo [yadi vā] akuśalaḥ na tu sākṣātkāyikaḥ| tathā vācikakarmāpi| na tu tat sākṣācchabdavyavahāra [rūpam]| cittabalāt śabdavyavahārasamuditaṁ karma kuśalamakuśalaṁ vācikaṁ karmetyucyate| evaṁ mānasaṁ karmāpi| ya imaṁ sattvaṁ hanmīti adhyavasitacitto bhavati| tasya tasmin samaye pāpaṁ samudeti| evaṁ puṇyamapi|
(pṛ) yathā kāyavāgbhyāṁ pṛthagasti karma| [tathā] mano'pi mānasakarmaṇo'nyadeva| (u) tat dvidhā bhavati mana eva mānasaṁ karma manasa utpannaṁ vā mānasaṁ karma iti| sattvaṁ hanmīti yadadhyavasitaṁ manaḥ tadakuśalaṁ mana eva manasaṁ karma| tatkarma pāpasañcayarūpaṁ kāyikavācikakarmātiśāyakam| yadi cittamanadhyavasitam| tadā manaḥ karmaṇo'nyat|
(pṛ) vijñaptilakṣaṇaṁ jñātam| vijñaptita utpanno'nyaḥkarmasamudayaḥ| kiṁ [tasya] lakṣaṇam| (u) tadavijñaptireva| (pṛ) kiṁ kevalamasti kāyikavācikāvijñaptireva na mānasikāvijñaptiḥ| (u) maivam| kasmāt| nahyasti tatra kāraṇaṁ kevalaṁ kāyikavācikāvijñaptirevāsti na mānasikāvijñaptiriti| sūtre coktaṁ dvidhā karma-cetanā vā cetayitvā vā [karme] ti| cetanā mānasaṁ karma| cetayitvā [karma] trividham-cetanāsañcitaṁ karma kāyikaṁ vācikaṁ karmeti| tatra mānasaṁ karma gurutaramiti paścādvakṣyate| gurutarakarmasañcitamavijñaptyākhyaṁ sadā santānena pravartate| ato jñāyate mānasikakarmaṇo'pi avijñaptirastīti||
samudayasatyaskandhe karmādhikāre
karmalakṣaṇavargaḥ pañcanavatitamaḥ|
96 avijñaptivargaḥ
(pṛ) ko'vijñaptidharmaḥ| (u) cittaṁ pratītyotpadyamānaṁ puṇyapāpaṁ middhamūrchādikāle'pi yannityaṁ pravartate| sā'vijñaptiḥ| yathoktaṁ sūtre-
ārāmaropā vanaropā ye janāḥ setukārakāḥ|
prapāñcaivodapānañca ye dadanti upāśrayam|
teṣāṁ divā ca rātriñca sadā puṇyaṁ pravartate|| iti|
(pṛ) kecidāhuḥ- vijñaptikarma pratyakṣamupalabhyate| yāni cīvaradānacaityavandanahananahiṁsādīni tāni bhaveyuḥ| avijñaptistu anupalabhyamānatvāt nāstītyayamarthaḥ spaṣṭaṁ syāditi| (u) yadi nāstyavijñaptiḥ| tadā prāṇātipātaviratyādidharmo nāsti| (pṛ) viratirnāmākaraṇam| akaraṇamabhāvadharmaḥ| yathā puruṣasyābhāṣaṇakāle nāstibhāṣaṇadharmaḥ| rūpasyādarśanakāle'pi nāstyadarśanadharmaḥ| (u) prāṇātipātaviratyādinā svarga utpadyate| yadi viratirabhāvadharmaḥ| kathaṁ hetuḥ syāt| (pṛ) na viratyā svarga utpadyate, kintu kuśalacittena| (u) maivam| uktaṁ hi sūtre-vīryavān puruṣa āyurvaśāt bahupuṇyaṁ prasavati| puṇyabahutvācciraṁ svargasukhaṁ vindata iti| yadi kuśalacittamātreṇa, kimarthaṁ bahupuṇyo bhavati| na hyayaṁ kuśalacitto bhavituṁ kṣamate| āha ca vanādiropasya divā rātriñca sadā puṇyaṁ pravardhata iti| śīlaṁ dhruvamiti coktam| yadi nāstyavijñaptiḥ| kathaṁ vaktavyaṁ syāt puṇyaṁ sadā pravardhate, śīlaṁ dhruvamiti ca| na ca vijñaptiḥ prāṇātipātakriyaiva| prāṇātipātānantaraṁ dharmo bhavati| tadūrdhvaṁ prāṇātipātapāpaṁ labhate| yathā hantuṁ kañcana prerayati| hananakālamanu prerako hananapāpaṁ labhate| ato jñāyate'styavijñaptiriti| manaśca na śīlasaṁvaraḥ| kasmāt| yadi kaścidakuśalāvyākṛtacittasthaḥ, yadi vā'cittaḥ| so'pi śīladhārītyucyate| ato jñāyate tasmin samaye'styavijñaptiriti| evamakuśala saṁvaro'pi|
(pṛ) jñātaṁ vinā'pi cittamastyavijñaptidharma iti| idānīṁ kimidaṁ rūpaṁ kiṁ vā cittaviprayuktasaṁskāraḥ| (u) sa saṁskāraskandhasaṅgṛhītaḥ| kasmāt| yasmādabhisaṁskaraṇalakṣaṇaḥ saṁskāraḥ| avijñaptirapi abhisaṁskaraṇalakṣaṇā| rūpañca rūpaṇālakṣaṇam nābhisaṁskāralakṣaṇam| (pṛ) sūtra uktaṁ ṣaṭ cetanākāyāḥ saṁskāraskandha iti| na cittaviprayuktasaṁskārā iti| (u) pratipāditamidaṁ pūrvaṁ yadasti puṇyaṁ pāpaṁ cittaviprayuktamiti| (pṛ) avijñaptiryadi rūpalakṣaṇā| ko doṣaḥ| (u) rūpaśabdagandharasaspraṣṭavyāḥ pañca dharmā na puṇyapāpasvabhāvāḥ| ato na rūpasvabhāvā'vijñaptiḥ| bhagavānāha-rūpaṇālakṣaṇaṁ rūpamiti| avijñaptau rūpaṇālakṣaṇānupalambhānna rūpasvabhāvatā|
(pṛ) avijñaptiḥ kāyikavācikakarmasvabhāvā| kāyikavācikakarma ca rūpameva| (u) avijñaptiḥ kāyikavācikakarmeti nāmamātram| na vastutaḥ kāyavāgbhyāṁ kriyate| kāyañca vācañca pratītya mānasikakarmaṇotpannatvātkāyikavācikamānasikakarmasvabhāvetyucyate| athavā manasa utpannaivāvijñaptiḥ| iyamavijñaptiḥ kathaṁ rūpasvabhāvā| ārūpye'pyastyavijñaptiḥ| ārūpye kathaṁ rūpaṁ bhaviṣyati| (pṛ) kāḥ kriyā avijñaptimutpādayanti| (u) śubhāśubhakarmakriyābhya utpadyate'vijñaptiḥ| nāvyākṛtābhyaḥ| alpabalatvāt| (pṛ) kadā kriyābhyo'vijñaptirutpadyate| (u) dvitīyacittādutpadyate| yat kuśalākuśalānugāmi cittaṁ prabalaṁ bhavati| tat ciraṁ tiṣṭhati| yaccittaṁ durbalaṁ na tacciraṁ tiṣṭhati| yathā ekadinasamāttaṁ śīlamekadinaṁ tiṣṭhati| ādehapātasamāttaṁ śīlantu ādehapātaṁ tiṣṭhati||
avijñaptivargaḥ ṣaṇṇavatitamaḥ|
97 hetvahetuvargaḥ
(pṛ) sūtra uktam-hetukṛtaṁ karma ahetukṛtaṁ karmeti| katamo hetuḥ ahetuśca| (u) jñānapūrvakaṁ kṛtaṁ [karma] hetukṛtam| tadviparītamahetukṛtam| (pṛ) [tarhi] yadahetukṛtaṁ na tat karma bhavati| (u) astīdaṁ karma| kintu yaccittahetukṛtaṁ karma tatsavipākam| citte'dhyavasīyakṛtaṁ karma hetu [kṛta]m, anadhyavasīyakṛtaṁ karmāhetu [kṛtam]| yathā yodhājīvavyavahāro'hetukaḥ| ayodhājīvavyavahārastu hetuḥ| yathoktaṁ sūtre-tava doṣān gaṇayiṣyāmi| yadi yodhājīvo vyavaharasi na tadā gaṇayiṣyāmīti yāvat tridhā pṛcchati| yadyakaraṇacittapūrvakaṁ karoti-yathā kaścidviharan pādanikṣepaṇena kīṭaṁ hanti| so'hetuḥ| ahetukakarmāsañcitamiti na vipākajanakam|
karmāṇi caturvidhāni-kṛtānupacitaṁ, upacittākṛtaṁ, kṛtopacitaṁ akṛtānupacitam iti| kṛtānupacitamiti-yathā hananādikarma kṛtvā paścāccittaṁ paritapati| dānādikarma kṛtvā ca cittaṁ paritapati| karmakriyācittamutpādya na punaḥ smarati| tat kṛtānupacitam| upacitākṛtamiti-yat anyaṁ hananādi kārayitvā pramuditacitto bhavati| anyaṁ dānādi kārayitvā ca pramuditacitto bhavati| kṛtopacitamiti-yat hananādi pāpaṁ kṛtvā dānādipuṇyaṁ kṛtvā ca pramuditacitto bhavati| akṛtānupacitamiti-na ca karoti nāpi muditacitto bhavati| tatra kṛtopacitakarmaṇo'sti vipākavedanā| yathoktaṁ sūtre-yat karma kṛtamupacitaṁ tasya karmaṇo'vaśyamasti vipākapratisaṁvedanā iti| ataḥ kṛtopacitakarmaṇo dṛṣṭadharme vā vipāko vedyate| upapattau vā vipāko vedyate| āyatyāṁ vā vipāko vedyate|
(pṛ) yadi hetukṛtopacitakarmaṇo'vaśyamasti vipākapratisaṁvedanā tadā nāsti vimuktiḥ| (u) karma hetukṛtamapi tattvajñānalābhino na punarupacīyate| yathā dagghabījaṁ na punaḥ prarohati| lavaṇapalavarge bhagavānāha-ekatyaḥ (śca) puruṣo [bhāvitakāyo] narakavedanīyaṁ karma karoti| tasya tādṛśamevālpamātrakaṁ dṛṣṭadharmavedanīyaṁ bhavati| iti| (pṛ) yadi gurupāpakaṁ karma alpamātrakaṁ [dṛṣṭadharma] vedanīyaṁ prajñāyate| kasmānnātyantaṁ kṣayameti| (u) yastattvajñānaṁ na bhāvayati sa pāpakarmaṇo'nuśayaṁ labhate| ato'lpako dṛṣṭadharmavedanīyo vipāko bhavati| (pṛ) [tarhi] bhāvitatattvajñāno'rhannapi akuśalavipākaṁ vedayate| (u) paramakuśaladharmamabhyasannakuśalaṁ pratihanti| ato yo janmaśatasahasreṣu śīlādi kuśalamupacinoti| na tasyākuśalaṁ karmodeti| yathā buddhānāṁ sarvajñānāṁ puruṣāṇām| nānyeṣāmevaṁ sāmarthyam| ato'kuśalakarma labhante| ato'rhan bhāvitatattvajñāno'pi pūrvakarmavaśādakuśalavipākaṁ vedayate ca| (pṛ) uktaṁ sūtre'pi-bhagavānapavādādyakuśalakarmavipākaṁ vedayata iti| (u) bhagavān sarvajño nākuśalakarmavipākaḥ| samucchinna sarvākuśalamū[la]tvāt| kintvapramāṇarddhyupāyenopadarśayati acintyaṁ buddhavastviti| yathoktamekottarāgame acintyāni pañcavastūnīti|
karma dvividham-niyatavipākamaniyatavipākamiti| niyatavipākaṁ karma bahu vā alpaṁ vā avaśyavedanīyavipākam| aniyatavipākaṁ karmeti atyantaparikṣīyamāṇam| (pṛ) kiṁ niyatavipākaṁ karmaṁ kimaniyatavipākam| (u) yāni sūtroktāni tāni niyatavipākakarmāṇi| (pṛ) kiṁ pañcānantaryāṇyeva niyatavipākakarmāṇi| kimanyānyapi santi| (u) anyeṣāṁ karmaṇāmasti niyatavipākatābhāgaḥ| kintu na pradarśitaḥ| viṣayagauravādvā niyatavipākatā| yathā bhagavati tacchrāvake vā satkāraḥ athavā'lpamātrānindā| cittagauravādvā niyatavipākatā| yathā gambhīraghanaparyavasthānena krimikīṭān hanti| idaṁ puruṣahananādapi gurutaram| evamādi| anyāni karmāṇyaniyatavipākāni santi| (pṛ) yadi pañcānantaryapāpakāni tanūbhavantīti| kasmādatyantaṁ na kṣīyante| (u) na te pāpadharmāstasmin samaye'tyantaṁ kṣīyante| yathā strotaāpannaḥ kausīdyaprāpto'pi nāṣṭayonīḥ prāpnoti| sāragauravātpañcānantaryāṇi nātyantaṁ kṣīyante| yathā rājadharme gurupātakī daṇḍya eva na kṣantavyaḥ||
hetvahetuvargaḥ saptanavatitamaḥ|
98 gurulaghupāpavargaḥ
sūtra uktam-asti gurulaghupāpaṁ karmeti| katamadgurulaghu| (u) yatkarmāvīcinarakavedanīyaprāpakaṁ tat karma gurupāpakamityucyate| (pṛ) kāni karmāṇi tadvipākaprāpakāni| (u) yatsaṅghabhedanakarma tenāvaśyaṁ tadvipākaṁ vedayate| kasmāt| trīṇi ratnāni prativibhinnāni| saṅgharatnaṁ buddharatnādvyatiriktam| dharmaratnabhedo'pi [gurupāpam]| adhimātra mithyādṛṣṭijātastatkarmābhinirvartayati| buddhe paramīrṣyāvyāpādābhyāṁ tatkarma karoti| ciropacitākuśalasvabhāvaḥ svalābhalobhāttatkarma karoti| dharmo dharma iti [yat] tannāstīti tasmin vadati kuśaladharmāṇāmacaritāro bahavaḥ sattvāḥ pratihanyanta ityato bhavati gurutaraṁ pāpam|
(pṛ) kiṁ saṅghabhedamātramavīcau vipākaprāpakam| kimanyadapyasti| (u) anyadapyasti karma| nāsti pāpaṁ nāsti puṇyaṁ nāsti mātāpitṛsajjānānāṁ satkāravipāka iti yadvacanaṁ tadādimithyādṛṣṭirapi tadvipākaprāpiṇī| anyaṁ mithyādṛṣṭau pātayan bahūn sattvānakuśalāni kārayaṁśca tadvipākaṁ vedayate| īdṛśamithyādṛṣṭisūtrāṇi racayanti yathā pūraṇādayo mithyādṛṣṭināmācāryāḥ samyagdṛṣṭivihiṁsayā bahūnāṁ sattvānāmakuśalāya hetupratyayaṁ prakāśayanti| āryāṇāmapavādo'pi tadvipākaprāpakaḥ| yathā vadanti caturaśītivarṣasahastrāṇi ekanindako duḥkhamanubhavati| yathā coktaṁ dharmapade-
dharmeṇa jīvannāryo yastena dharmeṇa śikṣayet|
mṛdvindriyaḥ pāpasevī vilomayati tadvacaḥ||
kaṇṭakodvandhanaṁ yadvadātmakāyavighātakam|
narake sa patatyeva hyūrdhvapādamavācchiraḥ||
śataṁ sahasrāṇāṁ nirarbudānāṁ
ṣaṭ triṁśacca pañca ca arbudānām
yadāryagarhī nirayamupaiti
vācaṁ manaḥ praṇidhāya pāpakam| iti|
prāṇātipātādi yadviṣayagurukaṁ cittagurukaṁ tatpāpamapi avīcinarakapātakam| guruviparītaṁ laghu yaduta tapanapratapanādiṣu hīnanarakeṣu tīryakṣu preteṣu devamanuṣyeṣu cākuśalavipākaṁ pratisaṁvedayate| tallaghupāpakamityucyate|
gurulaghupāpavargo'ṣṭanavatitamaḥ|
99 mahālpārthakakarmavargaḥ
(pṛ) sūtra uktaṁ mahālpārthakaṁ karmeti| kiṁ tanmahārthakaṁ karma| (u) yena karmaṇā anuttarasamyaksambodhimadhigacchati| tanmahattamārthakaṁ karma| tato'varakarmaṇā pratyekabuddhamārgaṁ vindate| tato'varakarmaṇā śrāvakamārgaṁ labhate| tato'varakarmaṇā bhavāgra'śītimahākalpasāhasrāṇyāyurvipākaṁ labhate| idaṁ saṁsāre mahattamavipākaṁ karma| tato'varakarmaṇā ākiñcanyāyatane ṣaṣṭikalpasahasrāṇyāyurvindate| evaṁ krameṇa yāvadbrahmalokaṁ kalpārdhamāyurvindate| tato'varakāmadhātau paranirmitadeveṣu divyagaṇanayā ṣaṣṭivarṣasahasrāṇyanubhavati| yāvaccaturmahārājikeṣu divyagaṇanayā pañcavarṣaśatāni [vipākaṁ] vedayate| evaṁ manuṣyeṣu caturmahārājikānāmadhaḥ pratyekaṁ karmavaśādvipākaṁ vedayate| evaṁ tiryakpretanarakeṣvapyasti alpalābhaṁ karma|
kīdṛśāni karmāṇi anuttarasamyaksambodhyādīn prāpayanti| (u) dānādiṣaṭpāramitāsampadanuttarasamyaksambodhiṁ prāpayati| tataḥ kuśalakarmakrameṇa jaghanyapravṛttaṁ pratyekabuddhabodhiṁ prāpayati| [tato'pi] jaghanyapravṛttaṁ śrāvakabodhiṁ prāpayati| adhimātreṣu caturapramāṇacitteṣu viharan bhavagra utpadyate| tato jaghanyabhūteṣu caturapramāṇacitteṣu viharannavarabhūmāvutpadyate| tato jaghanyabhūteṣu caturapramāṇacitteṣu viharan śīlasamādhipratyayavaśācca rūpadhātāvutpadyate| dānaśīlakuśalābhyāsapratyayena kāmadhātāvutpadyate| dānādikarmaṇāṁ puṇyakṣetrotkarṣanikarṣamanusṛtyāsti viśeṣaḥ| yat buddhakṣetra ācaraṇaṁ tadatyuttamam| yatpratyekabuddhakṣetra ācaraṇaṁ tat tato nyūnam|
(pṛ) puṇyakṣetraṁ kiṁ bodhyotkṛṣṭaṁ kiṁ vā prahāṇena| (u) atyantaśūnyatākhyaṁ dharmalakṣaṇaṁ yā bodhiḥ prāpayati| sā prahāṇādutkarṣati| kasmāt| yathā bhagavān bodhyā śrāvakebhyo'tiricyate na prahāṇena| yathoktaṁ saṁyuktapiṭake-
jambūdvīpasamāṁ yacca saṅghabhūmiṁ viśodhayet|
pāṇikalpasya caityasya śāstustacchodhanopamam||
sarvajñajñānañca prahāṇārtham| ato yadbodhisattvānāṁ saṁsāre dīrghakālāvāsaḥ sa samyak prahāṇārthaḥ| samyak prahāṇamiti yat svasaṁyojanaprahāṇaṁ sattvaprahāṇañca| tāni saṁyojanāni ca kramaśo bodhipraheyāni| ato jñāyate bodhyā puṇyakṣetraṁ prahāṇādutkṛṣṭamiti|
(pṛ) yastīkṣṇendriyaḥ strotaāpannaḥ yaśca mṛdvindriyaḥ sakṛdāgāmī| atayo puṇyakṣetrayoḥ ka utkṛṣṭaḥ| (u) tīkṣṇendriya utkṛṣṭo na mṛdvindriyaḥ| (pṛ) tadvacana mayuktam| yathoktaṁ sūtre strotaāpannaśatasatkāro naikasakṛdāgāmisatkārakalpa iti| āha ca-dandhānāṁ hiṁsayā kāmarāgakalahacittaṁ prarohati| iti| ato vītarāgasya dānaṁ bahupuṇyāni prāpayet| sakṛdāgāmī ca trīṇi viṣāṇi tanūkaroti| na strotaāpannaḥ| kasmāducyata utkṛṣṭa iti| (u) tatsūtraṁ neyārthakam| kenedaṁ jñāyate| tasminneva sūtra uktaṁ-tiraścāṁ dānaṁ śataguṇaṁ hitaṁ prāpayati iti| vastutastu pārāvatapakṣyādīnāṁ dānena pratilabdho vipākaḥ tīrthikānāṁ pañcābhijñānāṁ dānamatiśete| atastatsūtraṁ cintyārthakam| sūtraṁ tat bahunā hetunāha-nissaraṇārthā prajñā iti|
strotaāpannaśca prajñābalena kāmān vedayamāno'pi puṇyakṣetramityucyate| na tu prahīṇarāgaḥ prākṛto yāvadbhavāgraniyamalābhī [puṇyakṣetram]| bahuśrutajñānaṁ nirvedhabhāgīyagatameva prakṛṣṭaṁ na bhavāgraniyato'nirvedhabhāgīyagataḥ| maitreyabodhisattvo'pratilabdhabuddhatvo'pi arhatāṁ satkāryaḥ| śūnyatākāramātrabodhicittotpādako'rhatāṁ satkāryaḥ| tadyathā ekaḥ śrāmaṇeraḥ pātracīvaramādāya arhantamanucarati| asmin śrāmaṇere utpannānuttara [bodhi] citte tu arhanneva tatpātracīvaramādāya svayamuttarāsaṅgaṁ kṛtvā tamanugacchati| tadyathā dṛṣṭānte vistareṇoktam| ato jñāyate prajñayā puṇyakṣetramutkṛṣṭaṁ bhavatīti||
mahālpārthakakarmavarga ekonaśatatamaḥ|
100 trividhakarmavargaḥ
(pṛ) sūtra uktam-trividhaṁ karma kuśalamakuśalamavyākṛtamiti| kiṁ kuśalaṁ karma| (u) yat karma pareṣāṁ priyaṁ prayacchati tat kuśalam| (pṛ) kiṁ priyam| (u) pareṣāṁ yat sukhaprāpakaṁ tat priyam| kuśalamityapyucyate puṇyamityapyucyate| (pṛ) yat pareṣāṁ sukhaprāpakaṁ tat puṇyam| yat pareṣāṁ duḥkhaprāpakaṁ tena pāpena bhavitavyam| yathā āñjanauṣadhaśalyavedhāḥ pareṣāṁ duḥkhajanakāḥ pāpāḥ syuḥ| (u) āñjanauṣadhaśalyavedhāḥ sukhapradatvādapāpāḥ| (pṛ) sukhapradaṁ tat puṇyamiti| yathā paradāragamanaṁ tat tasya sukhajanakaṁ tat puṇyakaramapi syāt| (u) abrahmacaryaṁ niyamenākuśalam| yat parānukuśaladharme pravartayati tat duḥkhāya bhavati na sukhāya| sukhaṁ nāma yadihāmutra ca sukham| na tvaihikamalpasukham| yat pretyāmutra mahāduḥkhaṁ vindate|
(pṛ) kecidannapānapratyayaṁ pareṣāṁ sukhamutpādayanti| tadannapānaṁ kadācidajīryamāṇaṁ sat puruṣasya maraṇaṁ prāpayati| tadannadāyakaḥ kiṁ pāpaṁ labheta kiṁ vā puṇyam| (u) sa sādhucitto'nnaṁ prayacchati na duṣṭacittaḥ| ataḥ puṇyamātraṁ labhate na pāpam| (pṛ) paradāragamanamapyevaṁ syāt| kevalaṁ sukhārthatvātpuṇyamapi labheta| (u) idaṁ pūrvameva pratyuktaṁ yadabrahmacaryaṁ niyamena akuśalamiti| mahāduḥkhajanakatvāt| annapānadāne tvasti puṇyaguṇabhāgaḥ| kasmāt| nahyavaśyamannalābhī mriyate| sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti| tat sarvathā'puṇyahetuḥ| kathaṁ puṇyaṁ labheran| (pṛ) kecit prāṇihiṁsayā bahū nāmupakurvanti| yathā corāṇāṁ nigrahe rāṣṭraṁ nirīti bhavati| krūrapaśumāraṇe janānāṁ hitaṁ bhavati| evamādiprāṇihiṁsayā kiṁ puṇyaṁ labhyeta| kecitsteyapratyayaṁ pitarau poṣayanti| maithunapratyayaṁ priyaputraṁ janayanti| mṛṣāvādapratyayañca kasyacijjīvītaṁ pradadanti| pāruṣyavacanapratyayaṁ pareṣāṁ hitaṁ bhavati| idaṁ sarvaṁ daśākuśalasaṅgṛhītam| kathamanena puṇyaṁ labheran| (u) te puṇyaṁ pāpañca labhante| parānugrahātpuṇyaṁ labhante paropaghātātpāpam| (pṛ) cikitsā'pi parasyādau duḥkhapradā paścātsukhaṁ prāpayati| kasmātpāpamalabdhvā puṇyamātraṁ labhate| (u) cikitsāyāṁ kuśalacittena kṛtāyāṁ nāstyakuśalāśayaḥ| yat karma kuśalākuśalahetusamuddhitaṁ, tataḥ puṇyaṁ pāpaṁ vyāmiśraṁ labhate|
codayati| hiṁsādayaḥ sarve puṇyaprāpakāḥ| kasmāt| hiṁsāpratyayamabhīṣṭaṁ labhate| yathā rājñāścoranigrahe puṇyaṁ labhyate| puṇyapratyayañca yadabhīpsitaṁ tallabhyate| iti prāṇātipātāt kathaṁ puṇyaṁ na bhavati| hiṁsāṁ kurvan yaśo labhate| yaśaḥ puruṣasya kāmyaṁ bhavati| puruṣasya kāmyaṁ puṇyaphalakam| hiṁsayā ca prītisukhaṁ labhate| prītisukhamapi puṇyaphalavipākam| āha ca ca sūtram-yo yuddhe hanyate sa svarga utpadyata iti| yathāha gāthā-mriyamāṇañca saṅgrāme patiṁ barayatepsarāḥ iti| kiñcāha-
sudhanatve'pi puruṣaścoraṁ purata āgatam
hanyādeva na vai pāpaṁ āhantā vindate tu tat|| iti
dharmasūtramāha-catvāro varṇāḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ| eṣāṁ pṛthak santi svadharmāḥ| brāhmaṇasya ṣaḍdharmāḥ kṣatriyasya catvāro vaiśyasya trayaḥ śūdrasyaikaḥ| ṣaḍ dharmā iti yajanamārvijya madhyayatamadhyāpanaṁ dānaṁ pratigrahaḥ| catvāro dharmā iti yajanaṁ nārtvijyaṁ, parato vedādhyayanaṁ nādhyāpanaṁ, dānaṁ na pratigrahaḥ prajāpālanam| trayo dharmā iti yajanaṁ nārtvijyaṁ, adhyayanaṁ nādhyāpanaṁ dānaṁ na pratigrahaḥ| eko dharma iti trayāṇāmuttamavarṇānāṁ śūśrūṣā| kṣatriyasya prajāpālanāya prāṇivadhe puṇyameva na pāpam| veda uktam-prāṇivadhaḥ puṇyaprāpakaḥ yaduta vaidikamantreṇa hatāḥ paśavaḥ svarga utpadyanta iti| vedāśca loke śraddheyā bhavanti| kiñcāha yadvastuto martavyaṁ taddhanane nāsti pāpam-yathā pañcābhijña ṛṣirmantreṇa puruṣaṁ hanti| na vaktavyamṛṣeḥ pāpamastīti| [anṛṣe]ḥ pāpiṣṭhasya kathametatsidhyati| ato jñāyate prāṇivadho na pāpaprāpaka iti| kaścitkadāciccittabalena prāṇinaṁ hatvā puṇyaṁ labhate| prāṇadānena tu pāpaṁ labhate| yadi kuśalacittena sukhalipsayā prāṇinaṁ hanti| kathaṁ tasya pāpaṁ bhavati| yathā sūnakādayaḥ| paśupālānāṁ gavājadāne'pi pāpam| evamadattādānādiṣvapi puṇyaguṇo'sti|
atrocyate| yaduktaṁ bhavatā prāṇivadhenābhīpsitalābhādasti puṇyaguṇa iti| tadayuktam| kasmāt| puṇyaguṇādhīnatayā hi abhīpsitalābhaḥ| abhīpsitapratyayaḥ prāṇivadhalābha iti kasmādyuktam| pūrvādhvakṛtāviśuddhapuṇyatvāt| yathoktaṁ sūtre-cauryaharaṇavadhahiṁsāpratilabdhadhano'nyasya dānaṁ prayojayati| tat daurmanasyaparidevanenāpariśuddhaṁ dānamiti| evamādidānamapariśuddhamityucyate| avaśyamaśubhapratyayādhīnāṁ vipākavedanāṁ prāpayati| tasya puruṣasya pūrvādhvani puṇyamasti prāṇātipātakarmapratyayo'pyasti| tasmādidānīṁ kāyo hananahetukaṁ vipākaṁ vedayate| kecitsattvā api pratyarpaṇīyajīvitadhanā ityato vadhahiṁsayā yadabhīpsitaṁ tallabhate| na ca tathā sarve sattvāḥ| [ataḥ] prāṇivadhenopabhogyaṁ labhate| yathā loka āhuḥ-ayaṁ puruṣo'lpapuṇyo bahukurvannapi na vindata iti| yaśaḥprītisukheṣvapyevaṁ syāt| puṇyaguṇapratyayena yaśaḥkāyabalasukhāni labhate| puṇyasya kevalamapariśuddhatvāt vadhena [upabhogyaṁ] labhate| (pṛ) siṁhavyāghrādilabdhaṁ kāyabalaṁ sarvaṁ pāpajam| yakṣarākṣasādilabdhaṁ kāyabalasukhamapi pāpajam| (u) idaṁ pūrvameva pratyuktam| aviśuddhapuṇyatvātpāpapratyayena labhate|
yadbravīṣi sūtra uktaṁ-yo yuddhe hanyate sa svarga utpadyata iti| tadayuktam| kasmāt| sūtramidamanena mithyāpralāpena mūḍhān protsāhayati sauryamutpādayitum| kenedaṁ jñāyate| avaśyaṁ puṇyādhīnaṁ puṇyamutpadyate pāpādhīnaṁ pāpam| tatrātyantamasati puṇyahetau kena puṇyaṁ labheta| yadāha bhavān-caturṇāṁ varṇānāṁ pṛthak santi svadharmāḥ| kṣatriyasya prajāpālanāt vadho'pāpa iti| sa gṛhyadharmasamaḥ| yathā sūnakādīnāṁ lokānāṁ gṛhyadharmāḥ prāṇivadhāḥ sadā kriyamāṇā na pāpavimuktāḥ| tathā kṣatriyasyāpi| sa rājadharmo'pi hetunā pāpaprāpakaḥ| yadi kṣatriyo rājadharmatvena prāṇān vadhyan apāpo bhavati| tadā sūnakavyādhādayo'pyapāpāḥ syuḥ| kṣatriyaḥ paraṁ prajāsu karuṇārdracittatayā vairamutsṛjya tadadhīnaṁ puṇyaṁ labhate| yaḥ puruṣajīvitamapaharati| tasya pāpamasti| yathā kaścinmātāpitṛpālanāya paradhanamapaharati| sa puṇyaṁ pāpaṁ vyāmiśraṁ labhate|
(pṛ) mātapitṛpālanāya corayan na pāpaṁ labheta| yathoktaṁ dharmasūtre-yaḥ saptadinānyupavasati| sa caṇḍālādapaharan na pāpamupādatte| yo mumūrṣuḥ sa brāhmaṇādapyupādānaṁ labhate iti| ime duṣkarmaṇā jīvanto'pi nocyante śīlavyasanina iti| āpannatvāt| yathākāśo na rajasā dūṣyate| tathā te'pi na pāpena dūṣyante| (u) ukta brāhmaṇa dharma eva-cauryakāle dhanasvāmyāgatya rakṣati| tasmin samaye brāhmaṇena vicārayitavyam| yadi sa dhanasvāmiguṇairasamāno bhavati| tadā taṁ hanyāt| kasmāt| ahamuttamaḥ, nānāprāyaścittaistatpāpaṁ nirharāmi| yadi tena tulyaguṇaḥ| tadā ātmahanane parahanane vā tatpāpamapi tulyam| tasya gurutarapāpasya durharaṇatvāt| yadi dhanasvāmī guṇādhikaḥ| tadā svakāyaṁ tyajet| tatra pāpasyāpanodyatvāt| evaṁ vivekaḥ| corahanane'pyevaṁ syāt duṣkarmaṇā jīvanta iti yaduktaṁ tatra duṣkarmasattvātkathaṁ puṇyaṁ bhavet|
yadavocaḥ coraṁ purata āgataṁ hanyādeva na vai pāpamahantā tu vindate tat iti| taddūṣitacarameva| kasmāt| yadi purata āgato guṇādhikaḥ| tadā svakāyaṁ tyajet| yadi nāsti pāpamiti| kasmāttathā bhavet| yadabravīḥ veda uktaṁ prāṇivadhaḥ puṇyaprāpaka iti| tatpratyuktameva yaduta badhe nāsti puṇyamiti| yaduktaṁ vastuto martavyasya kasyacidvadhe nāsti pāpamiti| tadā duṣṭacoravadhe'pi pāpaṁ na syāt| sarve ca sattvāḥ pāpiṣṭhāḥ| skandhakāyānubhavakarmābhisaṁskāritvāt| evañca prāṇivadhena pāpaṁ labheta| tattu na sambhavati|
(pṛ) ye sattvāḥ pūrvādhvani svayaṁkṛtabadhapratyayāḥ| teṣāmidānīṁ vadhe kasmātpāpaṁ labhyate| cauryādikarmasvapyevaṁ syāt| (u) tathā cet puṇyapāpe na syātām| kasmāt| ayaṁ puruṣaḥ pūrvādhvakṛtavadhapratyayatvāttadvadho'pāpaḥ| tatprāṇātipātaviratirapyapuṇyā syāt| evaṁ yaḥ parasmai dadāti tasyāpi na puṇyaṁ syāt| pratigrahītā pūrvādhvani svācaritadānakarmaka idānīṁ tadvipākaṁ labhate| na hi sambhavati nāsti puṇyaṁ pāpamiti| ato jñātavyaṁ sattvānāṁ pūrvādhvakṛtavadhakarmaṇāmapi vadhitā pāpaṁ labhata iti| rāgadveṣamohebhyaḥ samutpannatvāt| ime kleśā mithyāviparyāsāḥ| mithyāviparyastacittotpāda eva pāpaṁ labhate| kaḥ punarvādastaddhetūtthiteṣu kāyavākkarmasu| tena saṁsāro'navasthaḥ| tathā nocedṛṣayo rāgadveṣādikleśānāmudaye ṛddhe na hīyeran| yadīdaṁ na pāpam| kasya dharmasya viparītaṁ puṇyamityucyeta| jñātavyaṁ pūrvādhvakṛtapratyayānāmapi sattvānāṁ vadhitā pāpavān syāditi| yadyupyuktaṁ tvayā pāpiyān na kiñcitsādhayatīti| tadayuktam| caṇḍālādayo'pi mantravidhinā puruṣaṁ ghnanti| tathā maharṣayo'pi akuśalacittena yathābhihitaṁ sādhayanti| te puṇyabalātsādhayantaḥ prāṇātipātātpāpaṁ labhante|
yadabravīḥ-kaściccittabalena prāṇātipātaṁ kurvan puṇyaṁ prasūte| prāṇadānena pāpamiti| tadayuktam| kasmāt| avaśyaṁ cittabalena puṇyapratyayena puṇyaṁ labhate| na tu cittamātreṇa| yaḥ kuśalacittena gurutalpago brāhmaṇahantā vā bhavati| tena kiṁ puṇyaṁ labhyeta| pārasīkādi paryantabhūmigatānāṁ janānāṁ puṇyabuddhayā mātṛbhaginyādigāmināṁ kiṁ puṇyaṁ bhavet| ato jñāyate puṇyapratyayatvātpuṇyamutpadyate| na tu cittamātreṇa evaṁ steyādāvapi| ato jñāyate vadhādayo'kuśalā iti| te vadhādayaḥ pareṣāmapakārakatvādakuśalā ityucyante| yadyapi dṛṣṭe kañcitkālaṁ sukhaṁ labhate| paścāttu mahadduḥkhamanubhavati| parāpakāro hyakuśalalakṣaṇam| paśyāmaḥ khalu pratyakṣaṁ bahavaḥ sattvā vadhādīnācaranto bhūyasā tisṛṣu gatiṣu manuṣyagatau ca duḥkhapīḍā anubhavantīti| [ato] jñātavyaṁ duḥkhapīḍā vadhādīnāṁ phalamiti| hetusarūpatvātphalasya| tisṛṣu durgatiṣu pāpāni tīvraduḥkhāni| ato jñāyate vadhādipratyayāttatropapadyanta iti|
(pṛ) deveṣu maneṣyeṣu caivaṁ syāt| devā api sadā yuddhe'suraiḥ saha vadhyante| manuṣyeṣu gartagrahaṇayantrajālaviṣaiḥ sattvān ghnanti| (u) devamanuṣyeṣu santi vadhaviratyādayo dharmāḥ| na tu tisṛṣu gatiṣu, iti jñātavyaṁ tatra pāpaṁ tīvraduḥkhamiti| manuṣyā vadhādipratyayena tu prakṣīṇāyurādilābhasukhā bhavanti| [tathā hi] purā manuṣyā apramāṇāyuṣkā abhūvan| candrasūryavatsvakāyaniścaradraśmayaḥ vihāyasā svairacāriṇāḥ| pṛthivī svābhāvikayatheṣṭhadravyāḥ svābhāvikataṇḍulāḥ| sarvamidaṁ vadhādipāpaiḥ praṇaṣṭam| tataḥ punaḥ kṣayo'bhūt| yāvaddaśavarṣeṣu manuṣyeṣu dhṛtatailasitopalāśālicolayavādayaḥ sarve'pi tirohitāḥ| ato jñāyate vadhādayo'kuśalakarmāṇīti| yo vadhahiṁsādibhyo viramati sa punarlābhasukhāyuḥpauṣkalyaṁ labhate| yathāśītivarṣasahasrāyuṣkasya yatheṣṭaṁ kāmā bhavanti| ato jñāyate vadho'kuśala iti|
idānīmauttarā vadanti taṇḍulaṁ svābhāvikaṁ vasanaṁ vṛkṣajam| prāṇātipātaviratitvāt| saṁkṣipyedamucyate sattvānāṁ sarvāṇi sukhopakaraṇāni prāṇātipātaviratisamutpannānīti| ato jñāyate prāṇātipātādayo'kuśalakarmāṇīti| prāṇātipātādidharmāḥ sajjanaiḥ parityājyāḥ| ye buddhā bodhisattvāḥ pratyekabuddhāḥ śrāvakā anye ca bhadantāḥ te sarve tān parityajya viramanti| ato jñāyate'kuśalā iti|
(pṛ) prāṇivadhādayaḥ sujanairapyanuśrūyante| yathoktaṁ mede yajñārthaṁ paśuvadho'nuśrūyata iti| (u) te na sujanāḥ| sujanaḥ sadā parasya hitārthī bhavati| karuṇācittābhyāsī mitrāmitrayoḥ samaḥ| tādṛśaḥ puruṣaḥ kathaṁ prāṇivadhamanuśrāvayet| kāmakrodhakaluṣitacittāḥ santa imaṁ granthaṁ racayāmāsuḥ| [sattvānāṁ] svarge janmābhilāṣī sattvānabhimantrayamānaḥ svapuṇyabalena tatsādhayati| vadhādibhyo vimuktilābhī na tatkaroti| ato jñāyate'kuśalamiti| (pṛ) vimuktilābhī anyadapi vikālabhojanādi karoti| idamapyakuśalaṁ bhavet| (u) idaṁ pāpaheturiti sujanāḥ pariharantyapi| yo dharmo'duṣṭaḥ na sa dharmaḥ pariharaṇīyaḥ syāt| vikālabhojanādayo brahmacaryaṁ ghnantītyato'pi pariharanti| keciddharmāḥ svarūpato'kuśalā ityataḥ pariharanti yathā madyapānavikālabhojanādayaḥ| ato jñāyate prāṇātipātaḥ svarūpato'kuśala iti| prāṇātipāto bahujanavidviṣṭaḥ| yathā siṁhavyāghradasyucaṇḍālādayaḥ| yadanena hetunā janavidviṣṭaṁ kathaṁ tadakuśalaṁ na bhavet| yaḥ prāṇātipātavirataḥ sa bahūnāṁ janānāṁ priyo bhavati| yathā karuṇāvihārī āryāṇāṁ priyaḥ| ato jñāyate vadho'kuśala iti|
(pṛ) kaścittu prāṇivadhakṛt svavikramavaśājjanānāṁ priyo bhavati| yathā kaścidrājārthaṁ duṣṭacorāṇāṁ hantā rājapriyo bhavati| (u) [pāpa]hetusattvānnātyadhikaṁ priyo bhavati| yathā vadanti yo duṣkarmaṇā rājacittaṁ tarpayati| rājā ca yadi nirviṇṇacitto bhavati| tasya punaḥ sa vimato bhavati| yo durvṛttyā vimato bhavati| sa kathaṁ priyo bhavet| akuśalacārī ātmana evāpriyaḥ| kaḥ punarvādo'nyeṣām| ato jñāyate prāṇihiṁsā'kuśaladharma iti| vadhādidharmāḥ tāḍanahiṁsanavandhanādīnāṁ duḥkho padravāṇāṁ hetava ityato jñāyate'kuśalā iti| (pṛ) ahiṁsādidharmā api duḥkhahetavaḥ| yathā rājā duṣṭacorān vadhitumājñāpāyati| yo na vadhyati taṁ rājā hanti| (u) yo na hanti sa hanyata ityahantāraḥ sarve mariṣyamāṇā bhaveyuḥ| rājaśāsanaviruddhatvādeṣām| yadi rājā jānāti ayamavadhacitta iti tadā avadhitā pratyuta satkriyate| ato jñāyate vadhādayo duḥkhahetavo na tvavadhādayaḥ| yo vadhānācarati| tasya maraṇakāle cittaṁ paritapati| ato jñāyate'kuśalamiti| vadhādyācaraṇāt na janānāṁ śraddheyaḥ| svayūthyeṣveva na śraddhīyate| kaḥ punarvādaḥ sajjaneṣu| siṁsādyācārī sajātīyairevādhikṣipyate| kaḥ punarvādo'nyajanaiḥ| hiṁsādyācārī caṇḍālasūnakavyādhādivat sajjanaiḥ dūrataḥ parityajyate| hiṁsādyācaritā na sukhī jana ityucyate| yathā sūnako na kadāpīdṛśakarmaṇā satkāraṁ labhate| sujano guṇāya hiṁsādibhyo viramati| yadi nākuśalam| kasmāt guṇāya viratiṁ sampratyeṣati| dṛṣṭe paśyāmaḥ khalu hiṁsādīnāṁ vipriyaṁ phalaṁ bhavatīti| jñātavyamāgāminyadhvanyapi duḥkhavipākaṁ prāpayatīti| yadi hiṁsādayo nākuśalāḥ| ko dharmaḥ punarakuśalaḥ syāt|
(pṛ) yadi hiṁsādidharmā akuśalāḥ| tadā dehapoṣaṇaṁ na syāt| kasmāt| na hyasti ahiṁsāsambhavakālaḥ| gatāgate pādotkṣepaṇe pādāvakṣepaṇe vā sadā sūkṣmasattvān vihanti| ātmīyasaṁjñayā paravastūni sadā gṛhṇāti| yathāsvasaṁjñañca mithyā vyavaharati| ato naiva dehapoṣaṇaṁ bhavet| (u) yat hetukṛtaṁ tat pāpam| nāhetukṛtam| yathoktaṁ sūtre-vastusantaḥ sattvāḥ, teṣu sattvasaṁjñāmutpādya jighatsābuddhyā tān hatvā hananapāpaṁ labhanta iti| evaṁ steyādāvapi| (pṛ) yathā viṣaṁ pītavāniti hetāvahetāvubhayathā puruṣaṁ hanti| yathā ca vahniprakramaṇaṁ jñāne'jñāne ca puruṣaṁ dahati| tathā vedhanādirapi syāt| jñātavyaṁ prāṇihiṁsā hetāvahetau ca pāpaṁ prāpayati| (u) nāyaṁ dṛṣṭānto yuktaḥ| viṣeṇa kāyahiṁsanānmaraṇam| puṇyantu cittagatam| kimatra dṛṣṭānto bhavet| vahnivedhanādirapi prabodhe'sati na duḥkhajanakaḥ| ato na sa dṛṣṭānto yujyate| asati vijñāne na khedaṁ budhyate| sati tu vijñāne budhyate evamasati hetucitte na karma sidhyati| sati tu citte sidhyati| sa dṛṣṭāntastathā syāt| hetau sati pāpam| asati tu nāsti| karmaṇāṁ cittabalātpuṇyapāpavibhāgaḥ| asati hetucitte kathamuccanīcabhāvo bhavet| cikitsāyāmacikitsāyāñcobhayathā puruṣasya duḥkhaṁ jāyate| cittabalātpuṇyapāpavibhāgaḥ| yathā mātustanagrahaṇe bālako na pāpaṁ labhate| anurāgacittābhāvāt| anurāgacittena grahaṇe tu pāpamasti| puṇyaṁ pāpaṁ sarvaṁ cittādhīnaṁ jāyata iti jñātavyam|
yadi hetucitte'satyapi pāpamasti| tadā vimuktilabdho'pi asati hetau sattvān pīḍayan pāpaṁ labheta| tadā na vimucyeta| pāpiṣṭhānāṁ mokṣābhāvāt| yadi hetovasatyapi puṇyapāpamasti| tadaikameva karma kuśalamakuśalañca syāt| yathā kaścitpuṇyaṁ karma kurvan sattvaṁ hatavānasmīti bhrānto bhavati| tadā tatkarma pāpaṁ puṇyañca syāt| tattu na yujyate| hetāvasati puṇyaṁ pāpaṁ vā nāstīti jñātavyam| yadi vinā cittaṁ karmāsti| tadā kathamidaṁ kuśalaṁ idamakuśalaṁ idamavyākṛtamiti vibhāgaḥ syāt| cittahetunā tvayaṁ vibhāgaḥ| yathā trayaḥ puruṣāḥ sambhūya stūpapradakṣiṇaṁ kurvanti| tatraiko buddhaguṇānusmaraṇāya| dvitīyaḥ steyaharaṇāya| tṛtīyo bhāvaśamanāya| [teṣāṁ] kāyakarmaṇi samāne'pi kuśalākuśalāvyākṛtavibhāgaścittagata iti jñeyam| kiñcitkarma niyatavipākaṁ, kiñcidaniyatavipākaṁ, kiñciduttamaṁ madhyamamadhamaṁ, dṛṣṭadharmavipākamupapadyavipākaṁ, taduttaravipākamityādi| yadi cittena vinā puṇyapāpaṁ labhyate| kathamayaṁ vibhāgo bhavet| yadi cittavyatiriktaṁ karmāsti asattvasaṁkhyeṣvapi puṇyapāpaṁ syāt| yathā sabhīraṇonmūlitaparvatopadruteṣu sattveṣu samīraṇe pāpaṁ syāt| sugandhikusumasya stūpavihārapatane puṇyaṁ syāt| tattu na sambhavati| ato jñāyate na cittavyatiriktaṁ puṇyapāpamastīti|
tīrthikā vadanti-upavāsasthaṇḍilaśayanaśalākāvedhādibhirjalapatanadahanapraveśa bhṛgupatanādibhiśca duḥkhapratyayaiḥ puṇyaṁ bhavatīti| tatra prājñā dūṣayanti| tathā cennārakāḥ sattvāḥ sadā dahyante pacyante ca| pretā bubhukṣitāḥ pipāsitāḥ| pataṅgā dahanapraviṣṭāḥ| mīnanakrā jalāvasathāḥ| ajavarāhāśvādayaḥ sadā purīṣakṣetraśāyinaḥ| te'pi puṇyaṁ labheran| te pratibrūvanti| avaśyaṁ hetucittena tadduḥkhamanubhavatāṁ puṇyaṁ bhavati natvahetucittena| nārakādayo na hetucittena dāhādiduḥkhamanubhavanti| yadi hetucittena vinā puṇyaṁ nāsti| hetucittena vinā pāpamapi nāsti| yadi hetucittena vinā puṇyamasti| nārakādīnāmapi puṇyaṁ syāt| ityevaṁ doṣo'sti| [iti]| yadi hetucittaṁ vinā puṇyaṁ pāpaṁ vāsti| tadā sujano na syāt| kasmāt| caturṣu iryāpatheṣu sadā sattvān hanti| tattu na sambhavati| hetāvasati nāsti puṇyaṁ pāpamiti jñātavyam| sujanmakṣetrañca na labhet| sadā pāpakattvāt| vastutastu santi brahmakāyikādīnāṁ surucirāḥ kāyā ato jñāyate na hetuṁ vinā puṇyaṁ pāpaṁ vāstīti|
bhāvatāṁ śāsane apariśuddhāhāre pāpaṁ bhavati| yo'bhipraiti sarvāṇyannapānāni apariśuddhāhārāḥ pāpaprāpakāḥ syuriti| evaṁ surādisparśe so'brāhmaṇaḥ syāt| pariśuddhena cittena bhojane na punarasti pāpamiti śrutaṁ dṛṣṭavānasi| tadā cittaṁ vinā nāsti puṇyaṁ pāpaṁ vā iti jñātavyam| adhvare ca puṇyacittena paśavo hanyante| tena svarga utpadyeran iti| puṇyacittena hananātpuṇyamasti| tathā no cet sarve prāṇivadhāḥ puṇyaprāpakāḥ pāpaprāpakā vā syuḥ| brāhmaṇamāha-kiñcitsteyamapāpam| yathā saptadinānyanaśanaḥ śūdrādapi pratigṛhṇīyāt| yo mumūrṣuḥ sa brāhmaṇādapi gṛhṇīyāt| putrārthino'brahmacaryamapāpam iti| hetucitte'sati na syādīdṛśavibhāgaḥ| ato jñāyate yo hetuṁ vinānyasya viṣaṁ prayacchati| kena sa pāpaṁ labheta| yaḥ sahetu anyasya viṣaṁ prayacchati| viṣaṁ pratyuta vyādhiṁ śamayati| sa puṇyaṁ labheta| kasyacidannaṁ prayacchati| anne cājīrṇe puruṣo mriyate| tata pāpaṁ prāpnuyāt | yadi vinā hetuṁ puṇyapāpe staḥ| tadā dharmo'yaṁ vyākulaḥ syāt| laukikāḥ sarvavastuṣu cittaṁ śraddadhante| yathā ekameva vacanaṁ prītidveṣajananam| pṛṣṭhatāḍanādirapyevam| ato jñāyate karmāṇi cittādhīnāni iti| [tatra] mānasaṁ karma gariṣṭhamityuttaratna vakṣyate| ato jñāyate karmāṇi cittādhīnānīti| yaḥ prājñaḥ sa pañcakāmaguṇeṣu vasannapi na pāpamāk bhavatīti manaso balam| kasmāt| na hi prājño rūpāṇi dṛṣṭvā mithyāsaṁjñāmutpādayati| ato nāsti rūpāsaṅgadoṣaḥ| tathā śabdādāvapi| yadyanutpannamithyāsaṁjño'pi pāpavān| tadā sarvāṇi darśanaśravaṇāni pāpāni syuḥ| tathā ca mānasaṁ karma niṣprayojanaṁ syāt| jñānī prajñāśīrṣakaḥ pañcakāmaguṇānanubhavannapi nāsaktimutpādayati| pañcakāmaguṇāḥ santo'pi cittanirvedānna malinayanti| kimidaṁ na mānasakarmaṇo balam| ato nāsti vinā hetuṁ puṇyapāpapratilābhaḥ|
codayati| yadbravīṣi parasyānugrahānanugrahau kuśalākuśalalakṣaṇamiti| tadayuktam| kasmāt| yaḥ svakāyaṁ paripālayanpuṇyaṁ karmācarati| tasyātmānaṁ bhojayato'pi puṇyamasti| caityavihārāvasattvabhūtau| tayoḥ secanaśodhane api puṇyaprāpake| vandanādayastu na parānugrāhakāḥ| kevalaṁ paraguṇavaikalyakarā iti na bhavetpuṇyam| na ca cittamātreṇa puṇyaguṇo bhavati| annavastrābhyāṁ paramupakurvatā tasmin samaye puṇyaṁ labhyate| tathā karuṇā [mātra] cāriṇo na bhavetpuṇyam| yadi caityavihārādayo'sattvasaṁkhyātāḥ| teṣāṁ yo dhanamapaharati vināśayati vā| na tasya bhavetpāpam| anabhimukhīkṛtya durvacasā paranindane na bhavetpāpam| aśrutatvātkasyāpakarṣaḥ syāt| anyapuruṣe ca duṣṭacittamātramutpādayati na kāyavākkarma karoti| kiṁ punarhīyate| na sa pāpabhāk syāt| kaścidātmānaṁ nindati| kaścidātmānaṁ hanti| kaścitsvayaṁ mithyācarati| kaścicca pāpaṁ labhate| ataḥ kuśalākuśalalakṣaṇaṁ na parānugrahānanugrahamātreṇa bhavati|
atrocyate| yadbravīṣi svadehaṁ pālayataḥ puṇyaguṇo'stīti| tadayuktam| yadyātmasatkāre puṇyaguṇo'sti| tadā na kaścitparaṁ satkuryāt| vastutastu puṇyārthī paraṁ satkaroti| yātmārthatā tataḥ puṇyamalpaṁ bhavati| ato jñāyate ātmārthatā na puṇyavatī syāditi| yadāha bhavān ātmapoṣaṇaṁ puṇyakarmācaraṇārthamiti| tat svadehaḥ pareṣāmupakārārtha iti puṣṇāti| tasyāsyāścittabhūmeḥ puṇyaguṇaḥ prasūte| nātmapoṣaṇamātreṇa| yadbravīṣi caityavihārā vasattvabhūtau, tayoḥ secanaśodhane api puṇyaprāpaka iti| tat bhagavadguṇāḥ sattveṣu pūjyā iti smṛtvā janāḥ secante śodhayanti ca| tasya sattvādhīnatvācca puṇyameva labhyate| (pṛ) nirvṛto hi bhagavānasattvabhūtaḥ| uktañca sūtre-na tathāgataḥ san nāsan, nāpi sadasat nāpi ca na san nāsan iti| kathaṁ sattva ityucyeta| (u) yadi nirvṛto'sattvabhūtaḥ| tadā anirvṛtakālīnaṁ bhagavantaṁ smṛtvā pūjayantaḥ puṇyaṁ labhante| yathā janāḥ pitarau jananapoṣaṇakālaṁ smṛtvā yajanti| tathā no cet na pitṛpūjā bhavet| tathedamapi| yadbravīṣi vandanādayo na parānugrāhakā iti| tadayuktam| kasmāt| vandanādibhiḥ parasya nānāhitaṁ bhavati| yena paraḥ pūjyānāṁ satkāryo bhavati| ayameva [parā] nugrahaḥ| tenānye'pi janāḥ satkāraśikṣānanusarantaḥ puṇyaguṇaṁ labhante| parasya vandane svābhimānaṁ bhajyate| akuśāṅgabhaṅgādbahūpakṛtaṁ bhavati| paraguṇāṁśca khyāpayatīti vandanādīnāmīdṛśaṁ hitaṁ bhavati| yadabravīḥ vandanādayaḥ paraguṇavaikalyakarā iti| tadayuktam| vandanaṁ bhakticittena [kriyate]| na tīrthikānāmiva parāpakarṣārthatayā tadācaryate| yathā ca vastradānaṁ yadyapi paraṁ hāpayati| tathāpi paraguṇāpakarṣakameva| tathā ca vastradānenāpi na puṇyaṁ bhavet| ato vandanādīnāṁ gabhīracetanena sabhavyamācaraṇaṁ syāt| yathoktaṁ sūtre-eko bhikṣuḥ snānagṛhe anyasya dehaṁ hastena mārjayati sma| [etacchṛtvā] bhagavān bhikṣūnāmantryāha-ayamupasevako bhikṣurarhan| upasevyamānastu bhinnaśīlaḥ| tathā śikṣayatha yūyam| na siṁhena śvādaya upasevyanta iti|
yadbhavānāha-na ca cittamātreṇa puṇyaṁ labhata iti| tatra cittaṁ hi sarvaguṇānāṁ mūlam| yat kaścitparasyopakāraṁ cakāra karoti kariṣyati vā sarvaṁ tat kuśalacittamūlakam| yacca parasyāpakāraṁ cakāra karoti kariṣyati vā sarvaṁ tadakuśalacittamūlakam| karuṇācārī ca karuṇācittavipākena sarveṣāmupakaroti yaduta caṇḍavātavṛṣṭyanupatane'pi sūryācandramasau nakṣatrāṇi ca na bhraśyanti sadā caranti ca| na mahāsamudramudvelayati| na ca mahāgnirdahati| nāpi caṇḍavāta utplāvayati| idaṁ sarvaṁ karuṇāvipākabalam| yathoktaṁ sūtre-yadi sarve lokāḥ karuṇācittamācaranti| tadā kāmāḥ svābhāvikāḥ syuḥ iti| yadbravīṣi caityavihāradhanāpahāre na pāpaṁ syāditi| tat sa puruṣaḥ sattvacittena tadapaharati| yaccaityadhanamapaharati| tatpratyayena apakarṣakaraṇe'karaṇe vā sarvathā tadādhipatyena pāpaṁ labhate| bhagavati piḍā'jananānna pāpamastīti bhavato yadi matam| tadā [kaścit] vākpāruṣyādibhirarhantaṁ yojayati| na tadarhato duḥkhaṁ janayati| tasyāpi na pāpaṁ bhavet|
yabdravīṣi-anabhimukhanindane na bhavetpāpamiti| tadayuktam| akuśalacittena tatra prayujyate| akuśalacittavattvāt tasmin śṛṇvati aśṛṇvati vā'vaśyaṁ duḥkhaṁ janayet| ataḥ pāpaṁ labhate| yaduktaṁ duṣṭacitta[mātra]mutpādya kāyavākkarmākurvato na bhavetpāpamiti| tadapi na yuktam| parapīḍanāyāviśuddhākuśalacittatvāt [pāpaṁ] janayatyeva| yadi paraprabodhito jānāti tadā tasyāvaśyaṁ duḥkhopāyāso jāyeta eva| yathā cora āgatya paradhanamapaharati| tadā [svāmī] prabudhya yadyapi na jānāti tathāpi tasya [paścāt] pīḍāṁ karotyeva| yadbravīṣī ātmahananamātmanindanañca pāpakaramiti| tadayuktama| yadi svadehaṁ duḥkhayan pāpabhāk bhavati| tadā na ko'pi sujanmasthānaṁ prāpnuyāt| kasmāt| janā hi caturṣviryāpatheṣu svadehaṁ duḥkhayanti| tathā ca sarve sattvāḥ sadā pāpaṁ labheran yathā parapīḍanā janāḥ| ato na kaścitsusthāne jāyeta| na hyetadyujyate| ato na svadehamātrātpuṇyaṁ pāpaṁ vāstīti jñātavyam| mārgahetutvādvinaye śīlamidaṁ paribaddhaṁ yaḥ kliṣṭacittenātmānaṁ hanti na saṁkleśātpāpaṁ labhata iti|
avyākṛtaṁ karmeti| yatkarma na kuśalamakuśalaṁ vā na parasattvānāmupakārakaṁ nāpakārakaṁ tadavyākṛtamityucyate| (pṛ) kasmādavyākṛtamiti nāma| (u) tatkarma nirucyate| yatkarma na kuśalaṁ nākuśalaṁ tadavyākṛtamiti vadanti| kuśalamakuśalañca karma vipākaprāpakam| naitatkarma vipākaprāpakamityavyākṛtam| kasmāt| kuśalamakuśalañca karma prabalam| idantu durbalam| yathā pūtibījaṁ nāṅkuraṁ prarohayati| vipāko dvividhaḥ| kuśalaṁ priyavipākam akuśalamapriyavipākam| avyākṛtantvavipākam| (pṛ) tatra na priya nāpriyopādānaṁ tadavyākṛtavipākamastu| ko doṣaḥ| (u) bhagavānāha-dvidhā vipākaḥ mithyākāyacaryā apriyavipākaprāpiṇī samyakkāyacaryā priyavipākaprāpiṇīti| na tvāha anayorudāsīnamastīti| puṇyaṁ priyalābhamanojñasmṛtivipākam| pāpaṁ tadviparītam| sukhaduḥkhe puṇyapāpayorvipākau| aduḥkhāsukhañca sucaritavipākaḥ| ato jñāyate nāstyavyākṛtavipāka iti|
trividhakarmavargaḥ śatatamaḥ|
101 duścaritavargaḥ
bhagavānāha-trīṇi duścaritāni kāyaduścaritaṁ vāgduścaritaṁ manoduścaritaṁ iti| kāyābhisaṁskṛtamakuśalaṁ kāyaduścaritam| tat dvividham (1) ekaṁ daśākuśalakarmapathasaṅgṛhītam| yathā prāṇātipātādattādānakāmamithyācārāḥ| aparaṁ tadasaṅgṛhītam| yathā kaśādaṇḍādhātabandhanasvadāragamanādayaḥ akuśalakarmapathapūrvottaraduṣkarmāṇi ca| (pṛ) prāṇātipātādīni trīṇyakuśalakarmāṇi kiṁ kevalakāyikakarmasvabhāvāni| (u) hananapāpaṁ hananākuśalakarmetyucyate| pāpamidaṁ svakāyenāpi kriyate yatra svakāyena sattvān hanti| vācāpi kriyate yatna sattvān hantuṁ paramājñāpayati| manasāpi kriyate yat kaściccittamutpādayati yena paro mriyate| evamadattādānakāmamithyācārapāpe'pi| svakṛtantu pūrṇaṁ pāpaṁ labhate| kāyākuśalaṁ karma kāyātmakaṁ vāgātmakaṁ vā| kadāciccittotpāde paro jānāti anena pratyayenāpi pāpakaraṁ prāṇātipātādi kuryāditi| bhūyasā kāyakṛtatvātkāyikaṁ karmetyākhyā| evaṁ vāṅmithyācaritamapi| vācābhisaṁskṛtamakuśalaṁ karma vāṅmithyācaritam| tasyāpi dvaividhyam| yat kenacitpraśne sthāpite taṁ purata eva vañcayati|
tadakuśalakarmapathasaṅgṛhītam| anyattadasaṅgṛhītam| abhidhyāvyāpādamithyādṛṣṭyādayo mānasamithyācaritam|
(pṛ) daśākuśalakarmapathānāṁ kasmānmithyādṛṣṭirityākhyā trayāṇāmakuśalamūlānāṁ saṁmoha iti| (u) mithyādṛṣṭiriti saṁmohasya nāmāntaram| saṁmohavivṛddhi sārarūpā mithyādṛṣṭiḥ| na punaḥ saṁmohasya lakṣaṇāntaramasti| abhiṣvaṅgaviparyāsamātraṁ saṁmohaḥ| (pṛ) sūtra uktaṁ-sarvāṇi duścaritāni apriyavipākakarāṇi sucaritāni priyavipākakarāṇīti| priyāpriyalakṣaṇañcāniyatam| yathaikameva rūpaṁ [kasyacit] priyaṁ bhavati [anyasyā] priyaṁ bhavati| atastallakṣaṇaṁ vivecanīyaṁ syāt| (u) sukhameva priyalakṣaṇam| yathoktaṁ sūtre-puṇyavipākaḥ sukhamiti| duḥkhamapriyalakṣaṇam| yathoktaṁ sūtre- pāpātsañjātabhītikā bhavatha| duḥkhahetutvāt iti| (pṛ) sukhameva priyalakṣaṇam| śvavarāhādayo'nnapurīṣeṇa sukhībhavanti| kimidaṁ puṇyaphalam| (u) idamaviśuddhapuṇyaphalam| yathoktaṁ karmasūtre-yadakāle dadāti aśucirdadāti| laghucittena kaluṣitacittena akṣetre ca dadāti| evamādidānena tadvipākaṁ labhata iti|
(pṛ) samyak caritāni priyavipākakarāṇīti sūtra uktvā kasmātpunarucyate sucaritapratyayaṁ svarga utpadyata iti| (u) mithyācāryapi svarga utpadyate| kecidvadanti svarga upapattirduścaritavipāka iti| ataḥ sūtre punarucyate sucaritapratyayaṁ svarga upapadyata iti| duścaritasucarite kuśalākuśalagatikakāyaṁ prāpayataḥ gṛhītakāyastatra sukhaṁ duḥkhaṁ vā vedayate| yathā duścaritapratyayaṁ durgatau duḥkhaṁ vedayate| sucaritapratyayaṁ deveṣu manuṣyeṣu vā sukhaṁ vedayate||
duścaritavarga ekottaraśatatamaḥ|
102 sucaritavargaḥ
kāyakṛtaṁ kuśalaṁ kāyasucaritam| tathā vāṅmanasorapi| prāṇātipātādyakuśalakarmatrayaviratiḥ kāyasucaritam| vāgdoṣacatuṣṭayaviratirvāksucaritam| mānasākuśalatrayaviratirmanassucaritam| ivāstisro viratayaḥ saṁvarasaṅgṛhītāḥ yaduta śīladhyānānāsravasaṁvarāḥ| yadvandanavastradānādi kuśalaṁ kāyikaṁ karma tat kāyasucaritam| yat satyabhāṣaṇamṛdubhāṣaṇādi tat vāksucaritam| anabhidhyādi mānasaṁ karma manaḥsucaritam| imāni trīṇi su caritāni|
(pṛ) tīrthikā jñaptiṁ vinā prātimokṣaśīlabhājo bhavanti| te śīlasaṁvaraṁ labhante na vā| (u) tīrthikāścittataḥ śīlasaṁvaramutpādayanti| kecit vācāpi gṛhṇanti| anye'pi śīlasaṁvarasaṅgṛhītaṁ sucaritaṁ labhante yathā daśavarṣāyuṣkasya puruṣasya prāṇātipātaviratisamādānādviṁśativarṣāyuṣkaḥ putra utpadyate|
(pṛ) sūtra uktaṁ-sucaritaṁ viśuddhacaritaṁ vyupaśamacaritamiti| teṣāṁ ko bhedaḥ| (u) ābhidhārmikā āhuḥ-pṛthagjanānāṁ yat kāyikaṁ vācikaṁ mānasaṁ kuśalaṁ karma tat sucaritamityucyate| śaikṣāṇāṁ saṁyojanaprahāṇāttadeva sucaritaṁ viśuddhacaritamityucyate| aśaikṣāṇāṁ prahīṇasaṁyojanānāṁ visaṁyojanikavyavahāratvāt [tadeva]vyupaśamacaritam| aśaikṣā atyantānutpannākuśalakarmakā ityato vyupaśamacaritā ityucyante| yathoktaṁ-kāyavyupaśamo vāgvyupaśamo manovyupaśama iti| kecidāhuḥ-imāni trīṇi caritāni ekasyaivārthasyavibhinnāni nāmāni| kintu tadbhavyatānurūpatvāt samyagiti śaṁsyate| kleśairviviktatvādviśuddhamiti vadanti| sarvākuśalaviviktatvāt vyupaśama iti| tāni trīṇyapi nārthato bhinnāni|
(pṛ) ābhidharmikā āhuḥ-cittameva vyupaśamacaritaṁ na cetaneti| kathamayamarthaḥ| (u) trīṇi caritānyapi cittameva| kasmāt| cittavyātiriktā nāsti cetanā| nāsti ca kāyavākkarma| (pṛ) sūtra uktaṁṁ-sucaritadṛṣṭisampanno devadṛśo vā bhavati devasaṁkhyātadṛśo vā bhavati| na sarve sucaritā deveṣūpapadyanta iti| kasmādevaṁ viniścayaḥ| (u) devasaṁkhyāteti vacanādidaṁ jñāpitam| sucarītaśālī yadyapi nāvaśyaṁ deveṣūtpadyate tathāpi ya āryabahumatasthāna utpadyate| sa devasarūpa ityato devasaṁkhyātadṛśa ityucyate| sarve sucaritavanto deveṣūtpadyeran| kecidanyapratyayairviniṣṭā notpadyeran| yat samyaṅmithyāvyāmiśraṁ sucaritaṁ [tatra] mithyācaritasya prābalyānna deveṣūtpadyante| yathoktaṁ sūtre-bhagavānānandamavocat-paśyāmyahaṁ kecana trīṇi suritāni caranto'pi durgatāvutpadyante| tat teṣāṁ pūrvādhvagataduścaritasya phalavipāka iti| idānīṁ sucaritasyāpi aparipūrṇatvānmaraṇa upasthite mithyādṛṣṭeścittābhimukhyāddargatau patanti| duścaritaśālī susthāna utpadyata itīda mapyevam| ataḥ pṛthagjanatvamaśraddheyam| prabalakarmavaśādupapattivibhedaṁ vedayata iti jñātavyam||
sucaritavargo dvayuttaraśatatamaḥ|
103 pratisaṁyuktakarmavargaḥ
(pṛ) sūtra uktaṁ-trividhaṁ karma kāmadhātupratisaṁyuktaṁ karma rūpadhātupratisaṁyuktaṁ karma arūpyadhātupratisaṁyuktaṁ karmeti| kānīmāni| (u) yat karma ānarakādāca paranirmitavaśavartidevādantarāle vipākavedakaṁ tatkāmadhātupratisaṁyuktaṁ karma| ābrahmalokādākaniṣṭhāccāntarāle vipākavedakaṁ karma rūpadhātupratisaṁyuktaṁ karma| ākāśānantyāyatanādānaivasaṁjñānāsaṁjñāyatanāccāntarāle vipākavedakaṁ ārūpyadhātupratisaṁyuktaṁ karma| (pṛ) avyākṛtaṁ karma aniyatavipākañca karma kimeteṣu nāntargatam| (u) tatkarmavipākaśca kāmadhātupratisaṁyuktaḥ| kasmāt| tasya dharmasya kāmadhātukavipākatvāt| (pṛ) nanu kāmadhātukadharmāḥ sarve tatkarmavipākāḥ| ato na yujyate| (u) sarve ca kāmadhātukadharmāḥ kāmadhātukakarmavipākā eva| (pṛ) tathā cedidaṁ tīrthikaśāstraṁ yaduta sarvapratisaṁvedyaṁ sukhaṁ duḥkhañca pūrvakarmahetupratyayaṁ bhavatīti| pūrvakarmavipāko yaduta kuśalamakuśalaṁ karma savipākamavipākamiti vyavasāyaguṇasya nāsti yatkiñcanaprayojanam| yadi sarvaṁ karmavipākaḥ| kaḥ punaḥ prayāse guṇaḥ| yasya kleśāḥ karmāṇi karmavipākāśca santi tasya vimuktirnāsti| karmavipākasyākṣīṇatvāt| ucyate| yaduktaṁ idaṁ tīrthikaśāstramiti| tadayuktam| tīrthikā hi vadanti sukhaṁ duḥkhaṁ paratvamaparatvaṁ pūrvavipākamātramiti| tathā ca na syātpratyutpannapratyayāpekṣā| paśyāmastu vastutaḥ padārthāḥ pratyutpannebhyaḥ pratyayebhyaḥ samutpadyante yathā bījāṅkurādaya iti| ato na vaktavyaṁ sarvaṁ pūrvakarmapratyayādhīnamiti| hetupratyayābhyañca vastūnyutpadyante yathā bījahetukāḥ pṛthivyabākāśakālādipratyayā [aḍkurādayaḥ]| cakṣurvijñānañca karmahetukaṁ cakṣūrūpādipratyayam| ato na tīrthikamithyāśāstrasāmyam| yadbravīṣi pūrvakarmavipāka ityādi| tadayuktam| pratyakṣaṁ khalu phalātphalasantatirutpadyata iti| yathā brīhibhyo brīhayaḥ| evaṁ vipākādvipākotpattau ko doṣaḥ| yathā ajātaputrasya ca caṭakacakravākādīnāñca kāmaḥ, sarpādināṁ kopaḥ, tatsarvaṁ pūrvakarmavipāka iti jñeyam|
(pṛ) yadi vipākādvipāka utpadyate| tadā'navasthā syāt| (u) karmavipākāstrividhāḥ kuśalo'kuśalo'vyākṛta iti| kuśalākuśalābhyāṁ vipāka utpadyate nāvyākṛtādityato nānavasthā| yathā brīhibhyo vrīhaya utpadyante| tatra bījādaṅkura utpadyate na tu tuṣādibhyaḥ| evaṁ kuśalākuśalavipākādvipāka utpadyate nāvyākṛtavipākāt| yaduktaṁ bhavatā prayāse na guṇa iti| yadyapi karmaṇo vipāka utpadyate| tathāpi avaśyaṁ yathāśakti paścātsaṁsidhyati| yathā sasyakarmataḥ sasyamutpadyate| tathāpi bījādyapekṣya tat sidhyati| yadāha bhavān-na vimuktirbhavediti| tadapyayuktam| tattvajñānalābhātkarmāṇi kṣīyante| tadyathā dagdhaṁ bījaṁ na punaḥ prarohati| ato nāsti vimukterdoṣaḥ| kiñca ya utpannā dharmāḥ sarve te karmamūlakāḥ| yadi nāsti karmamūlaṁ, kathamutpadyeta| dharmāṇāmutpāde'sti pratiniyatamaṅgam| yathā'yaṁ dharmo niyamena etatpuruṣakāyādutpadyate nānyakāyāt| yadi nāsti karmamūlaṁ, kathamevaṁ pratiniyatavibhāgaḥ syāt|
(pṛ) dharmā hetumātrajāḥ| yathā māṣānmāṣa utpadyate| [evaṁ sati] ko doṣaḥ| (u) tadapi karmamūlakam| māṣakarmapratyayalābhānmāṣānmāṣa utpadyate| kenedaṁ jñāyate| purā kila janāḥ kuśalamācaritavanta ityataḥ śālitaṇḍulāḥ svata ajāyanta| ato jñāyate karmabhūlakatvāt māṣānmāṣo jāyata iti| (pṛ) nanu sattvasaṁkhyātaṁ vastu khalu pūrvakarmajam| (u) maivam asattvasaṁkhyātaṁ vastvapi karmamūlakam| sarvasattvānāṁ sādhāraṇakarmavipāko yaduta caṅkramaṇāsthānakarmapratyayalābhāt kṣityādayo bhavanti| prakāśakarmapratyayalābhāccandrasūryādayo bhavanti iti jñātavyaṁ janyaṁ vastu sarvaṁ karmamūlakamiti| (pṛ) yadi janyadharmāḥ karmamūlakāḥ| saṁskṛto'nāsravaḥ katham| (u) so'pi karmamūlakaḥ| kasmāt| sarvaṁ pūrvādhvagatadānaśīlādivalādhīnam| ato'pi karmādisambhūtam| (pṛ) yadyanāsravadharmo'pi karmasambhūtaḥ| so'pi pratisaṁyuktadharma ityākhyā syāt| tattu na sambhavati| uktaṁ hi sūtre-asti aprasaṁyuktā vedeneti| (u) anāsravadharmastattvajñānahetukaḥ karmapratyayakaḥ| hetubalamahimnā tu apratisaṁyukta ityucyate|
(pṛ) kiṁ karma kāmadhātuvipākavedakam| kiṁ rūpadhātuvipākavedakam| kimārūpyadhātuvipākavedakam| (u) yaḥ kāmarūpārūpyadhātuṣu daśākuśalakarmāṇi samutpādayati sa kāmadhātau vipākaṁ vedayate| (pṛ) rūpārūpyadhātugato'pi kimakuśalaṁ karma samutpādayati| (u) tatrāpyakuśalaṁ karma samutpādayati| yathoktaṁ sūtre-tatrāsti mithyādṛṣṭiriti| mithyādṛṣṭiḥ kiṁ nākuśalā| (pṛ) tatra mithyādṛṣṭiravyākṛtā natvakuśalā| (u) nāvyākṛtā| kenaitat jñāyate| uktaṁ hi sūtre bhagavatā-mithyādṛṣṭirduḥkhakleśānāṁ heturiti| mithyādarśinā samutpāditāni kāyavāṅmanaskarmāṇi duḥkhavipākāyabhisaṁskriyante| yathā tiktakāravelle vidyamānāni catvāri mahābhūtāni sarvāṇi tiktarasāni bhavanti| yathā kāmadhātau mithyādṛṣṭirakuśalā| rūpārūpyadhātvorapi tallakṣaṇā akuśalā syāt| lakṣaṇasāmyāt| yathā bako brahmā brahmāṇamāmantrayāha-mopagaccha śramaṇaṁ gautamam| asmāllokāduttārayāma iti| idaṁ manovāgakuśalaṁ rūpadhātau samutpannam| anye'pi brahma [kāyikā] devāḥ tatra bhavantaṁ tādṛśaṁ puruṣaṁ dūṣayanti| rūpārūpyadhātugatāḥ puruṣā vadanti-idameva nirvāṇamiti| āyuṣo'nte kāmarūpayorantarābhavameva paśyanti| ito'nyannirvāṇaṁ nāstīti mithyādṛṣṭirutpanneti anuttamadharmāpavādātkathaṁ nākuśalam| anena jñātavyaṁ tatrāstyakuśalaṁ karmeti| (pṛ) yadi tatrākuśalaṁ karmotpādayanti| tatkarma kiṁsthānapratisaṁyuktam| (u) yadīdamakuśalaṁ karma tadā kāmadhātau vipākaṁ vedayata ityataḥ kāmadhātupratisaṁyuktam|
kuśalaṁ karmāsti uttamaṁ madhyamamadhamamiti| adhamaṁ kāmadhātuvedanīyavipākam| madhyamaṁ rūpadhātuvedanīyavipākam| uttamamārūpyadhātuvedanīyavipākam| kecidāhuḥ-caturthadhyānasaṅgṛhītaṁ kuśalaṁ karma rūpadhātuvedanīyavipākam| caturārūpyasamādhisaṅgṛhītamārūpyavedanīyavipākam| anyadvikṣiptacittasamutpāditaṁ karma kāmadhātuvedanīyavipākam| iti| (pṛ) kathaṁ tatra samutpāditaṁ kuśalaṁ karma kāmadhātuvedanīyavipākaṁ bhavet| (u) yathā'smin loke samāhitacittasamutpāditakuśalakarmaṇastatra vipākaṁ vedayate| tathā tatra vikṣiptacittasamutpāditakuśalakarmaṇo'smin loke vipākaṁ vedayate| yathā ca rūpārūpyadhātusamutpāditākuśalakarmaṇaḥ kāmadhātau vipākaṁ vedayate| tathā tatra samutpāditakuśalakarmaṇo'pi|
(pṛ) yo rūpārūpyadhātugataḥ na sa utpādayati kāmadhātupratisaṁyuktaṁ kuśalaṁ karma| (u) tatra nāstyayaṁ hetuḥ yat kāmadhātugato rūpārūpya[pratisaṁyuktaṁ] kuśalaṁ karmaiva samutpādayati na rūpārūpyadhātugataḥ kāmadhātupratisaṁyuktaṁ kuśalaṁ karma samutpādayati iti| ucyate ca yuṣmābhiḥ kāmadhātugataḥ kāmadhātukamavyākṛtaṁ cittaṁ samutpādayatīti| yadyavyākṛtaṁ cittaṁ samutpādayati| kasmānna kucalaṁ cittam| sūtre bhagavān hastakadevaputrametadavocat-cittaviharaṇe audārikavedanāsaṁjñāṁ manasikuru iti| audārikasaṁjñā kāmadhātupratisaṁyuktaṁ cittameva| ayaṁ kuśalacittena yat dharmaṁ śṛṇoti buddhaṁ pūjayati tat sarvaṁ kāmadhātupratisaṁyuktaṁ cittam| tathā no cet audārikasaṁjñeti nākhyā syāt| tatrānusmṛtiprārthanā puṇyavastu| yathāha bhagavān triṣu vastuṣu atṛpto'smin loke āyuṣo'nte'navataptadeveṣūpapatsye yaduta tathāgataṁ paśyāmi dharmaṁ śṛṇomi saṅghaṁ satkaromīti| [tatra] anusmṛtiprārthanā puṇyavastu kāmadhātupratisaṁyuktaṁ cittam| tatrāsti buddhānusmṛtiḥ na puṇyavastu| ato jñeyaṁ kāmadhātupratisaṁyuktaṁ kuśalamastīti|
pratisaṁyuktamakarmavargastrayuttaraśatatamaḥ|
104 trividhakarmavipākavargaḥ
(pṛ) sūtre bhagavānāha-trividhaṁ karma dṛṣṭadharmavedanīyavipākaṁ, upapadyavedanīyavipākaṁ ūrdhvavedanīyavipākamiti| kimidam| yadetatkāyābhisaṁskṛtaṁ karma etatkāya eva vedyate| tad dṛṣṭadharmavedanīyavipākam| yadetallokābhisaṁskṛtaṁ karma samanantaralokamatītya vedyate tadūrdhvavedanīyavipākam| [yat] samanantaralokātītaṁ tadūrdhvamityucyate| (pṛ) antarābhavikakarmavipākaḥ kasmin sthāne vedyate| (u) sthānadvaye vedyate| samanantarāntarābhavikaṁ karma upapadyavipākasthāne vedyate| upapattiviśeṣasyaivāntarābhavatvāt| anyāntarābhavikaṁ karma ūrdhvavipākasthāne vedyate| (pṛ) kimetāni trīṇi karmāṇi niyatavipākāni niyatakālāni ca| (u) kecidāhuḥ-niyatavipākānīti| dṛṣṭavipākaṁ karmāvaśyaṁ dṛṣṭa eva vedanīyavipākam| tathānyat dvayamapi| sato'pīdṛśavacanasyārtho na yujyate| kasmāt| tathā cet pañcānantaryāṇi niyatavipākānīti na syāt| ṣaṭ pādābhidharme tūktaṁ pañcānantaryāṇi niyatavipākānīti| lavaṇapalopamasūtre punaruktam-aniyatavipākānīti yatkiñcanāsti narakavedanīyavipākam| ihaikatyaḥ pudgalaḥ bhāvitakāyo bhavati| bhavitaśīlo bhāvitacitto bhāvitaprajño bhavati| tasya tatkarma dṛṣṭadharmavedanīyaṁ bhavati| tasmāttrividhakarmaṇāṁ niyatakālatayā bhāvyam| dṛṣṭadharmavedanīyavipākaṁ karma nāvaśyaṁ dṛṣṭadharma eva vedyate| vedyate cet dṛṣṭadharma eva vedanīyaṁ syāt nānyatra| evamanyat dvayamapi|
(pṛ) kena karmaṇā dṛṣṭadharme vipākaṁ vedayate| (u) kecidāhuḥ-vyādhyarthakarmaṇo dṛṣṭadharma eva vipākaṁ vedayate| yathā tathāgata āryeṣu mātāpitrādiṣu samutpāditaṁ yat kuśalamakuśalaṁ karma tat dṛṣṭadharmavedanīyavipākam| yadanarthaguru tadupapadyavedanīyavipākam| yathā pañcānantaryādīni| yadartha guru ca tadūrdhvavedanīyavipākam| yathā cakravartinaḥ karma bodhisattvasya vā karma| kecidāhuḥ-trividhakarmaṇāmeṣāṁ yathāpraṇidhānaṁ vipākaṁ vedayata iti| yat karma praṇidadhāti ihaivādhvani vedayeyamiti| tat dṛṣṭadharmavedanīyam| yathā mallikādevī svānnabhāgadānena praṇidadhāti dṛṣṭa evādhvani rājamahiṣī bhaveyamiti| evamanyat karmadvayamapi| yathākarmaparipākaṁ pūrvaṁ vedayate| (pṛ) atītaṁ karma kathaṁ paripacyate| (u) gurutvalakṣaṇasampadeva paripāka ityucyate| (pṛ) yasmin kṣaṇe karmotpadyate tatsamanantarakṣaṇa eva kiṁ vipāko vedyate| (u) na| krameṇaiva vedyate| yathā bījātkrameṇāṅkuraḥ prarohati| karmāpi tathā|
yo garbhamadhyastho ye ca middhonmattādayaḥ te karma sañcinvanti na vā (u) te sacetanāścet karmopacinvanti| kintu na [te cetanā] sampannāḥ| (pṛ) yo'syāṁ bhūmau vītarāgaḥ sa pṛthivīkarma karoti na vā| (u) sātmacittāḥ sarve'pi tat karmopacinvanti| ātmacittavigatāstu nopacinvanti| (pṛ) arhannapi vandanakarmābhyasyati| tatkarma kasmānnopacinoti| (u) yasmāt sattvacittaḥ tasmāt karmāṇyupacinoti| arhannātmacittavihīna ityataḥ karmāṇi nopacinoti| arhannanāsravacittaḥ| yo'nāsravacittaḥ na sa karmāṇyupacinoti| uktañca sūtre-prahīṇapuṇyapāpakarmako'rhanniti sa nopacinoti puṇyakarmāṇi apuṇyakarmāṇyāneñjyakarmāṇi ca| ato vedanāparyavasannaṁ karmeti na nūtnaṁ karmābhisaṁskaroti|
(pṛ) śaikṣāḥ karmāṇyupacinvanti na vā| (u) nopacinvanti| kasmāt| sūtre hyuktaṁ-sa karmāṇi vidhvasya na sañcinoti nopacinoti niruddhaṁ na tathā bhavati ityādi| ābhidhārmikā vadanti-śaikṣāḥ sāsmimānatvātkarmāṇyapyupacinvanti| nairātmyajñānabalena paraṁ nāvaśyaṁ vedayante vipākamiti|
(pṛ) imāni karmāṇi kasmin dhātāvabhisaṁskriyante| (u) sarvatra triṣvapi dhātuṣu (pṛ) aniyataṁ karma kimasti kiṁ vā nāsti| (u) asti| yat karma dṛṣṭadharmavedanīyavipākaṁ vā upapadyavedanīyavipākaṁ vā tadūrdhvavedanīyavipākaṁ vā bhavati| tada niyatamityucyate| evaṁ karmāṇi bahūni|
(pṛ) ya imāni trīṇi karmāṇi prajānāti| tasya ka upakāro bhavati| (u) ya imāni trividhakarmāṇi vivecayati sa samyagdṛṣṭimutpādayati| kasmāt| paśyāmaḥ khalu kecidakuśalacāriṇo'pi prabhūtaṁ sukhamanubhavati| kuśalacāriṇo duḥkham| udāsīnasya kadācinmithyādṛṣṭirbhavet yaduta kuśalasyākuśalasya vā nāsti vipāka iti| yasteṣāṁ karmaṇāṁ vibhāgaṁ prajānāti| tasya samyagdṛṣṭirbhavati| yathoktaṁ gāthāyām-
pāpo'pi paśyati bhadrāṇi yāvatpāpaṁ na pacyate|
yadā ca pacyate pāpamatha pāpo pāpāni paśyati||
bhadro'pi paśyati pāpāni yāvadbhadraṁ na pacyate|
yadā ca pacyate bhadramatha bhadro bhadrāṇi paśyati||
mahākarmavibhaṅgasūtramāha-avirataprāṇivadho'pi svarga utpadyate| yaḥ pūrvādhvani puṇyavān san āyuṣo'nte prabalakuśalacittamutpādayati iti| evaṁ prajānan samyagdṛṣṭimutpādayati| ata eṣāṁ trayāṇāṁ karmaṇāṁ lakṣaṇaṁ prajānīyāt||
trividhakarmavipākavargaścaturuttaraśatatamaḥ|
105 trividhakarmavipākavedanāvargaḥ
(pṛ) sūtre bhagavānāha-trividhaṁ karma sukhavipākaṁ, duḥkhavipākamaduḥkhāsukhavipākamiti| kimidam| (u) kuśalaṁ karma sukhavipākaprāpakam| akuśalaṁ karma duḥkhavipākaprāpakam| aneñjyaṁ karma aduḥkhāsukhavipākam| tatkarma nāvaśyaṁ niyatavedanam| yadi vedanā bhavati| tadā sukhavipākaṁ vedayate| na duḥkhavipākam ityādi| tathānyat dvayamapi| (pṛ) tāni karmāṇi rūpavipākaprāpakānyapi bhavanti| kasmāduktaṁ [sukhādi] vedanāmātram| (u) vipākeṣu vedanā pradhānā| vedanaiva vastuto vipākaḥ| rūpādi tu tatsādhanam| vedanāpratyayeṣu vedaneti vyavahāraḥ| yathocyate agnirduḥkhamagniḥ sukhamiti| hetau phalopacāraḥ yathānnasya dātā pañcārthānāṁ dāteti| yathā cānnaṁ dhanam ityādi| (pṛ) kāmadhātumārabhya yāvattṛtīyadhyānaṁ kimaduḥkhāsukhavedanāvipāko labhyate| (u) labhyetaiva vedanā| (pṛ) kasya karmaṇo vipāko'yam| (u) avarakuśalakarmaṇo vipākaḥ| uttamakuśalakarmaṇastu sukhavedanāvipākaḥ| (pṛ) tathā cetkasmāccaturthadhyāna ārūpyasamāpattau [aduḥkhāsukhavedanāvipāka] ucyate| (u) svabhūmikaḥ saḥ| kasmāt| tatrāyameva vipāko'sti| na punarvipākāntaram| sūpaśāntatvāt|
kecidāhuḥ-daurmanasyaṁ na vipāka iti| kathamidam| (u) kasmānna bhavati| (pṛ) daurmanasyaṁ saṁjñāvikalpamātrādutpadyate| [karma] vipākasya saṁjñāvikalpatvā bhāvāt| yadi daurmanasyaṁ vipākaḥ| tadā laghuḥ syāt vipākaḥ| ato na vipākaḥ| daurmanasyaṁ vitarāgāṇāṁ vyāvartate| na vipāko vītarāgāṇāṁ vyāvartate| ato daurmanasyaṁ na vipākaḥ syāt| ucyate| daurmanasyaṁ saṁjñāvikalpādutpadyata ityato na vipākaḥ| sukhantu vipāka iti bravīṣi| dvividhaṁ sukham-sukhaṁ saumanasyañceti| tatra saumanasyamapi saṁjñāvikalpādutpadyata iti na vipākaḥ syāt| bhavānāha vipākastarhi laghuḥ syāditi| daurmanasyamidaṁ duḥkhāt duḥkhataradoṣaḥ| kasmāt| taddhi mūḍhānāṁ vidyate| na tu jñāninām| ato duḥśśodhaṁ paramasantāpakarañca| kiñca catuśśatakaparīkṣāyāmuktam-
agryāṇāṁ mānasaṁ duḥkhamitareṣāṁ śarīrajam iti|
tacca daurmanasyaṁ jñānapraheyaṁ kāyikaṁ sukhaṁ duḥkhamapi pariharati| daurmanasya triṣvadhvasu kleśaṁ janayati yaduta pūrvamahaṁ duḥkhī idānīṁ duḥkhī āyatyāñca duḥkhīti| daurmanasyaṁ kleśānāṁ pratiṣṭhāyatanam| yathā sūtre kleśāyatanatvenāṣṭādaśa manaupavicārā bhavanti| pañcavijñānānāṁ kleśājanakatvāt| uktañca sūtre-daurmanasyaṁ dviśalyarūpamiti| gurutaraduḥkhavedanābhūtatvāt| yathā kaścidekatra gurutaradviśalyaviddho duḥkhamadhikataraṁ pratisaṁvedayate| yathā ca rogī kaścit [roga-] duḥkhābhihataḥ punaḥ kāyacittapīḍanayātyadhikadaurmanasyopāyāso bhavati| ato duḥkhādadhikataraṁ [daurmanasyam]| mūḍhā nityadaurmanasyāḥ| kasmāt| te hi priyavirahavipriyasamāgamaprārthitālabhādimattvāt nityadaurmanasyapīḍitāḥ|
taddaurmanasyaṁ dvābhyāṁ kāraṇābhyāmutpadyate ekaṁ saumanasyādutpadyate| dvitīyaṁ daurmanasyāt| tadā priyavastu praṇaśyati tadā saumanasyajaṁ [daurmanasyam]| yathoktaṁ sūtre-bhagavān prasenajitaṁ rājānamapṛcchat-api tvaṁ [mahārāja] kāśīkosaleṣu priyo'si iti| uktañca-devā rūpāsaktā rūpakāmāḥ rūpe vinaṣṭe daurmanasyajātā bhavanti| iti| idaṁ saumanasyādutpannam| daurmanasyādutpannamiti yat vipriyavastusamutpannam| īrṣyādibhyo'pi samutpadyate| avītarāgasya īrṣyādisaṁyojanāni sadā cittaṁ pīḍayanti| yathoktam-īrṣyāmātsarya bahulā devā iti| bahavaśca sattvā daurmanasyakaraṁ parān sampīḍayantaḥ sadaurmanasyasampīḍanavipākaṁ labhante| yathoktam-yathābījaṁ phalaṁ pravartata iti| ato jñāyate daurmanasyaṁ karmavipāka iti|
yaduktaṁ bhavatā-vītarāgāṇāṁ vyāvṛttatvānna vipāka iti| tadayuktam| strota āpanno'vītarāgo'pi vyāvṛttanarakādivipākaḥ| narakādivipāko na vipāka iti kiṁ sambhavet| ato na sambhavati vītarāgāṇāṁ vyāvṛttamavipāka iti|
(pṛ) aduḥkhāsukhaṁ karma āneñjyam| tat karma kuśalaṁ satsukhavedanīyavipākaṁ syāt| kasmādaduḥkhāsukhavedanīyavipākam| (u) vedaneyamāneñjyeti vastutaḥ sukham| upaśamarūpatvādaduḥkhāsukhetyucyate| uktañca sūtre-sukhavedanāyāṁ rāgo'nuśaya iti| yatra rāgaḥ tadvedanāyāṁ [so']nuśayaḥ| iti jñāyata idaṁ sukhamiti||
trividhakarmavipākavedanāvargaḥ pañcottaraśatatamaḥ|
106 trividhāvaraṇavargaḥ
(pṛ) sūtra uktaṁ-trīṇyāvaraṇāni karmāvaraṇaṁ kleśāvaraṇaṁ vipākāvaraṇamiti| kānīmāni| (u) karmāṇi kleśā vipākāśca vimuktimārgamāvṛṇvantīti āvaraṇāni| (pṛ) kimityāvṛṇvanti| (u) dānaśīlakuśalābhyāsastriṣu bhaveṣu parivartayatīti sa mārgamāvṛṇoti| samāpattivedanīyaṁ karmāpyāvaraṇam| yathoktaṁ sūtre-yo'yaṁ puruṣo nitayaṁ samāpattau vedanīyavipākaṁ karmopacinoti na sa supade'vatarati iti| idaṁ karmāvaraṇam| yat kasyacitkleśā ghanāstīvrāścittagatāḥ tat kleśāvaraṇam| yat kasyacit kleśā anivāryāḥ tadyathā ṣaṇḍādīnāṁ kāmaḥ| tadapi kleśāvaraṇam| yannarakādau pāpākuśalopapattyāyatane yathopapattyāyanañca na mārgaṁ bhāvayati| tat vipākāvaraṇam|
(pṛ) kecit pūrvaṁ vidyāvihīnebhyaḥ pūrvapuruṣebhyo na prajānanti idaṁ kuśalamiti| tadā te na dadanti yat sa yadi matto dānaṁ labdhvā akuśalāni karoti tadā ahaṁ bhāgī syāmiti| yathā brāhmaṇādayaḥ parivrājakāḥ| ataḥ parivrājako na dadyāt| nūtnakarmaṇā mārgapratibandhāt| (u) na yuktamidam| nānyakṛtasya puṇyaṁ pāpamātmano bhāgo bhavati| kasmāt| pratyayānāṁ puṇyapāpavattve bahūnyavadyāni santi| kimiti| yathā sattvo vadhasya pratyayaḥ| yadi nāsti sattvaḥ| kasya vadhaḥ syāt| tathā ca mṛtena pāpinā bhāvyam| yathā ca ghanikaścauryasya pratyayaḥ| sūrūpaṁ kāmamithyācārasya pratyayaḥ| parapuruṣā mṛṣāvādādīnāṁ pratyayāḥ| kūṭamānādayaḥ kuhanāyāḥ pratyayāḥ iti kretāraḥ pāpinaḥ syuḥ| pratigrahītā dānasya pratyaya iti puṇyabhāk syāt| ye kūpataṭākādyupabhoktāraḥ te sarve puṇyabhājaḥ syuḥ| tathā ca svasya puṇyaṁ na syāt| na tat vastuto yujyate| ataḥ pratyayānāṁ na syātpuṇyapāpavattā|
[atha yadi] pratigrahītuḥ svapuṇyabhāgaḥ kṣīyamāṇaḥ syāt| tadā na kaścidanyasmāt dānaṁ pratigṛhṇīyāt| kasmāt| svapuṇyabhāgenānnapānayoḥ krīyamāṇatvāt| dātā ca pāpabahulo'lpapuṇyaḥ syāt| kasmāt| kiyatkuśalaṁ brāhmaṇāḥ kuryuriti| bhūyasā te trividhaviṣakaluṣitacittāḥ pañcakāmaguṇāsaktā na vyavasyanti kuśalabhāvanām| ato dātā pāpabahulo'lpapuṇyaḥ syāt| brāhmaṇādaya ātmānaṁ sujanabhāvitadharmacaya iti kīrtayanto na samyak paśyanti samāpatticittasamādhānāni dharmān| ye dhyānasamāpattivinirmuktāḥ te cittadurvineyāḥ| ato dātā avītarāgāya dadan pāpabāhulyaṁ labheta| janāḥ pitṝn pūjayantaḥ putrabhāryābandhūn samārādhayantaḥ [yadi] jñātvā vijānanti sarve pāpaṁ prāpayeyuriti| tadā na ko'pi puṇyabhāk syāt| na tu vastutastathā yujyate| ataḥ puṇyaṁ pāpañca na pratyayagatam| śīlādidharmopi pareṣāṁ hitakaraḥ| prāṇātipātavirataḥ sarveṣāṁ jīvitaṁ prayacchati| śīladhārī tadā mahāpāpabhāgaṁ labheta| prāṇātipātaviratyā purovartijano jīvitalabdho yadakuśalaṁ karoti| tat śīlavato bhāgaḥ syāt| ataḥ puṇyārthī punaḥ prāṇinaṁ hanyāt, na śīlaṁ dhārayet|
kiñca kaściddharmamupadiśati| tena paraḥ puṇyamabhyasyati| puṇyābhyāsapratyayaṁ paścātprabhūtaghanaṁ labhate| prabhūtaghanena pramatto bhavati| pramattaḥ san pāpāni karoti| teṣāṁ pāpānāṁ dharmabhāṇako bhāgī syāt| dānapratyayaṁ paro ghaniko bhavati| ghanikatvahetoḥ kṛtānāṁ pāpānāmapi dātā bhāgī syāt| tathā ca brāhmaṇā na dānaṁ pratigṛhṇīyuḥ| nāpi prayaccheyuḥ| idānīntu brāhmaṇāḥ kevalaṁ pratigṛhṇanti na prayacchanti| ato jñāyate sa duṣṭaḥ panthā iti| yathā ca rājāno yathādharmaṁ prajāḥ pālayantaḥ pāpino'pi syuḥ| yadi putraḥ pāpaṁ karoti| tadā pitarau bhāginau syātām| tadā na putramutpādayetām| vaidyaścikitsamāno'pi pāpabhāk syāt| taccikitsālabdhajīvitena pāpakaraṇāt| deve varṣati pañcasasyānyāyatāni prarohanti| tadā devaḥ pāpabhāk syāt| duṣṭasattvānāṁ poṣaṇaparitrāṇakaratvāt| annadātā'pi pāpabhāg syāt| bhokturannamajīrṇaṁ kadācinmaraṇāya bhavet| avītarāga āsvādābhiniviṣṭa ityato dātā pāpī syāt| tathā ca dātā, tvadannaṁ bhuktvā nākuśalaṁ kariṣyāmīti bhoktāraṁ sadā pratijñāpya paścāddāsyati| tathā no cet dāturubhayaṁ naśyet|
(pṛ) nanu sūtre'pyuktam-yadi bhikṣurdānapaterannaṁ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati tatpratyayāt sa dānapatirapramāṇapuṇyaṁ prasūta iti| tatpratyayena puṇyalābhī cet kathaṁ na pāpabhāk bhavati| (u) yadi sa bhikṣurdānapaterannaṁ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati| tadā dānapaterdānapuṇyaṁ svata evādhikaṁ vardhate| na tu tatsamādheḥ puṇyabhāk bhavati| yathā kṣetrasya sāravattvādāyaphalaṁ bahu bhavati| bandhye'lpam| evaṁ puṇyakṣetrasya sāravattve dānavipāko mahān| vandhye puṇyamalpam| na tu pratigrahītuḥ puṇye pāpe vā dātā bhāgaṁ labhate| ato na tatpuṇyapāpapratyayena dātā puṇyapāpabhāk bhavati| sa yadyapi pratyayo bhavati| tathāpi svaṁ puṇyaṁ pāpaṁ vā svakṛtatrividhakarmāpekṣya bhavati|
(pṛ) avītarāgasya cittaṁ na svavaśavarti, avaśyaṁ kāmāsaktam| ataḥ pravrajito na dānamācaret [tasya]| (u) tathā cet pravrajinaḥ śīlādin dhṛtvā sapuṇyo bhavatīdamupekṣitaṁ syāt| na vastutastatsambhavati| ato dānamapi nopekṣyam| tribhavānāṁ kṛte kebalaṁ nācaret| nirvāṇāya paramācaret| kintu kleśānakuśalakarmāṇi ca varjayet| kasmāt| tāni hi karmāṇi hetukāla eva vāryāṇi| phalakāle na kathamapi śakyate [vārayitum]| ato buddhā [bhagavanto] hetukāla eva vinayāya dharmamupadiśanti| na tu yamarājavat phalakāle'parādhamanyathayeyuḥ|
(pṛ) triṣvāvaraṇeṣu kiṁ gurutaram| (u) kecidāhuḥ-vipākāvaraṇaṁ gurutaramiti| anyathayitumaśakyatvāt| [anye] kecidāhuḥ-pudgalānusaraṇataḥ sarvaṁ gurutaram| (pṛ) kiṁ nivartyaṁ bhavati| (u) sarvaṁ hāpayituṁ śakyam| yannivartyaṁ na tadāvaraṇamityucyate||
trividhāvaraṇavargaḥ ṣaḍuttaraśatatamaḥ|
107 catuḥkarmavargaḥ
(pṛ) sūtre bhagavatoktam-catvārīmāni karmāṇi| [katamāni]| asti karma kṛṣṇaṁ kṛṣṇavipākam| asti karma śuklaṁ śuklavipākam| asti karma kṛṣṇaśuklaṁ kṛṣṇaśuklavipākam| asti karma akṛṣṇamaśuklamakṛṣṇāśuklavipākam| karma karmakṣayāya saṁvartata iti| kāni tāni| (u) asti karma kṛṣṇaṁ kṛṣṇavipākamiti| yena karmaṇā savyābādhye loke yathāvaivartinaraka upapadyate| anyatra ca savyābādhye'kuśala vipākāyatane samupapadyate yadi vā tiryañca ekatyāḥ pretā vā| etadviparītaṁ dvitīyaṁ karma| yena karmaṇā avyābādhye loka upapadyate yathā rūpārūpyadhātvoḥ kāmadhātau ca devā manuṣyā ekatyāḥ| kṛṣṇaśuklavyāmiśraṁ karma tṛtīyam| yena karmaṇā samutpadyate savyābādhye'vyābādhye ca loke yadi vā tiryañcaḥ pretā devā manuṣyā ekatyāḥ| caturthamanāsravaṁ karma trīṇi karmāṇi kṣapayati|
yat karmalokadvayavigarhitaṁ iha vigarhitamamutra ca vigarhitam| tat pāpaṁ karma puruṣaḥ kṛtvā tamasi patitaḥ san na yaśaḥ śrutavān bhavatīti kṛṣṇamityucyate| iha duḥkhamamutra duḥkhamityadhvadvaye'pi duḥkhaviṣamiti kṛṣṇam| (pṛ) idaṁ karma kimiti savyābādhyalokajanakam| (u) nimittakrameṇākuśalaṁ kṛtvā na cittaṁ paritapati| antarāle cākuśalavyāvartakaṁ kuśalaṁ nāsti| idaṁ karma savyābādhyalokajanakam| mithyādṛṣṭicittena hi kriyante'kuśalāni| akuśalakriyā ca gurujaneṣu yanmātāpitṛṣu anyeṣu sajjaneṣu ca| sattvānāmahitaṁ kṛtvā na kiñcidapi kṛpāṁ karoti| yathā sattvān hanti samastaṁ taddhanaṁ vā'paharati| kārāgāre vā badhvā punarāhāramapi niṣedhayati| gurutaraṁ vā tāḍayati| tena na bhavati sukhāntaramapi| evamādi karma ekāntasavyābādhyalokajanakam|
śuklaṁ śuklavipākaṁ karmeti| yaḥ kaścidekāntataḥ kuśalānyupacinoti| akuśalavāṁśca na bhavati| tatkarmadvayātiśayabalaṁ mahattamam| nānyattadatiśete| na kṛṣṇavipākaṁ pratisaṁvedayataḥ śuklavipākasya prasaṅgo'sti| nāpi śuklavipākaṁ pratisaṁvedayataḥ kṛṣṇavipākasya prasaṅgaḥ| kasmāt| sarve sattvāḥ kuśalamakuśalañcopacinvanti| karmabalasya parasparamāvaraṇatvānna yugapatpratisaṁvedayante| yathā dvayormallayo balīyānagre vinipātayati [durbalam]| tṛtīyaṁ karma durbalaṁ kuśalākuśalavyāmiśratvāt tadvipākaṁ yugapatpratisaṁvedayate| anyonyaṁ spardhitvāt|
(pṛ) kecidāhuḥ-yadakuśalaṁ karma durgatau vipākapratisaṁvedakaṁ tadādyaṁ karma| yadrūpadhātupratisaṁyuktaṁ kuśalaṁ tat dvitīyaṁ karma| yat kāmadhātupratisaṁyuktaṁ devamanuṣyeṣu vyāmiśravipākapratisaṁvedakaṁ tat tṛtīyaṁ karma| anāvaraṇamārge saptadaśaśaikṣacetanā caturthaṁ karma iti| kathamayamarthaḥ syāt| (u) bhagavān svayamavocadeṣāṁ karmaṇāṁ lakṣaṇam| yaduta ekatyaḥ savyābādhyaṁ kāyasaṁskāramabhisaṁskaroti, savyābādhyaṁ vāksaṁskāramabhisaṁskaroti, savyābādhyaṁ manaḥ saṁskāramabhisaṁskaroti| sa savyābādhyaṁ kāyasaṁskāramabhisaṁskṛtya savyābādhyaṁ vāksaṁskāramabhisaṁskṛtya savyābādhyaṁ manaḥsaṁskāramabhisaṁskṛtya savyābādhye loke utpadyate| tatra savyābādhye loka utpannaṁ santaṁ savyābādhyāḥ sparśāḥ spṛśanti iti| ato jñāyate yat sattvānāṁ kṛṣṇaduḥkhalokotpādakaṁ tadādyaṁ karmeti| rūpārūpyadhātvostu ekāntasukhavedanaiva| kāmadhātukadevamanuṣyā apyekāntasukhavedinaḥ| yathoktaṁ sūtre-sukhināṁ manuṣyāṇāmapi santi ṣaṭ sparśā iti| devamanuṣyairanubhūyamānā viṣayā yena amanorūpā na bhavanti tat dvitīyaṁ karma| kṛṣṇaśuklavyāmiśrasamudācaraṇaṁ tṛtīyaṁ karma| sarvāṇyanāsravakarmāṇi karmāṇāṁ kṣayāya saṁvartante| mitho virodhāt| na saptadaśaśaikṣacetanāmātraṁ caturthaṁ karma|
(pṛ) anāsravaṁ vastutaḥ śuklam| kasmādaśuklamityucyate| (u) tat śuklalakṣaṇādbhinnam| na dvitīyaśuklakarmasamānam| asmādatiśayitamaśuklasya, tadanapekṣatvāt| yathā rājñaścakravartinaḥ suviśuddhātikrāntadevamānuṣacakṣuḥ sampat| vastutastu tanmānuṣameva cakṣuḥ| anyapuruṣātiśāyitvādatimānuṣamityucyate| tathā tatkarmā'pi anyaśuklakarmātiśāyitvādaśuklamityucyate| kecidāhuḥ-akṛṣṇaṁ śuklavipākaṁ karmeti vaktavyamiti| tattvaduṣṭam| nirvāṇañca na śuklam| atastatkarmāśuklamiti vācyam| vaktavyañcākṛṣṇamaśuklamiti| kasmāt| nirvāṇaṁ hyadharmaḥ| nirvāṇārthatvāttatkarmākṛṣṇamaśuklam| loke ślādhyataraṁ sāsravaṁ kuśalaṁ karma śuklamityucyate| caturthaṁ karma tatkarma vyāvartayatīti aśuklam| tasya karmaṇo'kṛṣṇalakṣaṇatvādaśuklalakṣaṇatāpi prāpyate| vipākasya śuklatvātkarma śuklamityākhyāyate| idaṁ karma tvavipākamityato na śuklamityākhyāyate||
catuḥkarmavargaḥ saptotaraśatatamaḥ|
108 pañcānantaryavargaḥ
[eta] tkāyasamanantaraṁ vipāko vedyata ityānantaryamityucyate| yadi dṛṣṭa eva dharme vedyate tadā savyābādhavipāko laghurbhavati| tasya gurutvātkrameṇa kṣipraṁ vā avaivartike narake patati| trīṇyānantaryāṇi puṇyakṣetraguṇagauravādānantaryāṇītyucyante yaduta saṅghabhedaḥ tathāgataśarīre duṣṭacittena lohitotpādanamarhadvadhaḥ| mātṛpitṛvadha ānantaryamakṛtajñatvāt| tadānantaryaṁ manuṣyagatāveva sambhavati| nānyagatiṣu| manuṣyāṇāmeva vivekajñānavattvāt| (pṛ) anyeṣāmāryajanānāṁ vadha ānantaryaṁ labhate na vā| (u) āryajanānāṁ vadhitā prāyo narake patati| yastvarhantaṁ hanti so'vaśyaṁ narake patet| yastathāgataṁ tāḍayati na tu lohitamutpādayati sa gurutaraṁ pāpaṁ labhate| icchayā bhagavatyāghātāt|
(pṛ) yadyekamānantaryaṁ karoti| tadā narake patati| yadi dve trīṇi vā karoti| tadā ekasminneva kāye vipākavedanā kṣīyate na vā| (u) pāpānāṁ prācuryāt sa ciraṁ gurutaraduḥkhānyanubhavati| tataścyutaḥ punastatraiva jāyate| (pṛ) saṅghabhede kathaṁ gurutaraṁ bhavati [pāpam]| (u) yadyadharmamadharmato jñātvā imaṁ dharmaṁ dharmato jānāti| evaṁmanaskāro gurutaro bhavati| yadyadharmaṁ dharmamiti vadati dharmañcādharmamiti| nedaṁ pūrvavat| yat kaścit buddhātsaṅghaṁ prabhidya ātmānaṁ praśaṁsati mahān śāstā devamanuṣyāṇāṁ pūjya iti| idamapi gurutaram| (pṛ) yaḥ prākṛtajanabhedyaḥ, nāyamāryaḥ| [tadbhedaḥ] kimiti gurutaraṁ pāpam| (u) saddharmasya vighnitatvādguru gurutaraṁ pāpam|
(pṛ) saṅghadharmabhedaḥ kadā bhavati| (u) dharme'cirapratiṣṭhite naikāmapi rātrimativāhayati sma| brahmādayo devāḥ śāliputrādimahāśrāvakāḥ punaḥ [saṅghaṁ] samīcakruḥ| kecidāhuḥ imāni pañca bhikṣuśatāni pūrvādhvani parān vighnayantaḥ kuśalamūlamārgalabdhāstatpratyayamidānīṁ tadvipākaṁ vindanta iti| prākṛtā laghucalacittatvātsubhedyāḥ| yo laukikānātmaśūnyatāmātraṁ labdhavān tasya cittamevābhedyam| kaḥ punarvādo'nāsravaṁ [cittam]| cittagatāmidhyātvāt saṅghabhedapratyayaṁ karoti| ataḥ puṇyārthī san tyajedabhidhyām||
pañcānantaryavargo'ṣṭottaraśatatamaḥ|
109 pañcaśīlavargaḥ
bhagavānāha-upāsakasya pañcaśīlānīti| (pṛ) kecidvadanti-samādānasamanvitastu śīlasaṁvaraṁ labhate iti| kathamidam| (u) samāttabahvalpatvavaśātsaṁvaraṁ labhate nāvaśyaṁ pañcamātrāṇi gṛhṇāti| (pṛ) āptiviratyādayaḥ kasmānna śīlam| kevalaṁ prāṇātipātaviratyādaya ucyante| (u) saparibāratvāt| (pṛ) kasmānnocyate kāmacāravarjanam| kāmamithyācāraviratiḥ kevalamucyate| (u) avadātavasanānāmāvasathe lokavyavahārasya sadā duṣparihāratvāt| svabhāryāgamanañca nāvaśyaṁ durgatiṣu pātayati| yathā strotaāpannādayo'pīmaṁ dharmamācaranti| ato noktaṁ kāmacāravarjanam|
(pṛ) paiśunyādiviratiḥ kasmānna śīlam| (u) vastvidamatisūkṣmaṁ duṣparipālam| paiśunyādirmṛṣāvādasyāṅgam| yadi mṛṣocyate tadā sāmānyataḥ [paiśunya] muktameva| (pṛ) kiṁ madyapānaṁ prakṛtisāvadyam| (u) na| kasmāt| madyapānasya sattvāvyābādhātkevalaṁ pāpahetuḥ| yo madyaṁ pibati so'kuśaladvāramapāvṛṇoti| ato madyapānaṁ yaḥ śāsti sa pāpāṅgaṁ labhate| samādhyādikuśaladharmāṇāṁ vighnakṛttvāt| yathā taruṣaṇḍo'vaśyaṁ bhittyāvaraṇārthaḥ| evamime catvāro dharmāḥ prakṛtisāvadyāḥ| tadviratayaḥ prakṛtipuṇyāni| tatpālanāyaitanmadya [saṁvara]śīlaṁ yojyate||
pañcaśīlavargo navottaraśatatamaḥ||
110 ṣaṭkarmavargaḥ
ṣaḍvidhaṁ karma-naraka[vedanīya] vipākaṁ karma, tiryagyoni[vedanīya] vipākaṁ karma, preta[vedanīya]vipākaṁ karma, manuṣya[vedanīya]vipākaṁ karma, deva[vedanīya]vipākaṁ karma, asamādhivedanīyavipākaṁ karma iti| (pṛ) kānīmāni| (u) narakavedanīyavipākaṁ karmeti yathā ṣaṭpādābhidharme lokaprajñaptau vistṛtam| prāṇātipātapāpena narakaṁ bhavati| yathoktaṁ sūtre-yaḥ prāṇātipātanirataḥ sa naraka utpadyate| yo manuṣyeṣu bhavati so'lpāyurvindate| iti| evaṁ yāvanmithyādṛṣṭi [vaktavyam]|
(pṛ) jānīma eva daśākuśalakarmapathairnarakavipākaṁ vindate| tiryakpretamanuṣyagatirvotpadyata iti| bhavāṁstu kevalamāha narakeṣu manuṣyeṣu votpadyata iti| idānīṁ viśiṣya vaktavyaṁ kiṁ karma narakavipākamātravedakamiti| (u) tadeva pāpakarma gurutaraṁ sat narakavipākavedakam| yadyalpaṁ laghu tadā tiryagādivipākavedakam| yaḥ sampannatrividhamithyācāraḥ tasya narakaṁ bhavati| asampannānyakarmaṇaḥ tiryagādayo bhavanti| ataśca gurutarapāpakriyāyāṁ narakaṁ bhavati| śīlabhedinā dṛṣṭibhedinā ca kṛtamakuśalaṁ karma narakāya bhavati| cittabhedacaryābhedākuśale'dhicitto yastatkṛtamakuśalaṁ karma narakāya bhavati| yo'kuśalaṁ karma kṛtvā akuśalasyānucaro bhavati| tasya narakaṁ bhavati| āryeṣu yo'kuśalaṁ karma karoti| tasya narakaṁ bhavati| akuśalaṁ karma kurvato'kuśalaṁ karmopacīyate| yathā kaścidakuśalaṁ karma kṛtvā paścātprīyā praśaṁsan na parityaktumicchati| tasya narakaṁ bhavati| yo vidveṣavyāpādacittena pāpakaṁ karoti| tasya narakaṁ bhavati| yo ghanārthaṁ [pāpaṁ] karoti| sa vipākāntaraṁ vedayate| mithyādṛṣṭicittenākuśalaṁ karma kurvato narakaṁ bhavati| śīladūṣiṇā kṛtaṁ pāpakarma narakāya bhavati| ahrīkeṇāpatrapeṇa kṛtaṁ pāpakarma narakāya bhavatti| akuśalasvabhāvena janena kṛtaṁ pāpakarma narakāya bhavati| tadyathā klinnā bhūmiralpavṛṣṭāpi kardamaṁ sādhayati| sadākuśala karmacāriṇā kṛtamakuśalaṁ karma narakāya bhavati| yaḥ sambhramakāraṇaṁ vinā [sasaṁbhrama] makuśalaṁ karma karoti| tasya narakaṁ bhavati| yo'nātmaśūnyatāṅgamanyatrābhiniveśānna labhate| tena kṛta pāpakarma narakāya bhavati| yaḥ kāyena śīlaṁ manasā ca prajñāṁ nābhyasyati| tena kṛtamakuśalaṁ karma narakāya bhavati| prākṛtena kṛtamakuśalaṁ karma narakāya bhavati| kasmāt| na hyayaṁ prajānāti skandhadhātvāyatanadvādaśanidānādīni| ajñānādakāryaṁ kuryāt| kāryañca na kuryāt| avācyaṁ vadet| vācyañca na vadet| ananusmaraṇīyamanusmaret| anusmaraṇīyañca nānusmaret| tena kṛtaṁ pāpamalpamapi narakāya bhavati| yo na paśyatyakuśalasyādīnavam| sa gurukaṁ pāpakarma kṛtvā narakavipākaṁ vedayate| yaḥ pāpaṁ kṛtvā na kuśalaṁ pratiśrayate| tasya narakaṁ bhavati| yathādhamarṇo na rājānaṁ śaraṇīkaroti| tadottamarṇo'vakāśabhāgbhavati| yasya kuśalaṁ karma durbalam| tena kṛtamalpamapi pāpaṁ narakāya bhavati| yathā kasyacitkāye pācanaśaktiralpā| sa duṣparipācanamāhāraṁ bhuṅktvā na paripaktuṁ śaknoti| akuśalakarmavyāmiśramakuśalamātramācarato narakaṁ bhavati| yathā kaściccauryaṁ kṛtvā laghutaraṁ gurutaraṁ vā badhyate| yaḥ sarvakuśalamūlaviviktaḥ yathā hastinā yudhyamānaḥ [tasya] hastaṁ na parirakṣati| tatpuruṣakṛtaṁ pāpaṁ narakāya bhavati| yo hīnadharmamācaran hīnācāryācchikṣāṁ samādatte| tena kṛtaṁ pāpaṁ narakāya bhavati| yathā daridro'dharmaṇa āhriyate| yo'kuśalaṁ sadā vardhayati adhamarṇasyeva vṛddhim| tadyathā saunakaputravyādhādayaḥ| teṣāṁ karma narakāya bhavati| gaṇḍasyāntaḥ srāvavat pāpasya mrakṣaṇe narakaṁ bhavati| yo dīrghakālaṁ cittagatamakuśalaṁ na sahasā niyacchati| tasya narakaṁ bhavati| yathā cikitsāyai dattaṁ viṣameva puruṣaṁ hanti| yaḥ svayamakuśalaṁ kṛtvā parānapi śāsti| tena bahūnāṁ sattvānāṁ duḥkhopāyāsadvārasyoddhāṭanānnarakaṁ bhavati| yathā rāṣṭrapālā bahavo vijñāḥ pūrṇādivadakuśalamithyācāramācarantonyānyapi bahūn śikṣayanti| yacca kṛtaṁ karma bhūyasā sattvānāṁ byābādhāya bhavati yathā vanadāhādi| bahūnāṁ śāsanaṁ yena adharme te patanti| yathā kedāravyādhādayaḥ| yo'kuśalakarmaṇā jīvati yathā corāmātyasūnikavyādhādayaḥ| atyantaśīladūṣiṇā kṛtaṁ pāpakarma narakāya bhavati| yadāmaraṇaṁ na tyajanti tadatyantamityucyate| yathāha gāthā-
yasyātyantadauḥśīlyaṁ māluḥsālamivātatā|
karoti sa tathātmānaṁ yathainaṁ icchanti dviṣaḥ|| iti|
avastu kupyati| anena kopena yatpāpaṁ karoti| tannarakāya bhavati| yastu savastu kupyasti| tatkṛtaṁ pāpaṁ na tādṛśaṁ bhavati| yo dveṣeṇa karma karoti| asya gurusaṁyojanatvānnarakaṁ bhavati| yathoktaṁ sūtre-dveṣaḥ pāpīyānapi sunigraha iti| yo'kuśalacittasvabhāvaḥ tasya narakaṁ bhavati| yat hetupratyayaiḥ pāpaṁ karma karoti tadaṇīyo bhavati| yaḥ pramādāya vyutsṛṣṭaḥ tena kṛtamaśubhaṁ karma narakāya bhavati| yo vijñaiḥ paripālito bhavati sa deveṣūtpadyate| vāsavayakṣe āyuṣo'nte mriyamāṇe śāriputraḥ tadantikamāgataḥ| so'kuśalendriyeṇa śāliputramabhisabhīkṣya nānyathābhūt| purata āgataṁ mandamāhūya punaraucchvasat| śāriputraprabhāsvaramāhātmyamavalokyācintayat ayaṁ mahātmā na hantavya iti viśuddhacittena saptakṛtvaḥ śāriputramūrdhvamadho vyavālokayat| anenaiva hetunā saptakṛtvo deveṣūdapadyata| saptakṛtvo manuṣyeṣu codapadyata| atha pratyekabuddhamārgamalabhata| yathā cāṅgulimālaḥ pāpakaṁ karma bahukṛtvā mātara[mapi]hantumaicchat| bhagavān tatkuśalābhijñatvāt tasya vimuktiṁ prāpayati sma| yathā ca kaściddānapati ragnighādaviṣānnabhojanairmadhye [gṛhaṁ] hantumaicchat| bhagavān tatkuśalābhijñatvāt tasya vimuktiṁ prāpayat| evamādayaḥ puruṣāḥ akuśalakarmakā api na narake patanti| ata uktaṁ yaḥ pramādāya vyusṛṣṭaḥ tena kṛtaṁ pāpaṁ karma narakāya bhavatīti|
yaḥ samucchinnakuśalamūlo devadattādivatpunaracikitsyo bhavati| tadyathā kaścidrogī dṛṣṭamaraṇanimittaḥ| tena kṛtaṁ pāpaṁ narakāya bhavati| yaḥ kuśalaṁ kartumagaṇayan mriyamāṇo durutpādakuśalacitto bhavati| sa cittaparitāpānnarake patati| yo mriyamāṇo mithyādṛṣṭi cittamutpādayati| sa pūrvākuśalahetukaṁ mithyādṛṣṭi pratyayañca narake patati| evaṁ bahūni karmāṇi narakavipākāya bhavanti| ābhidharmikā vadanti-sarvāṇyakuśalāni narakanidānānīti| ebhyo'kuśalebhyo'nyaistiryagādiṣūtpadyante| yathoktaṁ sūtre-bhagavān bhikṣūnāmantryāvocat-yān sattvān paśyatha kāyikamithyācārān vācikamithyācārān mānasikamithyācārān tān jānīta narakaprekṣakāniti|
(pṛ) narakavipākaṁ karmādhigatam| kiṁ punastiryagvipākaṁ karma| (u) yaḥ kuśalavyāmiśramakuśalaṁ karma karoti| sa tataḥ tiryakṣu patati| anuśayasaṁyojanautkaṭyācca tiryakṣu patati| yathā kāmarāgautkaṭyāccaṭakapārāvatacakravākādiṣūtpadyate| dveṣautkaṭayātsarpavṛścikādiṣūtpadyate| mohautkaṭyāt varāhādiṣūtpadyate| madautkaṭyāt siṁhavyāghraśvāpadādiṣūtpadyate| auddhatyacāñcalyautkaṭyānmarkaṭādiṣūtpadyate| īrṣyāmātsaryautkaṭyāt śvādiṣūtpadyate| evamādīnāmanyeṣāmapi kleśānāmautkaṭyānnānātiryakṣūtpadyate| yaḥ kaściddānabhāgī bhavati| sa tiryakṣūtpanno'pi sukhamanubhavati| suvarṇapakṣagaruḍahastyaśvādayaḥ| vācikakarmaṇo vipāko bhūyasā tiryakṣu patanam| yathā kaścitkarmavipākamajñātvā śraddhayā ca nānāvākkarma tathā karoti yathā vadanti ayaṁ puruṣo markaṭavadaticapala iti| sa markaṭeṣūtpadyate|
yadvadanti vāyasavadāhāralolupaḥ| śvabukkavadbhāṣate| ajavarāhavaddhāvati| gardabhavacchabdāyate| uṣṭravat yāti| hastivadātmānamunnamayati| mattabalīvardavadaśubhayati| caṭakavadyabhati| viḍālavatsārajyati| śṛgālavadvañcayati| kṛṣṇorabhravajjaḍo bhavati| govat droṇabahulo bhavati| evamādyakuśalaṁ vācikaṁ karma kṛtvā yathākarma vipākaṁ vedayate| sattvāḥ sukhalobhānnānāpraṇidhānyutpādayati| tadyathā kāmasukharāge sati pakṣiṣūtpadyate| yo nāgagaruḍādīnāṁ śaktibalaṁ śrutvā praṇidadhāti sa tatrotpadyate| uktañca sūtre-yo nibiḍasthāne mriyamāṇaḥ praṇidadhāti vipulaṁ sthānaṁ labha iti| sa pakṣiṣūtpadyate| yaḥ paritarṣito mriyate sa jalārthitayā jaleṣūtpadyate| kṣudhito mriyamāṇo'nnarāgārdvacaḥ kuṭyāmutpadyate|
vyomāhāt laghu karmāṇi kurvan vyāmiśrakuśalatvāt makṣikālīkṣākṛmikīṭādiṣūtpadyate| yaḥ parānupadiśan asaddharme pātayati so'vidvatpada utpadyate| andho jāyate| mṛtvā ca śave kṛmirbhavati| vyāmiśrakarmācaraṇācca tiryakṣūtpadyate| yathoktaṁ sūtre-tiryañco nānācittavaśānnānākārānanuprāpnuvanti iti| yastṛṇamadyām iti karma karoti| yathā kaścinmithyā vadati ahaṁ mantrānadhyemīti| yo vā idamannamattvā tṛṇamadbhīti prakaṭayati| atha vā vadati mṛdaṁ bhakṣayāmītyeyamādi| yaśca kaścidvākpārūṣyeṇādhikṣipati| kiṁ tṛṇamanattvā mṛdaṁ bhakṣayasīti| so'bhilāpavaśāttṛṇamṛdādibhakṣakeṣūpapattiṁ vedayate| aviśuddhadānāmācāran tṛṇādibhakṣakeṣu vipākaṁ vedayate| ya ṛṇamādāya na pratyarpayati| sa gavājakṛṣṇamṛgāśvagardabhādiṣu patitvā ṛṇarātrīryāpayati| evamādikarmaṇā tiryakṣu patati|
(pṛ) tiryadvipākaṁ karma parijñātam| kena karmaṇā preteṣu patati| (u) annapānādiṣu sañjātamatsaralobhacittaḥ san preteṣu patati| (pṛ) yadi kaścitsvadravyaṁ na dadāti| kasmātsa pāpabhāgbhavati| (u) ayaṁ kadaryo yadi kaścidyācanāṁ karoti| sāpekṣatvāttasmai kupyati| anenāvadyena preteṣūtpadyate| sa kṛpaṇaḥ yācanāṁ kurvati kasmiṁścit nāstīti vadan anṛtavāditvātpreteṣu patati| sa cirātkadaryasaṁyojanāmabhyasyati| parasya hitalābhaṁ dṛṣṭvā īrṣyāsūyācittamutpādayati| ataḥ preteṣu patati| kadaryo'yaṁ dānacāriṇaṁ paraṁ dṛṣṭvā taṁ dānapatiṁ dvipyati| yācako'yaṁ lābhābhyāsānmatto'vaśyaṁ yāceteti| cirādārabhya kadaryacittavāsanayā na svayaṁ dadāti paramapi niṣedhati| yatkiñcidasti vihāre saṅghadravyaṁ yajñe ca brāhmaṇadravyam| tat kaścit svayaṁ kevalamabhilaṣati na parasya dātumicchati| ataḥ preteṣu patati| yaḥ parasyānnapānamapaharati nāśayati vā| sa niraśanasthāna utpadyate| yo dānapuṇyavigataḥ sa tadupapattyāyatane vipākālābhī tato yācakādhikṣepakarmaṇo duḥkhaṁ tatraivānubhavati| ayaṁ kṛpaṇaḥ kṣuttṛṣṇārditaṁ paraṁ dṛṣṭvā nirdayacitto bhavati| ato yatrotpadyate tatra sadā kṣuttṛṣṇāmanubhavati| yathā dayayā deveṣūtpadyate| tathā dveṣopanāhābhyāṁ durgatāvutpadyate| bandhuparivārapriyajaneṣu supratiṣṭhite deśe ca paramāsaktatvātkaliṅgādipreteṣūtpadyate, rāgatṛṣṇāpratyayatvāt| evamādi yathā vistṛtaṁ karmavipākasūtre|
(pṛ) parijñātāni trīṇi durgativipākāni| kena karmaṇā deveṣūtpadyate| (u) yo dānasaṁvarakuśalādikarmābhyasyati| sa uttamaḥ san deveṣūtpadyate| adhamaḥ san manuṣyeṣūtpadyate| yaśca tīkṣṇendriyaḥ sa manuṣyeṣūtpadyate| manuṣyadharmamācaratīti manuṣyaḥ| vyāmiśrakuśalakarmaṇā ca manuṣyeṣūtpadyate| tatkarma [trividha] muttamaṁ madhyamamadhamamiti| ekāgratānaikāgratā viśuddhamaviśuddhamityādi| kenedaṁ jñāyate| manuṣyāṇāṁ nānāvibhāgaśreṇīnāṁ vaiṣamyāt| yathoktaṁ sūtre-prāṇātipātyalpāyuṣko bhavati| caurye daridraḥ| kāmamithyācāre hīnāsatkulaḥ| mṛṣāvāde sadā paribhāṣyate| paiśunye kulapāṁsulaḥ| pāruṣye sadā paruṣaśabdaṁ śṛṇoti| saṁmbhinnapralāpe janānāmaśraddheyaḥ| rāgerṣyāyāṁ kāmacārabahulaḥ| krodhe duḥkhabhāvabhūyiṣṭhaḥ| mithyādṛṣṭau mohabahulaḥ| māne'varajanmā| ātmana unmāne kharvaḥ| īrṣyāyāmate[ja]svī| mātsarye dāridryapīḍitaḥ| dveṣe virūpī bhavati| parapīḍāyāṁ vyādhibahulaḥ| vyāmiśracittena dāne'madhurarasābhilāṣī| akāladāne na yatheṣṭabhāk| paścāttāpavimatau paryantabhūmau jāyate| aviśuddhadānacaryāyāṁ duḥkhato vipākalābhī bhavati| amārgeṇa kāmacaryāyāmapuruṣākāraṁ labhate| manuṣyeṣu evamādīni saṅkīrṇānyakuśalakarmāṇi| tadviparītāni tu kuśalakarmāṇi| yathā prāṇātipātaviratirdīrghāyuṣyaprāpiṇītyādi| manuṣyagatāvevamādi nānāvaiṣamyamastītyato jñāyate vyāmiśrakarmavipāko'yamiti|
praṇidhānena hi manuṣyeṣu jāyate| kecidapramādaratā api na kāmabahulā bhavanti| ye prajñāsvadhimuktikā manuṣyadehapraṇidhānaṁ kurvanti| te manuṣyeṣūtpadyante| yaḥ pitroḥ pūjyānāñca satkāre svabhiruciko bhavati| brāhmaṇaśramaṇādīnāmapi satkāravit tatkarmakriyātuṣṭaśca puṇyaṁ samyagabhyasyati| so'pi manuṣyeṣūtpadyate| manuṣyeṣu ca yo viśuddhakarmapratyayaḥ sa uttara [kuruṣū] tpadyate| yaśca kṣetragṛhakuṭīṣvātmīyaviśeṣeṣu dviṣyati| sa uttarāsūtpadyate| yaḥ śuklakarma samyagācaran parānapīḍayitvā dhanamādatte dānāya nābhiṣvaṅgāya| svayañca śīlamācaran na pūrvāparaparivāreṣu śīlaṁ bhedayati| sa uttarakuruṣūtpadyate| tataḥ kiñcidūnakuśalo godānīya utpadyate| tato'pi kiñcidūnaśca ayathāvat (?) pūrvavideha utpadyate|
devavipākaṁ karmeti| atiśuddhadānaśīlatvāt deveṣūtpadyate| yaḥ prajñāṅgaṁ labdhvā saṁyojanāni samucchedayati| sa deveṣūtpadyate| vyāmiśrakarmavaśācca viśiṣyate| manuṣyeṣūktavat praṇidhānahetunā ca viśrutadeveṣu sukhavedanāpratyayaṁ kṛtakuśalakarmakāḥ sarve tatra janmagatiṁ praṇidadhati| yathoktaṁ-aṣṭapuṇyasargasthāne yaḥ karuṇāmuditopekṣāsu viharati sa utpadyate brahmaloke yāvadbhavāgram| atra dhyānasamāpatterviśiṣṭarūpatvāt vipāko'pi viśiṣyate| yasya styānamiddhauddhatyādīni na samyak prahīṇāni| so'nābhāsvaradehaprabho bhavati| yasya samyak prahīṇāni sa viśuddhataraprabho bhavati| atyuttamakuśalakarmavipāko deveṣūtpadyate| amīpsitānāṁ yathāmanaskārameva pratilābhāt| yo viviktarūpairarūpyasamādhimupasampadya viharati| sa ārūpyasthāna utpadyate| evamādi devavipākaṁ karmākhyāyate|
aniyatavipākaṁ karmeti| yadavaraṁ kuśalamakuśalaṁ karma| idaṁ karma narakeṣu preteṣu tiryakṣu deveṣu manuṣyeṣu vā vedyate| (pṛ) anyāsu catasṛṣu gatiṣu kuśalakarmavipāko vedayituṁ śakyate| narake katham| (u) kaścinnarakānmuhūrtaṁ nivartate| yathā [kaści] darcirnarakādvimukto dūrato vanaṣaṇḍaṁ dṛṣṭvā muditacitta āśu tasmin vane praviśati| śītavātakampite tasmin vane [yāvat] asitomarāṇi na patanti| tasmin samaye muhūrtaṁ sukhī bhavati| athavā kṣāranadīṁ dṛṣṭvā idaṁ prasannasalilamiti drutagati pradhāvya muhūrtaṁ sukhabhāgbhavati| evaṁ narake'pi kuśalakarmaṇo vipākabhāgo'sti| idamaniyataṁ karmetyucyate||
ṣaṭkarmavargo daśottaraśatatamaḥ|
111 saptākuśalasaṁvaravargaḥ
saptākuśalasaṁvarāḥ yaduta hiṁsāsteyakāmamithyācārapaiśunyapāruṣyamṛṣāvādasambhinnapralāpāḥ| ya eṣāṁ saptānāṁ vastunāṁ samagro vā asamagro bhavati| so'kuśalasaṁvara ityucyate| (pṛ) ko'kuśalasaṁvarasamanvāgataḥ| (u) hiṁsākuśalasamanvāgato yaduta saunikavyādhādayaḥ| steyasamanvāgato yaduta corādayaḥ| kāmamithyācārasamanvāgato yadutāmārgamaithunacāriṇo gaṇikādayaḥ| mṛṣāvādāmanvāgatā gāyakanaṭaputrādayaḥ| paiśunyasamanvāgato dūṣaṇaparivādānandī rāṣṭravṛttyādisandhilipidūṣaṇādhyetā ca| pāruṣyasamanvitā narakapālādayaḥ pāruṣyopajīvyādayaśca| sambhinnapralāpasamanvitāḥ śabdasandarbhayogena janahāsyakarādayaḥ| kecidāhuḥ-rājānaḥ pratipakṣiṇo rājñaḥ śāsanāvasare etadakuśalasaṁvarasamanvitā iti| tadayuktam| yaḥ pāpasantatiṁ kṛtvā na viramati| sa khalu etadakuśalasaṁvarasamanvita ityucyate| na tathā rājādayaḥ|
(pṛ) ayamakuśalasaṁvara iti kathaṁ labhyate| (u) yasmin kāle pāpakarmācarati| tadā labhyate| (pṛ) kiṁ vadhitasattvāt saṁvaramimaṁ labhate kiṁ vā sarvasattvebhyaḥ| (u) sarvasattvebhyaḥ| yathā kaścit śīladhārī sarvasattvebhyaḥ śīlasaṁvaraṁ labhate| tathā akuśalasaṁvaramapi| prāṇātipātānuvartinaḥ vadhapāpasaṅgṛhītākuśalasaṁvarasaṅgṛhītarūpadvividhāvijñaptilābhe anyasattvebhyo'kuśalasaṁvarasaṅgṛhītāpi labhyate| (pṛ) ayamakuśalasaṁvaraḥ kiyatkālaṁ samanvito bhavati| (u) yāvadupekṣācittaṁ na pratilabhyate| tāvatsadā samanvito bhavati| (pṛ) yo'varamṛducittādakuśalasaṁvaraṁ pratilabhate| yo vā lobhādicitāt pratilabhate| sa sadā etatsamanvito bhavati| punaḥ kiṁ pratilabhate| (u) yathācittaṁ yathākleśapratyayañca punaretadakuśalasaṁvaraṁ pratilabhate| pratikṣaṇaṁ sadā pratilabhate| sarvasattveṣūtpannaḥ saptavidho bhavati| saptavidho'yamuttamamadhyādhama iti ekaviṁśatidhā bhavati| evaṁ pratikṣaṇaṁ sarvasattvabhūmiṣu pratilabhate|
(pṛ) akuśalasaṁvaramimaṁ kadā tyajati| (u) kuśalasaṁvarasamādānakāle tyajati| maraṇakāle'pi tyajati| adyaprabhṛti na punaḥ karomīti yadādhyāśayamutpādayati| tasmin kāle'pi tyajati| abhidharmikā āhuḥ-indriyaparāvṛtto tyajatīti| tadayuktam| kasmāt| aśaktā api samanvāgamaṁ labhante| vinaye'pyuktam| yo bhikṣuḥ parāvṛttendriyaḥ na sa vinaṣṭasaṁvaro bhavati iti| ato jñāyate nendriyaparāvṛttyā tyajatīti|
(pṛ) pañcasu gatiṣu kasyāṁ gatau sattvā akuśalasaṁvarasamanvitā bhavanti| (u) manuṣyā eva samanvitā nānyagatisthāḥ| kecidāhuḥ-[tathā nocet] siṁhavyāghrādayaḥ sadā duṣkarmaṇopajīvino'pi samanvitāḥ syuriti||
saptākuśalasaṁvaravarga ekādaśottaraśatatamaḥ|
112 saptakuśalasaṁvaravargaḥ
sapta kuśalasaṁvarāḥ prāṇātipātaviratiryāvatsambhinnapralāpaviratiḥ| (pṛ) asattvākhyebhya imaṁ kuśalasaṁvaraṁ labhate na vā| (u) labhate| kevalaṁ sattvamupādāya bhavati| kuśalasaṁvaro'yaṁ trividhaḥ-śīlasaṁvaro dhyānasaṁvaraḥ samādhisaṁvara iti| (pṛ) kasmānnocyate'nāsrasaṁvaraḥ| (u) anāsravasaṁvaro'ntyadvaye saṅgṛhīta ityataḥ pṛthaṅ nocyate| ābhidharmikā āhuḥ-asti punaḥ prahāṇasaṁvaro yaduta kāmadhātuvīta[rāgaḥ] tasmin kāle kuśalasaṁvaraṁ labhate| śīlabhedādyakuśalaṁ prajahātīti prahāṇam iti| vastutastu sarve saṁvarāstiṣu saṅgṛhītāḥ|
(pṛ) tīrthikā imaṁ śīlasaṁvaraṁ labhante na vā| (u) labhante| teṣāmapi akuśalacittebhyo viratāvadhicittatvāt| ācāryaḥ śīlamupadiśati adyaprabhṛti prāṇātipātādipāpaṁ mā kuryā iti| (pṛ) anyāsu gatiṣu imaṁ śīlasavaraṁ labhante na vā| (u) uktaṁ hi sūtre-nāgādayo'pi dinamekaṁ śīlamupādadate| iti| ato jñāyate bhavediti| (pṛ) kecidāhuḥ-aśaktādināṁ na śīlasaṁvaro'stīti| kathamidam| (u) ayaṁ śīlasaṁvaraścittabhūmijaḥ| aśaktādīnāmapi kuśalacittamasti| kuto na labhante| kuto na śṛṇvanti bhikṣukriyām| atigahanasaṁyojanānuśayānāmeṣāṁ durlabhamārgatvāt| tādṛśāḥ puruṣā na bhikṣumadhye vartate(nte) nāpi bhikṣuṇīmadhye| ato na śṛṇvanti| teṣu cānye pratiṣiddhāḥ yathā kāṇādayaḥ| te'pi kuśalasaṁvarasyāsyārhāḥ| (pṛ) asti ca pratiṣedho vinaye pātakinīcavṛttikabhikṣuṇīdūṣakādayo na bhikṣucaryāṁ śṛṇvanti iti| teṣāmapi kiṁ kuśalasaṁvaro'sti| (u) sa yadyavadātavasano bhavati| kadācitkuśalasaṁvaraṁ labhate| yathā te dānadayādisaddharmacaryābhyāse na pratiṣiddhāḥ| evaṁ laukikaśīlasaṁvaravattve ko doṣaḥ| kevalaṁ duṣkarmadūṣitatvāt te pratihatāryamārgāśca bhavanti| ato na pravrajyāṁ śṛṇvanti|
(pṛ) kiṁ vadhyādisattvebhyaḥ kiṁ kuśalasaṁvaraṁ labhate kiṁ vā sarvasattvebhyaḥ| (u) sarvasattvānāṁ sāmantāllabhate| tathā no cet saṁvaraḥ prādeśikaḥ syāt| prādeśiko vikalaḥ syāt| ayaṁ tu saṁvara upacīyamāno'pacīyamāno nirgranthaputradharmasamaśca yaduta śatayojaneṣvantaḥ prāṇātipātādibhyo viratiḥ iti| tādṛśadoṣavattvātsaṁvaro na prādeśiko bhavati| ya āha asya puruṣasya vadhādviramāmi na tasya puruṣasyeti| na sa imaṁ śīlasaṁvaraṁ labhate| ābhidharmikāḥ āhuḥ-prādeśike'pi dānacaryākaruṇācittādau puṇyaguṇo'sti| tathā śīlamapi bhavet| yathaikamapi śīladhāraṇaṁ śīlapuṇyaṁ prasūte| tathaikasattve saṁvaraṁ labheta iti|
(pṛ) śīlasaṁvaro'yaṁ dvividhaḥ yāvajjīvaka ekadināhorātraka iti| yāvajjīvaka iti yat bhikṣorūpāsakasya vā| ekāhorātraka iti yathā ekāhorātramaṣṭaśīlānyupādatte| kathamidam| (u) aniyatamidam| ekāhorātraṁ vā ekadinamātraṁ vā ekarātrimātraṁ vā ardhadinamātraṁ vā ardharātraṁ vā yathaśakti kālaṁ svīkaroti| pravrajyālabdhasya tu yāvajjīvamātraṁ bhavati| ya āha-āhamekamāsamātraṁ māsadvitayamātraṁ vā ekavatsaramātraṁ vā [śīlaṁ samādada iti]| na sa pravrajyālabdha ityucyate| tathā pañcaśīlānyapi | (pṛ) yaḥ kuśalasaṁvaraṁ labhate sa punaḥ saṁvarādbhraśyati na vā| (u) na bhraśyati| kevalamakuśaladharmeṇa saṁvaramimaṁ dūṣayati| (pṛ) kiṁ pratyutpannasattvebhyaḥ śīlasaṁvaraṁ labhate kiṁ vā traikālikasattvebhyaḥ| (u) traikālikasattvebhyo labdhasyaḥ| yathā kaścidatītān pūjyān pūjayitvā'pi puṇyaguṇo bhavati| tathā saṁvaro'pi| ataḥ sarve buddhāḥ samānaikaśīlaskandhāḥ|
apramāṇo'yaṁ saṁvaraḥ| yathaikasya sattvasya saptavidha utpadyate| alobhādikuśalamūlebhya utpadyate| uttamamadhyādhamacittebhyaścotpadyata iti bahuvidho bhavati| yathaikasya puruṣasya tathā sarvasattvānāṁ samantādapi pratikṣaṇaṁ sadā pratilābhādapramāṇaḥ|
(pṛ) śīlasaṁvaraḥ kadā labhyaḥ| (u) kaściddinamekaṁ śīlamupādatte| ayamādyasaṁvaraḥ| tasminneva dine upāsakaśīlamupādatte| ayaṁ dvitīyasaṁvaraḥ| tasminneva dine pravrajya śrāmaṇyaṁ karoti| ayaṁ tṛtīyasaṁvaraḥ| tasminneva dine samagraśīlamupādatte| ayaṁ caturthaḥ saṁvaraḥ| tasminneva dine dhyānasamāpattiṁ labhate| ayaṁ pañcamaḥ saṁvaraḥ| tasminneva dina ārūpyasamādhiṁ labhate| ayaṁ ṣaṣṭhaḥ saṁvaraḥ| tasminneva dine'nāsrava [saṁvaraṁ] labhate| ayaṁ saptamaḥ saṁvaraḥ| mārgaphalalābhamanusaran punaḥ saṁvaraṁ labhate| labdhamūlo na naśyati| pratyuta viśiṣṭa ityākhyāṁ gṛhṇāti| evaṁ puṇyaguṇo'bhivardhate| yasmādayaṁ śīlasaṁvaraḥ sarvasattveṣu sadā pratikṣaṇaṁ labhyate| tasmāducyate catvāro ratnākarā nārhanti ṣoḍaśīṁ kalāṁ dinamekaṁ saṁvarasyeti|
dhyānasaṁvaro'nāsravasaṁvaraśca yathācittaṁ samudācarati| śīlasaṁvaro na yathācitta[mātraṁ] samudācarati| (pṛ) kecidvadanti-samādhipraviṣṭasyāsti dhyānasaṁvaraḥ| na samādhivyutthitasyeti| kathamidam| (u) samādhivyutthitasya sadāsti| labdhatattvo'yaṁ na karoti śīlabhedanaviruddhamakuśalam| akuśalaṁ kadāpyakurvadbhiḥ kuśalacittaprakarṣapravṛttaiḥ sadā bhavitavyam| (pṛ) yadyārūpye dhyānasya śīlabhedakatā nāsti| kasya virodhāt kuśalasaṁvara ityākhyā| (u) dharmatā īdṛśī syāt| [yat] āryā maharṣayaḥ sarve kuśalasaṁvaralābhina iti| yadi śīlabhedanavirodhādeva te saṁvaravantaḥ| tadā sampīḍanīyasattvebhya eva kuśalasaṁvaro labhyeta ityayamasti doṣaḥ| ato na yujyate|
saptakuśalasaṁvaravargo dvādaśottaraśatatamaḥ|
113 aṣṭāṅgopavāsaśīla vargaḥ
aṣṭāṅga upavāsa upāsakasyocyate| sa kuśalacetasā śīlabhedādvirata upavasatīti upavasathaḥ| (pṛ) kasmāt aṣṭa viratayo mukhyata ucyante| (u) aṣṭāvetā dvāraṁ bhavanti| ebhiraṣṭadharmaiḥ sarvākuśalebhyo viramati| tatra catvāri dravyato'kuśalāni| surāpānaṁ sarvākuśalānāṁ mūlam| anyāni trīṇi pramādakāraṇāni| pañcākuśalebhyo viratiḥ puruṣasya puṇyakāraṇam| tribhyo'nyebhyo viratirmārgakāraṇam| avadātavasanānāṁ kuśaladharmo bhūyasā hīnaḥ mārgasya kāraṇatāmātraṁ karoti| ata ebhiraṣṭabhirdharmaiḥ samanvāgatāni pañca yānāni|
(pṛ) kimetānyaṣṭopavāsāṅgāni sahopādeyāni kiṁ vā pṛthak| (u) yathābalaṁ dhartuṁ śakyate| kecidāhuḥ-eme dharmā ekamupavāsadinaṁ rātriñca bhavanti iti| tadayuktam| bahvalpaṁ śīlaṁ yathā [balaṁ] upādāya ardhadinaṁ vā yāvadekaṁ māsaṁ vā sambhavatīti ko doṣo'sti| kecidāhuḥ-avaśyamanyasmādupādatta iti| ayamapyaniyamaḥ| asatyanyasmin manasā smaran vācā vadati-ahamaṣṭaśīlāni dhārayāmīti| śīlasya pañca śaucāni-(1) daśakuśala[karma]pathācāraṇam| (2) pūrvāntāparāntayo duḥkha[saṁjñā]| (3) akuśalacittena na kasyacidupaghātaḥ| (4) smṛtvā saṁvararakṣaṇam| (5) nirvāṇapravaṇatā| ya idṛśopavāsasamarthaḥ tasya catvāro mahāratnākarā naikāmapi kalāmarhanti| denāvāmindrasya puṇyavipāko'pi nārhati| śakro gāthāmavocat| bhagavān taṁ vigarhya [avocat]-yaḥkṣīṇāsravaḥ tena hīyaṁ gāthā vaktavyā| yathoktam-
māse ṣaḍupāvāsārddha aṣṭāṅgeṣu prapannakaḥ|
sa pumān puṇyamāpnoti mayā ca sadṛśo bhavet|| iti|
yo dinamupavasati sa upavāsapuṇyamupabhuñjānaḥ śakratulyo bhavati| imamupavāsadharmamupādāturnirvāṇaphalaṁ syāt| ataḥ kṣīṇāsraveṇa sā gāthā vaktavyeti|
upavāsadharmasamādāne sunibaddhāḥ śṛṅkhalāḥ sarvā mocayitavyāḥ| sarvākuśalapratyayo'pi prahātavyaḥ| idaṁ śaucamityucyate| (pṛ) āryaścaka vartī rājā upavāsadharmasamādānamabhilaṣati [cet] kastaṁ samādāpayati| (u) bhadantā brahmā devā bhagaddraṣṭārastaṁ śāsayitvā grāhayeyuḥ||
aṣṭāṅgopavāsaśīlavargasrayodaśottaraśatatamaḥ|
114 aṣṭavidhavādavargaḥ
aṣṭavidhavādeṣu catvāro'śuddhāḥ catvāraḥ śuddhāḥ| catvāro'śuddhā iti| yo vadati dṛṣṭvā nādrākṣamiti| adṛṣṭvā vadati adrākṣamiti| adṛṣṭvā adrākṣamiti van [vyavahāre] pṛṣṭo vadati nādrākṣamiti| dṛṣṭvā nādrākṣamiti brūvan pṛṣṭo vadati-adrākṣamiti| evaṁ vastuviparyāsena cittaviparyāsādaśuddhāḥ| catvāraḥ śuddhā iti| dṛṣṭvā vadati adrākṣamiti| adṛṣṭvā vadati nādrākṣamiti| dṛṣṭvā nādrākṣamiti brūvan pṛṣṭho vadati nādrākṣamiti| adṛṣṭvā adrākṣamiti bruvan pṛṣṭho vadati adrākṣamiti| evaṁ vastutattvena cittatattvāt śuddhāḥ| śrutibuddhijñāneṣvapi|
(pṛ) dṛṣṭiśrutibuddhijñānānāṁ ko bhedaḥ| (u) trividhāḥ śraddhāḥ| dṛṣṭiḥ pratyutpanne śraddhā| śrutirāptavacane śraddhā| jñānamanumitijñānam| buddhistrividhaśraddhāvivecanī prajñā| imāstrividhāḥ prajñāḥ kadācitsatyā bhavanti| kadācidviparīttāḥ| uttamapuruṣā aśuddhavādamakṛtvā śuddhavādamātraṁ kurvanti| ato'varajanaiḥ prayujyamāno'śuddha ityucyate| uttamajanaiḥ prayujyamānastu śuddha iti| kecidāhuḥ- arthasyāsya samyagabhijñātāraḥ uttamā bhavanti| na mārgamātralābhina [uttamāḥ]| ataḥ prākṛtā api śuddhavādina iti||
aṣṭhavidhavādavargaścaturdaśottaraśatatamaḥ|
115 navakarmavargaḥ
navavidhaṁ karma-kāmadhātupratisaṁyuktaṁ karma trividhaṁ vijñaptiravijñaptirnavijñapti nāvijñaptiriti| rūpadhātupratisaṁyuktaṁ karmāpyevam| ārūpyadhātupratisaṁyuktaṁ dvividhañcānāsravaṁ karma| kāyavāgbhyāṁ kṛtaṁ karma vijñaptiḥ| vijñaptimupādāya [yaḥ] puṇyapāpasañcayaḥ sadānuyāyī| ayaṁ cittaviprayuktadharmo'vijñaptirityucyate| cittamātrajā'vijñaptirapyasti| navijñapti nāvijñaptiriti mana eva| manaśca cetanaiva| cetanā ca karmetyucyate| tasmādyanmanasā praṇidhāya paścātkāya[kṛtaṁ] tanmānasaṁ karmāpi cetanetyucyate| cetanayā cintayitvā kāya[kṛta] mityataḥ karmetyucyate|
(pṛ) tathā cedanāsravacetanā na [syāt]| (u) yadidaṁ cetanātmakaṁ saivānāsravacetanā| (pṛ) avijñapteḥ kāyajātāyā api kiṁ tāratamyavibhāgo bhaviṣyati na vā| (u) yat sarve kāyāvayavāḥ vijñaptikarma kurvanti| tadupādāya sañcitā'vijñaptirmahatī mahāvipākaprāpiṇī| (pṛ) avijñaptiriyaṁ kasmin sthāne vidyate| (u) karmapathasvarūpaṁ niyatamavijñaptisañcāyakam| vijñaptiḥ satī asatī vā bhavati| anyā tu cittāpekṣiṇī| yadi cittaṁ sudṛḍhaṁ bhavati| tadā satī| yadi cittaṁ mṛdu bhavati| tadā asatī| avijñaptiriyaṁ praṇidhānādapi utpadyate| yadi kaścitpraṇidadhāti-avaśyamahaṁ dāsyāmīti| yadi vā caityaṁ karomīti| so'vaśyamavijñaptiṁ pratilabhate| (pṛ) kadā pratilabhyate'vijñaptiriyaṁ| kadā praṇaśyati| (u) yathāvijñapti vastu vartate| yadi caityārāmādidānaṁ karoti| yāvaddattaṁ vastu na praṇaśyati| tāvatkālaṁ sadānuvartate| cittañcānusarati| noparamati| yathā kaściccittamutpādayati-mayedaṁ sadā kartavyam| yadi vā samaiḥ melayāmi, yadi vā cīvaraṁ dadāmīti| evamādi vastu cittagataṁ noparamati| tasmin samaye sadā pratilabhyate| yāvajīvamanurati ca| yathā pravrajyāśīlaṁ samādadāti| tasmātkālātsadā pratilabhyate|
(pṛ) kecidāhuḥ-kāmadhātāveva vijñapteravijñaptirutpadyate| na rūpadhātāviti| kathamidam| (u) dhātudvaye'pyutpadyate| kasmāt| rūpadhātukadevā api dharmaṁ pravadanti| buddhaṁ saṅghañca vandante| yathā manuṣyādaya iti kathaṁ vijñaptikarmato'vijñaptirnotpadyate| kecidāhuḥ-vilīnāvyākṛtā nāstyavijñaptiriti| idamayuktam| vilīnāvyākṛtā gurutarakleśaḥ| kleśopacayo'yamanuśaya ityucyate| avilīnāvyākṛtā paraṁ nāstyavijñaptiḥ| kasmāt| cittamidamavaraṁ mṛdu sat nopacayamutpādayati| yathā puṣpaṁ tilaṁ vāsayati na tṛṇavṛkṣādi| kecidāhuḥ-brahmalokādūrdhvaṁ nāsti vijñaptikarmacittamutpādakaṁ iti| kasmāt| vitarkavicārau hi vākkarma samutpādayataḥ| na tatra sto vitarkavicārauḥ| brahmalokopabhogacittamātraṁ vākkarma samutpādayati| iti| tadayuktam| sattvāḥ karmānusāreṇa śarīramupādadate| ya ūrdhvaloka utpadyate| na sa brahmaloke vipākamupabhuñjyāt| ato jñāyate svabhūmikacittena vākkarma karotīti| yaduktaṁ bhavatā na tatra vitarkavicārau sta iti| tatpaścādvakṣyate sta iti|
(pṛ) āryā aparyavasannasaṁyojanaprahāṇā vijñaptikarma kurvanti na vā| (u) āryāḥ prakṛtito nāvadyaṁ karma kurvanti| (pṛ) śvādīnāṁ sattvānāṁ [vāg]dhvaniḥ vākkarma bhavati na vā| (u) asatyapyālāpaviśeṣe cittataḥ samutthānātkarmetyapyucyate| yadi vā vyaktalakṣaṇaṁ yadi vāhvānaṁ yadi vā veṇvādi sarvaṁ [tat] vākkarmetyucyate| idaṁ kāyikaṁ vācikaṁ karmāvaśyaṁ manovijñānādutpadyate| nānyavijñānāt| ataḥ puruṣāḥ svakāyikaṁ karma paśyanti svavācikaṁ karma śṛṇvanti ca| manovijñānasamutpannaṁ karma santatyāvicchinnaṁ sat svayaṁ paśyanti śṛṇvanti ca||
navakarmavargaḥ pañcadaśottaraśatatamaḥ|
116 daśākuśalakarmapathavargaḥ
sutre bhagavānāha-daśākuśalakarmapathā yaduta prāṇātipātādi| pañcaskandhakalāpaḥ sattva ityucyate| tadāyuṣaśchedaḥ prāṇātipāto nāma| (pṛ) yadīme pañcaskandhāḥ pratikṣaṇavināśinaḥ| kena vadho bhavati| (u) pañcaskandhāḥ pratikṣaṇavināśino'pi punaḥ punaḥ santatyā samutpadyante| tatsantatisamuccheda eva prāṇātipāto bhavati| prāṇātipātacittena ca prāṇātipātapāpaṁ labhate puruṣaḥ| (pṛ) kiṁ pratyutpannapañcaskandhānāṁ samucchedaḥ prāṇātipāto bhavati| (u) pañcaskandhasantatāvasti sattva ityākhyā| tatsantativināśaḥ prāṇātipātaḥ| na kṣaṇikeṣu sattva ityākhyāsti| (pṛ) kecidāhuḥ kaścidanucarānavalambya sattvān hanti| atha vā dṛḍhāsinābhihatya sahasā sattvān hanti| tadā tasya pāpaṁ nāstīti| kathamidam| (u) te'pi pāpaṁ labheran| kasmāt| te vadhapāpasamanvitāḥ| caturbhiḥ pratyayaiḥ khalu prāṇātipātapāpaṁ labhante| (1) sattvasattā, (2) sattvasattājñānam, (3) jighatsācittam, (4) tajjīvitoccheda iti| ebhiścaturbhirhetubhirmaṇḍitaḥ pumān kathamapāpī syāt|
adattādānamiti yadvastu yatpuruṣasambandhī tat tasmātpuruṣāccauryeṇa gṛhṇāti| tadadattādānamityucyate| atrāpi santi catvāraḥ pratyayāḥ- (1) dravyasya parasambandhitā, (2) parasambandhitājñānam| (3) cauryacittam, (4) cauryeṇa grahaṇam iti| (pṛ) kecidāhuḥ-nidhiḥ rājasambandhī| ya imaṁ gṛhṇāti| sa rājñaḥ pāpaṁ labhata iti| kathamidam| (u) bhūmadhyagatadravyasya na vicāraḥ| bhūmāvupari gataṁ dravyaṁ paraṁ rājasambandhi syāt| kasmāt| anāthapiṇḍadādaya āryā api hīdaṁ dravyaṁ gṛhṇanti| ato jñāyate nāsti pāpamiti| yaḥ svābhāvikadravyasya lābhaḥ na tat cauryam|
(pṛ) yadi sarve padārthāḥ sādhāraṇakarmabhirutpadyante| kasmāt cauryeṇa pāpaṁ labhante| (u) sādhāraṇakarmahetoḥ samutpattāvapi asti hetoḥ prābalyadaurbalyam| yat [yasya] puruṣasya karmahetubalatiśayādhiṣṭhitaṁ tat dravyaṁ tatsambandhi| (pṛ) yadi kaściccaityāt saṅghādvā kiñcit kṣetragṛhādidravyamapaharati| katarasmāt pāpaṁ labhate| (u) bhagavataḥ saṅghasya vā dravye nāsti mamatācittam| asatyapi tataḥ pāpaṁ labhate| dravyamidaṁ niyamena bhagavataḥ saṅghasya vā sambandhi| tasya caurye adattādāne vā akuśalacittaṁ samutpannamityataḥ pāpaṁ labhate|
kāmamithyācāra iti| yā [yasya] sattvasya jāyā na bhavati| tayā saha kāmacāraḥ| [tasya] kāmamithyācāraḥ| svajāyāyāmapi amārgeṇa kāmacāro'pi kāmamithyācāra ityucyate| sarvāsāṁ strīṇāṁ santi pālakāḥ yanmātṛpitṛbhrātṛgaṇasvāmiputravadhvādayaḥ| pravrajitastrīṇāṁ rājādayaḥ pālakāḥ| (pṛ) gaṇikā na [kasyacit] jāyā bhavati| tayā saha kāmacāraḥ kathaṁ na kāmamithyācāraḥ| (u) alpavayaskā hi jāyā| yathoktaṁ vinaye-alpavayaskā jāyā yāvadekena śmaśrṛṇāntaritā iti| (pṛ) yadi kācidasvāminī strī svayamāgatya prārthayate jāyā bhavāmīti| kathamidam| (u) yā vastuto'svāminī
kasyacitsattvasya purato yathādharmamāgatā, [tayā saha gamanaṁ] na kāmamithyācāraḥ| (pṛ) pravrajitasya jāyāparigraheṇa kāmamithyācārādunmoko'sti na vā| (u) nonmoko'sti| kasmāt| na hyasti sa dharmaḥ| pravrajitasya dharmaḥ sadā kāmamithyācārādviratiḥ| parastrī-[gamana]āpattito'tijaghanyaṁ pāpaṁ bhavati|
mṛṣāvāda iti| yatkāyabāṅmanobhiḥ parasattvān vañcayitvā mṛṣā pratipādayati| ayaṁ mṛṣāvādaḥ| pāpasya gurutaratvādbhagavānāha bahūnāṁ paśnasamādhiḥ mṛṣāvādaḥ| yāvadekasmin puruṣe pṛcchatyapi mṛṣāvādaḥ| kimuta bahūnām iti| yo vañcayitumabhīṣṭaḥ, tasmātpāpaṁ labhate| yadi kaścitparaṁ vadati ahamamukamīdṛśaṁ vadāmīti| tadvastuno'tattve'pi na mṛṣāvādaḥ| kiñca saṁjñāmanusṛtya mṛṣāvādaḥ| yaḥ paśyan na paśyati saṁjñām| sa pṛṣṭo vadati nādrākṣamiti| tasya nāsti mṛṣāvādapāpam| iti yathā varṇitaṁ vinaye|
(pṛ) yadi kaścidvastuviparyayāt adṛṣṭvā vadati adrākṣamiti tasya kathaṁ na mṛṣāvādaḥ| (u) sarvāṇi puṇyapāpāni cittādhīnāni utpadyante| sa puruṣo'dṛṣṭavastuni dṛṣṭasaṁjñāmutpādayatītyato nāsti pāpam| yathā [yasya] tāttvikasattve nāsti sattvasaṁjñā| asattve ca sattvasaṁjñotpannā| sa na vadhapāpaṁ labhate| (pṛ) yathā vastusati sattva utpannasattvasaṁjño vadhapāpaṁ labhate| tathā yadi dṛṣṭe dṛṣṭasaṁjñāmutpādayati| tadā na pāpaṁ syāt| natvadṛṣṭe dṛṣṭasaṁjñāmutpādayan na pāpaṁ labhata iti| (u) pāpamidaṁ sattvopādānakacittamupādāyotpadyate| ataḥ sattve satyapi sattvasaṁjñāvihīno na labhate pāpam| [tādṛśa] cittābhāvāt| asati sattve sattvasaṁjñāvān [vastutaḥ] sattvasyābhāvādapi na pāpaṁ labhate| sati sattve sattvasaṁjñāvān prāṇātipātapāpaṁ labhata eva| hetupratyayānāṁ samagratvāt| yasya dṛṣṭe vastuni adṛṣṭasaṁjñotpadyate| sa pṛṣṭo vadati nādrākṣamiti| sa saṁjñāviparyayābhāvāt na sattvān vañcayati| vastuviparyaye'pi satyamityevocyate| yasyādṛṣṭe vastuni dṛṣṭasaṁjñotpadyate| sa pṛṣṭo vadati nādrākṣamiti| sa saṁjñāviparyayāt sattvān vañcayati| vastvaviparyaye'pi mṛṣāvāda ityucyate|
paiśunyamiti| yat kaścitparavibhedayiṣayā vākkarma karoti| tatpaiśunyamityucyate| yasya nāsti sambhedabuddhiḥ| paraḥ śrutvā svayaṁ bhedayati| sa na pāpabhāgbhavati| yastu vinayakuśalabuddhayā durjanān sambhedayati| sa sambhede kṛte'pi na pāpabhāgbhavati| yaḥ saṁyojanānuśayena kaluṣitacitto na bhavati| sa vācaṁ vadannapi na pāpabhāgbhavati|
pāruṣyamiti| yat kaścitkaṭu vadati hitakarañca na bhavati parasyopāyāsamātramicchati| tatpāruṣyamityucyate| yastu karuṇācittena hitaṁ kurvan kaṭu vadati| na tasyāsti pāpam| yathā nirarthakaprayukta upāyāse pāpamasti| [cikitsārthaṁ] kasmiṁścitkāyadeśe sūcyā vedhanaṁ kaṭvapi na pāpaṁ bhavati| tathā kaṭuvacanamapi| buddhā āryā api kurvantī dam| yathā rūgṇādīnāmupadeśaḥ| yaḥ saṁyojanānuśayakaluṣitacitto na bhavati| tena kṛtaṁ kaṭuvacanaṁ na pāpamityucyate| yathā vītarāgādayaḥ| yaḥ kaluṣitacittena kaṭu vadati| sa kleśotpattikāla eva pāpaṁ labhate|
sambhinnapralāpa iti| yadanṛju asatyārthabhāṣaṇaṁ sa sambhinnapralāpaḥ| akāṇḍe satyavacanamapi sambhinnapralāpaḥ| satyamapi kāle vipattyānulomyenāhitakaratvāt sambhinnapralāpa ityucyate| satyavacane'pi kāle cāhite amūlamanarthamakramaṁ vacanaṁ sambhinnapralāpaḥ| mohādikleśavikṣiptacittatayā vacanaṁ sambhinnapralāpaḥ| kāyamanasoranārjavamapi sambhinnaṁ karma| kintu bhūyasā vākkṛtameva vyavahārataḥ sambhinnapralāpa ityucyate| anyāni trīṇi vākkarmāṇi sambhinnapralāpasaṁmiśrāṇi bhavanti na vivekabhāgīni| yadi mṛṣāvādaḥ kaṭuvacanāñcāviviktam| tadā dvidhā bhavati mṛṣāvādaḥ sambhinnapralāpa iti| yadi mṛṣāvādo'pi saṁbibhedayiṣayā akaṭuvacanaḥ| tadā tridhā bhavati mṛṣāvādaḥ paiśunyaṁ sambhinnapralāpa iti| yadi mṛṣāvādaḥ kaṭuvacanaḥ sambibhitsā ca| tadā caturdhā bhavati| yadi nāsti mṛṣāvādaḥ| kaṭuvacanamapi aviviktaṁ kevalamakāṇḍavacanamahitavacanamanarthavacanam| tadā sambhinnapralāpamātram| ayaṁ sambhinnapralāpo'pi sūkṣmo dustyajaḥ| kevalaṁ buddhā eva tadindriyaṁ samucchedayanti| ato buddhā eva bhagavadvādaprasādhane śraddheyāḥ nānye|
(pṛ) uktāḥ saptavidhāḥ karmapathāḥ| ka upayogaḥ punastrividhamānasakarmakathanena| (u) kecidvadanti-puṇyaṁ pāpamavaśyaṁ kāyavāgadhīnaṁ na cittamātrāt iti| ato vadanti cittamapi karmapathaḥ| trividhasyāsya mānasakarmaṇo balādutpadyate kāyikaṁ vācikamakuśalakarma iti| idaṁ trividhaṁ yadyapi gurutaram| mānasakarmaṇaḥ sūkṣmatvāt iti paścādvakṣyate| sarveṣāṁ leśānāmakuśalakarmotpādakatve'pi idaṁ trividhaṁ paraṁ sattvānāmupāyāsakaratvādakuśalakarmapatha ityucyate| yadi rāgo madhyamo'varo vā na sa karmapatho bhavati| rāgo'yamadhimātraḥ paramadhirajya saṁpīḍecchayā sopāyaḥ kāyikavācikakarmotpādakatvāt rāgerṣyā karmapatho bhavati| pratighamohāvapi tathā| yadi moha eva sarvakleśātmaka ucyata iti matam| tasyaiva kāyavāgbhyāṁ sattvānāmupadravotpādakatvāt traividhyamucyate|
(pṛ) kasmānmoho mithyādṛṣṭirbhavati| (u) asti [sa] mohaviśeṣaḥ| kasmāt| na hi sarvo moho'kuśalaḥ| yo moho mithyādṛṣṭipravṛttāvadhipatiḥ so'kuśalaḥ karmapathaḥ| sarvāṇyakuśalāni etattrimukhādhīnāni bhavanti| yadi [vā] kaściddhanalābhāyākuśalaṁ karma karoti tadyathā suvarṇakārṣāpaṇāya prāṇinaṁ hanti| dveṣeṇa vā [akuśalaṁ karma karoti] tadyathā amitraṁ coraṁ vā hanti| atha vā na dhanalābhāya na dveṣeṇa, api tu mohabalenaiva parāparāvijñānāt prāṇinaṁ hanti| (pṛ) catvāro durgatipratyayāḥ sūtra uktā rāgato dveṣato bhayato mohataśca durgatiṣu patantīti| idānīmatra kasmānnoktaṁ bhayato'kuśalaṁ karmotpadyata iti| (u) bhayaṁ mohasaṅgṛhītam| yaducyate bhayata iti tanmohata eva bhavati| kasmāt| na jñānī yāvadāyurvināśapratyayamapi akuśalaṁ karma karoti| idañca pūrvaṁ pratyuktameva|
yat kleśavivṛddhiḥ kāyikavācikarmotpādayati sa kālo'kuśalakarmapatha ityucyate| asya trividhasya bhūyasā akuśalotpādakatvāt| (pṛ) kasmātkarmapatha ityucyate| (u) mana eva karma| tatra caratīti karmapatha ityucyate| antimatritaye pūrvaṁ carati| ādyasaptake paścāccarati| trīṇi karmapathāḥ na karma| sapta karmāṇi karma ca panthāśca| (pṛ) kaśātāḍanasurāpānādīnyakuśalakarmāṇyuktāni| kasmāddaśaivoktāni| (u) gurutarapāpatvādimāni daśoktāni| kaśātāḍanādīni sarvāṇi tatparivārāḥ paurvāparikāḥ| na surāpānaṁ prakṛtisāvadyam| nāpi paropadravakṛta| paropadravakṛditi svīkāre'pi na surāpānaṁ tadbhavati|
(pṛ) akuśalakarmapathā ime kutra vartante| (u) sarvatra pañcagatiṣu vartante| uttarakuruṣu kevalaṁ na santi| mithyākāmacārastribhirvastubhirutthāpitaḥ kāmarāgeṇa saṁsiddhaḥ| anye tribhirvastubhirutthāpitaḥ tribhirvastubhiḥ saṁsiddhaḥ| (pṛ) āryāḥ kimakuśalaṁ karma kuvanti na vā| (u) mānasākuśalakarmotpattāvapi na kāyikavācikakarmotpādayanti| mānasakarmaṇyapi dveṣacittamātramutpādayanti na vadhacittam| (pṛ) sūtra uktam-śaikṣā anyān śapamānā āhuḥ samucchinnavṛṣaṇo bhava iti| tatkatham| (u) [anyat] kiñcitsūtramāha-arhan śapata iti| ayaṁ kṣīṇāsrava puruṣaḥ prahīṇakleśamūlaḥ cittameva notpādayati| kiṁ puna śapeta iti| śaikṣasya śāpavacanamapi tathaiva syāt| āryā akuśalakarmasu avijñaptisaṁvaraṁ labhanta| kathaṁ kuryurakuśalam| na ca te durgatau patanti| yadyakuśalamutpādayanti| pateyurapi| yadyāryā ihādhvani akuśalaṁ karma kṛtvā durgatau na patanti| atītādhvani akuśalakarmavanta iti kasmānna patanti| (u) āryāṇāṁ manasi tattvajñāne samutpanne sarve'kuśalakarmapathā mandā bhavanti yathā dagdhaṁ bījaṁ na punaḥ prarohati|
trīṇi ca viṣāṇi dvividhāni-durgatiprāpakāṇi tadaprāpakāṇīti| yāni durgatiprāpakāṇi tāni āryāṇāṁ prakṣīṇāni| karmakleśābhyāṁ hi śarīramupādīyate| āryāḥ karmayuktā api kleśavikalatvānna patanti| kiñca te ratnatrayākhyamahāsthānabalamavaṣṭabhya mahadakuśalaṁ kṣapayanti| yathā kaścidrājāśrita uttamarṇena na pīḍyate| te ca tīkṣṇaprajñāvidyā akuśalaṁ karma kṣapayanti| yathā kaścitkāye'gniśaktivivṛddhyā duṣparipācaṁ paripācayati| teṣāṁ santi bahava upāyāḥ| kadācid buddhān smṛtvā kadācitkaruṇāṁ smṛtvā kuśalakarmahetubhi [rvā] akuśalebhyo vimuktiṁ labhante| yathā coro vahvalīkairaraṇyadurgamāśritya nopalabhyate| āryā ime jñānena vimuktimārgaṁ labhante| yathā gauḥ svāminaṁ yāti| vihaga ākāśaṁ niśrayate| dīrgharātraṁ kuśaladharmāṇāmabhyāsānna durgatau patanti| yathoktaṁ sūtre-yo nityaṁ kāyena śīlaṁ cittena prajñāmabhyasyati sa narakavedanīyaṁ karmābhimukhībhūya laghu vedayate iti| yathā cāha gāthā-
carantaṁ karuṇācitte'pramāṇe'nirāvṛte|
gurukarmāṇi sarvāṇi na kiñcidupayanti ca|| iti|
āryāṇāmeṣāñcitte'kuśalaṁ karma na sthirībhavati| santaptāyasi patitaikajalabinduvat| āryāṇāṁ kuśalaṁ karma sudūragāmi khadira vṛkṣamūlavat| āryāśceme bahukuśalā alpākuśalāḥ| alpamakuśalaṁ bahukuśaleṣu vartamānaṁ na balavat yathā gaṅgāyāṁ kṣiptamekapalalavaṇaṁ na vikārayati tadrasam| āryāste puṇyaśraddhādinā dhanikāḥ| yathā daridra ekakarṣāpaṇāya pāpaṁ svīkaroti| na [tathā]dhanikaḥ śatasahasrebhyo'pi pāpaṁ prāpnoti| āryamārgapraveśābdahumatā bhavanti| yathāryāḥ satyapi pāpe na narakaṁ praviśanti| yathā vyāghraśārdūlajāśvavarāhānāṁ(ṇāṁ) saha vivadamānānāṁ baliṣṭho jayaṁ labhate| āryāṇāmeṣāṁ cittāmāryamārgoṣitam| durgatikapāpāni na punarupāyāsayanti| yathā rājādhyuṣita ekāntagṛhe nānye praviśanti| āryāḥ svavihṛtisthānavihāriṇaḥ| na [teṣu] durgatikapāpakarmāṇyavakāśaṁ labhante| tadyathā gṛdhro vā kaṅka iti dṛṣṭāntaḥ| kiñcāryāścatusmṛtyupasthāneṣu cittaṁ pratibadhnanti| ato durgatikakarmāṇi nāvakāśaṁ labhante| śākhāniveśitavṛttaghaṭavat| dvividhasaṁyojanasamanvāgamāddhi durgatau patito yathākarma vipākaṁ vedayate| āryāstu eka [saṁyojana] prahāṇānna durgatau patanti| te sadā kuśalakarmavipākaṁ samādadata ityato durgatikakarmāṇi nāvakāśaṁ labhante| yathā pūrvaṁ ṣaṭkarmavarge pratipāditaṁ naraka[vedanīyaṁ] karmalakṣaṇam| [tādṛśa] kāraṇābhāvādāryā na durgatau patanti||
daśākuśalakarmapathavargaḥ ṣoḍaśottaraśatatamaḥ|
117 daśakuśalakarmapathavargaḥ
daśakuśalakarmapathā yaduta prāṇātipātaviratiḥ yāvatsamyakdṛṣṭiḥ| ime daśaśīlasaṁvarasaṅgṛhītā aikakālikāḥ| dhyānamarūpasaṁvarasaṅgṛhītamapi aikakālikam| viratirnāma karmapathaḥ| sā'vijñaptireva| (pṛ) vandanādīni puṇyāni anye karmapathāḥ santi| kasmādviratimātraṁ karmapatha ityucyate| (u) viratiprādhānyāt| imāni daśa karmāṇi dānādibhya utkṛṣṭāni| kasmāt| dānādinā labdhaḥ puṇyavipāko na śīladhāraṇasya [tulā] marhati| yathā daśavārṣikaḥ pumān prāṇātipātaviratipratyayamāyurvardhayati| daśākuśalakarmaṇāṁ pāpatvāt tadviratiḥ prakṛtitaḥ puṇyam| antimāni trīṇi kuśalakarmāṇi kuśalakarmāṇāṁ mūlam| tasmāddānādīni kuśalāni karmapathasaṅgṛhītāni| asmin karmapathe'sti paurvāparyeṇopanidhyoktakaśātāḍanādiviratiḥ| ataḥ sarvāṇi kuśalāni atra saṅgṛhītāni||
daśakuśalakarmapathavargaḥ saptadaśottaraśatatamaḥ|
118 ādīnavavargaḥ
(pṛ) akuśalakarmaṇāṁ kimādīnavam| (u) akuśalakarmabhirnarakādiduḥkhaṁ vedayate| yathoktaṁ sūtre-prāṇātipātapratyayaṁ narake patati| yadi manuṣyeṣūtpadyate| alpāyu rvindate| yāvadevaṁ mithyādṛṣṭiḥ| akuśakarmapratyayaṁ ciraṁ duḥkhamanubhavati| yathā'vīcinarake'pramāṇavarṣāṇyativāhayan nāyuḥ kṣapayati iti| sattvānāṁ vidyamānāḥ sarvā akuśalaparābhavahānipīḍā akuśalaiḥ [karmabhi]reva bhavanti| adṛṣṭākuśalakarmaṇāṁ mahopakāro'sti| yathā sainikavyādhādayo nānena karmaṇā bahumānaṁ labhante| coravadhapratyayaṁ dhanabhānaṁ labhata iti yat bhavata āśayaḥ| tadidaṁ pūrvameva trikarmavarge pratyuktam| akuśalacārī garhānirbhatsanādīni duḥkhopāyāsāṅgāni vindate| pareṣāmaniṣṭaprāpakaṁ krūramityata ebhyo'kuśalakarmabhyo viramitavyam| uktañca sūtre-prāṇātipātasya pañcāvadyāniḥ-(1) janānāmaśraddheyatā, (2) duryaśaḥprāptiḥ, (3) kuśalādviprakṛṣyākuśalapratyāsattiḥ, (4) maraṇakāle cittavipratisāraḥ, (5) ante durgatipatanam iti| prāṇātipātapratyayamalpasukhaṁ bahudduḥkhaṁ bhavati| akuśalakarmācaraṇaṁ puruṣacittaṁ saṁkleśayati| adhvanyadhvani samupacitasamudayaściraṁ duścikitso bhavati| akuśalacārī tamasastamaḥ praviṣṭaḥ pravṛttimārgatritayānna niryāṇaṁ labhate | akuśalacārī manuṣyadehopādānaṁ vṛthākaroti| yathoṣadhinicitāt himagirerviṣatṛṇasya samāhartā'timūḍho bhavati| evaṁ daśakuśalakarmapathairmanuṣyadehaṁ labhate| kuśalamanācaran kevalaṁ mahatīṁ hānimeva karoti| kiṁ punarakuśalakarmasamādāne| kiñcākuśalacārī svakāyaṁ kāmayannapi na vastutaḥ svātmānaṁ kāmayate| svātmānaṁ rakṣannapi nātmānaṁ rakṣati| ātmapīḍākarakarmapratyayatvāt| puruṣo'yaṁ kāyasaṅgataḥ tadyathā'mitracoreṇa [saṅgataḥ] svātmana eva duḥkhakārakatvāt| yo'kuśalamācarati| sa svayameva tatkāyaṁ corayati| kiṁ punaḥ paraḥ| akuśalakarmacaryā yadyapīdānīṁ nābhivyajyate vipāke tu adhyavasīyate| tasmādalpīyasyapi aśraddhā na kartavyā| yathā'lpīyo'pi viṣaṁ puruṣaṁ hanti| yathā vā ṛṇamalpamapi krameṇa vṛddhyā vardhate| parasya kṛtaṁ pāpaṁ paraḥ sadā na vismarati| ataḥ kṛtaṁ ciraviprakṛṣṭamapi na śraddhātavyam| akuśalacārī na sukhe ramate| akuśalācaraṇāddevamanuṣyasukhādbhraśyati| asukharato mūḍhaḥ śreṣṭhaḥ| akuśalacāriṇo duḥkhaṁ gāḍhaśocanīyaṁ bhavati| vipratisārādiduḥkhaṁ pratyakṣaṁ vedayate| ante tu durgatiduḥkhaṁ vedayate| akuśalakarmaphalāt vihāyasā gatvā samudre nimajyāpi na vimuktisthānaṁ labhate| yathā suvarṇatomaro buddhamanvadhāvat| sarvamakuśalaṁ mohotthitam| ato vidvān nānusmaret| uktañca sūtre-pramādaḥ śatruvatkuśaladharmān hanti iti| ato nānusmaret| kiñcākuśalaṁ karma buddhabodhisattvairarhadbhirāryaiḥ pañcabhijñairmaharṣibhiḥ puṇyapāpavedibhiravigītaṁ na bhavati| ato na kurvīta| paśyāmaḥ khalu pratyakṣamakuśalacittavaipulya eva bhāvavyāmohavikṣepopāyāsādhiduḥkhairvikṛtamukhavarṇaḥ pumānaprīto dṛśyata iti| kiṁ punaḥ kāyikavācikakarmotpādane| ebhiḥ pratyayairjñāyate akuśalānāmapramāṇānyavadyāni santīti||
ādīnavargo'ṣṭādaśottaraśatatamaḥ|
119 trikarmagauravalāghavavargaḥ
triṣu karmasu kiṁ gurutaraṁ-kiṁ kāyikaṁ karma, vācikaṁ karma kiṁ vā mānasaṁ karma| (pṛ) kecidāhuḥ-kāyikaṁ vācikañca karma gurutaram| na mānasaṁ karmeti| kasmāt| kāyikavācikakarmaṇorniyamena satyatvāt| yathā pañcānantaryāṇi kāyaṁ vācañcopādāya kriyante| kāyo vāk ca karma niṣpādayati| yathā kaścidimaṁ sattvaṁ hanmīti cittamutpādya kāyavāgbhyāṁ tatkarma sādhayati| na mānasakarmamātreṇa prāṇivadhapāpaṁ vindate| nāpi cittotpādamātreṇa caityanirmāṇabrāhmapuṇyaṁ vindate| kāyavacasyasati mānasikakarmamātrasya na vipāko'sti| yathā kaściccittamutpādayati dānaṁ dāsyāmīti| na tu prayacchati| na tasyāsti dānapuṇyam| nāpi praṇidhānamātreṇa vastu pariniṣpadyate| yathā kaścitsaṅghasya mahādānaṁ karomīti praṇidadhāti| na tu dadāti| tasya nāsti saṅghadānapuṇyam| mānasaṁ karma mahattaramiti cet [tadā] dānapuṇyaṁ labheta| tathā ca karmavipākaḥ vyāmohaḥ syāt| vinaye ca nāsti mānasyāpattiḥ| yadi mānasaṁ karma mahattaram| kasmānnāstyāpattiḥ| yadi cittamutpādayituḥ puṇyaṁ labhyata iti| tadā puṇyaṁ sulabhaṁ syāt| ācaritā kasmāt sulabhamidaṁ karma tyaktvā durācaraṇaṁ dānādikarma kuryāt| tathā cedakṣīṇapuṇyaḥ syāt| yathā kaścid vṛthā cittamātramutpādayati| nātyantaṁ vyāpriyate| [tadā] kasya kṣayaḥ| dhanaṁ parimitamityataḥ puṇya[mapi] kṣīyate| na cittotpādamātraṁ parasyopakaroti| apakaroti vā| yathā tarṣito bubhukṣitaḥ sattvaḥ pānamāhāramabhilaṣati| na mānasakarmaṇā vāryate| laukikānāṁ hānilābhāvatimātrau| cittaṁ laghu calaṁ durdamamityato'kuśalākaraṇaṁ na kiñcit| tadā gurvī hāniṁ vinderan| ye puṇyacikīrṣayā kuśalacittamutpādayanti| te mahālābhamevāpnuyuḥ| idantu atyantaṁ duṣṭam| yadi mānasaṁ karma mahattaram, prāṇātipātacikīrṣācittamutpādayan narake patet| evaṁ ciropacitenāpi śīlādinā kimupakṛtaṁ syāt| śīlādikuśalācārāṇāṁ guṇā avyavasthitā bhaveyuḥ| kasmāt| ekacittotpādamātreṇa pāpalābhāt| uktañca sūtre-kāyikaṁ vācikaṁ karma audārikam| ataḥ pūrvaṁ prajahyāt| audārikakleśaprahāṇāccittaṁ samādhīyata iti| yo'brahmacaryacittamutpādayati| tasya maithunaṁ kṛtamiti śīlaṁ vipadyeta| yaścittotpādaḥ na tanmaithunam| etanmaithunacittavyatiriktaḥ ko dharmo maithunamityucyate| utpadyamānaṁ vijñaptikarma sarvaṁ kāyavacasā bhavati na mānasakarmaṇā| yathā parapuruṣanindā avaśyaṁ vākkarmādhīnā mṛṣāvādapāpaṁ gamayati| yatpūrvamuktaṁ caturbhiḥ pratyayaiḥ prāṇātipātapāpaṁ labhate yaduta sattvasattā, sattvasattājñānaṁ, jighatsācittaṁ tajjīvitoccheda iti caturbhirvastubhiḥ pāpaṁ sidhyati| [ato] jñātavyaṁ na mānasaṁ karma gurutaramiti| yathā cāha bhagavān- yo bālaka ājanma karuṇāmabhyasyati| sa kimakuśalaṁ karmotpādayituṁ śankoti akuśalaṁ karma cetayate vā iti| ato jñāyate kāyikaṁ karmaivotpādayati na mānasaṁ karma iti|
atrocyate| yat bhavānāha-kāyikaṁ vācikaṁ karmaiva gurutaraṁ na mānasam iti| tadayuktam| kasmāt| sūtre bhagavānāha-
cittaṁ dharmasya vai mūlaṁ cittaṁ prabhuśca kiṅkaraḥ|
śubhāśubhaṁ tatsmarati vacanaṁ caraṇañca tat|| iti|
ato jñāyate mānasaṁ karmaiva gurutaramiti| manoviśiṣṭatvena kāyikavācikakarmaṇo rviśeṣo'sti| yathā uttamaṁ madhyamamadhamamityādi| vinā cittaṁ nāsti kāyikaṁ vācikaṁ karma| sūtre vacanācca vijñaptikarma kṛtvā niyamena vipākaṁ vedayate| āha ca-saptaviśuddhipuṇyānāṁ trividhamānasakarmamātramupayojayati| imāni saptaviśuddhipuṇyāni puṇyasampatsūttamāni bhavanti| karuṇā ca mānasaṁ karma| sūtramāha-karuṇācittaṁ vipākaprāpakamiti| yathāha sūtram-purā'haṁ saptavarṣāṇi karuṇāsamudācaraṇānneemaṁ lokaṁ saptamahākalpān pratinivartāmīti| ato jñāyate mānasaṁ karmeva gurutaramiti| tadeva sarvān lokān vyāptuṁ śaknoti| mānasaṁ karma gurutaram| yathā mānasakarmavipākādaśītimahākalpahasrāṇyāyurbhavati| mānasakarmaṇaḥ śakti kāyikaṁ vācikaṁ karmātiśete| yathā kuśalacārī āyuṣo'nte mithyādṛṣṭimutpādayan narake patati| akuśalacārī maraṇakāle samyagdṛṣṭimutpādayan deveṣūtpadyate| [tato] jñātavyaṁ mānasaṁ karma mahattaramiti| uktañca sūtre-pāpeṣu mithyādṛṣṭirgurutareti| āha-yo lokottarāṁ samyagdṛṣṭimutpādayati sa varṣaśatasahasyāṇi saṁsāre saṁsarannapi na durgatau patati iti| mānasakarmaṇo balaṁ kāyikaṁ vācikaṁ karmātiśete| yathoktamupālisūtre-tīrthiko maharṣiḥ [āgatya vadet] ekena manodaṇḍena nālandaṁ bhasmīkaromīti iti| yathā daṇḍakāraṇyāni ṛṣiṇāṁ manodaṇḍena [bhasmī-] kṛtāni iti| mānasaṁ karmaiva vipākaprāpakam| yathoktaṁ sūtre-yo'yamatra mṛtaḥ sa eva narakaṁ praviśati| sa eva deveṣūtpadyate hastamukteṣuvat iti| yathā mānasakarmaṇopacittairmaladharmairyāvadavaivartikanarakaṁ praviśati| [tathā] upacitaiḥ kuśaladharmairyāvannirvāṇam| caitasikasya savipākatvādeva kāyikaṁ vācikaṁ vipacyate| abhāve karmaṇo vipākābhāvāt| na vinā mānasaṁ karma kāyavākkarmaṇorvipāko'sti| yanmanasā kāyaṁ vācañca niśritya kuśalamakuśalaṁ vā carati tatkāyikaṁ vācikaṁ karmetyucyate| vināpi kāyikavācikakarmaṇanasakarmaṇo vipāko'sti| na tu vinā mānasaṁ karma kāyikasya vācikasya vā vipākaḥ| ato jñāyate mānasaṁ karma gurutaraṁ na kāyikaṁ vācikam| iti|
yadbhavatoktaṁ kāyikavācikakarmaṇorniyamena satyatvāt yathā pañcānantaryāṇi kāyaṁ vāca[ñcopādāya] kriyanta ityato gurutarāṇīti| tanna yujyate| yasmāt cetanā gurvī vastu ca guru tasmātkarma guru| na kāyavacasī guruṇī iti| cittanaiyatyātkarma niyamena satyam| yathā cittabalamātreṇa saddharmapadaṁ praviśati tathā cittabalenaiva cānantaryapāpaṁ sampādayati| asati citte mātāpitṛvadho'pi nānantaryam| ato jñāyate kāyavacasī na balavatīti|
uktaṁ bhavatā kāye vāk ca karma vastu niṣpādayatīti| tanna yuktam| karmasamāpanaṁ niṣpattiḥ| parasyāyurapaharan prāṇātipātapāpaṁ labhate| na kāyikavācikakarmotpattikāle| karmasamāpane cittabalamavaśyamapekṣate| na kāyavacasī| yaduktaṁ bhavatā-vṛthācittotpādamātreṇa nāsti vipāka iti| tadayuktam| yathoktaṁ sūtre-dṛḍhacittamutpādya tadaiva deveṣūtpadyate narake vā'dhaḥ patati iti| kathamāha mānasakarmaṇo na vipāko'stīti| yaduktaṁ bhavatā-nāpi praṇidhānamātreṇa vastu sādhayatīti| tadapyayuktam| kasyacidutpannaṁ gabhīraṁ kuśalacittaṁ mahāsaṅgha[dāna] puṇyamapyatiśete| yadāha bhavān-nāsti mānasyāpattiriti| tadayuktam| yadā'kuśalacittamutpādayati tadaiva pāpaṁ labhate| yathāha bhagavān-santi vividhāni pāpāni kāyikavācikamānasapāpānīti| ato jñāyate'kuśalacittotpādamātrama pāpamiti na labhyate| asaṁyojanamātraṁ śīlam, durdharatvāt| audārikaṁ pāpaṁ śīladhāraṇena vārayati| sūkṣmaṁ pāpaṁ samādhyādinā pariharati|
yaduktaṁ bhavatā puṇyaṁ pāpañca sulabhaṁ syāditi| tadayuktam| cittabalasya tanutvāt janāḥ sulabhaṁ tyaktvā durlabhaṁ kurvanti| yathā karuṇācittādi, tatpuṇyamatimātrabahulam| na tu dānaṁ [tathā]| sattvā avarajñānabalāḥ karuṇādi mānasaṁ karma carituṁ na samarthā ityato dānādi kurvanti| prakīrṇakusamagandhādiṣu pūjopakaraṇeṣu viśuddhacittasya durlabhatvāt| yaduktamakṣīṇapuṇyaḥ syāditi| tatpratibrūmaḥ| sa yadi bodhibalayuktaḥ tadā akṣīṇaṁ kuśaladharmaṁ labhetaiva| yaduktaṁ mānasaṁ karma na kasyacidupakaroti apakaroti vā iti| tanna yujyate| kāyikavācikarmāṇi mānasakarmaṇā''hṛtānīti na pradhānāni bhavanti| yadbalādutpadyate tat [tataḥ] pradhānam| sarva upakārāḥ karuṇācittavihārādhīnā bhavanti| kasmāt| karuṇāvihārabalātsamīraṇavṛṣṭayoḥ ṛtumanuvartamānayorapi bījaśatāni pacyante| yathā kalpādau taṇḍulāni svayamutpadyante puruṣāṇāṁ daśavarṣāyuḥkāle prāpte tatsarvaṁ nābhūta| kathamāha-karuṇācittamanupakārakamiti| karuṇāvihārī sarvāṇyakuśalamūlāni kṣapayati| akuśalakarmādhīnā hi sarva upadravāḥ| kathamāha-karuṇāvihāro mahopakāraka iti| yadi sarve sattvāḥ karuṇācitte virahanti| tadā sarve susthāna utpadyeran| na hi sarve prakṛtitaḥ puṇyaprayogamabhilaṣanti| ato jñāyate karuṇāpuṇyaṁ paramagabhīragahanamiti| kadācitkaruṇādānābhyāṁ sattvānupakurvanti| kadācitkaruṇāmātreṇa| karuṇāvihāriṇaḥ sattvā yadi kāyaṁ spṛśanti| yadi vā tacchāyāyāṁ nipatanti| sarvathā nivṛtiṁ labhante| jñātavyaṁ karuṇāpuṇyaṁ dānādibhya uttamamiti|
yaduktaṁ bhavatā-hānilābhāvatimātrāviti| tatpratyuktapūrvaṁ yanmanobalena sattvānupakaroti apakaroti ceti| ato jñāyate mānasaṁ karma gurutaramiti| yaduktaṁ ciropacitenāpi śīlādīnā na kiñcidupakṛtamiti| tadapyayuktam| kasmāt| manoviśuddhayā hi śīlaviśuddhiḥ| yadi mano na viśuddham| śīlamapi na viśuddhyati| yathedaṁ saptābrahmacaryasūtra uktam| viśuddhaśīlaśca mahāvipākaṁ pratilabhate| yathāha sūtrama-śīlavrataḥ prāṇihitaṁ mano'nuyāyi bhavati| yaduta śīlaviśuddhyā iti| śīlaviśuddhau ca cittaṁ praśāmyati| nānyadharme [sati]| yaduktaṁ kāyikaṁ vācikaṁ karmādaurikam| ataḥ pūrvaṁ prajahātīti| tadayuktam| sūkṣmakuśalena mahāvipākaṁ labhate| yathā dhyānasamāpattau cetanā| yaduktaṁ yadyabrahmacaryacittamutpādayati tadā śīlaṁ vipadyeteti| tadayuktam| yasya mānasaṁ karmāviśuddham, tasya śīlamapi aviśuddham| puṇyapāpayorbhede labdhe saṁyojanaśīladharmayorbhedaḥ| yaduktaṁ tvayā-utpadyamānaṁ vijñaptikarma kāyavāgbhyāṁ bhavatīti| tat sāmānyataḥ pratyuktaṁ yaduta kāyikavācikakarmadharmabhede mānasakarmadharmabhedaḥ| kāyikaṁ vācikaṁ karma avaśyaṁ vijñāpayitrā sidhyati| yathā caturbhiḥ pratyayaiḥ siddhaṁ prāṇātipātapāpaṁ na mānasakarma vinā bhavati| laukikāḥ satvā vadanti kāyikaṁ vācikaṁ karmākuśalaṁ na tathā mānasamiti| mānasaṁ karma ca na janeṣūpaprayujyate nāpyupalabhyate'stīti| pūrvañcoktaṁ puṇyapāpayorlakṣaṇam| tallakṣaṇatvānmānasaṁ karmaiva gurutaraṁ na kāyikaṁ vācikaṁ vā||
trikarmagauravalāghavavarga ekonaviṁśatyuttaraśatatamaḥ|
120 karmahetuprakāśanavargaḥ
śāstramāha-saṁkṣipyoktāni karmāṇi| karmedaṁ kāyopādānasya kāraṇam| kāyo duḥkhasvabhāvaḥ| atastaṁ nirodhayet| etatkāyaniroddhukāmena tatkarma prahātavyam| hetunirodhe phalasyāpi nirodhāt| yathā bimbamupādāya pratibimbam| bimbanirodhe pratibimbaṁ nirudhyate| ato duḥkhanirodhakāminā taddhetukarmaprahāṇāya vīryamārabdhavyam|
(pṛ) karmataḥ kāya utpadyata itīdaṁ pratipādayitavyam| kasmāt| kecidāhuḥ-kāyaḥ prakṛtita utpadyata iti| kecidāhuḥ-maheśvarādutpadyata iti| kecidāhuḥ-mahāpuruṣātsambhūta iti| anye kecidāhuḥ-svabhāvaja iti| ato vaktavyaṁ kāraṇaṁ kathaṁ jñāyate karmata utpadyata iti| (u) idaṁ vividhaiḥ kāraṇairdūṣitam| jñātavyaṁ karmataḥ kāyamupādatta iti| padārthā nānāviprakīrṇajātaya iti jñātavyaṁ heturapi bhidyata iti| yathā paśyāmaḥ alakasandukakodravādīnāṁ bhedaḥ tadbījamasamaṁ jñāpayati iti| maheśvarādīnāṁ bhedābhāvāt na heturiti jñātavyam| karmaṇastu apramāṇavibhaktatvāt nānākāyā upādīyante| kiñca sajjanāḥ śraddhadhante yat karmopādāya kāya upādīyata iti| kasmāt| te hi sadācaranti dānaśīlakṣāntyādikuśaladharmān| viramyante ca prāṇātipātādyakuśaladharmebhyaḥ| ato jñāyate karmataḥ śarīramupādīyata iti| yadi karmopādāya śarīramupādīyate tadā tat nivartanīyam| tattvajñānalābhānmithyājñānaṁ prahīyate| mithyājñānaprahāṇātkāmakrodhādayaḥ kleśāḥ prahīyante| kleśānāṁ prahāṇādūrdhvajanmotpādakaṁ karmāpi prahīyate| tadā tvayaṁ kāyo nivartyate| īśvarādīnāṁ kāraṇatve tu na nivartayituṁ śakyate| īśvarādīnāmaprahātavyatvāt| ato jñāyate karmataḥ śarīramupādīyata iti| pratyakṣaṁ praśyāmaḥ khalu hetusadṛśaṁ phalam| yathā krodravātkodrava utpadyate śāleśca śāliḥ| evamakuśalakarmato'niṣṭavipāko labhyate| kuśalakarmata iṣṭavipākaḥ| īśvarādīṣu tu nedṛśamasti| ataḥ karma kāyasya mūlam| neśvarādayaḥ|
paśyāmaḥ khalu pratyakṣaṁ padārthāḥ karmasambhūtā iti| akuśalakarmaṇā hi tāḍananigrahabandhanakaśādhātādiduḥkhānyanubhavanti| kuśalakarmapratyayañca yaśolābhasatkārādisukhānyanubhavanti| manojñapriyavādī manojñapriyavipākaṁ vindate| ato jñāyate karmataḥ śarīramupādīyate na maheśvarādibhya iti| laukikāḥ svayaṁ jānanti padārthāḥ karmahetasambhūtā iti| ata eva kṛṣyādikarma kurvanti| dānaśīlakṣāntyādipuṇyakarmāṇi ca kurvanti| nānta[rgṛha]mupaviśanti īśvarādibhya īpsitamākāṁkṣamāṇāḥ| ato jñāyate karmato vipāko labhyata iti| janā īśvarādīn kāraṇaṁ vadanto'pi karmāṇi niśrayante yaduta svadehaṁ khedayanta upavāsādīn svīkurvanti ca| ato jñāyate karmahetukamiti| yadadṛṣṭaṁ vastu tatra paraśāsanamanusaret yadāryāṇāmācaritam| sarve cāryāḥ śīlādikuśaladharmān niśrayante yato jānanti karmahetorloko'stīti| yadi śīlādivirataḥ na [sa] āryo bhavati| na kaścidāryaḥ śāsanapratidvandvikarmako bhavati| ato jñāyate karmaṇaḥ śarīramupādīyata iti| kiñca śīlādi karmaṇāmācaraṇādṛdhyabhijñānirmitādīni sādhayanti| ato jñāyate karmahetuka iti| narakādidurgatiṣu dveṣapradāśādayo bahulāḥ| ato jñāyate dveṣapradāśādinā durgatayo bhavantīti| yathā upari vṛkṣe phalaṁ dṛṣṭvā jānanti vṛkṣastaddheturiti| ato jñāyate karma dehasya mūlamiti| durgatau mohādayaḥ prabalā iti jñātavyaṁ kleśāḥ durgatikāraṇam| sarveṣāmakuśalānāṁ mohādhīnatvāt iti| durgatiṣūtpannā bahavaḥ, sugatiṣūtpannā alpāḥ| cakṣuṣā paśyāmaḥ khalu vadhādyakuśalacāriṇo bahavaḥ| kuśalacāriṇo'lpā iti| ato jñāyate hiṁsādivṛttirdurgatikāraṇamiti| vadhādi sajjanā vigarhya na kurvanti| yadi jānanti nāśubhaphalānīti kasmāt nirākurvanti| sajjānānāṁ citte yadyakuśalamutpadyate tadaiva prayatnena nigṛhyate| akuśalavipākabhīrutvāt| [ato] jñātavyaṁ vadhādayo'vaśyamakuśalavipākā iti| tathā nocet yatheṣṭaṁ kuryaḥ idameva paramaṁ sukhamiti| tadā hatvā sattvānāṁ bhojanaṁ paradravyāpahāraḥ yadi vā parastrīgamanaṁ imānyapi sukhāni bhaveyuḥ| āgāmiduḥkhabhīrutvāt tāni dūrataḥ pariharanti| ato jñāyate karmataḥ kāyo bhavatīti| samyak jñānabhāvanayā sāsravaṁ karma kṣīyate| na tadā kāya upādīyate| ato jñāyate karma tasya mūlamiti| arhato yadyapi sāsravakarmāṇi santi| samyak jñānabhāvanayā tu [tāni] nopacinoti| ato jñāyate karma kāyasya heturiti| kāyahetunirodhātkāyo'pi nirudhyate| catussatyajñānāt satyāśrayāḥ kleśā na kadāpi punarudbhavanti| anudbhavānna bhavati kāyavān| vidvānevaṁ cintayan catussatyāni jijñāsati| ato jñāyate karma kāyasya heturiti| pratyaye vikale ca na kāyamupādatte| yathā śuṣkabhūmau bīje ca dagdhe na sarvo'ṅkuraḥ prarohati| evaṁ vijñānasthitikṣetre tṛṣṇāsnehānabhiṣyandite karmabīje ca tattvajñānadagdhe nordhvadehāṅkuraḥ prarohati| vidvānetadvastu prajñāya vijñānasthitikṣetraṁ śoṣayituṁ karma bījaṁ dagdhuñca vīryamadhiṣṭhāya prayatate| ato jñāyate karma kāyopādānasya pratyaya iti||
karmahetuprakāśanavargo viṁśatyuttaraśatatamaḥ|
karmādhikāraḥ samāptaḥ
121 samudayasatyaskandhe kleśādhikāre
ādyakleśalakṣaṇavargaḥ
śāstramāha-uktāni karmāṇi| kleśā idānīṁ vakṣyante| malinacittasamudācāraḥ kleśa ityucyate| (pṛ) kiṁ malamucyate| (u) yat saṁsārasantānasya pravartakaṁ tanmalinacittamityucyate| tanmalinacittaprabhedā eva rāgadveṣamohādayaḥ| idaṁ malinacittaṁ kleśa ityucyate| pāpadharma ityapi, parihāṇidharmaḥ tirobhāvadharma paritapanadharma anupatanadharma ityādināmnāpyucyate| etanmalinacittābhyāsopacayo'nuśaya ityucyate| na tu malinacitta utpannamātre'nuśayaḥ| kleśā nāma rāgadveṣamohavicikitsāmānapañcadṛṣṭayaḥ| tatprabhedā aṣṭanavatiranuśayāḥ|
rāgaḥ prītisukhākhyastrividhaḥ| vibhavaprītisukhamapi rāga ityucyate| yathoktaṁ sūtre-kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā iti| vibhavo nāma prahāṇaṁ nirodhaḥ| sattvā duḥkhābhihatā skandhakāyaṁ parijihīrṣavo vibhavaṁ sukhaṁ manyante|
(pṛ) prītisukhaṁ vedanālakṣaṇaṁ na nandirāgaḥ| yathoktaṁ sūtre-aihikaṁ saumanasyamāmuṣmikaṁ saumanasyaṁ ihalaukikasukhavedanā āmuṣmikasukhavedanā ityarthamabhidadhāti iti| kiñcāha-aihikaṁ daurmanasyamāmuṣmikaṁ daurmanasyaṁ ihalaukikaduḥkhavedanā āmuṣmikaduḥkhavedanā ityarthamabhidadhāti| yathoktaṁ devatāpraśne-kiṁ nandati putraiḥ putravān| bhagavānāha-śocati putraiḥ putravān ityādi|
atrocyate| rāgo nandyaṅgam| yathoktaṁ sūtre-vedanāpratyayā tṛṣṇā| sukhavedanāyāṁ rāgo'nuśayaḥ| kabalīkārāhāre'sti nandirasti rāgaḥ| nandikṣayādrāgakṣaya iti| ato jñātavyaṁ rāgaḥ prītyaṅgamiti| idaṁ tvanavadyam| kena tat jñāyate| yathoktaṁ sūtre-samudayasatyaṁ yaduta tarṣaṇaṁ iti| kasyābhidhānaṁ tarṣaṇam| yat punarbhavalipsā| kiṁlakṣaṇamidaṁ tarṣaṇam| yat rāgaṁ niśritya vividhalipsā| (pṛ) yadyucyate punarbhavalipsā tarṣaṇalakṣaṇamiti| kasmātpunarucyate rāgaṁ niśritya vividhalipseti| (u) asti punastarṣaṇalakṣaṇam| vividhalipseti viśiṣṭalakṣaṇavacanam| vītarāgasyāpyasti vividhalipsātarṣaṇaṁ yaduta salilādilipsā| neyaṁ samudayasatyasaṅgṛhītam| yadrāgamupadāya punarbhavalipsā, tattarṣaṇaṁ samudayasatyasaṅgṛhītam|
(pṛ) yadi tarṣaṇamapi nandiḥ, rāgo'pi nandiḥ kasmāducyate rāgaṁ niśrityeti| (u) ādyotpannaṁ tarṣaṇam| vivṛddho rāgaḥ| atastaṁ niśrityetyucyate| yathoktaṁ sūtre-nandisambandho loka iti| ato nandireva rāgaḥ| uktañca sūtre-nirodhaṁ varjayitvā rāgo daurmanasyañca sarve'kuśalā dharmā iti| tatra rāga eva nandiḥ| daurmanasyaṁ dveṣaḥ| yathocyate dveṣo daurmanasyamiti tadā jñāyate nandiḥ rāga ityupyucyata iti| ato'ṣṭādaśamanaupavicāreṣu na kleśā ucyante kevalaṁ vedanā ucyante| ato jñāyate nandyaṅgaṁ rāga iti| pṛthagjanā vītarāgā na vedayante sukham| vītadveṣāśca na duḥkhaṁ vedayante| vītamohā nāduḥkhamasukhaṁ vedayante| kena tat jñāyate| tṛtīyavedanāyāmucyate pṛthagjanā asyā vedanāyā na jānanti samudayaṁ, na jānanti nirodhaṁ, na jānanti āsvādaṁ, na jānanti ādīnavaṁ na jānanti nissaraṇam| ato'duḥkhāsukhavedanāyāmavidyānuśayo'nuśete| ime pṛthagjanāḥ sadā pañcadharmān tān na jānantītyato'duḥkhāsukhavedanāyāṁ sadā'vidyānuśayaṁ rvanti| yo'vidyānuśayaḥ tadvedanopavicārasvabhāvājñānam| evaṁ pṛthagjanānāṁ sukhaduḥkhamanaupavicārāveva rāgapratighau| yadādāvāgatya citte vartate [sā] vedanetyucyate| tadeva cittamadhimātraṁ kleśa ityucyate|
samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaṁ ekaviṁśatyuttaraśatatamaḥ|
122 rāgalakṣaṇavargaḥ
śāstramāha-navasaṁyojaneṣu rāgo'yamātridhātupratipratisaṁyuktastṛṣṇetyucyate| saptānuśayānāmaṅgaṁ dvidhā bhavati-kāmarāgo bhavarāga iti| kasmāt| kecidūrdhvadhātudvaye vimuktisaṁjñāmutpādayanti| ato bhagavānāha-sthānamidaṁ bhava iti| bhavo nāma janma| asati rāge na janma bhavati ityataḥ pṛthagucyate bhavarāga iti| na tu kāmarāgamātram| kecidāhuḥ-kāmarāgamātraṁ kleśaḥ| kṣīṇakāmarāgo vimukto nāma iti| ato bhagavānāha-ārūpyadhyāne'pyasti bhavarāga iti| pradarśayati ca bhagavān tatra[ā'pi] bhavaḥ sūkṣmaḥ pravartata iti| ataḥ pṛthagucyate'yaṁ rāgaḥ| daśākuśalakarmapatheṣu caturṣu bandhaneṣu ca kāmarāga ityākhyā bhavati| kāmarāgasya paradravyalipyetyākhyā| pañcanīvaraṇānāṁ pañcāvarabhāgīyasaṁyojanānāñca kāmakāmanetyākhyā bhavati| [tatra]kāmakāmanā nāma pañcakāma [guṇā]nāṁ kāmakāmanā| trayāṇāmakuśalamūlānāmakuśalamūlarāga ityākhyā| akuśalamūlarāgo nāma akuśalamūlānāmupacayanam| ayaṁ rāgo yadyadhamācaraṇaḥ tadā akuśalarāga ityākhyā| yathā paradravyāpaharaṇaṁ, yāvaccaityasaṅghadravyādānam| yadyamṛtasattvasya māṁsabubhukṣā, yadi vā mātṛbhaginīsvasrācāryapatnīḥ pravrajitapatnīṁ svapatnīṁ vā'mārgeṇa jigamiṣati| ayamakuśalarāga ityucyate| yat svadravyaṁ na tyaktumicchati| tatkārpaṇyam| kārpaṇyaṁ rāga eva| vastuto'sati guṇe astīti vaktumanyapreraṇamakuśalarāgaḥ| sati guṇe anyasya tadvijijñāpayiṣā rāgotpādanam| bahudānasya bahudravyasya vā lipsā, sā bahurāgatā| yadalpadravyasyālpadānaṁ labdhvā priyataraṁ kāmayate na tṛpyati| [iya]masantuṣṭiḥ| gotrakulabandhuyaśorūpasampadyauvanajīvitādiṣu yadabhiṣvaṅgaḥ [sa] mada ityucyate| yaccatuḥsatkārarāgaḥ [tat] tṛṣṇācatuṣṭayamityucyate|
ayañca rāgo dvividhaḥ kāmarāgaḥ upakaraṇarāga iti| punardvividhaḥ ātmarāga ātmīyarāga iti| ādya ādyātmikapratyayaḥ| aparo bāhyapratyayaḥ| ūrdhvadhātudvaye rāga ekāntenādhyātmikapratyayaḥ| punaḥ pañcavidhaḥ-rūparāgaḥ, saṁsthānarāgaḥ, sparśarāgaḥ, iryāpathapralāparāgaḥ, sarvarāga iti| rūparasagandhaśabdasparśarāgaḥ pañcakāmaguṇarāgaḥ| ṣaṭsu sparśeṣūtpannā tṛṣṇā ṣaḍviṣayarāgaḥ| tisṛṣu vedanāsu rāgo'sti sukhavedanāyāmasti lipsārāgaḥ, tatparipālanarāgaḥ| duḥkhavedanāyāmasti alipsārāgaḥ tatparijihīrṣārāgaḥ| aduḥkhāsukhavedanāyāmasti moharāgaḥ| santi cāsya rāgasya navāṅgāni| yathoktaṁ mahānidānasūtre-tṛṣṇāṁ pratītya yatheṣṭavastuparyeṣaṇā| yathā kaścit anena vastunā duḥkhito vastvantaraṁ paryeṣate| yathoktam-sukhī na paryeṣate duḥkhī tu bahu paryeṣate| rāgavivṛddhiḥ paryeṣaṇā| paryeṣaṇākāle yallabhyate [sa] tṛṣṇālābhaḥ| lābhaṁ pratītya viniścayaḥ| idaṁ grāhyamidamagrāhyamiti yaccittanirdhāraṇaṁ sa viniścayaḥ| viniścayaṁ pratītya chandarāgaḥ| chandarāgaṁ pratītyādhyavasānam| adhyavasānaṁ nāma pragāḍhacchandaḥ| adhyavasānaṁ pratītya parigrahaḥ| parigraho nāma upādānam| upādānaṁ pratītya mātsaryam| mātsaryaṁ pratītya ārakṣā| ārakṣādhikaraṇaṁ daṇḍādānaśastrādānādi| imāni navāṅgāni punarapi navāṅgagāni| rāgo'yaṁ kālamanusṛtya adhamaḥ, madhyamaḥ, uttamaḥ, adhamādhamaḥ, adhamamadhyamaḥ, adhamottamaḥ, madhyamādhamaḥ, madhyamamadhyamaḥ, madhyamottamaḥ, uttamādhamaḥ, uttamamadhyama, uttamottama iti| rāgasya cāsya laukikāṅgāni daśa bhavanti| tadyathā priyarūpaṁ dṛṣṭvā citte idaṁ [priya]miti vacanaṁ karoti| tato rāgaṁ janayati| praṇidhānaṁ karoti| anusmarati| yathāśikṣitaṁ prakaṭayati| hryapatrapāṁ vismarati| sadā svayaṁ purovartate| pramatto bhavati| unmatto bhavati| murcchāmaraṇaṁ [karoti]| idaṁ rāgalakṣaṇam||
rāgalakṣaṇavargo dvāviṁśatyuttaraśatatamaḥ|
123 kāmahetuvargaḥ
(pṛ) kāmo'yaṁ kathamutpadyate| (u) strīrūpādhyālambane yadi mithyāmanaskāramutpādayati| yadi vā tadrūpe yadi vākāre yadi vā sparśe yadi vā subhāṣite [mithyāmanaskāramutpādayati]| tadā kāmarāga utpadyate| cakṣuḥ śrotrādidvārāsaṁvaraṇe kāmarāga utpadyate| bhojane cāmātratājñāne kāmarāga utpadyate| strīrūpasaṁstave kāmarāga utpadyate| sukhāni vedayataḥ kāmarāga utpadyate| mohātkāmarāga utpadyate| aśucisaṁjñājananāt, durvijñānātkāmarāga utpadyate| yathā śuddhaṁ vastra [mapagatakalaṅkaṁ] samyaṅ malena dūṣyate| rāgabahulānāṁ puruṣāṇāṁ saṁvāsena kāmarāga utpadyate| kāyādiṣu cāturbhautikeṣu mithyāmanaskāramutpādayan kāmāhṛto bhavati| apragṛhītavṛttaghaṭavadagrathitakusumavacca| yadi kausīdyānna kuśalaṁ bhāvayati| tadā kāmarāgo'vakāśaṁ labhate| agamyasthāne gacchan rāgeṇā bhibhūyate| yaduta veśyāṅganāmadyavikrayavadhakakuṭyādayaḥ| tadyathā gṛdhro vā kaṅko vā iti dṛṣṭāntaḥ| aśucyādi vilokya apratihatālambanasya kāmarāgo vegaṁ labhate| sucirādārabhya sadā kāmarāgābhyāsāt rāgānuśayaḥ sidhyati| tadā sūtpādo'yaṁ bhavati| strīrūpādyalambane prīto nimittaṁ gṛhṇāti paricchedañca gṛhṇāti| nimittagrahaṇaṁ nāma pāṇipādamukhanayanālāpamandahāsakaṭākṣarodananayanabāṣpādinimittānāṁ grahaṇam| paricchedagrahaṇaṁ nāma strī pumāniti saṁsthānaviśeṣavikalpaḥ| evaṁ gṛhītānusmaraṇavikalpasya kāmarāga utpadyate| durbalavicāraṇācitta ālambanamanudhāvati na nigṛhṇāti| tadā kāmarāga utpadyate| yaḥ pravṛttakāmarāgaḥ [tat-] kṣāntiṁ vedayan na parityajati| sa kramaśo vardhayati| adhamānmadhyamamutpādayati| madhyamādadhamamutpādayati|
kāmarāgasya hitāsvādamātraṁ dṛṣṭvā tadānīnavamajānataḥ kāmarāga utpadyate| ṛtunā ca kāmarāga utpadyate yathā vasantādayaḥ| sthānavaśena ca kāmarāga utpadyate yathā kiñcitsthānaṁ yatra cirādārabhya kāmacāro bahuśo'bhyastaḥ| dehasyā [vasthā]vaśācca kāmarāgo bhavati| yathā yūno'rogasya dhanasampannasya| balaśaktyā ca kāmarāgo bhavati| yathā pānauṣadhādiḥ| śubhān manohāriṇaḥ pañcakāmaguṇān yaduta supuṣpitasaraārāmaprasannasnigdhavāpīkūpanavameghataṭitsurabhivātavyajanāni labdhavataḥ, pakṣiṇāṁ kalaravaṁ strīṇāṁ sukumārabhūṣaṇarutāni subhāṣitāni vā śṛṇvataḥ kāmarāga utpadyate| karmapratyayena ca kāmarāga utpadyate| yathā viśuddhadātā viśuddhapraṇīteṣu pañcakāmaguṇeṣu saṁpraharṣati| pāpī tu aviśuddheṣu| jātitaśca kāmarāgo bhavati| yathā puruṣaḥ puruṣamicchati| prajñaptāvatyāsaṅge ca kāmarāga utpadyate| [yathā] kaścidantaḥpuṁlakṣaṇo bahistu strīlakṣaṇo vastraveṣavairamaitryādilakṣaṇaśca| alabdhacittasamādhānasya antaḥ sattvaṁ paśyato bahiḥ rūpādi paśyataśca kāmarāgo bhavati| yasya rāgānuśo'kṣīṇaḥ tṛṣṇāpratyayaśca sammukhī bhavati| tasya mithyāmanaskāra utpadyate| evamādipratyayaiḥ kāmarāgautpadyate||
kāmahetuvargastrayoviṁśatyuttaraśatatamaḥ|
124 kāmadoṣavargaḥ
(pṛ) kāmarāgasya ke doṣāḥ santīti kāmaḥ prahātavyaḥ| (u) kāmarāgo vastuto duḥkham| pṛthagjanā viparyayeṇa mṛṣā [tatra] sukhasaṁjñāmutpādayanti| jñānī tu duḥkhaṁ paśyati| duḥkhaṁ paśyan prajahāti| kāmopādāne nāsti tṛptiḥ| yathā madyapānaṁ tatparitarṣaṇamanuvardhayati| paritarṣaṇavivṛddhyā kaḥ sukhī bhavati| kāmopādānādakuśalāni sahopacīyante| asiśastrādīnāṁ kāmādhīnatvāt| uktañca sūtre-kāmaḥ pāpo laghurdūstyajaḥ| vyāpāda [gato] laghupāpaḥ, vastutaḥ sa [tato'pi] laghuttaraḥ iti| kāmaḥ punarbhavasya hetuḥ| yathoktaṁ-tṛṣṇāpratyayamupādānaṁ yāvanmahato duḥkhaskandhasya samudaya iti| tṛṣṇāṁ pratītya kāyo bhavati| āha ca duḥkhahetustṛṣṇā bhavatīti| kiñcāha-vidyamānāni duḥkhāni bhikṣavaḥ kasmādbhavantīti manasikṛtvā jānīdhvaṁ [tāni] kāmahetukāni| tṛṣṇāyāśca kāyo heturiti| kiñcāha-kabalīkāre [bhikṣava] āhāre'sti nandi asti rāgaḥ| ato vijñānaṁ tatra pratiṣṭhitam iti| jñātavyaṁ tṛṣṇā kāyavedanāyāḥ pratyaya iti| ayañca rāgaḥ sadā aśucau samudācarati| yathā stryādiṣu| strīṇāṁ kāyacittamaśuci śakṛnmṛtsu [vidyamāna] vṛścikavat daṣṭvā dūṣayati| sa kāmarāgaḥ sadā mohe samudācarati| yathoktaṁ sūtre-yathā śvā raktaliptamasthikaṅkālaṁ svādayitvā [sva]lālāyogānmanyate yanmadhura [mida] miti| tathā rāgyapi nīrase kāme mithyāviparyāsabalena manyate yadidaṁ rasāsvādamiti| yathā māṁsapeśyādayaḥ sasopamā [uktāḥ]| keṣāñcidatīte'tāgate vā vastuni kāmarāga utpadyate| ato jñāyate mohe sadā samudācaratīti| sattvānāṁ kāmarāgapratyayaṁ sukhamalpaṁ duḥkhaṁ bahu kena kim [syāt]|
kāmatṛṣṇāvān sukhahetoḥ sarvaduḥkhānyanubhavati yadutārjanakāle duḥkhaṁ rakṣaṇakāle duḥkhamupabhogakāle'pi duḥkham| yathā kṛṣivāṇijyasaṁgrāmarājasevāparicaryādīni arjane duḥkhaṁ hānabhītyā rakṣaṇe duḥkhaṁ, pratyutpanne tṛptyabhāvādduḥkham| iṣṭasaṅgame prītiralpā virahe ca duḥkhaṁ bahu| yatho jñāyate kāyo bahudoṣa iti| yathāha bhagavān-kāmatṛṣṇāyāḥ pañcādīnavāḥ-alpāsvādo bahuduḥkhaṁ, saṁyojanādīpanamāmaraṇatṛptirāryavigarhaṇamakuśalaṁ vinā na karaṇam iti| anena kāmarāgeṇa sattvāḥ saṁsārasrotānugāmino nirvāṇāddūrībhavanti| evamādīnyapramāṇānyavadyāni santi| iti jñātavyaṁ kāyo bahudoṣaḥ iti|
kleśā rāgamupādāya bhavanti yathā kāmarāgāt kleśāḥ sarve samudbhavanti| tṛṣṇānuśaye'nunmūlite punaḥ punarduḥkhamanubhavati| yathā viṣavṛkṣo'nucchinnaḥ sadā puruṣaṁ hanti| rāgeṇa sattvā gurvī dhuraṁ vahanti| uktañca sūtre-kāmatṛṣṇā bandhanamityucyate| yathā kṛṣṇaśuklā gauḥ svayamabaddhā rajjunā paramabaddhā| evaṁ cakṣurna rūpabaddhaṁ, rūpañca na cakṣurbaddham, kāmarāgastu tatra baddhaḥ| imaṁ bandhamavalambayato na vimuktirlabhyate| kiñcoktaṁ sūtre-pūrvā koṭirna [prajñāyate] avidyānīvaraṇānāṁ sattvānāṁ tṛṣṇāsaṁyojanānāṁ sandhāvatāṁ saṁsaratām iti| api coktaṁ sūtre-rāgaprahāṇādrūpaṁ prahīyate yāvadvijñānaṁ prahīyata iti| rāgo'yamanityatādibhāvanayā prahīyate| prahīṇe'smin kāmarāge cittaṁ vimucyate| rūparāgaprahāṇe nāsti rūpam| asati rūpe duḥkhaṁ nirudhyate| yāvadvijñāne'pyevam| jñāyate kāmarāgāḥ sudṛḍhaṁ bandhanamiti|
kāmarāgaścoropamaḥ| sattvāstu tadakuśalaṁ na paśyanti| kāmarāgaḥ sadā kusumāramukhataḥ samudācaratītyataḥ paramamakuśalaṁ nāma| kiñca sattvāścittapramodena kāmarāge pravartante yāvanmaśakapipīlikā[daya]ḥ sarve'pi āhāramaithunayoḥ pravartante| sa kāmarāgo nānākāraṇaiḥ puruṣāṇāṁ cittaṁ badhnāti yaduta mātṛpitṛsvasṛbhaginīpatnīsaṁjñā dhanādayaḥ| satvā āhāramaithunādikāmarāganīvṛtacittāḥ santo janmopādadate| dhyānasamāpattirāga ūrdhvabhūmāvutpadyate| kāmarāgo'yaṁ saṅgamaṁ karoti| sarveṣāṁ lokānāṁ rucayaḥ pratyekaṁ vibhinnāḥ| rāgātsaṅgacchante| yathā śuṣkāḥ sikatāḥ salilayoge saṁyujyante| saṁsāre kāmatṛṣṇāṁ rasaṁ manyante| yathā rūpāṇāmāsvādādhyavasānamityuktaṁ yaduta rūpaṁ pratītyotpadyate sukhaṁ saumanasyam| asati rāge nāsvādaḥ| āsvāde'sati saṁsāramāśu prajahāti| sa ca kāmarāgo vimuktiviruddhaḥ| kasmāt| yasmāt sattvāḥ kāmaḥ sukhaṁ dhyānaṁ sukhaṁ samāpattiḥ sukhamiti saṁrajyante| tasmāt vimuktirasukham| [yat] rāgāṅgaprahāṇaṁ tadeva sukhaṁ pariṇamati| yathoktaṁ-yasya vairāgyaṁ sa paramaṁ sukhamanuprāpnoti iti| kiñcāha-yaḥ sarvasukhalābhamicchati tena sarvāṇi kāmasukhāni tyaktavyāni| sarvakāmānāṁ tyāgādātyantikanityasukhaṁ labhata iti| yo mahāsukhaṁ lipsati tenālpasukhamupekṣitavyam| alpasukhopekṣayā apramāṇasukhaṁ pratilabhate|
viduṣaśca nāsti pratyekalābha ityuktam| yathā vītarāgatṛṣṇacittasya| yasya cittaṁ rāgatṛṣṇāviviktaṁ tasya sarve duḥkhopāyāsā niruddhāḥ| kāmarāgo'yaṁ saddharmaṁ vihanti| kasmāt| na hi paramarāgī śīlajātidharmaśāsaneryāpathaśāṁsyapekṣate| nāvavādamādatte| nādīnavaṁ paśyati| nāpi puṇyapāpamālocayati| unmattavat pramattavacca na jānāti kurūpaṁ surūpam| andhavacca na paśyati dhanalābham| yathoktaṁ-kāmarāgo na paśyati hitam| kāmarāgo na vijānāti dharmaṁ andhatamasi ajñānavat| rāgānapagamāt| kiñcoktam-
kāmarāgaḥ samudro['ya] maparyantaścāpyagādhakaḥ|
sormiḥ savīciḥ sāvartaḥ sagrahaśca sarākṣasaḥ||
evaṁ durgā aśeṣāśca manuṣyāṇāmatāraṇāḥ|
viśuddhaśīlanaukāsthaḥ saddṛṣṭivāyuvegavān||
nāvikaśca mahān buddhaḥ sanmārgān sampradarśayan|
yathoktabhāvanāyogī so'yaṁ tarati vai tadā|| iti|
nāsti kasyacitkleśānāṁ saṁjñāvikalpāsvādo yathā kāmarāgiṇaḥ| sa ca kāmarāgo'tyantaṁ duṣprajahaḥ| yathoktaṁ-dve ime āśe duṣprajahe| katame dve| lābhāśā jīvitāśā iti|
kāmarāgasyedṛśā doṣāḥ santi| kathaṁ jñāyate kāmarāgiṇo lakṣaṇam| (u) kāmarāgabahulaḥ strīrūpakusumagandhamālanṛttavādyagīteṣu pramudito veśyāgṛhapānagoṣṭhīgāmī mahāsamājanāṭakarasikaḥ sānurāgālāpānanditaḥ sadā paritoṣitacittaḥ prasannavadanaḥ sākūtasakākusasmitābhilāṣī durlabhakopaḥ sulabhapramodo bhūyasā dayālucittaḥ punaḥ punarvyādhitacapalagātraḥ svadehādhyāsakta ityevamādi rāgabahulasya lakṣaṇam| lakṣaṇamidaṁ svabhāvabandhenānu gatamityato duṣprajaham| sarve ca kāmarāgā ātyantikaduḥkhāḥ| kasmāt| rāgābhilaṣitasya viprayogo'vaśyabhāvī| viprayogapratyayaṁ daurmanasyaduḥkhamavaśyabhāvi| yathoktaṁ-rūpasukhino [bhikṣavo] devamanuṣyā rūparāgino rūpamuditā rūpavipariṇāme duḥkhacittā viharanti iti| evaṁ vedanāsaṁjñāsaṁskāravijñāneṣvapi| bhagavān tatra tatra sūtre nānādṛṣṭāntairimaṁ kāmarāgaṁ garhayati yaduta [āśī] viṣopamaḥ, prajñāyuḥkṣayakaratvāt| śalyopamaḥ cittagataduḥkhatvāt| asiśūlopamaḥ kuśalamūlasamucchedakatvāt| agniskandhopamaḥ kāyacittaparidāhatvāt| amitra [bhūtaḥ] duḥkhānāmutpādakatvāt| antaḥsapatnabhūtaḥ manasijātatvāt| rūḍhamūlopamaḥ durunmūlanatvāt| paṅkabhūtaḥ yaśodūṣakatvāt| vighnabhūtaḥ kuśalamārgāṇāmāvaraṇatvāt| hṛdgataśalyabhūtaḥ antarvyathanāt| akuśalamūlabhūtaḥ sarvākuśalānāmutpādakatvāt| oghabhūtaḥ saṁsārārṇave saṁplābanāt| corabhūtaḥ kuśalasampadapahārāt| evamādyaprahāṇānāmādīnavānāṁ sattvāt kāmarāgaḥ prahātavyaḥ|
kāmānāmādinavavargaścatuviṁśatyuttaraśatatamaḥ|
125 rāgaprahāṇavargaḥ
(pṛ) kāmarāgasyedṛśā doṣāḥ santi| kathaṁ prahātavyaḥ| (u) aśuci bhāvanādibhiḥ pratiṣedhayati| anityatādibhāvanādibhiḥ prajahāti| (pṛ) keṣāñcidanityatādibodhanātkāmarāgo vardhate| kathamidam| (u) yaḥ sarvamanityamiti prajānāti na tasya kāmarāgo'sti| yathoktaṁ sūtre-anityasaṁjñā [bhikṣavaḥ] bhāvitā bahulīkṛtā tadā sarvaḥ kāmarāgaḥ paryādīryate sarvaḥ rūparāgaḥ paryādīryate sarvo bhavarāgaḥ paryādīryate sarvāvidyā paryādīryate sarvo'smimānaḥ paryādīryate samuddhanyate iti| yaḥ paśyati loko duḥkhaṁ duḥkhahetuḥ rāga iti| tasyāyaṁ rāgaḥ prahīyate| yo nityaṁ smarati mayā jātijarāvyādhimaraṇānyanubhavitavyānīti sa imaṁ rāgaṁ prajahāti| viśuddhasukhe labdhe aviśuddhasukhaṁ tyajati| yathā prathamadhyānalābhe kāmatṛṣṇāṁ tyajati| kāmānāmādīnavānudarśī imāṁ tyajati| ādīnavaśca yathāpūrvamuktaḥ| bahuśrutādiprajñāvivṛdhyā ca kāmarāgaṁ tyajati| jñānasya kleśabhedanasvabhāvatvāt| kuśalapratyayasampannasya kāmarāgaḥ prahīyate yaduta śīlaviśuddhyā dīnyekādaśasamādhyupakaraṇānīti paścānmārgasatye vakṣyate| rūpajñānādīni dharmajñānādīnyupāyāḥ| bhagavān mahābhiṣak| sabrahmacāriṇo'nucarāḥ| saddharma auṣadham| ātmanā yathoktavadācaraṇaṁ virecanam| tadā kāmarāgavyādhiḥ prahīyate| yathā jñāyate rūgṇasya trivastusampannasya tasminneva samaye vyādhiḥ śāmyati iti|
(pṛ) yathoktaṁ sūtre-aśubha[bhāvanayā] rāgaṁ nirvāpaya iti| kasmāt bhavān bravīti aśubhādi anityatādi ca| (u) sarvāṇi buddhaśāsanāni kleśānāṁ bhedakāni| tathāpi pratyekamasti balaviśeṣaḥ| ādau aśubhayā rāgo vāryate paścādanityatājñānena prahīyate| aśubhayā audariko rāgo'panīyata itīdaṁ bahūnāṁ jñātameva| rāgānuśayaḥ sūkṣma iti anityatayā prahīyate| kevalamekasmin sūtra īdṛśaṁ vacanamuktam| sarveṣu sūtreṣvanye'pi prahāṇadharmā uktāḥ| īdṛśapratyaye sati kāmarāgaḥ prahīyate|
rāgaprahāṇavargaḥ pañcaviṁśatyuttaraśatatamaḥ|
126 vyāpādavargaḥ
śāstramāha-vyāpādo dveṣalakṣaṇamiti| yo dviṣyati sa vināśaṁ kartumicchati| parasya tāḍanabandhanamāraṇavihiṁsanāni kartuṁ praṇidadhāti| ekāntato nirākṛtya naiva draṣṭumicchati| ayaṁ dveṣaḥ pratidha ityākhyāyate| gurutaro dveṣa ityarthaḥ| kaścit dveṣī parān nindituṁ daṇḍena tāḍayituñcecchati| [ayaṁ dveṣo] vihiṁsā ityabhidhīyate| madhyamadveṣa ityarthaḥ| kaścit dveṣī [paraṁ] parihartuṁ necchati| kadācit tatputrabhāryādīn vidviṣati| tatrotpadyamāno [dveṣaḥ] krodha ityucyate| adhamadveṣa ityarthaḥ| kaścit dveṣī sadākliṣṭacittaḥ [sa] mrakṣa ityabhidhīyate| avipakvendriya ityarthaḥ| kaścit dveṣī cittagatamakuśalamatyaktvā punarvipākāyecchati| [sa] upanāha ityucyate| vipakvendriya ityarthaḥ| kaścit dveṣī sahasā kiñcit gṛhītvā nānākāraṇai [rna] tyaktumicchati| yathā siṁho nadīṁ vigāhya tattīranimittaṁ gṛhītvā āmaraṇaṁ na [tato] vinivartate| [sa] pradāśa ityucyate| āgraha ityarthaḥ| kaścit dveṣī hitalābhinaṁ paraṁ dṛṣṭvā citte mātsaryamutpādayati| iyamīrṣyatyucyate| kaścit dveṣī sadā kalahapriyo dhṛṣṭamanovāg bhavati| [ayaṁ] saṁrambha ityucyate| roṣakalaha ityarthaḥ| kaścit dveṣī ciramātsaryeṇa śīlamupadiṣṭo'pi punaḥ pratilomayati| ayaṁ dveṣa ityākhyāyate| krauryamityarthaḥ| kaścit dveṣī kiñcidabhīṣṭasya amanaḥprahlādanasya vastuno lābhe kṣubhitacitto bhavati| iyamakṣāntirityucyate| akṣametyarthaḥ| kaścit dveṣī asukumāravacanaḥ sadā bhrukuṭilālaso na manaḥ pūrvamālāpaṁ yojayati| iyamapakīrtirityucyate| anāttamanaskatetyarthaḥ| kaścit dveṣī sahavāsiṣu sadādhikṣepalolupo bhavati| idamasauratya mityabhidhīyate| adānta ityarthaḥ| kaścit dveṣī kāyavāṅmanobhiḥ satīrthyaṁ saṁspṛṣṭopāyāsaṁ karoti| iayaṁ jigīṣā ityabhidhīyate| upāyāsasparśa ityarthaḥ| kaścit dveṣī sadā garhāprakaṭanaprīto vigītavastupriyaśca bhavati| iyaṁ todanatā ityucyate| upālambha ityarthaḥ|
dveṣo'yaṁ dvividhaḥ-kadācitsattvamupādāya bhavati kadācidasattvamupādāya iti| sattvamupādayotpadyamāno gurutaraḥ pāpaḥ| uttamamadhyamādhamavikalpena navarāśayo bhavanti| navakleśānupādāya navadhā vibhajyate| vinā vastu dveṣapariṇāho daśamo bhavati| idaṁ dveṣalakṣaṇam|
(pṛ) kathaṁ dveṣa utpadyate| (u) amanojñādduḥkhopāyāsādutpadyate| duḥkhavedanāsvabhāvasya asamyak parijñānādvyāpāda utpadyate| garhāvadhataḍanādibhyo vā samutpadyate| durjanasahavṛttyā vā vyāpāda utpadyate yathā saunikavyādhādayaḥ| mandajñānabalādvā dveṣa utpadyate yathā vṛkṣāṇāṁ śākhopaśākhā vāteritā bhavanti| cirasamupacitadveṣānuśayasya āniryātanabhāvaṁ dveṣa utpadyate saunikavyādhasarpāṇāmāgamādvā dveṣa utpadyate| paradoṣānusmṛtipremṇā vā dveṣa utpadyata iti yathā navakleśeṣūktam| kālavaśādvā dveṣa utpadyate yathā daśavayaskādīnām| jātyā vā dveṣa utpadyate yathā sarpādīnām| deśasthānādvā dveṣa utpadyate yathā kānyakubjadeśādau| pūrvamukto rāgajananapratyayaḥ| tadvirodhe dveṣa utpadyate| ātmabuddhimadhyayasya [tatra] mānaparipoṣaṇaṁ padārthādhyavasānañcetyevamādipratyayeṣu satsu dveṣa utpadyate|
(pṛ) dveṣasya ke doṣāḥ| (u) uktaṁ sūtre-dveṣaḥ kāmarāgād gurutaraṁ pāpam iti| ataḥ suvimokaḥ| vastutastu durvimokaḥ| kintu rāgavanna ciraṁ cittamanuvartate| dveṣo dvidhā santāpakaḥ| ādāvātmānaṁ santāpayati ante paraṁ santāpayati| kiñca dveṣo niyamena narakāya bhavati| dveṣotthakarmaṇāṁ bhūyasā narake pātanāt| dveṣaḥ kuśalapuṇyāni vināśayati yaduta dānaśīlakṣāntayaḥ| imāstrisraḥ karuṇācittajāḥ| dveṣasya karuṇāvirodhitvāt [tāḥ] vināśayati| dveṣajañca karma sarvamante cittaṁ paritāpayati| dveṣendriyavān nirdayatvāt krūracaṇḍāla ityucyate| sattvāḥ sadā duḥkhinaḥ punardveṣeṇa pīḍitāḥ vraṇe prayuktakṣāravat| kiñca sūtre bhagavān svayaṁ dveṣadoṣānāha-dveṣabahulaḥ kutsitaḥ kharvākāro'praśāntabuddhiśayaḥ sadā bhīrucitto janānāmaśraddheya iti|
(pṛ) vyāpādabahulasya kāni lakṣaṇāni| (u) dhṛṣṭavāṅmanāḥ sadā anāttamanā bhavati| bhrukuṭikṣepeṇa durabhigamo'saṁśliṣṭamukhavarṇo durvimokasulabhakopaḥ sadā vyāpādopanāhamudito vigrahabhūṣaṇāyudheṣu prīto durmitrapakṣapātī sajjanavidveṣī, janānāṁ bhīṣaṇāyātathyadhyānacintano'lpahrayapatrapa ityevamādīni dveṣalakṣaṇāni| imānyanyeṣāṁ vipriyakarāṇi| ataḥ prahātavyāni|
(pṛ) kathaṁ sa prahātavyo bhaviṣyati| (u) sadā karuṇāmuditāpekṣābhāvanāyāṁ dveṣaḥ prahīyate| dveṣasyādīnavaṁ paśyan dveṣaṁ prajahāti| tattvajñānalābhino dveṣaḥ prahīyate| kṣāntibalācca dveṣaḥ prahīyate| (pṛ) kiṁ nāma kṣāntibalam| (u) yaḥ paragarhādiduḥkhaṁ kṣamate sa kuśaladharmapuṇyaṁ labhate| nākṣāntijamakuśalaṁ labhate| idaṁ kṣāntibalam| kṣāntivihārī śramaṇa ityucyate| kṣāntirhi mārgasyādyaṁ dvāraṁ bhavati| ataḥ śramaṇadharmaṇaḥ kope'pi na kopavipākaḥ| nindāyāñca na nindāvipākaḥ| tāḍane ca na tāḍanavipākaḥ| yo bhikṣuḥ kṣamāvān sa pravrajyādharmā syāt| vyāpādavato na pravrajitadhardho bhavati| kṣāntiriyaṁ pravrajitadharmaḥ| ya ākāraveṣābhyāṁ bhikṣuḥ bhinnavyavahāro dveṣacittasahagataśca na sa bhavyo bhavati| yastu kṣamāvihārī sa eva karuṇāguṇasavanvitaḥ| kṣamāvihārī svahitaṁ sādhayati| kasmāt| dveṣakārī parān vyābādhituṁ kāmayānaḥ svātmānameva vyābādhate| yāni kāyavāgbhyāṁ paratra pratyuktānyakuśalāni| [teṣā] makuśalānāṁ doṣāḥ śatasahasraguṇamātmanaiva labhyante| ato jñāyate dveṣo mahāntamātmāpakarṣaṁ karoti iti| ataḥ prājñenātmano hitaṁ kartukāmena mahadduḥkhaṁ mahatpāpañcāpākurvatā kṣāntirācaritavyāḥ|
(pṛ) ko nindādiduḥkhaṁ khamate| (u) yo'nityatāṁ bhāvayati bahulīkaroti pratibudhyate sarvadharmā kṣaṇikāḥ, nindako vedakaḥ sarvo'pi kṣaṇika iti| tasya kutra dveṣa utpadyeta| śūnyatācittasya samyak bhāvanayā kṣamamāṇa evaṁ cintayati dharmeṣu vatustaḥ śūnyeṣu ko nindakaḥ ko vā nindāvedaka iti| yadi vastu satyaṁ tadā [ta]dvedanā kṣantavyā| ahaṁ satyato doṣavān iti pūrvapuruṣāḥ satyaṁ vadanti, kasmāt dviṣāmi| yadi vastu satyaṁ| te puruṣāḥ svayameva mṛṣāvādapāpaṁ labheran| kasmādahaṁ dviṣāmīti| aśubhanindāṁ śṛṇvan evaṁ cintayet sarve lokā yathākarma vipākaṁ vedayante| mayā purā idaṁ nindākarma samupacitamāsīt| tadidānīṁ pratyanubhavitavyam| kasmād dviṣyāmīti| yadi cāśubhanindāṁ śṛṇoti taddoṣamātmani bhāvayet| ātmavaśenaiva kāyamanubhavāmi| kāyaśca duḥkhabhājanam| ato nindā'nubhavitavyeti| kṣāntivihārī evaṁ cintayet padārthāḥ pratītyasamutpannāḥ| idamaśubhaṁ nindākarma śrotravijñānamanovijñānaśabdādisamutpannam| eṣu ahaṁ dvyaṅgasamanvitaḥ| parastu śabdamātrasamanvitaḥ| evañca mamaiva pāpāṅgaṁ bahu| kasmāt dviṣāmi| mayā śabdasyāsya nimittagrahaṇādeva daurmanasyopāyāsāḥ sambhavanti ityahameva duṣṭaḥ| kṣāntimān na parān doṣayati| kasmāt dveṣādīni pāpāni na sattvānāṁ doṣāḥ, sattvā vyādhisamutthāpitacittatvādanīśvarāḥ| yathā bhūtacikitsako bhūtoccāṭanādhyavasito bhūtameva dviṣati na tu rogiṇam| ayaṁ vīryotsukaḥ kuśaladharmāṇāṁ sañcaya ārajyate| ataḥ parapravādān na gaṇayati| buddhānāryasaṅghañca smṛtvā na nindāḥ pramocayati| yathā nindāpaṭavo brāhmaṇādayo buddhaṁ vividhaṁ nindanti| yathā vā śāriputrādiṣu brāhmaṇaiḥ prayujyante'pavādanindāḥ| kaḥ punarvādo'smāsu tanupuṇyeṣu|
kiñcedaṁ cintayet lokā akuśabahulā ātmajīvitamahṛtvaiva kaṭukaṁ kurvanti| kiṁ punastāḍananindāmiti| kiñcaivaṁ cintayet- aśubhanindādinā na mama duḥkhamiti vedanā kṣantavyā| yathā bhagavān bhikṣūn śāsti-kāye krakaceṇa vidīrṇe'pi vedanā kṣantavyā| kā punarnindā iti| idamācaran sadā saṁsārānnirvidyate| nindāyāṁ labdhāyāṁ nirvedaṁ bhūyasā mātrayā suniśritamavagamyākuśalamācarati| sa jānāti ca nindāyā akṣamā ante duḥkhaṁvipākavedanā ityevaṁ cintayan narake mā bhūt pāta iti gurvīmapi nindāṁ vedayate| so'tīva hryapatrapāsāpekṣaḥ cintayati ahaṁ mahāpuruṣasya bhagavataḥ śrāvako mārgabhāvayitā| [mama] kathamutpādayedakāryaṁ kāyavākkarma iti| kṣānticāribhirbodhisattvaiḥ śakrādibhiśca labhyaṁ kṣāntibalaṁ śrūyate ca| ataḥ kṣāntiḥ kāryā||
vyāpādavargaḥ ṣaḍviṁśatyuttaravaśatatamaḥ|
127 avidyāvargaḥ
śāstramāha-prajñaptyanuvartanamavidyā| iti| yathāhuḥ-pṛthagjanā ātmarutamanuvartante| tatra nāsti vastuta ātmā nātmīyam| dharmāṇāṁ samavāyaḥ kevalaṁ prajñaptyā puruṣa ityucyate| pṛthagjanānāmavivekādātmacittaṁ pravartate| ātmacittapravṛttiriyamavidyaiva|
(pṛ) bhagavānāha-pūrvāntājñānavidyā iti| kasmāducyate| ātmacittamātramiyamavidyeti| (u) atītādau bahavo bhrāntāḥ| ata āha-tatrājñānamavidyeti| ata āha tasyājñānamavidyeti| sūtre ca vidyāyā artho vivṛtaḥ-yasya kasyacit jñānaṁ vidyeti| keṣāṁ dharmāṇāṁ jñānam| rūpamanityamiti yathābhūtajñānam| vedanā saṁjñā saṁskārā vijñānamanityamiti yathābhūtajñānam| vidyāyā viruddhā vidyā'vidyā| tathā ca yathābhūtā vidyā avidyaiva|
(pṛ) yathābhūtāvidyā yadyavidyā| tarupāṣāṇādidharmā api avidyā syāt| yathābhūtavidyāyā abhāvāt| (u) maivam| tarupāṣāṇāni cācittakāni na pūrvāntādi vikalpayanti| avidyā tu vikalpinīti na tarupāṣāṇayoḥ samānā| (pṛ) avidyā nāma dharmābhāvaḥ| yathā puruṣasya cakṣuṣā rūpādarśanaṁ nādarśanadharmo bhavati| ato vidyāyā abhāvamātramavidyā| na dharmāntaram| (u) maivam| yadyabhāvo'vidyā| pañcaskandheṣu asti pudgala iti mithyākalpanā ghaṭaśakale ca suvarṇasaṁjñotpadyata iti kasmādbhavati| ato jñāyate mithyāvikalpasvabhāvā'vidyā| na tu vidyāyā abhāvo'vidyeti| avidyāpratyayāḥ saṁskārādayaḥ santatyā pravartante| yadyabhāvaḥ kathamutpādayet| (pṛ) na vidyā avidyā iti cet idānīṁ vidyāṁ vihāya sarve dharmā abhāvāḥ syuḥ| ato naiko dharmo'vidyā bhavati| (u) avidyeyaṁ svalakṣaṇata ucyate nānyadharmataḥ| yathocyate akuśalamevākuśalasvarūpaṁ nāvyākṛtam| tathā'vidyā'pi| kusūlaṁ puruṣākāramapi puruṣagatyabhāvāt apuruṣa ityucyate| evamiyaṁ vidyā savikalpā'pi yathābhūtaṁ na prajānātītyavidyetyucyate| na tarupāṣāṇayorapi tathā|
(pṛ) yānyuktāni arūpamapratighamanāsravamasaṁskṛtamiti tāni sarvāṇi tadanyābhidhāyakāni| kasmādavidyā'pi naivam| (u) asti kadācidayaṁ nyāyaḥ| akuśalādiṣu tu naivaṁ bhavati| (pṛ) kecidāhuḥ-vidyāyā abhāvamātramavidyeti| yathā prakāśābhāve tama iti| (u) loke dvidhā vadanti-vidyāyā abhāvo'vidyeti| kadācidviparītā vidyā avidyeti| vidyāyā abhāvo'vidyeti yathā vadanti loke-adho'rūpadarśī, badhiro'śabdaśroteti| viparītā vidyā avidyeti-yathā rātrau sthāṇuṁ dṛṣṭvā puruṣa iti buddhirbhavati| puruṣaṁ vā dṛṣṭvā sthāṇubuddhiḥ| yadi kaścididamiti yathābhūtaṁ na prajānāti| tadajñānam| mithyācittaṁ kleśaḥ| ayaṁ saṁskārāṇāṁ pratyayaḥ| arhataḥ samucchedānna santi avidyāpratyayāḥ saṁskārāḥ| yadi na vidyā avidyeti| arhato buddhadharmeṣu vidyā nāstīti vidyā'vidyā syāt| yo'vidyāvān na so'rhan| [ato] jñātavyaṁ pṛthagasti avidyāsvarūpam| idaṁ mithyācittamiti|
sarve kleśā asyā avidyāyā aṅgāni| kasmāt| sarveṣāṁ kleśānāṁ mithyācāra [rūpa]tvāt| te puruṣāṇāṁ cittāvaraṇā andhatamorūpāḥ| yathāha-kāmarāgī na dharmaṁ paśyati, kāmarāgī na puṇyaṁ paśyati iti| tatkāmopādātā andhatamobhūmaḥ| evaṁ krodhamohāvapi| sarve kleśāḥ saṁskārāṇāmutpādakāḥ| uktantu sūtre-avidyāpratyayāḥ saṁskārā iti| ato jñāyate sarve kleśā avidyā iti| aśūnyatādarśino nityamastyavidyā| kliṣṭāvidyāmātraṁ sarvasaṁskārāṇāṁ pratyayaḥ| viparītā vidyā avidyetyucyate| adṛṣṭaśūnyabhāvasya nityamastīyamavidyā| ato jñāyate avidyāṅgāni sarve kleśā iti|
(pṛ) avidyā kathamutpadyate| (u) asaddhetuṁ śrutvā cintayato'vidyotpadyate| yathā asti dravyamastyavayavī asti cit, sarve dharmā akṣaṇikāḥ, nāsti punarbhavaḥ| śabda ātmā, sa ca nityaḥ, tṛṇavṛkṣādayaḥ sacetanā ityevamādimithyāgrahe sati avidyotpadyate| asatkāraṇairvā'vidyotpadyate| yaduta durmitrasaṁstavo'saddharmaśravaṇaṁ mithyāmanaskāro mithyāsamudācāra ityebhiścaturbhiḥ kāraṇairavidyotpadyate| anyakleśajananapratyayāḥ sarve'vidyājananahetavaḥ| avidyāhetubhyaścāvidyotpadyate| yathā yavebhyo yavāḥ śālibhyaḥ śālayaḥ| evaṁ yatrāsti sattvakalpanā, tatrāvidyotpadyate| kiñcoktaṁ sūtre-mithyāmanaskārapratyaye'vidyotpadyata iti| mithyāmanaskāraścāvidyāyā nāmāntarameva| puruṣaṁ dṛṣṭvā astīti buddheḥ pūrvameva puruṣamanaskāra utpadyate paścānniścaya ityato'vidyetyucyate| idamubhayaṁ pūrvāparalakṣaṇamanyonyasahāyamutpadyate| yathā vṛkṣātphalaṁ bhavati phalādvṛkṣaḥ|
avidyāyāḥ ke doṣāḥ| (u) sarve vipattyupāyāsā avidyādhīnāḥ| kasmāt| [yasmāt] avidyātaḥ samutpadyante rāgādayaḥ kleśāḥ| tebhyo'kuśalaṁ karma| tataḥ kāyānubhavaḥ| tatpratyayo vividhavipatyupāyāsānāṁ pratilābhaḥ| yathoktaṁ sūtre-avidyānivṛtasya [bhikṣavo vālasya] tṛṣṇāsamprayuktasyaivamayaṁ kāyaḥ samudāgata iti| siṁha nādasūtre coktam-upādānāni tṛṣṇānidānānīti| gāthā cāha-
yāḥ kāścidimā durgatayo'smiṁlloke paratra ca|
avidyāmūlakāḥ sarvā icchālobhasamucchrayāḥ|| iti|
avidyāsamutpannatvātsarvakleśānām| pṛthagjanā vedayante [sukhata] imān skandhān pañca [ye] 'śucayo'nityā duḥkhāḥ śunyā anātmakāḥ| ya āryāḥ te tān duḥkhān vedayante| samyaṅmanaskārātpañca skandhān prajahāti| yathoktaṁ sūtre-ātmasaṁjñā mithyāviparyāsa iti prajānato na punarutpadyata iti| ato'vidyāpratyayo bandho vidyāpratyayo mokṣa iti| loke sattvā avidyābalādalpādabhiniveśādbahūnādīnavān na paśyanti| yathā śalabhā agnau patanti| yathā vā matsyā aṅkuśaṁ gilanti| tathā sattvā api dṛṣṭe'lpāsvādagṛddhā bahūnādīnavān na pratīkṣante| tīrthikagranthairutpannamithyādṛṣṭikā vadanti na santi puṇyādīni iti| sarvamiyamavidyā| asatāṁ mārgo'kuśalahetuḥ| akuśalahetuḥ sarvo'vidyā| mithyādṛṣṭyā kṛtakarmaṇā bhūyasā narake patanti| mithyādṛṣṭayaḥ sarvā avidyayotpadyante| buddho bhagavān sarvajñaḥ śāstā trayāṇāṁ dhātūnāṁ samyak caryāviśuddha āryavinīta ityādi tīrthikā na vivicya prajānanti| yathā sadratnamandhā nirākurvanti| ime'vidyāyā doṣāḥ|
kiñca sarvasattvānāṁ vipattyupāyasavipralopādayaḥ sarve'vidyādhīnāḥ| sarve ca lābhasaṁsiddhiprakarṣā vidyādhīnāḥ| yo vardhitāvidyaḥ sa ekāntato'vīcinarake patati| yathā kalpādau janā āsvādastuccha ityanabhijñāya [tatra] rāgādhyavasāyamutpādayāmāsuḥ| ato rūpabalāyurādayo vinaṣṭāḥ| ato jñātavyamavidyayā sarve lābhāḥ pramuṣitā iti| iyamavidyā ca tatprajñānamātreṇa prahīyate| rāgādibhistu na tathā| rāgacitte nāsti krodhaḥ| krodhacitte nāsti rāgaḥ| avidyā tu sarvacitteṣu vartate| abhāvitaprajñasya cāvidyā sadā citte vartate| sarvakleśeṣu avidyā prabalā| yathoktaṁ sūtre-avidyā pāpīyasī gurvī durvimokā ca iti| avidyā ca dvādaśanidānānāṁ mūlam| asatyāmavidyāyāṁ karmāṇi nopacīyante na saṁsidhyanti| kasmāt| nahyasti arhatāṁ sattva[saṁjñā]lakṣaṇam| avidyāvirahānna karmāṇyu pacīyante| karmaṇāmanupacayādvijñānādīnyaṅgāni na punaḥ prādurbhavanti ato jñāyate avidyā sarvaduḥkhānāṁ mūlamiti|
pratyakṣaṁ dṛśyate khalu asminnaśucikāya āsaṅgaḥ, anitye nityasaṁjñā ca| yathā riktamuṣṭirbālānāmullāpanāya| yathā ca māyā mūḍhānāṁ puraḥ pradarśayati mṛdaṁ suvarṇamiti| prākṛtā mūḍhā dṛṣṭe pāpādhiṣṭhitā abhidhānenollapanīyā bhavanti| tathā lokā api cakṣuṣā aśuci dṛṣṭvā tadvañcitā bhavanti| caittā dharmā kṣaṇikāḥ, nimittagrahaṇādutpadyante| kṣaṇike rūpe mohānnimittaṁ gṛhṇanti| tathā śabdādāvapi| tasmāddurvimokā| ime'vidyāyā doṣāḥ|
(pṛ) avidyābahulasya puṁsaḥ kāni lakṣaṇāni| (u) ayaṁ bhayasthāne nirbhayo bhavati| susthāne prītivigataḥ sajjanadveṣī durjanasnidgho'bhiprāyasya viparyayagrāhī priyamitre sadā pratikūlaḥ tucchavastuṣu sāragrāhī alpahrayapatrapo na vicikitsāpratīkṣī, na pareṣāṁ tarpaṇa ātmanāpi durniṣevaṇo mūḍho'vijñātā sujīrṇamalinavastro bhramati| ramyapradeśādaśucipradeśamandhakāre prayāti| ātmanaivātmānaṁ mahāniti ślāghamānaḥ parasya laghūkaraṇe tṛpyati| apathenātmaguṇān prakaṭayati| doṣaṁ doṣa iti na vijānāti| hitaṁ hitamiti na vijānāti| apariśuddho'nairyāṇiko bhāṣaṇe'paṭuḥ sadā krodhopanāhamuditaḥ paropadeśaṁ viparyayato gṛhītvā [tatra] paramādhyāvasito durlabhamabhyasya suvinaśvaraṁ labhate| labdhasyāpi nārtha vetti| viditamapi mithyā viparyayati| evamādilakṣaṇāni sarvāṇyavidyādhīnāni| ato jñāyate'vidyā'pramāṇaduṣṭā ataḥ prahātavyeti|
(pṛ) kathaṁ prahātavyā| (u) tattvajñānaṁ bhāvayato'vidyā prahīyate| (pṛ) skandhadhātvāyatanānāṁ jñānamapi tattvajñānam| kasmātsūtra uktam-avidyāyā bhaiṣajyaṁ pratītyasamutpādaḥ pratītyasamutpādabhāvanā vā iti| (u) tīrthikā bahavo bhrāntāḥ| hetau bhrāntā vadanti-īśvarā dayo lokakāraṇamiti| vastutastu bhrāntā vadanti-asti dravyamastyavayavītyādi| pratītyasamutpādā[di]dvayaṁ bhāvayato ['vidyā] prahī yate| (pṛ) pratītyasamutpādo'vidyāyā bhaiṣajyam| kasmāducyate dvayamiti| (u) anyajñānasaṁjihīrṣayā| skandhadhātvāyatanādi bhāvayannapi avidyāṁ bhinatti| mithyādṛṣṭimātraṁ gurutarāvidyā| mithyādṛṣṭiśca pratītyasamutpādapraheyā| ato dvayamityucyate| evaṁ rāgadveṣāvapi| laukikā bhūyasā ghaṭādipade bhrāntāḥ| yathā ghaṭapadaṁ śṛṇvato manasi saṁśaya udeti kiṁ rūpādiḥ ghaṭaḥ kiṁvā rūpādivyatirikto'nyo'sti ghaṭa iti| evaṁ pañcaskandhātmakaḥ puruṣaḥ kiṁ vā tadvyatirikto'nyo'sti puruṣa iti| samāhitacittaḥ kāya evātmā kāyādanya ātmā iti śāśvatocchadākhye'ntadvaye na patati| yaḥ prajānāti ghaṭaḥ pratītyasamutpanno rūparasagandhasparśamaya iti| evaṁ rūpādayaḥ skandhaḥ puruṣa iti| [sa] evaṁ prajānan nāmajaṁ saṁśayaṁ prajahāti| idaṁ nāma dharmāṇāṁ paramārthaṁ sañchādayati| yathāha devatāparipṛcchāsūtram-
nāma sarvamadhvabhāvi nāma bhūyo na vidyate|
ekadharmasya nāmno'sya sarve dharmā vaśānugāḥ|| iti|
kiñcāha-lokasya samudayaṁ paśyato'bhāvadṛṣṭirnirudhyate| lokasya nirodhaṁ paśyato bhāvadṛṣṭirnirudhyate| iti| api coktam-saṁskārāṇāṁ santatiṁ pañcaskandhānāṁ saṁsaraṇaṁ vadanti| ime'vidyādīnavāḥ pratītyasamutpādaṁ bhāvayato nirudhyanta iti| ukta ñca sūtre-yaḥ pratītyasabhutpādaṁ paśyati sa dharmaṁ paśyati| yo dharmaṁ paśyati sa buddhaṁ paśyatīti| evaṁ yo nāmajaṁ saṁśayaṁ prajahāti so'parapratyayaḥ paramārthato buddhaṁ paśyati| atastattvajñānādavidyā kṣīyate| pratītyasamutpādaṁ samyak prajānan tattvajñānaṁ pratilabhate| saṁkṣepata uktaṁ caturaśītidharmaskandhe-yā kācana prajñā sarvā sā'vidyāvyāvartinīti| avidyā ca sarvakleśānāṁ mūlaṁ sarvakleśānāṁ sahakāriṇī cetyevaṁ pratītyasamutpāda [jñāne] avidyā prahīyate||
avidyāvargaḥ saptaviṁśatyuttaraśatatamaḥ|
128 mānavargaḥ
(pṛ) trayaḥ kleśāḥ saṁsārasya mūlamityuktam| ato'nyaḥ punarasti na vā| (u) asti mānākhyaḥ| (pṛ) katamo mānaḥ| (u) mithyācittenātmana unnatirmāna ityucyate| māno'yaṁbahuvidhaḥ| avara ātmani unnatirmānaḥ| sameṣu samatāmanyatā'pi māna ityucyate| tatrātmabuddhinimittagrahadoṣasattvāt| sameṣu ātmana unnatirmahāmānaḥ| viśiṣṭeṣu ātmana unnatirabhimānaḥ| pañcasu skandheṣu ātmanimittagraho'smimānaḥ| asmimāno dvividho nimittapradarśano'nimittapradarśana iti| nimittapradarśanaḥ pṛthagjanānāmātmamāno yaduta rūpamātmā, rūpavānātmā, ātmani rūpaṁ, rūpa ātmā iti darśanam, evaṁ yāvadvijñānamapi| iti viṁśatidhā pradarśanāt nimittapradarśanaḥ| animittapradarśanaḥ śaikṣajanānāmasmimānaḥ| yathā sthaviraḥ kṣemaka āha-na khalvāyuṣman rūpamasmīti vadāmi, na vedanā, na saṁjñā, na saṁskārā, na vijñānam, [nāpyanyatra vijñānādasmīti vadāmi]| api ca ma āyuṣman pañcasūpādānaskandheṣu anusahagato'smīti mānaḥ asmīticchandaḥ asmītyanuśayo'samuddhataḥ| [ityādi]| ayamasmimāna ityucyate|
yaḥstrota āpattyādiphalaviśeṣānapratilabhya pratilabdhavāniti vadati so'dhimānaḥ| (pṛ) alābhe kasmādbhavati lābhabuddhiḥ| (u) dhyānābhyāse'lpāsvādalābhāt saṁyojanā nuśayaṁ vyāvartayati na punaścitte samudācarati| ato'yaṁ māno bhavati| śrutacintāmayaprajñābalena ca sadā kalyāṇamitramupasadya [ta]tsamudācāravivekamabhirocayati| pañcaskandhānāṁ lakṣaṇamalpaṁ jñātvā strotaāpattyādiphalasaṁjñāmutpādayati| [aya] madhimānaḥ|
(pṛ) adhimānasya ke doṣāḥ| (u) ante daurmanasyopāyāsairbhavitavyam| yathoktaṁ sūtre-yo bhikṣuḥ kathayati ahaṁ samuddhatavicikitsaḥ pratilabdhamārga iti| [tasya] purata evaṁ kathayet-atigabhīraḥ pratītyasamutpādo lokottaradharma iti| yadyayaṁ bhikṣurvastuto'pratilabdhamārgaḥ| [tadā'sya] imaṁ dharmaṁ śṛṇvataḥ kaukṛtyopāyāso bhavati| ato yatnenādhimānamimaṁ samucchindyāt| adhimānini buddhā bhagavanto mahākāruṇikā api [taṁ] dūrīkṛtya na dharmāvavādaṁ kurvanti| ataḥ samucchindyāt| kiñcādhimānī dharmasya mithyādarśane viharati| ato nāsti tāttviko guṇaḥ| tadyathā vaṇik gabhīramahāsamudragato ratnābhāseṣvāsakto bhavati| tathā'yamapi buddhaśāsanārṇavagataḥ alpaṁ dhyānasukhaṁ pratilabhya pāramārthikamārga iti tatrāsaṅgaṁ janayati| adhimānī ante maraṇakāle na mārgaṁ vedayate| ato yatnena pāramārthikatattvajñānamanviṣyāt| adhimānī svārthaṁ vināśayati sammohañca bardhayati| alabdhe labdhasaṁjñāvatvāt| ato nātmānamātmanaiva vañcayet| iti kṣipraṁ visṛjet|
yaduttamaṁ puruṣamavaraṁ vadanti| tadayathā bhavatīti ayathāmāna ityucyate| ayaṁ svayamucco'pi svātmabhāvamavanamayati| yadaguṇāḥ santa ātmānamunnamayanti| tanmithyāmāna ityucyate| akuśaladharmairātmana uccakaraṇamapi mithyāmānaḥ| yat sujane pūjye pṛṣṭhato'satkāra uddhatamānaḥ saḥ| ityādi mānalakṣaṇam|
(pṛ) kathaṁ māna utpadyate| (u) skandhānāṁ paramārthalakṣaṇamajānānāṁ māna utpadyate| yathoktaṁsūtre-ye kecit [śramaṇā brāhmaṇā vā] anityena rūpeṇa [duḥkhena vipariṇāmadharmeṇa] śreṣṭho'hamasmīti samanupaśyanti| sadṛśo['hamasmāti samanupaśyanti] hīno ['hamasbhīti samanupaśyanti] kimanyatra yathābhūtasyādarśanāt| evaṁ yāvadvijñānamiti| skandhānāṁ paramārthalakṣaṇaṁ jānatāṁ nāsti mānaḥ| kāyānusmṛtiṁ bhāvayato nāsti mānaḥ| yathā gauḥ śṛṅgamapekṣya tīkṣṇo bhavati| tacchṛṅge gate na bhavati| kāyo'śuciḥ navadvāreṣu malaprasrāvī| kaḥ prājña imamapekṣya ucco'smīti [manyeta] evamādikāyānusmṛtipratyaye tu nāsti mānaḥ| prājño jānāti sarve sattvā yadi vā daridrī yadi vā dhanī yadi vā pūjyo yadi vā jadhanyaḥ sarve'pi asthimāṁsasnāyusirāpañcasandhipeśīkalalasamavāyamayakāyāḥ, jātijarāvyādhimaraṇadaurmanasyaparidevaduḥkhopāyāsasamanvitā rāgakrodhādipuṇyapāpakarmayuktā narakādidurgatibhāginaśceti| kathamutpādayenmānam| ābhyantaraṁ bāhyaṁ cittaṁ pratītyasamutpannaṁ sarvaṁ kṣaṇikamiti paśyato na bhavati mānaḥ| cittasamādhiñca samyak bhāvayato na bhavati mānaḥ| kasmāt| nimitte'nugate hi māna utpadyate| asati nimitte kutra mānamutpādayet| kiñca prājñasya śīlādiṣu satsu na bhavati mānaḥ| kasmāt| śīlādayo hi sarve eṣāṁ kleśānāṁ kṣayakarāḥ| asatsu guṇeṣu kaḥ prājño'sadvastuni mānamutpādayet| anityatādilakṣaṇaṁ bhāvayato māno nirudhyate| kaḥ prājño'nityena duḥkhena aśucinā padārthena mānaṁ kuryāt|
(pṛ) mānasya ke doṣāḥ| (u) mānātkāyo bhavati| kāyātsarvaṁ duḥkhaṁ pravartate| yathāha bhagavān sūtre-yadāhaṁ māṇavako'bhūvam, na tadā mānalakṣaṇamājñāsiṣam ahamiti vedanāvyākaraṇaṁ kutracidutpatsyata iti| anyamānānāmaprahīṇatvāt| sarve kleśā nimittagrahānuvartinaḥ| ahamiti nimitteṣu mahat| ato jñāyate mānātkāyo bhavatīti| māno'yaṁ mohabhāgīyaḥ| kasmāt| cakṣuṣā rūpaṁ dṛṣṭvā ahaṁ paśyāmītyāha| māno'yamanītyā ca pravartate| kasmāt| sarve lokā anityā duḥkhā anātmakāḥ| kathamanena māno bhavati| ato rāgadveṣamohāḥ paramānītayaḥ| manoddhitaṁ karma tīkṣṇaṁ gurukañca| gabhīrāsaktatvāt| rāgoddhitantu nedṛśaṁ bhavati| mānabalādrāgādayo vardhante| anena rāgeṇa labdho gotrādimānastu vipulaṁ vardhate| asmimānapratyayaṁ pravartate nīcakulam| siṁhavyāghra vṛkeṣvapi bhavati| asmātpratyayānnarake patati| mānasya santyevamādīnyapramāṇānyavadyāni|
(pṛ) kiṁ mānabahulasya lakṣaṇam| (u) ayaṁ samupāttadhārṣṭyo duḥsahabhāṣaṇo'satkāracitto'lpabhayaḥ svairācāramuditaḥ svayañca mahāduḥśāsano yatkiñcijjadhanya[mapi]svayaṁ bahumānī, parakutsanapriyāluritīme doṣā durapaneyāḥ| ato jñāninā nācaritavyāḥ| māno'yaṁ sarvaguṇānāṁ vighaṭakatayā pravartate||
mānavargo'ṣṭhāviṁśatyuttaraśatattamaḥ|
129 vicikitsāvargaḥ
śāstramāha-vicikitsā nāma tattvārthe buddhyaviniścaḥ kimasti vimuktiḥ kiṁ vā nāsti| kimasti kuśalamakuśalam| uta na| kimasti ratnatrayam| uta na iti|
(pṛ) vṛkṣe saṁśayo bhavati kiṁ sthāṇuḥ kiṁ vā puruṣa iti| mṛtpiṇḍe saṁśayo bhavati kiṁ mṛtpiṇḍaḥ uta kokila iti| madhukare saṁśayo bhavati kiṁ madhukaraḥ kiṁ vā jambūphalamiti| sarpe saṁśayo bhavati kiṁ sarpaḥ kiṁ vā rajjuriti| ghoṭakamṛge saṁśayo bhavati kiṁ prabhā kiṁ vā salilaṁ iti| evamādayaḥ saṁśayahetavaścākṣuṣavijñānajanakāḥ| dhvanau saṁśayo bhavati kiṁ mayūrakṛta uta manuṣyakṛta iti| gandhe saṁśayo bhavati kimutpalagandhaḥ uta saṁparkagandha iti| rase saṁśayo bhavati kiṁ māṁsarasa uta māṁsābhāsarasa iti| sparśe saṁśayo bhavati kimautpattikatantava uta paripakvatantava iti| mānasavijñānantu nānāvidhasaṁśayajanakam| yathā kimayaṁ dharmo dravyavān uta guṇamātram| vimastyātmā uta na ityevamādayaḥ kiṁ saṁśayā na santi|
atra brūmaḥ| sthāṇurvā puruṣo va ityevamādibhistu na kleśā bhavanti| na ca te punarbhavasya pratyayā bhavanti| kṣīṇāsravāṇāmapyetatsambhavāt|
(pṛ) vicikitseyaṁ kathamutpadyate| (u) dvividhadharmadarśanaśravaṇajñānairvicikitsā bhavati| kasmāt| pūrvaṁ dvidhāvasthitaṁ padārthaṁ sthāṇuṁ puruṣañca dṛṣṭvā paścāddūrataḥ paśyati puruṣādi vastu tadā saṁśeta sthāṇurvā puruṣo veti| tadā mṛdādāvapi| dvidhāśravaṇam-yadi kaścicchṛṇoti asti puṇyaṁ pāpamiti| paścācchṛṇoti loke nāstīti| ataḥ saṁśayo bhavati| dvidhājñānam-yadā deve varṣati nadī samṛddhā bhavati| jalasetubhede'pi nadī samṛddhā| yathā deve vivṛkṣati pipīlikāpotānyaṇḍavāhīni| kasmiṁścit [kutracit] khanatyapi aṇḍasaṁkrānto gacchati| mayūrakūjanaṁ puruṣo'pi kartuṁ śaknoti| kiñcidvastu dṛśyaṁ yathā ghaṭaḥ| kiñcidadṛśyaṁ yathā'lātacakram| adṛśyaṁ vastu yathā vṛkṣamūlaṁ pṛthivyāmadhastāt jala[sthaṁ]vā| kiñcidavastu adṛśyañca yathā dvitīyaṁ śiraḥ tṛtīyo bāhuḥ| evamādibhirdvidhādharmadarśanaśravaṇajñānaiḥ saṁśayo bhavati|
aparīkṣya darśanācca saṁśayo bhavati| yathā'tidūrādibhiraṣṭapratyayaiḥ| dvidhāśraddhāvattvena ca saṁśayo bhavati| yathā kaścidvadati-asti paraloka iti| [anyaḥ] kaścidvadati nāstīti| ubhayorapi puruṣayoḥ śraddhāvataḥ saṁśayo bhavati| vimate vastuni yāvadviśiṣṭalakṣaṇaṁ na paśyati tāvatsaṁśayo bhavati| viśiṣṭalakṣaṇaṁ paśyatastu saṁśayo na bhavati| (pṛ) kathaṁ viśiṣṭhalakṣaṇaṁ paśyati| (u) darśanaśravaṇajñānānāṁ viniścayādvigatasaṁśayo bhavati| bhagavacchāsane yaḥ kāyena dharmatālakṣaṇaṁ sākṣātkaroti| so'tyantavigatasaṁśayo bhavati| yathā bodhisattvo bodhimaṇḍe niṣaṇṇo'vadat vyavasāyena brāhmaṇalabdhaṁ gamīraṁ dharmamabhisametya pratyayān jānan paśyaṁśca prakṣīṇasaṁśayajālo bhaveyamiti| sadyuktiprajñālābhinaśca saṁśayaḥ prahīyate| yathā jñānī saṁskārāṇāṁ pratītyasamutpādaṁ śrutvā vijñāya ca nirdhāsyati saṁsāro'nādirityevamādi|
(pṛ) vicikitsāyāḥ ke doṣāḥ| (u) vicikitsābahulasya laukikaṁ lokottaraṁ sarvaṁ na sidhyati| kasmāt| sandidghaḥ pumān na kāryaṁ karma karoti| yat karoti tat jaghanyaṁ bhavati| sādhayitumakṣamatvāt| uktañca sūtre-vicikitsā cittasyānuprarohaḥ| tadyathā satṛṇakṣetre'nuprarohabahulatvādanyatṛṇānyeva na prarohanti| kiḥ punaḥ śālisasyādīni| evaṁ cittaṁ vicikitsāprasṛṣṭamasadvastunyeva samādadhāti| kiṁ punaḥ samyak samādhau iti| kiñcāha bhagavān-vicikitsā nāma tamaso rāśiriti| sa tamaso rāśistrividhaḥ atīto'nāgataḥ pratyutpanna iti| sa tamaso rāśirātmadṛṣṭīnāmuttisthānam| puruṣo'yaṁ cittaṁ samādadhāno'pi mithyā samādadhāti| vinā bhagavacchāsanaṁ na samyaksamādhimān iti vaktuṁ śakyate| bahavaḥ sattvā āmaraṇaṁ vicikitsāvinaṣṭāḥ| tadyathāha-aṣṭakādayaḥ pañcābhijñā maharṣayaḥ saṁśayālīḍhā vipannā iti| saṁśayānasya dānādi kurvataḥ puṇyamavipākaṁ vā syādalpavipākaṁ vā| kasmāt| imāni puṇyakarmāṇi cittodgatāni| tasya puruṣasya cittaṁ sadā vicikitsākaluṣitamityato nāsti kuśalam| uktañca sūtre-vicikitsitacitto dānaṁ datvā pratyantabhūmau vipākaṁ vedayata iti| kasmāt| vicikitsābahulo naikāgracitto yathākālaṁ pāṇibhyāṁ prayacchati| nāpi vividhaṁ satkāracittamutpādayati| ataḥ pratyantabhūmau kṣudraṁ vipākaṁ vedayate| tadyathā pāyāsyādayaḥ kṣudrarājāḥ|
(pṛ) nāstīyaṁ vicikitsā| kasmāt| vicikikitsā nāma caitasikadharmaḥ| caitasikāśca kṣaṇikāḥ| san na vicikitsā| asan api na vicikitsā| naikaṁ cittaṁ sat asaditi bhavati| ato nāstīti jñāyate| (u) nāhaṁ vadāmi kṣaṇikeṣvasti vicikitseti| anirdhāritacittasantāno vicikitsetyākhyāyate| na tasmin samaye cittaṁ nirdhārayati ayaṁ sthāṇurayaṁ puruṣa iti| satanyamānamidaṁ cittamaśraddadhānatvādāvilam| mithyādarśanādasti vā nāsti veti vicikitsanna śraddadhate|
aśraddheyaṁ dvividhā vicikitsāsambhavā mithyādarśanasambhavā iti| vicikitsāsambhavā laghutarā| mithyādarśanasambhavā tu gurutarā| śraddhā ca dvividhā samyadgarśanasambhavā śravaṇasambhaveti| samyadgarśanasambhavā śraddhā dṛḍhā bhavati śravaṇasambhavā tu naivaṁ bhavati||
vicikitsāvarga ekonatriṁśaduttaraśatatamaḥ|
130 satkāyadṛṣṭivargaḥ
pañcasu skandheṣu ātmabuddhiḥ satkāyadṛṣṭiḥ| vastuta ātmano'bhāvātpañcaskandhālambinītyucyate| kāyaḥ pañcaskandhātmakaḥ| tatrotpannā [ātma] dṛṣṭiḥ satkāyadṛṣṭirityucyate| nirātmaka ātmanimittagrahaṇāt dṛṣṭirityākhyāyate|
(pṛ) pañcasu skandheṣu ātmeti nāmakaraṇe ko doṣaḥ| yathā ghaṭādayaḥ padārthāḥ pratyekaṁ svalakṣaṇāḥ| na tatrāsti doṣaḥ| tathātmā'pi| skandhavyatirikta ātmā'stīti brūvatastu doṣaḥ syāt| (u) yadyapi na skandhavyatirikta ātmetyucyate| tathā'pīdaṁ duṣṭam| kasmāt| tīrthikā hi vadanti-ātmā nityaḥ| asminnadhvani kṛtakarmaṇāmante vipākavedanāt iti| evaṁ bruvataḥ pañcaskandhā eva nityāḥ syuḥ| ātmavādī manyate ātmā eka iti| tathā sati pañcaskandhā eka eva syuḥ| ityayaṁ doṣaḥ| ātmagrahaśca duṣṭaḥ| kasmāt| ātmabuddhau hi ātmīya [buddhi] rasti| ātmīye sati rāgadveṣādayaḥ sarve kleśāḥ samudbhavanti| ato jñāyata ātmabuddhiḥ kleśānāmutpattisthānamiti| yadyapīme na vadanti skandhavyatirikta ātmeti| [tathāpi] skandheṣu nimittagrahānna [teṣāṁ] śūnyatāyāmavacaranti| śūnya[tā]yāmanavacaraṇātkleśāḥ sambhavanti| kleśebhyaḥ karma sambhavati| karmato duḥkham| evaṁ jananamaraṇasantāno'vicchinno bhavati| ima ātmakalpanayā kāyaśiraścakṣurhastapādasyaudārikaṁ vivekameva na labhante| kiṁ punaḥ skandhānāṁ vivekam| eka ātmā nitya ātmeti samādānāt| yo na vivecayati| ko'vakrāmati śūnya[tāyā]m| ātmadarśīnirvāṇabhīta ātmā na bhaviṣyatīti| yathoktaṁ sūtre-pṛthagjanāḥ śūnyānātmatāṁ śrutvā mahābhītimutpādayanti ātmā na bhaviṣyati| ato nāsti kiñcidupalabhyamiti| evaṁ pṛthagjanā yāvatpāmopahataṁ kāyaṁ prārthayamānā na nirvāṇāya prayante| yaḥ śūnyatājñānapratilābhī sa punarnirbhīto bhavati| yathohopasenasūtram-
brahmacaryaṁ sucaritaṁ mārgaścāpi subhāvitaḥ|
tuṣṭa āyuḥkṣaye bhoti rogasyāpagame yathā|| iti|
ātmāstīti yo vadati sa mithyādṛṣṭau patati| yadyātmā nityaḥ tadā sukhaduḥkhayorvikāro na syāt| asati vikāre nāsti puṇyaṁ pāpaṁ vā| yadyanitya ātmā| tadā nāsti paralokaḥ| svabhāvato vimuktasyāpi nāsti puṇyaṁ pāpaṁ vā| ato jñāyate satkāyadṛṣṭirgurutaraṁ pāpamiti| kiñca satkāyadṛṣṭiko'tyantamūḍhaḥ| pṛthagjanāḥ sarve satkāyadṛṣṭyā vikṣiptacittā bhavanti| atyāsaṅgāt saṁsāre yātāyātā bhavanti| yo nairātmyaṁ paśyati tasya yātāyātaṁ samucchidyate|
(pṛ) yadi pañcaskandhā anātmakāḥ| kasmāt satvānāṁ tatrātmabuddhirbhavati| (u) martyo devaḥ pumān strī iti nāmanimittaṁ śṛṇvataḥ saṁjñāvikalpādātmabuddhirutpadyate| na tu hetunā| hetvabhāvenātmabuddhirutpadyate yaduta yadyātmā nāsti kaḥ sukhaṁ sukhaṁ vedayet, iryāpathavyavahāroddhitapuṇyapāpakarmaṇā vipākaṁ [ko] vedayeteti| anādau saṁsāre ca cirasañcitamātmanimittantu tadanuśayasādhanam| yathā ghaṭādinimittam| ata ātmabuddhirutpadyate| sarvavedanāskandheṣu ātmabuddhirutpadyate na tu vedanāyām| ata ucyata ātmamatiryatrotpadyate tatrātmāstīti| kasmāt| na hi sarvatrātmamatirbhavati| vyāmohādātmamatirutpadyate| tadyathā andha [kalpa] sya śakalādi labdhvā suvarṇamaṇisaṁjñā bhavati| kiñcāyaṁ śūnyatāvivekajñānālābhī mohātpaśyatyātmānam| tadyathā māyā[marīcī] gandharvanagarālātacakrādiṣu astīti matirbhavati|
(pṛ) paśyāmaḥ khalu pratyakṣaṁ rūpakāye keśanakharomādyavayavān pratyekaṁ vibhinnān| kaḥ sacetanastānātmānaṁ manyeta| (u) kecitpaśyanti ātmānaṁ yavasadṛśaṁ sarṣapādisamānaṁ hṛdayāntarvartinañca| brāhmaṇānāmātmā śuklaḥ| kṣatriyāṇāmātmā pītaḥ| vaiśyānāmātmā raktaḥ| śūdrāṇāmātmā kṛṣṇa iti| uktañca vede-
purāsīnmahān puruṣa ādityavarṇaḥ tamasaḥ parastāt| tamevaṁ vidvānamṛta iha
bhavati| nānyaḥ panthā vidyate ['yanāya]| aṇoraṇiyān mahato mahīyān
ātmā guhāyāṁ nihito'sya jantoḥ| tamakratuḥ paśyati [vītaśokaḥ] sūtraṁ
maṇigaṇeṣviva|
evaṁ kecinmanyante rūpamātmeti| sthūlacetanā āhuḥ vedanā''tmeti| vṛkṣaśilādau vedanāyā abhāvāt jñeyaṁ vedanaivātmeti| madhyamacetanā āhuḥ saṁjñā ātmā, sukhaduḥkhayoratītayorapi [tat] saṁjñāvadātmeti buddhi[sattvā] t| sūkṣmacetanā āhuḥ saṁskāra ātmeti| ghaṭādāvatīte'pi [tat] cetanāvānātmeti buddheḥ| paramasūkṣmacetanā āhu-vijñānamātmeti| cetanā'pi audārikī| cetanāyāmasyāmatītāyāmapi [tat] vijñānavānātmeti buddheriti jānanti| [yasya] pañcasu skandheṣu ātmabuddhirbhavati| na sa vivecayati vedanādīn skandhān| rūpaṁ cittañca sammiśrya ātmasaṁjñā samutpadyate| yathā rūpādicaturdharmasāmānye ghaṭasaṁjñotpadyate| rūpādivibhāgena viṁśatibhāgaiḥ paśyati rūpamātmeti| kasmāt| rūpavānayamātmeti pratīto dharmo vedanādīnāmāśrayaḥ| vedanādaya ime rūpe pratibaddhā ityata ucyate rūpa[vān] ātmeti| kecidvedanādigataṁ rūpaṁ paśyanti| vedanādaya ime'nupalabhyamānadharmā ityato rūpamāśrayante| yathā ākāśo'nupalabhya ityataḥ pṛthivyādaya āśrīyante| eva [mātmadṛṣṭe] viṁśatibhāgā mohādbhavanti|
(pṛ) cakṣurādiṣu kasmānnocyata ātmeti bhāgaḥ| (u) asti ca| yathoktaṁ sūtre-yadyāha kaścit yaccakṣurayamātmeti| tanna yujyate| kasmāt| cakṣurutpannavināśi| yadi cakṣurayamātmā| tadā ātmā utpannavināśī syāt| cakṣurādīni pṛthak pṛthagviśiṣṭalakṣaṇāni| yadyucyate cakṣurātmeti| śrotrādayo nātmā syuḥ| tattu na yujyate| yadi śrotrādayaḥ punarā [tmā]| tadā eka eva pumān bahvātmā syāt| rūpādīnāṁ saviśeṣatvāt vaktuṁ śakyaṁ rūpamevā na vedanādaya iti|
(pṛ) nāstyātmeti yadvacanam| sāpi mithyādṛṣṭiḥ| kathamidam| (u) asti satyadvayam| paramārthato'styātmeti yadvacanaṁ sā satkāyadṛṣṭiḥ| saṁvṛtito nāsti ātmeti vacanaṁ mithyādṛṣṭiḥ| lokasatyato'styātmā paramārthato nāstyātmeti vacanaṁ samyak dṛṣṭiḥ| paramārthato nāsti saṁvṛtito'stīti vadan na dṛṣṭau patati| evamasti nāstīti vacanaṁ jñeyam| yathā vyāghrī svapotaṁ mukhenāpaharati atiniṣṭhuragrahaṇe kṣataṁ [bhavediti] atiśithilagrahaṇe bhraṁśo [bhavediti]| evamāstitvaṁ pratipannaścetsatkāyadṛṣṭau patati| ātmanāstitvaṁ pratipannaścenmithyādṛṣṭau patati| kṛtahānamakṛtābhyāgama ubhayaṁ duṣṭam| nāstīti pratipannasya [kṛta]hānam| ātmāstīti pratipannasyā [kṛtā] bhyāgamaḥ| ataḥ sūtra uktaṁ-dvāvantau parihāryāviti| paramārthato nāstīti vadan saṁvṛtito'stīti ca vadan antadvayaṁ parityajya madhyamāyāṁ pratipadi caratītyākhyāyate| buddhaśāsanamavivādamanutkarṣaṇam| paramārthato nāstītyuktau paṇḍito notkarṣati| saṁvṛtito'stītyuktau pāmaro na vivadate| tathāgataśāsane'śāśvatānucchedā pariśuddhā madhyamā pratipat| paramārthato nāstitayā na śāśvataḥ| saṁvṛtitostitayā nocchedaḥ|
(pṛ) yo dharmaḥ paramārthato nāsti sa sutarāṁ nāstīti syāt| kena punarucyate saṁvṛtito'stīti| (u) sarvairlaukikairvyavahriyate astīti yaduta karma karmavipāko yadi vā bandho yadi vā mokṣa iti| ime sarve mohajāḥ| kasmāt| ime pañcaskandhāḥ śūnyā māyopamāḥ jvālāvacca santānenotpannatvāt| pṛthagjanānāṁ titīrṣayā astītivacanamanuvartate| yadi nāstīti vadet| tadā pṛthagjanā vyāmuhya yadi vā ucchedavāde pateyuḥ yadi vā skandhānāṁ nāstītākathane avineyāḥ syuḥ| puṇyapāpādikarmabhirbandho vā mokṣo vā na sidhyet| yastaṁ mohavādaṁ vināśayati| saḥ svayameva śūnyatāyāmavatarati| tadāsya sarvā mithyādṛṣṭayo na bhavanti| ataḥ paramārthasatyaṁ paścāducyate| yathā strīpuṁnimittavyāvṛttaye kāyapratyavekṣaṇamādāvupadiśyate| atha keśaromanakhādibhiḥ kāyavikalpalakṣaṇa [mupadiśyate] pañcaskandhamātramastīti| atha śūnyatālakṣaṇena pañcaskandhanirodhalakṣaṇa [mupadiśyate]| pañcaskandhanirodhalakṣaṇaṁ paramārthasatyamityucyate| saṁvṛtyā'stīti kathane na tadā punaḥ paramārthato nāstīti vacanamapekṣyate| uktañca sūtre-yaḥ sarvadharmān niḥsvabhāvān prajānāti sa śūnyatāyāmavatarati| iti| ato jñāyate pañca skandhā api na santīti| uktañca paramārthaśūnyatāsūtre-cakṣurādi paramārthato nasti| asti tu saṁvṛtita iti| mahāśūnyatāsūtra uktam-yadidaṁ jarāmaraṇamiti vacanaṁ yadi vāyaṁ puruṣo jarāmaraṇa [-lakṣaṇa] iti vacanaṁ| yadi vā tīrthikānāṁ vacanaṁ kāya eva jīvaḥ, yadivānyaḥ kāyo'nyo jīva itīdamekārthakaṁ, vyañjanameva nānā| kāya eva jīvaḥ anyaḥ kāyo'nyo jīva itīdaṁ vacane na brahmacaryaṁ bhavati| yaḥ pratiṣedhaḥ ayaṁ puruṣo jarāmaraṇa[lakṣaṇa] iti nairātmyasyābhidhānam| yaḥ pratiṣedha idaṁ jarāmaraṇamiti tat jarāmaraṇasya vyāvartanam| yāvadavidyāyāḥ iti| ato jñāyate paramārthato na jarāmaraṇādi| saṁvṛtyā tūcyate jātipratyayaṁ jarāmaraṇam| iyamucyate madhyamā pratipat| kiñcoktaṁ rādhasūtre-rūpaṁ rādha yūyaṁ vikirata vidhamata vidhvaṁsata vikrīḍanakaṁ kuruta [tṛṣṇā] kṣayāya [pratipadyata] tadyathā pāṁsvāgārikāḥ| avastutvāt kṣayāya bhāvyā iti| skandhā api kṣayāya [bhāvyāḥ]| paramārthato'bhāvāt skandhavṛttilakṣaṇavṛttimanusarato nātmamatiratyantaṁ prahīyate| hetupratyayānāmanirodhāt| yathā vṛkṣaḥ paraśunā chinno bhasmasātkṛtaḥ| tathā'pi [tatra] vṛkṣasaṁjñāmanuvartate| yadā tu mahāvāte opūyate jalena vā pravāhitaḥ tadā vṛkṣasaṁjñā nirudhyate| evaṁ yadā vidhvaṁsitāni vikrīḍanakaṁ kṛtāni vikīrṇāni vidhmātāni niruddhāni pañcaskandhalakṣaṇāni, tasmin samaye śūnyatālakṣaṇaṁ sampannaṁ bhavati| yathāha sūtram-rādha yūyaṁ [rūpaṁ] vidhvaṁsata vikrīḍanakaṁ kuruta vikirata vidhamata bhāgaśo vidalayata sattvakṣayāya iti| asmin sūtra uktam-pañcaskandhā anityāḥ sattvaśūnyāḥ na santīti| pūrvasmin sūtra uktam-pañcaskandhā vikīrṇā niruddhāḥ te dharmaśūnyā bhavanti iti||
satkāyadṛṣṭivargastrīṁśatyuttaraśatatamaḥ|
131 anta[graha]dṛṣṭivargaḥ
dharmāḥ samucchidyante vā śāśvatā vā iti yadidaṁ vacanaṁ tadanta[graha] dṛṣṭirityucyate| kecidābhidharmikā āhuḥ-yadā kaścidāha ātmā śāśvato vā aśāśvato veti iyamevāntagrahadṛṣṭiḥ na sarve dharmāḥ[śāśvatā vā aśāśvatā vā] iti| kasmāt| dṛṣṭaṁ khalu pratyakṣaṁ [yat] bāhyaṁ vastu samucchidyata iti| uktañca sūtre-astīti darśanaṁ śāśvatagrahaḥ| nāstīti darśanamucchedagraha iti| kāya eva jīva ityucchedadṛṣṭiḥ| anyaḥ kāyo 'nyo jīva iti śāśvatadṛṣṭiḥ| nāsti karma paraṁ maraṇāditi ucchedadṛṣṭiḥ| asti karma paraṁ maraṇāditi śāśvatadṛṣṭiḥ| asti ca nāsti ca karma paraṁ maraṇādityatra yadastīti sa śāśvata[vādaḥ] yannāstīti sa ucchedavādaḥ| naivāsti na ca nāstītyapyevam|
(pṛ) ayaṁ caturtho graho na dṛṣṭiḥ syāt| (u) lokasatyato'pi pudgalarahitatvāddharmāṇāṁ dṛṣṭirityucyate| śāśvato'śāśvataḥ antavānanantavānityādi catuṣkoṭikamapyevam| uktañca sūtre-ṣaṭ sparśāyatanāni nirudhyante santyanyānīti śāśvatavādaḥ| na santyanyānīti uccheda[vāda] iti| ātmā pūrvamakarot paścātkariṣyatīti yaddarśanaṁ sā śāśvatadṛṣṭiḥ ātmā pūrvaṁ nākarot paścānna kariṣyatītīyamucchedadṛṣṭiḥ| api cāha mithyādṛṣṭisūtram-puruṣasya saptakāyāḥ pṛthivyaptejovāyavaḥ sukhaṁduḥkhaṁ jīvitamiti| mriyamāṇasya catvāri mahābhūtāni tammūlapratiśaraṇānīndriyāṇyākāśapratiśaraṇāni iti| kiñcāha-kṣureṇa ca krakacena prāṇino hatvā [eka] māṁsapuṁñca kuryāt nāsti [tato nidānaṁ]pāpaṁ [nāsti pāpasyāgama] iti| iyamucchedadṛṣṭiḥ| brahmajālasūtra ucchedadṛṣṭilakṣaṇamuktam| asti paralokaḥ yaḥ kārakaḥ sa eva vedaka iti yadvacanam| iyaṁ śāśvatadṛṣṭirityucyate|
(pṛ) śāśvatocchedadṛṣṭiḥ kathamutpadyate| (u) yena hetunā bhavati tathāgataḥ paraṁ maraṇāditi vadanti tato nidānaṁ śāśvatadṛṣṭirbhavati| yena hetunā na bhavati tathāgataḥ paraṁ maraṇāditi vadanti tato nidānamucchedadṛṣṭirbhavati| (pṛ) kathamiyaṁ dṛṣṭiḥ prahīyate| (u) śūnyatāṁ samyagbhāvayato nāstyātmadṛṣṭiḥ| asatyāmātmadṛṣṭau nāstyantadvayam| yathoktaṁ yamakasūtre-nāstyaikakasmin skandhe tathāgataḥ| nāsti samudite skandhe tathāgataḥ| nāsti cānyatra skandhāttathāgataḥ| evaṁ dṛṣṭa eva dharme [tathāgato]'nupalabhyamānaḥ| kathaṁ vaktavyaṁ [yathā] kṣīṇāsravo'rhan kāyasya bhedā [ducchetsyati vinaṁkṣyati] na bhavati paraṁ maraṇāditi| ato jñāyate nopalabhyate pudgala iti| pudgalasyānupalambhādātmadṛṣṭiḥ śāśvatocchedadṛṣṭiśca nāsti| dharmāḥ pratityasamutpannā iti paśyato nāstyantadvayam| yathā punaruktam-lokasamudayaṁ paśyato'bhāvadṛṣṭirnirudhyate| lokanirodhaṁ paśyato bhāvadṛṣṭirnirudhyata iti| madhyamāyāṁ pratipadi viharataścāntadvayaṁ nirudhyate| kasmāt| dharmāṇāṁ santatyotpādaṁ paśyata ucchedadṛṣṭi rnirudhyate| [teṣāṁ] kṣaṇikatāṁ paśyataḥ śāśvatadṛṣṭirnirudhyate| kiñcoktam-na pañcaskandhāstathāgataḥ| na cāsti anyatra skandhāttathāgata iti| ato jñāyate nocchedo na śāśvata iti| kāyādanya upalabhyata ityato naikaḥ kāyena bhavati| sahāyaṁ sattva ityato nānyo bhavati| pañcaskandhāḥ punaḥ santanyanta ityataḥ sattvo jāyate mriyata iti vaktameva na prabhavati| santānena pravṛttatvādanya iti na vaktuṁ śakyate| santānasyaikatvenābhidhānāt| ime skandhāste skandhāścānya ityabhidhānāt śāśvatavādo na bhavati| svasantānapratyayabalena pravartata ityata ucchedavādo na bhavati|
antagrahadṛṣṭivarga ekatriṁśaduttaraśatatamaḥ|
132 mithyādṛṣṭivargaḥ
vastutaḥ satsu dharmeṣu nāstīti cittotpādanaṁ mithyādṛṣṭiḥ| yathā vadanti na santi catussatyāni trīṇi ratnānītyādi| ūktañcasūtre-katamā bhikṣavo mithyādṛṣṭiḥ, nāsti dattaṁ nāstīṣṭaṁ, nāsti hutaṁ, nāstisukṛtaduṣkṛtānāṁ phalaṁ vipākaḥ| nāstyayaṁ lokaḥ nāsti paro lokaḥ, nāsti mātā nāsti pitā, na santi sattvā aupapātikāḥ, na santi śramaṇabrāhmaṇāḥ samyaggatāḥ samyak pratipannā ya imaṁ lokaṁ parañca lokaṁ svayamabhijñāya sākṣātkṛtya pravedayanti-kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamitthatvāya iti| dattaṁ [yat] parahitāya prayacchati| iṣṭhaṁ iti vedokto devānāṁ kṛte yāgaḥ| hutamiti devebhyo ghṛtādidravyahomaḥ| sukṛtamiti trayāṇāṁ sukṛtakarmaṇāmiṣṭaphalapratilābhaḥ| duṣkṛtamiti trayāṇāṁ duṣkṛtakarmaṇāmaniṣṭaphalapratilābhaḥ| sukṛtaduṣkṛtakarmaṇāṁ[phalaṁ] vipākaḥ ihalokaśubhāśubhakīrtyādiḥ devakāyādayaḥ pāralauke vipākaśca| ayaṁ loka iti vartamānaḥ| paraloka iti anāgataḥ| mātā pitā janakau| sattva aupapātika iti asmāllokātparalokagantā| arhanniti kṣīṇāsravaḥ| yadidaṁ sarvaṁ nāstīti sā mithyādṛṣṭiḥ| sattvānāṁ saṁkleśo vyavadānaṁ jñānadarśanamajñānadarśanam-idaṁ sarvamahetukam| nāsti balaṁ nāsti vīryam| nāsti ca teṣāṁ phalamityādi mithyādṛṣṭiḥ| saṁkṣipyedaṁ brūmaḥ-yadviparyayacittaṁ sarvaṁ tanmithyādṛṣṭiḥ iti| tadyathā anitye nityasaṁjñā, duḥkhe sukhasaṁjñā, aśucau śucisaṁjñā, anātmani ātmasaṁjñā anutkṛṣṭa utkṛṣṭasaṁjñā, utkṛṣṭe cānutkṛṣṭasaṁjñā, vyavadānamārge avyavadānamārgasaṁjñā, avyavadānamārge ca vyavadānamārgasaṁjñā, abhāve bhāvasaṁjñā, bhāve cābhāvasaṁjñā ityevamādīni viparyayacittāni| abhidharme yāḥ pañcadṛṣṭayaḥ brahmajālasūtre ca dvāṣaṣṭidṛṣṭayaḥ sarvā [stā] mithyādṛṣṭayo bhavati|
mithyādṛṣṭiḥ kathamamutpadyate| (u) mohādutpadyate| ahetau hetvābhāse cāsaṁkliṣṭāsaktatvādbhavati| sukhahetāvāsaṅgādvadati nāsti duḥkhamiti| bhraṣṭaśūnyatāmārgatvādvadanti nāsti duḥkhamiti| na hi duḥkhavedako'stīti| laukikāḥ padārthā ahetukā apratyayā iti yadvadanti| yadi vā vadanti īśvarādihetukā na tṛṣṇāhetukā iti| idaṁ nāsti samudaya iti| yena hetunā vadanti nāsti nirvāṇamiti| anyathā vā vadanti nirvāṇam| idaṁ nāsti nirvāṇamiti| asati nirvāṇamārge kena prāpyeta| atha vā vadanti asti vimuktermārgāntaramupavāsādiriti| idaṁ nāsti mārga iti| nāsti buddha iti| te vadanti dharmā apramāṇāḥ| kathamekaḥ puruṣaḥ sarvān jānīyāt iti| atha vā manyante buddhaḥ puruṣāṇāṁ pūjyo nāsti puruṣa ityato nāsti [sa] buddha iti draṣṭavyam| kleśānāṁ kṣayābhāvānnāsti dharmaḥ| samyakcaryayā taddharmapratilābhino na santītyato nāsti saṅghaḥ| dattasya dṛṣṭaphalānupalambhādvadanti nāsti dattamiti| uktañca sūtre-nāsti dattam| tadanumānamapyanaikāntikam| loke kaściddānābhirato daridro bhavati| kṛpaṇastu dhanika ityādibhiḥ nāsti kāraṇairvadanti dattamiti| nāstīṣṭaṁ nāsti hutamityapyevam| yadyagnau prakṣiptaṁ dravyaṁ bhasmasādbhavati| tasya kiṁ phalamasti| nāsti sukṛtaṁ duṣkṛtaṁ, nāsti ca sukṛtaduṣkṛtānāṁ [phalaṁ] vipākaḥ| yadi jīvo nityaḥ tadā nāsti sukṛtaṁ duṣkṛtam| yadi jīvo'nityaḥ tadā nāsti paralokaḥ| nāsti paro loka ityato nāsti sukṛtaṁ duṣkṛtaṁ, nāsti sukṛtaduṣkṛtānāṁ vipākaḥ, nāstyayaṁ loka iti| avayavaśaḥ pravibhajyamānā dharmā atyantābhāvatāṁ pratigacchanti| nāsti paro loka iti| maraṇātparaṁ na bhavati pratītyasamutpāda ityato vadanti nāsti paro loka iti| nāsti mātā pitā| te'pyavayavaśaḥ pravibhajyamānāḥ prakṣīyante| vadanti ca gomayamupādāya krimayo bhavanti| na hi gomayaṁ krimīṇāṁ pitarau| ye mastakādayaḥ śarīrāvayavāḥ, na ta eva matāpitroḥ śarīrāvayavāḥ| dharmāṇāṁ kṣaṇikatvāt mātā pitā ca kiṁ karoti| na sattvā aupapātikā iti| sattvadharmābhāvādayaṁ loka eva nāsti| kiṁ puna [stadūrdhva] kāyaṁ vedayata iti|
cetanākhyaḥ sattvo'yaṁ kiṁ kāyātmakaḥ kimakāyātmakaḥ| yadi kāyātmakaḥ| tadā cakṣuṣā paridṛśyamāno'yaṁ kāyaḥ khanyamāno mṛdbhavati| hūyamāno bhasma bhavati| krimibhuktaḥ purīṣaṁ bhavati| ato nāstyaupapātikaḥ| akāyātmaka ityayaṁ dvividho yadi cittātmako yadi vā cittavyatirikta iti| yadi cittātmakaḥ, tadā caittadharmaḥ| caittadharmaśca pratikṣaṇamutpattivināśī, na sthāyī| kimuta paradehaṁ prāpnuyāt| yadi cittavyatiriktaḥ tadā nātmamatiḥ| parasya citta eva nātmamatiḥ, kimutācittasthāne| ato nāstyaupapātikaḥ|
nāstyarhanniti| sa kṣudhitaḥ sarvān dṛṣṭvā annaṁ prārthayate| śīte satyauṣṇyaṁ prārthayate| tāpe śītaṁ prārthayate| ninditaḥ kupyati| satkṛtastṛpyati| ato nāsti kṣīṇāsravaḥ| sūtre kecidvadanti-nāstyarhanniti| idaṁ sūtramanusṛtya sā mithyādṛṣṭirbhavati| saṁkleśa iti| kāya eva saṁkleśaḥ| ato vadantyakāraṇamiti| jñānadarśanamajñānadarśanamapyevam| nāsti balaṁ nāsti vīryamiti| paśyāmaḥ khalu sarve sattvāḥ prajñaptikāraṇakā iti| kecidvadanti īśvaraḥ [svātantryeṇa] karaṇīyaṁ karotīti| paśyāmaśca sarvān sattvān karmakāraṇatantrān na svatantrān| ato vadanti nāsti balaṁ nāsti vīryaṁ [nāsti] ca tatphalamiti|
anitye nityasaṁjñeti| yena kāraṇena kṣaṇika[vādaḥ] khaṇḍyate| tena kāraṇena śāśvatadṛṣṭirutpadyate| vadanti ca dharmā nirudhyamānāḥ punaḥ paramāṇavo bhavantīti| [anye] kecidvadanti mūlaprakṛtau pratiyantīti| dharmāṇāṁ vināśe'pi saṁjñānusmaraṇāt sukhaduḥkhe vedayate| tasya śāśvatadṛṣṭirutpadyate| āhuśca jīvo nityaḥ| śabdo'pi nitya iti| ebhiḥ kāraṇaiḥ śāśvatadṛṣṭirbhavati|
duḥkhe sukha[saṁjñe] ti| yena kāraṇena vadanti asti sukhamiti| yathā pūrvamuktaṁ trivedanāvarge| anena kāraṇenotpadyate sukhasaṁjñā| aśucau śucisaṁjñeti| kāye'bhyāsaṅgāt cakṣuṣā aśuci dṛṣṭvā śucisaṁjñāmutpādayanti| keciccintayanti-ātmā puruṣalakṣaṇalabdhaḥ| asya puruṣasya kāyamaśuciṁ paśyāmaḥ| asti punaḥ sattvo yena śucīkriyata iti| ebhiḥ kāraṇaiḥ śucisaṁjñotpadyate|
anātmani ātmasaṁjñeti| skandhānāṁ santānena pravṛttiṁ dṛṣṭvā ekalakṣaṇaṁ gṛhṇāti| tadā ātmeti manyante| yathā ca pūrvamutpannaṁ satkāyadṛṣṭeḥ kāraṇam| anenaiva kāraṇenātmasaṁjñā sambhavati| anutkṛṣṭa utkṛṣṭasaṁjñeti| pūraṇādiṣu tīrthikācāryeṣu utkṛṣṭasaṁjñāmutpādayanti| brahmā svayamāha-ahamasmi mahābrahmā prabhurdevānāṁ kartā jagata ityevamādi| kecidāhuḥ-yadi kaścitpañcakāmānāṁ sukhavedanāsampannaḥ ayamutkṛṣṭa dharma iti| kecitpunarāhuḥ -yadi kaścidviraktaḥ prathamadhyāna[mārabhya] yāvaccaturthadhyānamupasampadya viharati ayamutkṛṣṭa dharma iti| kecidāhuḥ-loke pratyakṣadṛṣṭeṣu brāhmaṇāḥ pūjyāḥ| parekṣeṣu sattveṣu devāḥ pūjyā iti| iyamanutkṛṣṭa utkṛṣṭasaṁjñeti| utkṛṣṭe cānutkṛṣṭasaṁjñeti| sarveṣu sattveṣu buddhaḥ paramapūjyaḥ| kecittasmin anutkṛṣṭasaṁjñāmutpādya vadanti-ayaṁ kṣatriyaḥ alpakālikaśikṣāmārgaḥ| buddhavacanañca na cāṭukāvya [vat] kleśagurukaṁ na vedasadṛśam| tadutkṛṣṭamiti na vadanti| santi saṅghe catuṣkoṭikāḥ pudgalā ityato'nutkṛṣṭaḥ| evamutkṛṣṭe'nutkṛṣṭasaṁjñāmutpādayanti|
avyadānamārge vyavadānamārgasaṁjñeti| yatkecidāhuḥ-bhasmatīrthādisnānaiḥ puruṣaḥ śudhyatīti| kecidāhuḥ-jananamaraṇayoḥ kṣayo'vasānaṁ vyavadānamārga iti| śīladhāraṇa brahmacaryamātra āsajya devapūjādayaśca [vyavadānamārga ākhyāyeta] īśvara [prasādena] ca viśuddhiṁ labhata iti ca vadanti| kecidāhuḥ-tapaścaryayā pūrvatanīnakarmakṣayo vyavadānamārga iti| [kecidāhuḥ]-laśunaṁ tyaktvā dadhinavanītādinā viśuddhiṁ labhate| punaḥ prayataḥ snātvā brahmayajñapaṭhanatadūrdhvabhojanaṁ viśuddhimārga iti| ebhirnānāvidhairasanmārgairvimukti rlabhyate natvaṣṭhāṅgikaviśuddhimārgeṇeti|
bhāve'bhāvasaṁjñeti| yat dharmā lokasatyataḥ santo'pi abhāva ityucyante| abhāve bhāvasaṁjñeti yaducyate santi dravyāṇi astyavayavīti| santi saṁkhyāparimāṇādayo guṇā ityapi vadanti| sāmānyalakṣaṇaṁ pṛthaktvalakṣaṇaṁ samavāyañca vadanti| prakṛtikālādayo'satpadārthāḥ santīti ca vadanti| ebhiḥ kāraṇairutpannāni viparyayacittāni mithyādṛṣṭayo bhavanti| āsu mithyādṛṣṭiṣu viśiṣya catasro dṛṣṭayaḥ| anyā ya ugrakleśā sā mithyādṛṣṭiḥ|
(pṛ) iyaṁ mithyādṛṣṭiḥ kathaṁ prahīyate| (u) sūtre bhagavatā proktasamyakdṛṣṭyā prajahāti| (pṛ) samyagdṛṣṭiḥ kathamutpadyate| (u) yo darśanaśravaṇānvayajñānaiḥ samyagviniścinoti| tasya samyagdṛṣṭirbhavati| samyaksamādhiṁ bhāvayataḥ samyagdṛṣṭirutpadyate| yathāha sūtram-samāhito yathābhūtaṁ prajānātīti| na vikṣiptacitta [ityarthaḥ]|
(pṛ) asyā mithyādṛṣṭeḥ ke doṣāḥ| (u) sarve doṣā vipattivyasanāni ca mithyādṛṣṭyā bhavanti| sa āha-nāsti pāpaṁ nāsti puṇyaṁ sukṛtaduṣkṛtānāṁ phalaṁ vipāka iti| ato dṛṣṭadharma eva na santi suvṛttāni| kiṁ punaranāgatāni| evaṁ dūṣitasukṛtaduṣkṛtaḥ pumān samucchinnakuśalamūla ityucyate| sa niyatamavīcau patiṣyati| yathoktaṁ ṣaṭpādābhidharme-krimipipīlikāhananaṁ puruṣahananād gurutaram iti| sa mithyādṛṣṭikaḥ puruṣaḥ lokadūṣakaḥ satvānāṁ bhūyasāpakārāya pravartate| yathā viṣavṛkṣo hiṁsāyai prarohati| tena kṛtaṁ kāyikaṁ vācikaṁ mānasaṁ karma sarvamaśubhavipākāya bhavati| yathoktaṁ sūtre-mithyādṛṣṭikasya [bhikṣavaḥ] puruṣapudgalasya yatkāyakarma yathādṛṣṭisamāttaṁ samādattaṁ yacca vākkarma........yacca manaḥkarma yā cetanā yā prārthanā yaḥ praṇidhiḥ ye ca saṁskārāḥ sarve te'niṣṭāya akāntāya amanāpāya ahitāya duḥkhāya saṁvartate| tadyathā tiktakālābubījaṁ koṣātakībījaṁ picumandabījamādrāyāṁ pṛthivyāṁ nikṣiptaṁ yaccaiva pṛthivīrasamupādīyate yaccāporasaṁ tejorasaṁ vāyurasamupādīyate sarvaṁ tat tiktakatvāya kaṭukatvāya asātatvāya saṁvartate| [tatkasya hetoḥ] bījaṁ hi bhikṣavaḥ pāpakam| evameva mithyādṛṣṭikasya puruṣapudgalasya cittacaitasikā dharmā aniṣṭāya [akāntāya amanāpāya ahitāya duḥkhāya] saṁvartate| [tatkasya hetoḥ] dṛṣṭirhi bhikṣavaḥ pāpikā iti| atastasya puruṣapudgalasya kṛtamapi dānādi neṣṭaphalaṁ bhavati| pūrvakṛtamithyādṛṣṭicittena vinaṣṭatvāt| tatkṛtasyāśubhamevādhimātraṁ bhavati| pāpakacittasya cirasañcitatvāt|
saṁvareṇa ca kaścidasaddharmaṁ pratiroddhuṁ śaknoti| asya puruṣapudgalasya nāsti sukṛtaṁ duṣkṛtamityato na yataḥ kutaścitprativiratiḥ| atyantapramatto'saddharma carati| hryapatrapākhyadvividhaśukladharmasabhinnaḥ paśusamo bhavati| yaśca vadati nāsti sukṛtaṁ duṣkṛtaṁ veti sa sadā citte'kuśalameva kāṅkṣate| tasya saddharmasamādāpanakāraṇameva nāsti| kasmāt na hi sa sajjanamupagacchati| nā[pi] saddharmaṁ śṛṇoti| tasya duṣkṛtacittaṁ sūtthānaṁ bhavati| sukṛtacittaṁ durutpādam| duṣkṛtasya sūtthānatvātsukṛtasya kāraṇameva nāsti| evaṁ krameṇa duṣkṛtopacaye samucchinnakuśalamūlo bhavati|
mithyādṛṣṭikasya puruṣapudgalasya dusthānagata ityākhyā| yathā nārakāḥ sattvā na mārgapratilābhapravaṇāḥ| tathā ca pudgalo madhyamadeśa utpanna iṣṭāniṣṭavivekāya ṣaḍindriyasampanno'pi na mārgapratilābhapravaṇo bhavati| mithyādṛṣṭikasya nāsti [yatkiñcit] duṣkṛtamakuṭam| nāsti viratirlaghoralpādvā [duṣkṛtāt]| alpamapyakuśalaṁ kurvan narake patati| karmaṇo'sya gurupāpakacittena samutpannatvāt| yathā karmavarge narakavimocakaṁ karma ityanena kāraṇena tatpuruṣakṛtaṁ sarvaṁ narakāya saṁvartate| na ca sa pāpakamakuśalaṁ karma kṣapayati| akuśaladharmasya sadā cittagatatvāt| durlabhā ca tasyottarottarānnarakādvimuktiḥ| kasmāt| samucchinnakuśalamūlasya hi yadā kuśalaṁ na pravartate tadanantaraṁ narakānnaiva vimuktiḥ| citte mithyādṛṣṭikatvāt tasya kuśalamūlaṁ kathaṁ pravarteta| mithyādṛṣṭikaḥ pudgalo'cikitsyaḥ tadyathā samupasthitamaraṇanimitto rogī| cikitsakaḥ sannapi na cikitsituṁ śaknoti| evamayamapi| anyakuśalarahitatvādyāvad buddhā api na cikitsante| ato'vaśyamavīcyāṁ patati||
mithyādṛṣṭivargo dvātriṁśaduttaraśatatamaḥ|
133 parāmarśadvayavargaḥ
abhūtavastuni idameva satyamanyanmithyeti vacanaṁ dṛṣṭiparāmarśa ityucyate| pūrvokte'nutkṛṣṭadharma utkṛṣṭasaṁjñāviniścayo'pi dṛṣṭiparāmarśaḥ|
(pṛ) dṛṣṭiparāmarśasya ke doṣāḥ| (u) sa puruṣo nyūnaguṇaṁ labdhvā ātmānaṁ pūrṇaṁ manyate| tasya guṇañcātivakti| kasmāt| akuśale vastuni atyantakuśalasaṁjñāmutpādya vīryamārabhate| tena hetunā ca paścātparitapati| viduṣāṁ parihāsyaśca bhavati| anutkṛṣṭe utkṛṣṭasaṁjñāyāḥ kṛtatvāt| yo'nutkṛṣṭamutkṛṣṭaṁ vadati sa bālo mūḍhasaṁjñaḥ| yathāndho ghaṭaśakale suvarṇasaṁjñāmutpādya cakṣuṣmatāṁ laghu hāsyo bhavati| dṛṣṭiparāmarśasyedṛśā doṣāḥ|
yat kaścit bodhimupekṣamāṇaḥ snānādiśīlena viśuddhiprāptiṁ kāṅkṣate tat śīlavrataparāmarśa ityucyate| (pṛ) nanu śīlena na viśuddhilābhaḥ| (u) prajñayaiva viśuddhilābhaḥ| śīlantu prajñendriyasya mūlam| (pṛ) ke doṣāḥ śīlavrataparāmarśasya| (u) ye doṣā uktā dṛṣṭiparāmarśasya “nyūnaṁ vastu [labdhvā] sampūrṇaṁ manyate ityādinā ta eva doṣāḥ| śīlavrataparāmarśapratyayamatyadhikaṁ duḥkhānyanubhavati| yaduta śītoṣṇavedanā, bhasmabhūmitarukaṇṭakādiṣu śayanaṁ jalahradāgnipraveśo bhṛgupatanamityādi| paraloke'pi atimātraduḥkhavipākaḥ| yathoktaṁ sūtre-govratikaḥ saṁsiddha[vrata]ḥ [kāyasya bhedātparaṁ maraṇāt] gavāṁ sahavyatāmupapadyate| asaṁsiddho narake patati iti| sa tamasaḥ tamaḥ praviśati| yatastaṁ dharmaṁ samādadāno dṛṣṭadharme duḥkhamanubhavati| ūrdhvamapi duḥkham| sa gurutaraṁ pāpañca vindate| kasmāt| adharmaṁ dharmaṁ matvā saddharmaṁ vināśayati| saddharmacaryāpabādakaśca bahūn sattvān narake pātayati| suviśuddhadharmasya pṛṣṭhīkṛtatvāt| sañcitamahāpāpo'vaśyamavīcinarake vipākamanubhavati|
[ato] anācārādvirama| mā cara mithyāmārgam| kasmāt ya ādito nācarati tasya mārgacaraṇaṁ sukaram| mithyācāraparāhatacittasya tu duṣkaro mārgapraveśaḥ| śatrurapi na tathā pudgalaṁ glapayati yathā mithyādṛṣṭiḥ| kasmāt| na hi śatrustathā pudgalaṁ paribhāvayati yathā mithyādṛṣṭayanugāmināṁ tīrthikācaritānāṁ nānāduḥśīlānāṁ nagnatānirlajjatābhasmarajaḥkāyatākeśolluñcchanādīnāṁ samādānam| mithyādṛṣṭikaḥ sarvasmāllaukikahitakāmāt bhraśyati| dṛṣṭadharme pañcakāmaguṇebhyo bhraśyati| tadūrdhvaṁ sugatisukhānnirvāṇācca bhraśyati| sukhaṁ prārthayitvā duḥkhaṁ labhamāno vimuktiṁ prārthayitvā bandhaṁ labhamānaḥ puruṣaḥ kiṁ na mattaḥ| tat kasmāt| [ya] ekenānnadānapratyayena svarge janmalābhārho bhavati| tasya puruṣasya mithyācāracāritvāt dānāya kāyajīvite satyapi na kiñcana hitaṁ bhavati||
parāmarśadvayavargastrayastiṁśaduttaraśatatamaḥ|
134 upakleśavargaḥ
gurucittasya svāpakāmatā middham| cittasamādhānāya prabodhaviratiḥ svāpaḥ| viṣayeṣu vikṣiptacittatā auddhatyam| cittākāṁkṣite daurmanasyabandhaḥ kaukṛtyam| tadyathā kṛtamakartavyamakṛtañca kartavyamiti| kuśalakuhanakuṭilacittaṁ māyā| māyācittavṛttinirvartanaṁ śāṭhyam| svakṛtākuśalasyāhrepaṇamāhrīkyam| saṅghe kṛtākuśalasyāhrepaṇamanapatrāpyam| akuśalānugaṁ cittaṁ pramādaḥ| yadasantaṁ guṇaṁ khyāpayati tena janā vadanti astīti| [sā] kuhanā| lābhasatkārāyādbhutaṁ prakhyāpya pareṣāṁ manaḥprahlādinī vāk lapanā| paradravyalipsayā tallipsāmupagūhya vadati idaṁ vastu sundaramityādi| tannaimittikatā| yadetatpuruṣanindāyai anyaṁ stauti-tava pitā vyavasāyī tvantu neti| [tat] niṣpeṣikatā| yat dānena dānaṁ prārthayamāno vadati-idaṁ dānavastu amukātpatyantāllabdhamityādi| tat lābhena lābhajigṛkṣā| yat puruṣasya nidrāvyādhau niratiḥ sā tandrītyucyate| yā mārgacaryākāraṇasudeśasaṁpattāvapi sadotkaṇṭhitatā [sā] aratirityucyate| yat puruṣasya kāyasya jṛmbhaṇā adamanaṁ styānamiddhasya pratyayaḥ sā vijṛmbhikā| ya āhāre bahvalpatādamanānabhijñaḥ| [sa] ādito'dama ityucyate| yo nātimātravyavasāyī bhavati| [sa] vivartyacitta ityucyate| yo mahāmātrāṇāṁ vacanaṁ na satkaroti na bibheti| so'bahumānītyucyate| akuśalarucikaḥ puruṣaḥ pāpamitra ityucyate| ityādaya upakleśāḥ| kleśebhya utpannatvāt||
upakleśavargaścatustriṁduttaraśatatamaḥ|
135 akuśalamūlavargaḥ
trīṇyakuśalamūlāni yaduta lobhadveṣamohāḥ| (pṛ) madamānādyapi akuśalamūlaṁ syāt| kasmāttīṇyevoktāni| (u) sarve'pi kleśā strayāṇāṁ kleśānāmaṅgānyeva| mānādikaṁ mohāṅgam| ato na pṛthagucyate| trayaḥ kleśā sāvānāṁ cetasi bhūyasā vartante| na mānādi| sarveṣāmavītarāgāṇāṁ maśakapipīlikāparyantānāmime trayaḥ kleśā eva cittavartinaḥ| naivaṁ madamānādiḥ| rāge sati dveṣo'kuśalamūlaṁ bhavati| anuraktasya virodhe dveṣo'nupravartate| mohastu dvayormūlam| kasmāt| yasya nāsti mohaḥ na tasya rāgadveṣau| yathoktaṁ sūtre-daśākuśalakarmāṇi trividhāni lobhadveṣamohajānīti| na tūktaṁ mānādijānīti| santi ca tisra eva vedanā na punarasti caturthī| āsu tisṛṣu vedanāsu trayaḥ kleśā anuśayā bhavanti| yadyasti pṛthaṅ mānādiḥ| kasyāṁ vedanāyāmanuśayaḥ syāt| tadvastuto nābhidhātuṁ śakyate| [iti] jñātavyaṁ tāni trīṇyeva kleśamūlānīti|
(pṛ) kasmātsukhavedanāyāṁ rāgo'nuśayaḥ| (u) pratyakṣaṁ hi tatra tasyotpattiḥ| yathoktaṁ sūtre-sukhavedanīyasparśaṁ labhamānasya bhavati prītiḥ| duḥkhavedanīyasparśaṁ labhamānasya bhavati aprītiḥ| tasya vedanānāmudayavyayāsvādādīnavanissaraṇānāṁ yathābhūtāprajñānāt| iti| aduḥkhāsukhavedanāyāmavidyānuśayaḥ| kasmāt| nahyayamārūpyadhātvāptānāṁ skandhānāṁ santānaṁ yathābhūtaṁ prajānāti| tadā [khalvasya] tatra bhavati nirvāṇasaṁjñā vā vimuktisaṁjñā vā aduḥkhāsukhasaṁjñā vā ātmasaṁjñā vā| ata uktaṁ-aduḥkhāsukhavedanāyāṁ moho'nuśayo bhavatīti|
(pṛ) anuśayāḥ kiṁ dharme'nuśerate ki vā sattve'nuśerate| (u) dharmānupādāya sattvabuddhirbhavati| sattvabuddhimanusṛtya vedanā vedyante| vedanā anusṛtya lobhādayaḥ kleśānuśayāḥ| ato jñāyate dharmānupādāyotpanno'nuśayaḥ sattve'nuśeta iti| kasmāt tat jñāyate| yasya sattvasyāprahīṇaḥ so'nuśayaḥ tasya so'nuśayo'nuśete| yasya tu prahīṇaḥ na tasyānuśete'nuśayaḥ| yadi dharme'nuśayo'sti| dharmāṇāṁ nityasattvādanuśayā nityānuśayāḥ syuḥ| nityasyāprahātavyatvāt| asattvasaṁkhyāto'pi sānuśayaḥ syāt| tathā cet puruṣasyānuśayo'stīti bhittyādiranuśayavān syāt| puruṣasya vijñānamastīti bhittyādirapi vijñānavān syāt| nedaṁ vastuto'sti| tathārhanna syāt| anyeṣāṁ puruṣapudgalānāmanuśayo'stīti [so]'nuśayavān[syāt]|
(pṛ) ayamanuśayaḥ aprahīṇaḥ san anuśete| prahīṇassannānuśete| (u) dvidhā'nuśayo'nuśete| (1) ālambanatonuśayanam (2) samprayogato'nuśayanamiti| ayamanuśayo yadi prahīṇo yadi vā'prahīṇaḥ sa ālambanataḥ saṁprayogataśca| kasmāducyate prahīṇaḥ san nānuśeta iti| tathā cet tṛtīyānuśayanalakṣaṇaṁ vaktavyam| anabhidhānāt jñātavyaṁ nāstīti| anuśayo bhūmyantarālambano nānuśete| ato jñāyate sattvamātre'nuśayo na dharma iti|
(pṛ) dvidhā'nuśayo'nuśeta (1) ālambanato'nuśayaḥ (2) samprayogato'nuśaya iti| eṣāṁ sattvānāmanuśayā nālambanato na samprayogataḥ| kathaṁ bhaviṣyatyanuśayaḥ| (u) pratyuktapūrvamidam-anuśayā dharmamupādāyotpannāḥ sattve'nuśerata iti| yathoktamabhidharmakāye-kāmadhātukasattvānāṁ katyanuśayā ityādi| yadi sattveṣu nānuśayīran| kathametādṛśaḥ praśnaḥ syāt|
(pṛ) yadyanuśayaḥ sattve'nuśete| sukhāyāṁ vedanāyāṁ rāgo'nuśaya iti sūtroktaṁ virudhyeta| (u) nedaṁ pāryantikaṁ vacanam| vaktavyaṁ khalu sukhāyāṁ vedanāyāṁ samutpanno rāgaḥ sattve'nuśeta iti| (pṛ) sa rāgo rūpādīnupādāyāpi bhavati| kuto'trocyate kevalaṁ sukhavedanāmupādāya bhavatīti| (u) saṁjñānusmaraṇavikalpaprītyādinā rāga utpadyate na tu rūpādimātrāt| (pṛ) duḥkhavedanāmupādāyāpi rāgo bhavati| yathā vadanti-sukhī na prārthayate duḥkhī tu bahu prārthayate| kasmātkevalamuktaṁ sukhavedanāto bhavatīti| (u) na duḥkhavedanayā rāga utpadyate| duḥkhasya pīḍanātmakatvāt puruṣasya sukhāyāṁ vedanāyāmeva rāga utpadyate|
(pṛ) aduḥkhāsukhāyāṁ vedanāyāmapi rāgānuśayo'nuśete| kasmāduktaṁ kevalaṁ sukhāyāṁ vedanāyāmiti| (u) aduḥkhāsukhavedanāḥ sukha[rūpa] tvāt [tatra] puruṣasya rāga utpadyate| ata ucyate sukhāyāṁ vedanāyāṁ rāgānuśaya iti| tāsu triṣu vedanāsu trayaḥ kleśā anuśayā ityatastraya evocyante||
akuśalamūlavargaḥ pañcatriṁśaduttaraśatatamaḥ|
136 saṅkīrṇakleśavargaḥ
(pṛ) sūtra uktam-traya āsravāḥ-kāmāsravo bhavāsravo'vidyāsrava iti| katame ime| (u) kāmadhātāvavidyāṁ varjayitvā anye sarve kleśāḥ kāmāsravā ityucyante| evaṁ rupārūpyadhātvorbhavāsravaḥ| traidhātukī cāvidyā avidyāsravaḥ|
(pṛ) āsravāḥ kathaṁ vardhante| (u) uttamādhamadhyamadharmaiḥ kramaśo vardhante| rūpādiviśiṣṭālambanalābhācca vardhante| (pṛ) ime traya āsravāḥ; kathaṁ vadanti saptāsravā iti| (u) vastuta āsravā dvividhāḥ satyadarśanaheyā [ye] āsravāṇāṁ mūlabhūtāḥ| bhāvanāheyā [ye] āsravāṇāṁ phalabhūtāḥ| pañcabhirārāsravasahakāribhiḥ pratyayai militvā sapta bhavanti| te kleśā eva| bhagavānarthata āha-traya āsravāḥ, catvāra oghāḥ, catvāro bandhāḥ, catvāryupādānāni, catvāro granthā ityādi|
(pṛ) catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyodho'vidyaugha iti| katama ime| (u) dṛṣṭimavidyāñca varjayitvā tadanye kāmadhātukakleśāḥ sarve kāmaugha ityucyate| rūpārūpyadhātukabhabaugho'pyevam| sarvā dṛṣṭayo dṛṣṭayaughaḥ| avidyā avidyaughaḥ| (pṛ) ogheṣu kasmāt dṛṣṭyaughaḥ pṛthagucyate| nāsraveṣu| (u) tīrthikā bahavo dṛṣṭivāhitāḥ| ata ogheṣu pṛthagucyate| cyutiṁ bahatīti oghaḥ| trīn bhavān badhnātīti bandhaḥ|
(pṛ) catvāryupādānāni-kāmopādānaṁ dṛṣṭyupādānaṁ śīlavratopādānamātmavādopādānamiti| katamānīmāni| (u) ātmano'bhāvāt tadvādopādānamātmavādopādānam| astyātmeti paśyato'ntadvayaṁ bhavati-ayamātmā nityo'nityoveti| anitya ityavadhārayan pañcakāmaguṇānupādatte| nāsti paraloka iti dṛṣṭasukha āsajyate| nitya ityavadhārayan mandendriyaḥ pāralaukikasukhamākāṁkṣamāṇaḥ śīlavratamupādatte| kiñcittīkṣṇendriya evaṁ cintayati-yadi jīvo nityaḥ tadā aduḥkhasukhavikāraḥ, tadā puṇyapāpābhāvāditi mithyādṛṣṭimutpādayati| evamātmavādamupādāyaiva catvāryupādānāni bhavanti|
(pṛ) catvāro granthāḥ abhidhyākāyagrantho vyāpādaḥ kāyagranthaḥ śīlavrataparāmarśaḥ kāyagranthaḥ idaṁ satyābhiniveśaḥ kāyagrantha iti| katama ime| (u) paradravyābhidhyayā anyasminnadadati dveṣabuddhimutpādayati, kaśāśastrādinā [gṛhṇāti]| gṛhasthānāmidaṁ vigrahamūlam, sukhāntanuvartanamityucyate| yaḥ śīlavrataparāmarśakaḥ kāmayate anena śīlavratena viśuddhiṁ labheya iti| tasyedameva tathyamanyanmithyeti dṛṣṭirbhavati| idaṁ pravrajitānāṁ vivādamūlaṁ, duḥkhāntānuvartanamityucyate| pañca skandhāḥ kāya ityucyante| catvāra ime granthā avaśyaṁ kāyavāṅmayā iti kāyagrantha ityucyante| kecidāhuḥ-catvāra ime dharmā jananamaraṇe saṅgra'thnantīti granthāḥ|
(pṛ) pañca nīvaraṇāni-kāmacchando vyāpādaḥ styānamiddhaṁ auddhatyakukṛtyaṁ vicikitsā ceti| katamānīmāni| (u) puruṣasya kāmeṣu abhiniveśādvyāpādo'nuvartate| yathoktaṁ sūtre-tṛṣṇāta utpadyate vyāpādaḥ| īrṣyādayaḥ kleśāḥ kaśāśastrādiduścaritāni ca kāmacchandādutpadyante iti| puruṣo'yaṁ kāyacittayo rāgadveṣaparikṣipyamāṇayorbahuvyāpāraiḥ paricchinnayośca styānamiddhamicchati| styānamiddhena kiñcidviśramya punā rāgadveṣavikṣiptacitto na dhyānasamādhiṁ labhate| cittasya bāhyālambanānuvartanādauddhatyaṁ bhavati| aśuddhakarmakasya puruṣasya citte sadā daurmanasyakaukṛtyaṁ bhavati| vikṣiptacittatvātkaukṛtyacittatvācca sadā vicikitsate-vimuktirasti naveti| yathā rājakumāro'ciravataṁ śramaṇoddeśamavocat|
(pṛ) kasmānnīvaraṇamityākhyā| (u) kāmacchando vyāpādaśca śīlaskandhaṁ nivṛṇutaḥ| auddhatyakukṛtyaṁ samādhiskandhaṁ nivṛṇoti| sthānamitthaṁ prajñāskandham| kecit teṣāṁ nīvaraṇānāṁ varjanāya vadanti- idaṁ kuśalamidamakuśalamiti| sa tatra vicikitsate kimasti kiṁ vā nāstīti| sā vicikitsā siddhā skandhatrayaṁ nivṛṇoti| eṣu pañcasu nīvaraṇeṣu trīṇi dṛḍhabalānīti kevalaṁ nīvaraṇamityucyante| anye dve nīvaraṇe tanubale iti dvau dharmau sāṁsargikau| ime dve nīvaraṇe jananakāraṇasahite ityataḥ sāṁsargike ityucyeta| styānamiddhasya pañcadharmāḥ pratyayā yaduta cāñcalyamaratirvijṛmbhikā, āhāre'mātratā cetaso'valīnatā iti| auddhatyakaukṛtyasya catvāro dharmāḥ pratyayāḥ-jñātivitarko janapadaḥvitarko'maraṇavitarkaḥ, pūrvatanīnakrīḍitasukhitālāpitahasitānusmaraṇamiti| imāni jananakāraṇāni| pratipakṣo'pi samānaḥ| styānamiddhasya prajñā pratipakṣaḥ| auddhatyakukṛtyasya samādhiḥ pratipakṣaḥ| nivāraṇamapi samānam| ime dve sāṁsargike nīvaraṇe| ime pañcadharmā nīvaraṇāni vā bhavanti| anīvaraṇāni vā bhavanti| kāmadhātvāptā akuśalā nīvaraṇāni| anyātrānīvaraṇāni|
pañcāvarabhāgīyeṣu saṁyojaneṣu kāmacchando vyāpādaḥ śīlabrataparāmarśaḥ avaragamanārthatvādavarabhāgīyāni| tadyathā govratikaḥ saṁsiddhaḥ kāyasya bhedātparaṁ maraṇāt gavāṁ sahavyatāmupapadyate| asaṁsiddho narake patati| vicikitsā vairāgyasya vighnabhūtā| satkāyadṛṣṭiścaturṇāṁ mūlam| itīmāni pañca| kāmacchandavyāpādau kāmadhātornātivartete| satkāyadṛṣṭirātmabuddhernātivartate| śīlavrataparāmarśo'varadharmānnātivartate| vicikitsā pṛthagjanatvānnātivartate| kāmacchandavyāpādau kāmadhātuṁ nātikrāmataḥ| atikrame punarākṣipyate| anyāni trīṇi pṛthagjanatvaṁ nātikrāmanti| ata ucyante'varabhāgīyānīti|
pañcordhvabhāgīyāni [auddhatyaṁ māno'vidyā rūparāgaḥ arūparāgaḥ|] auddhatyasya dhyānasamādhividhātitvānna cittamupaśāmyati| idamauddhatyasya nimittagrahānuvartanānmānaḥ pravartate| nimittagrāhi cittamidamavidyāsambhūtamityato rūparāgo'rūparāgaśca staḥ| tāni pañca saṁyojanāni śaikṣajanānāmūrdhvasamudācaraṇārthatvādūrdhvabhāgīyānītyucyante| tāni śaikṣajanānāṁ citta ucyante na pṛthagjanānām| (pṛ) auddhatyaṁ kasmāt rūpārūpyadhātukaṁ saṁyojanaṁ na kāmadhātukam| (u) tatra sthūlakleśābhāvādauddhatyaṁ vyaktaṁ bhavati| tadauddhatyaṁ samādhibhaṅge balavadityataḥ saṁyojanamityucyate| tadūrdhvabhāgīyaṁ samucchedayato vimuktirlabhyate| keṣāñcit rūpe ārūpye ca vimuktisaṁjñā bhavati| tatpratiṣedhāyocyate santyūrdhvabhāgīyāni saṁyojanānīti|
pañca mātsaryāṇi-āvāsamātsaryaṁ, kulamātsaryaṁ, lābhamātsaryaṁ, varṇamātsaryaṁ dharmamātsaryamiti| [tatra] āvāsamātsaryam-ahameva atra vasāmīti nānyān prayojayati| kulamātsaryam-kulamidamahameva praviśāmīti nānyān prayojayati| satsvapyanyeṣu ahamevotkṛṣṭa iti| lābhamātsaryamiti-ahamevātra dānaṁ lapsya mānyebhyaḥ prayacchatu iti| anye santyo'pi mā māmatikrāmantu| varṇamātsaryam-māmeva varṇaya, mānyān| anyān varṇayannapi mā māmatiricyatu iti| dharmamātsaryam-ahameva dvādaśāṅgapravacanārthaṁ jānāmi| gabhīramartharahasyaṁ jānannapi na pravadāmīti|
(pṛ) pañca mātsaryāṇāṁ ke doṣāḥ| (u) ima āvāsādayo bahūnāṁ puruṣāṇāṁ sādhāraṇāḥ| ayantu svakulaṁ tyaktvā sādhāraṇabhūteṣu mātsaryamutpādayati| ityayaṁ doṣakleśaḥ| sa vimukternaiva bhāgī bhavati| kasmāt| sa sādhāraṇabhūtān dharmāneva na tyajati| kaḥ punarvādaḥ svīyān pañca skandhān tyajatīti| sa ca pretādīnāṁ durupapattyāyataneṣu patati| lābhanivṛttacittasya māna utpadyate| sajjanānanyān laghūkṛtya narake patati| anyebhyo dānabhaṅgānmanuṣyadehaṁ lābhamāno daridro bhavati| mātsaryacittena dātarguṇaṁ pratigrahīturdeyañca samucchedayatītyato gurutaraṁ pāpaṁ labhate| dharmamatsaro'ndhādipāpabhāgbhavati| tadyathā jātyandhasya sapatnabahulānāñca janma na svātantrayaprāpakam| āryagarbhācca parihīyate| triṣu adhvasu daśasu dikṣu [gatānāṁ] buddhānāṁ śatruḥ san saṁsāre saṁsaran sadā mūḍho bhavati| sajjanān dūrīkaroti| sajjanadūrīkaraṇādakuśalaṁ vinā na vartate| akuśalaṁ trividham-akuśalākuśalaṁ mahākuśalaṁ akuśalamadhyākuśalamiti| akuśalaṁ prāṇātipātādattādānādi| mahākuśalaṁ yadātmahananaṁ, parastyātmahananasamādāpanaṁ, svayaṁ mātsarya[karaṇaṁ] parasya mātsaryasamādāpanam| sa dharmamātsaryeṇa bahūn puruṣānukuśale pātayati| buddhadharmamārgañca kṣapayati| yathoktaṁ sūtre- santyāvāsamātsaryasya pañca doṣāḥ-anāgatasya subhikṣorāgamanāya necchati| āgataṁ punastarjayanna tṛpyati| gamanāyānucintayati| saṅghadeyaṁ gopayati| saṅghadeyeṣu ātmīyabuddhiṁ karoti| kulamātsaryasya pañca doṣāḥ-kulābhiniveśādavadātavasanaistulyasukhaduḥkho bhavati| dhanāyāvadātavasanaṁ prajahāti| pratigrahīturdānaṁ labhate| tadubhayaprahāṇāttasmin kule varcaḥ kuṭyāṁ bhūtatvāyotpadyate| lābhamātsaryasya pañca doṣāḥ-sadā sambhārasambhavāya klamati| dvayorbhedena lābhī bhavati| sajjanān nindati sadā daurmanasyacittaḥ| varṇamātsaryasya pañca doṣāḥ-anyeṣāṁ varṇaṁ śrutvā vyākulakaṣāyacitto bhavati| śatasahasreṣu lokeṣu aśuddhacittaḥ sajjanānadhikṣipati| ātmonnatyā parānavanamati| duryaśo'ntardhāpayati iti| sarveṣāṁ mātsaryāṇāṁ sāmānyata ime doṣāḥ santi-prabhūtadhanasañcayaḥ| pariṣadbhīrutā, bahujanavidveṣitā, sadā vyākulacittatā, ātmanaḥ sadaikākitā, avarakule janma ityevamādayo'pramāṇāḥ pañcamātsaryāṇāṁ doṣāḥ|
pañca cetaḥ khilāḥ-[ihāyuṣmanto bhikṣuḥ] śāstari vicikitsate, dharme vicikitsate, śīle vicikitsate, śikṣāyāṁ vicikitsate| yo bhikṣuḥ śāsturmahāpuruṣāṇāñca varṇavādī, tasmin jane anāttamanā āhatacitto bhavati| ayaṁ pañcamaḥ| śāstari vicikitsaka evaṁ cintayati-kiṁ śāstā mahān, kiṁ vā pūraṇādayaḥ iti| dharme vicikitsaka [evaṁ cintayati] kiṁ śāstuḥ pravacanamutkṛṣṭamuta vedasyeti| śīle vicikitsate kiṁ śāstṛproktaṁ pravacanamutkṛṣṭaṁ, kiṁ vā kukkaṭaśvādivratamiti| śikṣāyāṁ vicikitsate kiṁ mānapānādi dharmo nirvāṇaṁ gamayati uta neti| anāttamanā āhata [citto] vyāpādabuddhyā bhayagauravacittaṁ vinā sajjanān garhayati| ebhiḥ pañcabhiḥ dharmairvipraluptacitto, na nānākuśalendriyāṇyavaṣṭambhayati| ataścetaḥ khila ityucyate|
(pṛ) kasmācchāstrādau vicikitsate| (u) so'bahuśratatvādvicikitsate| bahuśrutasya tu vicikitsā ālpīyasī bhavati| sa ca bālo mūḍho'jño na tathāgatadharmānyadharmayorvivekaṁ prajānāti| ato vicikitsate| dharme ca nāsvādaṁ labhate| ataśca| vicikitsate| na ca vedadīn granthān śṛṇoti adhyeti vā| janairvarṇitaṁ śrutvā utkṛṣṭacittamutpādayati| adhvanyadhvani bahulamithyāvicikitsaḥ sadā kaluṣitacittatayā śāstrādau vicikitsate| yathā śāsturupasthāyakaḥ sunakṣatraḥ| sa ca mithyādṛṣṭibahulaiḥ puruṣaiḥ samānakṛtyatayā vicikitsate| kiñca vedavyākaraṇādīni mithyādṛṣṭisūtrāṇyadhīyānaḥ paribhinnasamyakprajño bhavati ityato vicikitsate| dharmāṇāṁ [yathāśrute]'rthe prītaḥ kusmṛtiṁ janayan na sūtrakṛdāśayaṁ labdhuṁ śaknoti| ato vicikitsate sarvadā svahitālābhapratyayataḥ śāstrādiṣu vicikitsate|
pañca cetaso vinibandhāḥ-yaḥ kāyo'vigatarāgo sa kāya āsajyate| kāmeṣvavītarāgaḥ kāmeṣvāsajyate| gṛhasthena prabrajitasya samāgamaḥ| āryavacane ceto na prahṛṣyati| alpahitavastunātmānaṁ pūrṇaṁ manyate| tatra catvāro vinibandhāḥ kāmarāgamupādāyodbhavanti| ya ādhyātmikātmabhāve'vigatarāgaḥ sa bāhyarūpādikāmeṣvāsajyate| ata ubhayoḥ samāgamamabhilaṣati| abhilāṣāvyākulatayā āryavacane upaśamapradarśane dharme na prahṛṣyati| ataḥ śīlabāhuśrutyadhyānasamādhyādiṣvalpaṁ hitaṁ vastu labdhvā tenātmānaṁ pūrṇaṁ manyate| tadalpahitavastvabhiniveśānmahāhitaṁ vismarati| prājñastu nālpahitābhiniviṣṭo mahāhitaṁ vighnayet| ayaṁ yadyaṣṭākṣaṇavihīnaḥ [saḥ] puruṣakāyaṁ duṣkaraṁ labdhvavānityataścittaikāgryeṇa vīryamārabheta| pṛthagjanatā cāśraddheyā| asya samagrasya pratyayasya vigame'nye pratyayā bhavanti| [iti] naivāryamārge'vatarati [pṛthagjanaḥ]| alpahitamakāmayamānaḥ pravrajyāphalavipākaṁ labhate| mriyamāṇaśca na vipratisarati| svaparahitañca karoti| saguṇeṣveva nābhiniviśate| kaḥ punarvādo'kuśale dharme| ataḥ [sa] samyagācāra ityucyate| pṛthagjanādīnavā na kimapi saṁkleśayanti|
(pṛ) ke pṛthagjanānāmādīnavāḥ| (u) sūtra uktaṁ-pṛthagjano viṁśatidhā svacittaṁ nigṛhyaivaṁ cintayet-mama vibhinnākāraveṣamātrasya vṛthā, na kiñcillabhyam, aśubhena [pathā] mariṣyāmi, mahābhayārṇave patiṣyāmi, tadbhayasthāne na jñāsyāmyabhayasthānaṁ, nāpi jñāsyāmi mārgaṁ, na dhyānasamādhīn lapsye, asakṛtkāyaduḥkhamanubhaviṣyāmi, duṣparihārā bhaviṣyantyaṣṭāvakṣaṇāḥ, śatruḥ sadā'nusariṣyati, sarve mārgā vivṛtāḥ, durgateravimokṣaḥ, apramāṇadṛṣṭibhiḥ sadā vinibandhaḥ, pañcasvānantaryeṣu apratibandhaḥ, anādiḥ saṁsāro nāntavān, akurvato na puṇyapāpapratilābhaḥ| kuśalākuśalayorna pratinidhilābhaḥ| na saddharma karomi, naivāsti sukhalayaḥ kṛtayoḥ kuśalākuśalayornaiva vismṛtirvināśo vā āmaraṇaṁ na dānto bhaviṣyāmi iti| ete viṁśatidharmāḥ kaṁ na dūṣayanti| kartavyamayaṁ kṛtavānityataścittaṁ na vipratisarati| [kāmā] bhiniviṣṭhasya gārhasthyadharmaḥ pravrajyādharmaścana sidhyataḥ| ato nālpahite'bhiniveśet|
saptānuśayāḥ| (pṛ) kleśāḥ kasmādanuśaya ityucyante| (u) jananamaraṇasantāne sadā sattvamanurvartata ityanuśayaḥ| tadyathā dhātrī sadā bālamanuvartate| yathā vā'vimukto vātajvaraḥ| yathā vā ṛṇī anudinamucchavasati| yathā vā anapagatamākhuviṣam| taptāyasaḥ kṛṣṇalakṣaṇam| yathā vā yavasyāḍkuraḥ| svayaṁdattadāsapatratvam| yathā vā praṇaṣṭasya vastunaḥ sākṣijanaḥ| yathā prajñā kramaśaḥ samupacīyamānā ['sti]| yathā karma sadopacīyāmānam| yathā jvālā santanyate| evaṁ krameṇa santatyā vardhata ityanuśaya ityucyate|
(pṛ) ayamanuśayaḥ kiṁ cittasamprayuktaḥ kiṁ vā cittaviprayuktaḥ| (u) cittasamprayuktaḥ| kasmāt| rāgādayo'nuśayalakṣaṇāḥ| ime'nuśayalakṣaṇāḥ saumanasyasamprayuktāḥ| yadidaṁ saumanasyaṁ cittaviprayuktamitīdaṁ na yujyate| saumanasyamidaṁ yadi sukhāyāṁ vedanāyāṁ vartate [tadā] rāgānuśaya ityucyate| rāgo nāmāsaṅgaḥ| cittaviprayukte nāsaṅgabhāvo'sti| ato jñāyate'nuśayāścittasamprayuktā iti|
(pṛ) na yukta[mida]m| anuśayā na cittasamprayuktāḥ| kasmāt| uktaṁ hi sūtre-bālānāṁ maithunacittameva nāsti| kaḥ punarvādo maithunarāgasāmarthyam| rāgānuśayānuśayitāśca bhavanti iti| kiñcāha-nāsti cetanā nāsti vikalpaḥ| vijñāpratiṣṭhitamālambanañcāsti iti| kiñcoktaṁ sūtre-satkāyadṛṣṭisamucchede'nuśayāḥ sahaiva samucchidyante iti| āryamārgaśca na kleśānāṁ yaugapadyaṁ labhate| ata āryamārgasamutpādaścittaviprayuktānuśayasamucchedakaḥ| tathā nocet āryamārgeṇa kasya samucchedaḥ syāt| yadi nāsti cittaviprayukto'nuśayaḥ| pṛthagjanāḥ śaikṣajanāśca yadā kuśalacitte'vyākṛtacitte ca vartante| tadā arhantaḥ syuḥ| anuśayaśca paryavasthānahetuḥ| anuśayātparyavasthānamutpadyate| paryavasthānalabdho'nuśayo vardhate| ato jñāyate'nuśayāścittaviprayuktā iti| yadi kaścitkuśalāvyākṛtacitto'pi sānuśaya ityucyate| yasya nāsti cittaviprayukto'nuśayaḥ| kuto'nuśayavān bhavati| ato jāyate'nuśayaścittaviprayukta iti|
atrocyate| na yuktamidam| yaduktaṁ bālānāmasati rāge rāgānuśayo'stīti| tadayuktam| bālānāṁ rāgāpanayanauṣadhālābhādaprahīṇakāmarāgā ityato rāgānuśayo'nuśete| yathā bhūtasamāviṣṭo'nudbhavakāle'pi bhūtasamāviṣṭa ityucyate| kasmāt| tadvyādhipraśamanamantroṣadhānāmalābhāt| yathā ca caturdinajvarārto dinadvaye [jvarā]nudbhave'pi jvarārta ityucyate| yathā vā ākhuviṣamanapanītavyādhitvāddhanagarjane prādurbhavati| evaṁ yasmin citte'nuśayāpanayanamoṣadhamapratilabdham| [tat] aprahīṇā[nuśaya]mityucyate| anye'pi praśnāḥ sāmānyataḥ pratyuktā eva| yaducyate bhavatā nāsti cetanā nāsti vikalpaḥ vijñānasyamālambanamasti iti| tadapi aprahīṇānuśayatvāt| yadāha bhavān- satkāyadṛṣṭiranuśayena saha samucchidyata iti| bhavataḥ paryavasthānaṁ cittasamprayuktam| anutpattikāle| prahīṇameva| evamanuśayo'pi| āryamārgakāle'vidyamānamapi prahīṇamityucyate| virodhidharmapratilambhāt| yadbravīṣi-mārgaḥ kleśaiḥ saha naikakāliko'stīti| [tat]aprahīṇatvādastītyucyate| yadavocaḥ pṛthagjanāḥ śaikṣajanāśca yadi kuśalāvyākṛtacittagatāḥ, tadā arhantaḥ syuriti| prahīṇa[kleśo]'rhan| teṣāntvaprahīṇa[kleśa]tvāt| yathā kaścinmāsavarjanadharmamasamādāno māṁsamabhuñjannapi na varjitamāṁsa ityucyate| avidyāmithyāsmṛtimithyāsaṅkalpādayaḥ santītyato'prahīṇāḥ kleśāstadā samutpadyante| arhatastu nāsti saheturiti nānyaiḥ sāmyam| yaduktaṁ tvayā paryavasthānalabdho'nuśayastu vardhata iti| tadayuktam| sarve kleśā uttamamadhyamāvaradharmairvardhante, na paryavasthānalābhāt| yadbraṣīṣi kuśalāvyākṛtacittagato'nuśayavān syāditi| tadapi aprahīṇatvādanuśayavānityucyate| ebhiḥ kāraṇairjñāyate'nuśayā na [citta] viprayuktā iti|
aṣṭa mithyāmārgāḥ-mithyādṛṣṭiryāvanmithyāsamādhiriti| ayathābhūtaviparyaya jñānadarśanānmithyādṛṣṭiḥ yāvanmithyāsamādhiḥ| (pṛ) samyagājīvo mithyājīvaśca na kāyavākkarmavyatiriktau| kasmātpṛthagucyate| (u) mithyājīvaḥ pravrajitānāṁ dussamucchedatvāt pṛthagucyate| mithyājīvo [yena] māyāśāṭhyādayaḥ pañcadharmāḥ puṣṭiṁ labhante sa mithyājīvaḥ| saṁkṣipyedamucyate-pravrajitānāmakāryaṁ dhanārjanakarma yaduta rājasevāvāṇijyarogacikitsādikarma| anādeyañca prāṇidhadhanadhānyādi| ādāne mithyājīvaḥ| vinaye yatpratiṣiddhaṁ tena ca svātmajīvanaṁ mithyājīvaḥ| yathoktaṁ sūtre-pañca vāṇijyānyupāsakenākaraṇīyānīti| (pṛ) kena kuryājjīvitam| yathādharmabhikṣayā jīvet| na mithyājīvaṁ jīvet| kasmāt| aviśuddhacetasā saddharmaṁ praṇāśayati| mārgayogānavaṣṭambhāt| mārgāvacara evaṁ cintayet-bhagavataḥ śāsane'vatāro mārgācaraṇārthaḥ na jīvanārtha iti| ataḥ saddharmābhirataḥ pariśuddhajīvanamācaret| bhikṣurbhikṣadharme suniṣṇātaḥ syāt| yo mithyājīvanamācarati, na [sa] bhikṣudharmā bhavati||
saṅkīrṇakleśavargaḥ ṣaṭtriṁśaduttaraśatatamaḥ|
137 navasaṁyojanavargaḥ
tṛṣṇādīni navasaṁyojanāni| (pṛ) kasmād dṛṣṭiṣu dvidhā parāmarśa ucyate| (u) śīlavrataparāmarśasya durvimokatvāt| yathā uḍupamoghapatitaṁ dustaraṁ bhavati| tathā'yamapi| evaṁ cintayati-ahamanena śīlena svarga utpatsya iti| tadarthañca jalamajjana dahanapraveśabhṛgupatanādīni nānā duḥkhānyanubhavāmīti| laukikā na śīlavrataparāmarśasya doṣaṁ paśyanti| ata uktaṁ bhagavatā saṁyojanamiti| taṁ śīlavrataparāmarśaṁ niśritya aṣṭāṅgamārgamupekṣante| so'samyaṅmārgo'vyavadānamārgo duḥkhāntānuvartanamityucyate| śīlavrataparāmarśaḥ pravrajitānāṁ vinibandhaḥ| kāmā gṛhasthānām| śīlavrataparāmarśī yadyapi nānāpravrajyādharmānācarati| tathāpi vṛthā na kiñcidanena labhyate| sa naihikaṁ sukhaṁ vindate, paratra ca mahadduḥkhamanubhavati| yathāgovratikaḥ saṁsiddhavratiko gaurbhavati| vikṣiptavrato narake patati| tacchīlavrataparāmarśamupādāya samyaṅ mārgaṁ samyaṅ mārgacāriṇañcāpavadati| śīlavrataparāmarśaḥ tīrthikānāṁ mānotpattisthānam| [ta] evaṁ cintayanti-ahamanena dharmeṇānyamatiśeya iti| śīlavrataparāmarśahetunā ṣaṇṇavatidhā vibhaktā dharmā santi| śīlavrataparāmarśaḥ sthūladarśana ityato bahūnāṁ satvānāṁ gocaraḥ| prajñāmārgastvatisūkṣmo durdarśanaḥ| laukikā na prajānanti tadācaraṇahitam| sā ca dṛṣṭirjanānāṁ cittaṁ harati| ato bālā bahavastaṁ dharmamācaranti| sā gurvī pāpikā dṛṣṭirityucyate| samyaṅmārgācārasya pratilomyenāmārgatvāt|
dṛṣṭiparāmarśo yenāsaddharmābhiniviṣṭastatparihartumasamartho bhavati| tadṛṣṭiparāmarśasya balam| tadvalena ca saṁyojanāni dṛḍhāni bhavanti| (pṛ) śaknapraśne kasmātkevalamuktamīrṣyāmātsaryasaṁyojanā devāmanuṣyā iti| (u) idaṁ kleśadvayamatigrāmyaṁ javanyam| kasmāt| paśyāmaḥ khalu parasattvān kṣutpipāsāpīḍitān, mātsaryacittatvānnātikrāntān| [te] parato labdhaṁ dṛṣṭvā'pi īrṣyāsūyācittamutpādayanti sotkaṇṭhāsantāpam| anena kāraṇena ca daridrāṇāṁ nīcānāṁ kutsitānāmatejasvināñca sthāne patanti| śakrasya devānāmindrisyaitatsaṁyojanaṁ bahutaramasakṛdāgatya cittaṁ pīḍayati| ato bhagavān vacanamāha| tatsaṁyojanadvayaṁ gurupāpakasya nidānam| kasmāt| tadupādāya gurūṇi pāpakarmāṇyudbhavanti|
triṣu viṣeṣu rāgaḥ pratighaśca gurupāpakamutpādayati| tayorvivṛdhyā tatsaṁyojanadvayamutpadyate| tatsaṁyojanadvayaṁ striyaṁ puruṣañca pīḍayati| durutsargañca bhavati| kasmāt| yaḥ kuśalacittaṁ nibhṛtaṁ bhāvayati| so'tyantamīrṣyāsūyaṁ samucchedayati| dānañca nibhṛtamabhyasyānte sarvamātsaryacittaṁ samucchedayati| karmavipākamapaśyan tadgurutaravastu tyajatīdamati duṣkaram| yathā kasyacitsvata utkṛṣṭavastulābhinaṁ putrameva paśyataścittaṁ duṣprītikaṁ bhavati| kaḥ punarvādaḥ śatrum| tatsaṁyojanadvayoḥ priyaviprayaniścitatvādatiduṣkaraḥ parityāgaḥ| asmāt karmapratyayāt bhagavatā kevalamuktam||
navasaṁyojanavargaḥ saptatriṁśaduttaraśatatamaḥ|
138 prakīrṇapraśnavargaḥ
śāstramāha-sarve kleśā bhūyasā daśānuśayasaṅgṛhītāḥ| ato daśānuśayānupādāya śāstraṁ racitavyam| daśānuśayā iti rāgapratighabhānāvidyāvicikitsāḥ pañcadṛṣṭayaśca| (pṛ) daśakleśamahābhūmikadharmāḥ tadyathā aśrāddhayaṁ kausīdyaṁ muṣitasmṛtitā vikṣepo'vidyā'samprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṁ pramādaśca| ime dharmāḥ sarvakleśacittaiḥ sadā samprayuktāḥ| kathamidam| (u) satprayogaḥ pūrvaṁ khaṇḍita eva| caitasikaścaikaika evotpadyate| ato na yujyate| na ca san nyāyo bhavati| kenedaṁ jñāyate| kiñcidakuśalacittakuśalaśraddhāsamanvitamasti| kiñcidakuśalacittaṁ śraddhāsamanvitaṁ nāsti| tathā vīryādikamapi| ato jñāyate na sarvakleśacitteṣu te daśa dharmāḥ santīti| yadbhavānāha-middhamauddhatyaṁ sarvakleśacitteṣu vartata iti| tadayuktam| yadā cittaṁ līnaṁ bhavati| tasmin samaye middhasamanvitaṁ syāt| nauddhatyacitte syāt itīdṛśā doṣāḥ santi|
(pṛ) kāmadhātau sakalā daśakleśāḥ santi| rūpadhātāvārūpyadhātau ca dveṣavarjitā avaśiṣṭāḥ santi| kathamidam| (u) tatrāpi santīrṣyādayaḥ| kenedaṁ jñāyate| sūtra uktam-mahābrahmā brahmakāyikānāmantryāha mā bhavanto śramaṇaṁ gautamamupasaṅkramantu| iheva tiṣṭhata jarāmaraṇasyāntaṁ lapsyadhve iti| iyamīrṣyā| īrṣyāsattvādveṣo'pi bhavet| uktañca sūtre-[atha khalu kevadhaṁ] mahābrahmā taṁ bhikṣuṁ bāhau gṛhītvā ekamantamapanayitvā taṁ bhikṣumetadavocat-ahamapi na jānāmi yatremāni catvāri mahābhūtānyapariśeṣāṇi nirudhyante iti| evaṁ māyācittena brahmakāyikānāṁ vañcanaṁ māyetyucyate| yadāha-ahamasmi [mahābrahmā] kartā nirmātā śreṣṭha.......iti| ayaṁ pramādaḥ| ityādīni chidrāṇi santi| īdṛśānāṁ pāpakānāṁ kleśānāṁ sattvāt jñātavyamasti ca [tatrā] akuśalamiti|
kecidābhidharmikā āhuḥ-mātāpitrupādhyāyācāryādiṣu yo rāgaḥ sa kuśalarāgaḥ| anyapadārthādiṣu rāgo'kuśalarāgaḥ| anyeṣāmupakāro'pakāro vā yanna kriyate| [aya] mavyākṛtarāgaḥ| asaddharme durvijñādiṣu dveṣaḥ kuśaladveṣaḥ| saddharmadveṣaḥ prāṇidveṣaśca akuśaladveṣaḥ| yo'sattvapadārthadveṣaḥ avyākṛtadveṣo['yam]| yanmānaṁ niśritya mānaṁ samucchedayati ayaṁ kuśalamānaḥ| anyasya sattvasyāvamānamakuśalamānaḥ| avidyādiṣvapyevaṁ [vaktavyam]|
kiñcāhurābhidharmikāḥ-yaḥ kuśalaḥ na [sa] kleśo bhavati| (pṛ) kāmadhātau satkāyadṛṣṭimavyākṛtā vadanti| kasmāt| yadi satkāyadṛṣṭirarakuśalā| sarve pṛthagjanā ātmacittamutpādayanti| nā[nena] narake patanīyā bhavanti| ato'vyākṛteti vadanti| kathamidam| (u) satkāyadṛṣṭiriyaṁ sarvakleśānāṁ mūlam| kathamavyākṛtā| sa pareṣāmātmāstīti vadan patati| tadā kathamavyākṛtā bhavet| evamantagrahadṛṣṭirapi [vaktavyā]| (pṛ) yadi mithyādṛṣṭiṁ pravartayitvā saṁśaye pātayati| kimidamakuśalam| (u) nedamakuśalam| kasmāt| varaṁ saṁśaya eva pātayati na mithyādṛṣṭāvatārayati|
kecidāhuḥ- kāmadhātvāptāḥ kleśāḥ sarve kāmabhavasantānakarāḥ| evaṁ rūparūpyadhātvāptā api| kathamidam| (u) tṛṣṇaiva bhavasantānakarī| nandipūrvikā hi jātiḥ| āha ca-duḥkhasamudayastṛṣṇeti| api cāha-bhojanakāmarāgāditṛṣṇā sukhamiti| ato yathāsthānaṁ janma vedayate| mithyādṛṣṭyādiṣu naivamartho'sti| sūtre yadyupyuktaṁ-mānapratyayā jātiriti| tathāpi manāpūrvakatṛṣṇayotpadyate| evaṁ dveṣo'pi| ato jñāyate tṛṣṇayā sarve bhavasantānāṁ bhavantīti|
(pṛ) kleśeṣu kati satyadarśanaheyāḥ kati bhāvanāheyāḥ| (u) rāgapratighamānāvidyā dvidhā satyadarśanaheyā bhāvanāheyāśca| anye ṣaṭ satyadarśanamātraheyāḥ| (pṛ) śaikṣajanasyāpyastyahaṁbuddhiḥ| ato jñāyate'nimittanirūpaṇasatkāyadṛṣṭibhāgaḥ śaikṣajanasyāheya iti| (u) [ahaṁ] māno'yaṁ dṛṣṭiḥ| nimittanirūpaṇā hi dṛṣṭiḥ| (pṛ) kecidāhuḥ- īrṣyāmātsaryakaukṛtyamāyādayo bhāvanāheyā iti| kathamidam| (u) ime sarve dvidhā'pi bhavanti satyadarśanaheyā bhāvanāheyāśceti| kenedaṁ jñāyate yathā nāthaputrādayo bhagavacchrāvakān satkāralā bhino dṛṣṭvā īrṣyācittamutpādayamāsuḥ| iyamīrṣyā mārgadarśino niruddhetyato jñāyate satyadarśanaheyeti| kaścitpūrvaṁ bhagavacchrāvakeṣu matsarī san nādadat| mārgadarśanalabdhaḥ paraṁ prāyacchat| tadā mātsaryamidaṁ satyadarśanaheyam| yathā sunakṣatrādīnāṁ kaukṛtyaṁ satyadarśanaheyamapi| yathā strotaāpannasya narakapatanapratyayaḥ aṣṭamaloke kāyavedakamāyā ca satyadarśanaheyā'pi|
(pṛ) kleśeṣu kati duḥkhadarśanaheyāḥ kati samudayanirodhamārgadarśanaheyāḥ kati bhāvanāheyāḥ| (u) pūrvoktāḥ satyadarśanaheyāḥ ṣaḍanuśayāścaturdhā bhavanti duḥkhadarśanaheyāḥ samudayanirodhamārgadarśanaheyāḥ| anye catvāro'nuśayāḥ pañcadhā bhavanti| (pṛ) satkāyadṛṣṭirantagrahadṛṣṭirduḥkhadarśanamātraheyāḥ| śīlavrataparāmarśo dvidhā duḥkhadarśanamārgadarśanaheyāḥ| kathamidam| (u) sarve kleśā vastuto nirodhasatyadarśanakāle prahīyante| ataḥ satkāyadṛṣṭyādayo na duḥkhadarśanamātraheyāḥ syuḥ| satkāyadṛṣṭiścaturṣu satyeṣu bhramati| pañcaskandhā anityāḥ pratītyasamutpannāḥ| ātmā tu nānityo na pratītyasamutpannaḥ| pañcaskandhāḥ sanirodhāḥ, ātmā tvanirodhaḥ, mārga ātmadṛṣṭervirodhidharmaḥ| ataḥ satkāyadṛṣṭiścaturdhā heyā| antagrahadṛṣṭirapi caturdhā heyā| kasmāt| yogī samudayasambhūtaṁ duḥkhaṁ dṛṣṭvā ucchedadṛṣṭiṁ vyāvartayati| mārgalabdhaṁ nirodhaṁ dṛṣṭvā śāśvatadṛṣṭiṁ vyāvartayati| śīlavrataparāmarśo'pi caturdhā| hetau sati phalamasti| ato duḥkhaṁ paśyan prajānāti-śīlaṁ duḥkhaṁ, nānena viśuddhirlabhyata iti| idaṁ samudayadarśanaheyam| mithyādṛṣṭyā nirvāṇamapodyate, yadanayā dṛṣṭyā viśuddhirlabhyata iti| idaṁ nirodhadarśanaheyam| anayā mārgo'podyate-idaṁ mārgadarśanaheyam| yathā dṛṣṭiparāmarśo mithyādṛṣṭyāśriteti caturdhā heyaḥ| evaṁ śīlavrataparāmarśo'pi syāt|
(pṛ) tathā cenna syuraṣṭanavatiranuśayāḥ| sarve'nuśayā bhūmivaśātprahīyante na dhātuvaśāt| aṣṭanavatiranuśayā iti nānto bhavati| (pṛ) rāgo māno mithyādṛṣṭiṁ varjayitvā anyāścatasro dṛṣṭayo duḥkhadaurmanasyendriye varjayitvā [tadanya] trividhendriyasamprayuktāḥ| dveṣo'pi sukhasaumanasyendriye varjayitvā [tadanya] trividhendriyasamprayuktaḥ| avidyā pañcendriyasamprayuktā| mithyādṛṣṭirvicikitsā ca duḥkhendriyavarjaṁ caturindriyasamprayuktā| dveṣamrakṣapāpamātsaryerṣyāśca daurmanasyendriyamātra samprayuktāḥ| kathamidam| (u) samprayogo nāstīti pūrvameva dūṣitam| paścādapi vakṣyate pañcasu vijñāneṣu nāsti kleśa iti| bhavataḥ śāsane rāgaḥ saumanasyendriyasamprayuktaḥ| mātsaryantu na tathā ityatra nāsti hetuḥ| mātsaryasya rāgāṅgatvāt| evaṁ māno na daurmanasyendriyasamprayukta ityatrāpi nāsti hetuḥ| ato jñāyate bhavadbhiruktaṁ sarvaṁ svasaṁjñānusmaraṇavikalpamātramiti|
(pṛ) kecidāhuḥ-duḥkhaharśanaheyāḥ pañcamithyādṛṣṭayo vicikitsā rāgapratighamānaviprayuktāvidyāḥ| samudayasatya[darśana]heyāśca mithyādṛṣṭidṛṣṭiparāmarśavicikitsā rāgapratighamānaviprayuktāvidyāśca ime sarvatragānuśayā anye'sarvatragānuśayāḥ| kathamidam| (u) sarve sarvatragāḥ| kasmāt| sarveṣāṁ mithohetupratyayatvāt| mama[śāsane]mithyādṛṣṭau rāgo bhavati, nāsti duḥkhaṁ yāvannāsti mārgaḥ| tasyāṁ dṛṣṭāvabhiniviṣṭa ātmānamunnamayati| yadi śṛṇoti duḥkhamiti, tadā vidviṣati| sa ca rāgo nirodhasatyālambanaḥ| dveṣo nirvāṇadveṣyapi bhavati| nirvāṇenāpyātmana uccamatirbhavati| tadvanmārgeṇāpi, anye'pyanuśayāḥ sarvatragā iti draṣṭavyam| kāmadhātvāptāḥ kleśā rūpadhātvālambanāḥ| yathā rāgeṇa sukhamabhinandati| dveṣeṇāśubhaṁ vidviṣati| tena dharmeṇātmānamunnamayati, tatpradhānā bhavanti [rūpadhātau] na kāmadhātau| yathā kāmadhātukakleśārūpadhātvālambanāḥ tathā rūpadhātukādṛṣṭayādayaḥ kleśā api kāmadhātvālambanāḥ| evamārūpyadhātāvapi| kiñceme kleśāḥ sāmānyaviśeṣalakṣaṇālambanāḥ| kasmāt| rāgaḥ sāmānyalakṣaṇālambano'pi caturo devān tadadhastanāṁśca saṁkleśayati| yathāha dīrghanakhasūtram-sarvaṁ kṣamata itīdaṁ saṁrāgāya| sarvaṁ na kṣamata itīdamasaṁrāgāya iti| sarvaṁ na kṣamata itīdaṁ saṁrāgāya| sarvaṁ kṣamata itīdamasaṁrāgāya| tena kleśenātmānamunnamayati| kleśo'yaṁ kāyavākkarma pravartayati| kasmāt| uktaṁ hi sūtre-īdṛśīṁ dṛṣṭimutpādya īdṛśaṁ vastu vadati yadasti jīva ityādi|
te sarve kleśāḥ ṣaṣṭhavijñāne vartante| na pañcasu vijñāneṣu| kasmāt| ṣaṣṭhavijñānasya saṁjñopagatvāt| sarve ca kleśāḥ saṁjñāsambhūtāḥ| tathā no cet satkāyadṛṣṭyādayo'pi pañcasu vijñāneṣu varteran| kasmāt| cakṣuṣā rūpaṁ dṛṣṭvā vadati ahaṁ paśyamīti| tathā mānavicikitsādiṣvapi| (pṛ) sūtra uktam-ṣaṭ tṛṣṇākāyā iti| kathamucyate pañcasu vijñāneṣu na kleśāḥ santīti| (u) yathā ṣaṇmanaupavicārā manovijñāne vartante| kevalaṁ cakṣurādibhirāhṛtā ityataḥ ṣaṇmanaupavicārā ityucyante| tathedamapi| manovijñāne hi vidyamānaṁ vikalpakāraṇaṁ na pañcasu vijñāneṣu| ato jñāyate pañca vijñāneṣu na santi kleśā iti||
prakīrṇapraśnavargo'ṣṭastriṁśaduttaraśatatamaḥ|
139 doṣaprahāṇavargaḥ
(pṛ) kecidāhuḥ-kleśā navavidhā-adhamamadhyamottamā adhamādhamādhamamadhyamādhamottamā madhyamādhama madhyamamadhyamamadhyamottamā uttamādhamottamamadhyamottamottamā iti| jñānamapi navavidham| kleśeṣūttamottamaḥ pūrvaṁ praheyaḥ| adhamādhamo'nte praheyaḥ| adhamādhapajñānenottamottamakleśaṁ prajahāti| yāvaduttamottamajñānena adhamādhamakleśaṁ prajahāti iti| kathamidam| (u) apramāṇacittaiḥ kleśān sarvān prajahāti| kasmāt| sūtre bhagavānāha-tadyathā dakṣaḥ karmakaro hastena paraśumādāya cakṣuṣā muṣṭipradeśaṁ dṛṣṭvā yānyaṁśasahasrāni pratidinaṁ kṣīyamāṇāni tānyagaṇayanannapi kṣīṇamātraṁ dṛṣṭvā prajānāti idaṁ kṣīṇamiti| tathā sa bhikṣurapi mārgacaryāṁ bhāvayan kānyadya kṣīṇāṇyāsravasahasrāṇi kāni hyaḥ kṣīṇānyāsravahasrāṇīti agaṇayannapi kṣīṇamātre prajānāti kṣīṇa āsrava iti| ato jñāyate'pramāṇai jñānaiḥ kleśāḥ kṣīyanta natvaṣṭha nava vā iti|
(pṛ) kaṁ samādhiṁ niśritya kaḥ kleśa prahīyate| (u) saptapratiśaraṇānyupādāya kleśān samucchedayati| yathoktaṁ sūtre bhagavatā-prathamadhyānamupādāyāsravāṇāṁ kṣayo yāvadākiñcanyāyatanamupādāyāsravāṇāṁ kṣaya iti| tāni saptapratiśaraṇāni vinā'pi āsravāṇāṁ kṣayaṁ karoti| yathoktaṁ susīmasūtre-atikramya saptaniśrayānāsravakṣayamanuprāpnotīti| ato jñāyate kāmadhātukasamādhiṁ niśrityāpi āsravakṣayaṁ pratilabhata iti|
(pṛ) satyadarśanaheyāḥ kleśā nārūpyasamādhiṁ niśritya prahīyeran| tasya yogino rūpalakṣaṇabhaṅgāt| (u) idaṁ pūrvameva prayuktam| yadārūpyasamādhi[rapi] rūpamavalambata iti| (pṛ) pūrvaṁ prathamadhyānādvītarāgaḥ kiṁ krameṇa dvitīyadhyānādīn prāpnoti kiṁ vā ekakālameva| (u) krameṇa bhavitavyam| prathamadhyāne vītarāgasya dvitiyadhyānādīnāmutpatteḥ| (pṛ) kiṁ kāmadhātāvasti kramaḥ| (u) kleśānāṁ pratikṣaṇaniruddhatvātsyādapi kramaḥ| yathā ca yāmyā devāḥ pariṣvaṅge kāmaṁ sādhayanti| tuṣitā devāḥ pāṇiṁ gṛhītvā kāmaṁ sādhayanti| nirmāṇaratā vāgālāpena kāmaṁ sādhayanti| paranirmitavaśavartino devā ākāraṁ dṛṣṭvā kāmaṁ sādhayanti| [evaṁ] jñātavyaṁ kāmadhātukakleśāḥ krameṇāpi kṣīyanta iti| kecidāhuḥ- puṇyaguṇapratyayaṁ tatrotpadyante| na kleśaprahāṇena| praṇītakāmatvāt tatsādhane viśeṣaḥ| mṛdvindriyatvātpariṣvaṅgena kāmaṁ sādhayanti| tīkṣṇendriyatvādākāraṁ dṛṣṭvā kāmaṁ sādhayanti iti|
(pṛ) kecidāhuḥ-bhāvanāheyāḥ kleśāḥ krameṇā prahīyante| pūrvaṁ kāmadhātvāptāḥ pañcādrūpārūpyāptāḥ| satyadarśanaheyāstvekakālaṁ prahīyanta iti| kathamidam| (u) yathā satyadarśanaheyāḥ sarve kleśā nirodhasatyadarśanena prahīyante| uktapūrvamidam yat nirodhadarśanapraheyāḥ satkāyadṛṣṭyādayaḥ kleśāḥ sarve nirodhasatyadarśanena prahīyante| ūṣmadharmādārabhya anityādyākāraiḥ pañcaskandhalakṣaṇāni bhāvayitvā ādau praheyāḥ kleśā nirodhadarśanena kṣīyante|
(pṛ) kāmadhātvāptaduḥkha[satya] bhāvanayā kāmadhātukasaṁyojanāni prajahāti| samudayasatyabhāvanāyāpyevam| yathā kāmadhātau tathā naivasaṁjñānāṁ saṁjñāyatane'pi| kāmadhātukanirodha[satya]bhāvanayā traidhātukasaṁyojanāni prajahāti| evaṁ mārga[bhāvanayā]pi| kathamidam| (u) nirodhajñaḥ kleśān prajahāti| ato bhavaduktaṁ na yujyate| (pṛ) [nanu] sūtra uktam-pañcaskandhānanityādinā bhāvayitvā strotaāpattipalaṁ yāvadarhatphalaṁ vindate iti| kathamāha bhavān nirodhasatyadarśanamātreṇa kleśān prajahātīti| (u) imān pañcaskān bhāvayan prajānāti nirodhamiśrabhāvanām| ataḥ prajahāti kleśānuśayān| yathoktaṁ sūtre-bhikṣurbhāvayati idaṁ rūpaṁ, ayaṁ rūpasamudayaḥ, ayaṁ rūpanirodha iti sarvadā mama paśyato dharmaṁ vijānataḥ kleśāḥ prahīyanta iti| jñātavyaṁnirodhasatyadarśanena kleśānāṁ kṣaya iti| pañcaskandhā duḥkham tataḥ kleśāḥ samutpadyante| yadā pañcaskandhānāṁ nirvāṇamupaśamaṁ paśyati| tadā duḥkhasaṁjñā sampannā bhavati| ato jñāyate skandhānāṁ nirodhaṁ paśyataḥ kleśāḥ kṣīyanta iti| yathoktam-dharmānupādāyākāyasvabhāvamekamupekṣācittamāśritya prahāṇamiti| akāyasvabhāva eva nirodhaḥ| yo rūpamakāyasvabhāvaṁ yāvadvijñānamakāyasvabhāvaṁ paśyati so'tyantavisaṁyogabhāgbhavati| trīṇi vimokṣamukhāni nirvāṇasya pratyayāḥ| vimokṣamukhairebhireva kleśān prajāhāti| nānyopāyaiḥ| ato jñāyate'saṁskṛtālambano mārga eva kleśān prajahātīti| ato bhavadukto [yaḥ] kleśaprahāṇadharmo nāyaṁ yuktaḥ|
śāstramāha-kleśānāmevaṁjātīyānāmapramāṇāni viklapasvabhāvāni bhavanti [iti] vimuktiprārthibhirjñātavyam| kasmāt| etadbandhadoṣajñānabalādvimucyate| yadā kaścicchatruṁ vijñāya dūrīkaroti| yathā vā viṣamamārgaṁ jñātvā varjayati| evaṁ kleśānapi| kleśabandho'tisūkṣmo vemacitramasurarājaṁ bavandha| yāvadbhavāgraṁ satvāḥ kleśabaddhāḥ| ato jñātavyaṁ teṣāmādīnavam| sattvā yādadbhavāgramājavañjavapatitāḥ| yataḥ kleśānāmādīnavajñānaṁ na paśyanti| aprahīṇasaṁyojanatvādaprahīṇa ātmamāno vardhate| tatastu vimatikaukṛtye bhavataḥ| ataḥ kleśadoṣairmā vañcitaḥ syāmiti jñātavyam| yat satvā viśuddhaṁ paramaṁ nirvāṇasukhamupekṣante pratyutātitucchaṁ kāmasukhaṁ bhavasukhaṁ kāmayante tadidaṁ sarvaṁ kleśānāṁ doṣaḥ| yadā kleśān prajahāti tadā mahāhitaṁ pratilabhante| ataḥ kleśadoṣāṇāṁ jñānadarśanaṁ kuryāt| vimukterāvaraṇadharmā yaduta kleśāḥ| kleśānāmaprahāṇe naivāsti vimuktinidānam| kasmāt| kleśāḥ kāmanidānam| kleśānuyāyī kāyo bhavati| kāyānuyāyi duḥkham| ato duḥkhaviyogārthī kleśānāṁ prahāṇāya vīryamārabheta||
kleśaprahāṇavarga ekonacatvāriṁśaduttaraśatatamaḥ|
140 vidyāhetuvargaḥ
(pṛ) kleśāḥ kāyasya nidānamityetadvidyā syāt| kasmāt| tīrthikā hi nedaṁ śraddadhante| kecidāhuḥ-kāyo'hetuko'pratyayaḥ, tṛṇavṛkṣavat svayaṁbhūta iti| kecidāhuḥ -padārthā maheśvarādibhiḥ sṛṣṭā iti| kecidāhuḥ-padārthāḥ kālasvabhāvajāḥ iti| kecidāhuḥ-paramāṇusamavāyajā iti| evaṁjātīyavacanāni vidyā syuḥ| (u) karmaṇaḥ kāyo bhavatīdaṁ pūrvameva sādhitam| tatkarma kleśebhyaḥ sambhūtam| ataḥ kleśāḥ kāyasya nidānam|
(pṛ) kathaṁ jñāyate kleśahetukaṁ karmeti| (u) prajñapticittamavidyetyucyate| prajñapticittakaḥ karmāṇyupacinoti| ato jñāyate kleśapratyayaṁ karma bhavatīti| arhanna karmāṇyupacinoti na niṣpādayati| ato jñāyate karmāṇi kleśasiddhānīti| yathoktaṁ bhagavatāsūtre-yaḥ pratilabdhavidyaḥ sanyastāvidyaḥ sa kiṁ pāpakaṁ karma puṇyaṁ karma āneñjyañca karma karoti na vā| no bhagavan iti| nāsti cānāsravaṁ karma| ato jñāyate prajñaptyanuyāyī kevalaṁ karmāṇi karotīti| anāsravaṁ cittaṁ na prajñaptimavalambata iti na karmāṇi karoti| śaikṣasya nāsti caryā| yathoktaṁ sūtre-śaikṣajanaḥ pratyāgataṁ nācarati, niruddhaṁ na karotīti| kriyālakṣaṇā hi caryā| caryaiva karmetyucyate| anāsravaṁ cittañca na caryālakṣaṇamityato nāstyanāsravaṁ karma| tasmāt sarvāṇi kāyavedanīyakarmāṇi kleśahetusambhūtāni| prahīṇakleśo na punarjanmānubhavati| ato jñāyate vidyamānaḥ kāyaḥ kleśahetu[ka] iti|
(pṛ) sarve sattvā akleśatayā jāyante| paścāttu kleśāḥ samudbhavanti| yathā puruṣasya jananakāle'vidyamānaṁ daśanaṁ paścādutpadyate| (u) na yukta[mida]m| kleśavāneva [jāyate] yatra bhavalakṣaṇaṁ kvarodanādi jananakāle pratyakṣamasti| ato jñāyate kleśaiḥ sahaiva sarve jāyanta iti| pratyakṣaṁ paśyāmaḥ khalu sattvā bahavo varcaḥkuṭyādiṣu prasūyante na tu śilādiṣu| gandharasādyāsaṅgāttatra prasūyanta iti draṣṭavyam| ato jñāyate kleśavaśādutpadyanta iti| (pṛ) narakādau na janma labheran| kasmāt| na hi kaścinarakādau sukhaṁ kāmayeta| (u) mohabalādviparyayacittā utpadyante| mriyamāṇā dūrato narakaṁ dṛṣṭvā idaṁ padmasara iti tadāsaṅgāttatrotpadyante| yathoktaṁ sūtre-yo nibiḍitasthāne vipulaṁ sthānaṁ labheyamiti mriyate sa pakṣiṣūtpadyate| yaḥ paritarṣito mriyate sa jalajanturjāyate| yaḥ śītārto mriyate sa tapananarake jāyate| yastāpatarṣito mriyate sa śītanarake jāyate| yo maithunakāmāsaktaḥ sa caṭakeṣu jāyate| ya āhārāsaktaḥ sa kuṇapeṣu kīṭo jāyate| iti| kāmāsaṅgahetunā akuśalāni karoti| akuśalapratyayadārḍhyātphalavipākaṁ vedayate| kāyāsaktyā karmāṇi vipākajanakāni| kasmāt| kāyāsaktasya mohabalānmānādayaḥ kleśā jāyante| tataḥ karmaṇi sañcinoti| karmabalādgatiṣūtpadyate|
(pṛ) yadi kleśapratyayena kāyo bhavati| prahīṇakleśasya pañcaskandhasantāno na syāt| (u) kāyo'yaṁ pūrvaṁ kleśajātaḥ| [idānīṁ] kleśeṣu prahīṇeṣvapi tadvegabalātkāyaḥ punarna prahīyate| yathā daṇḍena cakrabhramaṇam| muhūrtaṁ daṇḍe viramatyapi [cakram] bhramatyeva na tu śāmyati| (pṛ) yadi pūrvakarmakleśavegātkāyo bhavati| tadā prahīṇakleśaḥ pūrvakarmakleśavegātpunaḥ kāyamupādadyāt| (u) nimittagrahādvijñānamavaśyaṁ tiṣṭhati| ayaṁ prakṣīṇapūrvakarmavegaḥ| idānīmanimittavimokṣamukhaṁ bhāvayan nordhvadehamupādatte| yathā tatpapāṣāṇe na bījāni prarohanti| evaṁ jñānāgninā vijñānasthitiṣu dagdhāsu na vijñānabījaṁ prarohati| urdhvasantānaḥ samucchidyate| saṁskārapratyayavaikalyāt na punaḥ santāno bhavati| yathoktaṁ sūtre bhagavatā-vijñānaṁ bījam| karmasaṁskārāḥ kṣetram| rāgatṛṣṇā salilam| avidyā avakiraṇam| ebhiḥ pratyayairāyatyāṁ kāyamupādatta iti| arhatastveṣāṁ pratyayānāṁ vaikalyānnāyatyāṁ kāyo bhavati iti jñātavyaṁ kleśapratyayā kāyavedaneti| vigatakleśasya duḥkhajñānādicittamasti| idānīmupapattivedako na paśyati taccittamastīti| ato jñāyate vigatakleśo nopapatiṁ vedayata iti| (pṛ) strotaāpannādināṁ duḥkhādicittamasti| ta upapattikāle'pi na paśyanti astīti| (u) arhatāṁ jñānabalaṁ sudṛḍham| sarve'pi kleśā notkarṣanti| ato mriyamāṇā upapattivedanāṁ pratighnanti| strotaāpannādīnāṁ jñānabalantu na tathā| ato na dṛṣṭāntaḥ syāt|
bhavatoktaṁ yathā daśanaṁ paścātkrameṇa bhavati tathā kleśā apīti| idamayuktam| kasmāt| arhanto'nāsravaprajñādadghakleśā ityato notpadyeran| yathā dagdhaṁ bījaṁ na punaḥ prarohati| pratyakṣaṁ khalu loke'smin kleśajaḥ kāya iti| yathā kāmarāgātkāyarūpaṁ vikriyate| tathā dveṣādapi| ato jñāyate āyatyāṁ pañcaskandhā api kleśajā iti|
(pṛ) paśyāmaḥ khalu āhārapratyayāḥ pañcaskandhā utpadyante| tathāpi nocyate āhāraḥ kāyavedanāpratyaya iti| (u) āhāraścittaprajñaptito rūpādīnāṁ janakaḥ| kleśāstu na tathā, aprajñaptito rūpādijanakāḥ| ato jñāyate kleśāḥ kāyapratyayā iti| pratyakṣaṁ khalu caṭakādayaḥ kāmabahulāḥ, sarpādayo dveṣabahulāḥ, sūkarādayo mohabahulāḥ| jñātavyamime sattvā avaśyaṁ pūrvābhyāsasañcitamaithunarāgādikleśā ityatasteṣūtpadyanta iti| (pṛ) utpattisthāna dharmastathā na tu pūrvābhyāsasañcitakleśahetukam| (u) tathā cainmaithunarāgādayo nirhetukāḥ syuḥ| nedaṁ sambhavati| iti jñātavyaṁ pūrvābhyāsasañcitahetunā bhavatīti| kāmakrodhādiṣu kleśeṣūddīpiteṣu hananādipāpāni kurvanti| tebhyaḥ pāpebhyo dṛṣṭa eva badhabandhanādiduḥkhamanu bhavanti| kleśeṣvalpeṣu śīladhāraṇakuśalābhyāsādihitaṁ labhante| tatkuśalaśīlamupādāya dṛṣṭa eva khyātiyaśolābhasatkārādisukhaṁ labhante| yatheha loke lābho hāniśca kleśahetukā, tathā'muṣminnapyevamiti jñāyate|
(pṛ) yadi kleśahetukaḥ kāyo bhavati| tadā samucchidyeta saṁsāre gatāgatam| kasmāt| kleśavivṛddhyā durgatau patati sa eva pāpakāyamanubhūya kleśān punarvardhayati| sadā ca vimuktiheturahitaḥ| evañca na susthāne janma labheta| yadi puṇyavardhanāya puṇyakāyamupādate| tadā punarapi na dusthāna utpadyeta| evañca na syātsaṁsāre gatāgatam| (u) jano'yaṁ durgatau patito'pi kadācitkuśalacittabhāgbhavati| susthāna utpanno'pi kadācidakuśalacittamutpādayati| ataḥ saṁsāre gatāgataṁ na samucchidyate| rāgādikleśānāṁ tanutvataḥ susthāne janmānuvartate| teṣāmeva mahatvato duḥsthāne janmānuvartate yathā sūkaraśvādayaḥ| alpakeśatvataḥ susthāne jāyata iti yathā [kaścit] kleśatanutvāt dānaśīlādikarmācaran ṣaṭsu kāmadeveṣūtpadyate| prahīṇābrahmacaryārāgatvādviśiṣṭadhyānasukhaṁ pratilabhate| prahīṇarūpasaṁkleśatvādviśiṣṭasamādhisukhaṁ pratilabhate| sarvasaṁyojanānāṁ kṣaye'nupamaṁ nirvāṇasukhaṁ pratilabhate| ato jñāyate kāyo'yaṁ kleśahetuka iti|
paśyāmaḥ khalu sattvā kudeśabhūmau ratā durjanaiḥ saha kutsitamadhivasantīti sarvamāsaṅgādbhavati| ato jñāyate saṁsāre sattvānāmadhivāso'pyāsaṅgādbhavati| yathā śalabhā bhāsvararūparāgātpradīpadagdhā bhavanti| āsaktiriyaṁ na jñānadbhavati| kasmāt| śalabhā ime na jānanti agnirduḥkhasparśa ityatastatra patanti| tathā sattvāḥ paunarbhavikaduḥkhapatitā avidyāpratyayakāmatṛṣṇārta utpadyante| yathā matsyā aṅkuśaṁ grasantaḥ, hariṇāḥ śabdānu cāriṇaḥ| te sarve kāmāsaṅgānmriyante| yathā ca kaścit kāmāsaktyā viprakṛṣṭāṁ vidiśaṁ gacchan na pratinivartate| tat sarvaṁ kleśājjātamiti draṣṭavyam| yathā vṛkṣasya mūle'nunmūlite sa vṛkṣaḥ punaḥ prarohati| tathā rāgamūle'nunmūlite duḥkhavṛkṣa sadā vartate| yathāha bhagavān-
yathāpi mūle'nupadrute dṛḍhe cchinno'pi vṛkṣaḥ punareva rohati|
evamapi tṛṣṇānuśaye'nuddhṛte nirvartayati duḥkhamidaṁ punaḥ punaḥ|| iti|
kāyo'yamaśuciranityo duḥkhaṁ śūnyo'nātmakaḥ| svato'vidyāṁ vinā ko jñānī tat vyayaduḥkhaṁ kāmayamāno vedayeta| yathā'ndho malinavāso ratnābharaṇamiti pralobhitaḥ syāt| tathā'vidyāndhībhūta ādīnavabahulānaśucīn pañcaskandhānanubhavati| ātmamatyā duḥkhamapi kāyamanubhavan na tyajati| anātmabuddhau tu prajahāti| yathāha śāriputraḥ-viśuddhasaṁvara-pratilabdhamārgo mriyamāṇo'bhinandati| tadyathā viṣakumbhe bhagne| ato jñāyate kleśapratyayo'yaṁ kāya iti| ajñānādasmin kāya āsajyate| yathā citrakāraṇḍo'śucisamṛddhaḥ| anapāvṛto ramaṇīyaḥ| apāvṛte tu pūtitṛṇāni [dṛśyante]| yathā viṣasarpasampūrṇe gṛhaprakoṣṭhe'prajvalite ca dīpe sukhādhyavasānaṁ bhavati| [viṣasarpa]darśane tu tadapaiti| tathā sattvā api avidyāyāṁ satyāṁ loke'bhiramante| utpannāyāntu vidyāyāṁ cittaṁ nirvidyate| evaṁ kāmatṛṣṇā bhavasya mūlam| kasmāt| kāmatṛṣṇayā hi prārthayate| prārthanā hi dvividhā-kāmaprārthanā bhavaprārthanā iti| pratyutpanneṣu kāmeṣu prārthanā kāmaprārthanā| punarbhavaprārthanā bhavaprārthanā| ato jñāyate kāmatṛṣṇā bhavasya mūlamiti| pañcaskandhāsaktau satkāyadṛṣṭirutpadyate yadutāhamityātmavādopādānam| tadupādānamupādāyānyāni trīṇyupādānāni bhavanti| upādānapratyayo bhavaḥ| bhavapratyayā jātiriti jñātavyaṁ kleśāḥ kāyasya mūlamiti|
kāyo'yaṁ duḥkham| duḥkhakāye'smin sukhasaṁjñāviparyaya utpadyate| tena sukhaviparyayeṇa viparītatṛṣṇā pravartate| tathā viparītatṛṣṇayā punarbhavaṁ vedayate| ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti| kāyo'yamāhārapratyayāttiṣṭhati| kabalīkārāhārāsaktyā na kāmadhātumativartate| yathoktaṁ karmaskandhe-gandharasāsaktyā varcaḥkuṭyādiṣūtpadyate| spraṣṭavyāsaktyā garbhāvāsa utpadyate| śītoṣṇasparśāsaktyā aṇḍajaḥ svedajo vā bhavati| iti sarve na kāmadhātumatikrāmanti| dhātusparśamupādāya tisro vedanā bhavanti| ataḥ sparśapratyayā vedanetyucyate| manaḥsañcetanāhāro'pyevam| punarbhavasamutthānāya praṇidadhāti idamahaṁ kariṣyāmīti| jñādarśanavihīnaṁ vijñānaṁ punarbhavaprāpakakāmatṛṣṇāmūlaṁ bhavati| evaṁ catvāra āhārāḥ kāmatṛṣṇādhīnāḥ| sarve hi sattvā āhāreṇa jīvanti| ato jñāyate tṛṣṇāpratyayā jātiriti|
catasro jātayaḥ-aṇḍajo jarāyujaḥ saṁsvedaja upapāduka iti| maithunakāmatṛṣṇayā aṇḍajo jarāyujaśca| gandharasādyāsaṅgāt saṁsvedajopapattiṁ vedayate| yathābhilaṣitaṁ gurukarmopacīya upapādukajanma vedayate| ato jñāyate catvāro jātivibhāgāḥ kāmatṛṣṇādhīnā iti| catasraḥ kāyavedanāḥ-kaścidātmaghātako na paraghātaka ityādayaścatasraḥ| tāḥ sarvāḥ kāmatṛṣṇāviśeṣā bhavanti| ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti| catasro vijñānasthitayaḥ-rūpopagaṁ vijñānaṁ tiṣṭhat rūpapratiṣṭhitaṁ rūpārambaṇaṁ nandyupasevanam| vedanāsaṁjñāsaṁskāreṣvapyevam| na tūcyate vijñānameva vijñānasthitiriti| vijñānakāle kleśābhāvāt| ato jñāyate kleśapratyayaḥ kāyo bhavatīti|
dvādaśanidānāni cāvidyādhīnāni| kasmāt| prajñaptyanuyāyicittamavidyā| tāmavidyāmupādāya pravartate [karma] puṇyopagamapuṇyopagamāneñjyopagam| kāmasaṁlālitaṁ puṇyopagam| duḥkhasampīḍitamapuṇyopagam| maitrīkaruṇādicittasaṅgṛhītamāneñjyopagam| teṣāṁ karmaṇāmanugāmivijñānaṁ punarbhave tiṣṭhati| vijñānaṁ niśritya bhavanti nāmarūpaṣaḍāyatanasparśavedanāḥ| imāni catvāri pūrvādhvanīnakarmakleśavipākāḥ| punarimāṁ vedanāmupādāya pravartate tṛṣṇopādānaṁ bhavaḥ| ime karmakleśā āyatyāṁ jātijarāmaraṇādīnyutpādayanti| evaṁ dvādaśāṅgabhavasantatiravidyāmūlikā| ato jñāyate kleśapratyayaḥ kāyo bhavatīti|
saṁsāro'nādiḥ| kenedaṁ jñāyate| uktaṁ hi sūtre-karmapratyayāni cakṣurādīnīndriyāṇi| karma tṛṣṇāhetukam| tṛṣṇā avidyāhetukā| avidyā ayoniśomanaskārahetukā| ayoniśomanaskāraścakṣurhetuko rūpapratyayo mohātpravṛtta iti| ato jñāyate saṁsāracakramanādīti| īśvarādayaḥ kāraṇamiti vadato na bhavatyanādiḥ| tattu na sambhavati| ato jñāyate kleśapratyayaḥ kāya iti| kleśānāmātyantikanirodhe vimuktirlabhyate| sattvānāṁ dehā nānā vijātīyāḥ| īśvarādīkāraṇatve vaijātyaṁ na syāt| kleśakarmaṇāṁ bahuvidhatvāt dehā api naike|
dvāviṁśatāvindriyeṣu ṣaḍindriyāṇyupādāya ṣaḍvijñānāni bhavanti| tatrāsti strīpuruṣendriyam| sarvadharmāṇāmeṣāṁ santatyavicchedāt jīvitamityucyate| jīvitaṁ kasyendriyaṁ bhavati, yaduta karmaṇaḥ| karmedaṁ kleśānāṁ hetuḥ| kleśā vedanāniśritā ityataḥ pañca vedanā indriyāṇi bhavanti| evamanyonya[hetu] pravṛttā saṁsārasantatiḥ| śraddhādīnīndriyāṇi niśritya santatiṁ vicchedayati| evaṁ dvāviṁśatīndriyaiḥ saṁsāre yātyāyāti ca| ato jñāyate kleśaiḥ kāyo bhavatīti|
kiñca vimuktyarthī śīlasamādhiprajñā vimuktijñānadarśanaskandhānutpādayati| eṣāṁ ka upayogaḥ| [te] sarve kleśānāṁ nirodhāya bhavanti jñānī taddhitaṁ dṛṣṭvā tān skandhānupāśrayate| ato jñāyate kleśapratyayaḥ kāya iti| kleśāśca krameṇa nirudhyante| prahīṇatrividhasaṁyojanaḥ strotaāpattiphalabhāg bhavati| tanukāmacchandādikaḥ sakṛdāgāmiphalabhāk| prakṣīṇakāmadhātusaṁyojano'nāgāmiphalabhāk| dhyānasamādhiṣvapi ayaṁ kramaḥ| atyantakṣīṇasarva[saṁyojanaḥ] arhatphalabhāg bhavati| evaṁ kleśānāṁ kramaśo nirodhātkāyo'pi kramaśo nirudhyate| īśvarādikāraṇatve na syātkramanirodhaḥ| ato jñāyate kleśapratyayaḥ kāya iti| sujanā rāgādīnāṁ kleśānāṁ prahāṇaṁ prārthayante| draṣṭavyamavaśyaṁ rāgādipratyayamidānīmāyatyāñca glānyupāyāsān labhanta ityato'vaśyaṁ [teṣāṁ] prahāṇaṁ prārthayante| tathā no cenna prahāṇaprārthanā syāt| ye vadanti īśvarādayaḥ kāyasya heturiti| te'pi prārthayante kāmacchandādīnāṁ prahāṇam| ato jñāyate kāmacchandādipratyayaḥ kāya iti| vidvān prajñayā vimuktiṁ labhante| [ato] ajñānādvadhyata iti jñeyaṁ bhavati| tasmāt jñāyate kleśapratyayaḥ kāyo bhavatīti|
bhagavānāha-tatra tatra sūtre nandirāgakṣayātsamyagvimuktiṁ labhata iti| kasmāt| cakṣūrūpādayo hi na bandhā ityucyante| nandirāgādayastu bandhāḥ| nandirāgabhaṅgāt cittaṁ samyagvimucyate| samyagvimuktaṁ cittaṁ nirvāṇe'vatarati| ato jñāyate kleśapratyayaḥ kāyo bhavatīti| animittānākāraśūnyatayā hi vimuktiṁ pratilabhate| ato jñāyate kleśapratyayaḥ kāya iti| kasmāt| dharmāṇāṁ śūnyatādarśanamevānimittapratilābhaḥ| nimittanirodhānna punarbhavaṁ praṇidadhāti| ataḥ śūnyatā vimokṣamukhamityucyate| tadviparyaye bandhaḥ| ityādinā kleśādhīnaḥ kāyo bhavatīti pradarśitam||
vidyāhetuvargaścatvāriṁśaduttaraśatatamaḥ|
[iti] samudayasatyaskandhaḥ samāptaḥ
atha nirodhasatyaskandhaḥ
141 nirodhasatyaskandhe ādyaḥ
prajñaptisthāpanavargaḥ
śāstramāha-trividhacittānāṁ nirodho nirodhasatyaṁ yaduta prajñapticittaṁ dharmacittaṁ śūnyatācittam| (pṛ) kathameṣāṁ trayāṇāṁ cittānāṁ nirodhaḥ| (u) prajñapticittaṁ bahuśrutapratyayajñānena vā nirudhyate| cintanāpratyayajñānena vā nirudhyate| dharmacittamūṣmagatādidharmeṣu śūnyatābuddhayā nirudhyate| śūnyatācittaṁ nirodhasamāpattyavataraṇena nirudhyate| yadi vā'nupadhiśeṣanirvāṇe'vatarataḥ santānasamucchede nirudhyate|
(pṛ) katamā prajñaptiḥ| (u) skandhānupādāya ye vikalpā tadyathā pañcaskandhānupādāya puruṣa ityucyate| rūparasagandhasparśānupādāya ghaṭa ityucyate ityādi| (pṛ) kasmādiyaṁ prajñaptiḥ| (u) sūtre bhagavānāha-
yathāhyaṅgasambhārādbhavati śabdo ratheti ca|
evaṁ skandheṣu satsveva bhavati sattveti saṁvṛtiḥ|| iti|
yathā ca bhagavān bhikṣūnavocat-dharmā anityā duḥkhāḥ śūnyā anātmānaḥ pratītyasamutpannā aniyatasvabhāvā nāmamātramanusmaraṇamātraṁ bhogamātram| imāneva pañcaskandhānupādāya nānā nāma pravartate sattvo manuṣyo deva ityādi iti| sūtre'smin vastusato dharmasya pratiṣedhāducyate nāmamātramiti|
kiñcāha bhagavān-dve satye paramārthasatyaṁ saṁvṛtisatyamiti| paramārthasatyaṁ yaduta rūpādayo dharmā nirvāṇañca| saṁvṛtisatyaṁ yat prajñaptimātraṁ niḥsvabhāvam| yathā rūpādipratyayo ghaṭaḥ sidhyati| tathā pañcaskandhapratyayaḥ puruṣaḥ sidhyati| (pṛ) yadi paramārthato nāstīdam| lokasatyasya ka upayogaḥ| (u) laukikāḥ sattvā lokasatyamupādāyopayojayanti| kenedaṁ jñāyate| yathā citrito'gnirityuktau janāḥ śraddadhante| buddhā bhagavanto laukikānāṁ prajñaptito viyojanāya lokasatyena vyavaharanti| yathoktaṁ sūtre-nāhaṁ [bhikṣavo] lokena vivadāmi| lokaśca mayā vivadati| na [bhikṣavaḥ] dharmavādī [kenacilloke] vivadati| iti|
purā kila janā vastūpabhogakāmanayā vahuvastunāmutpattikāle ghaṭa ityādi nāma sthāpayāñcakruḥ| saddharme sati nopayogo labhyeta| ato lokasatyamityucyate| satyadvaya ukte bhagavataḥ śāsanaṁ suviśuddham| paramārthatastu vidvān na viśiṣyate| lokasatyato bālairna vivadante| satyadvayaṁ vadan na śāśvatoccheda [dṛṣṭau] patati| na patati mithyādṛṣṭau sukhānte duḥkhānte ca| karmavipākādi sarvaṁ sidhyet| lokasatyaṁ buddhānāṁ śāsanavinayamūlam| yaduta dānaśīlayorvipākaḥ susthāna upapattiḥ| anena dharmeṇa taccittaṁ damayitvā mārgaśāsanaṁ grāhayitvā paścātparamārthasatyamupadiśati| evaṁ jinaśāanamādāvagādhagabhīram-tadyathā mahāsamudraḥ kramaśo gabhīraḥ| ato lokasatyaṁ vadanti| yo mārgasya lābhajñānaṁ sādhayati [sa] paramārthadharmopadeśārho bhavati| yathā bhagavata evaṁ cetaḥ parivitarka udabhut-paripavkāḥ khalu rāhulasya [bhikṣoḥ] vimuktiparipacanīyā dharmāḥ yannūnamahaṁ rāhulaṁ uttara āsravānāṁ kṣaye vinayeyamiti| tadyathā ghrāṇapākaḥ tadvināśe sukhaṁ janane durbhedanam| evaṁ lokasatyena cittaṁ damayitvā'tha paramārthajñānena vināśayati| uktañca sūtre-dharmāṇāṁ pravicayapūrvakaṁ nirvāṇaṁ parijñātavyamiti| yogī pūrvaṁ dharmāḥ [kiṁ] prajñaptisantaḥ [kiṁ vā] paramārthasanta iti jñātvā paścānnirodhasatyaṁ sākṣātkaroti| kleśāḥ sthūlasūkṣmakrameṇa nirudhyante| yathā keśaromādinimittena strīpuruṣādinimittaṁ nirudhyate| rūpādininimittena keśaromādinimittaṁ nirudhyate| atha śūnyatādinimittena rūpādinimittaṁ nirudhyate| yathā kīlena kilo'panīyate| ato lokasatyamucyate|
lokasatyena madhyamā pratipatsādhyate| kasmāt| pañcaskandhāḥ santānena pravartanta iti nocchedaḥ| kṣaṇikā iti na śāśvataḥ| śāśvatocchedavinirmukta iti madhyamā pratipat| yathoktaṁ sūtre-lokasamudayaṁ paśyataḥ nāstīti dṛṣṭirna bhavati| lokanirodhaṁ paśyataḥ astīti dṛṣṭirna bhavati iti| ata ucyate lokasatyam| lokasatyato bhagavataḥ śāsanaṁ sarvaṁ satyameva yaduta astyātmā nāstyātmā ityādi paryāyāḥ| lokasatyato'styātmeti vadato nāstyavadyam| paramārthato nāstyātmeti vadataśca satyam|
lokasatyena pratidūṣaṇaṁ sthāpyate| paramārthatastu prativacanam| asti vastutaḥ sattva iti yā dṛṣṭiḥ ayaṁ mahāmohaḥ| nāstīti yadvacanaṁ tadapi mohatamasi pātayasi| kasmāt| iyaṁ bhāvābhāvadṛṣṭiḥ śāśvatocchedātmikā| yena yogino bhāvāntānnirgamya abhāvānte patanti| lokasatye'sati kena nirgamaṁ labheran| yadapratilabdhaśūnyatāprajño vadati nāsti sattva iti| iyaṁ mithyādṛṣṭiḥ| jananamaraṇavedakaḥ sattvo nāstīti vacanaṁ hi mithyādṛṣṭiḥ| yadi śūnyatābuddhipratilābhī vadati nāsti sattva iti| na tadā doṣaḥ| yathoktaṁ sūtre-arhantī bhikṣuṇī pāpīyāṁsaṁ māramavocat-
kiṁ nu sattva iti pratyeṣi māradṛṣṭigataṁ nu te|
śuddhasaṁskārapuñjo'yaṁ neha sattva upalabhyate|| iti|
kiñcāha-
kāyo'yaṁ skandhasantānaḥ śūnyaścāpyakiñcanaḥ|
māyāvat nirmitavaccāpi prākṛtānāmakṣimohanaḥ||
śalyavadgaṇḍavaccāpi sapatno'mitrahārakaḥ|
duḥkhaṁ śūnyo nirātmā ca jātivyayavināśanaḥ|| iti|
(pṛ) sarvasyāpi nāsti yatkiñcana cittam| kasmāt keṣāñcinmithyādṛṣṭirityucyate keṣāñcitparamārthadṛṣṭiriti| (u) yasya puruṣasya śūnyatātattvajñānaṁ notpannaṁ tasyāstyātmeti matirbhavati| ato nāstyātmeti śrutvaiva santrāsamutpādayati| yathāha bhagavān-ye bālāḥ pṛthagjanāḥ śūnyo nāstyātmā, na punaḥ karoti iti śrutavantaḥ te mahābhītā bhavanti| iti| ato jñāyate apratilabdhaśūnyatājñānaḥ astyātmeti matyā nirvāṇādbibheti| tadā mithyādṛṣṭirbhavati| pratilabdhaśunyatājñānastu nāsti mūlata āgatiriti prajānāti| tadā nāsti kiñcana bhayamiti| apratilabdhaśūnyatātattvo nāsti kiñcanetidṛ ṣṭyā durgatau patati yadutocchedadṛṣṭi[rūpa]mithyādṛṣṭiḥ| yo'yaṁ lokasatyato'styātmeti prajñāya asti karmaphalamiti śraddadhānaḥ paścāt saṁskārā anityā utpattinirodhalakṣaṇā iti bhāvayitvā nirodhaṁ sākṣātkaroti| [tasya] ātmabuddhyabhāve kāmacittaṁ nirudhyate| sa yadi nāsti kiñcaneti vacanaṁ śṛṇoti| tadā nāsti kaścana doṣaḥ| ata ucyate lokasatyam|
kecittīrthikā apavadanti śramaṇo gautamaḥ paramārthata ātmānaṁ dūṣayatīti| ato bhagavānāha- lokasatyato vadāmi asti sattva iti| samyagdṛṣṭiṁ prakāśayan vadāmi santi sattvāḥ sandhāvantaḥ saṁsaranta iti| iyaṁ samyagdṛṣṭiriti vadāmi| pṛthagjana mithyāmanaskārānniḥsattve vastusaditi vacanaṁ, tanmithyāmanaskārasya dūṣaṇam| na sattvasya dūṣaṇam| yathā ghaṭādayaḥ prajñaptyocyante| tatra na rūpādayo ghaṭāḥ| na rūpādivyatirikto ghaṭaḥ| evaṁ na rūpādayaḥ skandhāḥ sattvaḥ| nāpi rūpādivyatiriktaḥ sattvaḥ| yathā rūpādīnupādāya prajñaptimatikrāmati| evaṁ nirodhalakṣaṇena rūpādīnatikrāmati| dṛṣṭāntenārthaḥ suvibhajyate| yathā citritaḥ pradīpaḥ pradīpa ityukto'pi na pradipavṛttiko bhavati| evaṁ ghaṭo'stīti kathito'pi na vastusan bhavati| santi pañcaskandhā ityuktā api na paramārthāḥ||
prajñaptisthāpanavarga ekacatvāriṁśaduttaraśatatamaḥ|
142 prajñaptilakṣaṇavargaḥ
(pṛ) kathaṁ ghaṭādayaḥ prajñaptitaḥ santi na vastutaḥ| (u) (1) prajñaptau nimittapradarśanamasti na paramārthe| yathā vadanti idaṁ rūpaṁ idaṁ ghaṭarūpamiti| na vaktuṁ śakyata [idaṁ] rūparūpamiti| nāpi vaktuṁ śakyata idaṁ vedanādirūpamiti| (2) pradīpo rūpasahagamāt prajvalatīti [vadanti] sparśasahagamātpradahatīti| paramārthadharmastu naivaṁ dṛśyate| kasmāt| vijñānaṁ nānyasahagamādvijānātīti| vedanā'pi nānyasahagamādvedayata iti| ato jñāyate sahabhāvaḥ prajñaptisanniti| (3) anyadharmamupādāya prajñaptisan sidhyati| yathā rūpādīnupādāya ghaṭaḥ| paramārthadharmastu nānyadharmamupādāya sidhyati| kasmāt| yathā vedanā nānyadharmamupādāya sidhyati| (4) prajñaptiśca nānādharmavatī| yathā pradīpaḥ prakāśate pradahati ca| naivaṁ dṛśyate paramārthadharmaḥ| kasmāt| yathā vedanā na vedayate vijānāti ca| (5) rathaśabdo rathāṅgādiṣu bhavati| rūpādiśabdastu na padārthe vartata| ityevaṁ vibhāgaḥ| rathāṅgādayo rathasādhanāḥ pratyayāḥ| na tatrāsti rathaśabdaḥ| tathā ca rathakāraṇe nāsti rathadharmaḥ| tadupādāya tu rathaḥ sidhyati| ato jñāyate rathaḥ prajñaptiriti| (6) rūpādiśabdenoktā rūpādayo labhyante| ghaṭādiśabdenoktā ghaṭādayastu na labhyante| ato jñāyate ghaṭādayaḥ prajñaptaya iti| (7) prajñaptau cittaṁ vikṣipati, na samādadhāti| yathā kaścidaśvaṁ dṛṣṭvā vadati-aśvaṁ paśyāmīti| kaścidaśvakāyaṁ paśyāmīti| kaściccarma paśyāmīti| kaścidromāṇi vā paśyāmīti| kaścidvadati vīṇāśabdaṁ śṛṇomīti| kaścit tantrīnādaṁ śṛṇomīti| kaścidvadati kusumaṁ jighrāmīti| kaścitkusumagandhaṁ jighrāmīti| kaścidvadati surāṁ pibāmīti| kaścitsurārasaṁ pibāmīti| kaścidvadati puruṣaṁ spṛśāmīti, kaścit puruṣakāyaṁ spṛśāmīti, kaścit puruṣabhujaṁ spṛśāmiti, kaścit puruṣahastaṁ spṛśāmīti, kaścit puruṣasyāṅguliṁ spṛśāmīti, kaścit puruṣasyāṅguliparva spṛśāmiti| manovijñānamapi sattvādau vikṣipati yaduta kāyaḥ sattvaḥ cittaṁ sattva iti| evaṁ rūpādaya eva ghaṭa athavā rūpādivyatirikto ghaṭa ityādi| paramārthavacane tu cittaṁ samādadhāti na vikṣipati| rūpaṁ paśyāmīti [vat] śabdamapi paśyāmīti na vaktuṁ śakyate|
(8) jñeyādau [sarva]mavyapadeśyamapi astītyucyate| [yat vyapadiśyate] iyaṁ prajñaptiḥ yathā ghaṭādayaḥ| ato jñāyate ghaṭādayaḥ prajñaptisanta iti| kasmāt| rūpādayo dharmā jñeyādāvanabhidheyā iti na vyapadiśyante| yathā rūpādayaḥ svalakṣaṇena vyavadeśyāḥ| na ghaṭādayaḥ svalakṣaṇena vyapadiśyante| ata ime prajñaptisanta iti jñāyate| (9) kecit astīti prajñaptilakṣaṇaṁ vadanti| idaṁ lakṣaṇamanyatra vartate na prajñaptau| yathoktaṁ sūtre-karma viduṣo'viduṣaśca lakṣaṇamiti| yaḥ kāyavāṅmanobhiḥ kuśalaṁ karoti sa vidvān| yaḥ kāyavāṅmanobhirakuśalaṁ karma karoti so'vidvān| kāyavākkarma catvāri mahābhūtānyupādāya tiṣṭhati| mānasaṁ karma cittamāśrayate| imāni trīṇi kathaṁ viduṣo'viduṣaśca lakṣaṇam| ato jñāyate nāsti prajñapteḥ svalakṣaṇam| (10) prajñaptilakṣaṇamanyatra vartamānamapi na punarekam| yathoktam-śalyaviddha iva rūpyate iti| rūpyata iti rūpalakṣaṇam| vedayata iti vedanālakṣaṇe puruṣa ucyate| yathāha bhagavān-vidvān mūḍhaśca sarvaḥ sukhaṁ duḥkhaṁ vedayate| vidvān sukhe duḥkhe na kāmamutpādayati| bahvādinimittodgrahaṇaṁ saṁjñālakṣaṇamityapi puruṣa evocyate| yathāha-prabhāmahaṁ paśyāmi rūpamahaṁ paśyāmīti| [saṁskṛta]mabhisaṁskarotīti saṁskāralakṣaṇe'pi puruṣa evocyate| yathāha-ayaṁ puruṣapudgalaḥ puṇyopagaṁ saṁskāramabhisaṁskaroti| apuṇyopagaṁ saṁskāramabhisaṁskaroti| āneñjyopagaṁ saṁskāramabhisaṁskarotīti| vijānātīti vijñānalakṣaṇe'pi puruṣa evocyate| yathāha-[kṣipraṁ] dharmaṁ vijānāti vijño jihvā sūparasaṁ yathā| iti| ato yadanyatragatamuktamapi bahulakṣaṇamucyate| idaṁ prajñaptilakṣaṇam| rūpādi[sva] lakṣaṇaṁ nānyatragataṁ nāpi bahulakṣaṇam|
(11) yo dharmaḥ sarveṣāmanuśayakaraḥ sa prajñaptisan| paramārthadharmastu nānuśayakaraḥ| anuśayā hi puruṣaṁ kurvanti| (12) prajñaptau ca na jñānotpādo bhavati| purovartirūpādiṣu jñānotpādo bhavati| taduttaraṁ manovijñānena vikalpayati ghaṭamahaṁ paśyāmītyādi| ghaṭasya jñānamavaśyaṁ rūpādyapekṣam| kasmāt| rūparasagandhasparśānupādāya hi ayaṁ ghaṭa iti vyavahāraḥ| paramārthajñānantu na yatkiñcidapekṣya bhavati|
(13) prajñaptau ca bhavati saṁśayaḥ yathā sthāṇurvā puruṣo vā iti| rūpādiṣu tu na saṁśayo bhavati rūpaṁ vā kiṁ vā śabda iti| (pṛ) rūpādāvapi saṁśayo bhavati kimasti rūpaṁ kiṁ vā nāsti rūpamiti| (u) nedaṁ yuktam| rūpaṁ paśyan naiva saṁśete ayaṁ śabda iti| anyasmāt kāraṇāt saṁśayo bhavati kimasti rūpaṁ kiṁ vā nāsti rūpamiti| yathā rūpaṁ śūnyamiti śrutvā punā rūpaṁ paśyan saṁśete kimasti kiṁ vā nāstīti| nirodhasatyaṁ paśyato'yaṁ saṁśayaḥ prahīyate| (pṛ) nirodhasatye'pi saṁśayo bhavati kimasti nirodhaḥ kiṁ vā nāsti nirodha iti| (u) abhiniviṣṭeṣu saṁśayo bhavati na tu nirodhasatye| asti nirodha iti mataṁ nāsti nirodha iti matañca yaḥ śṛṇoti tasya bhavati saṁśayaḥ kimasti kiṁ vā nāstīti| sa tadā na nirodhasatyaṁ paśyati| kasmāt| nirodhasatyaṁ paśyato na punaḥ saṁśayo bhavati| ato jñāyate saṁśayotpādasthale prajñaptirasti|
(14) ekasmin vastuni bahuvijñaptyutpattilābhe prajñaptirasti| yathā ghaṭādau| paramārthadharme tu na tathā| kasmāt| rūpādau na bhavanti śrotrādivijñaptayaḥ| (15) bahvāyatanasaṅgṛhītaṁ prajñaptisat| yathā ghaṭādayaḥ| ataḥ kecidvadanti prajñaptisat caturmahābhūtasaṅgṛhītam| paramārthadharmastu na bahvāyatanasaṅgrahaṁ labhate| (16) yat niḥsvabhāvaṁ sat kriyāsamarthaṁ bhavati| idaṁ prajñaptisat| yathā puruṣaḥ karotīti| puruṣasvabhāvaḥ karmasvabhāvaśca na paramārtha upalabhyate| snehadveṣādivikalpo yaḥ kaścana sa sarvaḥ prajñaptisan| na paramārthasan| kasmāt| rūpādidharmāṇāṁ sākṣāddarśane na snehadveṣādisaṁjñotpadyate| (17) gamyate āgamyata ityādi, ucchidyate vinaśyati ityādi, dāhyate pradāhyate ityādi yā kācana kriyā sarvā sā prajñaptisatī| na paramārthasatī| kasmāt| paramārthadharmāsyādāhyatvāt| avināśyatvāt| puṇyapāpādikarma sarvaṁ prajñaptisat| kasmāt| prāṇātipātādi pāpaṁ prāṇātipātaviratyādi puṇyaṁ sarvaṁ na paramārthasat| (18) prajñaptisadāpekṣikam-yathā idaṁ, tat, guru laghu, dīrghaṁ hrasvaṁ, mahadalpaṁ, ācāryaḥ antevāsī, pitā putraḥ ārya anārya ityādi| paramārthastu nāpekṣikaḥ| kasmāt| rūpaṁ nānyapadārthamapekṣya śabdādīn sādhayatīti| na śūnyatayā prajñaptikhaṇḍanaṁ prajñaptisat| yathā vṛkṣān niśritya vanaṁ khaṇḍyate| mūlakāṇḍaṁ niśritya vṛkṣaḥ khaṇḍayate| rūpādi niśritya mūlakāṇḍaṁ khaṇḍyate| tathā śūnyatayā yat khaṇḍanaṁ tattu paramārthasat| yathā rūpādi śūnyatayā khaṇḍyate|
(19) śūnyatācāryāyatanānuvartanaṁ prajñaptisat| nairātmyacaryāyatanānuvartanantu paramārthasat| (20) santi catvāro vādāḥ- ekatvaṁ, nānātvaṁ, anirvacanīyatvaṁ, abhāva iti| ete catvāro vādāḥ sāvadyāḥ| ato jñāyate ghaṭādayaḥ prajñaptisanta iti|
ekatvam-rūparasagandhasparśā eva ghaṭa iti| nānātvam rūpādīn vihāyānyo'sti ghaṭa iti| anirvacanīyatvam-rūpādaya eva vā ghaṭaḥ kiṁ vā tadvayatirikto ghaṭa iti na nirvaktuṁ śakyate| abhāvaḥ-nāstyayaṁ ghaṭa iti| ime catvāro vādā ayuktāḥ| ato jñāyate ghaṭaḥ prajñaptiriti|
prajñaptilakṣaṇavargo dvicatvāriṁśaduttaraśatatamaḥ|
143 ekatvakhaṇḍanavargaḥ
(pṛ) eṣāmekatvādīnāṁ caturṇāṁ vādānāṁ ke doṣāḥ| (u) ekatvavāde doṣo yaduta rūpādīnāṁ dharmāṇāṁ lakṣaṇaṁ pratyekaṁ vibhaktam| yadi ghaṭa ekaḥ, tadā na sambhavati| rūpādīni naikaikaṁ pṛthivīdhāturityucyante| tatsamavāyaḥ kathaṁ pṛthivī bhavet| kasmāt| yadyekaiko'śvo na gaurbhavati| tatsamavāyaḥ kathaṁ gaurbhavet| (pṛ) yathā ekaikaṁ tilaṁ na kalāpaṁ sādhayati| tatsamavāyastu sādhayati| evaṁ rūpādīnyekaikaṁ na pṛthivīṁ sādhayanti| tatsamavāyastu sādhayati| (u) na yujyate| kasmāt| tilakalāpaḥ prajñaptisan| ekatvādi tu paramārthadharme vicāryate| iti kathaṁ dṛṣṭāntaḥ syāt|
rūparasagandhasparśāścatvāro dharmāḥ| pṛthivī tu ekadharmaḥ| na catvāra ekaḥ syāt| yadi catvāra ekaḥ| eko'pi catvāraḥ syāt| tattu na sambhavati| ato jñāyate rūpādaya eva na pṛthivīti| laukikā vadanti-pṛthivīrūpaṁ pṛthivīgandhaḥ pṛthivīrasaḥ pṛthivīsparśaṁ iti| na paśyāmo rūparūpamiti vadantaṁ yaṁ kañcana| anyadharmalakṣaṇenāvaśyaṁ pradarśyate-yathā amukasya puruṣasya kuṭīti| (pṛ) idaṁ nānyadharmalakṣaṇena pradarśanaṁ, svadharmeṇaiva svātmapradarśanam| yathā śilāpuruṣasya hastapādamiti| kasmāt| na hi hastapādavyatiriktaḥ śilāpuruṣo'sti| evaṁ rūpādivyatiriktā pṛthivī yadyapi nāsti| tathāpi svātmarūpeṇaiva svātmapradarśanaṁ [iti vadataḥ] ko doṣaḥ| (u) yadyucyate pṛthivī rūpādinā svātmānameva pradarśayatīti nāyaṁ nyāyo bhavati| śīlāpuruṣadṛṣṭānto yadyapi bhavatoktaḥ| sa dṛṣṭāntastu na yuktaḥ| kasmāt| śilāpuruṣasya hasta iti pradarśane tadanyaḥ kāyaḥ śilāpuruṣa iti syāt| śūnyatāyāmapi ca astītyabhidhīyate| yathā vadanti śilāpuruṣasya kāya iti| tasmin samaye śilāpuruṣa eva na punastadanyo'stītyucyate| yathā bhagavānāha-santyasmin kāye keśā romāṇi raktaṁ māṁsaṁ ityādi| tāni keśādīni vihāya nāstyanyaḥ kāyaḥ| keśādīnāṁ niśrayasthānamidaṁ pṛthagasadapi [astīti] abhidhīyate| ato jñāyate śilāpuruṣa iti vacanamapi mṛṣāvacanam, iti| yadi śilāpuruṣadṛṣṭāntena pṛthivīṁ sādhayasi| tathā'pi nāsti pṛthivī| bhavatāṁ sūtre uktaṁ-rūparasagandhasparśavatī pṛthivīti| iyaṁ pṛthivyeva nāsti kāyavat| ato jñāyate rūparasagandhasparśā eva, naivāstīyaṁ pṛthivīti|
guṇānāñca na lakṣaṇaṁ pradarśayituṁ śakyate| rūpaṁ gandhavaditi na vaktuṁ śakyate| rūparasagandhasparśavatī pṛthivī iti tu vaktuṁ śakyate| ato naikatvamiti| rūpādibuddhiḥ pṛthivībuddhiśca pṛthak| ato jñāyate rūpādīni na pṛthivīti| anyadrūpādīnāṁ nāma anyat pṛthivyā nāma| (pṛ) buddhibhedo nāmabhedaśca sarvaḥ saṁyoge bhedavān| (u) yadi buddhirnāmasaṁyogamātreṇāsti| [tadā] saṁyogo nāmamātraṁ bhavet| tathā ca pṛthivī nāmamātramasti| iti nāstyekatvavādaḥ|
pṛthivī sa sarvendriyajñeyā bhavati| kenedaṁ jñāyate| puruṣa evaṁ cintayati-pṛthivīṁ paśyāmi, pṛthivīṁ rasayāmi, pṛthivīṁ spṛśāmi iti| yadi rūparasagandhasparśāḥ pṛthivī| na syāt rūpamātre pṛthivīṁ paśyāmīti pṛthivīsaṁjñā| gandhādāvapyevam| vastutastu na rūpamātre pṛthivī jñāyate| ato jñāyate na rūpādīnyeva pṛthivīti| prajñaptisaṁjñākāraṇe ekasminnavayave ca prajñaptisaṁjñā'bhidhīyate| yathā kaścid vṛkṣaśākhāṁ chindan vadati-vṛkṣaṁ chindāmi, vanaṁ chindāmīti ca| guṇānāṁ sīmāni dravyāṇi anyāni| tatra yadyasti kāraṇam| nānena sidhyati ekatvavādaḥ|
sāṁkhyāḥ punarāhuḥ-pañca guṇāḥ pṛthivīti| tadapyayuktam| kasmāt| yathā pūrvamuktaṁ-śabdo rūpādivyatiriktaḥ kṣaṇikaḥ santānapravṛttaḥ| na caturmahābhūtasādhanaheturiti| ato jñāyate na sarvāṇi bhautikāni śabdavantīti||
ekatvakhaṇḍanavargastricatvāriṁśaduttaraśatatamaḥ|
144 nānātvakhaṇḍanavargaḥ
(pṛ) nānātvavāde ke doṣāḥ| (u) rūpādīn vihāya nāsti pṛthivī| kasmāt| kena tat jñāyate| na hi rūparasagandhasparśān vihāya pṛthivībuddhirutpadyate| rūpādidharmeṣvevotpadyate| kasmāt| yathā anyat rūpaṁ anye śabdādayaḥ| na ca śabdādīnapekṣya rūpabuddhirutpadyate| yadi rūpādivyatiriktā pṛthivī| rūpādīnyanapekṣyāpi pṛthivībuddhiḥ syāt| na vastutastānyanapekṣya bhavati| ato nāsti pṛthivī pṛthak| (pṛ) nānyadharmamanapekṣya bhavati| avaśyaṁ rūpalakṣaṇamapekṣya rūpabuddhirbhavati| (u) sāmānyalakṣaṇakhaṇḍanavarge vakṣyate| na rūpavyatiriktaṁ rūpalakṣaṇaṁ pṛthagastīti| ato na yujyate|
pṛthivyādipṛthagdharmasya nendriyaṁ jñāpakam| ato jñāyate na pṛthak santi pṛthivyādayo dharmā iti| (pṛ) pṛthivyādayo dvīndriyagrāhyā yaduta kāyendriyagrāhyāścakṣurindriyagrāhyāḥ| kena tat jñāyate| cakṣuṣā dṛṣṭvā jānīmo'yaṁ ghaṭa iti| kāyendriyeṇa spṛṣṭvāpi jānīmaḥ ayaṁ ghaṭa iti| ato nendriyagrāhyā iti bhavato vacanamayuktam| (u) tathā cet ghaṭo'yamindriyacatuṣṭayagrāhyaḥ syāt| ghrāṇenāpi mṛta jighryate| rasanayāpi mṛt rasyate| (pṛ) ghrāṇarasanābhyāṁ na gṛhṇāti ghaṭam| kasmāt| na hyandhakāre vivecayati ghaṭo vā jighrayate kapālaṁ vā| ghaṭo vā rasyate kapālaṁ vā iti| (u) yadyapi na vivecayati kiṁ ghaṭa uta kapālamiti| tathāpi mṛdi jñānaṁ bhavati mṛdaṁ jighrāmi, mṛdaṁ rasayāmīti| yadi ghaṭa udgatamukhaṁ khanyate| tadā dṛṣṭvā spṛṣṭvā vā na nirdhārayati kimayaṁ ghaṭa śarāvaḥ kiṁ vā ghataśakalamiti| ato jñāyate cakṣurindriyaṁ kāyendriyañca na ghaṭaṁ gṛhṇīyāt iti| andhakāre ghaṭabuddhirutpannā'pi na vivecayati suvarṇaghaṭo rajataghaṭo vā iti| ato jñāyate cakṣurindriyaṁ kāyendriyamapi na ghaṭaṁ gṛhṇīyāt| ghrāṇendriyaṁ jihvendriyaṁ puṣpaphalakṣīrasurādīn dharmān gṛhṇāti| cakṣurindriyaṁ kāyendriyantu na gṛhṇāti| yathā [cakṣuḥ] puṣpādi paśyati na vivicya jānāti gandhaḥ surabhirasurabhirvā raso madhuro'madhuro vā ityādi| ato yadi mataṁ cakṣuḥkāyendriyābhyāṁ jānīmo dravyaṁ na ghrāṇajihvābhyāmiti| nedaṁ sambhavati| yathā ghrāṇajihve dravyaṁ pṛthakkṛtya na vikalpayataḥ| tathā cakṣuḥkāyendriye api dravyamapṛthagbhūtamapi na vikalpayataḥ|
pañcendriyeṣu prajñaptigrāhakaṁ jñānaṁ nāsti| ato jñāyate prajñaptirna cakṣuḥkāyaghrāṇajihvendriyairlabhyate| ṣaṣṭhasya tvasti prajñaptijñāpakaṁ jñānam| kasmāt| manovijñānasya sarvadharmālambanatvāt| cakṣuryadi rūpaṁ paśyati arupañca paśyati| tadā śabdādīnamapi paśyet| tathā cet śrotrādīnīndriyāṇi nāvaśyakāni syuḥ| na tu sambhavati| ataścakṣuḥkāyendriyābhyāṁ na dravyaṁ gṛhyate| (pṛ) rūpeṇa dravyopalabdhau cakṣuḥ paśyati| na tu sarvo rūpātpṛthagbhūto dharmo dṛśyaḥ| (u) rūpeṇa ghaṭopalabdhiritīdaṁ na yujyate| kasmāt| kaḥ karoti ghaṭarūpam| saṁyogamātramidam| ato na rūpeṇa ghaṭopalabdhiḥ| yadi ca dṛśyadharmeṇa tadanyadharma upalabhya dṛśyo bhavati| ghaṭādinādṛśyadharmeṇa rupolabdhiriti rūpamapi adṛśyaṁ syāt| ghaṭo'pi dvividhaḥ syāt dṛśyo'dṛśya iti| dṛśyadharmasyādṛśyopalabdhyarthatvāt| yadyavaśyaṁ rūpādidharmasyopalabdhatvāt cakṣurādīndrayagrāhyamiti| [tadā] rūpalakṣaṇaṁ cakṣurindriyagrāhyamiti na syāt| kasmāt| bhavatāṁ sūtre rūpamupādāya (=rūpahetukaṁ) indriyeṇa rūpaṁ dṛśyamitīdaṁ rūpalakṣaṇaṁ punaralakṣaṇaṁ bhavati| tathā tu rūpalakṣaṇamadṛśyamiti syāt| ato na yujyate|
yadi rūpopalabdhyā dṛśyamiti| [tarhi] sarvāṇīndriyāṇi dravyaṁ jānīyuḥ| śrotrendriyamapi ākāśaṁ jānīyāt śabdopalambhāt| kāyendriyeṇa vāyuṁ jānīyāt sparśopalambhāt| bhavatāṁ mate tu na yujyate| ato nedaṁ dharmamupalambhayati| (pṛ) anye dharmā nopalabdhikarāḥ| rūpamātramupalabdhikaram| (u) maivam| na tatrāsti vinigamanā rūpamātramupalabdhikaraṁ nānye dharmā iti| yathā bhavānāha mahatyanekadravyavattvāt rūpāccopalabdhiriti| evaṁ rūpahetukaṁ rūpamupalabhyate| rūpalakṣaṇopalambhena rūpaṁ taduttaramupalabhyam| na rūpamātramupalabdhikaramiti| evamukte['pi] na pūrvoktadoṣaparihāraḥ|
anyakālaṁ rūpabuddhirutpadyate anyakālañca ghaṭabuddhiḥ| ato rūpāt ghaṭopalambhe ka upakāraḥ| yathā andho'bhyastaghaṭaparimāṇo vinaṣṭacakṣuṣko'pi spṛṣṭvā ghaṭaṁ jānāti| ato na rūpamātraṁ darśanasya kāraṇam| andhaḥ kāyendriyeṇa ca vāyuṁ jānāti| ato na rūpamātropalambhāt jñānamutpadyate| bhavatāṁ sūtre'pyuktam-kāyāgataspṛṣṭaḥ sparśo na pṛthivyaptejasāṁmiti jñātavyam-adṛṣṭaliṅgo vāyuriti| tadapyayuktam| kasmāt| andha imaṁ vāyuṁ jānannapi na jānāti vāyurayaṁ kiṁ dṛśyaḥ kiṁvā adṛśya iti| puruṣaścakṣuṣā saṁkhyāparimāṇādīn dharmān paśyati| na tatrāsti rūpopalabdhiḥ| gandhamāghrāyāpi agandhadharme jñānaṁ labhate| rasaṁ rasayitvā'pi arasadharme jñānaṁ labhate| ato'vaśyaṁ rūpolambhena dravyaṁ tadūrdhva jñeyamitīdamayuktam|
(pṛ) yadi rūpopalambho darśanasya na kāraṇam| ye saṁkhyāparimāṇādayo dharmāḥ[te] adṛśyadravyagatāḥ, vāyuśca dṛśyaḥ syāt| (u) asmanmate rūpaṁ vihāya nāstyanyo dharmo dṛśyaḥ| ato jñāyate mate['smin] yatra rūpamutpannamasti tatra cakṣuḥ paśyati| cakṣuṣā dṛṣṭarūpasyaiva ghaṭasaṁjñā bhavati| yasmin dharme nāstyutpannaṁ rūpam, tatra sacakṣuṣkasyāpi notpadyate'nyaghaṭasaṁjñā| ato rūpadi vihāya pṛthagasti ghaṭa itīdaṁ na nyāyyam||
nānātvakhaṇḍanavargaścatuścatvāriṁśaduttaraśatatamaḥ|
145 anirvacanīyatvakhaṇḍanavargaḥ
(pṛ) anirvacanīyatve ke doṣāḥ| paramārthadharmo naikatvanānātvābhyāmanirvacanīyaḥ| kasmāt| na hetudṛṣṭāntau staḥ idamanirvacanīyamiti jñāpayitum| rūpādayo dharmāḥ paramārthasantaḥ| ato nānirvacanīyāḥ| dharmāḥ pratyekaṁ sasvalakṣaṇāḥ| yathā rūpaṇalakṣaṇaṁ rūpam| na nānātvalakṣaṇam| kathamucyate'nirvacanīyamiti| vijñānaviśeṣāddharmaviśeṣaḥ| yathā cakṣurvijñānena rūpaṁ jñāyate, na śabdādi| ato'sya nānirvacanīyatā| rūpaṁ rūpāyatanasaṅgṛhītaṁ na śabdādisaṅgṛhītam| yadyanirvacanīyatvamicchasi| idaṁ rūpamidaṁ rūpamiti nirvacanīyamasti| rūpamidamarūpamidamiti anirvacanīyam| evaṁ śabdādayo'pi| dharmāṇāṁ kramaḥ saṁkhyā cāsti| yadyanirvācyāḥ| tadā dharmā asaṁkhyāḥ syuḥ| kasmāt| prathamaṁ dvitīyamiti lakṣaṇabhedasyābhāvāt| ato jñāyate paramārthato nānirvācyāḥ dharmāḥ prajñaptāveva ekatvanānātvasatvāducyate'nirvācya iti||
anirvacanīyatvakhaṇḍanavargaḥ pañcacatvāriṁśaduttaraśatatamaḥ|
146 abhāvakhaṇḍanavargaḥ
(pṛ) abhāvavāde ke doṣāḥ| (u) abhāvatve na puṇyapāpādīnāṁ vipāko vimuktyādayaḥ sarve dharmāḥ| vidyamānaṁ nāstīti grahe sa graho'pi abhāvaḥ syāt| vaktuḥ śrotuścābhāvāt| asti nāstīti vādāḥ śraddhayoktāḥ pratyakṣajñānaśraddhayā vā bhavanti anumitijñānaśraddhayā vā bhavanti| sūtramranthānusāreṇa vā bhavanti| yatkiñcana nāstīti yat vacanaṁ tadeṣu triṣu na bhavati| sūtraṁ vānusarāma iti bhavatāmāśayo[yaḥ] nāyaṁ yujyate| sūtrāśayo'pi duḥsaṁvādaḥ| kadācidastītyāha kadācinnāstītyāha| kathaṁ śraddhāṁ gṛhṇīmaḥ| yadyanumānajñānaṁ śraddadhyāt| avaśyaṁ pratyakṣapūrvakamanumitijñānaṁ bhavet| ghaṭādayo dharmā idānīṁ pratyakṣadṛṣṭāḥ santi| jñānajanakatvāt| yo jñānajanakaḥ dharmo'sti nābhāva[rūpaḥ]|
idānīṁ ghaṭaśarāvādayaḥ saviśeṣā dṛśyante| yadi sarve'bhāvāḥ| kaḥ saviśeṣaḥ syāt| mithyāsaṁjñayā saviśeṣā iti bhavatāṁ matam| kasmāt ākāśe ghaṭādīn na vikalpayati| mohātpadārthabuddhirutpadyata iti bhavatāṁ matam| sarveṣāmabhāvatve moho'pyabhāvaḥ syāditi kena pravarteta| sarve dharmā abhāvā iti bhavata āśaye jñānamidaṁ kiṁ pratītya bhavati| na hi jñānānyabhāvapratyayenotpadyante| padārthān jānātīti jñānam| nedaṁ jñānamabhāva iti vācyam| yadyatyantābhāvā iti| tadā sarve janā yathābhipretaṁ yatkiñcana kuryuḥ| kintvāryā dānaśīlakṣāntyādikuśalakarmābhiratā akuśaladharmaviviktāśca bhavanti| ato jñāyate nābhāvā iti| ghaṭādayo dharmāḥ pratyakṣajñeyāḥ| bhavāṁstvāha-pratyakṣaṁ sarvamabhāvarūpamiti| abhāvadharmakatvācca na sūtre śraddadhīta| tathā ca kena kāraṇenāha-sarvamabhāva iti| ataḥ sarvamabhāva itīdaṁ[na] spaṣṭaṁ bhavet| yadi kāraṇena na prakāśayati [tadā] paragṛhītaṁ prakṛtitaḥ sidhyet| paravādasya siddhatvāt bhavatāṁ dharmo vinaśyet| yo bhāvaḥ kāraṇena sādhyaḥ na so'bhāva ityucyate||
abhāvakhaṇḍanavargaḥ ṣaṭcatvāriṁśaduttaraśatatamaḥ|
147 abhāvasthāpanavargaḥ
abhāvavādyāha-yadyapi vacasā śūnyatāṁ khaṇḍayasi| tathāpi dharmāṁḥ paramārthato'bhāvāḥ| indriyairviṣayāṇāmanupalambhāt| kasmāt| na hyasti dharmāṇāmavayavī grāhyaḥ| ataḥ sarve dharmā agrāhyāḥ| agrāhyādabhāvā[tmakāḥ]| avayavinyagrāhye'pi avayavā grāhyā iti bhavato yanmatam| tanna yuktam| nāvayaveṣu buddhirbhavati| kasmāt| sthūlaghaṭādīnāṁ padārthānāmeva grāhyatvāt| na cāvayavā avayavinaṁ kurvanti| kasmāt| avayavinamupādāya hi avayavā ucyante| avayavino'bhāvādavayavā api na santi| dravyeṣu guṇeṣu asatsu nāvayavāḥ santi| ato na santyavayavāḥ| sūkṣmāvayavān paśyato'vayavabuddhiḥ sadā bhavati na ghaṭabuddhiḥ| kasmāt| avayavān nityaṁ smarato ghaṭabuddhirnaiva bhavet| yadyavayavasmaraṇapūrvakaṁ ghaṭabuddhirbhavati| tadā ghaṭabuddhirvilambya bhavet| na vastuto vilambya bhavati| ato nāvayavāḥ smaryante| ghaṭaṁ dṛṣṭvā yannāvayavavikalpabuddhirbhavati saiva ghaṭabuddhiḥ|
sarve cāvayavā abhāvā[tmakāḥ]ḥ| kasmāt| sarvehyavayavā avayavaśo bhidyamānā aṇutāṁ yānti| aṇuśo bhidyamānā atyantābhāvatāṁ pratiyanti| sarveṣāṁ dharmāṇāṁ niṣṭhā śūnyatābuddhijananamavaśyam| ato'vayavāḥ paramārthato'bhāvatmakāḥ| avayavavādinaḥ satyadvayabhaṅgaḥ syāt| kasmāt| yo vadati nāstyavayavī kevalamavayavāḥ santīti| tasyātītāgāmidarśanaprahāṇādīni karmāṇi na syuḥ| evañca lokasatyaṁ nāsti| bhavān paramārthaṁ śūnyatāṁ manyate| paramārthe cābhāvātmakā avayavāḥ| ato jñāyate avayavamātravacanaṁ na satyadvaye'vatārayati| satyadvaye'navatārādabhāvaḥ|
yo dharmo'paneyaḥ so'bhābātmakaḥ| yathā avayavānupādāya avayavī nirākriyate| avayavāntarāṇyupādāya pūrvāvayavā nirākriyante| ato'yamavayavavādo'bhāvātmakaḥ| rūpādīnyapi abhāvātmakāni| kasmāt| na hi cakṣuḥ sūkṣmaṁ rūpaṁ paśyati| na ca mano gṛhṇāti pratyutpannaṁ rūpam| ato rūpamagrāhyam| cakṣurvijñānaṁ na vikalpayati idaṁ rūpamiti| manovijñānantu atīte anāgate vartate na rūpe vartate| ato nāsti kiñcidrūpavikalpakam vikalpakābhāvādrūpamagrāhyaṁ bhavati| nādyavijñānaṁ rūpaṁ vikalpayati| tathā dvitīyādivijñānānyapi| ato nāsti kiñcidrūpavikalpakam|
(pṛ) cakṣurvijñānena rūpe gṛhīte tato manovijñānamanusmarati| ato na nāsti vikalpakamiti| (u) cakṣurvijñānaṁ rūpaṁ dṛṣṭvā niruddhameva| tata ūrdhvaṁ manovijñānamutpadyate| manovijñānamidaṁ na rūpaṁ paśyati| adṛṣṭvā kathamanusmaret| yadyadṛṣṭvā'nusmaret| andho'pi rūpamanusmaret| na vastuto'nusmarati| ato manovijñānaṁ nānusmarati| (pṛ) cakṣurvijñānānmanovijñānamutpadyate| ato'nusmarati| (u) maivam| kasmāt| sarvāṇi caramacittāni cakṣurvijñānamupādāya samutpannāni anusmareyuḥ| naiva vismareyuḥ| tasmādutpannatvāt| na vastuto yujyate| ato jñāyate manovijñānamapi nānusmarati| yathākāśānusmaraṇam, rūpaghaṭādigrahaḥ| sarve'pi padārthastucchā abhāvātmakāḥ mṛṣāgṛhītāḥ| ataḥ sarve padārthā abhāvātmakāḥ|
yadi vadasi cakṣuḥ paśyatīti| kiṁ rūpaṁ prāpya paśyati kiṁ vā'prāpya paśyati| yadi prāpya [paśyatīti] tadā na paśyati| cakṣurnātītalakṣaṇamitīdaṁ pūrvameva pratipāditam| yadyaprāpya paśyatīti| tadā sarvasthaṁ rūpaṁ paśyet| na vastutaḥ paśyati| ato jñāyate nāprāpya paśyatīti| (pṛ) rūpaṁ jñānagocaragataṁ cakṣuḥ paśyati| (u) ko nāma jñānagocaraḥ| (pṛ) yasmin kāle cakṣuḥ paśyati| [sa]jñānagocaraḥ ityucyate| (u) yadi cakṣuraprāptamapi jñānagocara ityucyate sarvasthaṁ rūpaṁ jñānagocaraḥ syāt| ataḥ prāpyāprāpyobhayathā na paśyati| ato jñāyate rūpamadṛśyamiti| yadi sati pūrvameva cakṣuṣi rūpe ca paścāccakṣurvijñānamutpadyate| tadedaṁ cakṣurvijñānaṁ nirāśrayaṁ niṣpratyayañca syāt| yadyekakāla [mutpadyate] tadā na cakṣūrūpapratyayaṁ cakṣurvijñānamityākhyāyate| aikakālikayormitho hetutvābhāvāt|
kiñca cakṣuścaturmahābhūta[mayam]| yadi cakṣuḥ paśyati| śrotrādīnyapi paśyeyuḥ| caturmahābhūtasāmyāt| evaṁ rūpamapi [paśyet]| cakṣurvijñānaṁ syāt sāyatanaṁ nirāyatanaṁ vā| ubhayathā'sti doṣaḥ| tathā hi-yadi ca cakṣurvijñānaṁ cakṣurāśritaṁ, tadā sāyatanam| yadi padārtho nirāyatanaḥ tadā āśritya tiṣṭhatīti na labhyate| yadi bravīṣi vijñānaṁ cakṣuṣo'lpabhāga utpadyate yadi vā vyāpyotpadyate| yadi vobhayoścakṣuṣorekakālamutpadyate| tadā sāyatanaṁ bhavati| sāyatanatve sāvayavam| evaṁ sati bahubhirvijñānairekaṁ vijñānaṁ sidhyati| ityayaṁ doṣaḥ| bahūnāṁ vijñānānāmaikakālikatvadoṣaścāsti| ekaikavijñānāvayavo na vijānāti avayavī tu vijānāti| vastutastu nāstyavayavī ityayaṁ doṣaḥ| yadi nirāyatanaṁ, tadā na cakṣurāśritaṁ syāt||
abhāvasthāpanavargaḥ saptacatvāriṁśaduttaraśatatamaḥ|
148 śabdakhaṇḍanavargaḥ
abhāvavādyāha-ekatvagraha eva nāsti| kasmāt| cittaṁ hi kṣaṇikam| śabdo'pi kṣaṇikaḥ| yathā vadanti puruṣa iti| aya [mekatva]vādo na śrāvyaḥ| kasmāt| ‘pu’ śravaṇamanu vijñānaṁ na ‘ruṁ’ śṛṇoti| ‘ruṁ’ śrutvā śṛṇoti ṣam| iti nāstyekaṁ vijñānamakṣaratrayagrāhakam| ato nāsti vijñānamekatvavādagrāhakam| ato jñāyate śabdo na śrāvya iti| vikṣiptacittaḥ śabdaṁ śṛṇoti| samāhitacittastu na śṛṇoti| samāhitacittena tattvaṁ jñeyaṁ bhavati| ataḥ śabdo na śravaṇīyaḥ| śabdo'yaṁ prāpya aprāpya vā ubhayathā'pi na śravaṇīyaḥ| ubhayathā'pyaśravaṇīyatvānnāsti śabdaḥ|
kecidāhuḥ-śrotramākāśasvabhāvamiti| tamya padārthābhāvarūpatvāt ākāśa ityākhyā| ato nāsti śrotram| śrotrābhāvāt śabdo nāsti| śabdakāraṇaṁ nāstītyataḥ śabdo nāsti| śabdakāraṇaṁ mahābhūtasaṁśleṣaḥ| ayaṁ saṁśleṣadharmo nopalabhyate| kasmāt| ye dharmā vibhinnasvabhāvāḥ, na te saṁśliṣyante| ye na vibhinnasvabhāvāḥ, kathaṁ teṣāṁ svataḥ saṁśleṣaḥ| ekatra sthitamapi kṣaṇikam| ato na saṁśleṣo labhyate|
śabdakhaṇḍanavargo'ṣṭacatvāriṁśaduttaraśatatamaḥ|
149 gandharasasparśakhaṇḍanavargaḥ
na gandho grāhyaḥ| kasmāt| na hi ghrāṇavijñānaṁ vikalpayati| ayaṁ campakagandhaḥ ime'nye gandhā iti| manovijñāna[mapi] na gandhaṁ jighrati| tasmānmanovijñānamapi na vikalpayati campakagandhamimam| (pṛ) yadyapi camapakagandhamimaṁ na vikalpayati| kintu gandhaṁ gṛhṇātyeva| (u) maivam| yathā kaściccampakavṛkṣamalabdhvā mohāccampakabuddhimutpādayati| tathā gandhamalabdhvā mohādgrandhabuddhimutpādayati| pūrvoktavat gandhaḥ prāpto vā aprāpto gṛhyata ityubhayathā'sti doṣaḥ| tasmānnāsti gandhaḥ| tathā raso'pi sparśo'pi nāsti| kasmāt| sūkṣmādyavayaveṣveva sparśajñānaṁ notpadyata iti yathāpūrvaṁ vaktavyam| ato nāsti sparśaḥ||
gandharasasparśakhaṇḍanavarga ekonapañcāśaduttaraśatatamaḥ|
150 manovijñānakhaṇḍanavargaḥ
manovijñānamapi dharmānna gṛhṇāti| kasmāt| manovijñānaṁ hi na pratyutpannān rūparasagandhasparśān gṛhṇāti| [yat] atītamanāgataṁ tannāstīti pūrvamuktameva| ato manovijñānaṁ na rūpādīn gṛhṇāti| (pṛ) yadi manovijñānaṁ rūpādīn dharmān na jānāti| svātmānaṁ [vā] jānīyāt| (u) na [kaścit] dharmaḥ svātmānaṁ jānāti| kasmāt| na pratyutpanne svātmavedanaṁ sambhavati| tadyathā asi[dhārā] na svātmānaṁ chinatti| atītānāgatayorasaddharmatvāt nānyaccittamasti| ato manovijñānaṁ na khātmānaṁ vijānāti|
(pṛ) yadi kaścit paracittaṁ jānāti| tadā tanmanovijñānaṁ caittadharmaṁ jānātyeva| (u) yathā kasyacit cittaṁ svātmānamajñātvā'pi cintā bhavati ahaṁ cittavāniti| evaṁ paracitte'pi| yo'nāgatadharmo'bhāva[rūpaḥ] so'pi jñānajanakaḥ| paracittamapyevamiti cetko doṣaḥ| dharmālambanaṁ mana iti [mataṁ] bahudhā duṣṭam| yathā manaḥ prāpyālambate vijānāti| [vā] aprāpyālambate| manaśca na rūpādīnanusmaret| ebhirdoṣairna manovijñānaṁ dharmān vijānāti||
manovijñānakhaṇḍanavargaḥ pañcāśaduttaraśatatamaḥ|
151 hetuphalakhaṇḍanavargaḥ
abhāvavādyāha-yadyasti phalam| hetau pūrvaṁ san vā guṇa utpadyeta| pūrvamasan[vā] guṇa utpadyeta| ubhayathā cāsti doṣaḥ| yathā dvayorhastayoḥ pūrvamasan śabdo bhavati| dadhihetau pūrvamasat dadhi, dadhi utpādayati| śakaṭahetau pūrvamasamat śakaṭaṁ, śakaṭamutpādayati| ato na hetau pūrvaṁ san guṇaḥ phalamutpādayati|
bhavato yadi mataṁ hetau pūrvamasan guṇaḥ phalamutpādayatīti| tadā rūparahitavāyusūkṣmareṇū rūpamutpādayet| tathā cet vāyū rūpavān syāt| vajrādīnāṁ gandhavattā syāt| dṛṣṭe paśyāmaḥ khalu śuklatantuḥ śuklapaṭaṁ sādhayati| kṛṣṇatantuḥ kṛṣṇapaṭaṁ sādhayati| yadi hetau pūrvamasan guṇaḥ phalaṁ sādhayati| kasmāt śuklatantuḥ śukla[paṭa]meva sādhayati na kṛṣṇam| ato na hetau pūrvamasan guṇaḥ phalamutpādayati|
imau dvāvapi dṛṣṭāntau duṣṭau| ato nāsti phalam| yadi hetau satkāryam, tadā notpadyeta| kathaṁ sadutpadyeta| yadyasat| tadapi notpadyeta| asatkathamutpadyeta| (pṛ) dṛṣṭe paśyāmaḥ khalu ghaṭaṁ kiyamāṇam kathaṁ nāsti ghaṭa iti| (u) ghaṭo'yaṁ pūrvamakṛtaḥ kathaṁ karaṇīyaḥ| tasyaivābhāvāt| yadi pūrvaṁ kṛta eva| kathaṁ karaṇīyaḥ| tasya sattvāt| (pṛ) kriyamāṇaḥ kriyata ityucyate| (u) nāsti kriyamāṇam| kasmāt| yaḥ kṛtabhāgaḥ sa kṛtakoṭau patati| yo'kṛtabhāgaḥ [so]'kṛtakoṭau patati| ato nāsti kriyamāṇam| yadi ghaṭaḥ kriyāvān, atīto'nāgataḥ pratyutpanno vā syāt| atīto na kriyāvān| niruddhatvāt| anāgato na kriyāvān asattvāt| pratyutpanno'pi na kriyāvān, bhūyamānatvāt|
kārakamupādāya kriyāvataḥ karma sidhyati| tatra kāraka eva vastuto nopalabhyate| tathā hi| śīrṣādyavayaveṣu kriyāvṛttyabhāvānnāsti kārakaḥ| kārakābhāvāt kriyāvṛttirapi nāsti| hetuḥ kāryasya pūrvaṁ vā, kiṁ vā paścāt, kiṁ vā samakālam, sarvathā na yujyate| kasmāt| yadi pūrvaṁ hetuḥ paścātkāryam| hetau niruddhe kena phalamutpadyeta yathā avidyamānaḥ pitā kathaṁ putramutpādayet| yadi paścāddhetuḥ pūrvaṁ phalam| hetuḥ svayamanutpannaḥ kathaṁ phalamutpādayet| yathā anutpannaḥ pitā kaḥ putramutpādayati| yadi hetuḥ phalañca samakālam na tarhi ayaṁ nyāyaḥ| yathā dve śṛṅge yugapadudbhūte nocyete vāmadakṣiṇe'nyonyahetuke| siddhāntā ime trayo'pi ayuktāḥ| ato nāsti phalam|
hetuphale ime yadyekaṁ, yadi vā nānā| ubhayathā'sti doṣaḥ| kasmāt| yadi nānā| tadā tantūn vihāya paṭaḥ syāt| yadyekam| tantupaṭayorvibhāgo na syāt| laukikā na paśyanti kañcana dharmaṁ hetuphalayorapṛthagbhāvarūpam|
yadyasti phalam| syāt svakṛtaṁ parakṛtamubhayakṛtamahetukṛtaṁ vā| sarvamidamayuktam| kasmāt| na kaściddharmaḥ svātmānaṁ karoti| yadyasti svarūpataḥ| kiṁ svātmakriyayā| yadi nāsti svarūpataḥ| kaḥ karoti svātmakriyām| na ca paścāmaḥ kañcana dharmaṁ svātmānaṁ kurvantam| ato nāsti svakṛtan| parakṛtamayuktam| kasmāt| cakṣūrūpayorvijñānotpattau vṛttyabhāvāt na parakṛtam| kartṛtvasaṁjñā'bhāvātsarve dharmā akartṛkāḥ| yathā “bījasya naivaṁ bhavati-ahamaṅkuramabhinirvartayāmīti| cakṣuṣo rūpasya naivaṁ bhavati-āvāṁ saha vijñānamabhinirvartayāva iti| ataḥ sarvadharmāṇāṁ nāsti kartṛtvasaṁjñā| ubhayakṛtamapyayuktam| svakṛtaparakṛtadoṣasattvāt| ahetukṛtamapi na yuktam| hetāvāsati phalamapi nāstītyucyate| yadi caturdhā'pi nāsti| kathamasti phalam| yadyasti, ucyeta|
phalamidaṁ yadi kriyācittapūrvakaṁ syāt, yadi vā'kriyācittapūrvakaṁ syāt| yadi kriyācittapurvakam| garbhe'pi bālānāṁ cakṣurādikāyāvayaveṣu kaḥ sacittatvaṁ karoti| īśvarādayo'pi na kurvanti| pūrvakṛtasya karmaṇo'pi nāsti kriyācittam| karmedamatītagatam| kathaṁ kriyācittaṁ bhavet| ato na karmaṇo'pyasti cittam| yadyakriyācittapūrvakamiti| kathaṁ parasya duḥkhakṛt duḥkhaṁ labhate| parasya sukhakṛt sukhaṁ labhate| dṛṣṭe ca karmakaraṇe citte vikalpayati-evaṁ kartavyaṁ, evaṁ na kartavyamiti| yadi nāsti kriyācittam| kathamayaṁ vibhāgo bhavet| ataḥ sacittapūrvakamacittapūrvakaṁ sarvamayuktam| evamādayaḥ sarve'pīndriyaviṣayā nopalabhyante| ato nāsti dharmaḥ|
hetuphalakhaṇḍanavarga ekapañcāśaduttaraśatatamaḥ|
152 lokasatyavargaḥ
uttaramucyate| yat bhavān nānākāraṇairbravīti-sarve dharmāḥ śūnyā iti| tanmatamayuktam| kasmāt| pūrvamevoktaṁ mayā-yadi sarvamabhāva[rūpa]m| śāstramidamapyabhāvarūpam| nāpi sarvadharmeṣu ityādiśūnyatādūṣaṇamaprativadannapi śūnyatāṁ sthāpayasi| ato na sarvadharmā abhāvātmakāḥ| yadbhavatoktaṁ-nāstīndriyaṁ, nāstipratyaya ityādi| na tadasmābhiḥ pratipāditam| kasmāt| bhagavān sūtre svayamidaṁ nyaṣedhīt| yaduta pañca vastūnyacintyāni lokavastu, sattvavastu, karmapratyayatāvastu, dhyānaniṣṭhāvastu, tathāgatavastu iti| idamasarvajñaḥ puruṣo'bhyūhya na nitīrayituṁ śaknoti| tathāgatāḥ kevalaṁ dharmavivecanajñānasamarthāḥ| śrāvakāḥ pratyekabuddhāśca nirvāṇajñānamātragatiṁgatā dharmāṇāṁ vivecanajñānasyekadeśalābhinaḥ| tathāgatāḥ paraṁ sarvadharmāṇāṁ sarvākāraṁ prakṛtito naissvābhāvyaṁ viśeṣasāmānyalakṣaṇāni sarvāṇi pratividhyanti| yathā puruṣālayādayaḥ padārthāḥ suvināśā duṣkalpāḥ| evaṁ śūnyatājñānaṁ sulabham| dharmāṇāṁ pravicayajñānaṁ durutpādam|
(pṛ) yathā bhagavatā bodhimaṇḍagatena dharmāṇāṁ lakṣaṇaṁ pratilabdham| yathā ca bhagavatopadiṣṭam| tattathaiva bhaviṣyati| (u) bhagavān sarvadharmānupadiśannapi na sarvākāramupadiśati| vimuktyarthatvābhāvāt| tadyathā bhagavānupadiśati sarvadharmāḥ pratītya samutpannā iti| nopadiśatyekaikaśaḥ kiṁpratyaya iti|
duḥkhanāśanaprayojanamātramapekṣitamiti[tat]- upadiśati| vicitrāṅkādīni rūpāṇi nṛttagītādayo nādā gandharasasparśā apramāṇaviśeṣā nopadeśyāḥ| upadeśe'pi nāsti mahaddhitam ityata īdṛśaṁ vastu nopadiśati bhagavān| na [tāni] na santīti vaktuṁ śakyate| yathā kaścit citrāṅkanādidharmavikalpamajñātvā vadati tāni na santīti| tathā bhavānapi yatkimapyasādhayitvā vadati nāstīdaṁ-vastu iti| jñātustu asti| ajñātuḥ punarnāsti| yathā jātyandho vadati nāsti kṛṣṇamavadātaṁ vā, mayā'dṛṣṭatvāt| na cādṛṣṭatvādrūpāṇi na santīti sambhavati| yadyevam, pratītyasiddhatvānna santi sarve dharmā iti vaktuṁ pāryate|
tathāgatāḥ sarvajñā iti śraddheyamasmābhiḥ| tathāgatastu āha-santi pañca skandhā iti| ato jñāyate rūpādayaḥ sarvadharmāḥ santi yathā ghaṭādayaḥ saṁvṛtitaḥ santīti||
lokasatyavargo dvipañcāśaduttaraśatatamaḥ|
153 dharmacittanirodhavargaḥ
(pṛ) pūrvamuktaṁ-bhavatā trividhacittanirodho nirodhasatyamiti| hetupratyayākhya prajñapti [citta] nirodho jñāta eva| idānīṁ vaktavyaṁ kiṁ dharmacittaṁ, kathaṁ tasya nirodha iti| (u) santi vastutaḥ pañcaskandhā iti cittaṁ dharmacittamityucyate| pañcaskandhān śūnyān dṛṣṭvā samyagbhāvayato dharmacittaṁ nirudhyate| (pṛ) yogī paśyati pañcaskandhān śūnyān yaduta pañcaskandheṣu nāsti nityadharmaḥ sthiradharmo'vināśadharmo'vipariṇāmadharma ātmāmīyadharma iti| te śūnyā ityucyante| na tu skandhāneva na paśyatīti| (u) yogāvacaro naiva paśyati pañcaskandhān| kasmāt| yogāvacaraḥ saṁskṛtālambanacittaṁ prahāya asaṁskṛtālambanacittaṁ pratilabhate| ato yogāvacaraḥ pañcaskandhān na paśyati, skandhanirodhamātraṁ paśyati| pañcaskandhānāṁ darśane na śūnyā ityucyante| skandhānāmevāśūnyatvāt| evaṁ śūnyatājñānantu vikalaṁ syāt|
(pṛ) yogāvacaro rūpaṁ nairātmyataḥ śūnyaṁ paśyati| yathoktaṁ sūtre-yogāvacara idaṁ rūpaṁ paśyati yāvadidaṁ vijñānaṁ śūnyaṁ ṣaśyati iti| na tu rūpādayaḥ pañcaskandhā na santīti jñātavyam| (u) astīdaṁ vacanaṁ, na tu vyavadānā[rthaka]m| yathoktaṁ dharmamudrāsūtre- yogāvacaraḥ paśyati rūpādīn dharmān anityalakṣaṇān vikṣepalakṣaṇān vināśalakṣaṇān māyālakṣaṇān nirvedalakṣaṇān iti| idaṁ śūnyākhyamapi na vyavadānātmakam| puruṣo'yaṁ [ya]dante pañcaskandhānāṁ nirodhaṁ paśyati| taddarśanaṁ tāvadvayavadānā[tmakam] ato jñāyate pañcaskandhānāṁ nirodhaṁ paśyatīti|
(pṛ) saṁskṛtālambanajñānena kasmānna vyavadānaṁ labhate| (u) yogāvacarasya pañcaskandhasaṁjñāpravṛttasya kadācitprajñapticittaṁ punarbhavet| ataḥ saṁskṛtālambanacittena na vyavadānaṁ labhate| pañcaskandhānāṁ nirodhaṁ sākṣātkurvatastu na tat punarabhimukhībhabati| prajñaptikāraṇanirodhasya prasādhitatvāt prajñaptisaṁjñā nānuvartate| tadyathā kaścana vṛkṣaḥ krakacakṛtto bhasmasātkṛtaḥ prakṣīṇaḥ| na [tatra] vṛkṣasaṁjñā prahīṇā punaranuvartate| tathā idamapi| bhagavān rādhamāha-sattvaṁ tathā vibhida, vidhama, yathā nopatiṣṭhati iti| kiñcāhaikaṁ sūtrama-rūpaṁ rādha tathā vibhida, vidhama yathā nopatiṣṭhati iti| ato jñāyate yaḥ sattvaparibhedaḥ iyaṁ prajñaptiśūnyatā| yo rūpaparibhedaḥ iyaṁ dharmaśūnyateti|
bhāvanā ca dvividhā-śūnya[tā-] bhāvanā nairātmyabhāvanā iti| śūnyatābhāvanā ca yat prajñaptisattvādarśanam| yathā kaścit jalaṁ nāstīti ghaṭa śūnyaṁ paśyati| tathā pañcaskandheṣu pudgalo nāstīti [tān] śūnyān paśyati| yat dharmān na paśyati| idaṁ nairātmyamityucyate| uktañca sūtre-nairātmyajñānalābhī samyagvimucyate iti| ato jñāyate rūpasvabhāvanirodho vedanāsaṁjñāsaṁskāravijñānasvabhāvanirodho nairātmyamityucyate| naiḥsvābhāvyameva nairātmyam| (pṛ) yadi naiḥsvābhāvyaṁ nairātmyamityucyata iti| kimidānīṁ na santi vastutaḥ pañcaskandhāḥ| (u) na santi vastutaḥ| santi tu saṁvṛtitaḥ| kasmāt| bhagavānāha-saṁskārāḥ saṁvṛtitaḥ santi māyāvat nirmitavat| na tu paramārthataḥ| paramārthataḥ śūnyamiti vacanam-ayamarthasatyataḥ śūnyo na saṁvṛtisatyata iti| paramārthaśca yaduta rūpaṁ śūnyamakiñcanam yāvadvijñānaṁ śūnyamakiñcanam| ato yadrūpādīnāṁ dharmāṇāṁ śūnyatādarśanaṁ tat paramārthaśūnyatādarśanamityucyate|
(pṛ) yadi pañca skandhāḥ saṁvṛtisatyataḥ santi| kasmāducyante rūpādayo dharmāḥ paramārthasatyā iti| (u) sattvānāṁ kṛta ucyante| santi kecit pañcaskandheṣu samutpannaparamārthasaṁjñāḥ| tadarthamucyante pañca skandhāḥ paramārthataḥ śūnyā iti| (pṛ) kiṁ nu khalu sūtre noktam asti karma asti phalam, kārakastu nopalabhyate iti| (u) ayaṁ hetuḥ dharmaṇāṁ kārakākhyo nopalabhyata itīdaṁ prajñaptiśūnyatābhidhānam| yathoktaṁ sūtre-dharmāḥ prajñaptisaṁjñāmātram| prajñaptisaṁjñā ca yaduta avidyāpratyayāḥ saṁskārā yāvajjarāmaraṇaduḥkhasamudayanirodho bhavati iti| asmādvacanāt jñāyate pañcaskandhā api paramārthato na santīti| mahāśūnyatāsūtre'pyuktam-ya āha idaṁ jarāmaraṇaṁ, tasya jarāmaraṇam iti| ya āha-sa eva jīvaḥ tadeva śarīram, anyo jīvo'nyat śarīram iti| idamekārthakam, vyañjanameva nānā| yeṣāmeṣā dṛṣṭiḥ na te macchrāvakā na brahmacāriṇa iti| yat tasya jarāmaraṇaṁ pratiṣidhyate tat prajñaptikhaṇḍanam| yadidaṁ jarāmaraṇaṁ pratiṣidhyate| tat pañcaskandhakhaṇḍanam| kiñcāha-jātipratyayaṁ jarāmaraṇaṁ madhyamā pratipadityucyate| nāsti jarāmaraṇaṁ paramārthata ityuktamiti jñātavyam| saṁvṛtita ucyate jātipratyayaṁ jarāmaraṇamiti| yathā ghaṭasaṁjñā'tyaye nāsti ghaṭaḥ paramārthataḥ| evaṁ rūpādidharmāṇāmatyaye nāsti rūpaṁ paramārthataḥ| uktañca sūtre-yo dharmo māyā sa mṛṣā| yo dharmo'māyā, sa eva paramārthaḥ iti| sarve saṁskṛtadharmā vipariṇāmitvāt māyā ityucyante| māyātvādabhūtāḥ| abhūtatvānna paramārthasantaḥ| yathāha gāthā-
abhūtabaddho loko'yaṁ suniścitavatprabhāsate|
asat dṛṣṭaṁ sadābhāsamasadvai parayā dhiyā|| iti|
[ato] jñātavyaṁ skandhā api śūnyā iti|
nirodhasatyadarśanaṁ mārgalābha ityucyate| ato jñāyate nirodhaḥ paramārthasan, na skandhā iti| yadi skandhāḥ paramārthasantaḥ, yogāvacaro'pi dṛṣṭvā mārgalābhī syāt| vastutastu na tathā| ato jñāyate pañcaskandhā na paramārthasanta iti| skandhanirodhaśca satyam| ato jñāyate skandhā na satyamiti| na sambhavati skandhāḥ satyaṁ skandhābhāvo'pi satyamiti vaktum| dṛśyasya sarvasya mohahetukatvāt| yathā na kaścidavañcitalocano māyāṁ paśyati| tathā yo'mugdhaḥ na sa paśyati skandhān| ataḥ skandhā na paramārthasantaḥ| uktañca sūtre-yatrāsmīti tatreñjitam| skandheṣu cāsti asmīti| yathāhānandaḥ-dharmānupādāya asmīti sidhyati yaduta rūpaskandhaṁ yāvadvijñānaskandhamupādāyeti| sthavirā bhikṣavaḥ kṣemakamāhuḥ-kimasmīti vadasi| kṣemakaḥ pratyāha-na khalvāyuṣmanto rūpamasmīti vadāmi| nāpyanyatrarūpādasmīti vadāmi| evaṁ yāvadvijñānamapi| api ca me āyuṣmantaḥ pañcasūpādānaskandheṣu asmīti adhigatam| [ayamahamasmīti na samanupaśyāmi]| iti| ayaṁ sūtrāśayaḥ-śaikṣajanāḥ kadācit smṛtivikṣepādasmimānamutpādayanti| samāhitasmṛtikasya pañcasūpādānaskandheṣu asmimānaṁ niruddhameva| puṣpavat| na mūlakāṇḍaśākhāpatrāṇyeva puṣpam| nāpyanyatra tebhya puṣpam| evameva na rūpā dīni asmīti [vadāmi]| nāpyanyatra rūpādibhyaḥ asmīti [vadāmi]| evamasminirodhapratyayamasmimānaṁ na pravartate| ato jñāyate pañcopādānaskandhā api śūnyā iti|
yogāvacaraḥ sarvanimittāni nirudhyānimittaṁ sākṣātkuryāt| yadi vastusat nimittam, kimarthaṁ nānusmarati| na tīrthikānāmiva rūpaprahāṇakāle jñāyate vastusat rūpaṁ, parantu nānusmaryata iti| yogī avaśyaṁ rūpādīnāṁ skandhānāṁ nirodhaṁ paśyati nirodhadarśanāt animitte'vatarati| ato jñāyate rūpādayo na paramārthasanta iti| yatra santi pañcaskandhāḥ tatrāsmīti buddhirbhavati| pañcaskandhā na santītyato'smīti buddhirnirudhyate| ataḥ skandhāḥ sarve śunyāḥ| phenasūtre bhagavānāha-yadi puruṣaḥ phenapiṇḍaṁ paśyet yoniśa upaparīkṣeta| sa[tat]tucchakañcaiva jānīyāt| evameva bhikṣuryadi rūpaskandhaṁ samyagupaparīkṣate| sa[taṁ] riktakañcaiva jānāti, tucchakañcaiva[jānāti], asārakañcaiva[jānati], vikṣepalakṣaṇañcaiva jānāti| vedanāmupaparīkṣate yathā buddhudam, saṁjñā [mupaparīkṣate]yathā marīcikām, saṁskārā [nupaparīkṣate] yathā kadalīm, vijñāna[mupaparīkṣate] yathā māyām| tatra pañca dṛṣṭāntāḥ śūnyārthanirūpaṇāḥ| kasmāt| paśyāmaḥ khalu cakṣuṣā phenamapacīyamānamabhāvatāṁ yāti| tathā budbudādīnyapi| ato jñāyate skandhā na paramārthasanta iti| ye jinaputrāḥ saṁsārāt paramanirviṇṇāḥ| [te]dharmāṇāṁ prakṛtito'nutpādamākiñcanyañca paśyanti| ato ye'nityaṁ paśyanti| [teṣāṁ] vikṣepavināśaduḥkhalakṣaṇameva bhavati| ye niḥsvabhāvaṁ paśyanti, anyalakṣaṇābhāvāt te duḥkhacaryāṁ paripūrayanti| etattrividhaduḥkhaparipūraṇaṁ vimuktiprāpakamityucyate| [ataḥ] sarvadharmāḥ śūnyā iti jñātavyam|
śūnyatā ca vimokṣamukham| śūnyatā ceyaṁ na kevalaṁ sattvaśūnyatātmikā| dharmaśūnyatā[tmikā]pi cāsti| yathoktam-cakṣurutpadyamānaṁ na kutaścidāgacchati| nirudhyamānaṁ na kvacidgacchati| tadā prajānāti atītamanāgataṁ cakṣuḥ śūnyamiti| pratyutpannaṁ cakṣurapi caturmahābhūtavikalpitamityataḥ śūnyamiti| yathāha bhagavān-yaccakṣuṣi māṁsapiṇḍe khakkaṭaṁ kharagataṁ sa pṛthivī [dhātu]ḥ ityādi| ya imāṁ śūnyatāṁ pratilabhate sa vadati nāsti yatkiñciditi| kiñcāha-sarvasaṁskārāḥ prahīyanta iti prahāṇasvabhāvāḥ| vimucyanta iti vimuktikhabhāvāḥ| nirudhyanta iti nirodhasvabhāvāḥ iti| ato jñāyate sarve saṁskārā niruddhā bhavantīti| yadi vastusantaḥ saṁskārāḥ tadā na syuḥ samyak prahāṇavimuktinirodhāḥ| nirodhaścābhāva ityucyate| ato draṣṭavyaṁ paramārthataḥ saṁskārāḥ sarve'bhāvātmakāḥ saṁvṛtitastu santi saṁskārā iti||
dharmacittanirodhavargastripañcāśaduttaraśatatamaḥ|
154 nirodhavargaḥ
yannirvāṇālambanaṁ tat śūnyacittamityucyate| (pṛ) nirvāṇamasaddharmaḥ| cittaṁ kimālambate| (u) cittamidaṁ yatkiñcatābhāvamālambate| idaṁ pūrvameva pratipāditam| nirvāṇajñānatvāt| (pṛ) śūnyacittamidaṁ kutra nirudhyate| (u) sthānadvaye [nirudhyate] (1) acittakasamādhimupasampannasya (2) anupadhiśeṣanirvāṇaṁ praviṣṭhasya santānasamucchede vā nirudhyate| kasmāt| hetupratyayanirodhāt| acittakasamādhāvālambananirodhāt [tat] nirudhyate| santāne samucchidyamāne punaḥ karmakṣayāt [tat] nirudhyate|
śāstramāha-etāni trīṇi cittāni nirodhayato yogāvacarasya karmakleśā naiva punaḥ samudācaranti (pṛ) kasmāt na samudācaranti| (u) puruṣo'yaṁ nairātmyasampanna ityataḥ karmakleśā nirudhyante| yathā pradīpo dharmaśca sati niśraye vartate| asati niśraye na vartate| evamātmacitte niśraye sati karmakleśānāṁ samudayaḥ| asati tu na samudayaḥ| anāsravā samyagdṛṣṭiḥ sarvāṇi nimittāni tathā pradahati yathā na kiñcidavaśiṣyate| yathā kalpāgniḥ pṛthivyādin niḥśeṣaṁ dahati| nimittābhāvāt karmakleśānāṁ na punaḥ samudayo bhavati| asmicittakasya tu karmakleśāḥ samudyanti| arhataḥ śūnyatājñānagatiṁgatasya asmimānarahitasya na punaḥ samudyanti|
asya nūtnakarmānupacaye'pi prāktanakarmahetunā kasmānnopapattirbhavati| (u) samyak-prajñayā tatkarmavināśānna vipākabhāgbhavati| yathā dagdhaṁ bījaṁ na punaḥ prarohati| asati ca tṛṣṇācitte na karmāṇi pacyante| yathā anabhiṣyanditāyāṁ bhūmau bījaṁ na prarohati| yogāvacarasyāsya sarvavijñānasthitiṣu sarvanimittanirodhe vijñānaṁ nirāśrayaṁ bhavati| ato nāstyupapattyāyatanam| yathā bījamanāśrayaṁ notpadyate| karmakleśapauṣkalyāt kāyamupādatte| apauṣkalye tu nirudhyate|
sa kleśābhāvāt vikalahetupratyayaḥ satsvapi karmasu nopapattiṁ vedayate| sattvāḥ kleśahetorgatiṣu kāyaṁ vedayante| kāyaṁ vedayata ityataḥ tasya karmāṇi vipākaṁ prayacchanti| asati kleśe kāyo na vedyate| kāyavedyabhāvāt karmāṇi kasya vipākaṁ prayacchanti| yathā adharmeṇa prabalamadhitiṣṭhati uttamarṇo nāvakāśaṁ labhate| tathā yogāvacaro'pi| saṁsāre'vartamānasya santyapi karmāṇi na vipākaṁ prayacchanti| yathā baddhaṁ puruṣamanye janā yatheṣṭaṁ nindanti| evaṁ kleśabaddhānāṁ sattvānāṁ karmatāratamyavaśāt [kleśāḥ] vipākaṁ prayacchanti| pratilabdhavimokṣe tu nāvakāśaṁ labhante|
svīyaṁ karma ca vipākaṁ prayacchati| śūnyacaryāvihāritvādasya puruṣasya dharmeṣu svalakṣaṇa[saṁjñā] nāstītyataḥ karmāṇi na vipākaṁ prayacchanti| yathā dattīkṛtasya putrasya dāyabhāgo nāsti| tathedamapi| kleśabalena ca karmāṇi pravartante| kleśavege kṣīṇe tu na tāni pravartante| yathā cakraṁ gatisthamapi vegakṣayānna punaḥ pravartate| kleśabale ca karmāṇi vikārayanti| yathā sutavatsalāyā mātuḥ raktaṁ stanyaṁ pariṇamate| niruddhavātsalyacittāyāstu na punaḥ pariṇamate| evaṁ kleśabalāt karma vipākaṁ prayacchati| [kleśa]virahe tu na prayacchati| ayañca puruṣaḥ śīlasamādhiprajñādiguṇairbhāvitakāyaḥ| tatprabhāvamāhātmyāt karmāṇi nāvakāśaṁ labhante| ataḥ sadapi prāktanaṁ karma na vipākaṁ prayacchati| evamasya prāktanaṁ karma pratyutpanne kiñci[dvipāka] marpayati| nūtnaṁ tu karma na karoti| yathāgnirindhanānāṁ bhasmībhāve śāmyati| evamayaṁ puruṣo'pi vedanīyābhāvānnirudhyate| [iti] trividhacittānāṁ nirodhātsarvaduḥkhebhyo'tyantaṁ vimucyate| ato vidvān trividhacittāni nirundhyāt||
nirodhavargaścatuḥpañcāśaduttaraśatatamaḥ|
[nirodhasatyaskandhaḥ samāptaḥ|]
atha mārgasatyaskandhaḥ
155 mārgasatyaskandhe samādhyadhikāre
samādhihetuvargaḥ
śāstramāha-idānīṁ mārgasatyaṁ vicāryate| mārgasatyam-āryo'ṣṭāṅgiko mārgaḥ samyak dṛṣṭiryāvat samyak samādhiḥ| āryo'ṣṭāṅgiko mārgaḥ saṁkṣipya dvividhaḥ (1) samādhiḥ parikaraśca (2) jñānamiti|
idānīṁ samādhirvicārayitavyaḥ| (pṛ) kiṁlakṣaṇā samādhiḥ| (u) cittasyaikatrāvasthānaṁ samādhilakṣaṇam| (pṛ) kathaṁ cittamekatrāvatiṣṭhate| (u) bahulīkṛtabhāvanayā tatrāvatiṣṭhate| yadi bahuvāraṁ na bhāvayati tadā kṣiprameva vikṣipyate| (pṛ) kathaṁ bhāvayitavyam| (u) yathāsukhaṁ bhāvayitavyam| (pṛ) kathaṁ sukhayati| (u) kāyacittayordauṣṭhalyaṁ duḥkham| praśrabdhidharmeṇa kāyacittayordauṣṭhalye'panīte sukhaṁ bhavati| (pṛ) kathaṁ praśrabdhirbhavati| (u) prītipratyayaṁ kāyacitte dānte bhavataḥ| (pṛ) kathaṁ prītirbhavati| (u) triratnasmaraṇadharmaśravaṇādinā cittaprāmodyāt bhavati| (pṛ) kathaṁ cittaprāmodyaṁ bhavati| (u) pariśuddhaśīladhāraṇāt cittasyaukaukṛtye bhavati|
(pṛ) uktaḥ samādhihetuḥ| idānīṁ kasya samādhirhetuḥ| (u) ayaṁ yathābhūtajñānasya hetuḥ| yathābhūtajñānaṁ śūnyatājñānam| yathoktaṁ yogāvacaraḥ samāhitacitto viśuddhacitto vinīvaraṇacittaścittaratho'calacitto yathābhūtaṁ prajānāti duḥkhamāryasatyaṁ duḥkhasamudayaṁ dukhanirodhaṁ duḥkhanirodhagāmimārgamāryasatyam iti| ato yathābhūtajñānalipsunā samādhi bhāvanāyāṁ vīryamārabdhavyam| vikṣiptacittasya laukikasūtraśilpādihitameva na bhavati| kiṁ punarlokottaraṁ hitam| ato jñāyate laukikaṁ lokottarañca hitaṁ samāhitacittenaiva labhyate| sarvañca sat kuśalaṁ samyak jñānādhīnam| sarvamasadakuśalaṁ mithyājñānādhīnam| yathoktaṁ sūtre avidyā bhikṣavaḥ pūrvaṅgamā'kuśalānāṁ dharmāṇāṁ samāpattaye| anvagevāhrīkyamanapatrāpyam| vidyā bhikṣavaḥ pūrvaṅgamā kuśalānāṁ dharmāṇāṁ samāpattaye anvageva hrīḥ apatrāpyam| iti| samādhistu samyagjñānasya hetuḥ| ato jñāyate sarvaṁ satkuśalaṁ samādhimupādāya bhavatīti| tasmāt bhāvanāyāṁ yogaḥ kartavyaḥ||
samādhihetuvargaḥ pañcapañcāduttaraśatatamaḥ|
156 samādhilakṣaṇavargaḥ
(pṛ) uktaṁ bhavatā cittasyaikatrāvasthānaṁ samādhilakṣaṇamiti tatra samādhiścittañcaikaṁ uta bhinnam| (u) na te bhinne| kecidāhu-samādhiścittañca bhinne| samādhilabdhacittamekatrāvatiṣṭhata iti| sadapīdaṁ vacanamayuktārthakam| yadi cittaṁ samādhilabdhamālambane'vatiṣṭhata iti| samādhiriyamapi ālambane'vatiṣṭhamānā samādhyantaramupādāyāvatiṣṭheta| evamanavasthā bhavati| tattu na sambhavati| yadīyaṁ samādhiḥ prakṛtito'vasthānamiti| cittamapi na samādhimupādāyāvatiṣṭheta| ataḥ samādheranyat cittamiti yadvacanaṁ tadaprakṛṣṭārthakam| vedanāsaṁjñādayaścetasikadharmā apyālambane'vatiṣṭhante| te'pi kaṁ dharmamupādāyāvatiṣṭhanta itīdaṁ vaktavyam| yadi vedanāsaṁjñādīnāṁ pratyekaṁ samādhirasti| tulyaḥ pūrvadoṣaḥ syāt| sūtre ca cittasyaikāgratā samādhilakṣaṇamiti kevalamuktam| na tu cittaṁ samādhilabdhamavatiṣṭhata iti| ato jñāyate na yuktamiti| cittasyaikāgratetyukte nānyadharmaḥ prakāśito bhavati| yathā pūrvamuktam-yatra cittaṁ sukhi bhavati tasminnālambane'vatiṣṭhata iti| cittasya koṭiḥ samādhirna pṛthagbhavatīti draṣṭavyam| yathā cittaṁ dīrghakālāvasthānaṁ samādhirityucyate|
(pṛ) samādhiriyaṁ kiṁ sāsravā utānāsravā| (u) samādhirdvividhā sāsravā anāsravā ceti| laukikā dhyānasamādhayaḥ sāsravāḥ| dharmāvasthāmupasampannasya samādhayo'nāsravā ityucyante| kasmāt| kālo'yaṁ yathābhūtajñānadarśanamityucyate| tasya kālasya dvividhaṁ nāma samādhiriti prajñā ceti| cittasamādhānāt samādhiḥ| yathābhūtaprajñānāt prajñā| cittasamādhānaṁ trividhaṁ kuśalamakuśalamavyākṛtamiti| tatra kuśalena cittasamādhānameva samādhiḥ| natvakuśalena avyākṛtena vā| sā samādhirdvividhā ekā vimuktihetuḥ aparā avimuktihetuḥ| vimuktiheturnāma niyatamūlakam| kecidābhidharmikā āhuḥ- anāsravasamādhireva niyatamūlamiti| sa vādo na yuktaḥ| sāsravā'nāsravā yadi vimuktiṁ karoti| sā sarvā'pi niyatamūlamityucyeta|
samādhiriyaṁ yathālambanāvasthānaṁ tridhā vibhajyate| parīttā vipulā apramāṇā ceti| cittaṁ kiñcitkālamavasthāya yadi parīttamālambanaṁ paśyati[tadā] parīttetyucyate| anye dve api tathā| samayavaśātrividhaṁ lakṣaṇaṁ bhavati| pragrahalakṣaṇaṁ vyutthānalakṣaṇaṁ tyāgalakṣaṇamiti| citte'balīne vyutthānalakṣaṇamupayoktavyam| citta uddhata pragrahalakṣaṇaṁ prayoktavyam| dānte ca citte tyāgalakṣaṇaṁ prayoktavyam| yathā suvarṇakāraḥ suvarṇaṁ dravayati tāpayati secayati kāle ca sthapayati| yadi sadā tāpayati| tadā dravībhavati| sadā secane ghanībhavati| sadā sthapanesphūryate| evaṁ yogāvacarasya cittamapi| kampitasyāpragrahe sadā vikṣepaḥ| avalīnasyāvyutthāne kausīdyam| dāntasyātyāge punaradamanam| yathā ca dānto'śvaḥ pravege pragṛhyate| dandhaḥ [kaśayā]tāḍyate| dāntaḥ parityajyate| evaṁ yogāvacarasya dāntaṁ cittamapi|
samādherasyāstrividha upāyaḥ samādhyavatāropāyaḥ samādhyavasthānopāyaḥ samādhivyutthānopāya iti| yathādharmaṁ samādhāvatarati| ayaṁ samādhyavatāropāyaḥ| samādhisthito na calati| ayaṁ samādhyavasthānopāyaḥ| yathādharmaṁ samādhervyuttiṣṭhate| ayaṁ samādhivyutthānopāyaḥ| (pṛ) kathamimān trividhānupāyān pratilabhate| (u) yogāvacaraḥ svacittalakṣaṇaṁ gṛhṇan evaṁ pragṛhṇan evaṁ vyuttiṣṭhan evaṁ parityajan samādhāvavatarati| tathā nirgacchati ca| (pṛ) sākṣādeva samādhigrahe ka upayoga upāyasya| (u) trividhopāyān pravartamānasya ādīnavo bhavati| yathepsitañca na vindate| avataritumicchan vyutiṣṭheta vyutthātumicchan punaravataret| itīdṛśā doṣāḥ santi| lābhaṁ hāniṁ manyeta| hāniñca lābham| yathā kiñcidviśuddharūpaṁ kiñcitprakāśarūpañca dṛṣṭvā vadeta-mahāhitaṁ labdhamiti| anityaṁ duḥkhaṁ śūnyamityādyanusmarataḥ cittaṁ na sukhi bhavati| pratyuta hānikaramiti vadet|
(pṛ) yogāvacarasya kasmāt kadācitsamādhilābho'sti kadācinnāsti| (u) samādhilābhasya catvāraḥ pratyayāḥ-(1) ihādhvani yunakti, (2) pūrvakāyapratyayaḥ (3) samādhilakṣaṇaṁ sugṛhṇāti, (4) śrutvā samādhidharmānanuvartayati iti| samādhibhāvanāścaturvidhāḥ-(1) sadāprayogī naikāgraṁ carati| (2) ekāgraṁ carati na sadāprayukto bhavati| (3) sadāprayuktaśca bhavati ekāgrañca carati| (4) na sadā prayukto naikāgraṁ carati| kiñca santi caturvidhāḥ bahukuśalaḥ alpaprajñaḥ, alpakuśalo bahuprajñaḥ, bahukuśalo bahuprajñaḥ, alpakuśalo'lpaprajña iti| eṣutṛtīyo yogāvacaro'vaśyaṁ labhate| caturtho nāvaśyaṁ labhate| prathamadvitīyau yadi dāntau samau tadā labhete||
samādhilakṣaṇavargaḥ ṣaṭpañcāśaduttaraśatatamaḥ|
157 trisamādhivargaḥ
(pṛ) uktaṁ sūtre-trayaḥ samādhayaḥ ekāṅgabhāvanasamādhiḥ, ubhayāṅgabhāvanasamādhiḥ aryaḥ samyaksamādhiriti| kimidam| (u) ekāṅgabhāvana iti yat samādhiṁ bhāvayati na prajñām| prajñāṁ vā bhāvayati na samādhim| ubhayāṅgabhāvana iti samādhiṁ bhāvayati prajñāñca bhāvayati| ayaṁ laukikasamādhirūṣmādidharmagataḥ| āryaḥ samyaksamādhiriti yaddharmāvasthāmupasampanno nirodhasatyaṁ sākṣātkaroti| sa āryaḥ samyagityucyate| kenedaṁ jñāyate| yathā sthaviro bhikṣurāha-yogāvacaraḥ samādhinā cittaṁ bhāvayan prajñāmupādāya kleśān pratiṣedhayati| prajñayā cittaṁ bhāvayan samādhimupādāya kleśān pratiṣedhayati| samādhinā prajñayā ca cittaṁ bhāvayan svabhāvamupādāya vimucyate| svabhāvo nāma yaḥ prahāṇasvabhāvaḥ viyogasvabhāvo nirodhasvabhāvaḥ| samādhiprajñayoryugapatprapūraṇādāryaḥ samyagityucyate| yathā samādhiprajñābhyāṁ vimuktilabdhaḥ sarvaśo vimuktaityucyate|
(pṛ) kecidāhuḥ-ekāṅgabhāvana iti yadi samādhimupādāya raśmiṁ paśyati na rūpāṇi| yadi(vā)rūpāṇi paśyati na raśmim| ubhayāṅgabhāvana iti yat rūpañca paśyati raśmiñca paśyati| āryaḥ samyaksamādhiriti yat śaikṣāśaikṣābhyāṁ pratilabdhaḥ samādhiḥ iti| kathamidam| (u) raśmimātraṁ paśyati na rūpamiti nāsti kiñcana sūtram sūtre kevalamuktam-ahaṁ prakṛtito raśmimapaśyaṁ rūpamapyapaśyam| idānīṁ raśmirvinaṣṭaḥ, rūpamapi na paśyāmīti| bhavatā ca vaktavyaṁ kena kāraṇena raśmiṁ paśyati na rūpam ityādi| iti nāvocaḥ|
(pṛ) sūtrauktaṁ-trayaḥ samādhayaḥ śūnyato'nimitto'praṇihita iti| eṣāṁ trayāṇāṁ samādhīnāṁ ko bhedaḥ| (u) yadi yogāvacaro na paśyati sattvaṁ nāpi dharmam| ayamucyate śūnyataḥ [samādhi]riti| īdṛśe śūnye[yadi]grāhyanimittaṁ nāsti| ayaṁ śūnya evānimittaḥ| śūnye ca nāsti praṇihitaṁ kiñcana| ayaṁ śūnyaḥ[samādhi]revāpraṇihita ityucyate| atastrayo'pyekārthakāḥ| (pṛ) tathā cet kasmāt traya ityucyante| (u) śūnyaṁ bhāvayediti śūnyatāsamartha āha| śūnyaṁ bhāvayan hitaṁ labhate yaduta nimittaṁ na paśyatīti| nimittādarśanādanimittaḥ| animittatvādapraṇihītaḥ| apraṇihitatvānna kāyaṁ vedayate| kāyāvedanātsarvaduḥkhānmucyate| ityādi hitāni śūnyatābhāvanayā labhate| ata ucyate traya iti|
kecidābhidharmikā āhuḥ yaḥ samādhiḥ śūnyānātmākāreṇa bhavati ayaṁ śūnya ityucyate| ya ākāro'nityato duḥkhato hetutaḥ samudayato janakataḥ pratyayato mārgato yathāvadācarato niryāṇato bhavati| ayamapraṇihitaḥ| ya ākāro nirodhata upaśamataḥ praṇītato viyogato bhavati| ayamanimitta iti| kathamidam| (u) yadāha bhavān-anityato duḥkhata ākāraḥ apraṇihita iti| tadayuktam| kasmāt| bhagavān sadā vadati yadanityaṁ tadeva duḥkham| yat dukhaṁ tadevānātmakam iti| nairātmyaṁ prajānan na punaḥ praṇidadhāti| ato jñāyate śūnyatvācca na praṇidadhātīti| hetutaḥ samudayato janakataḥ pratyayata ākāra iti matam| tat tathaiva syāt| kasmāt| uktaṁ hi sūtre-yatkiñcitsamudayalakṣaṇaṁ sarvaṁ tannirodhalakṣaṇamiti paśyan nirvidyate iti| mārge ca na bhavedapraṇihita ākāraḥ| kasmāt| praṇidhānaṁ hi tṛṣṇāṅgam| yathāsūtramuktam hīnaṁ madhyamaṁ praṇidhānaṁ na mārga āsaktijanakam| ato na bhavedapraṇihita ākāraḥ| kiñcoktaṁ sūtre-pañcānāṁ skandhānāṁ nirodhānnirodha ityucyate iti jñātavyam| śūnya eva nirodha ityucyate| na tatrāsti praṇidhānam| kāyatṛṣṇā hi praṇidhānaṁ bhavati| ato jñāyate ime traya ekārthakā iti na syādbheda iti|
(pṛ) kiñcoktaṁ sūtre-trayaḥ samādhayaḥ śūnyaśūnyaḥ, apraṇitāpraṇihitaḥ, animittānimitta iti| kathamidam| (u) śūnyena pañcaskandhān śūnyān dṛṣṭvā ekena śūnyena punarimaṁ śūnyaṁ śūnyīkaroti| ayaṁ śūnyaśūnya ityucyate| apraṇihitena pañcaskandhān nirvidya apraṇihitena punarimamapraṇihitaṁ nirvedayati| ayamapraṇihitāpraṇihitaḥ| animittena pañcaskandhān praśāntān dṛṣṭvā animittena punaranimittaṁ na gṛhṇāti| ayamanimittānimittaḥ|
(pṛ) ābhidharmikā āhuḥ-traya ime samādhayaḥ sāsravā iti| kathamidam| (u) ime na sāsravāḥ| kasmāt| samayasyāsyā nāsravānuśayatvāt| samādhirayaṁ śūnyādipradhānaḥ| kathaṁ sāsravo bhavet| (pṛ) yadi śūnyādayaḥ samādhayo vastutaḥ prajñātmakāḥ| kathaṁ samādhirityucyate| (u) samādhīnāṁ bhedāt| samādhiśca yathābhūtajñānadarśanādhāyakatvāt samādhirityucyate| phale hetūpacārāt|
(pṛ) kecidābhidharmikā āhuḥ- śūnyaśūnyādayaḥ samādhayo'śaikṣajanamātralabhyā nānyairiti| kathamidam| (u) śaikṣajanā api labheyuḥ| kasmāt| yogāvacareṇa hi sāsravāṇāmanāsravāṇāṁ sarveṣāṁ dharmāṇāṁ nirodho'dhigantavyaḥ| ataḥ śaikṣajanairapi anāsravadharmāṇāṁ nirodho'dhigantavyaḥ syāt||
trisamādhivargaḥ saptapañcāśaduttaraśatatamaḥ|
158 catussamādhibhāvanāvargaḥ
asti samādhibhāvanā dṛṣṭadharmasukha [vihāra]āyaṁ saṁvartate| asti samādhibhāvanā jñānadarśana[pratilābha]āya saṁvartate| asti samādhibhāvanā smṛtisamprajanyāya saṁvartate| asti samādhibhāvanā āsravāṇāṁ kṣayāya saṁvartate| yaḥ samādhiḥ dṛṣṭadharmasukhaprāpako yaduta dvitīyadhyānādayaḥ| [sā prathamā bhavanā|]kenedaṁ jñāyate| bhagavānāha-dvitīyadhyānaṁ samādhijaṁ prītisukhaṁ nāmne saṁvartate anyadharmāya saṁvartate yathā piṇḍapātāya śrāvastyāṁ praveśa iti|
(pṛ) prathamaṁ dhyānamapi saprītisukham| kasmānnocyate sa dṛṣṭadharmasukhavihāra iti| (u) prathamadhyānasya cittavikṣepakavitarkavicāravyāmiśritatvāt na taducyate dṛṣṭadharmasukhamiti (pṛ) dvitīyadhyānasyāpi santi prītyādayaścittavikṣepakā dharmāḥ| kasmāducyate sukhamiti| (u) sarvavitarkavicārapūrvakaṁ cittaparigrahāt prītyādayaḥ sukhamityucyante, duḥkhākārataḥ paraṁ sarvaṁ duḥkhamityucyate| prathamadhyāne duḥkhamaudārikam| dvitīyadhyānādiṣu duḥkhaṁ sūkṣmam| sūkṣmaduḥkhatvāt sukhamityākhyāṁ labhate|
(pṛ) dvitīyadhyānādayaḥ sāṁparāyikasukhavihārā api bhavanti| kasmāt dṛṣṭadharmasukhavihāramātramucyate| (u) yathā'jātaśatroḥ sāndṛṣṭikaṁ śrāmaṇyaphalamuktam| pratyāsatyocyate [tathā]| pañcakāmasukhānāṁ bhedāyocyate dṛṣṭadharmasukha[vihāra i]ti| yadi pañcakāmasukhāsaktaḥ kaścit, ato na dhyānabhāgbhavati| tadarthamāha-pañcakāmasukhānāṁ viyoge paramaṁ dṛṣṭadharmasukhaṁ pratilabhadhva iti| buddhā na sāṁparāyikakāyavedanaṁ praśaṁsanti| ato nābhidadhati sāmparāyikaṁ sukham| laukikā vadanti sukhaṁ gṛhasthasya na pravrajitasyeti| ato bhagavānāha-idaṁ pravrajitasya dṛṣṭadharme sukhamiti|
imāścatasraḥ samādhibhāvanāḥ sarvā dṛṣṭadharmasukha[vihārā]ya saṁvartante| prathamāyā nāmopacārāt kevalamucyate dṛṣṭadharmasukha[vihārāye]ti|
(pṛ) yadīmāścasraḥ samādhibhāvanā nānāhitāni sādhayanti| kasmātkevalamucyante catvārīmāni hitāni| (u) hitaṁ dvividhaṁ laukikaṁ lokottaramiti| dvitīyā samādhibhāvanā laukikahitāya bhavati yaduta jñānadarśanam| jñānaṁ nāmāṣṭavimokṣāyatanadaśakṛtsnāyatanādihitam| darśanaṁ pañcābhijñādihitam| kasmāt| cakṣuṣā dṛśyamānatvāt hitamidaṁ darśanamityucyate| idaṁ raśmigrahamupādāya siddhatvāt jñānadarśanamiti bhavati| yat raśmilakṣaṇamityucyate dvitīyamidaṁ lokottaraṁ hitam|
pañcaskandhān samprajānātīti samprajanyam| ataḥ sūtra uktam-sasmṛtisamprajanyo yogāvacaro yā vedanā vitarkāḥ saṁjñā utpadyante sarvā[stāḥ] pratijānāti iti| vedanānāṁ prajñānaṁ nāma sparśapratyayā vedanā, nāsti tu vedaka iti| vitarkānāṁ prajñānaṁ nāma ahamiti vitarkaḥ; kathaṁ [sa] na bhavet| yaḥ strīpuruṣādiprajñaptisaṁjñāvikalpaḥ, tatsaṁjñāpratibhedanā vitarkā na bhavati| yathoktaṁ sūtre-vitarkaḥ kiṁ nidānaḥ| [vitarkaḥ] [prapañca] saṁjñā [saṁkhyā] nidāna iti| ato jñāyate prajñaptisaṁjñāpratibhedanāt smṛtisamprajanyaṁ nāma| smṛtisamprajanyenāsravakṣayo labhyate| yathoktaṁ sūtre-yogāvacaraḥ pañcānāṁ skandhānāmudayavyayānudarśī skandhānāṁ nirodhaṁ sākṣātkaroti iti| ato jñāyate| sarvāṇi laukikāni lokottarāṇi hitāni caturṣu saṅgṛhītānīti|
(pṛ) kecidābhidharmikā āhuḥ-caturthadhyāne'rhatphalaṁ pratilabhamānasya ānantaryamārga āsravakṣaya ityucyate iti| kathamidam| (u) na hi tatrāsti viśiṣṭahetuḥ caturthadhyānamātrasyānantaryamārga āsravakṣayo nānyasyeti| ata[sta]nna yujyate|
samādhibhāvanā ca trividhahitāya saṁvartate-(1) dṛṣṭadharmasukha[vihārā]ya, (2) jñānadarśana [pratilābhā]ya, (3) āsravakṣayāya ca| dvividhāya vā saṁvartate| uktavadekāntakṣayārthatvāt suviśuddhyarthatvāt, saṁsārakṣayārthatvāt, nānāsvabhāvavivekārthatvāt mārgamupadiśati cakṣuṣmān| tatra pūrve trayaḥ prahāṇasyābhidhānam, antimo jñānasya| nātra bhagavān dṛṣṭadharmasukha[vihāra]māha|
catussamādhibhāvanāvargo'ṣṭapañcāśaduttaraśatatamaḥ|
159 caturapramāṇasamādhivargaḥ
maitrī karuṇā muditā upekṣā| [tatra] maitrī nāma vyāpādaviruddhaṁ kuśalacittam| yathā suvijñaḥ suvijñāya sadā hitaṁ prārthayate| tathā yogāvacaro'pi sarvasatvānāṁ kṛte sadā sukhaṁ prārthayate| ato'yaṁ sarvasattvānāṁ suvijño bhavati| (pṛ) kiṁ nāma suvijñasya lakṣaṇam| (u) nityaṁ lakṣyata aihikāmuṣmikahitasukhaprakarṣaprārthanāṁ kurvan naiva viruddhāsukhaprārthanām| tathā yogāvacaro'pi sattvānāṁ sukhameva prārthayate nāsukham |
karuṇā vihiṁsāviruddhaṁ maitracittam| kasmāt| sattvānāṁ sukhaprārthanatvāt| (pṛ) dveṣavihiṁsayoḥ ko bhedaḥ| (u) citte dveṣasmṛtimutpādya satvān tāḍayituṁ vihisituṁ vā icchati| dveṣoddhitaṁ kāyavākkarma vihiṁsetyucyate| dveṣo vihiṁsāyā hetuḥ| dveṣākāṁkṣī avaśyaṁ pradāśamācarati|
muditā īrṣyāviruddhaṁ maitracittam| īrṣyā nāma parasyotkarṣaṁ dṛṣṭvā akṣamamāṇasyotpanno'sūyāvyāpādaḥ| yogāvacarasya sarvasattvānāṁ lābhaprakarṣaṁ dṛṣṭvā mahatī prītirbhavati yathātmano hitalābhe|
(pṛ) kimimāni trīṇi maitrī[rūpāṇi]ā (u) maitracittasyaiva trayaḥ prakārāḥ| kasmāt| avyāpādo maitrī| na kaścidadviṣan duḥkhinaṁ sattvaṁ dṛṣṭvā dayate| yadā sarveṣu sattveṣu paramaṁ maitracittaṁ kaścidduḥkhopadravasambhrāntaṁ putraṁ dṛṣṭveva samācaratitasmin samaye pravṛttaṁ maitracittaṁ karuṇetyucyate| atha vā kaścit parasya duḥkhe karuṇāmutpādayannapi na parasyotkarṣe pramuditacitto bhavati| kenedaṁ jñāyate| kaścitsapatnasya duḥkhaṁ dṛṣṭavaiva karuṇāyate| kiṁ punarlabdhavijayaṁ putraṁ dṛṣṭvā[na] pramodyata iti| yogāvacaraḥ sarvasattvān samṛddhilābhino dṛṣṭvā svābhedataḥ pramuditacitto bhavati| iyaṁ muditetyucyate| ato jñāyate maitrīcittaviśeṣaḥ karuṇā muditā ceti|
(pṛ) kasyopekṣayā upekṣā| (u) śatruṁ mitrañca paśyato maitracittaṁ na samamasti| mitre'dhikam| udāsīne na tulyam| śatrau tu alpam| tathā karuṇā muditā'pi| ato yogāvacaro mitre maitramupekṣya śatrau śātravamupekṣya cittasāmyaṁ cikīrṣati| paścāt sarvasattveṣu samacitto bhavati| tathā karuṇā muditā'pi| ataḥ sūtra uktam-rāgapratighaprahāṇāyopekṣāṁ bhāvaya iti| (pṛ) tathā cet na pṛthagastyupekṣācittam| cittasāmyamātramupekṣāṁ bhavati| (u) pūrvamevoktaṁ mayā maitracittaviśeṣāḥ karuṇāmuditādaya iti| maitracittañcottamādhamamadhyadharmaistrividham| trayāṇāmeṣāṁ samabhāva upekṣā| yathā vadanti uttamamaitracittena trīṇi dhyānāni bhāvayatīti|
(pṛ) kenopāyena tanmaitracittaṁ pratilabhate| (u) uttaratna vakṣyante pratighasyādīnavāḥ| tānādīnavān prajñāya maitracittaṁ bhāvayati| maitracittasya hitaguṇañca paśyati| yathoktaṁ sutre maitracetovihārī sukhaṁ svapiti| sukhaṁpratipadyate| na pāpakaṁ svapnaṁ paśyati| devatā rakṣanti| manuṣyāṇāṁ priyo bhavati| [amanuṣyāṇāṁ priyo bhavati|] nāsmai agnirvā viṣaṁ vā śastraṁ vā kramate| [uttaramapratividhyan brahmalokopago bhavati] iti| imānyāniśaṁsāni śrutvā bhāvayati| yogāvacaro'nusmarati-ahaṁ vyāpādamutpādya ahameva vipākamanubhavāmi nānya iti| ato vyāpādamakṛtvā maitracittaṁ bhāvayati| kiñca yogāvacaro manasi karoti ahamalpakena pāpakena anyasya kṛtena bahūni pāpakāni tacchataguṇāni tadabhinnānyanubhavāmi| ataḥ pāpakāni parivarjayediti| uktañca sūtre-pañca dveṣaprahāṇakāraṇāni sadā'nusmartavyānīti| vyāpādaśca yogāvacarasya nālaṁ bhavati| aṣṭa kuśalāniṁśasāni pūrvamanusmaret| pāpakāni varjayato vyāpādaḥ śāmyati| puruṣasya pūrvādhvani mātā vā syāt, garbhiṇī prasavitrī ca madarthaḥ duḥkhaṁ vyavasyamānā syāt| atha vā syāt mama pitā bhrātā bhāryā putro vā| kathaṁ dveṣṭavyam| iti| anusmareccāgāminyadhvani mama pitā mātā bhrātā vā bhavet iti| arhan pratyekabuddho buddho vā bhavediti [anusmaraṇaṁ] kuryāt| kathaṁ dveṣṭavyam| durjanān dṛṣṭvā pāpakamācaran ubhayoradhvanorduḥkhaṁ vedayate| ato na dveṣṭavyam| pūrvañca nibhṛtaṁ paśyet janasya svabhāvaḥ kuśalo'kuśala iti| yadi durjano mama [akuśala] mādadhāti, kasmādahaṁ dviṣāmi| yathā'gninā dagdho nā[gniṁ]dviṣet| kleśopahataḥ piśācapīḍita iva na svātantryabhāgbhavati| iti pūrvaṁ paśyan kimarthaṁ dviṣati| yena pratyayena kṣāntiṁ bhāvayati| taṁ dharmamanusmaret| tadā vyāpādaḥ śāmyati, maitracittañca vardhate| kṣāntiguṇo yogāvacaro'nuvicintayati-ahaṁ yadi paraṁ dviṣāmi| tadā pṛthagjanasya grāmīṇasya tasya [mama] ca nāsti bhedaḥ| ataḥ kṣantavyamiti| yathāha bhagavān gāthām-
suvinīto yathā hastī sahate śaramastrakam
tathā cāhamapīhaiva titikṣe sarvapāpakam|| iti|
api cāha gāthām-
aślīlamapavādañca vigarhāṁ pratighaṁ tathā|
na kṣametādhamaḥ sattvaḥ śilavṛṣṭiṁ yathā khagaḥ||
aślīlamapavādañca vigarhīṁ pratighaṁ tathā|
kṣameta hi māhasattvaḥ puṣpavṛṣṭiṁ yathā gajaḥ|| iti|
ataḥ kṣantavyam| tadakuśalaṁ guṇaḥ pariṇamate| akuśalebhyo guṇasaṁsiddheḥ| yogāvacara ime sattvā mūḍhā avijñā bālasamānā na vidveṣyā iti prajānāti| ityanenopāyena maitracittaṁ bhāvayati|
(pṛ) kathaṁ karuṇāṁ bhāvayati| (u) yogāvacaro'lpasukhino duḥkhabahulān dṛṣṭvā karuṇāyate| kathamahaṁ duḥkhini sattve punarduḥkhamāadhyām iti| atyantasukhāsaktān dṛṣṭvā ca cintayati-kathamahaṁ parapraṇihitaṁ hāpayeyamiti| ataḥ karuṇāyate| duḥkhinaṁ sattvaṁ dṛṣṭvā dṛṣṭadharme duḥkhitvāt duḥkhī bhavati| sukhinaṁ sattvaṁ dṛṣṭvā anitya[sukha]tvāt duḥkhī bhavati| ataḥ sarve sattvā duḥkhabhāgina ādāvante vā na vimuktilābhina ityanena pratyayena karuṇāyate|
(pṛ) kathaṁ muditāṁ bhāvayati| (u) yogāvacaraḥ parahiterṣyālutā pṛthagjanalakṣaṇamiti dṛṣṭvā muditāṁ bhāvayati| cintayati caivam-sattvānāṁ sukhamutpādayeyamiti| [yadi] paraḥ svayaṁ labhate| tadā sa māṁ satkaroti| ato muditāmutpādayet| taderṣyādṛṣṭirvṛthā nāsti kimapi hitam| na paramupahanti| pratyutātmānameva hiṁsati| yathoktañca sūtre-īrṣyā saṁyojanā iti| tatsaṁyojanaparijihīrṣayā muditāmutpādayati|
(pṛ) kathamupekṣāṁ carati| (u) viṣamacitte doṣaṁ dṛṣṭvā cittasāmyacikīrṣayā upekṣāṁ carati| yogāvacaro rāgapratighacitte doṣadarśanādupekṣācaryāṁ bhāvayati|
(pṛ) idamapramāṇacittaṁ kasyāṁ bhūmau vartate| (u) triṣu dhātuṣu vartate| (pṛ) ābhidharmikāḥ kecidāhuḥ-tṛtīyadhyānādūrdhvaṁ nāsti saumanasyendriyam iti| kathamidam| (u) nāhaṁ vadāmi muditacittaṁ saumanasyendriyasvabhāvamiti| kintu parahite'kaluṣamuditacittatā muditetyucyate| catvārīmānyapramāṇāni prajñāsvabhāvāni|
(pṛ) kathamārūpyadhātau catvāryapramāṇāni bhavanti| rūpalakṣaṇena hi sattvo vikalpyate| tatra rūpaṇe rūpalakṣaṇaṁ kathaṁ bhavet| (u) arūpasattvā api vikalpanīyāḥ| yathoktaṁsūtre-sarūpārūpyādiṣu kuryāditi| kiñcoktaṁsūtre-śubhavipākapratilābhaparamāṁ maitracetovimuktiṁ bhāvayati| ākāśānantyāyatanapratilābhaparamāṁ karuṇā[cetovimuktiṁ] bhāvayati| vijñānānantyāyatanapratilābhaparamāṁ muditā[cetovimuktiṁ]bhāvayati| ākiñcanyāyatanapratilābhaparamāmupekṣā[cetovimuktiṁ]bhāvayati| iti| ato jñāyate ārūpye'pi santyapramāṇānīti| (pṛ) ekaikasyāṁ bhūmāvekamapramāṇamasti| kiṁ naivasaṁjñānāsaṁjñāyatane kimapi nāsti| (u) sarveṣvapyāyataneṣu sarvāṇi santi| atyadhimaitrībhāvanayā paraṁ śubhāyatanamutpadyate| karmaṇāṁ sarūpavipākajanakatvāt| yaḥ sattvānāṁ sukhākāṁkṣī sa sukhavipākaṁ labhate| tathā karuṇā'pi| kāyādhīnatayā bhūyasā duḥkhānāṁ samudayaḥ| ākāśe ca rūpaṁ nāstītyato vijñānānantyāyatanacittasyālambane paramasukhavihāritvāt| ākiñcanyāyatanaparamā upekṣeti| yogāvacaraḥ saṁjñāpariklāntatvādākiñcanyāyatanamupasampadya viharati| naivasaṁjñānāsaṁjñāyatane'pi apramāṇamasti| atisūkṣmātvānnopalabhyata iti nocyate| sarveṣvapyāyataneṣu sarvamasti iti bāhulyavaśāt ucyate| śubhe maitryāṁḥ paramādhikyāt ityevamādi| dhyānasamādhiṣu catvāryapramāṇacittāni vipākavedanāpradhānāni sattvālambanatvāt|
(pṛ) ābhidharmikā āhuḥ-catvāryapramāṇāni kāmadhātukasattvamātrālambanā nīti| tatkatham| (u) kasmānnānyasattvālambanāni tāni| vaktavyo'tra hetuḥ| bhagavānapramāṇasūtra āha-iha bhikṣurmaitrasahagatena cetasā ekāṁ diśaṁ[sphuritvā viharati| tathā] dvitīyāṁ tathā tṛtīyāṁ caturthī ityurdhvamadhastiryak[sarvadā sarvatratāyai] sarvāvantaṁ lokaṁ [maitrasahagatena cetasā] sphuritvā viharati iti| rūpārūpyakadhātukasattvā anityā bhaṅgurā durgati gāmina ityasti hetuḥ|
(pṛ) ābhidharmikā āhuḥ-kāmadhātugato yogāvacara evāpramāṇānyupasampadya viharatīti| kathamidam| (u) sarvāyatanajātāḥ sarva upasampadya viharanti| (pṛ) yadi tanna jātā api upasampadya viharanti| tadā na puṇyaṁ kṣīyeta| tatra nityamutpadyeran| (u) yathā tatra dhyānādīn kuśaladharmānusampadya viharanto'pi[tato]nivartante| tathā maitrādīnapi (pṛ) yadyayaṁ nyāyaḥ| kasmānna kṣipraṁ nivartante| (u) astīdṛśaṁ karma satyapi nivṛttihetau na nivartante| yathā kāma[dhātuka]devādayaḥ satyapi kuśalakarmaṇi durgatāvupapadyante| tathedamapi||
(pṛ) maitrasamādhivihāriṇaṁ kasmānna viṣaṁśastramagnirvā kramate| (u) kuśalapuṇyaghanagabhīramakuśalāni nādhitiṣṭhanti devaiḥ surakṣitatvāt| (pṛ) sūtramāha-maitrasahagataṁ smṛtisambodhyaṅgaṁ bhāvayati iti| sāsravānāsravayoḥ kathaṁ sahabhāvanā| (u) maitrī [smṛti] sambodhyaṅgenānugatā bhavati| yathoktaṁ sūtre-yadi kaścidekāgracittena dharmaṁ śṛṇoti| tadā pañcanīvaraṇāni prahāya saptasambodhyaṅgāni bhāvayati| dharmāśravaṇe'pi sambodhyaṅgāni bhāvayati| iti| kiñcoktaṁ sūtre-bhāvayatha bhikṣavo maitracittam, pratijānāmi anāgāmiphalaṁ prāpsyatheti| maitracittaṁ yadyapi na saṁyojanaṁ hāpayati| [tathāpi]pūrvameva maitracittena puṇyaguṇajñānahitasañcayādāryamārgaprajñāṁ labdhvā saṁyojanāni prajahāti| ata ucyate maitrī bhāvanayā anāgāmiphalaṁ labhata iti| maitrī bhāvanayā sambodhyaṅgamapyevam|
(pṛ) arhan prahīṇasattvasaṁjñaḥ| kathamapramāṇāni bhāvayati| (u) arhan maitracittamupasampadya viharannapi namaitrakarmasiddhiṁ sañcinoti| upapattivedanā'bhāvāt| (pṛ) buddhānāṁ bhagavatāṁ mahākaruṇā katham| (u) buddhānāṁ bhagavatāṁ naiva mīmāṁsājñānamasti| dharmāṇāmatyantaśūnyatāṁ prajānanto'pi pṛthagjaneṣu gabhīraṁ mahākaruṇāmācaranti|
(pṛ) karuṇāyā mahākaruṇāyāśca ko bhedaḥ| (u) kṛpācittamātraṁ karuṇā| kriyāṁ sādhayatīti mahākaruṇā| kasmāt| bodhisattvaḥ sattvānāṁ duḥkhaṁ dṛṣṭvā tatkṣayāya vīryamārabhate| apramāṇakalpeṣu bhāvanāsādhyatvānmahākaruṇetyucyate| ājñendriyeṇa sattvānāṁ duḥkhaṁ dṛṣṭvā [tat] apaneṣyāmīti niyamena cittoddhāpanaṁ mahākaruṇā| upakārabahuleti mahākaruṇā| apratihateti mahākaruṇā| kutaḥ| karuṇācittaṁ hi parasya pāpakaṁ smṛtvā pratighātamutpādayet| mahākaruṇā tu nānāvidhaparamapāpakeṣvapi apratihatagatirbhavati| karuṇācittaṁ kadācit ghanaṁ, kadācit tanīyaḥ, na samaṁ bhavati| sarvatra sameti mahākaruṇā| ātmano hitaṁ tyaktvā parasya hitamātramākāṁkṣata iti mahākaruṇā| karuṇā tu naivamityayaṁ bhedaḥ| buddhe maitryādi mahadityucyate| karuṇā tu [kadācit] duḥkhākāṁkṣiṇīti kevaletyucyate||
caturapramāṇasamādhivarga ekonaṣaṣṭuttaraśatatamaḥ|
160 pañcāṅgāryasamādhivargaḥ
uktaṁ hi sūtre-pañcāṅga[bhūtā] āryasamādhayaḥ yaduta prītiḥ sukhaṁ cittaviśuddhiḥ prakāśalakṣaṇaṁ bhāvanālakṣaṇamiti| prītiḥ prathamadvitīyadhyānayoḥ| prītilakṣaṇaṁ samamiti ekāṅgamucyate| tṛtīyadhyāne prītivirahāt sukhaṁ pṛthagekamaṅgamucyate| caturthadhyāne cittaviśuddhistṛtīyamaṅgamucyate| imāni trīṇyaṅgānyāśrityotpadyate prakāśabhāvanālakṣaṇam| prakāśalakṣaṇaṁ bhāvanālakṣaṇasya hetuṁ kṛtvā pañcaskandhān paribhedayati| pañcaskandhānāṁ śūnyatābhāvanaṁ bhāvanālakṣaṇamityucyate| nirvāṇagāmitvādāryam|
(pṛ) sūtra uktam-pañca āryasamādhijñānāni| katamāni imāni| (u) bhagavān svayamāha-yogī cintayati mamāyaṁ samādhirāryo nirāmiṣa iti prathamajñānamutpadyate| samādhirayamakāpuruṣasevita iti dvitīyajñānamutpadyate| samādhirayaṁ śāntaḥ praṇītaḥ prītipraśrabdhilabdha iti tṛtīyajñānamutpadyate| ayaṁ samādhiḥ pratyutpannasukha āyatyāñca sukhavipāka iti caturthajñānamutpadyate| sa khalu punarahamimaṁ samādhiṁ smṛta eva samāpadye smṛta eva vyuttiṣṭhāmīti pañcamaṁ jñānamutpadyate| iti| anena samādhāvapi jñānamastīti bhagavān prakāśayati| cittadhāraṇā paraṁ nāsti| samādhiṁ bhāvayato yadi kleśā bhavanti| [tadā tān] tatrotpannaṁ jñānamapanayati| samādhiṁ kṛtvā āryaṁ nirāmiṣaṁ chandayāmītīdaṁ prathamajñānamucyate| āryo nirāmiṣo yadutākāpuruṣasevita ityayaṁ paṇḍitapragītaḥ| akāpuruṣā yadāryajanāḥ| jñānalābhitvātkāpuruṣā na bhavanti| [yat] jñānaṁ prajñaptiṁ bhinatti| idaṁ dvitīyajñānamityucyate| rāgādikleśānāmalpīyasāṁ nirodhāt śāntam| śāntatvāt praṇītam| kleśādīnāṁ visaṁyogāllabdhaṁ visaṁyogalabdhamityucyate| ayaṁ vītarāgamārgaḥ-idaṁ tṛtīyajñānaṁ bhavati| kleśaprahāṇasākṣātkārāt kṣemaṁ śāntaṁ labhate| tāpavinirmuktaṁ sukhaṁ pratyutpannasukhamāyatīsukham, pratyutpannaṁ sukhaṁ kleśavinirmuktaṁ sukham| āyatyāṁ sukhaṁ yannirvāṇasukham| idaṁ caturthajñānaṁ bhavati| yogī nityamanimittacitto viharati| ato nityaṁ smṛto vyuttiṣṭhati smṛtaḥ samādhimusampadyate| idaṁ pañcamaṁ jñānaṁ bhavati| tasmādyadi pañcamajñānamidaṁ notpannaṁ, utpādayitavyam| yadyutpannaṁ samādhiphalaṁ labdhameva||
pañcāṅgāryasamādhivargaḥ ṣaṣṭyuttaraśatatamaḥ|
161 ṣaṭsamādhivargaḥ
(pṛ) uktaṁ sūtre-samādhayaḥ ṣaṭ aṣṭyekalakṣaṇabhāvanā ekalakṣaṇatvāya saṁvartate| astyekalakṣaṇabhāvanā nānālakṣaṇatvāya saṁvartate| astyekalakṣaṇabhāvanā ekalakṣaṇanānālakṣaṇatvāya saṁvartate| evaṁ nānālakṣaṇabhāvanā'pi| katamānīmāni| (u) ekalakṣaṇamitīdaṁ dhyānasamādhiḥ syāt| dhyānasamādherekālambana ekāgratāviharaṇāt| nānālakṣaṇamitīdaṁ jñānadarśanaṁ bhavet| dharmāṇāṁ nānāsvabhāvasya [pari] jñānāt| pañcaskandhādidharmāṇāmupāyatvāt| (pṛ) kathamekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṁvartata iti| (u) yat kaścit samādhimupādāya punaḥ samādhimutpādayati| ekalakṣaṇā nānālakṣatvāya saṁvartata iti yadi kaścit samādhimupādāya jñānadarśanamutpādayati| ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇatvāya saṁvartata iti yadi kaścit samādhimupādāya dhyānasamādhiṁ pañcaskandhopāya ñcotpādayati| evaṁ nānālakṣaṇabhāvanā'pi|
(pṛ) kecidārmidharmikā āhuḥ-ekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṁvartata iti yadi kaścit caturthadhyānamupādāya arhatphalaṁ sākṣātkaroti tat| ekalakṣaṇā bhāvanā nānālakṣaṇāya saṁvartata iti yat kaścit caturthadhyānamupādāya pañcābhijñāḥ sākṣātkaroti tat| ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇāya saṁvartata iti yat kaścit caturthaṁ dhyānamupādāyārhatphalaṁ pañcābhijñāśca sākṣātkaroti tat| nānālakṣaṇā bhāvanā nānālakṣaṇāya saṁvartata iti yat kaścit pañcāṅgabhūtasamādhīnupādāyārhatphalaṁ pañcābhijñāśca sākṣātkaroti| tathā anyau dvāvapi| kathamidam| (u) [atra] heturvaktavyaḥ| kasmāt caturthadhyānamarhatphalañcaikalakṣaṇam| pañcāṅga[bhūta] samādhiḥ pañcābhijñāśca nānālakṣaṇā iti| pañcāṅgāni nāśrīyante| pañcāṅgasamādhiścaturṇāṁ dhyānānāṁ prakāśalakṣaṇo bhāvanālakṣaṇaḥ| kathaṁ tānyāśritya arhatphalaṁ labhate| kasmāt| avaśyaṁ dhyānamekamāśritya arhatphalaṁ labhate| kiñca prakāśalakṣaṇamāśrityāpi arhatphalaṁ labheta| tasmānnāsti [hetuḥ]|
kecidāhuḥ-ṣaḍvidhāḥ samādhisamāpattayaḥ ānulomikasamāpattiḥ, prātilomikasamāpattiḥ ānulomikaprātilomikasamāpattiḥ ānulomikavyutkrāntiḥ prātilomikavyutkrāntiḥ ānulomikaprātilomikavyutkrāntiriti| kathamidam| (u) kecidābhidharmikā āhuḥ yogī nirodhasamāpattāvatāramicchatītyato dhyāneṣu samāpatti (= praveśa) vyutthāne kramike| tasmānna syāt yadi vānulomyena yadi vā prātilomyena yadi vā'nulomyaprātilomyena vyutkramādiḥ| pañcasamāpattivyutthānaiḥ kiṁ hitaṁ labhate| yogī nirodhasamāpattiṁ prāpayituravaśyaṁ kramaśo'vataret kramaśaśca vyuttiṣṭhet| yadyuttamabhūmibhāk kasmātpunaradho bhūmimavatarati| adhobhūmiḥ kaṇṭakabhūtā| yathā na kaścitpunarbālakrīḍāyāmabhiramate| yathā ca vidagdho jano na punarabhiramate mūḍhe| tathedamapi syāt|
yaduktaṁ vyutkrāmatīti| idamayuktam| sūtre kevalamuktaṁ kramikā dhyānasamādhīnāṁ samāpattaya iti| yadi yogī vyutkrāmati ātṛtīyam| kasmānna vyutkrāmati ācaturthapañcamam| balānubhāvasadṛśamidamiti yadi matam| yathā kaścit śreṇimāruhya ekaṁ sopānaṁ vyutkramet na dvau| dṛṣṭānto'yamapi naikāntikaḥ| mahābaliṣṭhaḥ kaścit catvāri sopānānyapi vyutkramet| śataṁ pakramān prakramamāṇo'pi kaścidasti| ato na yujyate| sūtre yadyapyuktaṁ bhagavatā nirvāṇaṁ samāpadyamāno'nulomapratilomaṁ vyutkramya dhyānasamādhīn samāpadyata iti| sūtramidaṁ samyagarthaviruddham| na średdheyam| satyapi vacane'smin nāyamartho yuktaḥ| kasmāt| yadi yogino nirodhasamāpattāvatāraṁ vadati tadā''nulomyena samāpattiḥ syāt naikakṣaṇe pañcadhā| yogī yadi sākṣānnirodhasamāpattyavatāramicchati tadā naikakṣaṇe syāt| yadi dhyānasamādhiṣu svacittaṁ bubhukṣati, vaśitvāparihāṇitvāt anulomapratilomaṁ vyuttiṣṭhati samāpadyate vyutkrāmati ca| yathā kaścidaśvamārūḍho yadi pratibalaruddhaḥ, tadā nāvaśyaṁ pratinivartate| yadi damanaṁ niṣevitumicchati| tadā rahasi [karoti]|
yaduktam-adhobhūmiḥ kaṇṭaka[bhūtā]| na[tatra] samāpadyeteti| adhobhūmera jayāt punaḥ samāpadyate| yogigocaramārgatvāt| yaduktaṁ yathā na kaścit bālakrīḍāyāmabhiramata iti| [tatra] nidānaṁ kadācidbālakrīḍātmakaṁ bhavati| yathā kaścidvṛddho naṭaḥ sarvadā nṛtyati na tṛpto bhavati| śikṣaṇārthatvāt| evamāryaḥ anulomapratilomaṁ dhyāneṣu vyuttiṣṭhati samāpadyate vyutkrāmati ca devamanuṣyāṇāṁ pradarśanakāmitvāt maharṣīṇāṁ samādhiṣu vaśitābalācca| bhagavān parinirvāṇagamanakāle paramapraṇītadhyānasamādhibhirvāsitaśarīratvāt svatantraṁ samāpadyata vyudatiṣṭhat anulomaṁ pratilomaṁ vyudakrāmīt| anupadhiśeṣanirvāṇagataṁ bhagavantaṁ paśyan sarvebhyo'kuśalasaṁskārebhyo nirvidyeta| ato bhagavānasmin dharme'dbhutaṁ premāviścakāra|
idaṁ sūtraṁ samyagarthaviruddhamiti yat bhavānavocat| tadidamayuktam| yat bhavatoktaṁ kasmānna vyutkrāmati yāvaccaturthamiti| [tat] bodhisattvapiṭaka uktaṁ vyuktrāntilakṣaṇam-prathamadhyānāt vyutkramya nirodhasamāpattiṁ samāpadyate| nirodhasamāpattervyutkramya yāvadvikṣiptacittamavatarati iti| cittabala mahimnā evaṁ śankoti||
ṣaṭsamādhivarga ekaṣaṣṭayuttaraśatatamaḥ|
162 saptasamādhivargaḥ
śāstramāha-sapta niśrayāḥ prathamaṁ dhyānaṁ niśrityāsravakṣayaṁ labhate| yavadākiñcanyāyatanaṁ niśrityāsravakṣayaṁ labhata iti| niśrayo nāma yat saptadhyānānyupādāyāryajñānaṁ pratilabhate| yathoktam-samāhitasya yathābhūtajñānamutpadyata iti| pratilabdhadhyānasamādhimātraṁ kañcana sampannaṁ vadati| ato bhagavānāha-nāyaṁ sampanna iti| samādhimimaṁ niśritya āsravāṇāṁ kṣayākhyaṁ viśiṣṭaṁ dharmaṁ prārthayīta| ata ucyate niśraya iti|
(pṛ) kathamimān dhyānasamādhīn niśrityāsravāṇāṁ kṣayaṁ labhate| (u) bhagavānāha-yogī yenākāreṇa yenālambanena prathamaṁ dhyānaṁ samāpadyate sa yogī tadākāraṁ tadālambanaṁ na punaḥ smarati| kintu paśyati prathamadhyāne yadrūpāṇi yadi vā vedanāsaṁjñāsaṁskāravijñānāni rogato gaṇḍataḥ śalyato'ghato'nityato duḥkhataḥ śūnyato'nātmataḥ| evaṁ paśyataścittamāsravebhyo vimokṣāya nirvidyate| yāvadākiñcanyāyatanamapyevam| parantu trīṇyākāśānantyāyatanā[dī]ni ārūpyadarśanīyāni| yogī kāmadhātumohitaḥ prathamaṁ dhyānaṁ nirvāṇamiti paśyati| tattu paścāllabhate| ato bhagavānāha-mā manyadhvaṁ nirvāṇasukhalakṣaṇamiti| kintu paśyata prathamadhyāne pañcaskandhānāmaṣṭādīnavān iti| tathā niśrayāntareṣvapi|
(pṛ) kāmadhātuḥ kasmānna niśraya ityucyate| (u) uktaṁ hi susīmasūtre- atikramya sapta niśrayān asti āryamārgapratilambhanam iti| ato jñāyate kāmadhāturapyastīti|
(pṛ) kecidāhuḥ-prathamadhyānasāmantakamaprāptabhūmiṁ niśritya [api] arhatphalaṁ labhata iti| kathamidam| (u) maivam| yadyaprāptā bhūmirniśrayo bhavati| tadā'sti doṣaḥ| yadyaprāptāṁ bhūmiṁ labdhuṁ śaknoti| kasmānna prathamaṁ dhyānaṁ samāpadyate| ato na yuktamidam| (pṛ) naivasaṁjñānāsaṁjñāyatanaṁ kasmānna niśraya ityucyate| (u) na tatrāsti saṁjñānam| samādhau bhūyasā prajñā'lpīyasī| ato nocyate [sa] niśrayo bhavatīti| saptasaṁjñāsamādhayastu sapta niśrayā bhavanti| kasmādāha bhagavān saptaniśrayāḥ sapta saṁjñāsamādhaya iti| (u) tīrthikā atattvajñatvāt saṁjñāmātramāśrayante| sarve niśryāḥ saṁjñākaluṣitā na vimokṣāya bhavanti ityataḥ saṁjñāsamādhirityākhyā| āryāstu saṁjñāṁ bhaṅktvā samādhimimaṁ niśritya āsravāṇāṁ kṣayamupādadate| ato niśraya ityākhyā| yathoktaṁ yogī dharmānimān paśyati rogato gaṇḍata iti| naivasaṁjñānāsaṁjñāyatanamapi saṁjñayā asaṁjñānānna saṁjñāsamādhirityucyate|
saptasamādhivargo dviṣaṣṭayuttaraśatatamaḥ|
163 aṣṭavimokṣavargaḥ
śāstramāha-sūtra uktaṁ-aṣṭau vimokṣāḥ-adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati iti prathamo vimokṣaḥ| yogāvacaro'nena vimokṣeṇa rūpāṇyabhibhāvayati| kenedaṁ jñāyate| dvitīyavimokṣe hyuktam-adhyātmamarūpasaṁjñī bahirdhā rūpāṇi iti| adhyātmarūpaparibhedanādāha-ādhyātmamarūpasaṁjñīti| ato jñāyate yogāvacaraḥ prathamavimokṣe krameṇa kāyarūpamabhibhavatīti| dvitīyavimokṣaṁ prāpya tatra rūpamabhibhūtameva| bāhyarūpamātramasti| tṛtīyavimokṣe bāhyarūpamapyabhibhūtam| ato na paśyati adhyātmaṁ bahirdhā rūpañca| idaṁ rūpaśūnyamityākhyāyate| yathoktaṁ pārāyaṇasūtre-
rūpalakṣaṇavidhvaṁsī sarvān kāmān jahāti ca|
antarbahiśca no paśyan ahaṁ pṛcchāmi vastvidam|| iti|
[ata ūrdhvaṁ] caturṣu vimokṣeṣu cittaṁ vijñānaśūnyamityāha| yathoktaṁ ṣaḍdhātusūtre-yo bhikṣavaḥ pañcasu dhātuṣu atyantanirviṇṇaḥ, [tasya] anyat jñānamātramasti iti| jñātavyaṁ caturṣu vimokṣeṣu vijñānānyanubhavatīti| aṣṭamavimokṣe sarveṣāṁ kṣayaḥ| kasmāt rūpanirodhe cittanirodhe saṁskṛtānāmātyantikanirodhaḥ| idamevārhatphalamityucyate| evaṁ krameṇa kṣayabhāk bhavati| ime'ṣṭavimokṣāḥ|
kaścidāha-prathamau dvau vimokṣāvaviśuddhau| tṛtīyastu viśuddha iti| nedaṁ yujyate| kasmāt ayaṁ vimokṣa iti nāsti [yatkiñcit| yasya] aviśuddhabhāvanayā vimokṣaṁ labhate| viśuddhabhāvanayāpi nāsti vimokṣaḥ| kevalaṁ śūnyabhāvanayā vimokṣaṁ labhate| tīrthikā viśuddhāviśuddhabhāvanāṁ bhajantena vimokṣabhāgina ityākhyāyante|
(pṛ) tīrthikā api rūpalakṣaṇaṁ vināśa(ya)nti| kathamidam| (u) tīrthikā vimokṣādhimuktyā rūpalakṣaṇaṁ vināśayanti na tu śūnyabhāvanayā| kasmāt| yathābhāvanādhimuktiprayogaṁ mṛtaparityaktaṁ kāyaṁ śmāśānikakṛmayo bhakṣayanti ityādi paśyanti| (pṛ) tīrti(rthi)kā rūpavinirmuktamārūpyasamādhiṁ vindante| [teṣāṁ] ārūpyavimokṣo bhavet| (u) tīrthikānāṁ satyapi ārūpyasamādhau [tatra] āsaṅgānna[sa] vimokṣa ityucyate| āryāḥ punarārūpyasamādhimupādāya caturaḥ skandhān rogata ityādyaṣṭabhirākāraiḥ
paśyanti| ato vimokṣa ityucyate|
(pṛ) bhavānavocat-nirodhasamāpattirarhatphalamiti| idamayuktam| kasmāt| śaikṣā api aṣṭavimokṣabhāja ucyante| nirodhasamāpattirāsravakṣayātmiketi bhavatoktam| tathā ca śaikṣā āsravakṣayabhājaḥ syuḥ| (u) sūtre sāmānyalakṣaṇena nirodha uktaḥ| na tu vivicya ayaṁ cittanirodhaḥ ayaṁ kleśakṣaya iti| yathoktaṁ sūtre-nirodho dvividhaḥ [kṣaya]nirodhaḥ anupūrvanirodha iti| dvividhaṁ nirvāṇaṁ dṛṣṭadharmanirvāṇam ātyantikanirvāṇamiti| kiñcāha kṣemo dvividhaḥ-[avara]kṣemaḥ paramakṣema iti| kṣemalābho'pi dvividhaḥ [avara]kṣemalābhaḥ paramakṣemalābha iti| ataḥ śaikṣajanānāṁ pratilabdho na pāramāthikanirodhaḥ| kiñcoktaṁ sūtre nirodhasamāpattimupasampanno bhikṣuḥ kṛtakaraṇīya iti| yadi nirodhasamāpattirnārhatphalam, tadā kṛtakaraṇīya iti nābhidadhyāt|
(pṛ) kiṁ śaikṣā vastuto nāṣṭavimokṣān labhante| (u) sūtra uktaṁ śaikṣo navānupūrvasamādhīn labhata iti| na tūktaṁ kṣayanirodhaṁ pratilabhata iti| yogāvacaro yadi kṣayanirodhaṁ pratilabdhvā na dhyānasamādhīn samāpadyate| ayaṁ prajñāvimukta ityucyate| yadi dhyānasamādhīn samāpadyate na kṣayanirodhaṁ labhate| [tadā] kāyasākṣītyucyate| yadyubhayaṁ labhate| tadā ubhayato vimukta ityucyate| kasmāt| kleśā eko bhāgaḥ| dhyānasamādhyāvaraṇadharmā aparo bhāgaḥ| ubhābhyāṁ bhāgābhyāṁ vimukta ubhayato[bhāga] vimukta ityucyate| (pṛ) anupūrva[vihāre]ṣu nirodho vimokṣeṣu nirodhaśca kiṁ nānā| (u) vyañjanamekam| arthastu nānā| anupūrveṣu nirodhaścittacaittānāṁ nirodhaḥ| vimokṣeṣu nirodhaḥ kleśānāṁ nirodhaḥ| yathoktaṁ sūtre-saṁskārāṇāmanupūrvanirodhaḥ| tathāhi-prathamadhyānaṁ samāpannasya vāk nirudhyate| dvitīyadhyānaṁ samāpannasya vitarkavicārā niruddhā bhavanti| tṛtīyadhyānaṁ samāpannasya prītirnirudhyate| caturthadhyānaṁ samāpannasya sukhaṁ nirudhyate| ākāśānantyāyatanaṁ samāpannasya rupasaṁjñā niruddhā bhavati| vijñānānantyāyatanaṁ samāpannasya ākāśānantyāyatanasaṁjñā niruddhā bhavati| ākiñcanyāyatanaṁ samāpannasya vijñānānantyāyatanasaṁjñā niruddhā bhavati| naivasaṁjñānāsaṁjñāyatanaṁ samāpannasya ākiñca nyāyatanasaṁjñā niruddhā bhavati| nirodhasamāpattiṁ samāpannasya saṁjñā ca vedanā ca niruddhā bhavati| iti| eṣu nirodheṣu nirodho viśiṣṭo yaduta yogāvacaro rāgadveṣamohebhyo nirviṇṇo vimucyate|
(pṛ) kathaṁ jñāyate anupūrveṣu cittacaittānāṁ nirodhaḥ vimokṣeṣu kleśānāṁ nirodha iti| (u) nirodhastulyārtho'pi medavān syāt| anupūrveṣūcyate saṁjñāvedayitanirodha iti| vimokṣeṣu avidyāvedanāsparśanirodha iti| kasmāt| prajñaptito hi vedanotpadyate| prajñaptibhede vedanā nirudhyate| sūtreṣvastīdṛśo vibhāgaḥ| yadyāha-kaṇṭhato yogāvacaraḥ kṣayanirodhalābhīti| tadā [sa] kṛtakaraṇīya iti| jñātavyaṁ nirvāṇaṁ sakṣātkurvataḥ sarve kleśā nirudhyanta iti| na tvāha cittacaittā nirudhyanta iti| (pṛ) yadyaṣṭavimokṣāḥ kleśanirodhadharmakāḥ| tadā sarve'rhantaḥ sarvadā labheran| (u) sarve labhante| na tu samāpadyante| ye dhyānasamādhīn sākṣātkurvanti te samāpadyante| (pṛ) yogāvacarasya yadi na santi dhyānasamādhayaḥ| kathaṁ sa kāyacittaśūnyatāṁ labhate kleśāṁśca kṣapayati| (u) ayaṁ samādhiyukto'pi na sākṣātkaroti| asti punastaṭidupamasamādhiḥ| [imaṁ] samādhimupādāya kleśān kṣapayati| yathoktaṁ sūtre-mama bhikṣavaścīvaramupāditsoḥ kleśo bhavati| cīvaramupādāya punaḥ kleśo na bhavati| ityādi| kasmāt| taṭidupamasamādhicittaṁ vajropamaṁ tattvajñānaṁ kleśān bhinatti| artho'yaṁ bhagavatā tṛtīyabala uktaḥ yaduta dhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavibhāgayathābhūtajñānam| tatra dhyānaṁ nāma catvāri dhyānāni| kecidāhuḥ-catvāri dhyānāni catvāro'rūpasamādhayaḥ sarve dhyānamityucyante| vimokṣaḥ aṣṭavimokṣāḥ| samādhirekakṣaṇataṭidupamasamādhiḥ| samāpattiḥ dhyānavimokṣasamādhiṣu vaśitābalalābhaḥ yathāha-śāriputraḥ-saptabodhyaṅgeṣu samāpattiṁ vyutthānañca vaśīkaromi iti| ato jñāyate prajñāvimuktasyārhataḥ santi dhyānasamādhayaḥ| kintu na[tatra] samāpadyate| abhyāsaprakarṣāt samāpattiṁ vaśīkaroti|
(pṛ) kasmādarhan na dhyānasamādhīnāṁ prakṛṣṭamabhyastā bhavati| (u) puruṣo'yaṁ pratilabdhamārgaḥ kṛtakṛtyo bhavati| upekṣābhinavāt na samyagabhyasyati| yadyupekṣācittaṁ nāsti tadāsamāpattiṁ samāpadyate iti nāsti dūṣaṇam| yathoktaṁ sūtre-yogāvacaraścatura ṛddhipādān samyagabhyasan himavantaṁ parvatarājaṁ tathā dhamati yathā reṇuparyavasannaṁ bhavati| kiṁ punarmaraṇamavidyām iti| ato jñāyate aṣṭavimokṣeṣūcyate āsravakṣayanirodhaḥ na nirodhasamāpattiṁ samāpadyata iti| uktañca sūtre-asti vidyāsvabhāvaḥ asti śūnyasvabhāvaḥ, astyākāśānantyāyanasvabhāvaḥ, asti vijñānānantyāyata(na)svabhāvaḥ astyākiñcanyāyatanasvabhāvaḥ asti naivasaṁjñāsaṁjñāyatanasvabhāvaḥ asti nirodhasvabhāvaḥ| avidyāmupādāyāsti vidyāsvabhāvaḥ| aśūnyamupādayāsti śūnyasvabhāvaḥ| rūpamupādāyāstyākāśānantyāyatanasvabhāvaḥ| akāśānantyāyatanasvabhāvamupādāyāsti vijñānānantyāyatanasvabhāvaḥ| vijñānānantyāyatanasvabhāvamupādāyāstyākiñcanyāyatanasvabhāvaḥ| ākiñcanyāyatanasvabhāvamupādāyāsti naivasaṁjñānāsaṁjñāyatanasvabhāvaḥ| pañcaskandhānupādāyāsti nirodhasvabhāva iti| pañcaskandhān prajñaptilakṣaṇān yo na paribhedayati tasyā'vidyā bhavati| yastān paribhedayati| tasya bhavati vidyāsvabhāvaḥ| yathā bhagavān ekaṁ bhikṣumanuśāsti-śūnyeṣu sarvasaṁskāreṣu saṁskārān śūnyān bhāvayitvā damaya svacittam iti| yathā kaścitpradīpamādāya śūnyāgāraṁ praviśya paśyati sarvaṁ śūnyamiti| [tathā] yogāvacaro rūpamupādāyādhigacchati rūpamidaṁ niruddhamiti| ayaṁ śūnyasvabhāva ityucyate| tīrthikā ākāśānantyāyanamupādāya pratilabhante rūpādviyujyante| yāvannaivasaṁjñānāsaṁjñāyatanamupādāya ākiñcanyāyatanāt viyujyante|
skandhānupādāyāsti nirodhasvabhāva iti| yogāvacara[ścintayati]-yatkiñcanamanaskāraḥ yatkiñcanakṛtakaraṇam sarveṣāṁ nirodhaḥ śreyāniti| ayaṁ skandhānupādāyāsti nirodhasvabhāva iti|
(pṛ) ime svabhāvāḥ kaṁ samādhiṁ niśritya pratilabhyante| (u) sūtra uktam-vidyāsvabhāvo yāvat naivasaṁjñānāsaṁjñāyatanasvabhāvaḥ sarvaṁ khayaṁ samādhisamāpattiviharaṇātpratilabhate yaduta saṁskṛtamārgaviharaṇātpratilabhata iti| kasmāt| ādyo rūpajñānālambano vidyāsvabhāvaḥ| dvitīyasvabhāvo'pi rūpopādāno rupamupādāya tathā vivecayati yathā śūnyaṁ bhavati| evaṁ yāvannaivasaṁjñānāsaṁjñāyatanasvabhāvaḥ, sarve saṁskṛtadharmāḥ śūnyā iti nirodhasamāpattyā nirodhaṁ pratilabhate| atra sarveṣāṁ saṁskṛtadharmāṇāṁ kṣayanirodhāt| ato jñāyate atrokto nirodhaḥ kṣayanirodho nirvāṇamiti|
(pṛ) ime vimokṣāḥ kasyāṁ bhūmau bhavanti| (u) yogāvacaro rūpaparibhedecchayā kāmadhātupratilabdhaṁ samādhiṁ vā rūpadhātupratilabdhaṁ vā samādhiṁ niśrayamāṇo rūpaṁ śūnyaṁ pratilabhate| sarvabhūmigataṁ cittañca śūnyaṁ pratilabhate| (pṛ) eṣu vimokṣeṣu kati sāsravāḥ kati anāsravāḥ| (u) śūnyasvabhāvatvāt sarve'nāsravāḥ||
aṣṭavimokṣavargastriṣaṣṭyuttaraśatatamaḥ|
164 aṣṭābhibhvāyatanavargaḥ
adhyātmaṁ rūpasaṁjñī [eko] bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni| tānyabhibhūya jānāti paśyati| evaṁ saṁjñī ca bhavati| idaṁ prathamamabhibhvāyatanam| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati adhimātrāṇi[suvarṇadurvarṇānīti vistaro yāvat] idaṁ dvitīya[mabhibhvāyatana]m| adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni [suvarṇadurvarṇānīti yāvat] idaṁ tṛtīya[mabhibhvāyatana]m| adhyātmamarūpasaṁjñī bahirdhī rūpāṇi paśyati adhimātrāṇi [suvarṇadurvarṇānīti yāvat] idaṁ [caturthamabhibhvāyatana]m| adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanirbhāsāni tadyathā umakāpuṣpaṁ[sampannaṁ] vārāṇaseyaṁ vā vastraṁ[nīlaṁ nīlavarṇaṁ nīlanidarśanaṁ nīlanirbhāsam| tāni khalu rūpāṇyabhibhūya jānāti paśyati| evaṁsaṁjñī ca bhavatīdaṁ] pañcama[mabhibhvāyatana]m| ṣaṣṭhaṁ pītāni paśyati| saptamaṁ-raktāni paśyati| aṣṭamaṁ-avadātāni paśyati| yogāvacara evamapramāṇāni rūpāṇi paśyati| kasmāt| na kevalaṁ santīmāni nīlādīni catvāri rūpāṇi| saṁkṣipyakathanādaṣṭābhibhvāyatanāni bhavanti| yogāvacaro yadā śūnyatayā rūpāṇi paribhedayati| tadā abhibhvāyatanamityucyate|
(pṛ) ka idaṁ pratilabhate| (u) ime bhagavataḥ śrāvakā nānye| (pṛ) imānyaṣṭābhibhvāyatanāni kasyā bhūmau bhavanti| (u) kāmadhātau bhavanti| (pṛ) kiṁ sāsravāṇi utānāsravāṇi| (u) pūrvaṁ sāsravāṇi santi śūnyatayā rūpāṇāṁ paribhede'nāsravāṇi bhavanti| (pṛ) kasmādayaṁ dharmaḥ kevalamabhibhvāyatanamityucyate| (u) idaṁ yogāvacarāṇāmabhyāsaktamāyatam| ato bhagavān śrāvakāṇāṁ kṛta āha-abhibhvāyatanamiti| tadālambanābhibhavapradarśanārtham||
aṣṭābhibhvāyatanavarga ścatuṣpaṣṭayuttaraśatatamaḥ|
165 navānupūrva[vihāreṣu]prathamadhyānavargaḥ
navānupūrvavihārāḥ-catvāri dhyānāni catasra ārūpyasamāpattayaḥ nirodhasamāpattiśca| prathamaṁ dhyānam-yathoktaṁ sūtre yogāvacaro vivicyaiva kāmai rvivicyākuśalai dharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasampadya viharatīti| (pṛ) prathamadhyānalakṣaṇamātraṁ vaktavyam| kasmātpunarucyate vivicyaiva kāmairiti| (u) kecidapavadanti nāsti kāmavivikto loka iti| laukikānāṁ [sadā] pañcakāmeṣu sthitatvāt| na hi kaściccakṣuṣā rūpaṁ na paśyati| śrotreṇa śabdaṁ na śṛṇoti, ghrāṇena gandhaṁ na jighrati, rasanayā rasaṁ na rasayati, kāyena na sparśānanubhavatīti| ata ucyate vivicyaiva kāmairiti| kāmo nāma kāmacittaṁ na rūpādiḥ| yathoktam-rūpādayaḥ padārthā na kāmā iti| kathaṁ tajjānīmaḥ| vyavasāyī khalu rūpādiṣu sthitvaiva kāmaṁ prajahāti| yathoktaṁ sūtre-rūpādayastadbhāgā na kāmā bhavanti iti| ato rāgacittaṁ kāma ityucyate| yasya rāgacittaṁ bhavati sa kāmān paryeṣate| kāmaparyeṣaṇāpratyayaṁ rāgapratidhavadhavihiṁsā akuśalā dharmā anuvartante| yathoktaṁ mahānidānasūtre-tṛṣṇāṁ pratītya paryeṣaṇā ityādi| ato jñāyate kāmarāgairviviktatvāt vivicyaiva kāmairiti| kecidāhuḥ- rūpādibhiḥ pañcakāma[guṇai] rviviktaṁ kāmairviviktamiti| vivicyākuśalai rdharmairiti pañcanīvaraṇairviviktam|
prathamaṁ dhyānaṁ vikṣiptacittāsannatvātsavitarkam| yogāvacarasyāpariniṣpannasamādhibalasya cittavikṣepasyodayātsavitarkam| yathoktaṁ sūtre-savitarka savicāraṁ vihāraṁ viharāmīti| [ato] jñātavyaṁ bhagavānavocat-vikṣiptacittaṁ vitarka iti| vitarko'yaṁ kramaśaścittasamādhānapravṛttau vicāro bhavati| yadā samādhipariniṣpattyā cittaṁ na bhūyasā vikṣipati tadā vicāraḥ| vicāro'yaṁ yogāvacamanutartayan dhyānāntarālaṁ prāpnoti| vitarkavicāraviviktasya prītilābhe vivekajā prītiricyate| prītiriyaṁ prathamalabdhā kāyaṁ sukhayatīti sukhaṁ bhavati| vitarkavicāraviveka[jā] prītirekālambanasthitā dhyānamityucyate| dhyānasyāsya vitarkavicāravyākulatvāt kāyāntaravipākaṁ pratilabhate| asyottamamadhyamādhamavibhāgātsanti brahmakāyikā brahmapurohitā mahābrahmāṇaḥ|
(pṛ) yadi vitarkavicāraviveka [jā] prītiḥ prathamaṁ dhyānam| tadā na syāt pañcāṅgaṁ prathamaṁ dhyānam| yadi vitarkavicāravivekaḥ, dvitīyadhyānasya ko bhedaḥ| uktañca sūtre-prathamaṁ dhyānaṁ savitarkaṁ savicāram| anyat praśrabdhisukham anyā ca prītiriti| yadi prītireva sukham, tadā saptasambodhyaṅgeṣu prasrabdhibodhyaṅgaṁ na pṛthaguktaṁ syāt| (u) prathamaṁ dhyānaṁ na syātpañcāṅgamiti bhavadvacanamayuktam| na hyucyate pañcāṅgāni prathamadhyānasvabhāvā iti| prathamadhyānasyāsannabhūmāvimau vitarkavicārau sta ityaṅgamityucyete|
(pṛ) yadyāsannabhūmiko dharmagaṇo'ṅgamiti| prathamaṁ dhyānamapi pañcakāma[guṇā]nāṁ pratyāsannamiti [te] aṅgāni vaktavyāni syuḥ| (u) pañcakāma[guṇā]na pratyāsannā bhavanti| yogāvacaracittaṁ hi [ta]dviviktameva| prathamadhyānānantarañca na kāmacittamudeti| pañcakāmaguṇāśca na prathamadhyānasyāṅgāni vartante| aṅgaṁ nāma kāraṇam| bhāga eva kāraṇam| yathāryamārgāṅgāni sañcitāni kāraṇānityādi| tathā vitarkavicārāvapi prathamadhyānasya kāraṇam| yat yogāvacara ālambane samāhitaḥ, [tato] vyāvartane punassamādhinimittamupādāya tatrālambane cittaṁ samādhāya maulikaṁ nimittaṁ manasi karoti| imau vitarkavicārau| ato jñāyate vitarkavicārau prathamadhyānasya kāraṇamiti| dvitīyadhyāne cittasamādhānaṁ sthitameva| ato na tau kāraṇam| dhyānadvayasamanantarañca na vitarkavicārau bhavataḥ|
yadāha bhavān prathamaṁ dhyānaṁ vitarkavicārasahagatamiti| tadayuktam| prathamadhyāna utpanne'tha vitarkavicārau bhavataḥ| tayoḥ pratyāsannatvāt tatsahagatamityucyate| yathā śiṣyeṇa saha gacchatīti kiñcidviprarṣe'pi sahetyucyate| amyā bhūmerjananahetukatayā vitarkavicārau staḥ| yathā bhūtapīḍitaḥ puruṣo [bhūta] anudgrame'pi pīḍita ityucyate| puruṣasyāsya bhūtadūṣitasya punarudbhavapratyayo'stīti [kṛtvā] pīḍita ityucyate| sukhavedanaiva prītiḥ| kintu vibhajyocyate| praśrabdhito'pi sukhaṁ pṛthagucyate| yathoktaṁ sūtre-praśrabdhakāyaḥ sukhaṁ vedayata iti|
(pṛ) tathā cet kathaṁ prathamaṁ dhyānaṁ pañcāṅgamityucyate| (u) kālataḥ pañcocyante| yathā saptabodhyaṅgāni kālābhisandhiṁ labdhvā caturdaśa bhavanti| tatrocyate asti kāyapraśrabdhiḥ asti cittapraśrabdhiriti| na tu vastuto'sti kāyapraśrabdhiḥ| cittameva sukhitamiti [tat] kāyo'pi vedayate| evaṁ prītirapi prathamataḥ kāyagatā prītisukhamityucyate| prītiḥ prathamalabdhalakṣaṇā sukhaṁ bhavati| paścātparaṁ prītirityāyate| kālabhedāt| na hyasti pṛthak praśrabdhidharmaḥ| prītau jātamātrāyāṁ kāyacitte aduṣṭhule sukumāre dānte ca bhavata ityataḥ praśrabdhirityucyate| yathā rogiṇaścaturmahābhūtānāṁ nirodhaḥ, arogiṇaścaturmahābhūtānāmudayaḥ tadā ayaṁ puruṣaḥ sukhīti nāma| evaṁ praśrabdhirapi| praśamane'pi praśrabdhirityuktam| yathoktaṁ sūtre-saṁskārāṇāmanupūrvanirodhaḥ-tathāhi-prathamaṁ dhyānaṁ samāpannasya vāk niruddhā bhavati| yāvannirodhasamāpattiṁ samāpannasya saṁjñā vedanā ca niruddhā bhavati| iti| ato nāsti pṛthak praśrabdhidharmaḥ|
yadi mataṁ prathamaṁ dhyānaṁ vitarkavicārasamprayuktamiti tadapi na yuktam| kasmāt| uktaṁ hi sūtre-yadi yogāvacaraḥ prathamaṁ dhyānaṁ samāpadyate| tadā vāk niruddhā bhavati iti vitarkavicārau ca vāco hetuḥ| kathaṁ vāco heturasti, vāk ca niruddhā bhavati| yadi mataṁ vitarkavicārau yadyapi vartete| vyavahāramātraṁ niruddhaṁ bhavatīti| tadā kasyacit kāmadhātukacittagatasya avyavahārakāle'pi [viatarkavicāra]rodho bhavet|
(pṛ) prathamadhyāne vitarkavicārau na staḥ| āryastṛṣṇīṁbhāvaḥ syāt| bhavāṁstu dvitīyadhyānamāryatūṣṇīṁbhāvamāha| na prathamadhyānam| ato jñāyate prathamadhyāne vitarkavicārau syātām iti| (u) vitarkavicārapratyāsannatvānnāha āryatūṣṇīṁbhāva iti| na tu vitarkavicārasamprayuktatvāt| uktañca sūtre-prathamadhyānasya śabdaḥ kaṇṭaka iti| ato nāha tūṣṇībhāva iti| (pṛ) prathamadhyānasya kasmāt śabdaḥ kaṇṭako bhavati| (u) prathamadhyāne samādhigataṁ cittaṁ kusume salilavat peśalam| dvitīyadhyānādau samādhigataṁ cittaṁ sarjarasrasataruvat sudṛḍhan| sparśādayo'pi prathamadhyānasya kaṇṭakāḥ| sparśasya prathamadhyānasyotthāpakatvāt| na tathā dvitīyadhyānādeḥ| kasmāt| prathamadhyāne pañcavijñānānāmavyupaśabhāt| dvitīyadhyānādau ca teṣāṁ vyupaśamāt||
navānupūrva [vihāre]ṣu prathamadhyānavargaḥ pañcaṣaṣṭyuttaraśatatamaḥ|
166 dvitīyadhyānavargaḥ
[punaśca yogāvacaraḥ] vitarkavicārāṇāṁ vyupaśamāt adhyātmaṁ samprasādanaṁ cetasa ekotibhāvamavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyadhyānamupasampadya viharati| (pṛ) yadi vitarkavicārāṇāṁ vyupaśamāt dvitīyadhyānam, tarhi prathamadhyānaṁ savitarkaṁ savicārameṣṭavyam| yathā dvitīyadhyāne prītirastīti vyupaśāntaprīti tṛtīyadhyānamityucyate| (u) yathā prathamadhyāne duḥkhendriye'satyapi dvitīyadhyāne duḥkhendriyavyupaśama ucyate| tathedamapi| (pṛ) prathamadhyāne duḥkhendriye'satyapi [pañca] vijñānāni santi| vijñānāni ca duḥkhendriyasyāśrayāḥ| ata ucyate prathamadhyāne duḥkhendriyasyāvyupaśamaḥ| (u) prathamadhyāne santyapi vijñānāni na duḥkhendriyasyāśrayā bhavanti| (pṛ)pañcavijñānasvabhāvo duḥkhendriyasyāśraya[tā]| svābhāvyātprathamaṁ dhyānaṁ saduḥkhamucyate| (u) tathā ce ddaurmanasyendriyaṁ manovijñānasvabhāvajamiti sarvatra bhavet| (pṛ) adhunā kasmāducyate prathamadhyāne duḥkhendriyavyupaśamaḥ| (u) prathamadhyānasamādhicittapratyāsannam| asamāhitacittaḥ kāmadhātukapratīsaṁyuktāni vijñānānyutpādayati| tatra duḥkhendriyaṁ bhavati| ato nocyate prathamadhyāne duḥkhe[ndriya]vyupaśamaḥ| (pṛ) tathā cet prathamadhyānamapi daurmanasyendriyapratyāsannam| tat daurmanasyendriyamapi vaktavyaṁ yadi dvitīyatṛtīyadhyānayorniruddham| (u) kāmāśrayaṁ daurmanasyendriyaṁ kāmaśrayaprītijananam| suviśuddhaprītilābhino'viśuddhaprītirnirudhyate| ataḥ prathamadhyāne nāsti daurmanasyendriyam| asamādhiṁ niśritya duḥkhendriyamutpadyate| prathamadhyānasya vikṣiptacittapratyāsannatvāt na[tasya] vyupaśama ucyate| yathā tṛtīyadhyāne duḥkhaṁ nāsti| ucyate ca duḥkhasya sukhasya ca prahāṇāt caturthadhyānamupasampadya viharatīti| tathedamapi|
yogāvacaraḥ prathamadhyāne'paripūrṇasamādhiḥ sadā vitarkavicārābhyāṁ vikṣipyata ityata ucyate dvitīdhyāne vitarkavicārāṇāṁ vyupaśama iti| adhyātmaṁ samprasādanamiti| dvitīyadhyāne nibhṛtaścittasamādhānādvikṣepaḥ sadā nāvakāśaṁ labhate| adhyātmamavikṣiptacittatvādadhyātmaṁ samprasādanamityākhyā| idaṁ dvitīyadhyānasya rūpam| cetasa ekotibhāvamavitarkamavicāramiti| cetasa ekotibhāvaścetasa ekasmin mārge viharaṇaṁ dhyānamityucyate| idamevādhyātmaṁ samprasādanam| etatsamādhilābhāt vitarkavicārau na bhavataḥ| na yathā prathamadhyāne caittā vitarkavicārasthāḥ| uta ucyate avitarkamavicāramiti|
samādhijaṁ prītisukhamiti| prathamadhyāne vivekātprītiṁ labhate| atra tu samādhipariniṣpattyā prītiṁ labhate| ata āha samādhijamiti| (pṛ) prathamadhyānagataprīteḥ dvitīyadhyānagataprīteśca ko bhedaḥ| (u) prathamadhyāne daurmanasyavyupaśamāt prītiḥ| dvītīyadhyāne duḥkhavyupaśamāt prītiḥ| prathamadhyāne prītiraviśuddhaprītivirodhitayā labhyate| yadyubhe api prīti tṛṣṇāpratyaye| tathāpi prathamadhyāne sā'tipeśalā|
(pṛ) etādṛśo'rthaḥ kiṁ sāsravaḥ kimanāsravaḥ| (u) sarvaṁ sāsravam| ātmasaṁjñāyāṁ satyāmasti prītiḥ| yasyānāsravaṁ cittam| tasya nāstyātma[saṁjñā]| ātmano'sattvānnāsti prītiḥ|
(pṛ) asatyāsrave nāsti prītiritīdamapyayuktam| bhagavān saptasambodhyaṅgeṣu prītisambodhyaṅgamāha| prītisambodhyaṅgantu anāsravam| ato jñāuyate'styanāsravā prītiriti| uktañca sūtre-prītimanaskasya kāyaḥ praśrabhyati| praśrabdhakāyaḥ sukhaṁ vedayate iti| yadi nāstyanāsravā prītiḥ| nāstyanāsravā praśrabdhiḥ nāstanāsravaṁ sukhamityapi bhavet| paramakuśaladharmacāriṇaḥ pariṣadgaṇān paśyato bhagavataḥ prītirbhavati| ato jñāyate'styanāsravā prītiriti| (u) saptabhiḥ sambodhyaṅgairanāsravāṁ prītimadhigacchatīti tava[mata] midamayuktam| sambodhyaṅgaṁ dvividhaṁ sāsravamanāsravañceti| yathoktaṁ sūtre-yasmin samaye yogāvacaro dharmaṁ śṛṇoti| asya pañca nīvaraṇāni tasmin samaye na bhavanti, saptabodhyaṅgāni ca tasmin samaye bhāvanāparipūriṁ gacchanti| sambodhiśca asaṁmbodhijñānasyākhyā| yadi sambodhāya bhavanti| aviśuddhādidharmāṇāmācaraṇaṁ sambodhyaṅgamucyeta| bhavānāha-nāstyanāsravā prītirityapi syāditi| pūrvaṁ prītau samutpannāyāṁ paścādanāsravaṁ yadyathābhūtadarśanaṁ pratilabhate| na ca sarvāḥ praśrabdhayaḥ prītiṁ pratītya bhavanti| yathā dvitīyadhyāne prītirnāsti, asti ca praśrabdhiḥ| na vayaṁ brūmo jñānavinirmukto'sti pṛthagvedanādharma iti| idamanāsravaṁ prathamataścittagataṁ sukhamityucyate| ato'styanāsravaṁ sukham| na tu prītiṁ pratītya bhavati| kiñcoktaṁ sūtre-kāyacittayordauṣṭhalyāpanayanaṁ praśrabdhiḥ| anāsrava[jñāna]pratilambhakāle kāyacittayordāntatvāt astyanāsravā praśrabdhiḥ| bhagavān sadopekṣācitte viharatītyata āha-asti bhagavataḥ prītiriti| idaṁ vastu prakāśayitavyam|
yasya nāstyātmā| na tasyāsti prītiḥ| yadyarhato'sti prītiḥ| daurmanasyamapi bhavet| vastutastu nāsti daurmanasyam| ato jñāyate nāsti prītiriti| (pṛ) yathā dvitīyadhyāye'sti prītiḥ nāsti tu daurmanasyam| tathā arhato'pi prītirasti na daurmanasyam| ko doṣaḥ| (u) sarveṣu dhyānasamādhiṣu asti daurmanasyaṁ yathā indriyārtheṣūcyate| daurmanasyaṁ prītiśca yāvadbhavāgraṁ[bhavati]| sukhaduḥkhe ca yāvaccatvāri dhyānāni kāyamanugacchataḥ| kiñca tṛtīyadhyānagataḥ prītervirāgādupekṣako viharatītyucyate| ato nāstyanāsravā prītiriti| yadyasti, kathaṁ virāgāditi vacanaṁ bhavet| anāsrave citte ca prīti rna bhavet| prītayaḥ sarvāḥ prajñaptisaṁjñāvikalpaṁ niśritya bhavanti|
(pṛ) tathā cet prathamadvitīyadhyānayornāstyanāsravā vedanā| uktaṁ hi sūtre-prathamadvitīyadhyānayoḥ kevalaṁ prītirasti na caitasikaṁ sukhamiti| idānīṁ prītirapi nāsti| kimasti punaḥ| (u) iyaṁ prītiḥ prītervirāgādityādi nānāsravaṁ dhyānamāha| kiñcitpunaḥ sūtramāha-anāsravaṁ dhyānam, yadyogāvacaro yadākāraṁ yadālambanaṁ prathamadhyānamupasampadya viharati| na tadākāraṁ tadālambanaṁ smarati| kintu paśyati prathamadhyānagatāni rūpavedanāsaṁjñāsaṁskāravijñānāni rogato gaṇḍato yāvadanātmataḥ|
(pṛ) rogato gaṇḍataḥ śalyato'ghata ityetāni catvāri lokacaritāni nānāsravāṇi| ata idaṁ sūtraṁ pramāṇīkṛtya nānāsravaṁ sādhayituṁ śaknoṣi| (u) ime catvāra ākārā duḥkhasya nāmāntarāṇi| ato'nāsravāṇi| (pṛ)śaikṣasyāpi kiṁ nāstyanāsravā prītiḥ| (u) mārgacittagatasya nāsti prītiḥ| vyavahāragatasya tvasti| aśaikṣasya sarvadā nāsti| (pṛ) uktaṁ hi sūtre-prītisukhacittena catvāri satyāni pratilabhata iti| kathamāha-nāstyanāsravā prītiriti| (u) anātmacittameva sukham| yogāvacaraḥ pratilabdhānātmacitto viparyayaṁ vināśayati| paramārthajñānāttu cittaṁ pramodyate| na pṛthagasti prītiḥ| kiñca tatsūtraṁ prakāśayati na prītyā paramārthajñānaṁ pratilabhata iti| ata evamucyate||
dvitīyadhyānavargaḥ ṣaṭṣaṣṭyuttaraśatatamaḥ|
167 tṛtīyadhyānavargaḥ
prītyāśca virāgādupekṣako viharati smṛtaḥ samprajānan sukhañca kāyena pratisaṁvedayate yadāryā ācakṣante upekṣakaḥ smṛtimān sukhavihārīti tṛtīyaṁ dhyānamupasampadya viharati|
(pṛ) kasmāt prītyāśca virāgāditi| (u) yogāvacaraḥ prītau paribhramediti virāgaḥ| prītiśceyaṁ saṁjñāvikalpajā, cañcalā pravṛttilakṣaṇā| prathamata ārabhya duḥkhānuyāyinī| hetunānena virāgaḥ| yogāvacaraḥ śāntaṁ tṛtīyadhyānaṁ labhamāno dvitīyadhyānaṁ prajahāti| prītijaṁ sukhañca mandam| prītivirāgajaṁ sukhaṁ gabhīram| yathā kaścit putrabhāryādibhiḥ sadā na prīto bhavati| prīteḥ saṁjñāvikalpajatvāt| sukhaṁ na saṁjñāvikalpajamiti sadā bhavati| tathā yogāvacaro'pi prītiṁ prathamata āgatāṁ tu sukhaṁ manyate| paścāttu[tato] nirvidyate|
(pṛ) yadi kaściddharmapīḍitaḥ, sa tu śītaṁ sukhaṁ manyate| yogāvacaraḥ kena duḥkhena pīḍitaḥ tṛtīyaṁ dhyānaṁ sukhaṁ manyate| (u) dvitīyadhyāne prītiścañcalasaṁjñoditā kaṇṭakāhativat, yogāvacaro'nayā prītyā pīḍita iti aprītisamādhau sukhasaṁjñāṁ karoti| (pṛ) dharmaduḥkhāstitvavaśāt śītaṁ sukhaṁ bhavati| yadi dharmavivikto bhavati| na tadā śītaṁ sukhaṁ bhavati| yogāvacaraḥ prītiviviktaḥ kasmātpunastṛtīyadhyāne sukhasaṁjñāṁ karoti| (u) sukhajananaṁ dvitīyadhyānaṁ kadācit duḥkhavartanātsambhavati| yathā dharmaduḥkhinaḥ śītaṁ sukhaṁ bhavati| kadācit duḥkhavivekāt sambhavati| yathā vipriyavivekaḥ| yathā bhagavān kauśāmbibhikṣuvivikta āha-ahaṁ sukhīti| tathedamapi calasaṁjñāviviktaḥ tṛtīyadhyāne sukhasaṁjñā karoti| yathā pañcakāmaguṇavivekātprathamaṁ dhyānaṁ sukhaṁ bhavati|
upekṣaka iti| prītervirāgāditi śāntaṁ bhavati| yogāvacaraḥ pūrvaṁ prītisaṁsaktamanā bahudhā vikṣiptaḥ| idānīṁ tato virāgāccittaṁ śāmyati| ata upekṣaka ityucyate| smṛtaḥ samprajānan iti| prītyādīnavādetadubhayaṁ sadopanīyate| na tena prītirāgatā prabhinnā bhavati| kiñca smṛta iti prīterādīnavaṁ smarati| samprajānān prītāvādīnavaṁ paśyati| sukhañca kāyena pratisaṁvedayata iti| prītiviraktasyopekṣakasyopekṣaiva sukham| aniñjanānīṣatvāt| nedaṁ sukhaṁ saṁjñāvikalpajam| ataḥ sukhañca kāyena pratisaṁvedayata iti nāma| yattadāryā ācakṣanta upekṣaka iti| ācakṣaṇaṁ nāma laukikānanusṛtya sukhamiti kathanam| yathācakṣante naivasaṁjñānāsaṁjñāyatanamiti| anāsaktacittatvāt upekṣaka iti| smṛtimān sukhavihārīti| puruṣo'yaṁ prajñāyopekṣate yat prītāvādīnavaṁ dṛṣṭvā nirvidyata ityataḥ sūpekṣāṁ labhate| kalyāṇasmaraṇaṁ yat prītāvādīnavasmaraṇam| tatrāpi vaktavyaṁ samprajānan iti| smṛtyā sāhacaryāt nocyate| sukhamiti paramasukham| ata āryā ācakṣanta upekṣaka iti|
(pṛ) tṛtīyadhyāne'sti sukhapratisaṁvedanam| kasmādāha-upekṣāsukhamiti| (u) nāhamasmin śāstre vadāmi vedanāvyatiriktaṁ pṛthagasti upekṣāsukhamiti| sukhaprītisaṁvedanamevopekṣāsukham| (pṛ) tathā cet caturthadhyāne sukhapratisaṁvedanaṁ vaktavyam| upekṣāyāḥ sattvāt| (u) caturthadhyāne'pi sukhapratisaṁvedanamastīti vadāmi| kintu tṛtīyadhyānasukhasya prahāṇādevamucyate| (pṛ) yadi sukhapratisaṁvedanasamanvitam| kasmāt| prathamadvitīyadhyānayoḥ prītirityākhyā| tṛtīyadhyāne sukhamiti| (u) saṁjñāvikalpasya sattvāt prītiḥ| tasyābhāvāt sukham| yogāvacarasya tṛtīyadhyāne samāhitacittavṛttitvena saṁjñāvikalpasyābhāvāt sukhamityucyate| tṛtīyadhyānapravṛttyupaśamasya lābhācca sukhamityucyate| yatā iñjanamīṣaṇacittamāryā duḥkhamiti vadanti| iñjanaṁ nāma vikalpasyābhidhānam| tadeva sukham||
tṛtīyadhyānavargaḥ saptaṣaṣṭyuttaraśatatamaḥ|
168 caturthadhyānavargaḥ
sukhasya ca duḥkhasya ca prahāṇātpūrvameva saumanasyadaurmanasyānāmastaṅgamādaduḥkhamasukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasampadya viharati| (pṛ) yadi pūrvamevaduḥkhasya prahāṇam| kasmādatrocyate| yadyavaśyaṁ vaktumiṣṭam, vaktavyaṁ pūrvameva prahāṇāditi| yathā pūrvameva saumanasyadaurmanasyānāmastaṅgamāditi| (u) caturthadhyānamaniñjanam| tadāniñjanalakṣaṇasādhanāyocyate nāsti caturthī vedaneti| kasmāt| iñjanaṁ nāma kampanārambhaḥ| yogāvacarasya sukhasukhābhidrutasya cittamiñjate| citta iñjite rāgadveṣau bhavataḥ| sukhasya duḥkhasya ca prahāṇāt cittaṁ neñjate|
(pṛ) yadi caturthadhyānaṁ hitatamaṁ vedyate| kasmātsukhamiti nocyate| (u) vedanāyā astaṅgamādaduḥkhamasukhamityucyate| yatredaṁ sukhamiti cittaṁ smarati prajānāti| tat sukhamityucyate| tṛtīyadhyānakasukhaviviktasya caturthadhyānasya lābhānna sukhamiti gaṇyate|
upekṣāsmṛtipariśuddhamiti| atropekṣā pariśuddhā| anīṣaṇatvāt| triṣu dhyāneṣvasti īṣaṇaṁ yadidaṁ sukhamiti| asmiṁśca dhyāne smṛtirapi pariśuddhā| kasmāt| tṛtīyadhyāne sukhāsaṅgitvāt smṛtirvyākulā| caturthadhyānaṁ prāpya sukharāgasya prahāṇāt smṛtiḥ pariśuddhā|
(pṛ) kasmāccaturthadhyāne na samprajanyamuktam| (u) yadyuktaṁ smṛtipariśuddhamiti| samprajanyamuktameveti veditavyam| anayordvayordharmayormitho'vyabhicārāt| kiñcāyaṁ dhyānasamādhimārgaḥ na samprajanyamārgaḥ| samprajanyasya prajñā[rūpa]tvānnocyate| tṛtīyadhyānasya caramabhāge'pi nocyate samprajanyam| upekṣakaḥ smṛtimān sukhavihārīti kevalamucyate| nocyate upekṣakaḥ smṛtisamprajanyavān sukhavihārīti| smṛtiriyaṁ dhyānasamādhiṁ sādhayati| yadi kasyacit samādhirasiddhā, [tasya] saṁjñāmādāya smṛtiḥ sādhayati| tena kevalamucyate| uttamaguṇamupekṣāṁ prāptasya nādhamaguṇo manaskāro'pekṣyate| ataḥ samprajanyaṁ nocyate|
(pṛ) aduḥkhāsukhā vedanā avidyāṅgam| caturthadhyāne bhūyasā samprajanyaviruddham| ato nocyate samprajanyam| (u) tathā cet aduḥkhāsukhā vedanā nānāsravā syāt| sukhavedanāyāḥ kāmāṅgatvāt| na ca [sā-] nāsravā| (pṛ) tṛtīyadhyāne svabhūmidoṣavirodhāyocyate samprajanyam| parabhūmidoṣavirodhāya cocyate smṛtiḥ| caturthadhyāne svabhūmirnaivaṁ duṣṭetyatyato nocyate samprajanyam| (u) caturthadhyāne'pi asti kāmādidoṣaḥ| ato vaktavyaṁ samprajanyam| atra kāmadoṣo'tisūkṣmaḥ duravabodhaḥ ato'vaśyaṁ vaktavyaṁ syāt| anyabhūmau vaktavyamapi nocyate| ato jñāyate yathāsmatprativacanaṁ syāditi|
(pṛ) kasmāccaturthadhyāna āśvāsapraśvāsanirodhaḥ| (u) praśvāsaḥ kāyaṁ cittañcāśrayate| kenedaṁ jñāyate| yadā cittaṁ sūkṣmaṁ, tadā śvāso'pi sūkṣmaḥ| caturthadhyāne cittamacalamityata āśvāsapraśvāsau niruddhau| yathā kaścit paramaklānto bhāraṁ vahati| parvataṁ vā ārohati tadāśvāsaḥ sthūlo bhavati| śvasanakāle [punaḥ] sūkṣmaḥ| tathā caturthadhyāne'pyevamacalasaṁjñayā cittamupaśāntamityata āśvāsapraśvāsau niruddhau| kecidvadanti yoginaścaturthadhyānakacaturmahābhūtalābhitayā kāyagataromakūpāḥ saṁvṛtāḥ| ataḥ śvāso niruddha iti| tadayuktam| kasmāt| annapānarasapravāhaḥ kāyamabhivyāpnoti| yadi romakūpāḥ saṁvṛtāḥ, na samudācaret| vastutastu na sambhavati| ato jñāyate caturthadhyānacittabalameva śvāsanirodhakamiti|
(pṛ) caturthadhyāne nāsti sukhā vedanā| tatra kathamasti tṛṣṇānuśayaḥ| uktaṁ hi sūtre-sukhavedanāyāṁ tṛṣṇānuśaya iti| (u) tatrāsti sūkṣmā sukhā vedanā| audārikasukhaprahāṇātparamucyate aduḥkhamasukhamiti| yathā samīraṇaprakampitapradīpaḥ| yadi nigūḍhagṛhe nikṣipyate| tadā na kampate| tatrāvaśyamasti khalu sūkṣmo vātaḥ| audārikavātābhāvāttu na kampate| tathā caturthadhyāne'pyasti sūkṣmaṁ sukham| audārikasukhaduḥkhaprahāṇādaduḥkhamasukhamityākhyāyate||
caturthadhyānavargo'ṣṭaṣaṣṭhyuttaraśatatamaḥ|
169 ākāśānantyāyatanavargaḥ
sarvaśo rūpasaṁjñānāṁ samatikramāt pratighasaṁjñānāmastaṅgamāt nānātvasaṁjñānāmamanaskārā danantam ākāśam ityākāśānantyāyatanamupasampadya viharati| rūpasaṁjñā nāma rūparasagandhasparśasaṁjñāḥ| yogāvacaraḥ kasmāt[tāḥ] samatikrāmati| yadeṣu rūpeṣu pratighaḥ antarāyaḥ| nānātvasaṁjñā yat ghaṇṭābheryādayaḥ| etāḥ saṁjñā vividhakleśānāṁ vividhakarmaṇāṁ vividhaduḥkhānāṁ hetavaḥ| ato hetoḥ samatikrāmati| sarvaśo rūpasaṁjñānāṁ samatikrāntasya pratighasaṁjñā nirudhyate| pratighasaṁjñānirodhe nānātvasaṁjñā na bhavati| tatra saṁkṣepānnoktam asya samatikramādasya nirodha iti|
kecidāhuḥ- sarvaśo rūpasaṁjñeti cakṣurvijñānāśritā saṁjñā iti| pratighasaṁjñeti śrotraghrāṇajihvākāyavijñānāśritā saṁjñā| nānātvasaṁjñeti manovijñānāśritā saṁjñā| iti| idamayuktam| kasmāt| pratighasaṁjñā nirudhyata iti vadato rūpaṁ saṅgrahītameva| kasmāt pṛthagucyate| rūpasaṁjñāṁ pratighasaṁjñāñca vinā nāsti pṛthaṅmanovijñānāśritaṁ rūpam| ato na vaktavyaṁ pṛthaṅ nānātvasaṁjñeti| iti yathāpūrvaṁ vaktavyam|
ākāśānantyāyatanamupasampadya viharatīti| yogāvacaraḥ rūpasaṁjñābhibhavapariśrāntatvādākāśānantyāyatanaṁ bhāvayati| antaścakṣurghrāṇagrīvādyākāśasaṁjñāṁ gṛhṇāti| bahiḥ kūpaguhādvārāntarvṛkṣavāṭikādyākāśasaṁjñāṁ gṛhṇāti| kiñcāyaṁ kāyo maraṇavipannaḥ smaśānāgninā dagdhaḥ praṇaśyati| ato jñāyate kāyo'yaṁ pūrvaṁ sākāśa iti|
(pṛ) ayamākāśasamādhiḥ kimālambanena bhavati| (u) ādita ākāśālambanaḥ svīyaskandhālambanaḥ parakīyaskandhālambanaśca siddho bhavati| kasmāt| karuṇāśīrṣaka evaṁ cintayati-sattvā dayanīyā rūpasaṁjñāpīḍitā iti| (pṛ) samādhirayaṁ kaṁ sattvamavalambate| (u) sarvasattvānavalambate| (pṛ) yogāvacaro'yaṁ rūpasaṁjñāviviktaḥ| kathaṁ rūpasattvānavalambate| (u) ayaṁ rūpamavalambate| rūpe tu cittaṁ na suprabuddhaṁ nābhiraktaṁ nābhyāsaktam| yathoktaṁ sūtre-āryaḥ pañcakāmaguṇān dṛṣṭvā saṁsmaran na tatrābhinandati na prabodhayati nādhyavasāya tiṣṭhati| tato bhīto nivartate| yathā tāpāt carmacchedaḥ| nirvāṇamanusmarataścittaṁ tatra suprabuddhaṁ bhavati iti| evamayamapi rūpamavalambamāno na[tatrā] bhinandyādhyavasāya tiṣṭhati| yathā ca yogāvacaro rūpasaṁjñāvivikto'pi ākāśāntena caturthadhyānamavalambate| yathā arūpasamādhiranāsravaṁ rūpamabalambate| na tatra doṣo'sti| akleśāyatanatvāt| tathānyadapi syāt|
(pṛ) ākāśaṁ rūpāyatanasvabhāvam| kathamidamālambya rūpasaṁjñāḥ samatikrāmati| (u) samādhirayamasaṁskṛtākāśāvalambitvāt rūpāṇi samatikrāmati| (pṛ) samādhirayaṁ nāsaṁskṛtamākāśamavalambate| kasmāt| asmin samādhyupāye cakṣurādimadhya[gata] mākāśamuktam| ato jñāyate saṁskṛtamākāśamavalambata iti| na coktaṁ sūtre asaṁskṛtākāśasya lakṣaṇam| saṁskṛtākāśalakṣaṇamatramuktaṁ yatra rūpaṁ nāsti tadākāśamiti| ato nāsaṁskṛtamākāśam| (u) na rūpasvabhāvāmākāśamucyate| kasmāt| uktaṁ hi sūtre ākāśamarūpamadṛśyamapratighamiti| (pṛ) asti punaḥ sūtravacanam-ālokaṁ pratītyākāśaṁ jānīma iti| na rūpaṁ vihāyāstyanyo dharma ālokaṁ pratītya jñāpyaḥ| (u) rūpābhāva ākāśa ityucyate| rūpāṇyālokena jñāpyāni| ata ālokaṁ pratītya rūpābhāvo jñāyate| natvākāśamasti|
tamasyapi ākāśaṁ jñāyate| andho hastenāpi ākāśaṁ jānāti| daṇḍenāpi ākāśamidamiti jānāti| ato jñāyate ākāśaṁ na rūpasvabhāvamiti| na rūpamebhiḥ pratyayairjñāpyate| rūpamidañca sapratigham| ākāśamapratigham| ānyādiḥ rūpāṇyatyantaṁ kṣapayati| natvākāśam| yadyākāśaṁ kṣīyate, kimātmakaṁ bhavet| (pṛ) rūpasyotpādesatyākāśamastameti| yathā bhittāvudbhūtāyāṁ na punarākāśamasti| (u) tatra rūpamutpannam| nānena rūpeṇa yatkiñcit kṣīyate| kasmāt| rūpābhāvo hyākāśam| nahyabhāvaḥ punarabhāvaḥ kartuṁ śakyaḥ| ato na rūpākāśaṁ kṣapayati| bhavānāha-ākāśaṁ rūpamiti| na tatrāstikāraṇaṁ yenedaṁ rūpaṁ bhavet| (pṛ) paśyāmaḥ khalu dvārādāvākāśam| pratyakṣadṛṣṭe na kāraṇāpekṣā| (u) ākāśaṁ na pratyakṣadṛśyamiti pūrvameva dūṣitatvāt-yat tamasyapi jñāpyamityādi|
(pṛ) yadyākāśaṁ na rūpam| ko dharma idaṁ bhavati| (u) abhāvadharma ākāśam| yatra[rūpaṁ] nāstīti vacanam tatrākāśaṁ bhavati| (pṛ) uktañca sūtre-ṣaḍ dhāturayaṁ puruṣakāya iti| kiñcāha-ākāśamadṛśyamarūpamapratighamiti| yadyabhāvadharmaḥ, naiva vaktuṁ śakyate| na hi śaśaśṛṅgadṛśyamarūpamapratighamityucyate| (u) yo vastusan dharmaḥ sa sarvaḥ pratiṣṭhito bhavati| yathā nāma rūpāśritam, rūpañca nāmāśritam| ākāśantvanāśritamato'bhāvadharma iti jñāyate| yadbhabhavānāha-ākāśaṁ dhāturiti| tadapi na yuktam| kasmāt| rūpe rūpaṁ pratihanyate rūpamasati viruddharūpe vivardhate| anenārthenāha bhagavān-ṣaḍdhātuko'yaṁ puruṣakāya iti| [yat] bhavānāha-na hi śaśaśṛṅga madṛśyamarūpamapratighamityucyata iti| tadapyayuktam| kasmāt| sarvathā ākāśavaśāllabhyate| asti kṛtakamatītānāgatavastvādi| nedṛśamasti śaśaśṛṅgādau| (pṛ) cittamapyevamarūpamamūrtamapratigham| nāstīti vaktavyam| (u) cittantu karma karoti yadālambanamupādatte| ākāśamakarmakam| abhāvamātreṇa kṛtakāstitālābhādabhāvadharma iti jñāyate ato'yaṁ samādhiradita ākāśamavalambate|
(pṛ) samādhirayaṁ katamāṁ bhūmimavalambate| (u) sarvā bhūmiḥ nirodhamārgañcāvalambate| (pṛ) kecidāhuḥ-arūpasamāpattayo nirodhālambanā api ayaṁ anumānajñānabhāgīyaṁ nirodhamātramālambate| na dṛṣṭajñānabhāgīyaṁ nirodham| iti| tatkatham| (u) sarvaṁ nirodhamavalambate| dṛṣṭadharmajñānena pratyutpannasvabhūmi[gata] nirodhamavalamyate| anumānajñānenānyanirodhamavalambate| evaṁ mārgo'pi| sarvapratipakṣāvalambitvāt|
(pṛ) ārūpyadhātugatāḥ sattvā anyabhūmikacittamutpādayanti na vā| (u) anyabhūmikacittamanāsravacittañcotpādayanti| (pṛ) tathā cet kathaṁ na cyutirbhavati| (u) karmavipāke vartamānattvānna cyavate| yathā kāmadhātau rūpadhātau cābhijñābalādanyasmin rūpe anyasmin citte sthito'pi na cyavate| tathā tatrāpi| (pṛ) ākāśānantyāyatanasamādherākāśāyatanasya kṛtsnāyatanasya ca ko bhedaḥ| (u) ākāśānantyāyatanaṁ samāpitsorupāyamārgaḥ kṛtsnamityākhyāyate| samādhisamāpattiḥ sampannā ākāśasamādhisamāpattiḥ ?| tatra samādherhetuphala[bhāvo] bhūmiḥ sarvā sāsravā [vā]anāsravā| yadi samādhiḥ, samādhiṁ vinā yadi saṁkleśaḥ yadi vā vvavadānam sarvamākāśānantyāyatanamityākhyāyate ?||
ākāśānantyāyatanavarga ekonasaptatyuttaraśatatamaḥ|
170 ārūpyasamādhitritayavargaḥ
sarvaśa ākāśānantyāyatanaṁ samatikramya [anantaṁ vijñānamiti] vijñānānantyāyatanamupasampadya viharati| yogāvacaro rūpātparamanirviṇṇo rūpapratipakṣadharmamapyupekṣate| yathā nadīṁ tīrtvā uḍupaṁ tyajati| yathā vā coraṁ niṣkāsya nivartayitumicchati| tathā yogāvacaro'pi ākāśaṁ pratītya rūpaṁ paribhedayan [ākāśa]mapi parijihīrṣati|
vijñānānantyāyatanamiti yogāvacaro vijñānenānantamākāśamityavalambamānaḥ tadā anantaṁ vijñāna [mapi ālambate]| ata ākāśamupekṣya vijñānamavalambate| yathā rūpapariśrānta ākāśamālambate| tathā ākāśapariśrānta upaśamecchayā vijñānamātramālambate| pudgalo'yaṁ vijñānenākāśamālambata ityato vijñānapradhāna ityucyate| ato vijñānamātramālambate|
yogāvacaro vijñānenālambanamanuvartayan kālamanuvartata ityato'nantamasti| tatpariśramanirviṇṇo vijñānaṁ paribhidya tatparijihīrṣayā ākiñcanyāyatanamupasampadya viharati| [tadā] evaṁ cintayati vijñānamasti tatra duḥkham| mama yadyasti anantaṁ vijñānam, tadā avaśyamante duḥkhena bhāvyam iti| ato vijñānālambanacittaṁ pragṛhṇāti| cittasya [parama] sūkṣmatvāt ākiñcanyamityucyate|
punarevaṁ cintayati-akiñcanyamitīyaṁ saṁjñā| saṁjñā ca duḥkhopāyāyāsāya bhavati rogato gaṇḍataḥ| yasya saṁjñā nāsti sa punarmūḍho bhavati| yadākiñcanyaṁ paśyāmi tadeva kiñcidbhavati| ataḥ saṁjñābhyo na vimokṣalabdhaḥ| yogāvacaraḥ saṁjñāṁ vipadaṁ āsajñikaṁ sammohaṁ paśyati| iti naivasaṁjñānāsaṁjñāyatanamupasampadya viharati| śāntaṁ praṇītañca yat naivasaṁjñānāsaṁjñāyatanamityucyate| pṛthagjanāḥ sadotrastā asaṁjñāṁ sammohaṁ manyante| ato nātyantaṁ cittaṁ niroddhumalaṁ bhavanti|
kecidāhuḥ-asaṁjñisattvā api cittaṁ niroddhumalamiti| tadayuktam| kasmāt| yadi rūpadhātau cittaṁ niroddhumalaṁ bhavanti kasmādārūpyadhātau nālam| (pṛ) rūpadhātuḥ rūpavānityataścittaṁ nirodhayanti| ārūpyadhātau prāgeva rūpaṁ niruddham, idānīṁ punaścittaṁ nirudhyate rūpacittayoryugapannirodhaṁ paśyata utrāsasammohaḥ syāt| (u) yat tatra vartamānaṁ na [tat] nirodhakam| tadantarājāyamānantu nirodhakaṁ syāt| yathā nirodhasamāpattau| (pṛ) cittanirodhasya phalamāsaṁjñikam| ato rūpacittanirodhe'tyantadoṣāya bhavati| (u) nirodhasamāpatterapi sacittakatā phalam| tathedamapi| yadi phalamasamucchinnam, [tadā] phalastha iti nāma| yathā nirmitagataṁ rūpam nirmitacitte punaḥ phalamutpādayati| ato nātyantaṁ nirudhyate| ato rūpadhātau na cittanirodho vaktavyaḥ| yadyucyate| arūpadhātāvapi vaktavyaḥ syāt|
asaṁjñi samāpattau ca na cittaṁ nirudhyeta| kasmāt| yogāvacaro'vaśyaṁ cittanirvedāt cittavirāgāt cittaṁ nirodhayati| yadi cittanirviṇṇa evārūpadhātau notpadyeta| kiṁ punaḥ rūpadhātāvutpadyeta iti| pṛthagjanāścitte gabhīramātmasaṁjñāmutpādayanti| yathoktaṁ sūtre-dīrgharātraṁ [hyetat bhikṣavaḥ] aśrutavataḥ] pṛthagjanasya adhyavasitaṁ mamāyitaṁ parāmṛṣṭam etanmama eṣo'hamasmi eṣa ma ātmeti| ato na niśśeṣaṁ nirvidyate virajyate| kiñcoktaṁ sūtre-tīrthikāḥ trayāṇāmupādānānāṁ samucchedaṁ nirodhamupadiśanti nātmavādopādānasya iti| ato na cittaṁ niroddhumalam| yathā markaṭopamasūtram [aśrutavān] pṛthagjanaḥ kāyaṁ virajyeta na cittam| varaṁ [bhikṣavaḥ aśrutavān] pṛthagjana imaṁ cāturmahābhautikaṁ kāya[mātmata] upagacchet na tveva cittam| tatkasya hetoḥ| dṛśyate'yaṁ [bhikṣava ścāturmahābhautikaḥ] kāya [ekamapi varṣaṁ] tiṣṭhan.....daśa varṣāṇi [tiṣṭhan] yāvacchatavarṣāṇyapi tiṣṭhan| yacca khalu [etadbhikṣava] ucyate cittamityapi mana ityapi vijñānamityapi tat rātyāśca divasasya cātyayena anyadevotpadyate anyannirudhyate| tadyathā [bhikṣavaḥ] markaṭa [araṇya upavane caran] śākhāṁ gṛhṇāti| tāṁ muktvā anyāṁ gṛhṇāti| ekameva bhikṣavo yadidamucyate cittamityapi mana ityapi vijñānamityapi| tat rātyāśca divasasya cātyāyena anyadevotpadyate anyannirudhyate|] tatra śrutavān [bhikṣavaḥ] āryaśrāvakaḥ pratītya samutpādameva sādhukaṁ yoniśo manasikaroti| ato'nityamityeva prajānāti iti| pratītyasamutpādasyājñātā vedanāviśeṣādijñānaṁ vikalpayati| sarve tīrthikā avikalpapratyayajñānatvāt na cittaṁ nirodhayitumalam| pṛthagjanāśca rūpavirāgiṇo['pi] cittāvirāgitvānnālaṁ vimoktum| ye yugapaccittaṁ niroddhumalam| te kasmānnālaṁ vimoktum|
kiñca pṛthagjanāḥ [citta] nirodhabhīrutayā nirvāṇe nālaṁ śāntaśivasaṁjñāmutpādayitum| yathoktaṁ sūtre-naiṣo'hamasmi, naitanmameti pṛthagjanānāmutrāsapadam śāntaśivasaṁjñāṁ notpādayati| kathaṁ cittaṁ niroddhumalaṁ bhavet| pṛthagjanānāñca dharmo [yat] uttamāṁ bhūmiṁ pratītyāvarāṁ bhūmiṁ vijahāti| ato nāsti cittanirodhapratyayaḥ| kintu samādhibalena sūkṣmasaṁjñāmabhimukhīkṛtya cittasya prabodhāt vadati nāsti saṁjñeti| audārikasaṁjñāmutpādayan tadaiva [tataḥ] cyutaḥ patati| [sa cāsaṁjñītyucyate|] yathā alpajño'jña iti| yathā vā alpadaśano'daśana iti| yathā vā sammūrchābhraṣṭacetanāḥ suṣuptāḥ krimayaḥ śītibhūtamakarāḥ| yathā vā naivasaṁjñānasaṁjñāyatanamityucyate| tathā tatrāpi vastutaḥ saṁjñāyāṁ satyāmapi saṁvṛtito'saṁjñītyucyate|
ārūpyasamādhitrayavargaḥ saptatyuttaraśatatamaḥ|
171 nirodhasamāpattivargaḥ
sarvaśonaivasaṁjñānāsaṁjñāyatanaṁ samatikramya saṁjñāvedayitanirodhaṁ kāyena spṛṣṭvā viharati| (pṛ) dhyāneṣu kasmānnocyate sarvaśaḥ samatikramyeti| arūpasamāpattiṣu ca nokto'staṅgamaḥ| (u) uktaṁ khalvasmābhiḥ dhyānasamādhiṣu santi vitarkavicāraprītisukhādayo dharmā iti ato nocyate sarvaśaḥ samatikramyeti| (pṛ) ākāśānantyāyatane rūpacittamastīti pratipāditameva| ato'rūpeṣvapi na vaktavyaṁ sarvaśaḥ samatikramyeti (u) ākāśānantyāyatanasamāpattiṁ samāpanno rūpacittādvimucyate, na vitarkavicārādibhyo dharmebhyaḥ| kecidāhuḥ-samatikramo vyupaśamo'staṅgamaḥ sarvamekārthakam, vyañjanameva nānā iti| ārūpyasamāpattiṣu ca cittaṁ susthiram| avarabhūmau cittaṁ vikṣepakampyam| ato nocyate sarvaśaḥ samatikramyeti| (pṛ) yat sahaivoktaṁ asti kaṇṭako yaduta rūpasaṁjñā ityādi| tat kasmāducyate cittaṁ susthiramiti| (u) yadyapi sahaivokta masti kaṇṭaka iti| tathāpi caturthadhyānamacalamityākhyāyate| evamarūpasamāpattiṣu samāpattibalamahimnā susthiramityākhyā labhyate|
(pṛ) śaikṣo na nirodhasamāpattiṁ labheta| naivasaṁjñānāsaṁjñāyatanasya sarvaśo'natikramāt| (u) śaikṣo naivasaṁjñānāsaṁjñāyatane sarvasaṁskārāṇāṁ vyupaśamaṁ paśyati| kintu na paśyati teṣāmanutpādam| ata uktadoṣo labhyate| yat bhavatā pūrvamuktaṁ navānupūrvikeṣu cittacaittānāṁ nirodha iti tat virudhyate| (u) nirodhasamāpattirdvividhā-kleśānāṁ kṣayarūpā kleśānāmakṣayarūpā iti| kleśānāṁ kṣayarūpā vimokṣeṣu vartate kleśānāmakṣayarūpā anupūrvaṁ [vihāre]ṣu vartate| (1) kleśānāṁ nirodhānnirodhasamāpattiḥ, (2) cittacaittānāṁ nirodhānnirodhasamāpattiḥ| kleśānāṁ nirodho'ṣṭamavimokṣaḥ| tedevārhatphalam| arhatphalañca sarvasaṁjñānāṁ punaranutpādako vyupaśama eva| atra saṁjñānāṁ vyupaśame'pi anyasaṁyojanānāṁ sattvāt punaranutpādikā na bhavati|
(pṛ) yadi yogavacaro navānupūrvavihāraiścittaṁ nirodhayati| srotaāpannādayaḥ kathaṁ cittanirodhadharmaṁ sākṣātkurvanti| (u) anupūrvavihāreṣu nirodho mahānirodhaḥ| yadi kaścit dhyānasamāpattīḥ sādhu bhāvayati, mārgacittabaladārḍhyādimaṁ nirodhaṁ labhate| yadi nāsti tadbalam, tadā nirodhasamāpattirnedṛśaṁ mahābalaṁ vindate| ato'nupūrvavihārā uktāḥ| anyatrāpyasti nirodhacittam| yathā caturthadhyāne cittacaittān nirundhya āsaṁjñike praviśati| prathamadhyānādau kasmānna nirodhaḥ| anyatrāpi ca nirodhacittārtho bhavet| yathoktaṁ sūtre srotaāpannādayo nirodhaṁ sākṣātkurvanti| niruddhacittameva nirodha ityucyate na punaranyo'sti dharmo nirodha iti| ato jñāyate imā navabhūmīrvihāyāpyasti cittanirodha iti|
(pṛ) yadi nirodhasamāpattau sarvacittacaittān nirodhayati| kasmātsaṁjñāvedayitanirodhamātramucyate| (u) sarvāṇi cittāni veditānītyucyante| veditañcedaṁ dvividhaṁ-saṁjñāveditaṁ prajñāveditamiti| saṁjñāveditaṁ saṁskṛtālambanaṁ cittam| saṁjñākārāṇāṁ prajñaptigatatvāt prajñaptiśca dvividhā-hetusaṁghātaprajñaptiḥ dharmaprajñaptiśceti| ataḥ sarvasaṁskṛtālambanaṁ cittaṁ saṁjñā bhavati| prajñāveditaṁ asaṁskṛtālambanaṁ cittam| ataḥ saṁjñāveditanirodha ityuktau sarvanirodha ukto bhavati|
(pṛ) sarveṣu cittacaitteṣu prādhānyāt saṁjñāveditaṁ kevalamucyate| kasmāt| kleśānāmasti bhāgadvayam-tṛṣṇābhāgo dṛṣṭibhāga iti| veditādutpadyate tṛṣṇābhāgaḥ| saṁjñāto dṛṣṭibhāgaḥ| kāmadhātau rūpadhātau ca veditaṁ pradhānam| arūpyadhātau tu saṁjñā pradhānā| ato dvividhamevoktam| vijñānasthitiṣu ca saṁjñāveditamātramuktam| vijñānasthitīnāṁ cittādutthitatvādeva saṁskāra ityākhyā| saṁjñāveditanirodha ityuktau ca sarvacittacaittānāṁ nirodha ukto bhavati| cittacaittānāṁ tato'vyabhicārāt| (u) maivam| bhavānāha-prādhānyāt [saṁjñāveditaṁ] kevalamucyata iti| [tadā] cittamātraṁ vaktavyam| kasmāt| uktaṁ hi tatra tatra (?) sūtre-cittaṁ khalvadhipattiḥ dvividhānāṁ kleśānāmāśrayaḥ| cittasyaiva vikalpāt saṁjñāveditamityucyate| iti| ato vaktavyaṁ cittameva| citte cokte sugamam| ato bhavaduktirna [saṁbhavati]|
(pṛ) samāpattiriyaṁ kasmāducyate kāyena spṛṣṭvā viharatīti| (u) aṣṭavimokṣāḥ sarve kāyena spṛṣṭvā viharantīti vaktavyāḥ| ayaṁ nirodhadharmaḥ anabhilāpavedyatvāt kāyena sākṣātkarotītyāha| tadyathā apāṁ spraṣṭā tacchaityaṁ prajānāti| na tu śrotā prajānāti| tathedamapi| acittadharmatvāt iyaṁ kāyena sākṣātkarotīti syāt|
(pṛ) yadbhavānāha-nirodhasamāpattiracittadharma iti| na tat yujyate| kasmāt| samāpattimimāṁ samāpannaḥ sattva [eva] bhavati| loke ca nāsti ko'pi sattvo'cittaka ityato'yuktam| uktañca sūtre-āyurūsma vijñānamime trayo dharmāḥ sadā'vyabhicāriṇa iti| ato nāsti niruddhacittaḥ [sattvaḥ]| sarve ca sattvāścaturbhirāhārairjīvanti| nirodhasamāpattimupasampannasya na santyāhārāḥ| kasmāt| nahyayaṁ kabalīkāramāhāraṁ bhunakti| sparśādayo'pi niruddhāḥ| ato nāstyāhāraḥ| cittañca cittādutpadyate| citte'smin niruddhe nānyaccittamutpadyate| samanantarapratyayābhāvāt kathamūrdhvabhāvi cittamutpadyeta| kiñcānupadhiśeṣanirvāṇapraviṣṭamātraṁ cittaṁ samucchinnasantati sat nirudhyate| nānyatra[gataṁ] nirudhyate| yathoktaṁ sūtre-rūpeṇa kāmān samatikrāmati| arūpeṇa rūpaṁ samatikrāmati| nirodhena sarvacetanāmanaskārān samatikrāmati iti| cittameva cetanā manaskāro bhavatītyavaśyaṁ nirodhena taṁ samatikrāmati| sopadhiśeṣanirvāṇalābhinaḥ kliṣṭaṁ cittaṁ nirudhyate| nirūpadhiśeṣanirvāṇalābhino'kliṣṭaṁ cittaṁ nirudhyate| ityayameva tathāgataśāsane samyagarthaḥ| nirodhasamāpattiṁ samāpannaśca na mṛta ityucyate| cittanirodho hi maraṇam| yadi niruddhaṁ cittaṁ punarjāyate| mṛtaśca punarjāyeta| nirvāṇaṁ praviṣṭo'pi punarjāyeta| tadā tu naiva vimokṣaḥ| vastutastu na tathā| ataścittaṁ na nirudhyate|
atrocyate| yadbhavānāha-nāstyacittakaḥ sattva iti acitta[tā] sāmye'pi maraṇe'sti bhedaḥ| yathā sūtre paripṛcchati-yo'yaṁ [bhante] mṛtaḥ [kālakṛtaḥ] yaścāyaṁ saṁjñāvedayitanirodhaṁ samāpannaḥ| anayoḥ kiṁ nānākaraṇam| pratyāha-yo'yaṁ [gṛhapate] mṛtaḥ [kālakṛtaḥ]| tasya āyurūṣma vijñānamitīmāni trīṇyekāntaniruddhāni| yaścāyaṁ [gṛhapate] saṁjñāvedayitanirodhaṁ samāpannaḥ| tasya cittamātraṁ niruddham, āyurūṣma tu kāyād vibhaktaṁ vartate iti| ato'cittakaḥ sattvo bhavediti| puruṣasyāsya cittaṁ sa tatasthitilābhi bhavati| [sthiti] lābhabalāt sacitta ityākhyā| na tu sa tarupāṣāṇasamaḥ| yadbhavānavocat-trīṇi vastūnyavyabhicārīṇīti| tat kāmarūpadhātukasattvārthatayoktam| arūpadhātāvastyāyuḥ, asti vijñānam, natvasti ūṣma| nirodhasamāpattiṁ samāpannasya cāstyāyuḥ astyūṣma, natvasti vijñānam| asmin sūtre'pyuktam vijñānaṁ kāyādvibhaktamiti| atastrīṇyavibhaktānīti yat vacanaṁ, tat yatra santi tatroktam|
yadavocadbhavān-āhāraṁ vinā kathaṁ jīvediti| kāyo'yaṁ pūrvatanīnamanaḥ sañcetanāhārāt pratyutpanne vartate| śītādisparśāt kāyaṁ sandhatte| yaduktaṁ bhavatā cittaṁ pratītya cittamutpadyata| [tatra] cittaṁ cittāntarasya kārakahetuḥ| kārakahetau niruddhe cittāntaramutpādayati| (pṛ) kathaṁ niruddhaṁ cittaṁ cittāntaramutpādayati| yathā cakṣū niruddhaṁ sat na tadvijñānaṁ janayati| (u) yathā niruddhaṁ karma vipākamutpādayati| tathedamapi| yanmanaḥ yacca manovijñānam ime dve mithaḥ pratisambandhinī| na tathā cakṣuścakṣurvijñānam| ato'hetuḥ| yadavocaḥ santānasamuccheda eva cittaṁ nirudhyata iti| tadayuktam| trividho hi nirodhaḥ-rūpanirodhaḥ cittanirodhaḥ kadācidrūpacittobhayanirodhaḥ, kadācidrūpasya nirodho na tu cittasya yathā nirodhasamāpattisamāpanne| kadācidrūpacittobhayanirodhaḥ yathā santānasamucchede|
yadavocaḥ nirodhasamāpattiṁ samāpanno na mṛta ityucyata iti| puruṣasyāsya nāyurūṣma niruddham| mṛtasya trīṇyapi niruddhānīti| ayaṁ bhedaḥ| puruṣasyāsya ca āyurūṣma pratītya cittaṁ punarutpadyate| na tathā mṛtasya| yaduktaṁ bhavatā-yadi niruddhaṁ cittaṁ punarjāyate, tadā na vimokṣa iti| tadayuktam| kasmāt| nirvāṇaṁ praviṣṭasya pūrvakarmavedyāni āyurūṣmavijñānāni niruddhāni| na punarutpadyante| asya tu āyurūṣmaṇoranirodhe pūrvakālīnaṁ cittamutpadyate| yathā nirodhasamāpattivarga uktam-nirodhasamāpattiṁ samāpannaḥ ṣaḍāyatanāni kāyajīvitañca pratītya punarvyuttiṣṭhata iti| ataścittaṁ punarutpadyate| nirvāṇaṁ praviṣṭasya cittaṁ paraṁ na punarutpadyate| ato jñāyate samāpattiriyamacittaketi|
(pṛ) kasmādetatsamāpattervyutthitasya dattaṁ dṛṣṭadharme vipākaṁ prāpayati| (u) etatsamāpattervyutthitasya cittaṁ paramaśāntam| yathoktaṁ sūtre- nirodhasamāpattervyutthitasya cittaṁ nirvāṇabhāgīyam iti| asya ca dhyānasamāpattibalaṁ sudṛḍham| tadāśritya prajñā'pi mahatī| prajñāmahimnā dāyako viśiṣṭaṁ vipākaṁ vindate| yathā śatasahasraśrāvakāṇāṁ satkārako naikabuddhasya [satkāra] samāno bhavati| atra prajñayaiva viśeṣo na saṁyojanasamucchede| tathedamapi| imāṁ samāpattiṁ samāpannasya bahulasaddharmavāsitacittatvāt mahāphalamutpadyate| yathā sukṛṣṭe kṣetre sasyamavaśyaṁ bahulaṁ bhavati| lokānnirviṇṇasya dānaṁ mahāvipākaṁ prāpayati| nirodhasamāpattervyutthito lokātparamanirviṇṇa ityatastatsatkāro viśiṣṭaḥ| viśuddhacittasya dānaṁ mahāvipākaprāpakam| nāviśuddhacittasya puruṣo'yaṁ prajñaptyāpi na kliṣṭacittaḥ| ata[sta]tsatkāro mahāvipākaprāpakaḥ| kiñcāyaṁ sadā paramārthasatye tiṣṭhati| anye saṁvṛtisatye vartante| puruṣo'yaṁ sadā saraṇadharme vartate| kasmāt| saṁskṛtālambanaṁ cittaṁ saraṇaṁ bhavati| uktañca sūtre-
tṛṇadoṣāṇi kṣetrāṇi rāgadoṣā iyaṁ prajā|
tasmāddhi vītarāgeṣu dattamasti mahāphalam|| iti|
rāgapratyayā prajñaptisaṁjñā| asyāḥ samāpattervyutthito nirvāṇālambana ityataḥ prajñaptisaṁjñayā viviktaḥ| api coktaṁ sūtre-yasya dānapateḥ satkāraṁ bhuṅktvā apramāṇasamādhimupasampadya viharati| ayaṁ dānapattiḥ tatpratyayamapramāṇapuṇyaṁ labhate iti| nirodhasamāpattervyutthitasya [yat] nirvāṇālambanaṁ cittam| idamucyate'pramāṇam| ato dṛṣṭa eva vipākaṁ labhate| kiñca aṣṭabhirguṇai ralaṅkṛtamidaṁ puṇyakṣetram-samyak dṛṣṭiḥ, nirvāṇālambanaṁ cittaṁ anyāni cāṅgāni taiḥ samanvāgataṁ bhavati| ata [statra dattaṁ] dṛṣṭavipākaṁ janayati|
(pṛ) kecidāhuḥ-nirodhasamāpattiścittaviprayuktasaṁskāro laukikadharmaśceti| tatkatham| (u) yathoktavat etatsamāpattervyutthitasya paramaśāntyādayo guṇā bhavanti| neme guṇā laukikāḥ syuḥ| (pṛ) nirodhasamāpattirdharmāṇāṁ pratirodhārthā| tena dharmeṇa hi cittaṁ notpādayati| ataścittaviprayuktasaṁskāraḥ syāt| yathā tapte'yasmi kārṣṇyaṁ na bhavati| tāpāpagame punarbhavati| tathedamapi syāt| (u) tathā cet nirvāṇamapi cittaviprayuktasaṁskāraḥ syāt| kasmāt| nirvāṇaṁ pratītya hi nānye skandhāḥ samutpadyante| yadi nirvāṇaṁ na cittaviprayuktasaṁskāra iti| iyaṁ samāpattirapi na cittaviprayuktasaṁskāraḥ syāt| yogāvacarāṇāmīdṛśo dharmaḥ syāt nirodhasamāpattiṁ samāpanne praṇihitānugamanāccittaṁ na pravartate| ato na vaktavyo viprayuktasaṁskāra iti|
(pṛ) imāṁ samāpattimevānupūrvaṁ samāpadyata iti kimanupūrvameva vyuttiṣṭheta| (u) anupūrvameva vyuttiṣṭhate| krameṇa caudārikaṁ cittaṁ samāpadyate| (pṛ) sūtra uktamnirodhasamāpattervyutthitaṁ cittaṁ prathamaṁ trayaḥ sparśāḥ spṛśanti-aniñjyaḥ [sparśaḥ] animittaḥ [sparśaḥ] apraṇihitaḥ [sparśa] iti| kasmādevam| (u) asaṁskṛtālambane citte vidyamānaḥ sparśaḥ aniñjyaḥ animittaḥ apraṇihita iti nāma| śūnyata evāniñjyaḥ| saṁskṛtālambanasya cittasya laghutvādastīñjanaṁ yadrūpavedanādīnāṁ grahaṇam| śūnye[sati] animittam| animitte [sati] rāgādi kimapi nāsti| acittako'yaṁ prathamaṁ nirvāṇamālambya tataḥ saṁskṛtamālambate| ata ucyate vyutthāne trayaḥ sparśāḥ spṛśantīti|
(pṛ) kecidāhuḥ-nirodhasamāpattiṁ samāpannasya cittaṁ sāsravam| samāpattivyutthitasya cittaṁ sāsravaṁ kadācidanāsravaṁ kadāciditi| kathamidam| (u) na sāsravam| yogāvacara etatsamāpattisamīpsayā prathamata eva sarvān saṁskārān paribhedayati| paribhedātsamāpadyate| vyutthitasya nirvāṇālambanaṁ cittamevābhimukhī bhavati| ato jñāyate sarvathā anāsravamiti|
sūtra uktam-[saṁjñāvedayita] nirodhasamāpattiṁ samāpadyamānasya bhikṣornaivaṁ bhavati [ahaṁ [saṁjñāvedayita] nirodhaṁ samāpadye iti| vyutthitasya api naivaṁ bhavati [ahaṁ vyuttiṣṭhāmīti| tathā cen kathaṁ samāpadyate| (u) nityaṁ bhāvitatvāt samāpattibalaṁ sudṛḍhaṁ bhavati| tathā cintanāsattve'pi samāpadyate| yogāvacaro'yaṁ saṁskṛtā-[lambana] samucchedāt tathābhūtaṁ nirodhaṁ samāpadyate| yadi cittamagṛhya saṁskṛtamālambate| tadā na samāpanno nāma| ataḥ sūtramāha [atha khalvasya] pūrvameva tathācittaṁ bhāvitaṁ bhāvati [yat tat tathātvāya] upanayati iti|
(pṛ) yadi nāsti śūnyādanyadupalabhyam| tadā asaṁskṛtālambanaṁ cittaṁ bhāvayitvā kamupakāraṁ labhate| (u) dīrghakālaṁ bhāvitatvāt samāpattidārḍhye jñānadarśanaṁ suniścitaṁ bhavati| yathā saṁskṛtālambanaṁ cittaṁ paśyato'pi nāsti kṣaṇikādanyat| dīrghakāla bhāvitaṁ cittamātrantu sudṛḍhaṁ bhavati| tathedamapi syāt||
nirodhasamāpattivarga ekasaptatyuttaraśatatamaḥ|
172 daśakṛtsnāyatanavargaḥ
pūrvālambanamakampayitvā cittabalavaśitā kṛtsnāyatanamityucyate| yogāvacaraḥ parīttanimittaṁ gṛhītavān adhimuktibalena tat vipulayati| kasmāt| samāhitacittabalāt tattve'vatarataḥ sarvaṁ śūnyaṁ bhavati| adhimuktāvavatarataḥ pūrvagṛhītaṁ nimittamanuvartate| (pṛ) ko'yamadhimuktisvabhāvaḥ| (u) nīlādīni rūpāṇyapramāṇāni| tanmūlāni saṁkṣipya catvāri, pṛthivyādīni catvāri mahābhūtāni, catvāri ca rūpāṇāṁ mūlāni etadaṣṭakaparicchinnamidamākāśam| vijñānamanantamākāśaṁ prajānātīti anantamapi| yasmāt sāntadharmo nānantaṁ gṛhṇāti| imāni daśa bhavanti|
(pṛ) pṛthivyāmasti tu dravyato'bādi| yogī kathaṁ pṛthivīmātraṁ bhāvayati| (u) dīrghakālaṁ tat bhāvayan sadā pṛthivīnimittaṁ gṛhṇāti| tataḥ pṛthivīmātraṁ paśyati nānyadvastu| (pṛ) yoginā dṛṣṭaṁ pṛthivīnimittaṁ dravyataḥ pṛthivī na vā| (u) adhimuktibalāt darśane pṛthivī bhavati na dravyato bhavati pṛthivī| (pṛ) nirmāṇabalāt bhūyamānaṁ nirmitamapi kiṁ na dravyam| (u) nirmitaṁ samādhibalātsiddhamityataḥ kṛtakaṁ vastu yaduta prabhā aptejādi ca|
(pṛ) kecidābhidharmikā āhuḥ-aṣṭakṛtsnāyatanāni caturthadhyānamātre vartanta iti| tat katham| (u) yadi vartanta kāmadhātau triṣu dhyāneṣu ca ko doṣaḥ| antime dve kṛtsnāyatane pratyekaṁ svabhūmau bhavetām| tāni ca daśa sāsravāṇi| ālambanākampitvāt| (pṛ) ākāśaṁ kiṁ rūpapratighalakṣaṇam| (u) yogī adhimuktyā ca cakṣuḥśrotrādyākāśalakṣaṇaṁ śūnyaṁ gṛhṇāti| na sākṣādravyasadrūpaṁ paribhedayati| ato'pi ādhimuktikamityākhyā [tasya]|
(pṛ) uktañca sūtre-sarvapṛthivīsamādhiṁ samāpannasyaivaṁ bhavati-ahameva pṛthivī, pṛthivyevāhamiti| kasmādevaṁ bhavati| (u) [sva]cittaṁ sarvavyāpi paśyati| ataścintayati sarvamahamiti| (pṛ) kecidāhuḥ-ayaṁ samādhiḥ kāmadhātvāptapṛthivyādimātramālambata iti| kathamidam| (u) yadi kāmadhātvāptapṛthivyādi sarvamālambate ko doṣaḥ| prajñaptyācāyaṁ samādhiranyān dharmānavalambate| tatra kaḥ punardoṣo'sti| kiñcāyaṁ samādhiradhimuktito'bhūtamālambanaṁ bhāvayati| nāsti tu kiñcidabhūtaṁ pṛthivyādi| (pṛ) bhagavataḥ śrāvakā api bhūmyādi bhāvayanti| kathamidam| (u) yadi śaikṣajanā bhāvayanti| sarvaṁ tat paribhedārtham| (pṛ) vastuto nāsti khalu sarvaṁ pṛthivī ityādīni| kathamayaṁ samādhirviparyasto na bhavati| (u) bhāvanāyāmasyāmasti mohabhāgaḥ| tatrātmadṛṣṭeḥ samudbhavāt| aśubhādibhāvanā yadyapi na paramārthasatyam| tathāpi vairāgyānukūlā bhavati| na tathā bhāvaneyam| ato'sti mohabhāgaḥ|
(pṛ) kasmānna bhāvayati anantaṁ vedanādi| vijñānamātrantu bhāvayati| (u) grāhyaṁ pṛthivyādi| vijñānaṁ grāhakam| ato vijñānaṁ bhāvayati na vedanādi| vedanādi ca cittasya prabheda iti pratipāditameva pūrvam| kiñca yogī na paśyati vedanādi sarvatra vyāpi| sarvatra suḥkhaduḥkhavedanayorabhāvāt| bhagavataḥ śrāvakā ye'smin samādhau viharanti| teṣāmavināśārthālambanatvāt| yatastadālambanaṁ yogino'bhiniveśāyatanaṁ bhavati| yadi tadvinaśyati tadā pṛthagjanasamaḥ syāt||
daśakṛtsnāyatanavargo dvisaptatyuttaraśatatamaḥ|
173 daśasaṁjñāsu anityasaṁjñāvargaḥ
anityasaṁjñā, duḥkhasaṁjñā, anātmasaṁjñā, āhāre pratikūlasaṁjñā, sarvaloke'nabhiratisaṁjñā, aśubhasaṁjñā, maraṇasaṁjñā, prahāṇasaṁjñā, virāgasaṁjñā, nirodhasaṁjñā [cetidaśa saṁjñāḥ]| anityasaṁjñā yadanitye anityamiti samāhitaḥ prajānāti| (pṛ) kasmātsarvamanityam| (u) sarve hi dharmāḥ pratītyasamutpannāḥ| hetupratyayavināśātsarve'nityatāṁ yānti|
(pṛ) na yuktamidam| keciddharmāḥ pratītyasamutpannā api nānityāḥ| yathā tīrthikānāṁ sūtramāha-triṇāciketasya kartā śāśvate pade jāyate iti| brahmakāuyikāśca śāśvatāḥ| (u) bhavatāṁ śāsane'pyuktam śakro devānāmindraḥ kratuśataṁ kṛtvā punaḥ patatīti| uktañca gāthāyām-śakrādayaḥ śatasahasrādhikānāṁ kratūnāmanuṣṭhātāro'nityāḥ kṣīyanta itri| kratūnāṁ śatasahasramapi na vartate| ato jñāyate triṇāciketo'nitya iti| śakro devānāmindro devendrādikāyabhāgaśca kṣīyate| ataḥpratītyasamutpannā dharmā anityāḥ| kiñca bhavatāṁ vedaḥ pūjyo'bhimataḥ| vede punaruktam-vidyayā amṛtamaśnuta iti| yathāha-ādityavarṇo mahāpuruṣo lokasvabhāvamatītaḥ| tatpuruṣānugatamanasko'mṛtamaśnute| na punaranyo mārgo'stīti| “aṇoḥ puruṣasyāṇurātmā, mahato mahānātmā sadā kāye śete| ya imamātmānaṁ na veda| tasya vedādāvadhīyānasyāpi na kaścanopakāra iti|
brahmakāyikāśca sarve'nityāḥ| kasmāt| bhavatāṁ śāsane hyuktam-brahmā sahāṁpatirapi guṇānāṁ[prakarṣāya] sadā kratuṁ yajamāno vrataṁ dhatte iti| yadi kāyo nitya iti prajānāti| kasmāt puṇyaṁ karoti| śrūyate ca bhavatāṁ granthe vacanam-asti brahmaṇaḥ [sahāṁ] patermaithunarāgaḥ| sati ca tasmin dveṣādayaḥ sarve kleśā avaśyaṁ bhavanti| satsu kleśeṣu avaśyamasti pāpakarma| evaṁ pāpī kathaṁ nityaṁ vimokṣaṁ pratilabheta| na ca sarva ṛṣayo devān yajante| nāpi sarve brahmayānaṁ caranti| yadīdaṁ nityaṁ, tadā sarvathā tadācareyuḥ| sarve ca padārthā anityāḥ| kasmāt| yāni pṛthivyaptejovāyavo bhūtāni| tāni kalpāvasāne kṣīyamāṇāni na kiñcidavaśiṣyante| kālaśca cakravatpravartate| ato jñāyate'nityānīti| śīlasamādhiprajñādyapramāṇaguṇasampannā mahānto dīpaṅkarabuddhādayaḥ pratyekabuddhā mahāsammatādayaḥ kalpādyā rājānaḥ sarve'pyanityāḥ| kaḥ padārtho nityo bhavet| api ca bhagavānāha-yatkiñcitsamudayadharma, sarvaṁ tat vyayadharma iti| yathoktaṁ gomayapiṇḍisūtre-atha khalu bhagavān parīttaṁ gomayapiṇḍaṁ pāṇinā gṛhītvā taṁ bhikṣumetadavocat-nāsti kiñcidīdṛśaṁ rūpaṁ [yat rūpaṁ] nityaṁ dhruvaṁ [śāśvataṁ] avipariṇāmadharma [śāśvatasaṁjñam] iti| asminneva sūtre punarvistaraśa uktam-śakrabrahmacakravartirājānāṁ [ye] phalavipākāḥ [te sarve]'pi atītā niruddhā vipariṇatā iti| ato jñāyate sarvamanityamiti|
traidhātukasya sarvasyāyuḥ parimitam| avīcinarakasya paramāyurekaḥ kalpaḥ| saṅghātanarakasya kalpārdham| anyeṣāṁ kiñcidūnaṁ vā adhikaṁ vā| nāgādīnāmāyuradhikataramekaḥ kalpaḥ| pretānāmadhikataramāyuḥ saptavarṣasahasrāṇi| [pūrva] videhānāmāyuḥ pañcāśaduttaravarṣaśatadvayam| [avara] godānīyānāmāyuḥ pañcavarṣasahasrāṇi| uttarakurūṇāṁ niyatāmāyurvarṣasahasram| jambūdvīpināmāyurapramāṇakalpā vā daśavarṣāṇi vāyuḥ| cāturmahārājikānāṁ devānāmāyuḥ pañcavarṣasahasrāṇi| yāvadbhavāgrāṇāmāyuraṣṭavarṣasahasrāṇi| ato jñāyate traidhātukaṁ sarvamanityamiti|
tribhiḥ śraddhābhiśca śraddhīyate'nityamiti| dṛṣṭe nāsti kaściddharmo nityaḥ| āptavacane'pi na kaściddharmo nityaḥ| anumitijñāne'pi nāsti kaścinnityaḥ| dṛṣṭapūrvakatvādanumānasya| yadyasti kiñcinnityaṁ sthānam| ko vidvān sarvadharmanirodha[pūrvaṁ] vimuktimabhilaṣet| ko vā neṣyāt| sukhavedināṁ sadā saṁvāsaṁ priyaṁ vā vastutastu vidvān sarvathā vimuktimeva prārthayate| ato jñāyate samudayadharma na nityaṁ bhavatīti| atha punarvaktavyaṁ samudayadharma sarvaṁ kṣaṇikaṁ muhūrtamapi na tiṣṭhati| kaḥ punarvādo nityaṁ bhavatīti|
(pṛ) anityasaṁjñāśraddhā kiṁ karoti| (u) kleśān vināśayati| yathoktaṁ sūtre-anityasaṁjñā bhāvitā [bahulīkṛtā] sarvaṁ kāmarāgaṁ paryādāti| sarvaṁ
rūparāgaṁ [paryādāti| sarvaṁ] bhavarāgaṁ [paryādāti]| sarvamasmimānaṁ [paryādāti sarvā]mavidyāṁ paryādāti iti| (pṛ)
(pṛ) maivam| anityasaṁjñeyaṁ kāmarāgamapi vardhayati| yathā kaścit subhikṣakālo na dīrgha iti budhyan maithunarāga āsajyate| kusumaṁ nāticiraṁ navaṁ bhavatīti jānan sukhāyāśu tadupabhuṅkte| parasya [dayitājanasya] surūpaṁ na nityaṁ bhavatīti jānan maithunarāgaṁ drutataraṁ vardhayati| evamanityajñānavaśātkāmarāga utpadyate| ato nānityasaṁjñā kāmarāgaṁ vināśayati| kecidanityamiti jānanto vadhādikamapi kurvanti| yāvattiryañcaḥ anityamiti jānanto'pi na kleśān bhindanti| ato'nityasaṁjñāṁ bhāvayato na kaścidupakāro bhavati| (u) anityatvādviyogaduḥkhamutprekṣamāṇaḥ subhikṣakālasukhajīvitadhanamānāni tyajanti| viduṣo nānena prīticittamutpadyate| prīticittābhāve na kāmacittamutpadyate| vedanāṁ pratītya hi tṛṣṇā bhavati| vedanānirodhe tṛṣṇā nirudhyate| ato jñāyate anityasaṁjñā kāmarāgaṁ samucchedayatyeva| yaśca dharmo'nityaḥ, so'nātmā ityanityamanātma ca bhāvayato yogino nātmabuddhirbhavati| ātmabuddhyabhāve ātmīyabuddhirna bhavati| ātmīyabuddhyabhāvāt kutra kāmarāgaḥ syāt| anityasaṁjñāṁ bhāvayan svaparakāyaṁ kṣaṇikaṁ maraṇa[dharma] ca paśyati| kathaṁ rāgamutpādayet| yogī prārthitaṁ sarvamanityaṁ vipralopanamiti anuyāti| tadā tucchaṁ bhavati| tucchatvāt na kāmarāgamutpādayati| yathā kaścidvālakaḥ śūnye hastaḥ tuccha iti jñātvaiva na [tatra]saṅgaṁ janayati| kiñca sattvā nādhruvavastuṣu prīyante| yathā kaścit bhaṅguratvāt bhājane na pramudyate| yathāpi ca kācinnārī amukasya puruṣasyāyurna saptadinānyeṣyatīti śrutvā [vadati] satsvapi subhikṣakālārjavabahumānadhanaprabhāvabaleṣu ko vā prīyeta iti| jano'yaṁ samyaganityasaṁjñā-[bhāvana]yā na kāmarāgamutpādayati| vidvān hi punarāvṛttipatanādiduḥkhamanusmaran yāvaddivyakāmeṣvapi nāsajyate| kevalamuktimeva prārthayate| anityasaṁjñā kāmarāgaṁ vardhayatīti yadbhavānavocat tadayuktam|
yadi kaścidaprahīṇāsmimāno bhavati| tadā sa bāhyaṁ vastvanityaṁ paśyan śocyate| priyabaloviparihāṇyā ca kāmaprārthatāṁ karoti| pṛthagjano'yaṁ prahīṇakāmasukho['pi] na viyogaduḥkhaṁ prajānāti| tadyathā kaścidbālako mātrā tāḍitaḥ punarmātaramevāyāti| vidvāṁstu duḥkhahetau sthita eva na duḥkhaṁ nirodhyamiti jñātvā tyajati duḥkhahetuṁ yaduta pañcaskandhān| ayaṁ yogī ābhyantaraskandhān paribhettuṁ anātmasaṁjñāṁ pratilabhate| bāhyavastuvināśe'pi na śokena pīḍyate| anātmapratilābhī kiṁ punaḥ prārthayīta anityasajñyapi na kiñcitprārthayate|
anityasaṁjñā ceyaṁ yadi duḥkhe'nātmasaṁjñāṁ notpādayati| tadā sā kleśavināśanasampannā na bhavati| ata uktaṁ sūtre-ekāgreṇa cittena pañcaskandhānanityān bhāvayet| ya ādhyātmikān skandhān aparibhidya bahirdhā vastu anityaṁ paśyati| tasya sātmasaṁjñatvāt śoka utpadyate| tadeyamasamyagbhāvanā bhavati| iti| anityamiti paśyatāmapi na nirvedavirāga utpadyate| yathā aurabhrikavyādhādīnām| eṣāṁ satyapi anityajñāne na sādhubhāvanā bhavati| kaścitsamyagbhāvayannapi nānavarataṁ bhāvanāṁ vyavasyati| tasya kāmacittamante viparyasyati| ata ucyate-ekagracitteteti| kiñca kaścit anitya[saṁjñā] malpakālaṁ bhāvayati| kleśāstu bahavaḥ| na [tān] paribhettumalaṁ bhavati| yathā alpamauṣadhaṁ bahvī rvyādhīrna vināśayati| tathedamapi| ata ucyate-ekāgracittena anityamiti samyambhāvanā kleśān vināśayati | iti|
dharmā anityā iti jñānameva tattvajñānam| sati tattvajñāne na bhavanti kāmādayaḥ kleśāḥ| kasmāt| avidyāpratyayatvāt kāmādīnām| iti anitya[saṁjñā] na kāmarāgasaṁvardhanīti veditavyam| kiñcānityasaṁjñā sarvān kleśānupaśamayati| yogī yadi prajānāti vastvidamanityamiti| na tadā [tatra]sakāmo bhavati| puruṣo'yamavaśyaṁ mariṣyatīti prajānan kasmai dviṣyāt| kaḥ sacetano mriyamāṇaṁ dviṣyāt| yadi dharmā anityāḥ, kathaṁ tata uddhatasaṁjñāmutpādayet| dharmā anityā iti jñānānna moha utyadyate| mohānudayānnavicikitsādayo bhavanti| ato jñāyate anitya[saṁjñā] kleśānāṁ virodhinīti||
anityasaṁjñāvargastrisaptattyuttaraśatatamaḥ|
174 duḥkhasaṁjñāvargaḥ
yo dharmo bādhātmakaḥ tad duḥkhamityucyate| tatrividham-duḥkhaduḥkhaṁ vipariṇāmaduḥkhaṁ saṁskāraduḥkhamiti| pratyutpanne vastuto duḥkhaṁ yadasiśastrādi tad duḥkhaduḥkham| priyāṇāṁ punarbhāryādīnāṁ viyogakāle yadbhavati duḥkham, idaṁ vipariṇāmaduḥkham| śūnyānātmajñānalābhino yaccittaṁ bhavati saṁskṛtadharmāḥ sarve viheṭhanā iti| tatsaṁskāraduḥkham| tadduḥkhānuyāyi cittaṁ duḥkhasaṁjñā|
(pṛ) duḥkhasaṁjñāṁ bhāvayatā kiṁ hitaṁ labhyate| (u) duḥkhasaṁjñāyāṁ phalānnirvedo bhavati| kasmāt| na hi duḥkhasaṁjñāṁ bhāvayitā kāmaprītiṁ sevate| tatprītyabhāvānna tṛṣṇā bhavati| yogī yadi dharmā duḥkhamiti prajānāti| tadā na saṁskārānanubhavati| dharmā anityā anātmakā api na duḥkhajanakāḥ tadā naiva tyājyāḥ| duḥkhatvāttu tyājyāḥ| duḥkhatyāgādvimucyate| sarve sattvā atitarāṁ bhītā bhavanti yadidaṁ duḥkhamiti| yadi taruṇo vṛddho vā pāmaraḥ paṇḍito vā āḍhyo daridro vā jānāti idaṁ duḥkhalakṣaṇamiti| [tadā] sarve te nirviṇṇā bhavanti| sarve yogacāriṇaḥ puruṣā nirvāṇe śāntopaśamasaṁjñotpādakā bhavanti| sarveṣāṁ saṁsāre duḥkhasaṁjñotpādanāt| kenedaṁ jñāyate| ye sattvāḥ kāmadhātvāptaduḥkhopadrutā bhavanti| te prathamadhyāne śāntasaṁjñāmutpādayanti| evaṁ bhavāgraduḥkhopadrutā nirvāṇe śāntasaṁjñāmutpādayanti|
saṁsāre'styavadyaṁ yaduta duḥkham| yathoktaṁ sūtre-yat rūpaṇamanityaṁ duḥkhaṁ vipariṇāmadharma, ayaṁ rūpasyādīnava iti| avidyayābhiniviṣṭamidaṁ duḥkham| kenedaṁ jñāyate| sattvānāṁ paramārthato duḥkhe sukhasaṁjñotpādāt| paramaduḥkhasaṁjñotpādanāttu nirvidyante| ato bhagavānāha-ye duḥkhaṁ budhyanti teṣāmahaṁ duḥkhamāryasatyaṁ vyākaromi iti| tatra bhagavān lokasatyamupādāya imamarthaṁ prakāśayati| sarvadevamanuṣyāṇāṁ yatra sukhasaṁjñā bhavati| tatra mama śrāvakā duḥkhasaṁjñāmutpādayanti| utpannaduḥkhasaṁjñā nirvidyanta iti| paramamohapadaṁ yad duḥkhe sukhasaṁjñotpādanam| anayā saṁjñayā ca sarvasattvānāṁ saṁsāre yātāyātānāṁ mānasaṁ kliśyati| duḥkhasaṁjñāpratilābhinastu mucyante|
caturbhirāhāraiścordhvadehaṁ samāpadyate| tatra duḥkhasaṁjñayā āhārān prajahāti| yathā putramāṁsakhādanam, yathā vā niścarmagobhakṣaṇam, yathā aṅgārakarṣubhakṣaṇam| yathā śaktiśatadhārāvalepanam| tathābhūte'ṣvāhāreṣu sarvaṁ duḥkhārthakam| tathā duḥkhasaṁjñayā āhārān prajahāti| duḥkhasaṁjñāṁ bhāvayato mano na catasṛṣu vijñānasthitiṣu sukhaṁ viharati sarvatra duḥkhadarśitvāt| yathā mugdhāḥ śalabhāḥ sukhasaṁjñayā pradīpe patanti| vidvān agnirdahatīti jñātvā [taṁ] parīharati| prākṛtā api tathā avidyāmohādūrdhvadehāgnau patanti| vidvāṁstu duḥkhasaṁjñayā vimucyate| sarvañca traidhātukaṁ duḥkhaṁ duḥkhasamudayaḥ| duḥkhā vedanā duḥkham| duḥkhajanakaṁ duḥkhasamudayaḥ| [idānī]maduḥkhamapi avaśyaṁ cirādduḥkhaṁ janayati| ato loke sarvaṁ duḥkhamiti bhāvayet| nirviṇṇacittā dharmān vedayanto vimucyante||
duḥkhasaṁjñāvargaścatussaptatyuttaraśatatamaḥ|
175 anātmasaṁjñāvargaḥ
yogī sarve dharma bhaṅgavipariṇāmalakṣaṇā iti paśyati| yasmin rūpe āttmatayābhiniviśate idaṁ rūpaṁ vipariṇāmadharma| tadvipariṇāmadharmajñānādātmacittaṁ pariharati| tathā vedanādīnapi| yathā kaścit girinirjharānuvāhito yatkiñcidavalambya tadvihāya mucyate| tathā yogyampi tadātmatayā kalpayati| tadvipariṇāmadharma dṛṣṭvā anātmakaṁ prajānāti| ato'nātmake'nātmasaṁjñāṁ bhāvayati|
(pṛ) anātmasaṁjñāṁ bhāvayan kiṁ hitaṁ labhate| (u) anātmasaṁjñābhāvayitā duḥkhasaṁjñāṁ paripūrayati| pṛthagjanā ātmasaṁjñayā paramārthato duḥkhe na duḥkhaṁ paśyanti| anātmasaṁjñayā tu atyalpe'pi duḥkhe tadupaghātaṁ budhyate| anātmasaṁjñayā copekṣācittaṁ samudācarati| kasmāt| ātmasaṁjñayā hi ātmā naśyediti bibhyanti| yadi paramārthaṁ jānāti tadā hāyapati duḥkhamanātmakaṁ vināśyamiti| tadā samudācaratyupekṣā| anātmasaṁjñayā ca nityasukhaṁ bhavati| kasmāt| sarvamanityam| tatra yadi ātmātmīyacittamutpādayati| tadā ātmā na bhavet, ātmīyamapi na bhavet, sadā duḥkhamevāsti iti vadet| nāstyātmātmīyamiti cintayato dharmeṣu vinaṣṭheṣu na duḥkhamutpadyate|
anātmasaṁjñayā ca yoginaścittaṁ viśudhyati| kasmāt| sarve hi kleśā ātmadṛṣṭisambhūtāḥ| idaṁ vastu ātmano hitamityataḥ kāmarāga utpadyate| idaṁ vastu ātmano'hitamityato dveṣapratitha utpadyate| anenātmaivābhimānajanakaḥ| ahamāyuṣo'nte kariṣyāmi na kariṣyāmiti dṛṣṭivicikitsā bhavati| evamātmanaiva sarve kleśāḥ samudbhavanti| anātmasaṁjñayā tu sarve kleśāḥ samucchidyante| kleśānāṁ samucchedāt cittaṁ viśudhyati| cittaviśuddhyā ca kāñcanaṁ loṣṭaṁ candanamasidhārāṁ praśaṁsāṁ nindāñca samaṁ manyate| priyavipriyairviviktaṁ cittaṁ sunivṛttaṁ śāntaṁ bhavati| ato jñāyate'nātmasaṁjñakasya cittaṁ viśudhyatīti| anātmasaṁjñāṁ vihāya nāstyanyo mārgo vimuktiprāpakaḥ| kasmāt| yadyātmavādī prajānāti nāstyātmā nāstātmīyamiti| evaṁ vyavasitaṁ cittamutpādayanneva vimucyate|
(pṛ) maivam| kadācidanātsaṁjñayā punaḥkāmacittamutpadyate| yathā strīrūpe rāgaḥ| tatsarvamanātmasnehāt| nairātmyamanusaranneva puṇyapāpaṁ sañcinoti| kasmāt| svakāyasyopakāre'pakāre vā na puṇyapāpam| (u) sātmakacittaḥ kāmarāgamutpādayati| svakāye puruṣasaṁjñāṁ parakāye ca strīsaṁjñāmutpādya [tatra] abhiniviśate| tadabhiniveśotpādaśca prajñaptyā bhavati| tallakṣaṇaiva prajñaptiḥ| ato na nairātmyaṁ kāmacittajanakam| anātmacittaśca na karmāṇi sañcinoti| yathā arhato'nātmasaṁjñayā na karmāṇi sañcīyante| anātmasaṁjñeyaṁ sarveṣāṁ kleśānāṁ karmaṇāñca samucchedinī| ata[stāṁ] bhāvayet||
anātmasaṁjñāvargaḥ pañcasaptatyuttaraśatatamaḥ|
176 āhāre pratikūlasaṁjñāvargaḥ
sarvaṁ duḥkhajananamāhārakāmādbhavati| āhārācca maithunarāgaḥ sahotpadyate| kāmadhātau yāni santi duḥkhāni sarvāṇi tāni annapāna maithunarāgaṁ pratītya bhavanti| āhārakāmasamucchedāya pratikūlasaṁjñāṁ bhāvayet|
yathā kalpādau sattvāḥ svargādāgatya loke'smin upapādukā abhūvan| [te] prabhāsvarakāyāḥ khecarāḥ svatantrā bhūtvā pṛthivīrasamādāvaśnuvan| tadaśanabahulāḥ praṇaṣṭapramātiśayā abhūvan| evaṁ krameṇa jarāvyādhimaraṇaśālinaḥ yāvadvatsaraśataṁ bhūyasā duḥkhaiḥ pīḍitāḥ| āhārābhiniveśavaśāt sarve te tādṛśemyaḥ phalemyaḥ praṇaṣṭāḥ| ata āhāraṁ yoniśo bhāvayet| annapānābhiniveśānmaithunarāga utpadyate| tato'nye kleśā bhavanti| tebhyo'kuśalaṁ karma kurvanti akuśalakarmataḥ trīn doṣān vardhayitvā devamanuṣyāṇāmapakurvanti| tasmāt sarvāḥ kleśavipattaya āhārakāmāt bhavanti jarāvyādhimaraṇalakṣaṇāni annapānādhīnāni|
āhāro'yaṁ sthāne paramamabhiniveśayati| kāmarāgo gururapi na puruṣaṁ kleśayati| yathā āhārakartā| yadi vā bālo vṛddho gṛhasthaḥ pravrajito vā anāhārapīḍito bhavati| āhāramimaṁ bhuṅktvā anāsaktamanā bhavet| avirāgī atitarāṁ khidyate| yathā asidhārāvalepanī, yathā vā viṣa[siktau]ṣadhasevakaḥ| yathā vā viṣasarpapoṣakaḥ| ato bhagavānāha-bhāvitacitta idamāhārayet| nāhārakāmāya tadduḥkhapīḍitaḥ syāt iti| kecittīrthikā [api] niraśanavratamācaranti| ato bhagavānāha-nāsyāhārasyopacchedāt vimucyate| kintu yoniśo manasi kṛtvā āhārayediti| ye samucchinnāhārāḥ teṣāṁ kleśā na kṣīyante| ahitaṁ tīvramaraṇameva bhavati| ato bhagavānāha- āhāre'smin pratikūlasaṁjñāṁ janayet, nāsti tato'vadyamiti|
(pṛ) kathamāhāre pratikūlasaṁjñā kuryāt| (u) ayaṁ kāyasvabhāvo'kuśalaḥ| atyuttaramasamāhāraphalaṁ sarvamaśuci| atastato nirvindyāt| surabhigandhamadhurapānabhojanāni śucikāla eva kāyasya hitakarāṇi| dantena carvitaṁ lālayā siktaṁ liṅgaṁ vāntavadāmāśayapatitaṁ kāyasya hitakaram| ato jñāyate'śucīti| idamannapānamajñānātsukham| yadi kaścinmadhuramāhāraṁ labhamāno'pi punarvāntaṁ na bhunakti| iti jñātavyamajñānabalāttanmadhuraṁ manyata iti|
āhārapratyayaṁ kṛṣikarma sevārjanaṁ saṁrakṣaṇamityevañjātīyaduḥkhānyanubhavati| tatpratyayamapramāṇāni pāpāni kurvanti| yadaśuci sarvaṁ tadāhārādhīnam| asatyāhāre kena bhavanti tvagasthiraktamāṁsoccārādīnyaśucīni vastūni| yā durgatayorvarcaḥkuṭīkrimyādayaḥ te sarve gandharasābhiniveśādatrotpadyante| yathoktaṁ karmavarge-yastarṣito mriyate sa jalakrimibhāvenotpadyate| nibiḍasthāne mṛtaḥ pakṣiṣūtpadyate| maithunarāgeṇa mṛto yonāvutpadyate| ityevamādi| ya etadāhāravivikta sa mahāsukhaṁ pratilabhate| yathā rūpadhātau nirvāṇe cotpadyate| āhārānuvartanataḥ kṛṣṇādiduḥkhaṁ bhavati| evamāhāro'śucirduḥkha iti dṛṣṭvā pratikūlasaṁjñāṁ bhāvayet||
āhāre pratikūlasaṁjñāvargaḥ ṣaṭsaptatyuttaraśatatamaḥ|
177 sarvaloke'nabhiratisaṁjñāvargaḥ
yogī paśyati lokeṣu sarvaṁ duḥkham, citte ca nāsti kiñcitsukhamiti| ayañca yogī bhāvayati prītiviviktaṁ samādhiṁ tadyathā anātmasaṁjñāṁ duḥkhasaṁjñāmāhāre pratikūlasaṁjñāṁ maraṇasaṁjñām| ityādi| tadā tasya cittaṁ na sarvaloke'bhiramate| api cāyaṁ paśyati-yatpriyaṁ tatkāmarāgavardhanam, yadvipriyaṁ tat dveṣapratighavardhanamiti| ata ubhayatra nābhiramate| dhanikasya pālanādiduḥkhamastīti dṛśyate| daridrasyākiñcanyaduḥkhaṁ dṛśyate| susthāniko duḥsthāne patiṣyamāṇo dṛśyate| duḥsthāniko dṛṣṭe duḥkhānyanubhavan dṛśyate| pratyutpanno dhaniko'vaśyaṁ patiṣyāmi, idañca kāmādīnāṁ vihṛtisthānamiti prajānāno dṛśyate| pratyutpanno daridro na pratyayopalabhyanirgama iti prajānānaḥ| ato na savaloke'bhiramate| alpatarāśca sattvāḥ susthāna utpannāḥ, bahutarā durgatau patanti| yathoktaṁ sūtre-alpatarāḥ susthāna utpadyante bahutarā dusthāna utpadyante| tadādīnavaṁ dṛṣṭvā nirvāṇameva prārthayante| iti| puruṣo'yaṁ paśyati kāmādayo doṣāḥ kleśāssadā santānamanuvartanta iti| yathā krodhāsevī puruṣo'vakāśe labdhe punarbadhyate| asmin vadhake kathamabhirameta| kleśādutpannamakuśalaṁ karma sadā'nuvartamānaṁ dṛśyate| naivākuśalakarmaphalānmucyate| yathoktaṁ sūtre-
sa cettu pāpakaṁ karma kariṣyati karoṣi vā|
na te duḥkhātpramoko'sti, utpātyāpi palāyataḥ|| iti|
ato nābhiramate| jātyādīnyaṣṭa duḥkhāni sadā sukṛtinamanuvartante| kiṁ punaḥ pāpinam| evaṁ kathaṁ loke abhirameta| tadyathā āśīviṣakaraṇḍaḥ pañcokṣiptāsikā vadhakāḥ śūnye grāme coraḥ| tādṛśānyavaratīrāṇi duḥkhāni sadā sattvānanuvartante| kathaṁ tatrābhirameta| tadyathā lavaṇatiktatṛṣṇānadīvāhitaḥ pañcakāmaguṇaviṣaśalya [viddhaḥ] avidyāndhakārāṅgārakarṣau [patitastādṛśāni] duḥkhāni sattvānanuvartante| kathaṁ [tatra] abhirameta| yogī upaśamasukhamalpaṁ vipattikleśaduḥkhāni bahūnīti prajānāti| kasmāt, [yasmāt] pratidīnaṁ lokaistūyamānā vanaṣaṇḍaprasūtasphītaphalasamṛddhiśālino['pi] bhūpā na dīrghakālasukhalābhino dṛśyante| sukhasampraharṣiṇo'lpāḥ| duḥkhavedinastu bahavaḥ| ato na sarvaloke'bhiramate|
(pṛ) saṁjñāmimāṁ bhāvayan kāni hitāni vindate| (u) nānāvidhalokalakṣaṇeṣu na cittamabhiniviśate| tāṁ saṁjñāṁ bhāvayatā kṣipraṁ mokṣo labhyate| saṁsāre ca dīrghakālaṁ [na]tiṣṭhati| ayaṁ yogī hitaṁ jñānaṁ vindate| sadā sarvatrādīnavabhāvitvāt| asya ca citte na kleśā udbhavanti| udbhave vāśu nirudhyante| yathā taptāyaḥkapāle patitaṁ jalabindu| yogī loke nābhiramata ityataḥ paramopaśame'bhiramate| yo lokānnirviṇṇaḥ sa upaśame parame'bhiramate| tasmāt sarvaloke'nabhiratisaṁjñāṁ bhāvayet||
sarvaloke'nabhiratisaṁjñāvargaḥ saptasaptatyuttaraśatatamaḥ|
178 aśubhasaṁjñāvargaḥ
(pṛ) aśubhasaṁjñāṁ kathaṁ bhāvayet| (u) yogī paśyati kāyasya bījamaśubhaṁ yaduta mātāpitoraśucimārgajaśukraśoṇitasaṅghātaḥ| kāyo'yamaśucibhiḥ saṁsiddho yaduta jīrṇāhāraprasvedaprasnigdhaḥ| upapattisthānañcāśuci yaduta mātuḥ kukṣau paripūrṇamaśuci bhavati| viṇmūtrādyaśucipadārthāḥ sambhūya kāyaṁ kurvanti| navasu dvāreṣu sadāśucīni sravanti| kāyo'yaṁ yatra nikṣipyate tadeva sthānamamaṅgalamaśuci| annaṁ pānaṁ vastraṁ puruṣakāyagataṁ parīhitaṁ sarvaṁmaśuci bhavati| pareṣāṁ dūṣaṇañca bhavati| kāyasyāsya padārthaḥ sarvo'śuciḥ| yathā snānajalaṁ yadi vā snānapātrādi| kāyotthaṁ keśanakhaśiṅkhāṇaśleṣmādi sarvamaśuci| dṛśyate ca mṛtakāyo'śucitaḥ| kāyo'yaṁ mriyamāṇaḥ kimanyo bhavati| ādita ārabhyāyamaśuciriti veditavyam| jāyamānastu ātmabuddhiviparyayāt śucirityucyate| mṛtaspṛṣṭī aśucirbhavati| keśanakhādi sadā mṛtavastu| apramāṇā mṛtakrimayaśca sadā kāyaṁ spṛśanti| ato jñātavyaṁ kāyo'yamādita ārabhyāśuciriti| aśucilūkṣāmakṣikāmaśakādayaḥ sarvā aśucikrimayaḥ sarvadāgatya kāyaṁ spṛśantītyaścāśuciḥ| kāyo'yaṁ varcaḥkuṭīvat sadā'śucipūrṇaḥ| tatpratītya varcaḥkuṭyāṁ sahasradhā krimayo bhavanti| tathā'yaṁ kāyo'pi|
kāyo'yaṁ śmaśānasamaḥ| kasmāt| mṛtakāyasya hi sthānaṁ śmaśānamityucyate| ayaṁ kāyo'pi bahvayo mṛtakrimayo'tra tiṣṭhanti| ayaṁ kāyo'śuciṁ karoti| yāni śucisthānāni surabhikusumavastramālādīni [tāni] sarvāṇyetatkāyavaśādaśucīni bhavanti| brāhmaṇā mṛtagṛhe prasūtikāgṛhe ca nāhāramupabhuñjanti| aśucitvāt| asmin kāye tu śatasahasradhā krimayaḥ sadā jāyante mriyante ca| tadā nopabhojyānnapāno bhavet| ato jñāyate'śuciriti| loke ca narakamaśuci| kāyo'yaṁ krimiśatasahasrāṇāṁ narakam| ato'śuciḥ| kāyo'yaṁ sadā snānamapekṣate| yadi śuciḥ| kimarthaṁ snānamapekṣate| surabhikusumagandhamālālaṅkṛto'yaṁ kāyaḥ iti veditavyaṁ kāyo'yaṁ svabhāvato'śuciriti| prajñaptyā śucibhiḥ bāhyairalaṅkriyate| ayaṁ manuṣyakāyaḥ paramamaśuciḥ| yathā'nyeṣāṁ sattvānāṁ carmaromanakhadantamajjāsthimāṁsāni kadācidupayujyante| manuṣyakāye tu naikamasti grāhyam| paramāśucitvāt| yathotpalapadbhapuṇḍarīkapuṣpādīni aśucisabhūtatvādaśucīni bhavanti| na tathā kāyo'yamanyapadārthairaśucīkriyate| prakṛtita evāśuciḥ| kāyo'yaṁ yadi śuciḥ| tadā na vastreṇācchādayet| yathā puruṣo vastrācchāditamalarāśiḥ parān vañcayati| tathā strī ācchādanābharaṇācchāditakāyā puruṣaṁ mohayati| tathā puruṣo'pi| [ato] jñātavyamaśuciriti| samantato'yaṁ kāyaḥ sadā aśuci nissārayati yaduta navarandhrāṇi aśucidvārāṇi romakūpeṣu ca naikamasti śuci|
(pṛ) aśubhasaṁjñābhāvanā kasya hitasya lābhāya bhavati| (u) strīpuruṣayoḥ śubhasaṁjñayā kāmarāga utpadyate| tasmātkāmarāgātpāpakānāṁ dvāramaprāvriyate| aśubhasaṁjñābhāvanāyāntu kāmarāgāṇāṁ nigraho bhavati| kasmāt| ayaṁ hi kāyo durgandhamalairaśuciścarmāvṛtatvātparaṁ na jñāyate| vasanācchāditāśucirāśyābhāsavat śucipriyavastu parivarjayet| yogī cāyaṁ vinīlakalohitakādisaṁjñayā sarvakāyaṁ paryādāti| kāyaparyādānāt na kāmarāgo bhavati| pratyakṣaṁ dṛśyate ca vinīlakalohitakādirūpam| (pṛ) yadvastuto'vinīlakam, tat kasmādvinīlakaṁ paśyati| (u) adhimuktivalādyogī tat vinīlakaṁ gṛhṇāti| sarvāṇi rūpāṇi ca vinīlakalohitakāni paśyati|
(pṛ) bhāvaneyaṁ kasmānna viparyastā bhavati| (u) kāyo'yaṁ vinīlakalohitabhāgīyaḥ| yathoktaṁ sūtre-asti vṛkṣe viśuddhatā iti| vinīlakalohitakalakṣaṇaṁ sadā bhāvayan anyāni rūpāṇyabhibhavati| yathā [indra] nīlamaṇiprabhā sphaṭikarūpaṁ tiraskaroti| evaṁ vinīlakalohitakādilakṣaṇaṁ dīrghakālaṁ bhāvayato'śubha[saṁjñā] sampūrṇā bhavati| aśubhasaṁjñāyāṁ na maithu rāga utpadyate| anutpanne maithunarāge sāṁvṛtasarvāpattivimukho nirvāṇameyānuyāti| aśubhasaṁjñāṁ bhāvayata idṛśaṁ hitaṁ labhyate|
aśubhabhāvanāvargo'ṣṭasaptatyuttaraśatatamaḥ|
179 maraṇasaṁjñāvargaḥ
yogīmaraṇasaṁjñayā jīvite'dhruvacitto bhavati| ityataḥ[tāṁ] bhāvayet| ayaṁ sadā kuśaladharmeṣu paramamabhirato'kuśaladharmān prajahāti| kasmāt| sattvā bhūyasā maraṇavismaraṇādakuśalaṁ karma kurvanti| yadā tu maraṇamanusmaranti tadā prajahati| satatamaraṇānusmaraṇācca mātāpitṛbhrātṛsvasṛjñātisālohitaparijanādiṣu rāgatṛṣṇā'lpīyasī bhavati| maraṇasaṁjñāṁ bhāvayataḥ svasya hitaṁ bhavati yaduta cittaikāgryeṇa kuśaladharmāṇāmupacayaḥ| laukikāḥ sattvā bhūyasā parihitābhiratā svahitaṁ tyajantyeva| kiñcāyaṁ kṣiprameva mucyate| kasmāt| ājavañjavamanughāvatāṁ hi lokānāṁ sadā maraṇaṁ bhavati| ayantu maraṇanirvedā dvimuktimeva prārthayate|
(pṛ) kathaṁ maraṇasaṁjñāṁ bhāvayet| (u) sarvamanityamiti pūrvaṁ sāmānyata uktam| idānīntu kāyo'nitya iti mātraṁ bhāvayet| skandhānāṁ santānasamucchedo maraṇa saṁjñetyucyate| kāyo'yaṁ bāhyavastvapekṣayāpyanityataraḥ| tadyathā mṛṇmaye ghaṭe'dhruvalakṣaṇam| tadapyatikrānto'yaṁ kāya iti yogī bhāvayati| kasmāt| mṛṇmayo'yaṁ ghaṭo yadi [samyak] prayogapālitaḥ kadācit ciraṁ tiṣṭhet| ayaṁ kāyastu ciratamaṁ tiṣṭhamāno na vatsaraśatamatikrāmati| adhruvatvānmaraṇasaṁjñāmanusmaret| kiñcāyaṁ kāyaḥ paripanthidharmaiḥ sambahulaḥ yadutāśiśastragadāvadhakacoraprapātapānabhojanāparipācanātiśītātigharmavātavyādhayaḥ| saṁkṣepataḥ sarve sattvā asattvāśca kāyasya paripanthino dharmā draṣṭavyāḥ| ato bhāvayenmaraṇasaṁjñām|
kiñca yogī paśyati kāyaḥ kṣaṇikanityo vipariṇāmalakṣaṇo naikaṁ kṣaṇamapyārakṣya iti| ato maraṇasaṁjñāṁ bhāvayati| yogī dṛṣṭadharme ca paśyati bālyayauvanavārdhakyāni savyādhīni nirvyādhīni vā na maraṇaparihārīṇīti| evaṁ kāyenāpi bhavitavyamityanusmṛtya maraṇasaṁjñāṁ bhāvayati| kiñca yogī paśyati aniyatavipākaṁ karma| na sarvakarmāṇi kṣīyante āyurvarṣaśatairapi| karmaṇo'niyatatvānmaraṇamapyaniyataṁ iti| ato maraṇasaṁjñāmanusmaret| anādau ca saṁsāre'sti karmāpramāṇama| asti kiñcitkarma anyakarmaṇo varaṇakam| mamāpi bhavedakālikamaraṇakarma| iti kathamasminnāyuṣi[yogī] śraddadhīta| kiñca yogī paśyati maraṇamatiprabhaviṣṇu, na sāntvavacanenollāpanīyaṁ dhanenānuneyaṁ vigraheṇa vā mocanīyam| yathā mahati śaile caturbhyo digbhya āgate nāsti palāyanasthānam|
(pṛ) yadi kaścidyamaṁ santaparyati| tadā maraṇānmucyate| (u) ayaṁ bālo mūḍha[evaṁ] vadati| yamaḥ prāṇināmutpādane vadhe cāsvatantrabalaḥ| kevalaṁ parāmṛśati kiṁ kuśalacārī kiṁ vākuśalacārīti| vipākavedanāyāṁ kṣīyamāṇāyāṁ hiṁsrakakāyapratyayaṁ mriyate| ato yogī kāyo'niśrayo'śaraṇo maraṇavartmagata iti paśyan maraṇasaṁjñāmanusmarati| kiñca yogī sadā paśyati kāyo'yaṁ jarāvyādhiparipīḍito'dhruvasvabhāvaḥ pratikṣaṇamutpannavināśī vijñānasantānavinaṣṭa ityato maraṇasaṁjñāṁ bhāvayati| kiñcāyaṁ yogī paśyati maraṇaṁ niyataṁ jīvitamaniyatam| aniyatānniyataṁ viśiṣyata ityato maraṇasaṁjñāṁ bhāvayati|
(pṛ) kasmāt jarāvyādhyādisaṁjñā anuktvā maraṇasaṁjñāmātramucyate| (u) jarāvyādhyabhibhūtaḥ puruṣo na parikṣīyate| vyādhirbalaṁ harati jarā yauvanaṁ harati| jñātisālohito dhanamanyacca[harati]| kāyastu tathāpi tiṣṭhati| maraṇaṁ punaḥ sarvamapaharati| jarāvyādhyādi ca maraṇasya pratyayaḥ| ato na pṛthagucyate| uktañca sūtre-maraṇaṁ nāma mahātāmastram araśmikamarakṣaṇam asahāyakamanupasthāpakaṁ paramabhayasthānaṁ iti| ato maraṇasaṁjñāmanusmaret| kiñca sattvā maraṇapratyayaṁ paralokādvibhyati| traidhātuke sarvasyāsti maraṇaṁ na tathā jarā vyādhiśca|
(pṛ) yadi sattvān vihāya nāsti maraṇasaṁjñā| sattvā eva prajñaptisantaḥ| yogī kasmādimāṁ saṁjñāṁ bhāvayati| (u) vinaśvarasattvalakṣaṇa[jñāna] vihīno maraṇādvibheti| yo maraṇasaṁjñāṁ bhāvayati| na sa bibheti| ato bhāvayet| anityasaṁjñādayo mārgasya pratyāsannāḥ| aśubhāhāre pratikūlamaraṇasaṁjñādayo mārgaviprakṛṣṭāḥ| mārgapratilābhī īdṛśasaṁjñayā cittaṁ pragṛhṇāti|
maraṇasaṁjñāvarga ekonāśīttyuttaraśatatamaḥ|
180 antimasaṁjñātritayavargaḥ
prahāṇasaṁjñeti| yathā caturṣu samyakpradhāneṣūktam-utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya [chandaṁ janayati vyāyamati] vīryamārabhate| [cittaṁ pragṛhṇāti pradadhāti] iti| ime ca pāpakā akuśalā dharmā narakādiduḥkhakleśānāṁ pratyayāḥ| pāpakīrtiśabdānāṁ cittaparitāpādiduḥkhānāñca mūlam| tasmātprajahyāt|
(pṛ) kathaṁ prajahāti| (u) dharmāṇāmakaraṇaṁ pratibdhastasmin samaye prajahāti| ayoniśo manaskāraḥ kāmarāgādīnāṁ kleśānāṁ pratyayaḥ| tanmanaskāraprahāṇāt te dharmāḥ prahīyante| (pṛ) imāṁ prahāṇasaṁjñāṁ bhāvayan kiṁ hitaṁ vidante| (u) tāṁ saṁjñāṁ bhāvayan sadā na pāpakān dharmānanuvartate| kartavya[meva] karoti| aṣṭāvakṣaṇāṁśca varjayati| puruṣasyātmahitaṁ yadutakleśānāṁ prahāṇam| kleśaprahāṇābhirati dharmacī varasaṁvṛtaliṅgasya pravrajitasya hitam tayā nocet svakāyameva manyeta| yadi yogī prahāṇasaṁjñābhāvanāyāmabhirataḥ, tadā buddhe dharmapūjāṁ karoti|
virāgasaṁjñā nirodhasaṁjñā iti| rāge cātyantānutpanne virāgo bhavati| tadvirāgānusmaraṇameva virāgasaṁjñā| (pṛ) prahāṇasaṁjñaiva virāgasaṁjñeti matam| kasmātpunarucyate| (u) prahāṇāllabhyate virāgam| prahāṇaṁ nāma kāmarāgasyāpanayanam| yathoktaṁ sūtre-kāmarāgasya prahāṇāt pañcaskandhāḥ prahīyante iti| prahāṇasaṁjñā ca virāgasaṁjñā| kasmāt| tasmin samaye nāsti kāmaḥ, tasya dharmasya prahāṇaṁ bhavati| ato virāgasaṁjñālābhino duḥkhakleśāḥ nirudhyante| yathoktaṁ sūtre-vītarāgo vimucyate iti| vimuktilābha eva prahāṇam| anupadhiśeṣa[nirvāṇaṁ] praviṣṭhasya nirodho bhavati| uktañca sūtre-trayaḥ svabhāvāḥ prahāṇasvabhāvo virāgasvabhāvo nirodhasvabhāva iti| yaducyate prahāṇasvabhāvo virāgasvabhāva iti tadarhata eva bhavati| sa hi prahīṇasarvakleśastraidhātukaviraktaḥ soṣadhiśeṣanirvāṇe tiṣṭhati| yaducyate nirodhasvabhāva iti tadāyuṣo'nte jīvitavyapagame prahīṇasantānasya| nirupadhiśeṣanirvāṇaṁ samāpannasyaiva bhavati|
asti ca dvidhā vimuktiḥ prajñāvimuktiścetovimuktiriti| yadabhihitaṁ prahāṇamiti tat avidyāṁ prajahātīti prajñā vimucyate| yadvirāga iti tat tṛṣṇāṁ vivarjayatīti ceto vimucyate| dvayorvimuktayoḥ phalaṁ nirodho bhavati| yatprahāṇasaṁjñetyabhidhānaṁ tadevāvidyāsravaprahāṇasyābhidhānaṁ yannirodhasaṁjñeti tadanayordvayoḥ phalam| yathoktaṁ sūtre-sarvasaṁskārāṇāṁ prahāṇāt prahāṇam| sarvasaṁskāreṣu virāgādvirāgaḥ| sarvasaṁskārāṇāṁ nirodhāt nirodha iti| tathā ceme traya ekasyaiva nāmāntaram| yo'nityasaṁjñāṁ yāvannirodhasaṁjñāṁ bhāvayati sa kṛtasarvakṛtyo niruddhasarvakleśaḥ prahīṇaskandhasaṁyojanasantatirnirupadhiśeṣanirvāṇaṁ samāpadyate|
antimasaṁjñātritayavargo'śītyuttaraśatatamaḥ|
181 samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravargaḥ
(pṛ) pūrvamuktaṁ bhavatā-mārgasatyaṁ [dvividhaṁ] yat samādhiḥ tatpariṣkāraśceti| tatra samādhiruktaḥ| samādhipariṣkāra idānīṁ vaktavyaḥ| yasmāt sati samādhipariṣkāre samādhiḥ sidhyati na tvasati| (u) samādhipariṣkārā ya ekādaśadharmāḥ- (1) pariśuddhaśīlatā, (2) abhisambodhipratilābhaḥ, (3) indriye guptadvāratā, (4) bhojane mātrajñatā, (5) rātryā ādyāntimabhāge jāgaraṇatā, (6) kuśalavitarkasampannatā, (7) kalyāṇādhimuktisampannatā, (8) pradhānīyāṅgasampannatā, (9) vimuktyāyatanasampannatā, (10) anāvaraṇatā, (11) anāsaṅgitā iti|
pariśuddhaśīlateti| akuśalakarmaṇo viratiḥ śīlam| akuśalakarmāṇi yāni prāṇātipātādattādānakāmamithyācārāṇi trīṇi kāyikakarmāṇi| mṛṣāvāda piśunavācā paruṣavācā sampralāpa itīme catvāri vācikakarmāṇi| ebhyaḥ pāpakebhyo viratiḥ śīlam| vandanapratyudgamanānuvrajanapūjādisaddharmācaraṇamapi śīlamityucyate| śīlaṁ samādhihetuṁ karotīti samādīyate| tathā hi tadyathā suvarṇakāraḥ pūrvaṁ sthūlamalamapanayati| evaṁ prathamataḥ śīlasamādānena sthūlān śīladoṣānapanayati| paścātsamādhyādinā anyān sūkṣmadoṣānapanayati| yasmādasati śīlasamādāne dhyānasamādhirna bhavati| śīlasamādāna pratyayāttu dhyānasamādhiḥ sulabho bhavati| yathoktaṁ sūtre-śīle mārgasya mūlaṁ sopānañceti| kiñcāha-śīla prathamaratha[vinīta]m iti| prathamaṁ ratha[vinīta] manabhiruhya dvitīyaṁ ratha[vinītaṁ]kathamabhirohati| api cāha-śīlaṁ samā bhūmiḥ| imāṁ samāṁ bhūmiṁ vyavasthāpya catvāri satyāni paśyati iti| āha ca-dve bale| [katame dve|] pratisaṁkhyābalaṁ bhāvanābalañceti| pratisaṁkhyābalaṁ śīlasamādānameva| bhāvanābalaṁ mārgaḥ| pūrva śīlabhedāpattiṁ śīlasamādānahitañca pratisaṁkhyayā vicārya śīlaṁ samādatte| paścāt pratilabdhamārgaḥ pāpakātprakṛtyā viramati| kiñcāha-śīlaṁ bodhivṛkṣasya mūlamiti| asati mūle nāsti vṛkṣaḥ| ataḥ pariśuddhaśīlā''vaśyakī|
dharma[tā] ca tathaiva syāt| asati śīlasamādāne na bhavati dhyānasamādhiḥ| tadyathā vyādhicikitsāyā auṣadhamapekṣyate| tathā kleśavyādhicikitsāyā asati śīle na sampadyata auṣadham| āha ca-pariśuddhaśīlasya cittaṁ nānutapyati| yāvadviraktacitto vimucyata iti| ime sarve guṇāḥ śīlasamādānādhīnāḥ| ataḥ samādhipariṣkāra ityucyate|
asti ca karmāvaraṇaṁ, kleśāvaraṇaṁ, anayordvayoḥ phalaṁ vipākāvaraṇam| pariśuddhaśīlasyemāni trīṇyāvaraṇāni na bhavanti| anāvṛtacittasya samādhiḥ sidhyati| pariśuddhaśīlo na vikṣipatītyato niyamena nirvāṇamadhigacchati gaṅgāstrotasi dāruskandhavat| pariśuddhaśīlasamādānāt vyavasthāṁ karoti| śīlasamādānaṁ kāyikaṁ vācikamakuśalaṁ karma pratiṣedhayati| dhyānasamāpattirmānasamakuśalaṁ karma pratiṣedhayati| evaṁ kleśānāṁ pratiṣedhe pratilabdhatattvajñānasyātyantikaprahāṇaṁ bhavati|
mārgavarge'sakṛddarśitaṁ śīlaṁ stambhabhūtamiti| dhyānasamādhicittanagarasya śīlaṁ parighā bhavati| saṁsāraughataraṇasya śīlaṁ setuḥ| sajjanapariṣadi praveśasya śīlaṁ mudrā| aṣṭāṅgikāryakṣetrasya śīlaṁ pārabhūtam| yathā pārarahite kṣetre jalaṁ na tiṣṭhati| evaṁ pariśuddhaśīle'sati samādhijalaṁ na tiṣṭhati| (pṛ) kaḥ pariśuddhaśīlaḥ| (u) yo gogī pāpakriyānabhiratādhyāśayaḥ paralokaparivādādibhyo bibhyati| [sa] pariśuddhaśīla ityucyate| kiñca yogī cittaviśuddhaye pariśuddhaśīlo bhavati| yathoktaṁ saptamaithunarāgasūtre-kāye'nāpattike'pi cittamapariśuddhamityataḥ śīlamapyapariśuddhamiti| śīlabhedapratyayāḥ sarve kleśāḥ| teṣāṁ pragrahe pariśuddhaśīlo bhavati| śrāvakāṇāṁ śīlaṁ nirvāṇārthameva| tathāgatamārgārthī mahākaruṇācittena sarvasattvānāṁ kṛte na śīlalakṣaṇaṁ samādatte| śīlamidaṁ [tathā] karoti yathā bodhisvabhāvo bhavati| īdṛśaṁ śīlaṁ pariśuddhamityucyate|
abhisambodhiriti| uktaṁ hi sūtre-dvau khalvāyuṣman pratyayau samyakdṛṣṭerutpādāya parato ghoṣo yoniśo manaskāra iti| parato ghoṣa evābhisambodhiḥ| (pṛ) tathā cet abhisambodhimātramucyate| (u) uktaṁ hi sūtre-[anyataro]'rhan bhagavantaṁ pṛcchati sma ekānte niṣaṇṇasya mama evamabhavat-abhisambodhisampadā tu mārgapratilābhasya vikalaḥ pratyaya iti| bhagavānavocat| maivaṁ vocaḥ yā'bhisaṁbodhiḥ sā tu mārgasya pratilābhasya sakalaḥ pratyayaḥ| kasmāt| jātijarāvyādhimaraṇāḥ sattvā ātmano'bhisambodhiṁ labhamānā hi jātijarāvyādhimaraṇebhyo vimucyante iti| sattvāḥ sambodhimupādāya śīlādīn pañcadharmāt vipulayanti| tadyathā sālavṛkṣo himavantamupādāya pañca vastūni vardhayati| bhagavān svayameva sambodhyabhirataḥ| yathā prathamamārgalabdhasyaivamabhavat-yadi kaścidaguraḥ, tadā so'paritrāso'satkāracittaḥ sadā akuśaladharmaviparyasto'nupaśamacaryaśca bhavati| kenācāryavān syām| kamupaniśritya tiṣṭhāmi| evaṁ cintayan sarvān matto'viśiṣṭhānadrākṣam| tadaiva smṛtirudapādi pratilabdho mayā dharmaḥ yamupādāyābhisambuddhaḥ tameva dharmamupaniśrayiṣya iti| brahmādayo deva api prāśaṁsan nāsti kaścit buddhādviśiṣṭaḥ, sarve buddhāḥ saddharmagurukā iti| abhisambodhiśca pradīpasadṛśā| yathā kaścit sacakṣuṣko'pi pradīpaṁ vinā na paśyati| tathā yoginaḥ puṇyaguṇatīkṣṇendriyatāpratyaye satyapi abhisambodhiṁ vinā na bhavati kaścanopakāraḥ| (pṛ) kā nāmābhisambodhiḥ| (u) yena puruṣaḥ saddharmān vardhayati sābhisambodhiḥ| sarve ca sajjanāḥ saddharme pratitiṣṭhanti [iti sā] sarvā devamanuṣyalokeṣvabhisambodhiḥ|
(3) indriyeṣu guptadvārateti yā samyak smṛtiḥ| yogī svātmānamanārakṣya na paśyati| ekāgracittaḥ samyak smṛtiṁ puraskṛtyaiva paśyet| saṁprajanyamiti ca [tasya] nāma| anena samprajanyena purotamālambanaṁ paryādāti| tatparyādānānna nimittamudgṛhṇāti| nimittānudgrahaṇāt na prajñaptimanusarati| indriyāṇāmagopane nimittodgrahaṇāt kleśāḥ pañcendriyāṇi strotovat pravartayanti| tadaiva śīlādīn saddharmān vināśayati| ya indriyeṣu guptadvāro bhavati tasya śīlādayaḥ sudṛḍhā bhavanti|
(4) bhojane ca mātrajñateti| na rūpabalāya [na] maithunāya[na] kāmānāmāsvādāya bhojanam| [yāvadevāsya] kāyasya yāpanāya| (pṛ) yogī kasmātkāyayāpanaṁ karoti| (u) saddharmasya bhāvanāyai| yaḥ saddharmāduparamate tasya mārgo na bhavati| asati mārge duḥkhādvisaṁyogo na bhavati| yadi kaścit kuśalasya bhāvanāyai na bhunakti| tadā [sa] vadhakaṁ corameva puṣṇāti| dānapateḥ puṇyañca vināśayati| janānāṁ satkārañca modhayati| evaṁ na bhuñjyāt janānāṁ bhojanam| (pṛ) bhojane ca kā mātrā| (u) yathā kāyaṁ yāpayati| sā mātrā| (pṛ) kiṁ bhojanaṁ bhuñjyāt| (u) yat bhojanaṁ śītoṣṇādi vyādhiṁ kāmakrodhādyādhiñca na vardhayati| tat bhuñjyāt| tadapi bhojanaṁ yathākālaṁ bhuñjyāt| bhojanamidamasmin kāle śītoṣṇakāmakrodhādhivyādhiṁ vardhayatīti prajānan na bhuñjyāt|
(pṛ) tīrthikā vadanti-yaḥ pariśuddhamāhāraṁ bhuṅkte sa pariśuddhaṁ puṇyaṁ vindate| yat yatheṣṭhamabhimatarūparasagandhasparśavat approkṣitamabhinimantritaṁ bhuñjyate tat pariśuddhamityucyate| kathamidam| (u) bhojane nāsti pratiniyatā pariśuddhiḥ| kasmāt| yadi paribhogenāhāro'pariśuddho bhavati| sarva āhārā nāparibhojyāḥ| yathā stanyaṁ vatsaparibhuktam| madhu makṣikāparibhuktam| āpaḥ krimiparibhuktāḥ| kusumaṁ bhramaparibhuktam| phalaṁ pakṣiparibhuktam ityādi| kiñcāyaṁ kāyo'śucisambhūtaḥ| kāyasvabhāvo'śuciḥ aśuciparipūrṇaḥ| āhāraḥ pūrvamevāśuciḥ paścādapi kāyaṁ praviṣṭo naikadhā'śucirbhavati| doṣaviparyayeṇa paraṁ śuciriti mithyā vadanti| (pṛ) yadyatyantamaśuciḥ [kāyaḥ]| tadā caṇḍālādibhiḥ ko viśeṣaḥ| (u) prāṇātipātādviratiradattādānādviratirmithyā jīvādviratirityādinā anurūpamāhāraṁ labdhvā āhāre ca pratikūlasaṁjñāṁ dṛṣṭvā prajñājalaprokṣitamatha tāvadbhuṅkte| na kevalaṁ jalaprokṣitaṁ punaḥ śucirbhavati|
(5) rātrya ādyāntimabhāge jāgaraṇateti| yogī prajānāti vyavasāyādhīnā kāryasiddhiriti| ato na nidrāti| paśyati na middhaṁ vṛthā, nānena kiñcillabhyata iti| yadi bhavān middhaṁ sukhaṁ manyate| tat sukhamatyalpaṁ dṛṣṭañca apāryapravacanam| kiñca yogī kleśaiḥ samamekatra nābhiramate| yathā kaściccoraiḥ saha vāse nābhiramate| kathaṁ kaścit loke corāṇāṁ raṇabhūmau nidrāsyati| ato na nidrāti|
(pṛ) middhaṁ gāḍhamāgataṁ kathaṁ niruṇaddhi| (u) ayaṁ bhagavacchāsanāsvādane'dhicittaṁ prītiñca labdhvā niruṇaddhi| saṁsāre ca jarāvyādhimaraṇadoṣānanusmarataścittaṁ bibhyati| ato na nidrāti| kiñca yogī paśyati-manuṣyakāyo labdhaḥ samagrāṇīndriyāṇi, prāptaṁ buddhaśāsanamanargham, sādhvasādhuviveko'tiduṣkaraḥ, idānīṁ taraṇaṁ nānviṣyāmi, kadā vimokṣiṣya iti| ato middhaṁ tiraskartuṁ vīryamārabhate|
samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravarga ekāśītyuttaraśatatamaḥ|
182 akuśalavitarkavargaḥ
kuśalavitarkasampannateti| yadi kaścidanidrannapi akuśalavitarkānutpādayati yaduta kāmavitarko vyāpādavitarko vihiṁsāvitarko jātivitarko janapadavitarko'maraṇavitarkaḥ parānugrahavitarkaḥ parāvamanyanāvitarka ityādayaḥ| varaṁ middham, naiṣāmakuśalānāṁ vitarkāṇāmutpādaḥ| naiṣkramyādikuśalavitarkān samyaganusmaret yaduta naiṣkramyavirtarko'vyāpādāvihiṁsāvitarko'ṣṭamahāpuruṣavitarkaḥ|
kāmavitarka iti| yat kāmaṁ niśritya pañcakāmaguṇeṣūtpannavitarkaḥ paśyati hitaṁ sukhamiti| ayaṁ kāmavitarkaḥ| sattvānāṁ vihiṁsārtho[vitarko] vyāpādavitarko vihiṁsāvitarkaḥ| yogī nānusmaredimāṁstrīn vitarkān| kasmāt| tānanusmaran hi gurutaraṁ pāpaṁ vindate| pūrvamukta eva kāmādīnāmādīnavaḥ| teṣāmādīnavatvānnānusmaret|
(pṛ) mohavitarkaḥ kasmānnoktaḥ| (u) ime trayo'kuśalavitarkāḥ kramikāḥ| anye kleśāstu naivaṁ bhavanti| yogī kadācitpañcakāmaguṇānusmaraṇātkāmavitarkamutpādayati| kāmitālābhāvdyāpādo bhavati| vyāpādasaṁsiddhā vihiṁsā| ato nokto mohādiḥ| mohasaṁsiddhameva phalaṁ yaduta vyāpādaḥ| yadi vyāpādādakuśalaḥ karmānto bhavati| te trayo vitarkā akuśalakarmahetavo bhavanti| yathoktaṁ sūtre-ayaṁ valmīko rātrau dhūmāyati| divā prajvalati| [yatkhalu bhikṣo divā karmāntānārabhya rātrā] vanuvitarkayati [anuvicārayati] idaṁ [rātrau] dhūmāyanam| [yatkhalu bhikṣo rātrāvanuvitarkayitvā divā] karmāntān [prayojayati kāyena vācā manasā| idaṁ [divā] prajvalanam|
jñātivitarka iti| jñātivaśādutpadyante'nusmaraṇāni| jñātiḥ kṣemakhukhaṁ vindatu itīcchati| tasya vināśavihiṁsāmanusmarataḥ śoka utpadyate| yat jñātibhirekakāryāṇyanusmarati [ayaṁ] jñātivitarkaḥ| yogī nānusmaredimaṁ vitarkam| kasmāt| pūrvameva hi pravrajyākāle jñātīn tyaktavān| idānīṁ tadvikarmāśrayaṇaṁ nānurūpaṁ bhavati| yadi pravrajitaḥ imaṁ jñātivitarkamanusmarati| tadā gṛhaparivāraparityāgo vṛthā'kiñcitsādhanaḥ| jñātisnehādadhyavasānaṁ bhavati| adhyavasānādārakṣā| ārakṣāpratyayaṁ daṇḍādānaśastrādānādikarmā'nukramaṁ pravartate| ato notpādayet jñātivitarkam| jñātisamāgame ca kuśaladharmaṁ na vardhayati| yoginā smartavyaṁ sarveṣu sattveṣu jananamaraṇapravāhapravṛtteṣu nāsti jñātirajñātiḥ| kasmāt paryāsajyate iti| saṁsāre jñātyarthameva śokakaruṇaparidevāśrūṇi mahāsāgaranirvartanāni bhavanti| idānīṁ punaradhyavasāne duḥkhamanavasthameva| sattvāśca kāryanimittaṁ hi mithaḥ snihyanti| nāsti tu kutracit snehanaiyatyam| jñātīnāmanusmaraṇamidaṁ mohalakṣaṇam| laukikā mūḍhāḥ svahitavihīnāḥ parahitaṁ kāmayante| jñātimanusmarataḥ svahitamatyalpaṁ bhavati| ityebhiḥ [kāraṇaiḥ] yogī na jñātivitarkamutpādayet|
janapadavitarka iti| yogī [kaścit] cintayati-amuko janapadaḥ sukhaḥ kṣemaḥ śivaḥ, tatra gatvā nibhṛtaṁ sukhaṁ lapsya iti| cittañca capalaṁ sarvatra bhramaṇadarśanakāṁkṣīti| yogī nedṛśaṁ vitarkamutpādayet| kasmāt| sarveṣu hi janapadeṣu asti kaściddoṣaḥ| kaścijjanapado'tiśītaḥ| kaścidatyuṣṇaḥ| kaścit kṣāmabahalaḥ| kaściccorabahulaḥ| evamādayo vividhā doṣāḥ santītyato na cintayet| yaścapalaḥ sa dhyānasamādheḥ parihīyate| yatrābhirataḥ kuśaladharmaṁ vardhayati ayaṁ ramaṇīya ityucyate| ka upayogo janapadānāṁ paryālokanena| sarvo janapado dūrata eva śrāvyo nāvaśyaṁ gatvā ślāghanīyaḥ| laukikā bahudhā duṣṭā iti vacanāt| janapadeṣu bhramaṇī nānāduḥkhānyanubhavati| kāyo'yaṁ duḥkhahetuḥ| duḥkhahetumimaṁ kāyaṁ dhṛtvā yatra yatra gacchati tatra tatra duḥkhānyanubhavati| sukhaduḥkhavedanā karmakāraṇādhīnā| sudūraṁ gacchato'pi nāsti kaścanopakāraḥ| ato na janapadavitarkamutpādayet|
amaraṇavitarka iti| yogī cintayatyevam-mārgo mayā paścādbhāvayitavyaḥ| ādau sūtravinayābhidharmakṣudrakapiṭakabodhisattvapiṭakānyadhyetavyāni| bāhyagranthāśca suvistaramabhyasitavyāḥ| bahavaḥ śiṣyā ārjayitavyāḥ| kalyāṇamitramupasthāya caturastūpān vanditvā janāna mahādānaṁ kartuṁ protsāhya ca paścānmārgo bhāvayitavya iti| [aya]mamaraṇavitarkaḥ| naivaṁ cintayet yogī| kasmāt| na hi maraṇakālo niyataḥ| na pūrvameva jñeyaḥ| vṛttyantareṣu vyāpṛtena na mārgo bhāvituṁ śakyaḥ| paścānmaraṇakāle samupasthite cittaṁ kaukṛtyena pīḍyate| mayā'yaṁ kāyo vṛthā poṣitaḥ na kiñcillabdham| paśubhiḥ samaṁ mriyata iti| yathoktaṁ sūtre-pṛthagjano viṁśatidhā svacittaṁ nigṛhyevaṁ cintayet-vibhinnākāraveṣamātraṁ mama vṛthā [sarvaṁ] na kiñcillabdham, yāvadāmaraṇamadānto bhaviṣyāmīti| paṇḍito na karotyakāryam| yathoktaṁ dharmapade-
[yeṣāñca susamārabdhā nityaṁ kāyagatā smṛtiḥ]
akṛtyaṁ te na sevante nityaṁ sātatyakāriṇaḥ|
smṛtānāṁ samprajānānāmastaṁ gacchanti cāsravāḥ|| iti|
api coktaṁ sūtre-
catussatyeṣvalābhī [yaḥ] kāmān labdhumupāyataḥ|
yatnena vīryamātiṣṭhet bhṛśaṁ tatparipālane|| iti|
ato nāmaraṇavitarkamutpādayet| amaraṇavitarkaśca mūḍhasya prāṇitam| ko jñānī tṛṇāgre'vaśyāyabinduvat jīvitamadhruvaṁ jñātvā kṣaṇamekaṁ jīveyamiti [manyeta]| uktañca sūtre-bhagavānavocat kathaṁ pūnaryūyaṁ bhikṣavo bhāvayatha maraṇasmṛtim| [anyataro bhikṣu] rbhagavantamavocat-[iha mamaivaṁ bhavati-aho vata] ahaṁ sapta varṣāṇi na jīveyamiti| evamapacayo'bhūta yāvanmuhūrtaṁ na [jīveya] miti| anya[taro bhikṣurbhagavantametadavocat] ahaṁ ṣaḍ varṣāṇi na jīveyamiti| evamapacayo'bhūt-yāvanmuhūtamapi [na jīveya] miti| evamukte bhagavān tān bhikṣūnetadavocat-yūyaṁ bhikṣavaḥ pramattā [viharatha, dandhā] maraṇasmṛtiṁ bhāvayatha iti| anyataro bhikṣu [rbhagavanta]mupetyāvocat[mamaivaṁ bhavati aho bata] ahaṁ [tadantaraṁ] na jīveyaṁ yadantaraṁ āśvasitvā praśvasāmi praśvasitvā vā''śvasāmi iti| bhagavānavocat-sādhu sādhu tvaṁ [khalu bhikṣo] bhāvayasi maraṇasmṛtim iti| ato notpādayedamaraṇasaṁjñām|
parānugrahavitarka iti [uad-] bandhāvanugrahaprāpaṇamicchati| yadyevaṁ cintayati- amukaṁ dhanamānasukhānāṁ dānamācarayāmi| amukastu nopaiti iti| yogī nedṛśaṁ vitarkamutpādayet| kasmāt| nānayā smṛtyā parasya sukhaṁ dukhaṁ vā prāpayati| kintu samāhitaṁ cittameva vikṣipati| (pṛ) parasyānugrahacikīrṣā kiṁ karuṇācittaṁ nanu| (u) yogī mārgamarthayan cintayetpāramārthikaṁ hitaṁ yaduta anityatādi| yadyapyatra kiñcitpuṇyamasti tathāpi mārgapratirodhakasya hitamalpaṁ, doṣastu bahulaḥ| samāhitacittasya vikṣepāt| yo vyagracittatayā parasya hitamanusmarati| sa kāmāsaktyā nādīnavaṁ paśyati| ato nānucintayet|
parāvamanyanāvitarka iti| yadyogī cintayati-gotravaṁśākṛtirūpadhanamānanaipuṇyeṣu śīlatīkṣṇendriyatvadhyānasamādhiprajñādiṣu ca nāyaṁ matsama iti| nedṛśaṁ yogī vitarkamutpādayet| kasmāt| sarveṣāṁ vastunāmanityatvāt| ya uttamo'dhama iti| teṣu ko viśeṣo'sti| eṣāṁ kāyakeśaromanakhadantaṁ sarvamaśuci, samaṁ bhavati na viṣamam| jarāvyādhimaraṇādivipadapi samā| sarveṣāṁ sattvānāmadhyātmaṁ bahirdhā ca duḥkhavihiṁsā'pi samā na viṣamā| pṛthagjanānāṁ dhanasamṛddhiḥ pāpapratyayā| dhanasamṛddhiśca na dīrghakālikī| [ataḥ] punardaridro bhavati| ato na parāvamanyanāvitarkamutpādayet| ayaṁ māno'vidyāṅgam| vidvān kathamimaṁ vitarkamutpādayiṣyati||
akuśalavitarkavargo dvyaśītyuttaraśatatamaḥ|
183 kuśalavitarkavargaḥ|
naiṣkramyavitarka iti pravivekābhilāṣicittatā| yat pañcakāmaguṇebhyo rūpārūpyadhātubhyaśca pravivekaḥ| asmin praviveke'bhilāṣo naiṣkramyavitarkaḥ| pravivekābhilāṣādasmā dduḥkhānāmasambhavāt| kāmāsaktivaśāddhi duḥkhaṁ bhavati| asatyāṁ kāmāsaktau sukhaṁ bhavati|
vitarkeṣu dvau vitarkau sukhaṁ yadutāvyāpadavitarko'vihiṁsāvitarkaḥ| kasmāt| dvau hīmau vitarkau kṣemavitarkau| yathoktaṁ tathāgatavarge-tathāgatasya khalu dvau vitarkau nityamupatiṣṭhato yaduta yogakṣemavitarkaḥ pravivekavitarkaśca iti| yogakṣemavitarkaḥ avyāpādāvihiṁsāvitarka eva| pravivekavitarko naiṣkramyavitarkaḥ| trīnimān vitarkayataḥ puṇyaṁ vardhate| samāhitacittattāpi sidhyati| cittaṁ viśudhyate ca| trīnimān vitarkān vitarkayan paryutthānāni pratihanti| paryutthānānāṁ samucchedāt prahāṇaṁ sākṣātkaroti| kiñca yogī pravivekāmilāṣayā bahūnāṁ kuśaladharmāṇāmupacayādāśu vimucyate|
aṣṭamahāpuruṣavitarka iti alpecchasyāyaṁ dharmo nā[yaṁ dharmo] mahecchasya| santuṣṭasyā[yaṁ dharmo nāyaṁ dharmo'santuṣṭasya]| praviviktasya [ayaṁ dharmo nāyaṁ dharmaḥ saṅgaṇikārāmasya]| ārabdhavīryasya [ayaṁ dharmo nāyaṁ dharmaḥ kusīdasya]| upasthitasmṛtikasya [ayaṁ dharmo nāyaṁ dharmo muṣṭasmṛtikasya]| samāhitasya [ayaṁ dharmo nāyaṁ dharmo'samāhitasya]| prajñāvato['yaṁ dharmo nāyaṁ dharmo duṣprajñasya]| niṣprapañcārāmasyāyaṁ dharmo nāyaṁ dharmaḥ prapañcārāmasya itīme'ṣṭau|
alpeccho yogī yo mārgaṁ bhāvayitumapekṣitamicchati| na bahu prārthayate anyadanupayuktam| ayamalpecchaḥ| santuṣṭa iti| kaścit [kenacit] kāraṇena vā śīlāya vā parasya cittaprasādanāya vālpaṁ gṛhṇāti na tu santuṣṭacitto bhavati| yo'lpaṁ gṛhītvā santuṣṭacitto bhavati| ayaṁ santuṣṭaḥ| kaścidalpaṁ gṛhītvā'pi ramaṇīyaṁ kāmayate| ayamalpeccho na santuṣṭaḥ| yo'lpalābhena tṛpyati sa santuṣṭaḥ| (pṛ) yadyapekṣitagrāhī alpeccha iti| sarve sattvā alpecchā bhaveyuḥ| eṣāṁ pratyekamapekṣitatvāt| (u) yogī anāsaktattittatayā gṛhṇāti upayogārthamātraṁ, na bahu gṛhṇāti| na tu yathā laukikā yaśomaṇḍanavardhanāya bahu gṛhṇānti| (pṛ) yogī kasmādalpecchayaḥ santuṣṭo bhavati| (u) [sa] hi paripālanādāvādīnavaṁ paśyati| anupayuktadravyasaṅgrahaḥ sammūḍhasya lakṣaṇam| pravrajito na bahu sañcinvannavadātavasanaiḥ samo bhavet| tādṛśadoṣasattvādalpecchaḥ santuṣṭo bhavati| yogī yadi nālpecchaḥ santuṣṭaḥ, tadā kāmacittaṁ kramaśo vardheta| dhanalābhitvādaprārthanīyaṁ prārthayīta| dhanalābhābhilāṣaśca naiva saṁśāmyati| [tatra] adhyavasāyitvāt| pravivekasukhāya pravrajito dhanakāmitayā tatkaraṇīyaṁ vismarati| kleśānapi na prajahāti| kasmāt| bāhyapadārthāneva na prajahāti| kaḥ punarvāda ādhyātmikān dharmān prajahātīti| lābhadṛṣṭirvipattivihiṁsāhetuḥ| yathā karakavṛṣṭiḥ sasyāni vināśayati| ataḥ satatamalpecchasantuṣṭatāṁ bhāvayet|
dṛśyate ca deyasya padārthasya pratyarpaṇaṁ duṣkaram| yaṭhā ṛṇī [ṛṇa]mapratyarpayan paścāttadduḥkhaṁ vyathāmanubhavati iti| lābhasatkāradṛṣṭiḥ buddhādibhiḥ sajjānaistyaktā| yathāha bhagavān-nāhaṁ lābhasatkāramanuprāpnomi mā lābhasatkāro māmanuprāpnotviti| ayañca yogī saddharmasantuṣṭatvāllābhasatkāraṁ prajahāti| yathāha bhagavān-devā na pratilabhante naiṣkramyasukhaṁ pravivekasukhamupaśamasukhaṁ yathā mayā pratilabdham| ato lābhasatkāraṁ prajahāmi iti| yathāha śāriputraḥ-
animittaṁ bhāvayitvā cāhaṁ śūnyasamādhinā|
samīkṣe sarvavastūni kheṭapiṇḍān yathā bahiḥ|| iti|
kiñca yogī paśyati na kāmopabhogena tṛptirbhavati| yathā lavaṇodakaṁ piban na tarṣaṇamapanayati iti prajñāṁ prarthayānastṛpto bhavati|
mahecchaḥ sadā prārthanāmutpādayan bahu prārthayitvā'lpaṁ vindate| ataḥ sadā khidyate| paśyāmaśca bhikṣārthī janairavamanyate na satkriyate yathā'lpecchaḥ| pravrajito mahatprārthayata ityakāryametat| janairdattasyāgrahaṇantu yuktarūpam| ato'lpecchāsantuṣṭimācaret|
pravivikta iti yat gṛhasthapravrajitayoḥ kāyikapravivekasamācāraḥ kleśeṣu mānasapravivekasamācāraḥ ayaṁ pravivekaḥ| (pṛ) yogī kasmātpravivikto bhavati| (u) pravrajitā apratilabdhamārgā api pravivekārāmā bhavanti| avadātavasanādayaḥ tatsthānagatastrīrūpavikṣepāvakṛṣṭā na tatra kadācitsukhino bhavanti| praviveke tu cittaṁ sūpaśamaṁ bhavati| yathā salilamanāvilaṁ prakṛtitaḥ svaccham| ataḥ praviveke carati| pravivekadharmo'yaṁ gaṅgānadīvālukāsamairbuddhairabhisaṁstutaḥ| kenedaṁ jñāyate| bhagavān grāmopakaṇṭhe niṣaṇṇaṁ bhikṣuṁ dṛṣṭvā aprītamanasko bhavati| śūnyāyatane ca śayānaṁ bhikṣuṁ dṛṣṭvā bhagavān prītamanasko bhavati| tatkasya hetoḥ| grāmopakaṇṭhe niṣṣaṇṇasya bhikṣorbahubhiḥ kāraṇaiḥ samāhitacittavikṣepe labdhavyaṁ na labhyate sākṣātkartavyaṁ na sākṣātkriyate| śūnyāyatane śayānasya kiñcitkausīdye satyapi samādhyāśāsambhave cittaṁ parigṛhyate| parigṛhītaṁ cittaṁ vimucyate| nimittodgrahamupādāya ca kāmādayaḥ kleśāḥ samudbhavanti| śūnyāyatane na rūpādīni nimittāni santīti kleśāḥ suprahāṇāḥ| yathā'gnirasatīndhane svataḥ śāmyati| uktañcasūtre-yo bhikṣuḥ saṅgaṇikāvihārarataḥ sambhāṣyarataḥ[sa] gaṇādavivikta ityataḥ sāmayikīmeva vimuktiṁ na pratilabhate| kaḥ punarvādaḥ akopyāṁ vimuktiṁ pratilabhata iti| praviviktavihārī punarubhayaṁ sākṣātkurute| iti| yathā pradīpo vātaviviktaḥ prakāśate| evaṁ yogī pravivekavihāritayā tattvajñānaṁ vindate|
ārabdhavīrya iti| yogī yadi samyakpradhānamācaran akuśaladharmān prajahāti kuśaladharmāṁśca sañcinoti| [tadā] tatra samyakpradhānāmācaratīti ārabdhavīrya ityucyate| evañca bhagavacchāsane hitaṁ pratilabhate| tatkasya hetoḥ| [sa hi] kuśaladharmasañcayena pratidinamabhivardhate| yathotpalapadmādīni yathāsalilamabhivardhante| kausīdyacārī punaḥ kāṣṭhamusalavat prathamābhinirvartanādārabhya pratidīnamapacīyate| ārabdhavīryasya arthapratilābhitayā cittaṁ sadā pramudyate| kausīdyacārī tu akuśaladharmanivṛttacittaḥ satataṁ duḥkhopadravamanubadhnāti| ārabdhavīryasya ca kṣaṇe kṣaṇe kuśaladharmo nityamabhivardhate, nāpacīyate| vīryaprakṛṣṭamācarannāpnoti prakṛṣṭaṁ sthānaṁ yaduta buddhānāṁ gatim| yathoktaṁ sūtre bhagavatā ānandaṁ prati prakṛṣṭaṁ vīryamabhyasan buddhagatiṁ yātīti| ārabdhavīryasya cittasamādhīḥ sulabhaḥ| mandendriya ārabdhavīryaḥ saṁsārādevāśu mucyate| tīṣṇendriyaḥ kusīdastu na vimucyate| yadasti kiñcidaihikamāmuṣmikaṁ laukikaṁ lokottaraṁ hitaṁ, tat sarvaṁ vīryamupādāya bhavati| sarveṣāṁ lokānāṁ yadasti alābhavyasanaṁ, tat sarvaṁ kausīdyamupādāya bhavati| evaṁ kusīdasya doṣamārabdhavīryasya guṇaṁ dṛṣṭvā vīryamanusmarati|
upasthitasmṛtika iti| kāyavedanācittadharmeṣu sadā smṛtiṁ samupasthāpayati| (pṛ) eṣāṁ caturṇāṁ dharmāṇāṁ smṛtyā kīdṛśaṁ hitaṁ vindate| (u) pāpakā akuśalā dharmā na cittamāgacchanti| yathā surakṣite na pāpakaḥ puruṣo'vatarati| yathā ca ghaṭaḥ pūrṇo na punarudakamādatte| evamasya puruṣasya kuśaladharmasampūrṇasya na pāpakāni prasajyante| yo bhāvitasamyaksmṛtikaḥ sa vimuktibhāgīyān sarvān kuśaladharmān saṅgṛhṇāti| yathā samudrāmbupāyinaḥ sarvāṇi strotāṁsi pītāni bhavanti| sarveṣāmudakānāṁ samudravartitvāt| asyāḥ smṛterbhāvayitā svatantracaryāsthāne viharatītyucyate| kleśamāro na kiñcidākopayati kākolūkadṛṣṭāntavat| asya ca cittaṁ supratiṣṭhitaṁ duṣkampanaṁ bhavati| yathā vṛtto ghaṭaḥśikyamadhiniviśyate| sa cāciramevārthaṁ lapsyate| yathoktaṁ bhikṣuṇīsūtre-bhikṣuṇya ānandametadavocan-iha bhadanta [ānanda] vayaṁ catṛṣu smṛtyupasthāneṣu supratiṣṭhitacittā viharantya [udāraṁ] pūrveṇāparaṁ viśeṣaṁ samprajānāma iti| ānando'vocat-evametat bhaginya evametat bhaginya iti|
samāhita iti| cittasamādhiṁ bhāvayataḥ pravaro'rtho bhavati| yathoktaṁ sūtre- samāhito yathābhūtaṁ prajānāti iti| anena manuṣyakāyenātimānuṣadharmo bhavati yaduta kāyenodakarmamagniñcā[vagāhya] nirgacchati| vihāyasā gamane ca svatantra ityādi| kiñcāsya sukhaṁ bhavati yat yāvaddevāḥ sahāṁpatibrahmādayo'pi nāpnuvanti| ayaṁ yat kartavyaṁ tat karotītyucyate| yadakartavyaṁ na tat karoti| samāhitasya saddharmaḥ sadā vardhate samāhitasya cittaṁ nānutapyate| ayaṁpravrajyāphalabhāgbhavati tathāgataśāsanānuyāyī ca| nānyapuruṣavat vṛthā satkāraṁ svīkaroti| ayameva dānapuṇyaṁ vipācayati nānye| ayañca samāhitadharmo buddhairāryaiśca niṣevitaḥ| sarveṣāṁ kuśaladharmāṇāṁ samārjanāya yogyaśca bhavati| yadi samāhitasya siddhirbhavati tadā āryamārgasya pratilābho bhavati| yadi na siddhiḥ, tadā śubhadeveṣūpapadyate yaduta rūpārūpyadhātau| tatkasya hetoḥ| na hi dānādinā īdṛśaṁ kāryaṁ pratilabhate yadekāntataḥ pāpakānāmakaraṇam| yathoktaṁ sūtre-yo daharo yuvā ājanma maitrīṁ bhāvayati| sa kiṁ pāpakaṁ cittamutpādayet| pāpakaṁ vā cintayet| no hīdaṁ bhagavan| [tatkasya hetoḥ] [tatsamādhiprabhāva eṣaḥ| iti| cittasamādhiśca tattvajñānasya pratyayaḥ| tattvaprajñā sarvān saṁskārān kṣapayati| saṁskārāṇāṁ kṣayāt sarve duḥkhopāyāsāḥ śāmyanti| yogī sarvāṇi laukikāni lokottarāṇi smaranneva kuryāt na klamathena kāryaṁ prayojayan| anye pudgalāstena labdhaṁ pramātuṁ cittameva notpādayanti| ata āha-samāhito'rthamāpnotīti|
prajñāvāniti| prajñāvataścitte kleśā na sambhavanti| yadi sambhavanti, tadaiva nirudhyante yathā taptāyaḥpātre patitā jalakaṇikā| prajñāvataścitte saṁjñā nāvirbhavanti| yadyāvirbhavanti, tadaiva nirudhyante yathā tṛṇāgre'vaśyāyabinduḥ sūrya uditamātre śuṣyati| yaḥ prajñācakṣuṣkaḥ sa buddhadharmaṁ paśyati| yathā cakṣuṣmataḥ sūrya upayogāya kalpate| prajñāvān buddhasya dharmadāyabhāgityucyate| yathā jātaḥ putraḥ pitrordhanabhāgbhavati| prajñāvāneva sa jīva ityucyate| anye mṛtā iti| prajñāvān tattvamārgikaḥ, mārgasya parijñānāt| prajñāvāneva bhagavataḥ śāsanā[mṛta]rasaṁ vetti| yathā avipariṇatajihvendriyaḥ pañcarasān vivecayati| prajñāvān bhagavacchāsane samāhito na kampate tadyathā śailo na vāyunā kampyate| prajñāvān śrāddha ityucyate| catuḥ śraddhālābhitayā parānanuyāyitatvāt| āryaprajñendriyapratilābhī jinauraso bhavati| anye bāhyāḥ pṛthagjanāḥ| ata ucyate prajñāvānarthaṁ vindata iti|
niṣprapañcārāma iti| yadekānekatvavādaḥ sa prapañcaḥ| yathā ānandaḥ śāriputraṁ pṛcchati-ṣaṇṇām [āyuṣman] sparśāyatanānāmaśeṣavirāganirodhādasti anyatkiñcit| śāriputraḥ pratyāha[mā hyevamāyuṣman]| ṣaṇṇā[māyuṣman] sparśāyatanānā maśeṣavirāganirodhādastyanyatkiñciditi vadan aprapañcaṁ prapañcayasi| nāsti kiñciditi, asti ca nāsti cānyaditi, naivāsti no ca naivāstyanyaditi ca praśne prativacanamapi tathā syāt|
(pṛ) kasmādidamaprapañcam| (u) ayaṁ vastuta ātmadharmapraśnaḥ yadyekaḥ yadi vāneka iti| ato na pratyuvāca| ātmā ca na niyataḥ| pañcaskandheṣu kevalaṁ prajñaptyā'bhidhīyate| yadyasti kiñciditi| yadi vā nāsti kiñciditi pratibrūyāt, tadā śāśvatocchedapātaḥ syāt| yat pratītyasamudenātmavyavahāraḥ sa niṣprapañcaḥ| yadi paśyati sattvaṁ śūnyaṁ dharmāśca śūnyā iti sa niṣprapañcārāmaḥ| ato niṣprapañcārāmā bhagavacchāsane'rthaṁ vindante| iyaṁ kuśalavitarkasampadā|
kuśalavitarkavargastryaśītyuttaraśatatamaḥ|
184 antimapañcasamādhipariṣkāravargaḥ
(7) kalyāṇādhimuktisampaditi| yogī yat nirvāṇe'bhiramaṇaḥ saṁsāraṁ vidveṣayati| iyaṁ kalyāṇādhimuktiḥ| evamadhimuktaḥ kṣipraṁ vimuktibhāgbhavati| nirvāṇābhiratasya cittaṁ na kutracidabhiniviśate| nirvāṇābhiratasya nāsti bhayam| yadi pṛthagjanasya cittaṁ nirvāṇamanusmarati| tadaiva santrāso bhavati-ahamatyantaṁ nakṣyāmīti|
(pṛ) kena pratyayena nirvāṇe'dhimucyate| (u) yogī lokamanityaṁ duḥkhaṁ śūnyamanātmakaṁ dṛṣṭvā nirvāṇe upaśamasaṁjñāmutpādayati| pudgalo'yaṁ svābhāvikakleśapratanubhūto nirvāṇabhāṇakaṁ śṛṇoti| tadā [tasya] cittaṁ tatrādhimucyate| yadi vā kalyāṇamitrāt yadi vā sūtrādhyayanāt saṁsāra ādīnavaṁ śṛṇoti| yathā anavarāgrasūtre pañcadevadūtasūtre coktam| tadā saṁsārānnirviṇṇo nirvāṇe'dhimucyate|
(8) pradhānīyāṅgasampaditi| yathoktaṁ sūtre-pañca pradhānīyāṅgāni| katamāni [pañca]| iha [bhikṣavo] bhikṣuḥ śrāddho bhavati| aśaṭho bhavati| alpābādho bhavati| ārabdhavīryo bhavati| prajñāvān bhavatīti| śraddhāvān nāma[yaḥ] triṣu ratneṣu caturṣu satyeṣu ca vigatavicikitso bhavati| vigatavicikitsatvāt kṣipraṁ samādhiḥ sidhyati| śraddhāvataḥ prītibahulatvācca kṣipraṁ samādhiḥ sidhyati| śraddhāvān susamāhito dāntaśca bhavati| ato'pi sahasā samādhiṁ vindate| (pṛ) yadi samādhinā prajñotpadyate| atha vicikitsāṁ prajahāti| kathamidānīṁ samādheḥ pūrvamevocyate vigatavicikitsa iti| (u) bahuśrutatvāt kiñcidvicikitsāṁ prajahāti| na samādhilābhāt| adhimuktakulotpannaḥ śrāddhena sahavṛttikaḥ sadādhimukticittaṁ bhāvayan apratilabdhasamādhirapi vicikitsāṁ na karoti| evamādi|
aśaṭha iti| ṛjucittasya nāsti kiñcidgopanīyam| sadapi sutīrṇaṁ bhavati| yathā kaścidbhiṣajamupetya vyādhisvarūpamuktvā sucikitso bhavati| alpābādha iti| sa pūrvarātre'pararātre ca vyavasyati, na viramati| yadyābādhābahulaḥ, tanmārgacaryāyā antarāyo bhavati| ārabdhavīrya iti| mārgārthitvāt sadā viryamārabhate| ato'gniṁ manthāno na viramamāṇo sahasāgniṁ vindate| prajñāvāniti| prajñāvattvena caturṇāmaṅgānāṁ phalaṁ bhavati yaduta mārgaphalam|
(pṛ) smṛtyupasthānadharmā api pradhānīyāṅgāni| kasmāt kevalamete pañca dharmā uktāḥ| (u) yadyapi sakalamaṅgam| tathāpīme dharmā mukhyatamāḥ yogibhirapyapekṣyante| ata ime kevalamuktāḥ| sarveṣāṁ pāpakānāṁ parivarjanaṁ sarveṣāṁ kuśalānāṁ sañcayaśca yogino'ṅgam| yathā......... sūtre varṇitam|
(9) vimuktyāyatanasampaditi yat pañcavimuktyāyatanāni| ihaśāstā [anyataro vā] gurusthānīyaḥ [sa brahmacārī] bhikṣūnāṁ dharmaṁ deśayati| yathā yathā dharmaṁ deśayati| tathā tathā [tasmin dharme] arthapratisaṁvedī ca dharmapratisaṁvedī ca bhavati| [tasyārtha] pratisaṁvedino dharmapratisaṁvedinaḥ prītirjāyate| prītamanasaḥ kāyaḥ praśrabhyate| praśrabdhakāyaḥ sukhaṁ vedayate| sukhinaścittaṁ samādhīyate| idaṁ prathamaṁ vimuktyāyatanam| yatra bhikṣo [rapramattasyātāpinaḥ] prahitātmano viharato['vimuktaṁ] cittaṁ vimucyate| [aparikṣīṇā] vā āsravāḥ parikṣayaṁ gacchanti| [ananuprāptaṁ] vā anuttaraṁ yogakṣemamanuprāpnoti| dvitīyaṁ [vimuktyāyatanaṁ] vistareṇa sūtrādhyayanam| tṛtīyaṁ pareṣāṁ dharmadeśanā| caturthaṁ vimukte sthāne dharmāṇāmanuvitarkaḥ anuvicāraḥ| pañcamaṁ samādhinimittasya sugrahaṇaṁ yaduta navanimittādīni yathāpūrvamuktāni|
(pṛ) śāstā [anyataro] vā gurusthānīyaḥ sabrahmacārī kasmāt bhikṣūṇāṁ dharmaṁ deśayati| (u) dharmasamāpādānena mahāntamarthamāpnoti| ityato deśanāṁ karoti| sabrahmacāryayaḥ śāstāramupādāya pravrajitaḥ| indriyāṇāṁ paripācanāya dharmaṁ deśayati| gurusthānīyaḥ sabrahmacārī samānakarmatvācca dharmadeśanāṁ karoti| bhikṣavo'vaśyaṁ dharmaṁ śṛṇvantītyataśca [dharma]deśanāṁ karoti| ime pudgalā viśuddhaśīlādiguṇasampannāḥ tadyathā subhājanaṁ samṛddhiṁ samādātuṁ bhavyam ityato dharmadeśanāṁ karoti|
imāstisraḥ prajñāḥ dharmapratisaṁvedo bahuśrutamayī prajñā| arthapratisaṁvedaścintāmayī prajñā| abhābhyāmubhābhyāṁ jāyate prītiḥ yāvatsamāhitasya yathābhūtajñānaṁ jāyate| iyaṁ bhāvanāmayī prajñā| āsāṁ trisṛṇāṁ prajñānāṁ trīṇi phalāni bhavanti yaduta nirvedo vairāgyaṁ vimuktiḥ| dharmaṁ śrutvā'dhītya ca pareṣāṁ dharmaṁ deśayati| iyaṁ bahuśrutamayī prajñā| dharmānanuvitarkayati anuvicārayati| iyaṁ cintāmayī prajñā| samādhinimittaṁ sugṛhṇāti| iyaṁ bhāvanāmayī prajñā|
(pṛ) yā cittavimuktiḥ [yaśca] āśravakṣayaḥ| anayoḥ ko bhedaḥ| (u) samādhinā kleśānāṁ vyāvṛttiścittavimuktiḥ| kleśānāmatyantaprahāṇamāsravakṣayaḥ| (pṛ) śīlādayo dharmā api vimuktyāyatanam| yathoktaṁ-śīlavataścittaṁ na vipratisarati| avipratisāriṇaḥ prītirjāyata ityādi| kadācit dānadihetorapi vimuktirbhavati| kasmādime pañcaiva dharmā uktāḥ| (u)prādhānyātta evoktāḥ| (pṛ) eṣāṁ dharmāṇāṁ kiṁ prādhānyam| (u) vimukteḥ sannikṛṣṭo hetuḥ| śīlādayastu viprakṛṣṭāḥ| (pṛ) kathaṁ jñāyate sannikṛṣṭo heturiti| (u) yogī dharmaṁ śrutvā prajānāti skandhāyatanadhātūn| taddharmakalāpamātre nāstyātmeti| ataḥ prajñaptirbhajyate| tatprajñaptibhaṅga eva vimuktirityākhyāyate| ataḥ sannikṛṣṭo hetuḥ| uktañca sūtre-bahuśrutasyāniśaṁsā yaduta paraśāsanaṁ nānuvartate, cittaṁ susamādhīyate ityādi| anenāpi jñāyate sannikṛṣṭo heturiti| tathāgataśāsane mahān lābho'sti, kleśān nirodhayati, nirvāṇañca yātītyādi| asminnupaśamadharme śrotā vā adhyetā vā anuvicintayitā vā kṣipraṁ vimucyate| ataḥ sannikṛṣṭo hetuḥ| dānena mahatpuṇyaṁ vindate| śīlena gauravam| bāhuśrutyena prajñām| prajñayā āsravāṇāṁ kṣayaṁ vindate na puṇyaṁ gauravaṁ vā| ato jñāyate sannikṛṣṭo heturiti| śāriputrādayo mahāprājñā iti kīrtyante| [tat] sarvaṁ bahuśrutyāt|
(pṛ) yadi bāhuśrutyena cittaṁ susamādhīyate| ānandaḥ kasmāt prathame'ntime ca yāme vimuktiṁ nālabhata| (u) ānando na yāvanmastakamupadhāne nyadhatta tāvadeva vimuktimalabhata| ato'sadadbhutadharme'vartata| kasmānna kṣipram| ānandasyatasmin samaye vīryaṁ kiñcidduṣṭamāsīt| atimātraklāntatvānnālabhata vimuktim| ānando'smin yāma āsravāṇāṁ kṣayamanuprāpnomīti praṇidadhyau| yathā ca bodhisattvo bodhimaṇḍe praṇihitavān| kastādṛśabalo yathā ānandaḥ| sarvamidaṁ bāhuśrutyabalam|
(10) anāvaraṇateti-yāni trīṇyāvaraṇāni karmāvaraṇaṁ, vipākāvaraṇaṁ kleśāvaraṇamiti| yasyemānyāvaraṇāni na santi| na sa duḥsthāne patati| yo'kṣaṇebhyomuktaḥ sa mārgaṁ samādātuṁ bhavyo bhavati| sa caturbhiścakraiḥ sampanna ityucyate| [tāni] pratirūpadeśavāsaḥ satpuruṣopāśrayaḥ ātmasamyakpraṇidhiḥ pūrve ca kṛtapuṇyatā iti| [sa] catvāri srotaāpattyaṅgāni ca sādhayati yaduta satpuruṣasaṁvāsaḥ saddharmaśravaṇaṁ, yoniśomanaskāro dharmānudharmapratipattiḥ| rāgādīn trīn dharmānapi samutsṛjati| yathoktaṁ sūtre-trīn dharmānaprahāya na jarāvyādhimaraṇāni santarati| iti|
(11) anāsaktateti| “nāvaratīramupagacchati| na pāratīramupagacchati| na madhye saṁsīdati| na sthala utsīdiṣyati| na manuṣyagrāho bhaviṣyati| nāmanuṣyagrāho bhaviṣyati| nāvartagrāho bhaviṣyati| nāntaḥpūtī bhaviṣyati”| avaratīramiti ṣaṇṇāmādhyātmikānāmāyatanāmadhivacanam| pāratīramīti ṣaṇṇāṁ bāhyānāmāyatanānāmadhivacanam| madhye saṁsīdati iti nandirāgasyādhivacanam| sthala utsāda iti asmimānasyādhivacanam| katamo manuṣyagrāhaḥ| [iha] bhikṣurgṛhisaṁsṛṣṭo viharati| [katamo]'manuṣyagrāhaḥ| [iha bhikṣurekatya ekatyo]'nyataraṁ devanikāyaṁ praṇidhāya brahmacaryaṁ carati| ayamucyate'manuṣyagrāha iti| āvartagrāha iti pañcānāṁ kāmaguṇānamadhivacanam| [katamaśca] antaḥpūtibhāvaḥ| iha bhikṣurekatyo duśśīlo bhavati| pāpadharmā aśuciḥ śaṅkāsmarasamācāro'brahmacārī| ayamucyate'ntaḥpūtibhāva iti|
yasyāsti ādhyātmikāyataneṣu ātmagrahaḥ| tasya bāhyāyataneṣu ātmiyagrahaḥ| ādhyātmikabāhyāyatanebhyo nandirāgo bhavati| atastatraiva nimajjate| tebhyastu ahaṅkāro jāyate| kasmāt| yadi kaścitkāyāsaktaḥ sukhī bhavatītyato['paraḥ] kaścidāgatya laghu nindati| tadā [tasya]māno jāyate| evamātmīyanandirāgāhaṅkārāstaccittaṁ vikṣepayanto'nyānapi nirvartayanti|
(pṛ) dṛṣṭānte'smin kiṁ stroto bhavati| yadyāryo'ṣṭāṅgikamārgaḥ strotaḥ| tadā ṣaḍādhyātmikabāhyāyatanāni pārau na syuḥ| nandirāgādayo madhyaugha āvartaḥ pūtibhāvo'pi ca na syuḥ| yadi kāmatṛṣṇā strotaḥ| kathamimānanuvartya nirvāṇamanuprāpnoti| (u) āryo'ṣṭāṅgikamārga eva strotaḥ| dṛṣṭānto nāvaśyaṁ sarvākāraiḥ samāno bhavati| yathāyaṁ dāruskandho'ṣṭākṣaṇavinirmukto mahārṇavaṁ gacchati| evaṁ bhikṣurogho'kṣaṇairvinirmukta āryāṣṭāṅgikamārgaṁ stroto'nuvartyaṁ nirvāṇa[mahārṇava]mavatarati| yathā kumbhasadṛśaṁ stanamiti vacanaṁ tadākāramātraṁ gṛhṇāti na kāṭhinyaṁ mārdavaṁ vā| yathā ca candropamaṁ vadanamiti vacanaṁ śobhā pauṣkalyaṁ gṛhṇāti na tadākāram| kiñca yogī āryamārganirgato'dhyātmabahirdhāyataneṣvāsajyate| na tu yathāyaṁ dāruskandhaḥ strotomadhyagatastasmin pāre'smin vā āsajyate pūtībhavati vā| ityādi|
śāstrācārya āha-yathā gaṅgāstroto niyamena mahārṇavaṁ prāpnoti| evamāryāṣṭāṅgikamārgastroto niyamena nirvāṇaṁ prāpnoti|
evaṁ saṁkṣipyaikādaśamādhipariṣkārā uktāḥ, yeṣu satsu niyamena samādhirlabhyate||
antimapañcasamādhipariṣkāravargaścaturaśītyuttaraśatatamaḥ
185 ānāpānavargaḥ
ānāpānasya ṣoḍaśākārā yaduta sasmṛta evāśvasiti smṛta eva praśvasiti| dīrghaṁ vā āśvasan dīrghamāśvasimīti prajānāti dīrghaṁ vā praśvasan dīrghaṁ praśvasimīti prajānāti|| hrasvaṁ vā āśvasan hrasvamāśvasimīti prajānāti| hrasvaṁ praśvasan hrasvaṁ praśvasimīti prajānāti|| sarvakāyapratisaṁvedī āśvasiṣyāmīti śikṣate|| sarvakāyapratisaṁvedī praśvasiṣyāmīti śikṣate|| praśrambhayan kāyasaṁskāramāśvasiṣyāmīti śikṣate| praśrambhayan kāyasaṁskāraṁ praśvasiṣyamīti śikṣate|| prītipratisaṁvedī āśvasiṣyāmīti śikṣate| prītipratisaṁvedī praśvasiṣyāmīti śikṣate|| sukhapratisaṁvedī āśvasiṣyāmīti śikṣate| sukhapratisaṁvedī praśvasiṣyāmīti śikṣate|| cittasaṁskārapratisaṁvedī āśvasiṣyāmīti śikṣate| cittasaṁskārapratisaṁvedī praśvasiṣyāmīti śikṣate|| prasrambhayan cittasaṁskāramāśvasiṣyāmiti śikṣate| praśrambhayan cittasaṁskāraṁ praśvasiṣyāmīti śikṣate|| cittapratisaṁvedī āśvasiṣyāmīti śikṣate| cittapratisaṁvedī praśvasiṣyāmīti śikṣate|| abhipramodayan cittamāśvasiṣyāmīti śikṣate| abhipramodayan cittaṁ praśvasiṣyāmīti śikṣate|| samādadhan cittamāśvasiṣyāmīti śikṣate| samādadhan cittaṁ praśvasiṣyāmīti śikṣate|| vimocayan cittamāśvasiṣyāmīti śikṣate| vimocayan cittaṁ praśvasiṣyāmīti śikṣate|| anityānudarśī āśvasiṣyāmīti śikṣate| anityānudarśī praśvasiṣyāmīti śikṣate|| virāgānudarśī āśvasiṣyāmīti śikṣate| virāgānudarśī praśvasiṣyāmīti śikṣate|| nirodhānudarśī āśvasiṣyāmīti śikṣate| nirodhānudarśī praśvasiṣyāmīti śikṣate|| pratinissargānudarśī āśvasiṣyāmīti śikṣate| pratinissargānudarśī praśvasiṣyāmīti śikṣate|
(pṛ) kathamānāpānasya dīrghaṁ hrasvaṁ vā bhavati| (u) yathā kaścitparvatamārohati| yadi vā [vā] bhāraṁ vahati| [tadā] klāntaḥ hrasvaṁ śvasati| tathā yogyapi audārike citte pravṛtte hrasvaṁ [śvasati]| audārikacittamiti capalaṁ rogavikṣiptaṁ cittam| dīrghaṁ śvasatīti yadi yogī sūkṣmacitte sthitaḥ, [tadā] tasyāśvāsapraśvāsā dīrghā bhavanti| kasmāt| sūkṣmacittānuvartina āśvāsapraśvāsā api sūkṣmā anupatanti| yathā tasyaiva klāntasya viśrāntasya āśrāsapraśvāsā sūkṣmā anupatanti| tasmin samaye dīrghā aśvāsa praśvāsā bhavanti|
sarvakāya[pratisaṁvedī]ti| yogī kāye tucchādhimuktaḥ sarvaromakūpeṣu vāyumantarbahiścāriṇaṁ paśyati| praśrambhayan kāyasaṁskāramiti| dhātubalalābhino vyupaśāntacittasya yogina audārikā āśvāsapraśvāsā vyupaśāntā bhavanti| tadā yogī kāyammṛtyupasthānasamanvito bhavati| prītipratisaṁvedīti| asmātsamādhidharmādasya citte mahatī prītirbhavati| prakṛtito vidyamānā'pi naivaṁ bhavati| asmin samaye prītipratisaṁvedītyākhyāyate| sukhapratisaṁvedīti| prīteḥ sukhaṁ jāyate| kasmāt| prītamanasaḥ kāyaḥ praśrabhyate, praśrabdhakāyaḥ sukhaṁ vindate| yathoktaṁ sūtre-prītamanasaḥ kāyaḥ praśramyate| praśrabdhakāyaḥ sukhaṁ vedayate| iti|
cittasaṁskārapratisaṁvedīti| yogī prītāvādīnavaṁ paśyati| rāgajanakatvāt| rāgo'yaṁ cittasaṁskāraḥ cittādutpannatvāt| vedanāyāṁ rāgo jāyata ityato vedanāṁ cittasaṁskāraṁ paśyati| praśrambhayan cittasaṁskāramiti| yogī paśyati vedanāto rāgo jāyate| tat praśrambhayataścittamupaśāmyati| audārikavedanāmapi praśrambhayatīti praśrambhayan cittasaṁskāramityucyate| cittapratisaṁvedīti| yogī praśrambhayan vedanāsvādaṁ paśyati cittaṁ śāntaṁ na līnaṁ noddhatam| cittamidaṁ kasmiṁścitsamaye punarlīnaṁ bhavati| tasmin samaye'bhipramodayati| yadi punaruddhatam| tasmin samaye samādadhāti| yadyubhayadharmavinirmuktam| tasmin samaye samutsṛjet| ata ucyate vimocayan cittamiti| evaṁ yogī samāhito'nityākāramutpādayati| anityākāreṇa kleśān prajahāti| ayaṁ nirodhākaraḥ| kleśānāṁ prahāṇāccittaṁ nirvidyate| ayaṁ virāgākāraḥ| viraktacittatayā sarveṣāṁ pratinissargamanuprāpnoti| ayaṁ prati nissargākāraḥ| evamanupūrvaṁ vimuktimanuprāpnotīti ṣoḍaśākārā ānāpānasmṛterbhavanti|
(pṛ) kasmādānāpānasmṛtirāryavihāra iti divyavihāra iti brahmavihāra iti śaikṣavihāra iti aśaikṣavihāra iti cocyate| (u) vāyurākāśe viharati| ākāśalakṣaṇaṁ rūpalakṣaṇaṁ prakaṭayati| rūpalakṣaṇamidaṁ śūnyameva| śūnyataivāryavihāra ityāryavihāro bhavati| śubhadeveṣūtpatyarthatvāt divyavihāraḥ| upaśamaprāpaṇārthatvāt brahmavihāraḥ| śaikṣadharmapratilābhārthatvāt śaikṣavihāraḥ| aśaikṣārthatvādaśaikṣavihāraḥ|
(pṛ) yadyaśubhabhāvanayā kāyādvirakto vimuktimanuprāpnoti| ka upayoga ebhiḥ ṣoḍaśabhirākāraiḥ| (u) aśubhabhāvanayā alabdhavairāgyasya ātmadurviṇṇasya kāyacitte vyāmohite syātām| yathā duṣṭamauṣadhaṁ sevamānasya vyādhiḥ punarbhavati| evamaśubhabhāvanayā durnivedo bhavati| yathā valgumuttitīrṣayā bhikṣavo'śubhabhāvanayā atīva nirviṇṇā viṣapānabhṛgupatanādibhirvividhairātmānaṁ dhnanti sma| na tathā ime ṣoḍaśākārā vairāgyaprāpakā api na durnivedajanakā bhavantītyato viśiṣyante| kiñca ayamākāraḥ sulabhaḥ svakāyāvalambitvāt| aśubhā[kārastu] suvināśaḥ| ayamākāraḥ sūkṣmaḥ svakāyavipariṇāmakatvāt| aśubhākāra audārikaḥ| asthikaṅkālavipariṇāmaduṣṭaḥ| ayamākāraḥ sarveṣāṁ kleśānāṁ bhedakaḥ| aśubhākārastu maithunarāgamātrasya kasmāt| sarve hi kleśā vitarkaṁ pratītya jāyante| ānāpānasmṛteśca sarvavitarkopacchedārthatvāt|
(pṛ) anāpānaṁ kiṁ kāyānubandhi kiṁ cittānubandhi| (u) kāyānubandhi cittānubandhi ca| kasmāt| garbhāśayagatasyābhāvāt jñāyate kāyādhīnamiti| caturthadhyānādikasyācittakasya cābhāvāt jñāyate cittānubandhīti| (pṛ) āśvāsapraśvāso'bhūtvotpannaścittādhīno na syāt| kasmāt| sa na manaso vaśādutpadyate| yathā anyadvastu smarati citte sadā āśvāsapraśvāsā bhavanti| yathā [bhukta] āhāraḥ svayaṁ paripacyate| yathā ca pratibimbaṁ svayaṁ pravartate na puruṣaḥ karoti|
(u) āśvāsapraśvāso'bhūtvotpadyate na smṛtivaśāt| kintu pratyayasāmagryotpadyate| sacittasyāsti acittakasya punarnāsti| ato jñāyate cittādhīna iti| yathācittañca bhidyate| audārikacittasya hrasvaḥ| sūkṣmacittasya dīrghaḥ| ānāpānaṁ bhūmyadhīnaṁ cittādhīnam| ānāpāna(bhūmi)gatasya ānāpānabhūmirapyasti| [tasya] tasmin samaye cittamapyasti| ānāpānabhūmirnāma kāmadhātu strīṇi dhyānāni ca| ya ānāpānabhūmigataḥ [tasya] asti tu ānāpānabhūmi-cittam| acittakasya tasmin samaye [tadbhūmi-] cittamapi nāsti| ānāpānavihīnabhūmigatasya tasmin samaye [tadbhūmi ścitta] mapi nāsti|
(pṛ) śvāsa utpadyamāna kiṁ pūrvamāśvasati| kiṁ vā pūrvaṁ praśvasati| (u) upapattikāle pūrvamāśvasati| maraṇakāle'nte praśvasati| evaṁ caturthadhyāne nirgamanapraveśāvapi| (pṛ) ānāpānasmṛtiriyaṁ kathaṁ paripūrṇā bhavati| (u) yogī yadi ṣoḍaśākārān pratilabhate| tasmin samaye paripūrṇā bhavati| kecicchāstācāryā vadanti-ṣaḍibhaḥ pratyayaiḥ paripūrṇeti| [ṣaṭ pratyayā] yaduta gaṇanā anubandhanā śamatho vipaśyanā vivartanaṁ pariśuddhiḥ| gaṇanā ānāpānagaṇanā ekata ārabhya yāvaddaśa| triprakārā gaṇanā samā vā atiriktā vā nyūnā vā| samā nāma daśasu satsu daśeti gaṇayati| atiriktā nāma ekādaśasu daśeti gaṇayati| nyūnā nāma navasu daśeti gaṇayati| anubandhanaṁ nāma yoginaścittamānāpānamanubadhnāti| vipaśyanā nāma yogī āśvāsapraśvāsān kāyānubaddhān maṇiṣu sūtravatpaśyati| śamatho nāma cittasyānāpāne pratiṣṭhāpanam| vivartanaṁ nāma cittaṁ pratītya kāyasya pravṛttiḥ, cittaṁ pratītya ca vedanāyāḥ| pratyutpannacittadharmo'pyevam| pariśuddhirnāma yogini sarvakleśaiḥ sarvākṣaṇaiśca vimukte cittaṁ pariśudhyati|
neme'vaśyaniyatāḥ| kasmāt| ākāreṣu gaṇānubandhanarūpayo dvayodharmayornāvaśyamupayogo bhavati| yato yogī kevalamānāpāne cittaṁ pratiṣṭhāpayan sarvān vitarkānupacchedayati| yaḥ ṣoḍaśavidhamācarituṁ samarthaḥ sa paripūrṇa ityucyate| idaṁ paripūrṇalakṣaṇañcāniyatam| mṛdvindriyācaritaṁ tīkṣṇendriyasyāparipūrṇam|
(pṛ) ānāpānasūtre'smin kasmāduktam-āhārāya bhavatīti| (u) ānāpānastimitasya kāyaḥ sukhī bhavati| yathā madhurānnabhujaḥ kāyaḥ prahlādyate| ataḥ āhārāya bhavatītyucyate| (pṛ) eṣu ṣoḍaśākāreṣu kimānāpānaṁ saṁsmarati| (u) asya puruṣeṇa pañcaskandhān nirākartumupāya ityākhyā| pañcaskandheṣu nirākṛteṣu prajñaptirnirākṛteti kaḥ punarupayoga ānāpānasmṛtyā| idameva kāyānusmṛtirityucyate| caturdhā kāyamanusmaratīti kāyānusmṛtiḥ|
(pṛ) smṛtiratītālambanā| āśvāsapraśvāsāḥ pratyutpannāḥ| kasmāt tat smṛtirbhavati| (u) idaṁ prajñaptibhedakaṁ jñānamanusmṛtināmnocyate| caitasikadharmāṇāmanyonyaṁ nāma bhavati| yathā daśasaṁjñādayaḥ smṛtipūrvaṁ kriyamāṇatvāt anusmṛtirityucyate | dīrghahrasvādīnāṁ nāryavihāra ityabhidhānam| kathaṁ vihāravirhīnaṁ smṛtyupasthānamityākhyāyate| uktañca sūtre yogī ānāpānaṁ śikṣamāṇaḥ dīrgha[māśvasan] vā [śikṣate] hrasvaṁ vā sarvakāyapratisaṁvedī vā praśrambhayan kāyasaṁskāraṁ vā [śikṣate]| tasmin samaye kāyasmṛtyupasthānaṁ bhavati|
ayamādya upāyamārgaḥ| viśuddhaye bhavatītyato'nte prahāṇamārrga ityucyate| atra anityādyākāro'sti| asminsūtre paraṁ noktam| anyasmin sūtretūktam-yogī ānāpāne [sthitaḥ] kāye samudayadharmānudarśī vyayadharmānudarśī, samudayavyayadharmānudarśī viharatīti| āha-kāyamanityaṁ paśyatītyādi| caturthe paramanityādyākāraḥ paripūrṇatvāduktaḥ||
ānāpānavargaḥ pañcāśītyuttaraśatatamaḥ|
186 samādhyapakṣāla vargaḥ
samādhirayaṁ tatpratibandhibhirapakṣālairvinirmuktaḥ san mahaddhitaṁ sādhayati| samādhyapakṣālamiti yaduta audārikī prītiḥ| yathoktaṁ sūtre-mamaudārikaṁ prītiprāmodyaṁ cittasya dūṣaṇamabhūt iti| yogī notpādayedidamaudārikaṁ prītipramodyam| rāgādidoṣāṇāṁ samāhita cittavikṣepakatvāt|
(pṛ) dharmādutpadyamānaṁ prītiprāmodyaṁ kathaṁ notpādayet| (u) yoginaḥ śūnya tāmanusmarato na prītipramodyaṁ jāyate| asti sattva iti saṁjñayā hi prītiprāmodyaṁ jāyate| pañcasu skandheṣu nāsti sattvaḥ, kathaṁ prītiprāmodyaṁ bhaviṣyati| yogī evamanusmaret-hetupratyayai vividhā dharmā jāyate yadutātapālokādayo dharmāḥ| tatra kiṁ prītiprāmodyam| ye prītiprāmodyakarā dharmāḥ te sarve parimārgitā vyagravikṣepakā iti paśyato yogina audārikaṁ prītiprāmodyaṁ nirudhyate| yogī punarmahāntamarthaṁ prārthayate| nātapālokādibhirdharmairayaṁ bhavati| ato na prītiprāmodyaṁ jāyate| yogī nirodhalakṣaṇaṁ lābhaṁ paśyatītyato nātapālokādibhiḥ [tasya] prītiprāmodyaṁ bhavati| ayaṁ yogī upaśamaṁ bhāvayan kleśānāṁ kṣayamicchati| ato na prītiprāmodyamutpādayati| īdṛśaiḥ pratyayairaudārikaṁ prītiprāmodyamupaśamayati|
bhīrutāca samādherapakṣālaḥ| ahaṅkāramālambanaṁ dṛṣṭvā bhīrutāṁ janayati| loke yāni bhairavasthānāni tāni sarvāṇi yogī paśyati| tāni sarvāṇi anityaṁ vikṣepakamiti parīkṣya [tāni] nānuvidadhīta| kasmāt| dhyānaniṣaṇṇadharme'styayaṁ bhairavadarśanasya pratyayaḥ| nānena bhīrutāṁ janayet| sarvamidamabhūtaṁ śūnyaṁ māyāvat| bālānāṁ vañcanamatattvam| evaṁ cintayato bhīrutā viyujyate| dharmān śūnyānupāśrayato nāsti bhīrutā| vihārabalādidaṁ vailakṣaṇyamanubhavāmītyanusmaran na bibhyāt| kiñca kāye śīlaśrutādiguṇasampadasti| na hiṁsāprayogapratyaya ityanusmarato na bhavati bhīrutā| yogyayaṁ mārge paramābhirata ityataḥ kāyajīvite'napekṣo bhavati| kasmāt bibhyāt| kiñcāsya cittaṁ sadā samyaksmṛtau tiṣṭhati| ato bhīrutā nāvakāśaṁ labhate| śūralakṣaṇānusmaraṇācca na bibheti| bhīrutā ceyamabalīnatālakṣaṇam| evamādinā bhīrutāmapasārayati|
adamaḥ samādherapakṣālaḥ| [adamo] yat yogī śītavātādibhirvyādhimān| yadi vātiklāntijarāmaraṇapratyayairadāntakāyo bhavati| rāgatṛṣṇerṣyādibhiḥ kleśairadāntacittasya dhyānasamādhayo naśyanti| ato yogī svakāyacitte saṁrakṣan damayet|
vailakṣaṇyañca samādherapakṣālaḥ| [velakṣaṇyaṁ] yat malinatvalakṣaṇam| kiñcidamalinatālakṣaṇamapi dhyānasamādhīnāṁ vikṣepakam| yathā dānādilakṣaṇam|
vaiṣamyañca samādherapakṣālaḥ| [vaiṣamyaṁ] yat vīryaṁ duṣṭhulaṁ yadi vā'tilīnam| duṣṭhulasya kāyacitte'tiklānte| atilīna[vīryo] na samādhinimittaṁ gṛhṇāti| ubhāvapi samādheścyutau bhavataḥ| yathā vartakāpoto gāḍhaṁ gṛhīto'tilkānto bhavati| śithilaṁ gṛhīto hastādutpatet| yathā vā dāntā vīṇāyāstantryo'tyāyatā vā'tiśithilā vā ubhayathā na svaraṁ sādhayanti| ārabdhavīryaṁ pravegavat tadā duṣaṇāvasānaṁ bhavet| yathā bhagavānanuruddhamāha-atyārabdhavīryasya kausīdyaṁ bhavet iti| kasmāt| atyārabdhavīryo hi vastvaprasādhya kausīdye patet| atilīnavīryo'pi na vastu sādhayati| ato vaiṣamyaṁ samādherapakṣālo bhavati|
amanaskāraḥ samādherapakṣālaḥ| amanaskāro nāma saddharmāmanaskāraḥ| manaskāraprītidharme satyapi nāsti vedayitam (?)| samādhinimittamanaskṛtya bāhyarūpasya manaskāraścāmanaskāraḥ| yogī cittaikāgryeṇārabdhavīryo vedanīyadharmaṁ manasi kuryāt| yathā tailapātramāharet|
vaiparītyañca samādherapakṣālaḥ| [vaiparītyaṁ] yat rāgabahulaḥ karuṇācaritamupādatte| dveṣabahalo'śubhaṁ bhāvayati| imau dvāvapi pratītyasamutpādaṁ bhāvayataḥ| atilīne citte śamathaṁ bhāvayati| atyuddhate citte vīryamārabhate| anayo dvayościttayorupekṣāmācarati| idaṁ vaiparītyam|
abhijalpaḥ samādherapakṣālaḥ| [abhijalpo] yat vitarkavicārabāhulyam| vitarkavicārāṇāmabhijalpahetutvāt| cittañca nālambane sudṛḍhapratibaddhaviharaṇaṁ, nābhiramate|
lakṣaṇagrahaṇañca samādherapakṣālaḥ| lakṣaṇaṁ trividham-yat śamathalakṣaṇamārambhalakṣaṇamupekṣālakṣaṇamiti| punastrividhaṁ samādhau samāpattilakṣaṇaṁ sthitilakṣaṇaṁ vyutthānalakṣaṇam iti| īdṛśalakṣaṇānāṁ pravibhāgākuśalo yogī dhyānācyavate|
mānañcasamādherapakṣālaḥ| yadāha-ahameva samādhimupasampadya viharāmi na tu sa itīdaṁ mānaṁ bhavati| yadāha-sa evopasampadya viharati nāhamitīdaṁ mānakalpaṁ bhavati| yadyapratilabdhasamādhirāha-pratilabdhavāniti| idamadhimānam| apraṇītasamādhau praṇītasaṁjñāmutpādayati idaṁ mithyāmānam|
rāgādidharmā api samādhyapakṣālāḥ| yathoktaṁ sūtre-yo bhikṣurekadharmeṇa samanvitaḥ sa na paśyati cakṣuranityamiti| [katamo'sāvekadharmaḥ] rāgaḥ iti| (pṛ) sarve'vītarāgāḥ sattvā kiṁ na paśyanti cakṣuranityamiti| (u) vacanamidaṁ kiñcit nyūnam| pratyutpanne samutpannarāgo na paśyati cakṣuranityamiti iti vaktavyam| [rāga] samanvite'pi kaścidbhedaḥ| keṣāñcidrāgādayo ghanatarāḥ sadā cittamāviśanti| tadā [teṣāṁ te] samādhiṁ pratibadhnanti| tanubhūtāstu na sadāviśanti| tadā nāpakṣālā bhavanti|
sūtre coktā srayodaśa kṛṣṇadharmāḥ samādhipratikūlāḥ trayodaśa śukladharmāḥ samādhyanukūlāḥ| yadbhagavānāha-trīṇa dharmānaprahāya na jarāvyādhimaraṇaṁ tarati| [katame trayaḥ] rāgadveṣamohāḥ| trīn dharmānaprahāya na samucchedayati rāgadveṣamohān| [katame trayaḥ|] satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā| atha santi trayo dharmāḥ ayoniśomanaskāro duścaritamatilīnacittatā| atha santi trayo dharmā muṣitasmṛtitā, asamprajanyaṁ vikṣiptacittatā iti| atha santi trayo dharmā auddhatyamindriyeṣvaguptadvāratā śīlavipannatā| atha santi trayo dharmāḥ asrāddhyaṁ dauśśīlyaṁ kausīdyamiti| atha santi trayo dharmāḥ sajjane'ratiḥ saddharmaśravaṇe dveṣaḥ paradoṣaprakaṭane prītiḥ| ata santi trayo dharmaḥ agauravatā saṁkathyadūṣaṇaṁ duṣprajñasevanam| trīn dharmānaprahāya na prajahāti asatkāraṁ saṁkathyadūṣaṇaṁ duṣprajñasevanam [katame trayaḥ|] ahrīkyamanapatrāpyaṁ pramādaḥ| ahrīkyamanapatrāpyaṁ pramādaṁ prahāya prajahāti asatkāraṁ saṁkathyadūṣaṇaṁ duṣprajñasevanam| [evaṁ] yāvatsatkāyadṛṣṭiṁ śīlavrataparāmarśaṁ vicikitsāṁ prajahan prajahāti rāgadveṣamohān jarāvyādhimaraṇāni ca tarati|
atra jarāvyādhimaraṇānāṁ taraṇameva yannirupadhiśeṣanirvāṇam| rāgadveṣamohānāṁ samuccheda evārhatphalaṁ sopadhiśeṣanirvāṇam| saktāyadṛṣṭiśīlavrataparāmarśavicikitsānāṁ samuccheda eva yacchrāmaṇyaphalam| ayoniśomanaskāraduścaritātilīnacittānāṁ samuccheda eva yadūṣmagatādinirvedhabhāgīyakuśalamūlam| muṣitasmṛtyasaṁ prajanyavikṣiptacittānāṁ samuccheda eva yat caturṇāṁ smṛtyupasthānānāṁ bhāvanā| auddhatyendriyeṣvaguptadvāratāśīlavipannatānāṁ samuccheda eva yat pravrajitaśīlasamādānam| sajjanāratisaddharmaśravaṇadveṣaparadoṣaprakaṭanaprītināṁ, aśrāddhayadauśśīlyakausīdyānāṁ, asatkārasaṁkathyadūṣaṇaduṣprajñasevanānāṁ, ahrīkyānapatrāpyapramādānāñca samuccheda eva yat gṛhiṇaḥ pariśuddhiḥ|
kasmāt| yat kaścit rahogataḥ pāpakaṁ kṛtvā na lajjate tadāhrīkyam| yat sa pāpakacittapravṛtterūrdhvaṁ saṅghamadhye'pi pāpakaṁ kṛtvā nāpatrapate| tadanapatrāpyam| saddharmamūlātkuśaladharmadvayādbhaṣṭasya sadā'kuśaladharmānuvartanaṁ pramādaḥ| ebhistribhirdharmaiḥ samanvito gurusthānīyenacāryeṇānuśiṣṭhaṁ na samādatte| sā agauravatā| ācāryaśāsanasya viparyayācaraṇaṁ saṁkathyadūṣaṇam| evaṁ sati ācāryaṁ parivarjya ciraṁ durjanopasadanaṁ duṣprajñasevanam| ebhyo'nūtpannamahrīkyamagauravatā| anapatrapādbhavati saṁkathyadūṣaṇam| pramādādbhavati durjanopasadanam| ato'śrāddho bhūtvā dauḥśīlyaṁ samādāya kusīdo bhavati| durjanaṁ sevamānaḥ [ārya]śāsanamaśraddadhāna āha-nāsti duṣkṛtasya vipāka iti| duṣkṛtamācaran vipākaṁ vindata iti śṛṇvanmātro vā kukkaṭaśvādidharmaṁ samādāyātyantikapāpameva kāṅkṣate| taddharmaṁ samādāya na kiñciddhitamavindateti kausīdyamutpādayati| kausīdyāt sajjane'prīto bhavati yat tattvato nāsti samyak caryāvihārīti| saddharmaśravaṇaṁ dviṣan āha samyak caritadharmā mithyādharmāḥ nāsti tataḥ kaścanopakāra iti| cittakaṣāyāt paradoṣaprakaṭane prīta āha-parasya dharmacaryāto matsadṛśaṁ nāsti kiñcilabdhamiti| evaṁ kleśānāmanigṛhītavataścittamuddhataṁ bhavati| auddhatyādindriyāṇāmasamādadhānasya śīlaṁ vipadyate| śīlavipattyā smṛtirmuṣitā bhavati| asamprajanye viharataścittaṁ vikṣipyate| ayoniśomanaskāraśca jāyate| jātāyoniśomanaskāratvāt durmārge carati| durmārge caran nārthaṁ pratilabhate| ataścittaṁ mugdhamatilīnaṁ bhavati| cittasya mohāt na trīṇi saṁyojanāni samucchedayati| asamucchinnatrisaṁyojanatvānna rāgādikleśān prajahati| tato vyādhyādayaḥ sarvā vipattayaśca bhavanti| eṣāṁ viruddhāḥ śukladharmāḥ|
śokaḥ samādherapakṣālaḥ| tasmin varṣe māse ayane samādhimamukaṁ nālabha iti cintayato yoginaḥ śoko jāyate|
prītyāsvādane'bhiniveśo'pi samādhyapakṣālaḥ| anabhiratiśca samādherapakṣālaḥ| pratirūpadeśakalyāṇamitrādipratyayān labdhvā'pi na cittamabhiramate|
kāmādīni nīvaraṇāni samādherapakṣālā bhavanti| saṁkṣipya yāvaccīvarapiṇḍapātādayo dharmāḥ kuśalamūlāpakarṣaḥ akuśalamūlaprakarṣaśca sarvāṇi samādherapakṣālāni bhavanti| iti buddhvā yatnena tānyapanetuṁ paryeṣeta||
samādhyapakṣālavargaḥ ṣaḍaśītyuttaraśatatamaḥ|
187 śamathavipaśyanāvargaḥ
(pṛ) bhagavān tatra tatra sūtre bhikṣūnāmantryāha-[iha bhikṣuḥ] araṇyagato vāyatanagato vā vṛkṣamūlagato vā śūnyāgāragato vā manasi kuryāt dvau dharmau yaduta śamatho vipaśyanāca iti| yadi sarve dhyānasamadhyādidharmā manasi kartavyāḥ| kasmāt śamathavipaśyanāmātramāha| (u) śamatho nāma samādhiḥ| vipaśyanā prajñā| sarve ca kuśaladharmā bhāvanājātā iti dvāvimau parigṛhītau| vikṣiptacittagatāḥ śrutacintāmayādiprajñā apyatra saṅgṛhītāḥ| ābhyāṁ dvābhyāmeva mārgadharmaṁ karoti| kasmāt| śamatho hi saṁyojanā vyāvartayati| vipaśyanā samucchedayati|
śamathastṛṇagrahopamaḥ vipaśyanā asinā tallavanopamā| śamatho bhūmimārjanopamaḥ| vipaśyanā gomayavikīrṇanopamā| śamatho rajomārjanopamaḥ| vipaśyanā jalena kṣālanopamā| śamatho jale nimajjanopamaḥ| vipaśyanā agnāvuttāpanopamā| śamatho gaṇḍopamaḥ| vipaśyanā śastracikitsopamā| śamathaḥ sirodgamopamaḥ| vipaśyanā raktapāṭanopamā| śamathaścittadamanopamaḥ| vipaśyanā atilīnacittavyutthānopamā| śamathaḥ suvarṇasya culukīkaraṇopamaḥ| vipaśyanā adhidhamanopamā| śamathaḥ sūtrapātopamaḥ| vipaśyanā bhūmisamīkaraṇopamā| śamathaḥ sandaśinyā sandaṁśopamaḥ| vipaśyanā śastreṇa kṛntanopamā| śamathaḥ kavacopamaḥ| vipaśyanā bhaṭānāṁ śastrādānopamā| śamathaḥ samīkriyopamāḥ| vipaśyanā śaṅkuvedhopamā| śamatho medaḥsevanopamaḥ| vipaśyanā auṣadhapradānopamā| śamathaḥ suvarṇakuṭṭanopamaḥ| vipaśyanā bhājanakaraṇopamā|
laukikāḥ sattvāḥ sarve sukhaṁ duḥkhaṁ vā iti dvayorantayoḥ patitāḥ| śamathaḥ sukhaṁ tyajati| vipaśyanā dukhaṁ pariharati| kiñca saptasu viśuddhiṣu śīlaviśuddhiścittaviśuddhiśca śamathaḥ| anyāḥ pañca vipaśyanā| aṣṭamahāpuruṣavitarkeṣu ṣaḍvitarkāḥ śamathaḥ| dvau vipaśyanā| caturṣu smṛtyupasthāneṣu trīṇi śamathaḥ| caturthaṁ vipaśyanā| catvāri ṛddhipādāni śamathaḥ| catvāri samyakpradhānāni vipaśyanā| pañcasu indriyeṣu catvārīndriyāṇi śamathaḥ| prajñendriyaṁ vipaśyanā| evaṁ balamapi| saptasu bodhyaṅgeṣu trīṇi bodhyaṅgāni śamathaḥ| trīṇi bodhyaṅgāni vipaśyanā| smṛtistu ubhayagā| aṣṭasu mārgāṅgeṣu trīṇyaṅgāni śīlam| dve aṅge śamathaḥ| trīṇyaṅgāni vipaśyanā| śīlamapi śamathānubandhi| śamatho rāgaṁ samucchedayati| vipaśyanā avidyāmapanayati| yathoktaṁ sūtre-śamatho bhāvitaścittaṁ bhāvayati| cittaṁ bhāvitaṁ rāgaṁ prajahāti| vipaśyanā bhāvitā prajñāṁ bhāvayati| prajñā bhāvitā avidyāṁ prajahāti iti| kāmaviyuktatvāt cittaṁ vimucyate| avidyāviyuktatvāt prajñā vimucyate| tadubhayavimukti lābhino na punaḥ kiñcidavaśiṣyate| ato dvayamātramuktam|
(pṛ) yadi śamatho vipaśyanā cittaṁ bhāvayati prajñāṁ bhāvayati| cittaprajñābhāvitvāt rāgamavidyāñca prajahāti| kasmānniyama ucyate| śamathaścittaṁ bhāvayan rāgaṁ prajahāti| vipaśyanā prajñāṁ bhāvayantī avidyāṁ prajahātīti| (u) vikṣiptacittakasya cittasantānāni rūpādiṣu samudācaranti| santanyamānamidaṁ cittaṁ śamathaṁ labhate| tacchamanāducyate śamathaścittaṁ bhāvayatīti| śamitāccittājjāyate prajñā| ata ucyate vipaśyanā prajñāṁ bhāvayatīti| utpannavipaśyanasyordhvaṁ yatkiñcidbhāvitaṁ sarvaṁ bhāvitā prajñetyucyate| ādyā prajñā vipaśyanā paścāprajñetyucyate|
yathoktaṁ sūtre-śamatho bhāvito rāgaṁ prajahātīti| idaṁ vidhnībhūtaprahāṇaṁ bhavati| kena tat jñāyate| rūpādiṣu bāhyakāmeṣu rāgo jāyate| śamathauṣadhaṁ labdhavato na punarjāyate| yathoktaṁ sūtre-yogī nirāmiṣāṁ prītiṁ labhamānaḥ sāmiṣāṁ prītiṁ jahāti iti| yaduktamavidyāprahāṇamiti, tadātyantikaprahāṇam| kena tat jñāyate| avidyāprahāṇāddhi rāgādayaḥ kleśāḥ prahīyante nirudhyante nāvaśiṣyante| sūtre'pyuktam-rāgavirāgāt cetovimuktiḥ| idaṁ vighnībhūtaprahāṇaṁ bhavati| avidyāvirāgāt prajñāvimuktiḥ| idamātyantikaprahāṇam| iti| asti ca dvidhā vimuktiḥ sāmayikavimuktiḥ akopyavimuktiriti| sāmayikavimuktirvighnībhūtaprahāṇam| akopyavimuktirātyantikaprahāṇam|
(pṛ) sāmayikī vimuktiḥ pañcavidhānāmarhatāmanāsravā vimuktiḥ| akopyā vimuktiścākopyadharmaṇo'rhato'nāsravā vimuktiḥ| kasmādvidhnībhūtaprahāṇamātramucyate| (u) neyamanāsravā vimuktiḥ| kasmāt| samayavimukto hi yat adhikabalena kañcitkālaṁ saṁyojanāni vighnayati nātyantaṁ prajahāti| paścātpunaḥ [saṁyojanāni]prādurbhavanti| ato nānāsravā[sā] bhavati| vimuktiriyaṁ sāmayikatṛṣṇāvimuktiḥ| kṣīṇāsravasyārhato nāsti kiñcidiṣyamāṇam| (pṛ) tathā ced nāryasyeṣyamāṇaṁ śīlam| (u) śaikṣāṇāmakṣīṇāsravatvāt ātmamatiḥ kadācitprādurbhavati| ataḥ śīle jāyata iṣṭam| nārhato'tyantaprahīṇātmamateḥ|
(pṛ) godhiko'rhan ṣaḍvāraṁ sāmayikavimukteḥ parihiṇaḥ| saptamaparihāṇabhayādasinātmānaṁ jaghāna| yadi sa āsravān vināśitavān, nātmānaṁ hanyāt| ato jñāyate samayavimukto nānāsrava ityucyate| (u) ayaṁ spṛṣṭāt saṁyojanaprahāṇātsamādheḥ parihīṇaḥ| asmātsamādheḥ ṣaṭkṛtva parihīṇaḥ| saptamavāraṁ spṛṣṭvā samādhimimaṁ ātmānaṁ hantumaicchat| tasmin samaye saṁkalpito'rhanmārgamaspṛśat| ato māraḥ śaikṣo vivṛttakāyaskandhaṁ mṛta iti ācaturdigantaṁ tadvijñāpanāya yena bhagavān tenopasaṁkramya bhagavantametadavocat|
śrāvakaste [mahāvīra maraṇaṁ maraṇābhibhūḥ|]
akāṁkṣate cetayate [tanniṣedha dyutendriya]|
atha khalu bhagavān [māra iti viditvā ta] mavocat|
[evaṁ hi dhīrāḥ kurvanti nākāṁkṣante [ca] jīvitam|]
samūlāṁ tṛṣṇāmṛdgṛhya godhikaḥ parinirvṛtaḥ|| iti|
(pṛ) yaḥ kṣīṇarāgaḥ sa vighnībhūtaprahāṇakaḥ| sūtra uktaṁ-rāgāccetovimuktiḥ| dveṣamohābhyāṁ prajñāvimuktiriti| kiñcāha-nandirāgaprahāṇācceto vimuktiriti| āha-kāmāsravāccittaṁ vimucyata iti| evaṁ vighnībhūtavimuktiḥ syāt na pāramārthikavimuktiḥ| (u) atrāpyuktam-avidyā prahīyata iti| ato jñāyata iyamātyantikavimuktiriti| yadi mataṁ rāgaprahāṇaṁ kadācidvidhnībhūtaprahāṇaṁ, kadācidātyantikaprahāṇamiti| anutpannatattvajñānasyedaṁ vidhnībhūtaprahāṇam| tattvajñānānusāriṇa atyantikaprahāṇam| nāsti tu kaścit [kevalaṁ] śamathaṁ spṛṣṭvā rāgamātyantikaṁ prajahātīti| tathā cet tīrthikā api rāgamātyantikaṁ prajahyuḥ| vastutastu na tathā| ato jñāyata idaṁ vighnībhūtaprahāṇamātramiti|
(pṛ) sūtra uktam-śamathena cittaṁ bhāvayati| vipaśyanāmupādāya vimuktiṁ spṛśati| vipaśyanayā cittaṁ bhāvayati| śamathamupādāya vimuktiṁ spṛśatīti| tat katham| (u) yogīyadi samādhiṁ pratītya kṣayamālambya prajñāmutpādayati| tadocyate śamathena cittaṁ bhāvayati| vipaśyanāmupādāya vimuktiṁ spṛśatīti| yadi vikṣiptacittena skandhadhātvāyatanādīni vikalpayati| tatpratītya kṣayamālambya śamathaṁ spṛśati| tadocyate vipaśyanayā cittaṁ bhāvayati| śamathamupādāya vimuktiṁ spṛśatīti| yadi smṛtyupasthānādīni nirvedhabhāgīyāni spṛṣṭvā cittaṁ parigṛhṇāti| tadā śabhathaṁ vipaśyanāṁ yuganaddhaṁ bhāvayatīti| sarve ca yogino dvāvimau dharmau niśritya cittaṁ nirudhya vimuktiṁ spṛśanti||
śamathavipaśyanāvargaḥ saptāśītyuttaraśatatamaḥ|
188 samādhibhāvanāvargaḥ
(pṛ) bhavānavocat-samādhiṁ bhāvayediti| samādhicittamidaṁ pratiṇakṣamutpannavināśi| tat kathaṁ bhāvayitavyaṁ bhavati| (u) pratyakṣaṁ paśyāmaḥ khalu kāyikaṁ karma pratikṣaṇavināśyapi bhāvanāvaśādvibhinnakauśalaṁ bhavati| bhāvanāvaśāt ciraṁ punaḥ punaḥ pravartyamānaṁ sat sukaraṁ bhavati| tathā vācikaṁ karmāpi| anuvihitāvṛtti āvṛttyā ca praguṇīkṛtaṁ dṛḍhībhūtañca susmaraṇaṁ bhavati yathādhyayanādi| mānasaṁ karma ca kṣaṇikamapi bhāvayitavyamiti jñātavyam| yathāgnirjanyaṁ vikārayati| āpaḥ śilā bhedayanti| vāyuḥ padārthān vidhamati| evaṁ kṣaṇikadharmāṇāṁ sarveṣāṁ saṁhatānāṁ balamasti| kleśā yathāvāsanamanuvardhante| yathā kaścit punaḥ punarmaithunacittaṁ bhāvayan bahūn kāmānabhinirvartayati| tathā dveṣamohāvapi| yathoktaṁ sūtre- yo yadvastucittaṁ manasi karoti sa tatra pratipannaḥ| tadyathā sadā kāmavitarkacittamanusaran kāmāya pratipadyate| evamanyau dvau vitarkāvapi| iti| ato jñāyate cittamidaṁ kṣaṇikamapi bhāvayitavyaṁ bhavatīti|
bhāvanā nāmopacayaḥ| dṛśyante dṛṣṭe sarve dharmāḥ sopacayāḥ| yathoktaṁsūtre-yogī khalu ayoniśo manasikārāt kāmādīnāsravānanutpannānutpādayati| utpannān vivardhayati| yadavarānmadhyamutpādayati| madhyāduttamamutpādayati| tadyathā bījādaṅkuramaṅkurātkāṇḍaṁ kāṇḍānnāḻaṁ nāḻāt patraṁ patrātpuṣpaṁ puṣpātphalamiti pratyakṣato hetuto'nupūrvaṁ vivardhate| samādhisamprajanyādidharmā apyevameva syuḥ| pratyakṣato dṛṣṭaṁ khalu vāsitatilasya gandhaḥ saṁṅgkrātyā vardhata iti| ayaṁ gandhastilañca pratikṣaṇamavidyamānaṁ, tathāpi tadvāsanābalamasti| ato jñāyate kṣaṇikā dharmā api bhāvayitavyā iti|
(pṛ) tilaṁ vartamānadharmaḥ| vāsito gandha āgantukaḥ| avidyamānaṁ cittaṁ kṣaṇikajñānenāgatya bhāvyate| kathaṁ dṛṣṭānto bhavet| (u) nāsti kaścidvidyamānadharmaḥ sarve ca dharmāḥ kṣaṇikā iti pūrvameva sādhitam| ato nāsti dūṣaṇama| yadi dharmā akṣaṇikāḥ, na bhāvayitavyāḥ| svarūpata eva sadāsthitasya bhāvanayā ka upakāraḥ| yadi dharmaḥ pratikṣaṇavināśi, [tadā] avarānmadhyaṁ madhyāduttamamiti dharmasya bhāvanā bhavet| (pṛ) kusumāni tilaṁ prāpya vāsayanti| jñānantu na cittamāpnoti| ato nāsti bhāvanā| (u) pūrvakarmadṛṣṭānte pratipāditamidam| yaduttarabhāvikarma na pūrvabhāvikarma prāpnoti| purvavacanaṁ nottarabhāvivacanamapekṣate| tathāpi kāyikavācikakarmaṇorasti ca bhāvanālakṣaṇam| ato'prāptaṁ na bhāvyata iti tava vacanaṁ na dūṣaṇāya bhavati| pratyakṣato dṛśyate ca hetuphalayorayaugapadye'pi bhavatyeva hetoḥ phalaṁ bhavatīti| evaṁ cittadharmasya kṣaṇikatve'pi bhāvanā'styeva| yathā ca bījaṁ salilasiktamaṅkurādīnaprāpyāpi aṅkurādīnaṅkurayati| evaṁ prajñā pūrvacitaṁ bhāvayati tadurdhvacittamupacitaṁ bhavati|
(pṛ) yadi kṣaṇikāttilāt tilāntaraṁ jāyate| kimidaṁ tilaṁ vāsitaṁ jāyate, avāsitaṁ vā| yadyavāsitaṁ jāyate, naiva bhavedvāsanāvat| yadi vāsitaṁ jāyate| punaḥ ka upayogaściravāsana [kriya]yā| (u) vāsanāhetutvāt| yathā bijātsalilasiktādaṅkuro'ṅkurayate| evaṁ pūrvakusumayogaṁ pratītya tilāntaraṁ jāyate| idaṁ tu vāsitaṁ jāyate| bhavānavocat -ka upayogaścirakālavāsanayeti| yathā bhavatāṁ sūtra uktaṁ-agnisaṁyogādaṇuṣu kṛṣṇavarṇe niruddhe raktavarṇaṁ jāyata iti| yadyādāvagnisaṁyuktadharmasya kṛṣṇavarṇaṁ nirudhyata iti| na syātpunaḥ kṛṣṇavarṇasyotpattiḥ| yadyādāvagnisaṁyuktadharmasya raktavarṇamutpadyata iti punaḥ paścādagnisaṁyuktadharmaḥ kimartham| yadyādāvagnisaṁyogakāle kṛṣṇavarṇamutpadyate| raktavarṇaṁ naivotpadyeta| yadi dvitīyakṣaṇe raktavarṇaṁ jāyate| punaraścirakālāgnisaṁyogaḥ kimartham| yadi bhavatāmabhisandhiḥ raktavarṇaṁ kramaśo jāyata iti| cittamapyevamiti ko doṣaḥ| tathā vipariṇāmādirapi|
sarve dharmā sahetusapratyayā api kramaśo jāyante| yathā garbhādhānādikrameṇa śarīramabhinirvartyate| evaṁ prajñāsamādhyādayo dharmāḥ kṣaṇikā api avaramadhyottamadharmakrameṇa jāyante| bhāvanādharmaḥ sūkṣmo'pi cittasantatimanyathayati| yathā pakṣacchadasyoṣmaṇi mṛdunyapi aṇḍaṁ kramaśo vikriyate| pāṇitalamāṁsamardanāt vāśījaṭā sūkṣmaśaḥ kṣīyate| evaṁ cittamapi| samāhitaprajñā sūkṣmetyataḥ kramaśo bhāvyate| dharmaṁ bhāvayan prāptikāle tāvat jānāti|
yathoktaṁ gāthāyām-
ācāryātsarvamādatte, sarva[tat] mi(mai?)trahetukam|
ātmacetanayā sarva, sarva pāke kālamapekṣate|| iti|
kaścidajasramadhīyāno'pi na pratyeti paripavkakālika iva| yathā bahubhiḥ puṣpairekasmin samaye tilaṁ vāsayati na yathā puṣpālpāni kramaśaściraṁ vāsayanti| medasā paripuṣṭiḥ jale [naukā] nimajjanaṁ bhittinirmāṇaṁ ityādirapi tathā| pratyakṣaṁ khalu [naḥ] bījāṅkurādīnāmupacayo'tisūkṣmaḥ, naiva draṣṭuṁ śakyate| teṣāṁ dainandina upacayaḥ kleśānāṁ gaṇanā| bālakādīnāṁ śarīraṁ stanyapānādinā paripacyata itīdamapi tathā syāt| ato jñāyate dharmabhāvanā sūkṣmā praṇītā duravabodhā ceti|
(pṛ) kadāciddharmo yugapadupacīyate| kaścitpūrvaṁ rūpamadṛṣṭvā'pi taddarśanamātreṇa tatrābhiniviśate| kaścidalpakāle'pi bahu pratisaṁvedī bhavati| kasmāducyate kramikaiva bhāvaneti| (u) sarvasyātītabhāvitvāt| ato jñāyata upacitā bhāvanā kramiketi| idaṁ pratipāditameva| na cittotpādamātreṇa yatkiñcitsādhayati| yathoktaṁ sūtre-yaḥ kuśaladharmeṣu na bhāvanāyogamanuyuktaḥ kuśaladharmānanupādāya kevalaṁ praṇidadhāti āsravebhyaścittavimokam| naivāsya cintitaṁ praṇidhānādbhavati| kuśaladharmeṣu bhāvanāyogānanuyuktatvāt iti|
yogī yadi kuśaladharmeṣu bhāvanāyogamanuyukto bhavati| akṛtapraṇidhānasyāpi [tasya] āsravebhyaścittaṁ vimucyate| hetorhi phalaṁ jāyate na praṇidhānāt| tadyathā pakṣiṇāmaṇḍasaṁsparśa āvaśyakaḥ| na praṇidhānāt janturaṇḍānnirgacchati| na ca praṇidhānātpradīpaprakāśaḥ pariśuddho bhavati| kintu pariśuddhatailaṁ pariśuddhavartikāñcobhayamapekṣya [anya] vastusaṁsparśacāñcalyarāhitye ca tatprakāśaḥ pariśuddho bhavati| kiñca na praṇidhānamātreṇa dhānyaṁ labhyate| kintu avaśyaṁ sūkṣetrasadbījartuvṛttisamīkriyākṛṣikarmaṇāṁ sākalye tatpratilābho bhavati| nāpi ca praṇidhānamātrāt deho rūpaṁ balañca labhate| avaśyaṁ vastrauṣadhāhārapoṣaṇādipratyayena tu paripūrṇo bhavati| evaṁ na praṇidhānamātrādāsravāṇāṁ kṣayo bhavati| avaśyaṁ tatvajñānamapekṣya vimucyate| ko jñānī hetoḥ phalaṁ jāyata iti prajānan taddhetumupekṣya anyasmātphalamākāṁkṣeta|
dharma bhāvayan dṛṣṭa eva phalavipākaṁ paśyati| yathoktaṁ sūtre-tiṣṭhantu saptadināni mayā śāsitāḥ śrāvakā muhūrtaṁ tāvatkuśaladharmaṁ bhāvayanto'pramāṇavarṣeṣu nityaṁ sukhāṁ vedanāṁ spṛśanti iti| bhikṣuṇyo bhadantamānandamavocan-vayaṁ smṛtyupasthāneṣu supratiṣṭhitacittā viharantyaḥ pūrveṇāparaṁ viśeṣaṁ samprajānīma iti| sūtre ca bhagavān bhikṣūnāmantryāha- aśaṭhasya māmupasaṅkramato yanmayā prātarupadiṣṭo dharmaḥ tadartha sāyaṁ vindate| yat sāyamupadiṣṭo dharmaḥ prātastaddhitaṁ vindata iti| yaccārhanmārgaṁ spṛśati na tat parapudgalaḥ prayacchati| nānanyapudgalaḥ| kevalaṁ samyagghetubhāvanātastaddhitamāpnoti| anuttaraṁ buddhamārga eva nanu kuśaladharmasyopacitabhāvanayā spṛśati| yathoktaṁ sūtre-bhagavān bhikṣūnāmantryāha-dvau dharmau niśrityāhamanuttaraṁ mārgaṁ samāpannaḥ yat śubhābhiratāvanirvedo mārgabhāvanāyāmaklāntiśca iti| bhagavataḥ kuśaladharmāṇāṁ nāsti sīmā|
bodhisattvāḥ samādhimaspṛśanto'pi na kusīdā bhavanti| kasmāt| kuśale'kṛte na kiñcilabhyate| kuśale kṛte'pi nākāre parivṛttiḥ| kuśalamakurvato naiva kṣaimaṁ bhavati| idaṁ cintayitvā vīryamārabhamāṇaḥ kuśaladharmaṁ bhāvayet| vīryamārabhamāṇasya lābho vā bhavati hānirvā| akṛtavīryasya naivāsti pratyāśā| ato bhāvanāmārabheta mā parikhedo bhūditi| prājñaḥ paryavasāne'vaśyaṁ mucyate| bhāvanāvinirmuktasya na punarastyupāyaḥ| ataḥ prājñena bhāvanārabdhavyā, mā parikhedo janayitavyaḥ| yogī sucaritacaryāyā asti phalavipāka ityanusmṛtya alabhamāno'pi na viṣādaṁ karoti| kiñca yogī manasi kuryāt-mayā bhāvanāyāḥ phalavipāko'nuprāpta eva| pūrvāgataiḥ sattvaiḥ sarveṣāṁ dhyānasamādhīnāṁ [phalavipākasya] anuprāptatvāt| mamedānīṁ samyagbhāvanā'pi phalavipākamanuprāpsyatīti| ato na parikhidyāt|
sucaritaśālini tathāgataḥ pratyakṣaṁ karoti| ahamidānīṁ samyagācarāmītyato jñānamavaśyamanuprāpsyate| ahaṁ mārgasamāpattipratyayasampannaḥ yat manuṣyadehaprāptiravikalendriyatā puṇyapāpavijñātṛtā vimuktāvapi cādhimuktatā abhyāgatasambuddhitā ityetaiḥ pratyayaiḥ samanvitaḥ kathaṁ na bhāvanāphalavipākamanuprāpsye| vīryasamācaraṇamamoghameva| ato na parikhidyate| kleśānāṁ prahāṇamatisūkṣmaṁ dūravabodhaṁ vāśījaṭāyāṁ kramaśaḥ kṣayavat| mama kleśānāmapi bhavetprahāṇam| saukṣmyātparaṁ na sambudhyate| ato jñāyate kuśalaṁ bhāvayituṁ vīryamuttamaṁ bhavatīti| alpīyasī prajñā'pi kleśān vināśayati yathā alpīyān prakāśo'ndhakāramapanayati| evamalpīyasīṁ prajñāṁ labhamānaḥ kṛtakṛtyo bhavati| ato na parikhidyate| dīrghakāye'pi dussādhanā yat samādhisamāpattiḥ| yadi samādhiṁ samāpadyate| tadā'nye guṇā acireṇa bhavanti| ataḥ kṣipramalabhamāno'pi na parikhidyate|
yogī samanucintayet samādhisamāpattiratikṛcchrā yathā purā bodhisattvaḥ puṇyena prajñayā ca ghaniṣṭhaḥ ṣaṭvarṣāṇi vyavasyan ante'nuprāptaḥ| anyeṣāṁ bhikṣūṇāṁ samādhisamāpattirapi kṛcchrā, kiṁ punarmama pṛthagjanasya mandendriyasya vegenānuprāptiriti| evamanucintya na parikhidyeta| yogibhiravaśyaṁ kartavyaṁ yat samādhibhāvanā, nāsti punaḥ karmāntaram| ato'nanuprāptasyānuprāptaye bhāvayitavyam| bhāvayitā samādhimasamāpanno'pi kāyapravivekalābhī bhavati| praviviktakāyasya samādhiḥ sulabho bhavati| samādhibhāvanāmārabhamāṇo bhagavadanugrahasyānṛṇo bhavati| pravivekacāritvāt yogāvacara ityākhyāmapi vindate| dīrghakālaṁ kuśalaṁ bhāvayataḥ kuśalasvabhāvaḥ sidhyati| yāvatkāyapravṛtti kuśalameva sadā'nupatati| ataḥ sujanaiḥ saṅgaccheta| idaṁ mahate'rthāya bhavati| sadā kuśalasya bhāvayitā dṛṣṭa eva kāyena āsravāṇāṁ kṣayaṁ spṛśet| yadi vā maraṇakāle spṛśet yadi vā āyuṣo'nte susthāna upapadya tadantarā spṛśet| iti yathādharmaśravaṇānuśaṁsa uktam|
yogī adhyātmaṁ cittaṁ vīralakṣaṇaṁ puraskṛtyaivaṁ cintayati ahaṁ kleśāvaraṇamaparyādāya na kadācidvṛthā pratinivarta iti| kiñca yogī mānacittamāśrityaivaṁ cintayati-śraddhādīni kuśalendriyāṇi santīti anye samādhiṁ pratipadyante| mamāpīdānīṁ santi| kimarthaṁ na samāpadya iti| yathā purā bodhisattvaḥ arāḍādibhyo munibhyo dharmaṁ śrutvaivamacintayat ime śraddhādikuśalendriyatvāt dharmamanuprāpnuvan| samāpīdānīṁ santi kasmānnānuprāpsyāmīti| yogī prajānāti-kleśā durbalāḥ prajñā balavatī| tatprahāṇaṁ kimiti duṣkaramiti| yathoktaṁ-bhikṣuḥ ṣaḍbhirdharmaiḥ samanvāgato mukhamārutena himavantaṁ [parvatarājamapi] pradalayet| kaḥ punarvādo avidyāmiti|
kiñca yogī cintayati-ahaṁ pūrvādhvani na samādhiṁ bhāvitavān| ata idānīṁ nānuprāpnomi| idānīṁ na prayate paścātpunarnānuprāpsyāmīti| ato bhāvanāmārabhate| sadā samādhibhāvitvāt cittamekatra pratitiṣṭhati| yathā ghaṭasya pravartanamanuparatamavaśyamekatra pratitiṣṭhati| api ca yogī cintayati-yadyahaṁ sadā vīryamārabhe yadi cānanuprāptamanuprāpnomi| tadordhvaṁmavaśyaṁ na vipratisariṣyāmīti| ataścittaikāgryeṇa samādhīn bhāvayitumārabheta||
samādhibhāvanāvargo'ṣṭhāśītyuttaraśatatamaḥ|
189 mārgasatyaskandhe jñānādhikāre
jñānalakṣaṇavargaḥ
tattvasya prajñā jñānamityākhyāyate| tattvaṁ yat śūnyānātmatā| tasya prajñā tattvajñānaṁ bhavati| prajñāptau prajñeti saṁjñā na tu jñānam| kasmāt| uktaṁ hi sūtre-yathā'siḥ parikṛntati| āryaśrāvakāḥ prajñāsinā saṁyojanānubaddhān anuśayaparyavanaddhān sarvān kleśān samucchedayati| nānyadharmeṇeti vadanti| nātattva[jñāne] na kleśān samucchedayati iti| ato jñāyate prajñaiva tattva[jñāna]miti|
(pṛ) yat bhavānāha-prajñaiva kleśān samucchedayatīti| tadayuktam| kasmāt| saṁjñayāpi hi kleśān samucchedayati| yathoktaṁ sūtra-anityasaṁjñā bhāvitā [bahulīkṛtā] sarvaṁ kāmarāgaṁ paryādāti| [sarvaṁ] rūparāgaṁ [sarva] bhavarāgaṁ [sarva]masmimānaṁ [sarvā]mavidyāñca paryādāti| iti| (u) maivam| prajñayā yaḥ kleśānāṁ samucchedaḥ [sa eva] saṁjñayetyucyate| asti bhagavato dvividhaṁ vacanaṁ-paramārthavacanaṁ saṁjñāvacanamiti| yathoktaṁ sūtre-maitrī vyāpādaṁ samucchedayatīti| ayaṁ maitrīdharmaḥ paramārthato na saṁyojanaṁ samucchedayati| jñānamātraṁ samucchedayati| yathoktaṁ-jñānāsiḥ sarvān kleśān samucchedayati iti| ato jñāyate maitrī saṁyojanaṁ samucchedayatīti saṁjñāvacanam| kiñcoktaṁ prajñārthasūtre-vimuktiṁ prajānātīti prajñā| kiṁ vastu vimuktiriti prajānāti| yat anityaṁ rūpaṁ anityamiti yathābhūtaṁ prajānāti| anityā vedanā, saṁjñā, saṁskārā, vijñānamanityamiti yathābhūtaṁ prajānāti| iyaṁ prajñaiveti| kiñcāha-āryaśrāvakāḥ samāhitā yathābhūtaṁ prajānantīti| ato jñāyate paramārtha eva prajñeti| prajñādṛṣṭānte coktam-jñānamasiḥ prajñā iṣurityādi| dṛṣṭānto'yaṁ sarvakleśaprahāṇamupadarśayati| tattvajñānameva kleśān samucchedayatītyataḥ prajñaiva tattva[jñāna]miti jñāyate| uktañca gāthāyām-
yogī paśyati vai loke sarve devāśca mānuṣāḥ|
tattvajñānaparibhraṣṭā nāmarūpe'bhiniviṣṭāḥ|| iti|
laukikā bhūyasā tucchakaṁ nityaṁ sukhaṁ subhamityādi dṛṣṭvā tattvajñānādbhaṣṭā bhavanti| yaḥ paramārthataḥ śūnyamanātma ityādi paśyati, sa tattvajñānī bhavati| ato jñāyate prajñaiva tattva[jñāna]m iti|
āha ca bhagavān sūtre-yasya dhanaṁ vinaṣṭhaṁ, tasyālpīyān lābho vinaṣṭaḥ| yasya prajñā vinaṣṭā, tasya mahīyān lābho vinaṣṭa iti| kiñcāha-lābheṣu dhanamalpīyān lābhaḥ| prajñā tūttamo lābha iti| āhaca-pradyotānāṁ candrasūryapradyota alpīyān prajñāpradyoto'gra iti| yadi prajñā na tattva[jñānaṁ], kasmādevaṁ vadet| uktañca sūtre-prajñendriyamāryasatyasaṅgṛhītamiti| āha ca-duḥkhasamudayajñānādiḥ tattva[jñāna]miti prajānīyāt| paramārthasatyālambaneyaṁ prajñā iti| āha ca-[bodhipakṣika] dharmeṣu prajñā agrā iti| kiñcāha-anuttarā samyuaksambodhiḥ prajñendriyamityabhidhīyate iti| ataḥ sā tattvamiti| bhagavato daśa balāni jñānamayāni| ato jñāyate prajñā vastutaḥ paramārthālambanā bhavatīti| (pṛ) tathā sati prajñā alaukikī bhavet| (u) vastuto'laukikī prajñā| kenedaṁ jñāyate| laukikaṁ cittaṁ prajñaptimavalambate| lokottaraṁ cittaṁ nairātmyaśūnyatāmavalambate| kasmāt| prajñaptirhi loka eva| prajñapteratikrāntaṁ lokottaram|
(pṛ) bhavaduktaṁ na yujyate| kasmāt| uktaṁ hi sūtre-kiṁ vijānāti vijñānam| yaduta rūpaśabdagandharasasparśān vijānāti| yathā skandhadhātvāyatanādīni vijñānena vijānāti| idaṁ vijñānaṁ lokottaraṁ bhavet| iti| ato laukikaṁ cittaṁ prajñaptimātramālambate na tattvamiti bhavadvacanamayuktam| manovijñānamapi tattvālambanam| vedanāsaṁjñāsaṁskārādyālambitvāt| kiñcāha bhagavān-dve samyak dṛṣṭī laukikī lokottareti| puṇyapāpādyastitva [samyak dṛṣṭi]laukikī yadāryaśrāvakāṇāṁ duḥkhasamudayanirodhamārgānālambya anāsravasmṛtyā samprayuktā prajñā lokottarā| uktañca gāthāyām-
laukikottamadṛṣṭīko yātāyāto'pi saṁsṛtau|
adhvanāṁ śatasāhasraṁ na yāvaddurgatau gataḥ|| iti|
uktañca sūtre-mithyācāriṇaḥ susthāne janma bhavati| astya pāpakarmaṇo'nabhinirvṛttau kuśalapratyayaḥ pūrvaṁ vipacyate| kadācinmaraṇakāle samupasthite samyak dṛṣṭisamprayuktaṁ kuśalacittamabhimukhībhavati| ataḥ susthāne jāyate| iti| daśasu kuśala[karma]patheṣvapi samyagdṛṣṭiruktā| kathaṁ bhavānāha lokottaraṁ jñānamiti| āha ca bhagavān-trividhā prajñā śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñā| śrutamayī prajñā cintāmayī prajñā laukikī| bhāvanāmayī ubhayavidhā iti| kiñca bhagavān [ānāpāna] smṛtiṁ janayāmāsa| rāhulo bhikṣurapariniṣpannāṁ vimuktiprajñāmanuprāpa| āha ca pañcadharmā aparipavkaṁ vimukticittaṁ vipācayanti iti| eṣā sarvā laukikī prajñaiva| kiñcoktaṁ sūtre-kecidabhiniṣkramaṇakuśalāḥ, na vipaśyanākuśalāḥ| kecidvipaśyanākuśalāḥ na santaraṇakuśalā iti| laukika jñānalābhitayā abhiniṣkramaṇakuśala ityucyate| catussatyādarśitayā na vipaśyanākuśalaḥ| catussatyāni paśyannapi āsravakṣayālābhitayā na santaraṇakuśalaḥ| bhagavān svayamāha-dharmajñānamanvayajñāna paracittajñānañca laukikaṁ jñānamiti| kiñcāha-pūrvanivāsajñānaṁ cyutyupapattijñānaṁ sāsravamiti| api cāha-dharmāṇāṁ sthitijñānaṁ nirvāṇajñānaṁ bhavati| ityādisūtreṣūktatvāt jñātavyaṁ asti sāsravaṁ jñānamiti|
atra pratibrūmaḥ| yadyasti sāsravā prajñā| idānīṁ vaktavyaṁ sāsravānāsravayoḥ pravibhaktaṁ lakṣaṇam| (pṛ) yo dharmo bhave pātakaḥ sa sāsravaḥ| tadanyo'nāsravaḥ| (u) ko dharmo bhave pātakaḥ| ko vā na bhave pātakaḥ| idaṁ prativaktavyam| apratibrūvāṇasya nāsti sāsravānāsravayorlakṣaṇam| yadbhavatoktam-asti laukikaṁ cittamaprajñaptyavalambanaṁ yadviṣayādīnāṁ vijñānamiti| tadayuktam| kasmāt| āha khalu bhagavān-pṛthagjanāḥ satataṁ prajñaptimanudhāvantīti| asyārthaḥ| sarvapṛthagjanacittaṁ prajñaptiṁ na paryādātītyataḥ sadā asmitālakṣaṇamanudhāvati| naiva tato visaṁyujyate| rūpaṁ paśyato'pi na ghaṭādilakṣaṇādvisaṁyujyate iti| ataḥ pṛthagjana cittaṁ na tattvārthamavalambate| vedanāsaṁjñādīn dharmānavalambamāno'pi ahaṁ mameti paśyati| ato jñāyate sarvaṁ laukikaṁ cittaṁ prajñaptimavalambata iti|
yaduktaṁ bhavatā-laukikī prajñā yaduta dvidhā samyagdṛṣṭirityādi iti| tatredaṁ prativaktavyam-asti cittadvaividhyaṁ mohacittaṁ jñānacittamiti| prajñaptidharmāvalambanaṁ cittaṁ mohacittam| yat śūnyā nātmarūpadharmamātrāvalambanaṁ cittaṁ jñānacittam| yathoktamavidyāvibhaṅgasūtre-avidyā katamā| yat pūrvānte'jñānamaparānte'jñānaṁ pūrvāntāparāntājñānaṁ karmaṇyajñānaṁ karmavipāke'jñānaṁ pūrvāparakarmavipākājñānaṁ ityādi tatra tatra yathābhūtasyājñānamadarśanamanabhisamayaḥ tamaḥ saṁmohaḥ [avidyā]ndhakāraḥ iyamucyate'vidyā iti| yathābhūtasyā jñānamiti yat śūnyānātmā jñānam| idaṁ pṛthagjanacittaṁ sadā prajñaptigataṁ sat prajñaptimavalambate| ato'vidyetyākhyāyate| śūnyālambanaṁ jñānam| idānīṁ yadi sarvaṁ laukikaṁ jñānaṁ prajñaptimavalambate| prajñaptyālambanaṁ cittamavidyā bhavati| kathamucyate asti laukikī prajñā iti|
(pṛ) bhavatoktavat prajñaptyālambanaṁ prajñālakṣaṇamavidyā| idānīmarhato'vidyā bhavet| ghaṭādyālambanacittasya sattvāt| (u) arhato nāsti ghaṭādyālambanaṁ cittam| kasmāt| prathamābhi sambodhikāla eva sarvaprajñaptilakṣaṇānāṁ vidhvastatvāt| kriyārthārya kevalamabhidadhāti| na tatra mānadṛṣṭāvabhiniviśate| santi trayo vādāḥ-(1) dṛṣṭijaḥ, (2) mānajaḥ, (3) kriyārthaja iti| tribhyaḥ kriyārtho bhavati| pṛthagjanā yadvadanti ghaṭa iti pudgala iti| ayaṁ vādo dṛṣṭijaḥ| śaikṣā ātmadṛṣṭivihīnā api samyaksmṛtipramoṣat pañcasu skandheṣu asmimānalakṣaṇena vadanti-ayaṁ pudgalaḥ ayaṁ ghaṭa iti| yathā kṣemakasūtra uktam| kriyārthaja iti yadarhataḥ| yathā mahākāśyapaḥ saṅghāṭiṁ dṛṣṭvā āha-iyaṁ mameti [yat] divyarddhau vicikitsāṁ janayati| bhagavān tadvivṛṇvannāha-ayamatyantasamuddhatamānendriyaḥ pradagdhahetupratyayaḥ kathaṁ sābhimānaḥ syāt| prajñaptyā paraṁ [tathā] vadatīti| ato jñāyate astyarhato ghaṭādicittamiti|
(pṛ) yadyalaukikī prajñā| dve samyagdṛṣṭī ityādī sūtraṁ kathaṁ neyam| (u) idaṁ sarvaṁ saṁjñājñānamiti nāmnocyate| bhagavān dharmāṇāṁ tattvalakṣaṇapratisaṁvedī vineyasattvānanusṛtya vividhaṁ nāma sthāpayati| yathā prajñāmeva vedanādināmnopadiśati| yaduta vedakaḥ sarvadharmebhyo vimucyata iti| api cāha anityādisaṁjñā bhāvitā sarvān kleśān paribhedayatīti| āha ca-caturthamakṛṣṇamaśuklaṁ karma sarvakarmāṇi śaikṣacetanākhyāni kṣapayatīti| kiñcāha-manasā sarvānabhiviveśān prajahātīti| āha ca-
śraddhayā tarati ogham apramādena cārṇavam|
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati || iti|
api cāha-cakṣū rūpadarśanāyecchati iti| cakṣuṣi vastuto'satyāmapīcchāyāṁ cittameva darśanāyecchat cakṣurnāmnocyate|
(pṛ) yadi laukikaṁ jñānaṁ saṁjñā| kasmāt jñānaṁ bhavati| yadi hetupratyayān vinopadiṣṭaṁ jñānam| tadā sarvāḥ saṁjñā jñānaṁ bhavetyuḥ| vaktavyā ca dvividhā saṁjñā lokaṁ pratītya satyaṁ, paramārthaṁ pratītya satyamiti| (u) maivam| saṁjñāyāḥ santi nānāvibhāgāḥ| kācit mohakāṣṭhātmikā saṁjñā yāvat laukikakuśalākuśalāni na vijānāti| kācidavaramohātmikā saṁjñā kuśalākuśalāni vivecayati| kācidalpamohātmikā saṁjñā asthisaṁjñādyālambate| prajñapti mavihāya na skandhalakṣaṇāni vidhamati| itīyaṁ saṁjñā skandhalakṣaṇaparibhedakaṁ jñānamanukūlayatītyato bhagavānupadiśati jñānamiti| iyañca saṁjñā tattvajñānasya hetuṁ karotītyato jñānami tyucyate| asti ca loke kāraṇe kāryopacāraḥ| yathā suvarṇaṁ bhuṅkte| puruṣasya pañcavṛttīrdadāti| strī śīlaṁ malinaṁ karoti| supārā jaladhārā sukhā| dharmavasanaḥ puruṣaḥ sukha iti| saptāsravasūtre ca vacanaprahāṇavṛttiprahāṇādaya āsravahetava āsravā ityucyante| āhuśca āhāro jīvitaṁ paśavastṛṇānīti| api cāhuḥ-annavasrādīni bāhyajīvitam, yat parasvāpaharaṇaṁ tadeva parajīvitāpaharaṇam iti| idaṁ sarvaṁ hetumeva phalatayā vadanti| evaṁ jñānahetureva jñānamityucyate| ato'navadyam|
(pṛ) smṛtyupasthāneṣu uṣmādiṣu ca gataṁ cittaṁ tattvadharmamālambate| kimidamanāsravam| (u) yadanāsravaṁ cittaṁ tat prajñaptiṁ vidhamati| ato yatra prajñaptividhamanaṁ cittaṁ tadanu samāgataṁ cittamanāsravaṁ bhavati| (pṛ) kutra cittaṁ prajñaptiṁ yugapat vidhamati | (u) yatra pañcānāṁ skandhānāmudayavyayānudarśanasampanno bhavati| tadā [teṣā] manityasaṁjñāmanuprāpnoti| anityasaṁjñā ca yogino'nātmasaṁjñāṁ sampādayati| yathoktam-āryaśrāvakāṇāmanityasaṁjñayā cittaṁ bhāvayatāmanātmasaṁjñā pratitiṣṭhati| anātmasaṁjñayā cittaṁ bhāvayatāṁ kṣipraṁ rāgadveṣamohebhyo vimucyate ityādi| kasmāt| anātmasaṁjñayā hi cittaṁ bhāvayatāṁ duḥkhasaṁjñā pratitiṣṭhati| ātmasaṁjñitvāt duḥkhamapi pratibudhyate| ato yo dharmo'nityo'nātmā, sa duḥkho'pi iti prajānan akuśalānnirvidyate| ato'nātmasaṁjñā duḥkhasaṁjñāṁ sampādayati|
(pṛ) kasmādbhavānāha [anyathā] vidhanakramam| sūtre tūktam-yadanityaṁ tadduḥkham| yadduḥkhaṁ tadānātma iti| ato'nityasaṁjñā duḥkhasaṁjñā sampādayati| duḥkhasaṁjñā'nātmasaṁjñāṁ sampādayati|
(u) sūtra uktam-anityasaṁjñābhāvitaṁ śrāvakāṇāṁ cittamanātmasaṁjñāyāṁ pratitiṣṭhati iti| ato'nityasaṁjñā anātmasaṁjñāṁ sampādayati| evaṁ vadato'pi asti mārganayaḥ| kasmāt| ātmavādī hi paralokasādhanāyāha-ātmā nitya iti| ataḥ pañcaskandhā anityā iti paśyan anātmāna iti prajānāti| yathoktaṁ sūtre-cakṣurātmeti yo vadet| tat nopapadyate| cakṣuṣa utpādopi vyayo'pi prajñāyate| yasya khalu punarutpādo'pi vyayo'pi prajñāyate| ātmā ma utpadyate vyeti cetyasyāgataṁ bhavati| iti|
(pṛ) sūtradvayamidaṁ kathaṁ pratisaṁvedanīyam| (u) duḥkhalakṣaṇaṁ dvividham-anityasaṁjñotthitaṁ vipariṇāmaduḥkhalakṣaṇam| anātmasaṁjñotthitaṁ saṁskāraduḥkhalakṣaṇama| ataḥ sūtradvayamapyaviruddham| (pṛ) tathā cet smṛtyupasthānoṣmādāvastyanityasaṁjñā| ayaṁ dharmo'nāsravaḥ syāt| (u)smṛtyupasthānādau yadīyamanāsravā, ko doṣo'sti| (pṛ) pṛthagjanānāṁ citte na syādiyamanāsravā| pṛthagjanānāṁ citte'pyasti abhūtasmṛtyupasthānam| kathamidanāsravaṁ bhavet| (u) pudgalo'yaṁ na vastutaḥ pṛthagjanaḥ| ayaṁ strotaāpattiphalapratipannaka ityucyate| (pṛ) ayaṁ strotaāpattiphalapratipannakaḥ satyadarśanamārge vartate| smṛtyupasthānādidharmāśca na satyadarśanā bhavanti| (u) strotaāpattiphalapratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca bhavati| smṛtyupasthānādigato viprakṛṣṭaḥ pratipannakaḥ satyadarśanagatastu sannikṛṣṭaḥ| kenedaṁ jñāyate| uktaṁ hi bhagavatā vāśījaṭopamasūtre-jānataḥ paśyata āsravāṇāṁ kṣayaṁ vadāmi| kiṁ jānataḥ kiṁ paśyata āsravāṇāṁ kṣayo bhavati| iti rūpaṁ, iti rūpasya samudayaḥ| iti rūpasyāstaṅgamaḥ| iti vedanā saṁjñāsaṁskāravijñānāni yāvadastaṅgamaḥ| mārgamabhāvayato nāsravāṇāṁ kṣayo bhavati| bhāvayatastu bhavati| tadyathā [kukkuṭyā] aṇḍāni samyagadhiśayitāni| evameva bhāvanānuyogamanuyuktasya bhikṣornaivaṁ jñānaṁ bhavati etāvatko bata me'dyāsravāṇāṁ kṣīṇam| etāvatko hayaḥ etāvatkaḥ paramiti| atha khalvasya kṣīṇe kṣīṇānta eva jñānaṁ bhavati| tadyathā vāśījaṭāyāṁ [dṛśyante'ṅgulipadāni]| saptatriṁśa[vdodhya]ṅga bhāvanānuyogamanuyuktasya bhikṣoralpakṛcchreṇaiva saṁyojanāni pratipraśrabhyante| pūtikāni bhavanti| tadyathā sāmudrikayānāno[rbandhanāni]| ato jñāyate smṛtyupasthānādigato mārgāṅgabhāvanānuyogamanuktaḥ strotaāpattiphalapratipannaka iti| yadyekasmin kṣaṇe yadi vā pañcadaśasu kṣaṇeṣu na bhāvanānuyogaṁ vindate| [tadā] jñātavyamayaṁ viprakṛṣṭaḥ strotaāpattipratipannaka iti|
(pṛ) iti rūpaṁ, iti rūpasya samudayaḥ iti rūpasyāstaṅgamaḥ, iti vedanā iti jñānamiti prathamamuktamādyaphalasya mārgaḥ| anantarāsrayo dṛṣṭāntāsrayāṇāṁ phalānāṁ mārgāḥ| ato nādyaphalapratipannaka ityucyate| (u) yadyaṇḍāni na samyagadhiśayitāni| tadā vinaśyanti| samyagadhiśayatāni saṁsidhyanti| evaṁ smṛtyupasthānādārabhya prathamaṁ bhāvanāmārabhate| sa yadi na sādhayati| na sa pratipannako bhavati| sādhayanstu śaikṣajano'timātrapūtivedaka ityucyate| ataḥ smṛtyupasthānādau pūtibhūtaḥ san pṛthagjano bhavati| yaḥ saṁsiddhabhāvanaḥ sa ādyaphalapratipannako bhavati| tadyathā aṇḍāntargata| aṇḍābdahirgataḥ strotaāpanno bhavati| ato jñāyate smṛtyupasthānādigataḥ viprakṛṣṭaḥ pratipannaka ityucyate| kiñcogreṇa saṅghe nimantrite devatā upasaṅkramya ārocayanti-amuko gṛhapate arhan yāvadamuka ādyaphalapratipannaka iti| yadi sa satyadarśanamārgagataḥ| kathamārocayeyuḥ| jñātavyaṁ sa viprakṛṣṭaḥ pratipannaka iti|
kiñcoktaṁ bhagavatā sūtre-yasya [khalu bhikṣava imāni] pañcendriyāṇi (śraddhādīni) na santi| tamahaṁ bāhyaḥ pṛthagjanapakṣe sthita iti vadāmīti| asyārthaḥ-asti bāhya ābhyantaraśca pṛthagjanaḥ| yasya nirvedhabhāgīyāni kuśalendriyāṇi na santi| sa bāhyaḥ pṛthagjana iti| yasya santi sa ābhyantara iti| ayamābhyantaraḥ pṛthagjana ārya ityupyucyate pṛthagjana ityapyucyate| bāhyaṁ pṛthagjanamupādāya āryaḥ| satyadarśanamārgamupādāya pṛthagjanaḥ| yathā''nandaśchannamāmantryāha-pṛthagjano nānusmarati rūpaṁ śūnyamanātmā, vedanā, saṁjñā saṁskārā vijñānaṁ śūnyamanātmā| sarve saṁskārā anityāḥ| sarve dharmā anātmānaḥ| teṣāṁ nirodho nirvāṇamiti| atha ca [tatra] channasya [cittaṁ] na dharmaniyāme praskandati| nāpi pṛthagjanasyaivaṁ bhavati ityāha|
(pṛ) sannikṛṣṭo viprakṛṣṭo vā, ubhāvapi pratipannakau| kaḥ pravibhāgastayoḥ| (u) yo nirodhaṁ paśyati sa tattvataḥ pratipannakaḥ| yo dūrabhāgīyakuśalendriyagataḥ paśyati pañcaskandhā anityāḥ duḥkhā śūnyā anātmāna iti| na tu nirodhaṁ paśyati| sa saṁjñāpratipannakaḥ| kasmāt| yathoktaṁ sūtre-bhikṣavo bhagavantaṁ pṛcchanti-kathaṁ dharmaṁ paśyema iti| bhagavānāha-cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate| tatsahabhuvo vedanāsaṁjñā cetanādayaḥ sarve [dharmā] anityā vipariṇāmadharmāṇaḥ aśraddheyāḥ| yo dharmo'nityaḥ, tad duḥkham| duḥkhasyāsya samudayo'pi duḥkham| sthitirapi duḥkham| punaḥ punarbhavalakṣaṇamapi duḥkham| evaṁ yāvanmano dharmā api| yadīdaṁ duḥkhaṁ nirudhyate| anyāni duḥkhāni na sambhavanti| na punaḥ santāno bhavati| yoginaścitta evaṁ bhavati-idaṁ praṇītamupaśamapadaṁ yat sarveṣāṁ mṛṣābhūtānāṁ kāmatṛṣṇānāmapagamaḥ kṣayo virāgo nirodho nirvāṇam| yadasmin dharme cittaṁ praskandati adhimucyate neñjate na parāvartate na śocate na paritrāsate| tato nidānaṁ dharmaṁ paśyeyam iti| ato jñāyate yogī anityādyākāraiḥ pañcaskandhānavalokayan viprakṛṣṭaḥ pratipannaka ityucyate| teṣāṁ nirodhaṁ paśyan sannikṛṣṭaḥ pratipannaka iti| yathā channaḥ sthavirān prativadati-mamāpyevaṁ bhavati-rūpamanityaṁ [vijñānamanityaṁ rūpamanātmā, vijñānamanātmā, sarve saṁskārā anityāḥ, sarve dharmā anātmāna iti| atha ca punarme] sarvasaṁskārasamarthe tṛṣṇākṣaye nirodhe nirvāṇe cittaṁ na praskandati, na prasīdati, na vimucyate [paritarṣaṇā| upādānamutpadyate| pratyudāvartate mānasam| atha kastarhi ma ātmeti|] na khalvimaṁ dharmaṁ paśyato bhavati| iti|
kiñcāha-yogī yadasmin dharme mṛduprajñayā kṣāntiṁ śraddadhate sa śraddhā[nusārī] pratipannakaḥ| pṛthagjanamatītya dharmaniyāmamavatāryādyaphalamalabdhvā na deveṣu bhavati| yastīkṣṇaprajñayā kṣāntiṁ śraddadhate sa dharmā[nusārī] pratipannakaḥ| [yo] dharmamimaṁ paśyan trīṇi saṁyojanāni samucchedayati| na strotaāpannaḥ yo niravaśeṣa[kṣayā]bhijñaḥ so'rhan| ato jñāyate nirodhaṁ paśyan sannikṛṣṭaḥ pratipannako bhavatīti|
(pṛ) yogī kasmānnātyantaṁ nirodhaṁ paśyati| (u) sūtra uktam-dharmā nissvabhāvāḥ pratītyasamutpannāḥ| ayaṁ dharmaḥ paramagambhīraḥ| sarvatṛṣṇākṣaya upaśamo nirodho nirvāṇam| idaṁ padamatidurdarśam| bhagavān dvādaśanidānānāṁ nirodhaṁ dṛṣṭvā anuttaramabhisambuddho'bhūt iti| dharmamudrāyāñcoktam-pañcaskandhānanityān vipralopān mṛṣābhūtānasārān śūnyāṁśca paśyato yogino jñānadarśanamaviśuddhaṁ bhavati iti| sūtramidamanta āha-yogina evaṁ bhavati-yanmayā dṛśyate śrūyate ājighryate rasyate spṛśyate manyate tat sarvaṁ pratītyasamutpannaṁ vijñānam| yadasya vijñānasya hetupratyayā nityā vā anityā vā iti| tadanityajñānam| anityebhyo hetupratyayebhya utpannaṁ vijñānaṁ kathaṁ nityaṁ bhavet| ataḥ sarve pañcaskandhā anityāḥ pratītyasamutpannāḥ kṣayalakṣaṇāḥ vipariṇāmalakṣaṇā viyogalakṣaṇā nirodhalakṣaṇā iti paśyati| tadā yogino viśuddhaṁ jñānadarśanaṁ bhavati| ātyantikanirodha ityanena viśuddhaṁ jñānadarśanamucyate| ato nirodhajñānadarśanameva āryasatyadarśanaṁ bhavati| ādau ca dharmasthititājñānamante nirvāṇajñānaṁ bhavati| ato nirodhasatyadarśanamevāryamārgalābho bhavati|
jñānalakṣaṇavarga ekonanavatyuttaraśatatamaḥ|
190 ekasatyadarśanavargaḥ
(pṛ) yadbhavānāha-nirodhaṁ paśyanneva phalapratipannaka iti| tadayuktam| kasmāt| sūtre hi bhagavatoktam-caturṇāmaryasatyānāṁ yathābhūtamananubodhāt evamidaṁ dīrghamadhvānaṁ [sandhāvitaṁ] saṁsaritaṁ mama ca yuṣmākañca idānīmimāni catvāri satyānyanubaddhāni| tato nidānañca samucchinnaṁ saṁsaritam| na punaḥ kāyasya vedanā bhavati| iti| jñātavyaṁ catussatyadarśanāt phalapratipannako bhavati iti| na nirodhamātradarśanāt| kiñcāha bhagavānuttamadharmo yaduta catvāryāryasatyāni iti| ato yogī sarvāṇi [satyāni] jānīyāt paśyecca| āha ca-ye hi kecit dharmakañcukā ninditakāyāḥ samyakpravrajyāṁ śraddadhante| sarve te caturṇāmāryasatyānāṁ yathābhūtamabhisamayāya| ye hi kecit strotaāpattiṁ sakṛdāgāmitāmanāgāmitāñca lipsanti| sarve te caturṇāmāryasatyānābhisambuddhatvāt| ye hi kecit arhatāṁ pratyekabuddhatāṁ buddhamārgañca lipsanti| sarve te caturṇāmāryasatyānāmabhisambuddhatvāt| ato jñāyate na nirodhasatyadarśanamātramārgamārga iti| āha ca bhagavān-catvāryāryasatyānyanupūrveṇānuprāpnotīti| dharmacakrapravartane coktam-idaṁ duḥkhamayaṁ duḥkhasamudayaḥ ayaṁ duḥkhanirodhaḥ iyaṁ duḥkhanirodhagāminī pratipaditi paśyato mama teṣu cakṣurudapadyata jñānamudapadyata vidyodapadyata bodhirudapadyata iti, evaṁ triparivartaṁ catvāryāryasatyānyavocat| kiñcoktaṁ sūtre-avadātavasane hrade prakṣipte sati rūpaṁ [yathā] vedayate| evamayaṁ puruṣa ekatra niṣaṇṇaścatvāri satyāni paśyati iti| kiñcāha pariśuddhacittaḥ samyak bhāvayati-duḥkhasatyaṁ yāvanmārgasatyam| evaṁ paśyataḥ kāmāsravāt bhavāsravādavidyāsravāt cittaṁ vimucyate| iti| yatra yatra sūtra uktamāryasatyam| tatra sarvatra catvāri satyānyuktāni| na nirodhasatyamātrama| bhagavānāha catvāri jñānāni duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānamiti| tāni caturṇāmāryasatyānāmarthāya bhavanti iti| yogī dharmaśaḥ paripaśyet catvāri satyāni| yathā bhiṣak rogaṁ jñātvā roganidānaṁ rogavināśaṁ rogavināśauṣadhañca jānīyāt| evaṁ yogī duḥkhānāṁ nissaraṇamicchan duḥkhaṁ duḥkhanidānaṁ duḥkhanirodhaṁ duḥkhanirodhagāminīṁ pratipadañca jānīyāt| yadi na jānāti duḥkhaṁ kena jñāsyati duḥkhanidānaṁ duḥkhanirodhaṁ duḥkhanirodhagāminīṁ pratipadañca| ato jñāyate na nirodhadarśanamātra[māryasatyam] iti|
atrocyate| yat keṣāñciduktaṁ-catussatyānāṁ pratilābha iti| sarvaṁ [tat] skandhadhātvāyatanādiṣūktam-yadidaṁ rūpaṁ ityādi ayaṁ rūpasya samudaya ityādi ayaṁ rūpasya vyaya ityādi prajānata āsravāḥ kṣīyanta iti| kiñcāha bhagavān-rūpādīnāṁ skandhānāṁ yathābhūtamāsvādamādīnavaṁ nissaraṇaptaprajñāyānuttaraṁ mārgamaspṛśamiti na vadāmi| yathābhūtaṁ prajānanstu mārgamaspṛśamiti prajānāmīti| nagaropamasūtre coktam-yadā mama na jñānamabhūt-[iti] jarāmaraṇaṁ jarāmaraṇasamudayo jarāmaraṇanirodho jarāmaraṇanirodhagāminī pratipat| yāvat saṁskārāḥ saṁskārasamudayaḥ saṁskāranirodhaḥ saṁskāranirodhagāminī pratipat iti| na tadā vadāmi-adhigato mārga iti| iti| evamādi [vacanāni] dṛṣṭvā yadi [vadāmaḥ] ayameva darśanamārgādhigama iti| tadā ṣoḍaśacitta[kṣaṇā] na mārgādhigamaḥ syuḥ|
(pṛ) nāhaṁ vadāmi-ayamucyate darśanamārgādhigama iti; kintu ayaṁ sammarśana kālīna iti| (u) caturṣu satyeṣvapyevamucyate| vaktavyañcedaṁ sammarśanakālīnamiti| tathā no cet nidānaṁ vaktavyaṁ-catussatyadarśanaṁ mārgādhigamakālīnaṁ pañcaskandhādidarśanaṁ sammarśanakālīnamiti| (pṛ) kleśānāṁ prahāṇajñāṁna mārgādhigamo bhavati| pañcaskandhādīnāṁ sammarśanaṁ na kleśānāṁ prahāṇāya bhavati| (u) pūrvamevoktamasmābhiḥ-pañcaskandhādijñānamapi kleśānāṁ prahāṇāya bhavatīti| yathoktam-rūpādijñānadarśanādāsravāḥ kṣīyanta iti| āha ca-lokasamudayaṁ samanupaśyato nāstitādṛṣṭirnirudhyate| lokanirodhaṁ samanupaśyato'stitādṛṣṭirnirudhyata iti| bhagavān svayaṁ nidānānyavalokayan mārgamadhijagāma| kiṁśuko [pama] sūtre coktā nānāmārgādhigamapratyayāḥ| kecit pañcaskandhān paśyanto mārgamadhigacchanti| kecit dvādaśāyatanāni vā aṣṭādaśadhātūn vā dvādaśanidānāni vā anyāni vā paśyanto mārgamadhigacchanti iti| ato jñāyate na catussatya[darśana]mātreṇa mārgādhima iti| yadi bhavato mataṁ satyapyasmin vacane naitaddarśanena kleśān prajahātīti| catussatyadarśanenāpi na kleśān prajahatīti vaktavyam| satya[darśane-]na na mārgamadhigacchatīti avaśyaṁ vaktavyamiti| catussatyavibhaṅga uktam-jātirapi duḥkhaṁ jarāpi duḥkhaṁ vyādhirapi duḥkhaṁ maraṇamapi duḥkhaṁ vipriyasaṁyogo duḥkhaṁ priyaviyogo duḥkhaṁ yadiṣṭaṁ na labhyate tadapi duḥkhaṁ saṁkṣepeṇa pañcopādānaskandhā duḥkhamiti| kiñcāha duḥkhasamudayo yeyaṁ tṛṣṇā paunarbhavikī tatra tatrābhinandinī iti| evamādidarśanena nāsravāṇāṁ kṣayaḥ syāt| idaṁ sarvaṁ lokasatyaṁ na tu paramārthasatyam|
(pṛ) yadyapi jātimaraṇādi paśyato nāsravakṣayaḥ syāt| tathāpi pañcopādānaskandhā duḥkhamityuktam| teṣāṁ parijñātuḥ kleśā bhidyante| (u) anyāni trīṇi satyāni kathaṁ bhavanti| ato jñāyate [tat] bhavataḥ svasaṁjñānusmaraṇavikalpa iti| pañcopādānaskandhā duḥkhamiti paśyataścittameva vikṣipyate na mārgo'dhigamyate| (pṛ) yadi caturbhiḥ satyaurna mārgamadhigacchati| kena dharmeṇādhigacchet| (u) ekenasatyenādhigacchati yo'yaṁ nirodhaḥ| yathoktaṁ sūtre-mṛṣā nāma anṛtam| satyaṁ tadviparītam| sarve saṁskṛtadharmā anṛtamṛṣāgrahā iti| ato jñāyate yogī cittata eva saṁskṛtadharme vartate na paramārthata iti| yathoktaṁ sūtre-saṁskṛtadharmā anṛtā māyopamā jvālopamā svapnopamā ṛṇopamā iti| yathoktaṁ dharmapade-
abhūtabaddho loko'yaṁ suniścitavat prabhāsate|
asat dṛṣṭaṁ sadābhāsaṁ asadvai parayā dhiyā|| iti|
strī puruṣa iti dharmo yathābhūtaṁ nāsti| pañcaskandhānāṁ kalāpamātre strī puruṣa iti sudṛḍhaṁ kīrtayantaḥ pṛthagjanā viparyayamugdhā vadanti| sa vastuto nāsti| iti| yogī tu ime pañcaskandhāḥ śūnyā anātmāna iti bhāvayati| ato na punastaṁ paśyati| yathoktaṁ dharmamudrāsūtre-yogī bhāvayati rūpamanityaṁ śūnyaṁ viyogalakṣaṇamiti| iti| anityamiti yat rūpaṁ svarūpato'nityam| śūnyamiti yathā ghaṭe jale'sati śūnyo ghaṭa iti vadanti| evaṁ pañcaskandheṣu nāstyātmā ityataḥ śūnyā bhavanti| evaṁ bhāvayitā'pi śūnyaḥ| [tasya] jñānadarśanamapi aviśuddham pañcaskandhānāṁ nirodhādarśatvāt| ante tu nirodhaṁ paśyati yaduta yogina evaṁ bhavati yanmayā dṛṣṭaṁ śrutamityādi| ato jñāyate nirodhaṁ paśyata eva kleśāḥ kṣīyanta iti|
(pṛ) kasmānnirodhaṁ paśyataḥ kleśāḥ kṣīyante nānyasatyāni| (u) yoginastasmin samaye duḥkhasaṁjñā vyavasthitā bhavati| nirodhalakṣaṇasākṣātkurvatastu saṁskṛteṣu duḥkhasaṁjñā na vyavasthitā bhavati| yathā kasyacit prathamadhyāne prītisukhamalabdhavato na pañcakāmaguṇeṣu nirvedasaṁjñā jāyate| yathā ca avitarkāvicārasamādhimalabdhvā na savitarkasavicārasamādhau doṣaṁ manyate| tathā yogyapi nirvāṇamupaśamalakṣaṇamanadhigamya na saṁskāraduḥkhamadhigacchati| ato jñātavyaṁ nirodhasatyaṁ paśyata eva duḥkhasaṁjñā sampannā bhavati| duḥkhasaṁjñāsampannatvāt tṛṣṇādīni saṁyojanāni prahīyante iti|
(pṛ) yadi nirodhasatyadarśanāt duḥkhasaṁjñā sampannā bhavati| nirodhasatyaṁ paśyet paścāt kleśāḥ prahīyeran| kasmāt| nirodhasatyaṁ dṛṣṭavat eva duḥkhasaṁjñāyāḥ sampannatvāt| (u) na paścātprahīyeran| yasmin samaye nirodhasya nirodhalakṣaṇamadhigatam, tasminneva samaye duḥkhasaṁjñā sampadyate| paścāttu abhimukhībhavati| yathoktaṁ sūtre-yogī [yat] samudayalakṣaṇaṁ tat nirodhalakṣaṇamiti prajānan suviśuddhaṁ dharmacakṣuranuprāpnoti| iti| skandheṣu ca sadāsti ātmamatiḥ| skandhā anityā duḥkhā iti paśyannapi na nirodhamanuprāpnoti| nirodhasatyaṁ paśyatastu asallakṣaṇatvādātmamatiratyantaṁ nirudhyate| (pṛ) yadi nirodhasatyaṁ paśyata ātmamatiḥ kṣīyate| kasmāt bhagavān pudgalaḥ sukumāramatirityādi dṛṣṭvā catussatyānyudeśayati, na tu nirodhasatyamātram| (u) tatrāsti mārgānulomyena caritam| kimiti| anityasaṁjñayā anātmasaṁjñāsampannatvāt idaṁ duḥkhamiti darśanamanuprāpnoti| idaṁ mārgasya sannikṛṣṭamityato militvā vadati|
(pṛ) mārgalābhasamaya eva yadi satkāyadṛṣṭiḥ prahīyata iti| kasmāt punarāha śīlavrataparāmarśo vicikitsā iti| (u) yogī mārgamanuprāpya dharmāḥ śūnyā anātmāna iti dṛṣṭataḥ paśyan na punarvicikitsate| na pṛthagjanānāṁ śrutacintādidarśanaiḥ samāno bhavati| mārgasatyaṁ paśyan prajānāti idamekameva tattvaṁ nānyadastīti| atastrīṇyāha| (pṛ) yadi mārgalābhakāla eva satyadarśanapraheyāḥ kleśāḥ kṣīyante| kasmāt trayāṇāṁ saṁyojanānāmeva kṣayamāha| (u) sarve kleśāḥ satkāyadṛṣṭimūlakāḥ| yathā bhagavān bhīkṣūn pṛcchati-kena vastunā kiṁ vastūpādāya kiṁ vastvabhiniviśya īdṛśī dṛṣṭirbhavati| asmin kāye mriyamāṇa eva īdṛśādayaḥ sarvā dṛṣṭayo nirudhyante| bhikṣava āhuḥ-bhagavanmūlā hi no bhagavan dharmāḥ| bhagavantameva prārthayāmahe vyākaraṇāyeti| bhagavānāha-rūpe khalu sati rūpamupādāya rūpamabhiniviśya saktāyadṛṣṭirbhavati| yāvadvijñānamapyevam| iti|
ato jñātavyaṁ satkāyadṛṣṭimupādāya sarve kleśāḥ sambhavantīti| kasmāt| satyāṁ hi satkāyadṛṣṭau vadanti-ayamātmā nityo vā'nityo veti| nitya iti paśyataḥ śāśvatadṛṣṭiḥ| anitya iti paśyata ucchedadṛṣṭiḥ| yadyātmā nityaḥ| tadā na karma, na vipākaḥ, duḥkhavimokṣaḥ| na mārgabhāvanayā nirvāṇamanuprāpnoti| yadasyā dṛṣṭeḥ prādhānyam| sa eva dṛṣṭiparāmarśaḥ| [tasyā eva] yatprakarṣalābhaḥ| sa eva śīlavrataparāmarśaḥ| ātmadṛṣṭau tṛṣṇā| paradṛṣṭau dveṣaḥ| ātmana uccadarśanameva mānaḥ| yathābhūtājñānāt yatsaṁyojanānāṁ prādurbhāvaḥ| saivāvidyā| ataḥ satkāyadṛṣṭisamucchedātsatyadarśanena saṁyojanaprahāṇaṁ bhavati|
(pṛ) yadi satkāyadṛṣṭisamucchedādanyānyapi prahīyante| kasmādviśiṣyāha śīlavrataparāmarśaṁ vicikitsāñca| (u) tayoḥ prādhanyāt| dharmalakṣaṇaṁ sākṣātkurvato yogino na vicikitsā bhavati| vicikitseyamastyātmā nāstyātmeti vicikitsate| mārgo viśuddhiṁ prāpayati navetyapi vicikitsate| idānīṁ duḥkhasatyaṁ paśyata ātmadṛṣṭiḥ prahīyate| ayameva mārgo na punaranyo'stītyapi prajānāti| ata ucyate satkāyadṛṣṭiprahāṇameva vastuto duḥkhadarśanam| śīlavratasamucchedāt mārgaṁ prayujya jñāne jñeyadharmeṣu ca na vicikitsate| yaḥ samyakjñānena jñeyadharmān prajānāti| sa eva samudayaṁ prahāya nirodhamadhigacchan catussatyasampanna ityucyate| ata eṣāṁ trayāṇāṁ vacanameva nirvicikitsālakṣaṇaṁ pradarśayati| vicikitseyamātmani mārge ca bhavati| yathoktaṁ sūtre-ādyābhisambodhilakṣaṇaṁ yaduta dharmaṁ paśyati dharmaṁ pratilabhate dharmaṁ prajānāti dharmaṁ pratisaṁvedayate| vicikitsājālaṁ vitīrya paraśāsanaṁ nānuvartate| bhagavacchāsane ca vaiśāradyabalamanuprāpya phale supratitiṣṭhati| iti||
ekasatyadarśanavargo navatyuttaraśatatamaḥ|
191 sarvālambanavargaḥ
(pṛ) kasmāt jñānaṁ sarvālambanaṁ bhavati| (u) yat jñānaṁ dhātvāyatanādigocaraṁ tat sarvālambanamityucyate| kasmāt| āyataneṣu dhātuṣu cokteṣu padārthā ālambanāni viṣayā jñeyā ityādayaḥ sarve dharmā bhavanti| [tān] yat jñānamālambate tat sarvālambanamityucyate|
(pṛ) jñānamidaṁ na samprayuktasahabhvādidharmān jānāti| (u) jānāti yadyāyatanādyālambanaṁ, tatsāmānyalakṣaṇajñānaṁ bhavati| sāmānyalakṣaṇajñānatvāt sarvamālambate| kasmāt| dvādaśāyatanānīti vadato nānyaḥ punardharmo'sti| ato jñāyate jñānamidamapi svātmānamālambata iti| (pṛ) uktaṁ hi sūtre-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| ato na svātmālambanaṁ jñānaṁ syāt| jñānānāṁ dṛṣṭāntān pratītya nāsti svātmālambanam| tadyathā-aṅgulyagraṁ nātmānaṁ spṛśati| na cakṣuḥ svātmānaṁ paśyati| (u) yat bhavānāha-dvābhyāṁ pratyayābhyāṁ vijñānamutpadyata iti| na tat niyamena bhavati| ālambanaṁ vināpi jñāmutpadyate| na hi sarvaṁ dvābhyāṁ pratyayābhyāmutpadyate| kiñcit ṣaṣṭhasya vijñānasya svakalāpe sarvathā asadālambanaṁ bhavati| dṛṣṭadharmā[lambana] tvāt| vijñānasyāsya rūpādidharmānālambanatvāt| yadyālambate andho'pi rūpaṁ paśyet| puruṣasyāsya tasmin samaye cittacaittā atītānāgatagatāḥ| atītānāgatāśca asaddharmāḥ, kasyālambanāni syuḥ| ātmādhyavasānamātrasya pratiṣedhādevamucyate| yadi vijñānāni bhavanti| tāni sarvāṇi ābhyāṁ dvābhyāmeva bhavanti| na caturbhiḥ pratyayaiḥ| kiñcit vijñānaṁ dvau pratyayau vinotpadyate| yathoktaṁ sūtre-ṣaḍāyatanapratyayaḥ sparśa iti| na vastutaḥ sparśasya ṣaḍāyatanāni pratyayā bhavanti| utpadyamānaṁ na ṣaḍāyatanebhyo bhavati| saptamāyātanasya pratiṣedhāt| evaṁ caturaḥ pratyayān pratiṣidhyāha bhagavān dve āyatane iti|
atītānāgatākāśakāladigādīnāñca jñānamutpadyate| te dharmāśca na vastusantaḥ| idamevānālambanaṁ jñānaṁ bhavati| (pṛ) anenaiva hetunā atītānāgatādayoḥ dharmāḥ santaḥ syuḥ| yadyasantaḥ, kiṁ tajjñānamutpādayati| śaśaśṛṅgakūrmaromāhipadādiṣu na jātu jñānamutpadyate| (u) kāritre jñānamutpadyate| evaṁ puruṣadarśane'tīte tadatītakālaṁ smarati| puruṣaṁ bhāṣamāṇaṁ śṛṇvan tadbhāṣaṇakālaṁ smarati| evamatītādidharmāṇāṁ nāsti kāritramityato'yuktam| (pṛ) idānīmatīte kiṁ kṛtvā smaryate| (u) smaraṇasya nāsti ko'pi dharmaḥ| bhavānāha-śaśaśṛṅgādi kasmānna smaratīti| yo dharma utpadya niruddhaḥ sa smaraṇīyaḥ| yaḥ prakṛtito'san| kiṁ smaryeta yathā dharmaḥ pūrvaṁ sattvākhya idānīmatīto'pi sattvākhyaḥ| evaṁ tasmin dharme pūrvaṁ smṛtyutpādāt tadeva cittaṁ punaḥ smaryate| na tu cittāntaram| anena puruṣeṇa pūrvaṁ taddharmanimittamupāttam| tasmin dharme niruddhe'pi tatsaṁjñānusmaraṇamutpādya [taṁ dharmaṁ] vikalpayati| yo dharmastasya citte jāyate sa dharmo vinaṣṭaḥ| paścāt [ta]nmanovijñānaṁ tat vastu vijānāti ida[meva] nimittālambanaṁ vijñānamityākhyayate| nimittamidaṁ pāścātyanimittālambanavijñānasya pratyayaṁ karoti| śaśaśṛṅgādivijñānantu animittahetukamityato notpadyate| śaśaśṛṅgādi pratītyāpi vijñānaṁ bhavet| yadi na bhavati| kathaṁ vaktuṁ prabhavet|
(pṛ) śaśaviṣāṇasvabhāvo na vijñeyaḥ| kasmāt| tasya hrasvatvadīrghatvaśuklatvakṛṣṇatvādismṛtirhi na jātu jāyate| tathā'tītadharmo'pi| kasmāt| nahyasmākamatītadharma idānīmabhimukhībhavati| yathā āryā anāgataṁ vastu jñātvā vadanti-idaṁ vastu tathā syāt, idaṁ vastu tathā na syāditi| (u) āryajñānabalaṁ hi tathā dharmamasantamapi prāk prajānāti| yathā āryāḥ pāṣaṇabhittiṁ bhittvā apratihatamunmajjanti nimajjanti ca| tathedamapi vastu asadapi jānanti| smṛtibalācca jānanti| yathā cakṣurvijñānaṁ na strīti puruṣa iti vā vikalpayati| yadi cakṣurvijñānaṁ na vikalpayati| manovijñānamapi na vikalpayet| vastutastu manovijñānaṁ vikalpayati| tathedamapi syāt| yathā cāsmākamanubhūtaniruddhe jñānamutpadyate| tathāryāṇāmapi asati dharme jñānamutpadyate| yathā devadatta iti vacane naikaṁ vijñānaṁ catvāryakṣarāṇi vijānāti| tathāpi [tāni] vijānāti| yathā ca saṁkhyāparimāṇapṛthaktvasaṁyogavibhāgaparatvāparatvādayaḥ| te dharmā adṛṣṭā api [sva] vijñānamutpādayanti| yathā ca puruṣasya svarūpaṁ naikakṣaṇena parijñeyamam| nāpi pratyaṅgavijñānena| asatyapi pratyaṅgaṁ puruṣajñāne ekakṣaṇaṁ [ta]jjñāne puruṣajñānamutpadyate| idamapi tathā syāt|
bhavānavādīḥ-dṛṣṭāntaṁ pratītya nāsti kiñcit svātmālambanaṁ jñānamiti| tatrāsti vacanaṁ manaḥ svātmānaṁ vijānātīti| yogī cittavipaśyanāmanusarati atīte'nāgate tu cittaṁ nāsti iti vacanāt| yathā pratyutpannacittena pratyutpannacittamālambate| no cet na jātu kaścitpratyutpannacittasamprayukta dharmaṁ vijānāti| (pṛ) sūtra uktam-
sarve dharmā anātmānaḥ prajñayā yadi paśyati|
atha nirvindate duḥkhe eṣa mārgo viśuddhaye|| iti|
iyaṁ prajñā ātmānaṁ sahabhūdharmānanyāni sarvadharmālambanāni cāpanayati| (u) jñānamidaṁ sāsravālambanameva, natvanāsrava[ālambana]m| kasmāt| tasyāṁ hi gāthāyāmuktam-atha nirvindate duḥkha iti| ato jñāyate tat duḥkhasatyālambanameveti| ātmadṛṣṭipraṇāśāya ca anātmabhāvanā| ātmadṛṣṭiḥ pañcopādānaskandhālambinī| jñātavyamanātma[dṛṣṭi]rapi pañcaskandhānālambata iti| pañcaskandhā anityatvādanātmānaḥ| yathoktaṁ sūtre-yadanityaṁ tadanātmā| yadānātmā tadduḥkham iti| bhagavānāha yadbhikṣavo yuṣmākaṁ tatprajahata iti| bhikṣava āhuḥ-ājñaptaṁ bhagavan| bhagavānāha-kathaṁ yuṣmābhirājñaptam| rūpaṁ bhagavan [anātmā] anātmīyam| vedanā, saṁjñā, saṁskārā, vijñāna[manātmā] anātmīyam| tadasmābhiḥ-prahātavya] miti| bhagavānāha-sādhu sādhu khalu bhikṣava iti| [ato] jñātavyamupādānaskandheṣveva anātmabuddhirbhavatīti| uktañca sūtre-yatkiñcit [bhikṣavo] rūpamatītamanāgataṁ pratyutpannamādhyātmikaṁ vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā [hīnaṁ vā praṇītaṁ vā] yaddūre'ntike vā sarvaṁ jānāti nātmā nātmīyamiti| evaṁ yathābhūtaṁ samyak prajñayā paśyati iti| āha ca-rūpaṁ nātmā, vedanā, saṁjñā, saṁskārā vijñānañca nātmā iti paśyati| rūpamanityaṁ tucchaṁ māyāvat bālālāpanaṁ vadhakaṁ steyakamanātmā anātmīyamiti| kiñcāha bhagavān-atra niṣaṇṇaḥ kaścinmūḍho'vidyāṇḍagato'vidyāndhībhūtaḥ parityajya buddhaśāsanamimāṁ mithyādṛṣṭimutpādayati-yadi rūpaṁ nātmā, vedanā, saṁjñā, saṁskārā, vijñānañcanātmā| kathamanātmā karma kṛtvā ātmanā anubhavati iti| ato jñāyata upādānaskandhālambanameva nairātmyamiti| sūtre ca anātmajñānaṁ sarvadharmanālambata iti vacanasthānaṁ na kiñcanāsti| tatra tatra sarvatroktaṁ pañcaskandhānālambata iti|
(pṛ) bhagavān svayamāha-sarvadharmā anātmāna iti| ato jñāyate saṁskṛto'saṁskṛtaścaitajjñānasyālambanam| na tu pañcopādānaskandhamātramiti| āha ca-daśa śūnyatāḥ sarvadharmālambanā iti| yā śūnyatā tadeva nairātmyam| kiñcāha-sarve saṁskārā anityā duḥkhā, sarve dharmā anātmāna iti| yadanātmajñānaṁ tad duḥkhasatyālambanameva| kasmānnāha-sarvasaṁskārā anātmāna iti| sarve dharmā anātmāna ityuktatvāt jñātavyaṁ yat saṁskārā iti vacanaṁ tat saṁskṛtābhidhāyakam| yat dharmā iti vacanaṁ tat sarvā[bhidhāyaka]miti| āha ca-ka ekalakṣaṇadharmaṁ lakṣaṇāntaradharmañcābhimukhaṁ samprajānāti yathā vidyācakṣuṣā rūpaṁ paśyati| kevalaṁ buddhā bhagavantaḥ samyak sambuddhā vimuktilābhina ekalakṣaṇadharmaṁ lakṣaṇāntaradharmañcābhimukhaṁ samprajānanti yathā vidyācakṣuṣā rūpaṁ paśyanti iti| anātmalakṣaṇena hi sarvadharmā ekalakṣaṇāḥ| ato jñāyate anātma[jñānaṁ] sarvadharmānālambate| na tu duḥkhamātram iti|
ucyate| sarva[miti] dvividhaṁ sarvasaṅgrāhakamekadeśagrāhakamiti| sarvasaṅgrāhakamiti yathā bhagavānāha-aśaṁ sarvajña iti| [atra] sarvaṁ nāma dvādaśāyatanāni| ekadeśagrāhakamiti yathāha-sarvamādīptamiti| anāsravamasaṁskṛtantu nādīptamupalabhyate| yathā ca tathāgatavarge uktam-tathāgataḥ sarvatyāgī sarvajayī iti| śīlādayo dharmā na tyājyāḥ| kintu akuśaladharmānuddiśyāha-sarvatyāgīti| ajeyyā anye buddhāḥ| anyān sattvānuddiśyāparamāha-sarvajayīti| kiñcāha-katamo bhikṣuḥ sarvajñaḥ| yaḥ ṣaṭsparśāyatanānāmutpādaṁ nirodhañca yathābhūtaṁ prajānāti| ayamucyate sāmānyalakṣaṇajñaḥ sarvadharmāṇāṁ, na tu viśeṣalakṣaṇajña iti| bhagavāṁstu sāmānyaviśeṣajñaḥ sarvajña ityucyate| bhikṣurayaṁ sāmānyena sarve dharmā anityā iti prajānātītyataḥ sarvajño bhavati| tasya nāmasāmye'pi vastuto'sti bhedaḥ| [tat] ekadeśasaṅgrāhakaṁ nāma|
āha ca bhagavān-yatsūtre'vatarati| vinaye ca sandṛśyate| dharmatāñca na vilomayati| sa dharma upādeya iti| kiñcāha-ya āha idaṁ buddhavacanamiti| sa suvyañjanaḥ| na svarthaḥ| vidvān tatra svarthaṁ suvyañjanaṁ brūyāt| yenārthena bhikṣorasya vyañjanaṁ praśasyaṁ bhavati| punarasti kaścidvaktā svarthasya, na suvyañjanasya| svarthaṁ suvyañjanena prakṣipet| ityevamādisūtre bhagavān sarvaṁ tat saṁśrāvayati| asti ca nītārthaṁ neyārthañca sūtram| idantu neyārthaṁ sūtram| kasmādekasmin vastuni sarvamiti vacanaṁ bhavati| tasyābhisandhi rjñātavyā'sti| laukikā api vadanti ekasmin sarvamiti| yathā vadanti-sarvatyāgaṁ karoti| sarveṣāñca bhojanaṁ prayacchati| ayaṁ sarvabhuk iti| ato jñāyate sarvamanātmeti vacane satyapi pañcopādānaskandhāna[bhisandhāya] uktaṁ, na tu sarvadharmāniti draṣṭavyam|
yaduktaṁ bhavatā-daśa śūnyatā iti| tatrāsaṁskṛtaṁ śūnyamiti nopalabhyate| kasmāt| na hi kaścidasaṁskṛta ātmasaṁjñāmutpādayati| tadanyasmin śūnye'pi na kācitkṣatiḥ| bhavānapi duḥkhajñānena śūnyaṁ saṁyojayati| ataḥ śūnyatā na sarvadharmālambinī| (pṛ) laukikī śūnyatā sarvadharmānālambate na tu anāsravaśūnyatā| (u)nāsti tu laukikī śūnyatā| sarvā śūnyatā anāsravā| (pṛ) uktaṁ hi dharmamudrāsūtre-śūnyatā laukikī śūnyateti| (u) iyaṁ lokottaraśūnyatā na tu laukikī śūnyatā| (pṛ) atroktaṁ jñānadarśanasyāviśuddhatvāt jñāyata iyaṁ laukikī śūnyateti| (u) uktantu prāgasmābhiḥ-anāsravaṁ cittaṁ prajñaptividāraṇamiti| ataḥ prajñaptividāraṇādāgatamanāsravaṁ cittam| paścānnirodhasatyaṁ dṛṣṭvā abhimānaṁ vihāya jñānadarśanaṁ viśuddhaṁ bhavati| ato na laukikī śūnyatā|
yadbhavānāha-sarve saṁskārā anityāḥ sarve dharmā anātmāna iti| evaṁ hi syāt-yogī yadā nairātmyasaṁjñāsamanvitaḥ tadā dharmasaṁjñāsamanvitatvāt nairātmye dharma iti sa saṁjñocyate| yathoktaṁ darśanavarge-yo duḥkhaṁ na paśyati, sa ātmadarśī bhavati| yo yathābhūtaṁ duḥkhaṁ paśyati, na sa punarātmānaṁ paśyati| iti| yathābhūtamiti yadanātmadarśanam| ataḥ sarve dharmā anātmāna iti vacanaṁ duḥkhasatyamātramālambya anātmā saṁskāra ityabhidadhāti| yadbhavānavocat-buddhā [bhagavantaḥ] ekalakṣaṇaṁ lakṣaṇāntarañcābhimukhaṁ paśyantīti| tadapi dhātvāyatanādīnāmekatvādekalakṣaṇamityucyate iti syāt| ko doṣaḥ||
sarvālambanavarga ekanavatyuttaraśatatamaḥ|
192 āryavihāravargaḥ
asti dvividho vihāraḥ śūnyavihāra anātmavihāra iti| pañcaskandheṣu nāsti sattva iti darśanaṁ śūnyavihāraḥ| pañcaskandhā api na santīti darśanamanātmavihāraḥ| kenedaṁ jñāyate| uktaṁ hi sūtre- rūpaṁ niskhabhāvaṁ paśyati [yāvat] vedanāṁ saṁjñāṁ saṁskārān vijñānaṁ niḥskhabhāvaṁ paśyatīti| kiñcoktaṁ sūtre-niḥskhabhāvamupādāya vimucyata iti| ato jñāyate rūpasvabhāvo na vastusan yāvadvedanāsaṁjñāsaṁskāravijñānasvabhāvā na vastusanta iti| api coktaṁ sūtre-pañcaskandhāḥ śūnyā māyāvat iti| na hi māyā vastusatīti nirvācyā| yadi māyā vastusatī, na māyeti bhavati| nāstītyapi na nirvaktuṁ sambhavati| avastutvādeva [bālā]lāpanaṁ karoti| ayañca yogī sarvaṁ śūnyaṁ paśyati| ato jñāyate pañcaskandhā na vastusanta iti| yathā ekalakṣaṇavidhamanādbhittyādireko['pi] dharmo nāsti| tathā pañcaskandhā api, naikaḥ [tādṛśaḥ] paramārthiko dharmo'sti|
(pṛ) yadi rūpādayo dharmā api avastusantaḥ| tadā ekaṁ lokasatyameva syāt| (u) nirodhaḥ paramārthasatyatvādasti| yathoktaṁ sūtre-mṛṣā nāma yat tucchakam| satyaṁ nāma yathābhūtamiti| nirodhaḥ sa niyataṁ yathābhūta ityataḥ paramārthasan iti| (pṛ) yadbhavatoktaṁ pañcaskandheṣu nāsti sattva iti darśanaṁ [śūnyavihāra] iti| kena hetunā pañcaskandhāḥ sattva ityucyante| [sa] kiṁ sāsrava utānāsravaḥ| (u) sāsravo'nāsravaśca (pṛ) sūtra uktam-yaḥ sattvaṁ paśyati sa pañcopādānaskandhān paśyati iti| (u) anāsravadharmo'pi sattvākhye vartate nāsattvākhye tarupāṣāṇādau| ato jñāyate anāsravān skandhānupādāyāpi sattva ityucyante| yadācāryo'nāsravacittagataḥ| tasmin samaye'pyasti cittaṁ sattva iti| ato'nāsravacittamapi sattvo bhavati| sarve skandhā upādānaskandhā ityucyante| upādānādutpannatvāt|
(pṛ) kathaṁ jñāyate sarve upādānādutpadyanta iti| (u) anāsravadharmo dānaśīlasamādhibhāvanā karmacittādutpadyate| asati tu [tasmin] notpadyate| yathoktaṁ sūtre-avidyānivṛtatṛṣṇāsaṁyojanayā pratibaddho mūḍha imaṁ kāyamanuprāpnoti| evaṁ vidvānapi iti| kāya evopādānaskandhaḥ| (pṛ) yadi sarve skandhā upādānaskandhāḥ| sāsravo'nāsrava iti skandhānāṁ pravibhāgaḥ katham| (u) sarve skandhā upādānādutpannā ityata upādānaskandhā ityucyante| naiva punarbhavamupādadata ityato'nāsravāḥ| ityayaṁ pravibhāgaḥ| skandhā upādānaskandhaiḥ sahopādānādutpannā ityata upādānaskandhā ityabhidhīyante| idaṁ sūtraṁ na virudhyate|
imau dvau vihārau yatkiñcidabhāvamālambete| yadrūpādaye dharmāḥ śūnyāḥ svabhāvaniruddhā iti| ayameva yatkiñcidabhāvaḥ| (pṛ) imau dvau pañcaskandhānālambete| uktaṁ hi sūtre-rūpaṁ paśyati śūnyamanātmā vedanāsaṁjñāsaṁskārān vijñānañca paśyati śūnyamanātmā iti| (u) skandhānupādāya paśyati śūnyamanātmeti| kasmāt| sattvakāraṇe sattvaśūnyaṁ paśyati| rūpādīnāṁ dharmāṇāmapi nirodhaṁ paśyati| (pṛ) evañcobhayālambanam| yadyogī skandhāṁśca śūnyānanusmarati| tadeva skandhān yatkiñcidabhāvañcālambate| (u) yogī sattvakāraṇe na sattvaṁ paśyatītyata eva śūnyacittamutpādya tataḥ śūnyaṁ paśyati| pañcaskandhānāṁ nirodhe ca na paśyati rūpasvabhāvaṁ vedanāsaṁjñāsaṁskāravijñānasvabhāvam| ato jñāyate imau dvau yatkiñcidabhāvālambanāviti||
āryavihāravargo dvinavattyuttaraśatatamaḥ|
193 jñānadarśanavargaḥ
(pṛ) samyagdarśanasya samyagjñānasya ca ko viśeṣaḥ| (u) ubhayamekātmakameva| nāsti kaścidviśeṣaḥ| samyagdarśanaṁ dvividhaṁ laukikaṁ lokottaramiti| laukikaṁ yadasti puṇyaṁ pāpamityādi| lokottaraṁ yat duḥkhādīnāṁ satyānāṁ pratisaṁvedaḥ| tathā samyak jñānamapi||
(pṛ) bhavatoktaṁ jñānadarśanayornedṛśaṁ lakṣaṇam| kasmāt kṣāntayo darśanamātraṁ na jñānam| kṣayajñānamanutpādajñānaṁ, pañcavijñānasamprayuktā ca prajñā jñānameva ca darśanam| (u) kasmāt kṣāntayo na jñānam| (pṛ) ājñātamājñāsyāmītyata ājñāsyāmīndriyam| yadi duḥkhe dharmakṣāntirjñānam| duḥkhe dharmakṣāntirjñātaiva duḥkhe dharmajñānamājñendriyaṁ syāt| nājñāsyāmīndriyam| ato kṣāntirna jñānam| uktañca sūtre-yat dharmeṣu dharmān parīttaṁ prajñayā vipaśyati| kṣānti[riyaṁ vipaśyanā] apariniṣpannā| pariniṣpannā tu jñānam iti| yā kṣāntiḥ, apariniṣpannā vipaśyanā [sā] | prathamā cānāsravā prajñā prāthamikaṁ darśanaṁ kṣāntiḥ| na prāthamikaṁ darśanaṁ jñānaṁ bhavet| kṣāntikāle ca na viniścayo bhavati| jñānakāle tu viniścayo'vaśyaṁ bhavati| kṣāntyutpattikāle vicikitsā punaranuvartate| ataḥ kṣāntirna jñānam| (u) yā kṣāntistadeva jñānam| kasmāt| chandaḥ abhiratiḥ kṣāntiḥ sarvamekārthakam| yogī pūrvaṁ duḥkhaṁ jñātvā paścāt [tat-] kṣāntāvabhiramate| yadi pūrvameva nāsti jñānam| kṣantavye kā'bhiratiḥ| parīttavacane ca kevalamuktaṁ vipaśyanā kṣāntiriti na jñānam| tathā cet pratipattiphalavedako jñānarahitaḥ syāt| yadi manyase yogino jñānavata eva kṣāntirbhavatīti| tadā kṣāntivedanameva jñānaṁ bhavati| uktañca sūtre-[evaṁ] jānan paśyan āsravādvimucyata iti| āha ca-jñānaṁ darśanañcaikārthakamiti| kiñca bhagavānāha-duḥkhajñānaṁ samudaya[jñānaṁ] nirodha[jñānaṁ] mārgajñānam iti| na tvāha kṣāntiriti| ato jñāyate jñānameva kṣāntiriti|
bhagavān vimuktyarthamāha-yathābhūtaṁ prajānātīti jñānam iti| kṣāntirapi yathābhūtaṁ prajānātīti na [jñānā]danyā syāt| yadi bhavat ājñāta[mājñāsyāmī]ndriyameva kṣāntiriti| tadayuktam| na vayaṁ vadāmaḥ pūrvaṁ kṣāntiḥ paścāt jñānamiti| ekasyaiva cittasya kṣāntiḥ jñānamityākhyā bhavati| ayaṁ sūtrārtho'siddhaḥ| bhavataḥ kathamasiddhena lakṣaṇasiddhirbhavati| bhavānāha-kṣāntipariniṣpanneti| pratyuktamidaṁ mayā yat jñānapūrvikā kṣāntiriti| [ataḥ] pariniṣpannaiva kṣāntiriti draṣṭavyam| yadi pariniṣpattiṁ na jānāti| kathaṁ kṣamate| bhavānavocat-kṣāntikāle na viniścayo'stīti| bhavatāṁ śāsanekṣāntyā saṁyojanaṁ prajahāti| evamaniścitaṁ kiṁ saṁyojanaṁ prajahāti| bhavānavocat-kṣāntikāle vicikitsā'nuvartate iti| tathā cet mārgasatyadarśane'pi vicikitsā'nuvartamānā bhavati| tatra jñānamutpadyamānamapi ajñānaṁ syāt| na savikalpikeyaṁ kṣāntiḥ idaṁ jñānaṁ bhavati| yathā laukikī vipaśyanā catussatyānusāriṇī kṣāntirityapyucyate jñānamityapyucyate| anāsravā kṣāntirjñānañca tathā syāt|
(pṛ) kṣayajñānamanutpādajñānañca jñānamātraṁ na dṛṣṭiḥ| (u) kiṁ kāraṇam| (pṛ) sūtre hi pṛthugucyate samyagdṛṣṭiḥ samyak jñānamiti| ato jñānaṁ na dṛṣṭiḥ| (u) tathā cet samyagdṛṣṭirna samyag jñānaṁ bhavati| yadi bhavato mataṁ samyag dṛṣṭiḥ samyag jñānamiti| samyag jñānamapi samyag dṛṣṭiḥ syāt| pañcāṅgadharmakāye prajñāskandhāt pṛthaguktaṁ vimuktijñānadarśanaṁ na prajñā bhavet| tathā ca kṣayajñānamamutpādajñānamapi na prajñā bhavati| idānīṁ samyagdṛṣṭireva bhinnalakṣaṇatayā samyag jñānamityucyate| yaduta sarvakleśānāṁ kṣayo'rhataścitte samutpadyata ityata [stata] samyag jñānamityucyate|
(pṛ) yadi samyag jñānameva samyagdṛṣṭiḥ| tadā arhanna daśāṅgasampannaḥ syāt| (u) ekasyaiva nāmāntaram| yathā dharmajñānaṁ duḥkhajñānamiti| āha ca-arhan aṣṭaguṇapuṇyakṣetrasampaditi| ataḥ samyag jñānameva samyagdṛṣṭiḥ| ṣaṭsu sāmīcīṣu ṣaṣṭhī sāmīcī samatādṛṣṭirityucyate| yadi bhavatoktavat bhavati| tadā kṣayajñānamanutpādajñānaṁ na sāmīcī bhavati| kiñca samyagvipaśyatīti samyagdṛṣṭiḥ| kṣayajñānamanutpādajñānañca samyagvipaśyatītyato'pi samyagdṛṣṭiḥ|
(pṛ) pañcavijñānasamprayuktā prajñā jñānamātraṁ na dṛṣṭiḥ| (u) kasmānna dṛṣṭiḥ| (pṛ) pañcavijñānāni nirvikalpakāni| prathamata ālambanagatatvāt| dṛṣṭirnāma sañcityopanidhyānam| pañcavijñānāni ca pratyutpannamālambante| ato na dṛṣṭiḥ| (u) tatra vitarkavicārābhāvāt na vikalpayanti| prathamata ālambanagatatvāt na dṛṣṭiriti yadi matam| tadayuktam| kasmāt| bhavatāṁ hi śāsanaṁ cakṣurvijñānaṁ santānālambanaṁ yathā manovijñānamiti| ato na vaktavyaṁ prathamata ālambanagatamiti| tathā cenmanovijñānamapi na dṛṣṭirbhavet| bhavān punarāha-pratyutpannālambanatvānna dṛṣṭiriti| idamapi na yuktam| paracittajñānamapi pratyutpannālambanam| idamapi na dṛṣṭiḥ syāt| pañcavijñāneṣu nāsti yathābhūtajñānam| pratipattyabhāvāt| sadā prajñaptyanuvartanācca| dṛṣṭiḥ jñānaṁ prajñā ityādi sarvaṁ nāsti| kiṁ punardṛṣṭimātraṁ nāstīti|
kecidāhuḥ- cakṣurindriyaṁ dṛṣṭiriti| kathamidam| (u) na cakṣurindriyaṁ dṛṣṭiḥ| cakṣurvijñānaṁ [viṣayā]lambanaṁ bhavati| lokavyavahāramanusṛtya cakṣurdṛṣṭirityucyate| (pṛ) kecidāhuḥ-santyaṣṭadṛṣṭayo yaduta pañcamithyādṛṣṭayo laukikī samyagdṛṣṭiḥ śaikṣadṛṣṭiraśaikṣadṛṣṭiḥ| etā aṣṭadṛṣṭirvarjayitvā anyā prajñā na dṛṣṭirityucyata iti| kathamidam| (u) jñānadarśanaṁ vimuktilābhaḥ pratisaṁvedanaṁ sākṣātkāra itīdaṁ sarvamekārthakam| iyaṁ dṛṣṭiriyaṁ na dṛṣṭiriti yat vacanam| sarvaṁ tat svasaṁjñāvikalpitaṁ vacanam| (pṛ) uktaṁ nanu sūtre-jānan paśyan āsravādvimucyata iti| kathamasti pravibhāgaḥ| (u) yat jñātvā ādau prajñaptiṁ vidārayati tat jñānamityucyate| dharmasthitāyāmavataraṇaṁ darśanam| ādyavipaśyanā jñānam| [tat]pratisaṁvedanaṁ darśanam| ityevamasti pravibhāgaḥ||
jñānadarśanavargastrinavatyuttaraśatatamaḥ|
194 trividhaprajñāvargaḥ
tisraḥ prajñā, śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñeti| sūtrādi dvādaśāṅgapravacanādutpannā śrutamayī| idamanāsravāṁ prajñāṁ janayatīti prajñā| yathoktaṁ sūtre-rāhulo bhikṣurvimuktiprāpiṇīṁ prajñāṁ sampādayati iti| vedādīn vyāvahārikagranthān śṛṇvannapi nānāsravāṁ prajñāmutpādayatītyato na [sā] śrutamayī prajñā bhavati| yat sūtrāṇāmarthaṁ cintayati sā cintāmayī prajñā| yathocyate-yogī dharmaṁ śrutvā tadarthagatiṁ cintayati| iti| api cāha-yogī dharmaṁ śrutvā tadarthaṁ cintayan sadā pratipadamanuvartata iti| yat jñānadarśanamabhimukhībhavati sā bhāvanāmayī prajñā| yathocyate-yogī samāhitacitte pañcaskandhānutpādaniruddhān paśyatīti| yathoktaṁ sūtre-yūyaṁ bhikṣavo dhyānasamādhiṁ bhāvayanto yathābhūtajñānadarśanamabhimukhaṁ labhadhve| iti| kiñcoktaṁ saptasamyagjñānasūtre-yat bhikṣu dharmaṁ prajānāti| [iyaṁ] śrutamayī prajñā| yadarthaṁ prajānāti [iyaṁ] cintāmayī prajñā| yat kālādīn prajānāti| iyaṁ bhāvanāmayī prajñā| iti| yathā ca rāhulaḥ pañcopādānaskandhanikāyādīnadhīte| iyaṁ śrutamayī prajñā| yadviviktadeśe tadarthaṁ cintayati| iyaṁ cintāmayī prajñā| paścātsambodhikāle bhāvanāmayī prajñā| kiñcoktaṁ sūtre-trīṇyāyudhāni śrutāyudhaṁ vivekāyudhaṁ prajñāyudhamiti| śrutāyudhaṁ nāma śrutamayī prajñā| vivekāyudhaṁ cintāmayī prajñā| prajñāyudhaṁ bhāvanāmayī prajñā| api coktaṁ sūtre-pañcānuśaṁsādharmaśravaṇe| katamāḥ pañca| aśrutaṁ śṛṇoti| śrutaṁ paryādāpayati| kāṁkṣāṁ vihanti| dṛṣṭiṁ ṛju karoti| cittamasya prasīdati| iti| aśrutaṁ śṛṇoti| śrutaṁ paryādāpayati itīyaṁ śrutamayī prajñā| kāṁkṣāṁ vihanti| dṛṣṭiṁ ṛjukaroti itīyaṁ cintāmayī prajñā| cittamasya prasīdati itīyaṁ bhāvanāmayī prajñā| dharmaśravaṇānuśaṁsāyāñcoktam-śrotreṇa dharmaṁ śṛṇoti| vācā dharmamadhīte| iyaṁ śrutamayī prajñā| manasā mīmāṁsate| iyaṁ cintāmayī prajñā| paśyan abhisameti| iyaṁ bhāvanāmayī prajñā iti| caturṣu śrotaāpattyaṅgeṣu saddharmaśravaṇaṁ śrutamayī prajñā| yoniśomanaskāraścintāmayī prajñā| dharmānudharmapratipattirbhāvanāmayī prajñā| pañcavimuktidvāreṣu [yadanyatarasmāt] gurusthānīyāt dharmaṁ śrṛṇoti| iyaṁ śrutamayī prajñā| [tasmin dharme] yadarthapratisaṁvedī bhavati| iyaṁ cintāmayī prajñā| tasya yat pramodyādi jāyate| iyaṁ bhāvanāmayī prajñā|
api coktaṁ sūtre-bhagavān dharmamupadiśati ādau kalyāṇaṁ madhye kalyāṇamante kalyāṇamityādi| taṁ dharmaṁ śṛṇoti satpuruṣastaruṇo vṛddho vā| śruttvā pratisañcikṣati-sambādho gṛhāvāso'bhyavakāśā pravrajyā| nedaṁ su karamagāramadhyāvasatā [ekāntapariśuddhaṁ] saddharmaṁ caritumiti| tadaiva bhogaskandhaṁ prahāya jñātiparivṛttaṁ prahāya agārādanāgāraṁ pravrajati| śīlaṁ dhatte| indriyāṇi rakṣati| iryāpatheṣu samprajanyakārī bhavati| viviktadeśe cintayati| pañca nīvaraṇāni prahāya prathamadhyānādīnupasampadya viharati| yāvadāsravakṣayamanuprāpnoti| iti| tatra yat dharmaṁ śṛṇoti taruṇo vā vṛddho vā iti| iyaṁ śrutamayī prajñā| śrutvā yat pratisañcikṣati-sambādho gṛhāvāso'bhyavakāśā pravrajyeti| iyaṁ cintāmayī prajñā| pañca nīvaraṇāni prahāya yāvadāsravakṣayamanuprāpnoti| iyaṁ bhāvanāmayī prajñā| kiñcoktaṁ sūtre-dvābhyāṁ pratyayābhyāṁ samyagdṛṣṭirutpadyate| [katamābhyāṁ dvābhyām]| parato dharmaśravaṇaṁ yoniśomanaskāra iti| parato dharmaśravaṇaṁ śrutamayī prajñā| yoniśomanaskāraścintāmayī prajñā| samyagdṛṣṭisamutpādo bhāvanāmayī prajñā| uktañca gāthāyām-
niṣevya santaṁ puruṣaṁ saddharmamupaśrutya ca|
viviktadeśābhirataḥ taccittaṁ vinayetpunaḥ|| iti|
tatra niṣevya santaṁ puruṣaṁ saddharmamupaśrutya cetīyaṁ śrutamayī prajñā| viviktadeśābhirata itīyaṁ cintamayī prajñā| taccittaṁ vinayetpunaritīyaṁ bhāvanāmayī prajñā| kiñca bhagavān bhikṣūnanuśāsti-yatkiñcidbhāṣamāṇairyuṣmābhiścatussatyāni bhāṣayitavyāni| yatkiñciccintayadbhiścatussatyāni cintayitavyāni iti| tatra catussatyabhāṣaṇaṁ śrutamayī prajñā| catussatyacintanaṁ cintāmayī prajñā| catussatyānāṁ lābhaḥ bhāvanāmayī prajñā| evamādinā tatra tatra sutre bhagavān trividhāṁ prajñāmavocat|
(pṛ) tisṛṣu prajñāsu kati kāmadhātau| kati rūpadhātau| kati ārūpyadhātau bhavanti| (u) kāmadhātau sarvā bhavanti| yathā hastaka upāsako'tapyaddeveṣūpapadya tatra dharmaṁ deśayati| dharmaṁ deśayan avaśyaṁ tadarthaṁ cintayati| ato jñāyate rūmadhātāvapyasti cintāmayī prajñeti| ārūpyadhātāvasti bhāvanāmayī prajñā| (pṛ) kecidāhuḥ kāmadhātau nāsti bhāvanāmayī prajñā| rūpadhātau nāsti cintāmayī prajñeti| kathamidam| (u) kena pratyayena kāmadhātau nāsti bhāvanāmayī prajñā| (pṛ) na kāmadhātukamārgeṇa sarvāṇi nīvaraṇāni sarvāṇi paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṁ nābhimukhībhavet| (u) bhavatāṁ śāsane nedaṁ vacanamasti yat na kāmadhātukamārgeṇa nīvaraṇāni paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṁ nābhimukhībhavediti| āha ca kāmadhātukamārgeṇa kleśāna paribhedayatīti| kimiti| kāmadhātāvasti aśubhādibhāvanā| yathoktaṁ sūtre-aśubhabhāvanāṁ bhāvayan kāmarāgaṁ samūhanti iti| tathā karuṇādāvapi| (pṛ) kāmadhātāvaśubhādibhāvanā nātyantaṁ kleśān samucchedayati| (u) rūpadhātukāśubhādibhāvanāpi nātyantaṁ kleśān samucchindyāt| (pṛ) dauṣṭhulyādyākāraiḥ kleśān prajahāti| nāśubhādinā| (u) dauṣṭhulyādinā kleśān prajahāti nāśubhādinā iti nāsti kiñcana sūtravacanam| uktaṁ hi sūtre-aśubhādinā kleśān samūhanti iti| dauṣṭhulyādīnāṁ kimasti balaṁ kleśānāṁ samucchedakam| [yat] nāstyaśubhādīnām| yadi kāmadhātau dauṣṭhulyādyākāro'sti| anenākāreṇa kleśān samucchindyāt| yadi nāsti, vaktavyaṁ kāraṇaṁ kasmādasti aśubhādiḥ, na dauṣṭhulyādiriti| yadi sannapi na kleśān samucchedayati| rūpadhātau sannapi na samucchindyāt| atrāpi kāraṇaṁ vaktavyaṁ kasmāt kāmadhātau na samucchedayati| rūpadhātau paraṁ samucchedayatīti|
kāmadhātau sannapi dauṣṭhulyādirna kleśān samucchedayati| asti vikṣepadhātutvāt| vikṣiptacitto na kiñcitsamucchedayati| yayoktaṁ sūtre-cittasamādhānaṁ mārgaḥ cittavikṣepo'mārga iti| (u) kāraṇaṁ vaktavyaṁ kasmāt kāmadhāturvikṣepadhāturiti| tatrāsti aśubhādibhāvanā yadyayaṁ vikṣepadhātuḥ| kathaṁ kaṅkālādi vilakṣaṇaṁ paśyati| rūpadhātau ca cittasamādhāne kasya vailakṣaṇyamasti| kāmadhāto tu nāsti| (pṛ) rūpadhātukamārgeṇa vairāgyamanuprāpya tadantarā mriyamāṇo rūpadhātāvutpadyate| yathā āṇirāṇiṁ nissārayati| (u) kiṁ nāma vairāgyam| (pṛ) kleśaprahāṇaṁ vairāgyam| rūpadhātukarmārgeṇa kleśān prajahāti| na kāmadhātukena| (u) tīrthikāḥ prahīṇasaṁyojanā api punaḥ kāmadhātau samutpadyante| ataḥ [te] prākṛtā na prahīṇasaṁyojanā ityucyante| yadi [saṁyojanāni] prahāya punarutpadyate| tadā anāsravaḥ kṣīṇasaṁyojano'pi punarutpadyeta| tattu na sambhavati|
api coktaṁ sūtre- kṣīṇatrisaṁyojanastrīṇi viṣāṇi samūhantīti| prākṛto na trīṇi saṁyojanāni kṣapayatītyato na vītarāgo bhavati| prākṛtasya nityamasti ātmadṛṣṭiḥ| yataḥ sa na satkāyadṛṣṭyādīn kṣapayati| yadi prākato vairāgyakuśalaḥ, sarve'pi kleśā na syuḥ| kasmāt| sarve hi kleśāḥ pratītyasiddhāḥ| yathoktaṁ sūtre-pratyayebhya ātmā sidhyatīti| yadi pṛthagjanasyāsya kāmadhātukapañcaskandheṣu satkāyadṛṣṭirnodbhavati| urdhvadhātukaskandheṣu punarna bhavet| tadā tu pṛthagjanasya na satkāyadṛṣṭirbhavet| ityastīdṛśo doṣaḥ| evaṁ kleśairatyantakṣīṇairbhavitavyam| pṛthagjano'yamarhan syāt| vastutastu [tasya] kleśā naikāntaṁ kṣīṇāḥ| yathoktaṁ sūtre-dvāvimau bhikṣavaḥ aśanyā phalantyā na santrasataḥ| [katamau dvau] bhikṣuśca kṣīṇāsravo rājā ca cakravartī iti| idānīmayaṁ pṛthagjano'pi na santraset| arhan nābhinandati jīvitaṁ, nābhisantrasati maraṇam| ayaṁ [pṛthagjano]'pi evaṁ syāt| yathā upaseno'rhan āśīviṣadaṣṭo jīvitānte'virūpendriyo'vikṛtarūpaśca babhūva| tathā'yamapi syāt| arhato'ṣṭau lokadharmā na cittamavapātayanti| tathā syādayamapi| vītarāgatvāt| vastutastu pṛthagjanasya vītarāga iti kathyamānasyāpi nedaṁ lakṣaṇaṁ syāt| ato jñāyate na kṣīṇakleśo['ya]miti|
(pṛ) pṛthagjanaḥ saṁyojanāni prahāya atrāyuṣo'nte rūpadhātāvutpadyate| yadi saṁyojanāni na prajahāti| kathaṁ tatrotpadyeta| sūtre'pyuktam-asti vītarāgastīrthika iti| āha ca arāḍaḥ kalāma udrako rāmaputro rūpe vītarāga ārūpya utpadyata iti| kiñcāha-rūpeṇa kāmaṁ vijahāti| arūpeṇa rūpaṁ vijahāti| nirodhena smṛtyupasthānāni vijahātīti| ato [yat]bhavatoktaṁ pṛthagjanaḥ kṣīṇakleśo'pi punarutpadyata ityato na kṣīṇa[kleśa] iti| tanna yujyate| bhavānapyāha-pṛthagjanasya sarvāṇi vidyamānāni prahīṇānīti idaṁ vastutaḥ pratiṣiddhamityataḥ kṣīṇo vīta ityucyate| yathoktaṁ gāthāyām-
ahaṁ mameti yā cintā mriyamāṇo jahāti tām
ayameva vītarāgo nāma| tīrthikānāṁ prahāṇantu maraṇaprahāṇādanyat| maraṇaprahīṇo na rūpārūpyadhātāvutpadyate| yo bālaḥ svabhūmiṁ tyajati taṁ satkṛtavatāmapi nāsti mahāvipākaḥ| yadi vītarāgaṁ tīrthikaṁ satkaroti, mahāvipākaṁ vindate| vacane samāne'pi tadarthastu vibhinnaḥ| ato jñāyate pṛthagjano vastutaḥ prahīṇa[kleśo] vīta[rāga] iti|
(u) pratiṣedhe'sti pravibhāgaḥ| yadi gabhīrakleśavyāvartakaḥ tadā rūpārūpadhātāvutpadyate| yadi satkāyadṛṣṭiṁ vyāvṛttavān tadā pūrvokto doṣaḥ| yadi kāmadhātukasatkāyadṛṣṭiṁ na vyāvṛttavān| kathaṁ rūṇarūpyadhātāvutpadyate| vyāvṛttarāgapratighamātrasya rūpadhātāvutpādaḥ| na vyāvṛttasatkāyadṛṣṭikasya| ataḥ pṛthagjano na vastutaḥ prahīṇasaṁyojana iti jñāyate| kāmadhātukasaddharmo'pi kleśavyāvartako'sti| ato jñāyate kāmadhātāvapi bhāvanāmayī prajñā'stīti| sūtre'pyuktam-saptaniścayānatikramya sambodhiṁ vindata iti| ato jñāyate kāmadhātuniśritaḥ samādhistattvajñānajanaka iti|
(pṛ) pugdalo'yaṁ prathamadhyānasyāsannabhūmiṁ niścityārhanmārgamanuprāpnoti| na kāmadhātukasamādhim| (u) na yuktam| atikramya saptaniśrayāniti vacanena prathamadhyānaṁ tadāsannabhūmiścātikrāntaiva| na tatrāsti kāraṇamāsannabhūmiṁ niśrayate na kāmadhātukasamādhimiti| yadyayaṁ yogī āsannabhūmimupasannaḥ| kasmānna prathamadhyānamupasampadyate| asyāpi nāsti kāraṇam| susīmasūtre coktam-pūrvaṁ khalu dharmasthitijñānaṁ pañcānnirvāṇajñānamiti| asyārthaḥ nāvaśyaṁ dhyānasamādhiprāptipūrvaka āsravakṣayaḥ| kintu dharmasthitijñānamavaśyaṁ pūrvaṁ kṛtvā paścādāsravakṣayo bhavatīti| ato jñāyate sarvān dhyānasamādhīnatikrāmatīti| dhyānasamādhisamatikramāya sūsīmasūtramāha| yadyāsannabhūmiṁ vedayate| sa eva dhyānasamānadoṣaḥ| sūtre cāsannabhūmiriti vacanaṁ nāsti| svasaṁjñānusmaraṇavikalpo'yam|
(pṛ) pūrvamukto mayā āṇidṛṣṭāntaḥ| ato jñāyate anyabhūmikamārgeṇānyabhūmikasaṁyojanaṁ prajahātīti| yathā sūkṣmayāṇyā sthūlāṇiṁ nissārayati| evaṁ rūpadhātukamārgeṇa kāmadhātuṁ prajahāti| yogī yadi pūrvaṁ kāmamakuśaladharmāṁśca prajahāti| taduttaraṁ prathamadhyāne'vatarati| ato jñāyate'vaśyamastyāsannabhūmiḥ yayā kāmaṁ prajahāti| āha ca-rūpamupādāya kāmamatikrāmatīti| yadi nāstyāsannabhūmiḥ| kathaṁ rūpamupādadyāt| uktañca sūtre-yogī śubhaṁ pratilabhamāno'śubhaṁ tyajati tadyathā nandaḥ apsaratṛṣṇāmupādāya pūrvatanakāmaṁ jahau iti| yaśca prathamadhyāne nopaśamarasamanuvindate, na sa pañcakāmaguṇeṣu mahāvadyamatiṁ karoti| ato jñāyate pūrvaṁ prathamadhyānasyāsannabhūmimanuprāpya kāmadhātumutsṛjatīti|
ucyate| kāmadhātau śubhamanuprāpyāśubhaṁ prajahati| tadyathāha-pañcanissaraṇasvabhāvā iti| yadyāryaśrāvakaḥ kadācit pañcakāmaguṇā na prītisaumanasyajanakā ityanusmarati| tadā taccittaṁ nābhiramate sirāpakṣadāhavat| yadi [te] nissaraṇadharmā ityanusmarati| tadā cittamabhiramate| āha ca-yogino yadā'kuśalavitarko bhavati| tadā kuśalavitarkeṇa taṁ nirodhayati| tasmādbhavadukta āṇidṛṣṭānto'pi kāmadhātau sambhavati| yat bhavānāharūpamupādāya kāmamatikrāmatīti| idaṁ caramabhavikam| yogī yadi kāmadhātukamārgeṇa kleśān prajahāti| tadanukramaśo yāvadrūpadhātukakuśaladharmān pratilabhate| tasmin samaye kāmadhātoratyantaprahāṇaṁ nāma rūpadhātukadharmapratilābhaḥ| bhavānāha-nirodhasamāpattiṁ pratilabhata iti| arhannapi samādhīn pratilabhate| kintu taccaramabhavikamityucyate| yadbhavatoktaṁ-śubhaṁ praṇītaṁ pramodamupaśamarasañca pratilabhamāna iti| tatsarvaṁ sāmānyataḥ pratyuktam|
yadi ca kāmadhātau nāsti samādhiḥ| kathaṁ vyagracittena rūpadhātukakuśalaṁ sākṣātkaroti| (pṛ) prajñāvimuktasyārhato nāsti samādhiḥ| prajñā paramasti| (u) tatra dhyānasamādhimātrasya niṣedhaḥ| avaśyaṁ bhavitavyamalpakālaṁ samāhitacittena yāvadekaṁ kṣaṇam| yathā sūtre bhagavānāha-bhikṣūṇāṁ cīvaraṁ gṛhṇatāṁ triṣu [kleśa] viṣeṣu satsvapi cīvarāsaṅgo niruddha eveti| vyagracittasya tattvajñānamutpadyata iti na kiñcitsūtramāha| sarvathāha-samāhito yathābhūtaṁ prajānātīti||
trividhaprajñāvargaścaturvanavatyuttaraśatatamaḥ|
195 catuḥ pratisaṁvidvargaḥ
(pṛ) asti dharmasthiteḥ pratyāsannaṁ laukikaṁ jñānam| katamadidam| (u) idaṁ ūṣmādidharme prajñaptividārakaṁ jñānam| jñānamidaṁ sāṁvṛtasatyadarśana[rūpa]tvāt laukikam| āryamārgasya pratyāsannatvāt dharmasthiteḥ pratyāsannamityucyate| (pṛ) idaṁ satyadarśanamārge anāgatabhāvanādīnāṁ jñānam| (u) anāgatabhāvanādīnāṁ jñānaṁ nāstīti paścādvakṣyate| kasmāt| dharmalakṣaṇavidāraṇe hi nāsti prajñapticittam| ataḥ satyadarśanamārge na laukikaṁ jñānaṁ bhāvayati|
(pṛ) sūtra uktam-catasraḥ pratisaṁvida iti| katamā imāḥ| (u) akṣareṣu, yā pratisaṁvit| iyaṁ dharmapratisaṁvit| ruteṣu pratisaṁvit niruktipratisaṁvit| yaduta [nānā] digantaravyavahṛtarutaviśeṣa[jñāna]m| yathoktaṁ sūtre-janapadaniruktau nābhiniveśeta yogī iti| rutasyāprayoge'rtho duradhigamaḥ| akṣarābhāve'rtho na prakāśyo bhavati| iyameva niruktirakuṇṭhā akṣayā asandigdhaṁ subhāṣitamityucyate| yathoktaṁ sūtre-santi catvāro bhāṣitadharmāḥ kiñcidbhāṣitaṁ sārthagati nākṣayakaram| kiñcidakṣayakaraṁ na sārthagati| kiñcidubhayavat iti| kiñcinnobhayavat iti| idaṁ trividhaṁ jñānaṁ niruktyupāyaḥ| nāmapadajñāne yadarthapratisaṁvedanam, iyamarthapratisaṁvit| yathāha-santi catvāro bhāṣitadharmāḥ kaścidarthopāyaḥ na vyañjanopāyaḥ| kaścidvayañjanopāyo nārthopāyaḥ| kaścidubhayopāyaḥ| kaścinnobhayopāyaḥ| ya etaccatuḥpratisaṁvitprāptaḥ sa upāyasampanno duṣpradhṛṣyo duradhigamyo dharmabhāṣaṇe| [tasya] subhāṣitamakṣaya[kara]mapi sārthagati| prajñā'navasannā vacananiruktiścā pratihatā bhavati|
(pṛ) pratisaṁvidiyaṁ kathaṁ pratilabdhavyā bhavati| (u) pūrvādhvanīnakarmapratyayāt| yadi pratyadhva prajñāpratyayaṁ skandhādyupāyañca samyagbhāvayati| tadā tadbhāvanābalādihaivādhvani aśikṣitākṣarasūtrādhyayano'pi [tatra] jñānaṁ vindate| yathā divyacakṣurabhijñādiṣu| (pṛ) katamaḥ pudgalaḥ pratilabhate| (u) āryapudgala eva pratilabhate| kecidāhuḥ-arhanneva pratilabhate| na śaikṣajanā iti| nāyaṁ tathā niyamaḥ| śaikṣā api aṣṭavimokṣān vindate| kasmānna pratilabhanta idaṁ jñānam|
(pṛ) catasra imāḥ pratisaṁvidaḥ kasmin dhātau vartante| (u) kāmadhātau rūpadhātau ca sarvā bhavanti| ārūpyadhātau kevalamarthapratisaṁvidasti| pratisaṁvid dvividhā bhavati sāsravā anāsraveti| śaikṣāṇāṁ dvividhā ca bhavati| aśaikṣāṇāṁ kevalamanāsravā| pratilābhe tu sarvā yugapadvindate| striyo'pi pratilabhante yathā dharmadinnādayo bhikṣuṇyaḥ||
catuḥpratisaṁvidvargaḥ pañcanavatyuttaraśatatamaḥ|
196 pañcajñānavargaḥ
pañca jñānāni-dharmasthitijñānaṁ, nirvāṇajñānaṁ araṇājñānaṁ praṇidhijñānaṁ prāntakoṭikajñānamiti| tatra dharmāṇāmutpādajñānaṁ dharmasthitijñānam| yathā jātipratyayaṁ jarāmaraṇaṁ yāvadavidyāpratyayāḥ saṁskārā iti| asti vā tathāgato nāsti vā tathāgataḥ| eṣāṁ svabhāvaḥ sadā sthita ityato dharmasthitijñānamityucyate| eṣāṁ dharmāṇāṁ nirodho nirvāṇajñānam| yathā jātinirodhe jarāmaraṇanirodhaḥ| yāvadavidyānirodhe saṁskāranirodha iti|
(pṛ) tathā cet nirvāṇajñānamapi dharmasthitijñānaṁ bhavati| kasmāt| yataḥ asti vā tathāgato nāsti vā tathāgataḥ| asya svabhāvo'pi sadā sthitaḥ| (u) dharmāṇāṁ kṣayanirodho nirvāṇamityākhyāyate| asmin kṣayanirodhe ko dharmaḥ sthitaḥ| (pṛ) nirvāṇaṁ kimadravyamasat| (u) skandhānāmaśeṣanirodho nirvāṇamiti kīrtyate| tatra kimasti [avaśiṣṭam]| (pṛ) dravyasat nirvāṇam| tat kena jñāyate| nirodhasatyaṁ hi nirvāṇam| duḥkhādīnāṁ satyānāṁ vastusattvāt nirvāṇamapi vastusat| kiñca nirvāṇasya jñānaṁ nirodhajñānaṁ bhavati| yadyasan dharmaḥ| kasya dharmasya jñānamutpadyate| sūtre ca bhagavānavocat-asti, bhikṣavaḥ kṛtako jāto bhūtaḥ saṁskṛtadharmaḥ| asti [bhikṣavaḥ] akṛtako'jāto'bhūto'saṁskṛtadharma iti| api coktam-santi dvidhaiva dharmāḥ saṁskṛto'saṁskṛta iti| saṁskṛtadharma iti utpādasthitivyayavikṛtaḥ| asaṁskṛta anutpādasthitivyayavikṛtaḥ| kiñcoktaṁ sūtre-ye vidyante saṁskṛtā vā asaṁskṛtā vā nirodho nirvāṇaṁ teṣāmagramākhyāyate iti| āha ca-rūpamanityam| rūpanirodhe nirvāṇaṁ nityam| evaṁ yāvadvijñānamapi| sūtre coktam-nirodhaḥ sākṣātkartavya iti| yadyasan dharmaḥ| katamaḥ sākṣātkartavyaḥ| bhagavān bahudhātukasūtra āha-vidvān saṁskṛtadhātumasaṁskṛtādhātuñca yathābhūtaṁ prajānāti| iti| yo'saṁskṛtadhātuḥ tadeva nirvāṇam| yathābhūtajñātaṁ kathamabhāva ityucyate| sarveṣu sūtreṣu nāsti kiñcinniyataṁ vacanaṁ nirvāṇamasaddharma iti| ato jñāyate yannirvāṇamasaditi tat bhavataḥ svasaṁjñāvikalpa eveti|
ucyate| yadi skandhānāṁ viyoge'pi punarasti dharmāntaraṁ nirvāṇamiti| tadā dharmāṇāmaśeṣanirodho nirvāṇamiti na syāt| yadi nirvāṇaṁ sat| tadā vaktavyaḥ asti svabhāvaḥ ko'yamiti| nirvāṇālambanaḥ samādhiranimitta ityākhyāyate| yadi dharmalakṣaṇamapi sajīvam| kimasallakṣaṇaṁ bhavati| yathoktaṁ sūtre-yogī rūpalakṣaṇaṁ prahīṇaṁ paśyati yāvaddharmalakṣaṇaṁ prahīṇaṁ paśyati iti| sūtre ca tatra tatroktam-sarve dharmā anityāḥ sarve dharmā anātmānaḥ| teṣāṁ vyupaśamo nirvāṇamiti| tatrātmā sarvadharmāṇāṁ svabhāvaḥ| yat sarvadharmāṇāṁ svabhāvādarśanam| tadā anātmadarśanaṁ bhavati| yadi nirvāṇaṁ dharmaḥ tadā nāsti svabhāva iti darśanaṁ nopalabdhuṁ śakyate| asya dharmasya nirodhābhāvāt| yathā yatra ghaṭo'sti| na tatra ghaṭasya vināśadharmo'sti| ghaṭe vinaṣṭe tu ghaṭo vinaṣṭa iti vaktuṁ śakyate| vṛkṣacchede'pyevam| evaṁ saṁskārā athāpi vartante| tadā na nirvāṇamityākhyāyate| saṁskārāṇāṁ nirodhe tu nirvāṇamityākhyā bhavati|
duḥkhanirodhaśca na punardharmāntaraṁ bhavati| yathoktaṁ sūtre-yadidaṁ bhikṣavo duḥkhaṁ nirudhyate anyadduḥkhaṁ notpadyate na punastatsantatirasti| idaṁ sthānaṁ paramaṁ śāntaṁ śiva yaduta sarvapratinissargaḥ kāyikacaitasikarāgātyantavisaṁyogo nirodho nirvāṇamiti| tatredaṁ duḥkhaṁ nirudhyate| anyaddaḥkhaṁ notpadyata iti vacane ko dharmo nirvāṇādanyo bhavati| nāpyasti punaḥ pṛthak kṣayadharmaḥ| utpannamātrā tṛṣṇā nirudhyate, ajātā na jāyate| tasmin samaye kṣayo nāma| ko dharmaḥ punarasti kṣaya ityabhidhīyamānaḥ| dravyato nābhidhātuṁ śakyate|
atha sattā dharmasya nāmāntaram| pañcaskandhānāmabhāvo nirvāṇamityucyate| tatrābhāvo vidyamānaḥ san sattetyucyeta| itīdantu na sambhavati| aśeṣanirodhe nirvāṇamityabhidhīyate| tadyathā cīvarakṣayaḥ punarna dharmāntaramasti| tathā no cet cīvarakṣayādirapi pṛthak dharmaḥ syāt|
bhavānavocat-asti nirodhajñānamiti| tadapyabādhitam| tadyathā vṛkṣacchedādau [vṛkṣaccheda] jñānamutpadyate| na cāsti pṛthak chedadharmaḥ| saṁskāravaśāttatra jñānamutpadyate| yat sarvasaṁskārāṇāmabhāvaḥ| [tat] nirvāṇaṁ bhavati| yathā yatra yannāsti tatra tena śūnyamiti jñānam| (pṛ) kimidānīṁ nāsti nirvāṇam| (u) na nāsti nirvāṇamiti| kintu nāsti dravyadharma[rūpam]| yadi nāsti nirvāṇam| tadā sadā sarvatra jātimaraṇamasti| na kadācinmokṣasamayaḥ| yathā asti ghaṭabhaṅgaḥ vṛkṣasamucchedaḥ| paraṁ tu nāsti dravyato dharmāntaramastīti| [anena] anyasatyādivacanamapi pratyuktam| kasmāt| asti duḥkhanirodha ityato'styajāto'bhūto'kṛtako'saṁskṛta ityādivacanaṁ sarvamapratihatam|
araṇājñānamiti| yena jñānena na raṇāyate pareṇa saha| idamaraṇā [jñāna]m| kecidāhuḥ-maitrīcittamidamiti| maitrīcittānna sattvānupahanti| anye kecidāhuḥ-śūnyatāvihāro'yamiti| anena śūnyatāvihāreṇa na vastunā raṇāyate| kecidvadantinirvāṇābhirucicittamidamiti| nirvāṇābhirucyā hi na raṇāspadamasti| kecidvadanti-caturthadhyānagataṁ [kiñcidida] miti| nedaṁ niyamena tathā| etajjñānabhāvitacittasyārhato nāsti [raṇāspadaṁ] kiñcit|
praṇidhijñānamiti| dharmeṣu apratihataṁ praṇidhijñānamityucyate| (pṛ) tathā cet bhagavato buddhasya kevalamidaṁ jñānaṁ syāt| (u) evameva| buddho bhagavānevaitajjñānasampannaḥ| anye [ta]dbalādhiṣṭhitā apratihata[jñānaṁ] vindante|
prāntakoṭikajñānamiti| yat yogī prakṛṣṭamuttamaṁ jñānaṁ sarvadhyānasamādhibhiḥ paribhāvitaṁ parivardhitaṁ pratilabhya [sva]jīvitasya bṛddhau hrāse vaśitāṁ vindate| idaṁ prāntakoṭikajñānamityucyate||
pañcajñānavargaḥ ṣaṇṇavatyuttaraśatatamaḥ|
197 ṣaḍabhijñājñānavargaḥ
asti ṣaḍabhijñājñānam| ṣaḍabhijñāḥ-kāyarddhiḥ dviyacakṣuḥ divyaśrotraṁ paracittajñānaṁ pūrvanivāsānusmṛtirāsravakṣaya[jñāna]miti| kāyarddhiriti| yogī svakāyādapo'gniñcāviṣkaroti| vihāyasā gacchati| āvirbhavati| tirobhavati| sūryācandramasau parāmṛśati| brahmāṇamīśvaraṁ nānānirmitāṁścādhigacchati| īdṛśaṁ karma kāyarddhiḥ| (pṛ) kathamidaṁ setsyati| (u) yogī dhyānasamādhīnāṁ samyak bhāvanayā vindate| yathoktaṁ sūtre-dhyānasamādhānasya balamacintyamiti| kecidāhuḥ-nirmāṇacittamavyākṛtamiti| idamayuktam| yadyayaṁ yogī parahitāya nānānirmitaṁ pradarśayati| kasmāttadavyākṛtaṁ bhavet| kecidāhuḥ-kāmadhātukacittena kāmadhātukanirmitaṁ karoti| rūpadhātukacittena rūpadhātukanirmitaṁ karotīti| tadapyayuktam| cakṣurādyapi evaṁ syāt| kāmadhātukavijñānena kāmadhātukarūpameva paśyedityādi| yadi rūpadhātukacittaṁ kāmadhātukacittaṁ karoti| ko doṣo'sti| kecidāhuḥ-prathamadhyānābhijñayā brahmalokaṁ gacchati yāvaccaturthadhyānābhijñayā rūpaparyantaṁ gacchatīti| idamapyayuktam| indriyabalavaśāt yatra kutracit gacchati| yadi tīkṣṇendriyaḥ, prathamadhyānābhijñayā caturthadhyānamanuprāpnoti| mṛdvindriyo dvitiyadhyānābhijñayā'pi na prathamadhyānamupayojayati| yathā mahābrahmā [sahāṁ] patiḥ dhyānasyāntaramanuprāptaḥ| na tatrāsti [tasyā]bhijñā| prathamadhyānabalena anyān brahmadevānanuprāpnoti| naiva tu prathamadhyānena brahmāvāsaṁ prajānāti| bhagavān pūrvanivāsena ārūpyamanusmarati| yathoktaṁ sūtre rūpe vā ārūpye vā pūrvatanīnamupapattyāyatanaṁ bhagavān sarvaṁ prajānāti| ato nāsti niyamaḥ|
kecidāhuḥ-divyacakṣuḥ prajñāsvabhāvamiti| tadapyayuktam| divyacakṣurālokavaśena siddham| prajñā tu naivam| (pṛ) sūtra uktam-ālokalakṣaṇaṁ bhāvayan jñānadarśanaṁ sādhayati iti| jñānadarśanameva divyacakṣuḥ| (u) maivam| api cāha-divyaśrotraṁ na prajñāsvabhāvamiti| tat śrotramityākhyāyate iti| ato na prajñāsvabhāvam| divyacakṣuḥ pratyutpannaṁ rūpamālambate| na tathā manovijñānam| divyacakṣurvibhaṅge coktam-jñānaṁ sattvakarmavipāka[bhūta]m| cakṣurvijñānasya nāsti balamidam| kintu manovijñānasya jñānaṁ cakṣurvijñānaprayogakāle samutpadyate| ato dhyānasamādhibhya utpannaṁ rūpaṁ divyacakṣurityucyate| (pṛ) divyacakṣuṣaḥ saṁsthānaṁ kiṁ mahat kiṁ vālpam| (u) tārakāpramāṇasadṛśam| (pṛ) andhasya katham| (u) cakṣurāyatanena sahaiva bhavati| (pṛ) kiṁ divyacakṣurekaṁ uta dve| (u) dve bhavataḥ| (pṛ) yāṁ kāñciddiśamanupaśyati| (u) sarvā diśo vyāpya paśyati| (pṛ) kiṁ nirmite'pyasti| (u) nāsti| nirmāturasti| divyaśrotravādo'pyevam|
yogī tat paracittaṁ vetti| yat paracittajñānam|(pṛ) kasmānnocyate paracaitasikajñānam| (u) asmādeva kāraṇānnāsti pṛthak caitasikam| parakīyasaṁjñāvedanādīnāṁ jñānamapi paracittajñānameva| kecidāhuḥ-jñānamidaṁ sajātīyālambanam| yathā sāsraveṇa sāsravaṁ jānāti anāsraveṇa anāsravaṁ jānāti iti| tadayuktam| neme vadanti kāraṇaniyamam-anena kāraṇena sajātīyamevālambanaṁ jānātīti| kecidvadanti-pratyutpannamātrālambanamiti| tadapyayuktam| kiñcidanāgatālambanam| yathā kaścidavitarkasamādhimupasampannaḥ prajānāti asmāt samādhervyutthite evamevaṁ vitarko bhaviṣyatīti| kecidvadanti-jñānamidaṁ na mārgasatyaṁ prajānātīti| tadayuktam| yadi prajānāti| ko doṣaḥ| āha ca-pratyekabuddho mārgasatyadarśanagatatṛtīyacittaṁ jñāsyāmīti saptamaṁ cittameva paśyati| śrāvakastṛtīyacittaṁ jñāsyāmīti ṣoḍaśaṁ cittameva paśyati| kimayaṁ na mārgasatyadarśanaṁ prajānāti| kecidāhuḥ-jñānamidaṁ na prajānāti ūrdhvabhūmimūrdhva[bhūmi] pudgalamūrdhvamindriyamiti| idamapyaniyatam| devā api prajānānti bhagavataścittam| tadyathā bhagavānekadā pariṣadaṁ vihāya punargrahaṇecchāmanvasmarat| tat sarvaṁ brahmā prājānat| kiñcaikasmin samaye manasyacintayat-rājā bhūtvā yathādharmaṁ lokaṁ vineṣyāmīti| mārastadeva jñātvā samāgatyāyācata| devā api jānanti-ayamarhan yāvadayaṁ strotaāpattipratipannaka iti| bhikṣavo'pi prajānanti bhagavataścittam| tadyathā bhagavati parinirvāṇābhimukhe sati anirūddho bhagavatopasampannān dhyānasamādhīn yathākramamajānīt| kecidāhuḥ-jñānamidaṁ nārūpyaṁ prajānātīti| ida mayuktam| bhagavān hi pūrvanivāsā[nusmṛtyā] ārūpyaṁ prajānāti| paracittajñānenāpi tathā jñāne ko doṣaḥ|
(pṛ) kathaṁ paricittaṁ jānāti| (u) ālambane sati jānāti| yadi cittaṁ rūpāvacaraṁ, rūpālambanaṁ cittaṁ bhavati| ityādi| (pṛ) tathā cet paracittaṁ sarvadharmālambanaṁ syāt| (u) evameva [syāt]| yadi na jānātyālambanaṁ, katamat cittaṁ jānīyāt| yathoktaṁ sūtre-bhavataścittamevamevamiti prajānāmi iti| idameva rūpādyālambanam|
paracittajñānaṁ trividham-nimittajñānaṁ, vipākapratilabdhaṁ, bhāvanāpratilabdhamiti| nimittajñānamiti yathā aṅgamantrādinā jānāti| vipākaprāptamiti yathā asurādīnām| bhāvanāpratilabdhamiti dhyānasamādhibhāvanābalapratilabdhaṁ paracittajñānam| idameva ṣaḍabhijñāsu bhāvanāpratilabdhamityucyate|
yadatītādhvanīskandhānāmanusmaraṇaṁ [tat] pūrvanivāsānusmaraṇam| (pṛ) keṣāṁ skandhānāmanusmaraṇaṁ karoti| (u) svaskandhān paraskandhānasattvaskandhāṁścānusmarati| jinānāṁ skandhānanuramarannapi teṣāṁ śīlādīn dharmānanusmarati| kena tat jñāyate| yathā śāriputraḥ bhagavantaṁ pratyāha-ahamatītānāgatānāṁ tathāgatānāṁ cittamajānannapi teṣāṁ dharmaṁ jānāmīti| śuddhāvāsā devāstathāgatacittaṁ jānantītyato bhagavantamupasampadyāhuḥ-atītatathāgatānāṁ bhagavan iryāpatho'pyevamiti|
(pṛ) pūrvanivāsā[nusmṛti] vibhaṅge kasmāduktaṁ saha nimittena saha jātyeti| (u) anusmṛtirviśadetyata evaṁ nimittasaṁjñāmavocat amukaḥ pudgalaḥ ityādi| vastuvijñānena nimittamityucyate| jātirnāma gotram| yathāhuḥ-idaṁ tava kulaṁ iyaṁ tava jātiriti| jātiṁ nimittañca militvā vadatītyato jñānadarśanaṁ viśuddham| (pṛ) kasmādviśadānusmaraṇaṁ bhavati| (u) atītadharmā niruddhā na nimittāni| athāpi tān jñātuṁ prabhavatīdamadbhutam| kaścinnimittābhyuhena jānan na viśadaṁ jānāti| yajjinaurasāḥ [te]'pi punarevam| ato jātiṁ nimittaṁ militvoktam|
kaścit pūrvanivāsajñānaṁ prayojayati| kadācit samārgayā cintāmayaprajñayā prajānātyatītamadhvānam| yathā saṁskārapratyayaṁ vijñānam| anayordvayościntāmayī prajñā viśiṣyate| kasmāt| asti hi pudgalasya aṣṭamahāsahasrakalpān jānato'pi nāstīyaṁ cintāmayī prajñā| ato mithyādṛṣṭirutpadyate| yadi ta āgataṁ jarāmaraṇaṁ bhavati| tadatītya na punarasti [iti]| samārgacintāmayaprajñasya naivāsti taccittam|
(pṛ) kecidāhuḥ-jñānamidamatītaṁ kramaśo'nusmaratīti| tadayuktam| yadi kṣaṇakrameṇānusmarati| ekasminneva kalpe vastu durvijñeyaṁ sarvataḥ| kiṁ punarapramāṇakalpe (pṛ) sūtre kasmāduktam-ahamekanavatikalpānāgatya nāpaśyaṁ [kimapi] dānamapacīyamānaṁ vinā vipākena iti| (u) bhagavānatra saptabuddhān sākṣīcakāra| dīrghāyuṣkāḥ śuddhāvāsā api buddhairna samadarśinaḥ| bhagavān yathābhūtajñānaṁ pratilabdhavānityataḥ pariśuddhaguṇaḥ| yadi satkaroti [tathāgataṁ] sa ubhayorlokayoḥ puṇyamanuprāpnoti| ata etadubhayamuktam|
kecidāhuḥ-jñānamidaṁ nordhvabhūmiṁ prajānātīti| tadayuktam| ūrdhva[bhūmika] kāyarddhyādau pratyuktameva| (pṛ) yadi smṛtisvabhāvamidam| kuto jñānamityucyate| (u) smṛtirnimittamanusambhavati| atītaṁ na nimittam| athāpyanusmarati| prajñāviśeṣameva smṛtiriti brūmaḥ|
pūrvanivāsānusmṛtistrividhā-pūrvanivāsajñānaprayogiṇī, vipākapratilabdhā, punarātmasmṛtisañjananīti| pūrvanivāsajñānaṁ bhāvanāpratilabdham|
vipākapratilabdhamiti yathā'surādīnām| punarātmasmṛtisañjananī yanmanuṣyagatau bhavati| (pṛ) kena karmaṇā punarātmasañjananī bhavati| (u) sattvānāmavihiṁsanena karmaṇā pratilabhate| kasmāt| maraṇakāla upapattikāle ca duḥkhābhihatatvānmuṣitasmṛtirbhavati| tatrāmoṣaṇaṁ durlabham| ataḥ kuśalaṁ karmāpekṣyate| kecidvadanti-idamatītaṁ saptādhvaparamamanusmaratīti| nāyaṁ niyamaḥ| kaścit pratyadhvamavihiṁsanadharmasubhāvitatvāt suciraṁ viprakṛṣṭañcānusmarati|
āsravakṣayajñānasākṣātkārābhijñeti| vajropamasamādhirayam| vajropamasamādhirayamāsravakṣayarūpaḥ anāvaraṇamārgaḥ| āsravakṣayaḥ aśaikṣajñānamityucyate| vajropamasamādhinā āsravāṇāṁ nirodhaḥ kṣayaḥ| [sa] āsravakṣayajñānasākṣātkārābhijñetyucyate| (pṛ) anye ṛddhi [pādā] api vaktavyāḥ; kena dharmeṇa sākṣātkaroti| (u) uktameva pūrvaṁ dhyānasamādhīn gabhīraṁ bhāvayan ṛddhipādān sākṣātkarotīti| yatprayojanamanusṛtya sākṣātkāraḥ sākṣātkṛtaṁ vastu, [sa] sarva ṛddhipādaḥ|
kecidāhuḥ-sarva āryamārgā asravakṣayasyopāyāḥ| yathoktaṁ sūtre-tathāgate loka utpanne supuruṣā dharmaṁ śrutvā pravrajitāḥ śīlaṁ samādadānā apanītapañca nīvaraṇāḥ samādhiṁ bhāvayantaḥ satyaṁ paśyanti ityādi sarvamāsravakṣayasyopāyāḥ| kecidāhuḥ-dānādayaḥ kuśaladharmā api āsravakṣayasya nidānāni| yathoktaṁ sūtre-yogino dānaṁ kṣīṇāsravaśūnyānātmajñānaṁ sādhayatīti| idamucyate tattvata āsravakṣayasākṣātkārābhijñā iti| asyaiva dharmasya nāmāntaraṁ vajropamasamādhiriti| nimittāni samūhantīti vajratvam| tīrthikāḥ pañcābhijñā bhavanti| tairasya tattvajñānasyāpratilabdhatvāt|
(pṛ) anātmajñānena ātmadṛṣṭiṁ bhindyāt| kathamanena kāmapratighādi prajahāti| (u) anātmajñānena sarvāṇi nimittāni nirundhe| nimittābhāvātsarve kleśā nirudhyante| (pṛ) adyena anātmajñānena nimittāni nirundhe| dvitīyajñānādinā ka upayogaḥ (u) nimittāni niruddhānyapi punarutpadyante| ato dvitīyādyapekṣate| (pṛ) yadi niruddhaṁ punarutpadyate| tadā anavasthaṁ nimittaṁ bhavati| tathā sati nārhanmārgaḥ| (u) astyavasthā| yathā paśyāmaḥ stanyaṁ śuṣyat punaḥ prasravati| asti kaścit kālaḥ [yadā] stanyaṁ pratiruddhapayaḥprasūti bhavati| tadā avadhirbhavati| nimittamapyeyam| yathā ca tapte'yasi kṛṣṇalakṣaṇaṁ niruddhaṁ punarutpadyate| yāvallohitalakṣaṇamutpadyate| sa samayo'vadhirityucyate| kalalādayo dṛṣṭāntā apyevam| yasmin samaye nimittāni niruddhāni na punarutpadyante| sa samayo'rhanmārgapratilambhaḥ| (pṛ) kimarhato'tyantābhāvarūpāṇi nimittāni| (u) yadā asamāhitacittasthaḥ, tasmin samaye santyapi rūpādinimittāni| kintu na doṣajanakāni| yadi kiścit cakṣuṣā rūpāṇi dṛṣṭvā mithyāmanaskāreṇa mithyā vikalpayati| tadā doṣājanakāni bhavanti|
(pṛ) kimanātmaśūnyajñānam| (u) yadyogī pañcasu skandheṣu prajñaptaṁ sattvaṁ na paśyati| dharmaśūnyatvāt rūpakāyanirodhaṁ yāvadvijñānanirodhaṁ paśyati| idamucyate anātmaśūnyajñānam| (pṛ) prajñaptikṛtā dharmā nityavartinaḥ| [teṣu] tṛṣṇādayaḥ kleśā api praheyāḥ| yathoktam-padārthā nityasthāyinaḥ| vyavasāyī tu [tatra] kāmatṛṣṇāṁ prajahāti iti| kiṁ nirodhalakṣaṇamapekṣate| (u) sūtra uktam-yatkiñcitsamudayadharma, tatsarvaṁ nirodhadharma| teṣu dharmeṣu virajo dharmacakṣuḥ pratilabhata iti| yo nirodhena prahāṇaṁ tadatyantaprahāṇam| kaścidyogī rūpeṣu vītarāgaḥ kāmapratighaṁ kṣapayati| tadarthaṁ bhāgavānīdṛśīṁ gāthāmavocat| kiñcāha-saṁskārāḥ svabhāvaśūnyā māyāvat| prākṛtā ajñā vadanti-te vastusanta iti| śaikṣāḥ punaḥ prajānanti-te tucchā riktā māyāvaditi| arhannapi māyāṁ [kiṁ] na paśyati| ato jñāyate yayā prajñayā dharmāṇāṁ nirodhaṁ sākṣātkaroti iyamāsravakṣayajñānasākṣātkriyābhijñeti||
ṣaḍabhijñāvargaḥ saptanavatyuttaraśatatamaḥ|
198 jñānakṣāntivargaḥ
(pṛ) sūtra uktam-yo yogī saptabhirupāyaistribhirarthāvalokanaiḥ samanvitaḥ so'smin dharme kṣipramāsravakṣayamanuprāpnotīti| kimidaṁ jñānam| (u) saptopāyā nāma śrutamayī prajñā cintāmayī prajñā ca| kasmāt| asamāhitacitta evaṁ vicārayati-yadidaṁ rūpam, ayaṁ rūpasamudayaḥ ayaṁ rūpanirodhaḥ iyaṁ rūpanirodhagāminī pratipat, [ayaṁ] rūpāsvādaḥ, [ayaṁ] rūpādīnavaḥ idaṁ rūpanissaraṇaṁ iti| (pṛ) yadīyaṁ śrutamayī cintāmayī prajñā| kasmādāha-kṣipramāsravakṣayamanuprāpnotīti| (u) yadyapīyaṁ śrutamayī cintāmayī prajñā tathāpyevaṁ pañcaskandhān vikalpayan ātmamatiṁ vibhedayati| ata āha-kṣipramāsravakṣayamanuprāpnotīti| trividhāvalokanajñānaṁ yaduta saṁskārā anityā duḥkhā anātmāna iti| skandhadhātvāyatanamukhena saṁskārān paśyato nāstyartho hitaṁ vā| (pṛ) tathā cet pūrvamādīnava uktameva-anityā duḥkhā iti| nissaraṇe coktam-anātmāna iti| kasmātpunarucyate trividhamidamavalokanamiti| (u) trividhāḥ śikṣate-pūrvaṁ śrutamayīṁ cintāmayīṁ prajñām| paścāt bhāvanāmayīṁ prajñām| pūrvaṁ śrutamayyāṁ cintāmayyāṁ prajñāyāmuktāḥ sapta prakārāḥ| paścādbhāvanāmayyāṁ prajñāyāṁ trayaḥ prakārāḥ| kasmāt| yadanityaṁ tat duḥkhamiti lakṣaṇasya bhaṅgo nāma anityasya bhaṅgaḥ nānityasaṁskārāṇāṁ bhaṅgaḥ| pūrvaṁ kāmakaṣāyotsarga ukte'pi noktaṁ kathamutsṛjatīti| paścāttābaduktaṁ trividhamarthāvalokanam|
(pṛ) katamā aṣṭa kṣāntayaḥ| (u) yatkiñcit jñānaṁ prajñaptividāraṇam, iyaṁ kṣāntirityucyate| kṣāntiriyamūṣmamurdhakṣāntilaukikāgradharmeṣva[sti]| (pṛ) yogino'pi buddhe dharme saṅghe śīladiṣu kṣāntirasti| kasmāduktamaṣṭāviti| (u) prādhānyāduktam| prādhānyaṁ mārgapratyāsannatā| yathā duḥkhe dharmajñānāya duḥkhe dharmakṣāntirityevamādi| kasmāt| pūrvaṁ hi mārgānukūlāṁ cintāmayīṁ prajñāṁ prayujya paścātpratyakṣajñānamanuprāpnoti| yathā hastipakaḥ pūrvaṁ hastipadaṁ dṛṣṭvā tena jñānena prajānāti-atra vartata iti| paścādabhimukhīkaroti| tathā yogyapi pūrvaṁ kṣāntyā'nvayajñāne na nirvāṇamabhyūhya paścāt tena jñānenābhimukhīkaroti| ataḥ sūtra uktam-[evaṁ] jānan[evaṁ] paśyan āsravakṣayamanuprāpnotīti||
jñānakṣāntivargo'ṣṭanavatyuttaraśatatamaḥ
199 navajñānavargaḥ
(pṛ) kecidābhidharmikā vadanti arhan kṣayajñānaṁ sākṣātkurvan sāṁvṛtāni nava jñānāni prāpnoti yaduta kāmadhātupratisaṁyuktaṁ kuśalamavyākṛtaṁ [jñānaṁ] yāvannaivasaṁjñānāsaṁjñāyatanapratisaṁyuktaṁ kuśalamavyākṛtaṁ [jñāna]m| kathamidam| (u) na sarvo'rhan sarvān dhyānasamādhīn prāpnoti| kathaṁ nava jñānāni prāpnuyāt| (pṛ) sarvo'rhan dhyānasamādhīn prāpnoti| na tu sarvaḥ samāpattimabhimukhīkaroti| (u) yadi samāpattiṁ nābhimukhīkaroti| katamā prāptirnāma| yathā kaścidāha-granthaṁ jānāmi, tadakṣaramekantu na vijānāmīti| tathedamapyasti| (pṛ) yo vītarāgaḥ san na prathamadhyānasamāpattiṁ nādyāpi pratyakṣīkṛtavān| sa āyuṣo'nte['pi] na tāmutpādayati| (u) sūtre tūktam-asminnantarāle samāpadya paścāttāṁ samutpādayediti| idānīṁ kathamasminnantarāle'samāpannastāṁ samutpādayati| (pṛ) yadi rāgādvirajyamānasyātītānāgatāni sarvāṇi dhyānāni mūlataḥ prāpnāni| tadvipākena [ta]dutpattiṁ prāpnoti| (u) anāgataṁ karma akṛtamabhūtaṁ na vipākaṁ prāpayati| atītāni dhyānāni citta utpannacarāṇi yadi vipākaṁ prayacchanti| tadā avidyamānatāhāniḥ| kiñca nānāgatakarmāṇi prāpnuyāt| yadi prāpyamiti, anāgataṁ sarvaṁ prāpyaṁ syāt| kasya pratibandhāt prāptyaprāptī staḥ|
(pṛ) yadyanāgato dharmo na prāpya iti| śaikṣo nāṣṭabhiraṅgaiḥ samanvitaḥ syāt| aśaikṣo'pi daśabhiraṅgaiḥ samanvitaḥ| kasmāt| yasya dvitīyadhyānādi niśritya samyak dharmaniyāmāvakrāntirbhavati| so'nāgate samyaksaṅkalpaṁ prāpnoti| yadi yogī kṣayajñānamabhimuravīkaroti| tadā'nāgate'dhvani samy dṛṣṭiṁ prāpnoti kaścidārūpyasamādhiṁ niśrityārhatphalaṁ prāpnoti| ayamanāgate samyaksaṅkalpaṁ samyagvācaṁ samyakkarmāntaṁ samyagājīvaṁ prāpnoti| yadi tṛtīyadhyānādi niśrityāryamārgaṁ prāpnoti| so'nāgate prītiṁ prāpnoti| evamādayo dharmāstadā na syuḥ| ato jñāyate astyanāgato dharma iti| yadi ca nāsti anāgata [dharmaḥ] kathaṁ bhāvako phalāni dhyānasamādhyādīnanuprāpsyati| yogī yadā mārgānvayajñāne vartate| prathamaphalasaṅgṛhītāni sarvāṇi jñānāni samādhīṁśca sarvathā'nuprāpnoti| tathā no cet phalāni gaṇayitvā gaṇayitvā'nuprāpnuyāt| kasmāt| phalāni sarvāṇyabhimukhīkāle prāpnuyāditīdaṁ na sambhavati| ato jñāyate bhavedanāgate bhāvaneti|
ucyate| yat bhavatoktam-aṅgaiḥ samanvita iti| idamabādhitam| kasmāt| śīlādyaṅgāni kramaśaḥ prāpyante naikakālamiti brūmaḥ| ato nāsti dūṣaṇam| yaduktaṁ bhavatā keṣāñcitprāptistajjātīyātā[mapi]| yoginaḥ [kutracit] duḥkhajñānaprāptāvanyaduḥkhajñānajātiḥ prāptā bhavati| yathā manuṣyajātiḥ prāptetyato manuṣyalakṣaṇaṁ prāptaṁ bhavati| nāpi pratikṣaṇaṁ kramaśo manuṣyalakṣaṇaṁ prāptamiti| tathedamapi| (pṛ) yogino vidyamānaduḥkhādīnāṁ jñānāni kramikāṇīti sarvaṁ parihṛtameva| strotaāpattiphalasaṅgṛhītānāṁ jñānānāṁ prāptiḥ punaraikakālikī| (u) anāsravajñānāni prāptāni tu na parihīyante| (pṛ) yadi pūrvaṁ prāptāni na parihīyante| tadā prāptiḥ prayoga iti nāsti bhedaḥ| kasmāt| prāptaphala eva yogī ityādidoṣaḥ| (u) yadi nāsti viśeṣaḥ| kimavadyaṁ bhavati| yathā sampannaphalo'pi yogītyucyate| tathedamapi| pudgalo'yaṁ punarviśiṣṭaṁ dharmaṁ prāpnotītyato'sti pravibhāgaḥ| ato nāsti doṣaḥ| yathā samāpattapañcaśīlaḥ punaḥ pravrajyāsaṁvaramanuprāpnuvannapi na maulikaśīlebhyaḥ parihīyate| prāptaphalasya ca mārgādarśanādasti pravibhāgaḥ| yathā kaścidādau vastu jānannapi viśiṣṭavastu[darśanāya yatata] iti pravibhāgo'sti| tathe damapi| ato jñāyate nāstyanāgatasya prāptiriti| kiñca yogī śūnyānātmajñāne viharati| tasmin samaye kathamanuprāpnoti laukikaṁ dharmam| ato jñāyate kṣayajñānaprāptau na laukikajñānamanuprāpnotīti|
(pṛ) imāni laukikajñānāni kṣayajñānena sahārhataḥ samādhisamāpattivyutthānacittakriyāṁ prāpayanti| (u) arhataścittaṁ santānena pravartamānaṁ pratikṣaṇaṁ viśuddham| yadi punarnavajñānāni prāpnoti| cakṣurādi sarvaṁ punaḥ prāpyeta| tathā no cet na navajñānāni prāpnuyāt| uktañca-anāgatabhāvanāyā nāsti hetuḥ pratyayo vā iti| kasmāt| ete hi vadanti-satyadarśanamārge kevalaṁ nimittābhāsaṁ jñānaṁ bhāvayati| cintanāmārge'pi nimittābhāsamanimittābhāsañca bhāvayati| satyadarśanamārge nordhvabhūmiṁ bhāvayati| cintanāmārge tu bhāvayati| mārgānvayajñāne na sāṁvṛtaṁ kuśalaṁ bhāvayati| anyasmin jñāne tu bhāvayati| ānantaryamārge na paracittajñānaṁ bhāvayati| śraddhāvibhukto darśanaprāptatvena parivartamānaḥ sarvasminnānantaryavimuktimārge na sāṁvṛtaṁ mārgaṁ bhāvayati| samayavimuktaḥ akopyavimuktatayā parivartamāno navānantarya[mārgeṣu] aṣṭavimokṣamārgeṣu saṁvṛtaṁ mārgaṁ na bhāvayati| navame vimuktimārge [tu] bhāvayati| sūkṣmacitte na bhāvayati sarvamanāsravam| etyevamādīnāṁ sarveṣāṁ nāsti kāraṇam| ato bhavān yadi vā samyagdyetuṁ brūyāt yadi vā śraddhāpayet| kiñca śaikṣabhāvanayā bhāvanā bhavati| ūṣma[gatā]diṣu sthitikāle uttamāni sarvāṇi kuśalamūlāni bhāvayati| sarvathā prakarṣakaraṇārthatvāt| yathā sūtramadhīyānasya sarvathā vaiśadyopakāro bhavati| ata ūṣmagatādidharmakālāt yāvat kṣayajñānaṁ sarveṣāṁ bhāvanā bhavati| tathā no cet saddheturvaktavyaḥ||
navajñānavarga ekonadviśatatamaḥ|
200 daśajñānavargaḥ
daśa jñānāni-dharmajñānaṁ anvayajñānaṁ, paracittajñānaṁ saṁvṛtijñānaṁ, catvāri satyajñānāni, kṣayajñānamanutpādajñānamiti| pratyutpannadharmajñānameva dharmajñānamityucyate| yathoktaṁ sūtre-bhagavānānandamāmantryāha-asmin dharme evaṁ jñānena dṛṣṭvā evaṁ pratibudhyasva| atīte'nāgate'pyevaṁ jānīhīti| vaktavyaṁ pratyutpannadharmajñānamiti| idānīṁ pratyutpannamanuktvā kevalamucyate dharmajñānamiti| yathoktaṁ sūtre-bālaḥ pratyutpannaṁ dharmaṁ bahumanyate| jñānī anāgataṁ bahumanyata iti| kiñcāha-pratyutpannāḥ kāmā anāgatāḥ kāmāśca mārasenā māradheyā mārabandhanā ityādau sarvatrocyate pratyutpannavādaḥ| idaṁ saṁkṣipyavacanāt kevalaṁ dharmajñānamityucyate|
avaśiṣṭadharmajñānamanvayajñānamiti vadanti| avaśiṣṭā iti yadutātītā anāgatā dharmāḥ| pratyutpannadharmānanu paścāt jānātīti anvayajñānam| kasmāt| dṛṣṭadharmajñānapūrvakaṁ hi anvayajñānam| dharmajñānaṁ nāma dṛṣṭajñānamityucyate| etaddharmajñānamanusṛtya vitarkitaṁ jñānamanvayajñānamityucyate| (pṛ) anvayajñānamidamanāsravaṁ jñānam| anāsravaṁ jñānaṁ kathamanvayajñānaṁ bhavati| (u) loke'pyastyanvayajñānam| kasmāt| dharmajñānamanvayajñānaṁ paracittajñānaṁ duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānañca sarvaṁ sāsravamanāsravamasti| imāni jñānāni ūṣmagatādidharmeṣu sāsravāṇi niyāmāvakrāntiprāpyāṇi anāsravāṇi|
(pṛ) kecidāhuḥ-kāma [sampratiyukteṣu] saṁskāreṣu [yadanāsravaṁ] jñānaṁ [kāmasampratiyuktānāṁ saṁskārāṇāṁ] hetau [yadanāsravaṁ] jñānaṁ [kāmasampratiyuktānāṁ saṁskārāṇāṁ] nirodhe [yadanāsravaṁ] jñānaṁ [kāmasampratiyuktānāṁ saṁskārāṇāṁ] prahāṇāya mārge [yadanāsravaṁ] jñānam, idamucyate dharmajñānam| rūpārūpyasampratiyukteṣu saṁskāreṣu yadanāsravaṁ jñānaṁ rūpārūpyasampratiyuktānāṁ saṁskārāṇāṁ hetau yadanāsravaṁ jñānaṁ rūpārūpyasampratiyuktānāṁ saṁskārāṇāṁ nirodhe yadanāsravaṁ jñānaṁ rūpārūpyasampratiyuktānāṁ saṁskārāṇāṁ prahāṇāya mārge yadanāsravaṁ jñānam, idamucyate'nvayajñānam iti| kathamidam| (u) uktaṁ hi sūtre-bhagavānānandamāmantryāha-atītae'nāgate caivaṁ prajānīhīti| na kiñcitsūtramāha-rūpārūpyasampratiyukteṣu saṁskāreṣu jñānamanvayajñānamiti| kiñcoktaṁ sūtre-yogī anusmaret-ahamidānīṁ dṛṣṭarūpeṇopadruto bhavāmi| atīte'pi rūpeṇopadruto'bhavam, anāgate'pi rūpeṇopadruto bhaviṣyāmīti| api coktaṁ sūtre-jātipratyayaṁ jarāmaraṇam| atīte'nāgate'pyevaṁ syāditi| tathāvocadaśvaghoṣabodhisattvo gāthām-
pratyakṣamālokya ca janma duḥkhaṁ duḥkhaṁ tathātītamapīti viddhi|
yathā ca tat duḥkhamidañca duḥkhaṁ tathānāgatamapyavehi|
[bījasvabhāvo hi yatheha dṛṣṭo bhūto'pi bhavyo'pi tathānumeyaḥ|]
patyakṣataśca jvalano yathoṣṇo bhūto'pi bhavyo'pi tathoṣṇa eva|| iti|
evamādi duḥkhaṁ mahāvaibhāṣikā api vadanti|
atītānāgatādhvanīnadharmajñānamevānvayajñānam| asya ca yuktirasti| kasmāt| yogī hi atīte'nāgāmini pratyutpanne ca duḥkhe nirvidyate| nirveda eva eṣu dharmeṣu tattvajñānaprādurbhāvaḥ| yathā pratyutpannāḥ saṁskārā duḥkham| tathātītā anāgatāḥ saṁskārā api duḥkham| kena jñānena atītānāgatān dharmān jānāti| yadīdaṁ dharmajñānam| rūpārūpyasampratiyuktāḥ saṁskārā api santyatītā anāgatāḥ| teṣāṁ jñānamapi dharmajñānaṁ syāt| tathā ca dharmajñānameva nānvayajñānamasti| yadi rūpārūpyasampratiyukteṣu atītānāgateṣu saṁskāreṣu jñānāntaramastīti| kāmasampratiyukteṣvatītānāgateṣu saṁskāreṣu ca jñānāntaraṁ bhavet| tadarthameva ābhidharmikā āhuḥ-asti prāptiraprāptirityato'nupūrveṇa satyaṁ paśyatīti| kāmadhātusampratisaṁyuktaṁ duḥkhaṁ prāptiḥ| rūpārūpyasampratiyuktaṁ duḥkhamaprāptiḥ| ata ekasmin samaya ubhayajñānaṁ na sambhavati| yadyaprāptirduḥkhamanvayajñānena jñāyate| idānīṁ kāmadhātāvaprāptirduḥkhamapi anvayajñānena jñāyeta|
(pṛ) kena jñānena saṁyojanaprahāṇamārgo bhavati| (u) [tatra] dharmajñānamātramupayujyate| anvayajñānamupāyamārge vartate| (pṛ) kiṁ dharmajñānamupayujyate| (u) duḥkhe dharmajñānaṁ nirodhe dharmajñānañcopayujyate| kasmāt| yogī anityaṁ duḥkhamiti paśyan śūnyamanātmeti paśyati| tasmin samaye saṁskārāṇāṁ nirodhaṁ sākṣātkaroti| anyat jñānaṁ sarvamupāyaḥ| (pṛ) kiṁ duḥkhaṁ dṛṣṭvā nirodho bhavati| (u) vedanāḥ dukhaṁ paśyati| tatrātmamatirutpadyate| atastāsāmapi nirodhaṁ paśyati| yathoktam-adhyātmavimuktatvāt tṛṣṇāyāḥ kṣaye nirodhe svata evārhan prāpta ityucyate| iti| (pṛ) nanu sūtre kiṁ noktaṁ sarvasaṁskārāṇāṁ prahāṇaṁ prahāṇalakṣaṇamiti| (u) ayaṁ yogī adhyātmanirodhaṁ sākṣātkṛrvan sarvatra nirviṇṇaḥ| kiñca yogī adhyātmanirodhamavaśyaṁ sākṣātkuryāt| nānyadavaśyaniyatam|
(pṛ) satyeṣu kathaṁ jñānaṁ bhavati| (u) jātirduḥkhamityādi jñānaṁ bhavati| (pṛ) idamasamāhitaṁ cittam, kathaṁ jñānaṁ janayati| (u) evaṁ darśane sati skandhānāmanityatādidoṣamapi dṛṣṭvā duḥkhanātmasaṁjñāṁ janayati| yathoktaṁ sūtre-[yat] duḥkhaṁ tadanityam, yadanityaṁ tadānātma iti| kasmāt| cakṣurādīnāmindriyāṇāmutpādo'sti vyayo'sti| yadyayamātmā, ātmana utpādo vyayaḥ syādityato jñāyate anātmeti| idañca cakṣurādyutpadyamānaṁ na kutaścidāgacchati| kṛtakamastītyato'nātmetyucyate| sūtre coktaṁ-nāsti kāraka iti| ato jñāyate yadanityaṁ tadanātmeti| evaṁ yoginaḥ samyak anityamanātma ca bhāvayataḥ kāyacittamupaśāmyati| sarvasaṁskāreṣu samutpanneṣu teṣāṁ vihiṁsāmanubhavato duḥkhasaṁjñā samutpadyate| niścarmaṇyā yathā gāva alpasparśe['pi] vyathā'nubhūyate| tathā yogī anātmasaṁjñāvaśāduttamāṁ duḥkhasaṁjñāṁ sādhayati| mūḍhastu ātmasaṁjñāvaśātsatyapi mahati duḥkhe na tadupāyāsamanubhavati| idamucyate duḥkhajñānam| saṁskārāṇāmutpādadarśanaṁ hetujñānam| saṁskārāṇāṁ vyayadarśanaṁ nirodhajñānam| mārgasyāvarāgrānusaraṇaṁ mārgajñānam|
(pṛ) kimucyate kṣayajñānam| (u) sarvāṇi nimittāni kṣapayatīti kṣayajñānam| kasmāt| śaikṣasya nimittaṁ prahīṇaṁ punarutpadyate| idantu atyantaṁ kṣapayatīti kṣayajñānam| yathoktaṁ sūtre-abhūtanimittamidamabhūtaṁ saṁjñāmātramiti prajānato duḥkhāni kṣīyanta iti| śaikṣāḥ prajānanti| abhūtaṁ saṁjñāmātramātmeti| taccittamatyantaṁ prahīṇamiti kṣayajñānamityucyate| yathoktaṁ sūtre-kaścidarhan tathāgatasya purato vyākaroti-bhagavatā deśitāni na santi mama| nāhameṣu saṁyojaneṣu punarvicikitse| sadā mama samāhitaikāgrasya samyak caryāmanusmarataḥ kāmādīnyakuśalāni na cittasyāsravā bhavanti iti| tatra nimittaṁ gṛhṇātītyataḥ saṁyojanāni bhavanti| prahīṇanimittasya tu saṁyojanāni nirudhyante| śaikṣā nimitte'nimittamiti viharanti| ata ātmamatiḥ kadācidāvirbhavati| yathā sthāṇuṁ dṛṣṭvā ayaṁ puruṣa iti saṁśerate| ato'rhataḥ kevalaṁ nirvicikitsasya prāptiḥ| sadā animittavihāricittatvāt pūrvaṁ sattvaśūnyatāṁ dṛṣṭvā pañcasu skandheṣu na paśyatyātmānam| paścāt dharmaśūnyatvānna paśyati rūpasvabhāvaṁ yāvadvijñānasvabhāvañca| ato jñāyate sarvanimittakṣayaḥ kṣayajñānamiti|
sarvanimittānāmanutpādaṁ jānātītyanutpādajñānam| śaikṣasya prahīṇanimittasya punarutpādaḥ kṣīṇaḥ| aśaikṣasya nimittaṁ kṣīṇaṁ na punarutpadyate| sarvanimittānāṁ kṣaye nirodhe yatpunaranutpādaḥ tadanutpādajñānam| (pṛ) śaikṣo'pi jānāti asti[mama]kṣayajñānamanutpādajñānamiti| yathānusmarati-parikṣīṇatrisaṁyojano na punarutpatsya iti| kasmānnāha daśāṅgasamanvita iti| (u) śaikṣo na sarvasaṁjñāḥ prajahāti| ato nāha-asti [mama] kṣayajñānamanutpādajñānamiti| yathā kaścit tatra tatra pratibaddha ekasmānmukto'pi na vimukta ityucyate| asti cāyamarthaḥ śāriputro'nāthapiṇḍadasya daśāṅgasamanvāgamamavocat iti| arhan vaśitābalaprāptatvāt prajānāti-kṣīṇāni [me] saṁyojanāni, na punarutpatsya iti| tathā śaikṣo'pi| arhan aśaikṣamārgaṁ prāpto[yat]prajānāti kṣīṇā[me]jātiriti| tat kṣayajñānamityucyate| uṣitaṁ brahmacaryamiti śaikṣacaryāparityāga ucyate| kṛtaṁ karaṇīyamiti karaṇīyāni sarvāṇi kṛtvā prajānāti-asmādbhavāt nāsti bhavāntaramiti| ato jñāyate arhanneva sarveṣu karaṇīyeṣu vaśitāṁ prāptaḥ kṣayajñānenānutpādajñānena ca samanvitaḥ syāt, na tu śaikṣā iti| yathā kaścit jvarārto[jvarā]nudgamakāle'pi jvarītyucyate| yathoktaṁ sūtre-
sarvatra vihatā nandiḥ tamaskandhaḥ pradālitaḥ|
jitvā mṛtyorhi senāñca viharāmi anāsravaḥ|| iti|
paracittajñānaṁ yathā ṣaḍabhijñāsūktam| pañcaskandhakalāpaḥ sattvaḥ| tatra jñānaṁ saṁvṛtijñānam| anāsravaṁ jñānaṁ tattvajñānam| idamanāsravābhāsaṁ jñānākhyāṁ prāpnotītyataḥ saṁvṛtijñānamiti vadanti| (pṛ) kecidāhuḥ-sarve sattvāḥ samaṁ jñānasamanvitā iti| kathamidam| (u) yo jinauraso jānāti dharmāḥ pratītyasamutpannā iti| sa prāpnoti nānyaḥ sattvaḥ| jñānākhyāyāḥ prāpitvāt| sarve sattvāḥ saṁjñāprayogamātraṁ vijānanti| yadi prāpnuvantīdaṁ jñānam| [tadā] ābhyantarapṛthagjana ityucyante|
daśajñānavargo dviśatatamaḥ|
201 catuścatvāriṁśajjñānavargaḥ
(pṛ) sūtra uktam-catuścattvāriṁśat jñānāni yaduta jarāmaraṇe jñānaṁ, jarāmaraṇasamudaye jñānaṁ, jarāmaraṇanirodhe jñānaṁ, jarāmaraṇanirodhamārge jñānaṁ, jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānasaṁskāreṣvapyevam| kasmādidamucyate| (u) nirvāṇetattvaratne vividhairdvārairavatarati| kaścitpañcaskandhamukhenāvatarati| kaścit dhātvāyatananidānadvāraiḥ, [kaścit] satyaiḥ evamādibhirdvārairnirvāṇamanuprāpnoti| kenedaṁ jñāyate| yathoktaṁ sūtre-[tadyathā] nagarasvāmī nagare niṣaṇṇaḥ syāt| [tatra] kiñcit dūtayugamekasmāt dvārādāgatyopasṛtya nagarasvāmino yathābhūtaṁ vacanaṁ niryātya [yathāgatamārgaṁ] pratipadyeta| tathā [anyadūtayugamanyebhyo] dvārebhyo'pi| tatra nagarasvāmyupamo yogī| dvārāṇīti skandhadhātvāyatanādīnāṁ bhāvanāyā adhivacanam| dūtayugaṁ śamathavipaśyanopamam| yathābhūtaṁ vacanaṁ nirvāṇasyādhivacanam| iti| dūtā nānādvārebhya āgatā api ekameva sthānamupasarpanti| evaṁ skandhadhātvāyatanādīnāṁ bhāvanā nānādvārāṇyupāyā nirvāṇe'vataraṇasya| yathā rāhula ekānte niṣaṇṇo dharmaṁ cintayan evaṁ prajānāti-īdṛśo dharma parikīrtitaṁ nirvāṇaṁ prati anuprayātīti|
kiñca bhagavān dharmasyāniśaṁsāyāmāha-dharmo'yaṁ sarvān kleśāgnīna nirodhayatīti nirodha ityucyate| yoginaścittaṁ praśamayatīti praśamaḥ| yoginaḥ samyak parijñānaṁ parāyayatīti parāyaṇam| ityādayo'rthā nirvāṇasyāniśaṁsāḥ| brahmacaryamaṣṭāṅgamārga ucyate| aṣṭāṅgamārge ca samyagjñānamevoktam| asya samyagjñānasyaiva phalaṁ yaducyate nirvāṇamiti| bhagavatopradiṣṭaṁ śāsanaṁ sarvaṁ nirvāṇāya bhavati| ato jñāyate pañcaskandhādayo dvārāṇi nirvāṇaparāyaṇāni bhavanti|
(pṛ) kecidābhidharmikā āhuḥ-jarāmaraṇajñānaṁ duḥkhajñānamiti| kathamidam| (u) na [yuktam]| kasmāt| na tatrocyate duḥkhākāraḥ| ato na[tat] duḥkhajñānam| (pṛ) idaṁ kasya jñānaṁ bhavati| (u) tat jarāmaraṇasvabhāvajñānam| (pṛ) ucyate ca jarāmaraṇasamudayaḥ jarāmaraṇanirodho jarāmaraṇanirodhamārga ityādi| ato jñāyate idaṁ duḥkhajñānameva syāditi| (u) tat nidānadvāraṁ bhavati, na satyadvāram| ato na tasya duḥkhākāro vaktavyaḥ| [evaṁ] samudayādau vaktavyaḥ| lakṣaṇasāmyāt| (pṛ) atra kuto nocyate āsvādādīnavanissaraṇādīnāṁ jñānāni| (u) sarvāṇīmāni atra parigṛhītāni| kintu saṅgītikāraḥ saṁkṣipan na [vistaraśa] uvāca||
catuścatvāriṁśajjñānavarga ekottaradviśatatamaḥ|
202 saptasaptatijñānavargaḥ
(pṛ) sūtra uktam-saptasaptatijñānāni yaduta jātipratyayaṁ jarāmaraṇamiti [jñānam]| asatyāṁ jātau nāsti jarāmaraṇamiti[jñānam]| evamatīte'nāgate'dhvanyapi| yadasya dharmasthitijñānam| [tadapi] anityaṁ saṁskṛtaṁ kṛtakaṁ pratītyasamutpannaṁ kṣayadharma, vipariṇāmadharma, viyogadharma, vyayadharma iti jñānam| yāvadavidyāpratyayāḥ saṁskārā ityapyevam iti| tatra kasmānnoktaṁ-jarāmaraṇasya svabhāvo nirodho mārga ityādi| (u) hitajñasya kṛta evamuktaṁ tasya dvāratvamātramaviṣkaroti| anyadapyevaṁ jñeyam|
tīrthikā bahavo nidāne bhrāntā vadanti-laukikānāṁ padārthānāṁ heturlokātmaka ityādi| ato bhagavān teṣāṁ nidānamātramāha| (pṛ) jātipratyayaṁ jarāmaraṇamityuktvā kasmātpunarāha-asatyāṁ [jātā]viti| (u) niyamārtham| yathā dānaṁ puṇyasya hetuḥ| śīlenāpi puṇyaṁ vindate| yathoktam-dhṛtaśīlo deveṣūtpadyata iti| kecinmanyante-jarā-maraṇapratyayā jātiriti| kecidahetukā jātiriti| ato niyama ucyate| (pṛ) kasmādatīte'nāgate'dhvani punarniyama ucyate| (u) pratyutpannamatītādhvanaḥ kadācidbhinnadharma bhavati yadutātītānāṁ sattvānāmāyurapramāṇaṁ prabhāvaśca devatulya ityevamādi| āyurādi bhinnaṁ jarāmaraṇapratyayo'pi bhinno bhavediti janā vadeyuriti bhītyā niyama ucyate| anāgate'pyevaṁ [vaktavyam]|
idaṁ ṣaḍvidhaṁ dharmasthitijñānam| anyannāma nirvāṇajñānam| jarāmaraṇasantānakaratvāducyate-anityaṁ saṁskṛtaṁ kṛtakaṁ pratītyasamutpannam| kṣayadharma vipariṇāmadharma ityanityākāraḥ| viyogadharma iti duḥkhākāraḥ| vyayadharma iti anātmaśūnyākāraḥ|
kasmāt tatra rūpasya svarūpaṁ nirodhaḥ vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasya ca svarūpaṁ nirodhaḥ| ayaṁ trividhavipaśyanānāmartha ityākhyāyate| yathoktaṁ sūtre-yo bhikṣavaḥ saptabhiḥ sthānopāyaiḥ tribhirvipaśyanārthaiśca samanvitaḥ sa kṣipramāsravāṇāṁ kṣayamanuprāpnoti| idameva nirvāṇajñānaṁ bhavatīti| ityādi nidānajñānāni apramāṇaśatasahasrāṇi santi yaduta cakṣurvijñānamityādi| yathoktaṁ sūtre-cakṣuṣa karma pratyayaḥ| karmaṇaḥ tṛṣṇā pratyayaḥ| tṛṣṇāyā avidyā pratyayaḥ| avidyāyā ayoniśomanaskāraḥ pratyayaḥ| ayoniśomanaskārasya cakṣūrūpaṁ pratyayaḥ| āsravāṇāmayoniśo mananaṁ pratyayaḥ| āhārāṇāṁ tṛṣṇā pratyayaḥ| pañcakāmaguṇānāṁ kabalīkārāhārādayaḥ pratyayāḥ| narakasyālpāyuṣaśca prāṇātipātādayaḥ pratyayāḥ| yadidānīntanaṁ duḥkhaṁ pūrvatanīnañca duḥkhaṁ, sarvasyābhūtasaṁjñā pratyayaḥ| abhūtasaṁjñāyāḥ kāyacittayoḥ priyāpriye pratyayaḥ| priyāpriyayoḥ kāmarāgaḥ pratyayaḥ| kāmarāgasya mithyāvitarkaḥ pratyayaḥ ityevamādipratyayānāṁ jñānamapramāṇamanavadhi svayamevonnetavyam||
saptasaptatijñānavargo dvyuttaraśatatamaḥ|
[mārgasatyaskandhaḥ samāptaḥ]
śāstraṁ samāptam
Links:
[1] http://dsbc.uwest.edu/node/7713
[2] http://dsbc.uwest.edu/node/5158
[3] http://dsbc.uwest.edu/node/5159
[4] http://dsbc.uwest.edu/node/5160
[5] http://dsbc.uwest.edu/node/5161
[6] http://dsbc.uwest.edu/node/5162
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập