The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Santānāntarasiddhiṭīkā »»
vinītadevakṛtā
santānāntarasiddhiṭīkā
[ mūlasahitā ]
buddhipūrvāṁ kriyāṁ dṛṣṭvā svadehe'nyatra tadgrahāt |
jñāyate yadi dhīścittamātre'pyeṣa nayaḥ samaḥ ||
cittamātramidaṁ sarvamuktavān yo jagadguruḥ |
santānāntarasiddhastaṁ praṇipatya vivicyate ||
buddhipūrvāṁ kriyām ityādiślokenāsya prakaraṇasyābhidheyasambandhaprayojanāni darśitāni | tatra santānāntarasattā'bhidheyam | santānāntarasattāyāḥ siddhiḥ prayojanam | tasya prayojanasyāpi prakaraṇenānena sādhyamānatvāttena sahāsyopāyopeyalakṣaṇasambandhaḥ | kāryakāraṇādisambandhānāmasminnevāntarbhāvānna pṛthagvacanam |
bāhyārthavādinaḥ kila vijñānamātratāyāṁ santānāntarasattā nopapadyata iti codayanti | tathāhi, ta evamāhuḥ - yeṣāṁ cittamātrameva sat, asaṁśca bāhyārthaḥ, na teṣāṁ prāṇyantarapratipattaye pratyakṣapramāṇamasti; jñānamātrasya svāṁśamātrālambanatvāt, vastutastu ālambanābhāvāt |
nāpyanumānam, kāyavākkarmābhāvāt | atha kāyavāgvijñaptibhyāṁ prāṇyantaramanumīyate cet; vijñānamātratāpakṣe kāyavākkarmaṇorvijñaptī na staḥ |
nāpyāgamaḥ sambhavati, tasya rūpaskandhāntarbhāvāt, etasya ca pratikṣepāt | tathāhi, āgamaḥ śabdātmako vā bhaved vyañjanasvabhāvo vā | ubhayamapyetad bhavatpakṣe nāsti | nāpi tadviṣaye rūpiṇa āgamasya prāmāṇyamiṣyate | yato hyayaṁ viṣayaḥ pramāṇadvayaviṣayātīto mataḥ | tathā sati, āgamādapi prāṇyantaraṁ pratipattuṁ na śakyata iti cet ?
tathā vipratipannā bāhyārthāvādina evaṁ vaktavyāḥ | vayamapi pratyakṣataḥ prāṇyantaraṁ naiva pratipadyāmahe | na hi pratyakṣādarvāgdarśinaḥ prāṇyantaramavagacchanti | nāpyāgamo vyañjanasvabhāvaḥ | kintu praṇetṛvaśād yo vākyapadavyañjanaviśeṣapratibhāsijñānotpādaḥ saḥ | sa tu pratipattṛsantāne sannapyupacāratastathāgatasya vā kapilasya vā kaṇādasya vā karturvacanamiti vyapadiśyate | evaṁ sarve'pi bauddhā vācakaṁ śabdasāmānyākāraṁ jñānaṁ manyante; na cāsti śabdaviśeṣaḥ, 'tasya pūrvamadṛṣṭatvād' ityādihetubhiḥ viśeṣākārasya vācakatvabhāvapratiṣedhāt | vayamapi nāgamataḥ prāṇyantarapratipattimabhyupagacchāmaḥ, api tvanumānāt | taccānumānaṁ kāyavākkarmaṇorabhāve'pi yathā pravartate yaddarśayitumāha - buddhipūrvāmityādi | eṣa tāvat samudāyārthaḥ |
avayavārthastūcyate | buddhiḥ jñānam | sā cātra gamanāgamanasaṁlāpecchārūpā parigṛhyate, kriyāhetutvāt tasyāḥ | sā'sti pūrvaṁ yasyāḥ kriyāyāḥ sā buddhipūrvā | pūrveti śabdenātra kāraṇasya nirdeśaḥ, kāraṇasya pūrvavartitvāt | yadi nāma bāhyārthavādibhiḥ svasantāne tāṁ buddhipūrvāṁ kriyāṁ pratyakṣānumānābhyāmupalabhya paścātparasantāne grahād vivakṣitarūpā dhīḥ vijñānaṁ gamyate, tadā cittamātre'pyeṣa nayaḥ samaḥ | atra kriyetyupalakṣaṇam | mukhakāntiraktimādīnāmapi cittāntarasya gamakatvāt | yadīti vacanena vakṣyamāṇabidhinā parapakṣe'numānābhāvaṁ darśayati ||1||
anumānamabhyupagamya tulyatāṁ khyāpayannāha -
ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvā'nyatra tayordarśanād yadi spandanamanumīyeta, cittamātre'pyeṣa nayaḥ samaḥ | ataścittamātratāvādī api paracittamanumātuṁ śaknoti |
ātmanītyādi | cittasya spandanaṁ cittaspandanam | atra spandaneti śabdaścikīrṣāyāṁ vartate | kriyābhilāpau tu kāyavāgvijñaptyoḥ | tenāyamartho bhavati - ātmani jigamiṣāvivakṣāpūrvayoḥ kriyābhilāpayordarśanāt parasantāne'pi tau kriyābhilāpau copalabhya cittaspandanamanumīyata iti cet ? cittamātratāvāde'pyeṣa nayaḥ samaḥ | tathā sati, so'pi paracittamanumīyāt | atra spandanetyaviśeṣeṇoktam, tathāpi pūrvaṁ cittaspandanamiti prakṛtenābhisambandhanīyam | tasmāt sāmānyaśabdā api prakaraṇasāmarthyād viśeṣeṣvavatiṣṭhante ||2||
nanu bāhyārthavāde tu paracittanimittake kāyavākkarmaṇī liṅgatvena svīkriyete, antarjñeyavāde tayorabhāvāt kathaṁ sāmyamiti cet ? evamāha -
tacca kāyavāgvijñaptipratibhāsi jñānaṁ jñānāntaraspandanaviśeṣeṇa vinā bhavatītyevaṁ na matam |
taccetyādi | antarjñeyavādināpi kāyavāgvijñāptipratibhāsi kāyavāgvijñaptakārakaṁ jñānaṁ paracittasya spandanaviśeṣeṇa vinā bhavatīti na manyate | svajñānādanyad yajjñānaṁ tat jñānāntaram | tatsamprayuktaṁ spandanaṁ jñānāntaraspandanam, tasya viśeṣastena | viśeṣeti vacanena cikīrṣā, vivakṣā ca parigṛhyete ||3||
bāhyārthavādimatamāśaṅkyate -
atha parajñānasya kriyāyā anupalambhāt paradhīranumātuṁ na yujyata iti cet ? na; tulyatvāt |
atha parajñānasya kriyāyetyādi | na bhavatā kadāpi parajñānapūrvake kriyāvāgākārake jñāne upalabhyete | bhavatā tatkathamanumīyeta iti pūrvapākṣāśaṅkā | antarjñeyavādyāha - na; tulyatvāditi | naiṣa doṣaḥ | yato hi, eṣa upālambho bhavatāmapi tulyaḥ ||4||
tattulyatvaṁ darśayati -
paro'pi parajñānapūrvau tau kadāpi na paśyati | ataḥ tenāpi tanna jñāyate |
paro'pītyādi | bāhyārthavādyapi paracittaspandanapūrvakau tau kriyābhilāpau na kadāpi paśyati | tasmāt tenāpi paracittaṁ na pratipadyate | atyantāsambaddho hyeṣa upālambhaḥ | na hi samarthanāya prasiddhasambandho'nvekṣaṇīyaḥ, api tu doṣasāmyādeva paro nigṛhītaḥ | tasmānna doṣāntaramucyate ||5||
atrāsti paracittānumānopāya iti bāhyārthavādimatamāśaṅkayāha -
ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṁ jñāyata it cet ? kiṁ na yujyate ?
ātmanaścittasya paravartinorityādi | yasmādātmanaścittaṁ santānāntaravartinoḥ kriyābhilāpayoḥ kāraṇatvena na yujyate, tasmātparacittamanumīyata iti pūrvapakṣāśaṅkā | siddhantabādyāha - kiṁ na yujyata it | kathamātmanaścittaṁ paravartinornimittitvena nopapadyate ? ucyatām ||6||
paro'yuktatvaṁ darśayitumāha -
svasamutthāpakacittasya pratisaṁvedanābhāvāt |
svasamutthāpakacittasya pratisaṁvedanābhāvāditi | parasantānabartinau kriyābhilāpau ātmacittanimittakau vā syātām , paracittanimittakau veti dvidhā parīkṣā | na tāvadātmacittaminittakau, yasmānna svasantāne tayorsamutthāpakacoittasya saṁvedanaṁ bhavati ||7||
hetupasaṁharannāha -
ātmacittaśrayiṇoścātmani darśanāt |
ātmacittaśrayiṇoścetyādi | ahaṁ gacchāmi, ahaṁ vadāmīti ye svacittanimittake kāravākkarmaṇī te svasantāne upalabhyete | ātmanaścittamāśrayata iti vigrahaḥ | atra āśrayīti śabdo nimittake ||8||
bhavatvātmacittanimittakayoḥ svasantāne darśanam | tena kim ? tasmādāha -
tāvapi yadi yathā syātāṁ tādṛśāvupalabhyeyātām |
tāvapītyādi | paravartikriyābhilāpāvapi yadyātmacittaśrayiṇau syātām, tadā tāvapi ātmani dṛśyeyātām ||9||
atha tau kathaṁ dṛśyete ? āha -
anyathā darśanādanyannimittaṁ sidhyatīti cet ?
anyathetyādi | ayaṁ gacchati, ayaṁ vadatītyevaṁ vicchinnadeśe dṛśyete | svacittanimittakatvābhāve sati sāmārthyāccittāntaraṁ sidhyatīti pūrvapakṣāśaṅkā ||10||
siddhāntavādyāha -
aparasminnapi samānameva, svasamutthāpakacittasya saṁvedanābhāvāt |
aparasminnapītyādi | antarjñeyavāde'pi svasantāne vicchinnadeśapratibhāsinoḥ kriyābhilāpapratibhāsijñānayoḥ samutthāpakacittasya pratisaṁvedanaṁ na bhavati ||11||
hetorupasaṁhāro'pi tukya iti darśayannāha -
svacittaspandananimittake vijñāptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittāditpadyete |
svacittaspandananimittake vijñāptipratibhāsinī jñāne cetyādi | ye svacittaspandananimittake kriyāvākpratibhāsinī jñāne te cāntarmukhapratibhāsinī ' ahaṁ gacchami, ahaṁ vadāmi' ityātmasambaddhavijñaptipratibhāsinī pratīyete | parasantānavartinī tu ' ayaṁ gacchami , ayaṁ vadati' iti bahirmukhapratibhāsinī pratīyete | tasmādanyanimittadutpadyeta iti siddham | svacittasya spandanaṁ svacittaspandanam, tannimittaṁ yasyeti vigrahaḥ ||12||
bāhyārthavādī bahirmukhajñānayoḥ spandanakāraṇatve sandihati -
animitte eva bahirmukhapratibhāsinīti kinneṣyete cet ?
animitte eva bahirmukhapratibhāsinītyādi | ye bahirmukhapratibhāsinī jñāne te'nimitte iti kinneṣyete ? na spandananimittale iti vākyaśeṣaḥ | bahirmukhetiśabdo vicchinnālambane | bahirmukhaṁ pratibhāsituṁ śīlaṁ yayoste bahirmukhapratibhāsinī | nāsti nimittamanayoriti animitte | bhavatu kila nimittāmātrasya pratiṣedhaḥ tathāpi prakaraṇavaśāt spandanamātrasya pratiṣedho draṣṭavyaḥ ||13||
siddhāntavādyāha -
animittatve sarvasyānimittatvaṁ prasajyeta |
animittatva ityādi | yadi vicchinnapratibhāsinī kriyāvāgākārake jñāne spandanābhāve'pi vinā kiṁcana kriyāvāgākāraṁ bhavet, tadā sarvāṇyapi kriyāvāgākārakāṇi jñānāni spandanena vinā bhaveyuḥ; viśeṣābhāvādityabhiprāyaḥ ||14||
tatra yadyevaṁ vicintyeta - vicchinnāvicchinnakṛto bhedastvastyeva | tena vicchinnapratibhāsinoḥ animittatvam, itarayostu sanimittatvamiti | ata āha -
vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt |
vicchinnavicchinnapratibhāsetyādi | vicchinnaḥ pratibhāso vicchinnapratibhāsaḥ | tena kṛto bhedo viśeṣalakṣaṇaḥ | sa tu yato na jñānayoḥ spandanatvanimittasya bhedakaḥ; bahirmukhapratibhāsinī spandananimittake na bhavataḥ, itare tu spandananimittake iti | vibhāgastvatra vibhajya sthāpanaṁ nikṣepo vā ||15||
atha nimittatvabhedābhāve ko doṣaḥ syāt ? āha -
tenāvicchinnapratibhāsinorapyanimittatvaṁ bhavet, viśeṣābhāvāt |
tenāvicchinnetyādi | yato hyatra bhinnabhūtayoḥ jñānayoḥ kriyāvākpratibhāsatve na kaścid viśeṣo'sti | tasmād viśeṣābhāvādubhayamapi spandanatvanimittakaṁ na bhavet, atha vobhayamapi spandananimittakam ||16||
tadevaṁ jñānadvayasya sāmyaṁ sādhayitvopasaṁharannāha -
tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati | kintarhi ? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva |
tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda ityādi | yasmādevaṁ jñānadvayasya sāmyam, tasmād yo'vicchinnatvaviśiṣṭaḥ kriyāvākpratibhāsaḥ sa kevalaṁ spandananimittako na bhavati | kintarhi ? vicchinnapratibhāsasyāpi kriyāviśeṣasya pratibhāsamātraṁ spandananimittakam | vicchinno viśeṣo'syāstīti padvigrahaḥ | kriyāviśeṣetyanena kriyābhilāpau darśayati | eveti śabdo mātrārthe draṣṭavyaḥ | tenātrāyaṁ samudāyārthaḥ - vicchinnāvicchinnabhedamanapekṣya sāmānyena kriyābhilāpayoḥ pratibhāsamātraṁ spandananimittakam | yato hi kaścid vicchinno'pi pratibhāsa spandanapūrvako dṛśyate, kaścittavavicchinno'pi nātmaspandanapūrvaka iti ||17||
tasyaiva hetorvyabhicāraṁ vyājena darśayati -
śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṁ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt |
śaropalaprakṣepaṇetayādi | śarāścopalāśca śaropalam, śaropalau ca | tayoḥ śaropalayoḥ prakṣepaṇamiti vigrahaḥ | śaropalaprakṣepaṇāni yantraṁ ca nirmāṇaṁ ca parapracālanaṁ cetivigrahaḥ | ādiśabdena māyādīnāṁ saṁgrahaḥ | teṣāṁ kriyāviśeṣastu yathāyogaṁ deśāntaragamanādilakṣaṇaḥ | tatra upalayantrayoḥ kriyāviśeṣo deśāntaragamanalakṣaṇaḥ | nirmāṇasya kriyāviśeṣaḥ kṛtyābhidhānalakṣaṇaḥ | parapracālanasya kriyāviśeṣaḥ gatilakṣaṇaḥ | yeṣāṁ jñānānāṁ śaraprakṣepaṇādikriyāviśeṣapratibhāso'sti tāni tathā | bhavatu eteṣāṁ kriyāviśeṣāṇāṁ vicchinnaḥ pratibhāsaḥ, tathāpi spandanapūrvakatvam | etaduktaṁ bhavati - vicchinnapratibhāso'spandanapūrvakatvena na vyāpta iti ||18||
avicchinnapratibhāse'pi vyabhicāraṁ darśayannāha -
parakṛtacālanādīnāṁ cāvicchinnasyāpyatadpūrvakatvāt |
parakṛtacālanādīnāṁ cāvicchinnasyāpītyādi | pareṇa kṛtaṁ cālanamiti samāsaḥ | ādiśabdena bhrāmaṇādīnāṁ saṁgrahaḥ | parakṛtacālanādināmavicchinnapratibhāsānāṁ nātmaspandanapūrvakatvaṁ dṛśyate | etaduktaṁ bhavati - bhavantu ete svadehasambaddhāḥ, tathāpi nātmaspandanapūrvakā iti ||19||
tadevamubhayatrāpi vyabhicārasadbhāvaṁ sādhayitvopasaṁharannāha -
tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiriti yujyate |
tena hyatra kriyāviśeṣamātreṇetyādi | yasmādevamubhayatra vyabhicārasadbhāvaḥ sādhitaḥ , tasmāt kriyāvākyapratibhāsamātreṇa paracittamanumātuṁ śakyate; na tu vicchinnāvicchinnapratibhāsamātreṇa | kriyāviśeṣeti śabdaḥ kāyavāgjñiptipratibhāsaṁ darśayati | mātreti śabdo vicchinnāvicchinnayoḥ bhedaṁ nirākaroti ||20||
tatra yadyevaṁ cintyeta - śaraprakṣepaṇādikriyāviśeṣāṇāṁ pratibhāsāstu vicchinnapratibhāsatve'pi spandanatvapūrvakāḥ; tadanyā vicchinnapratibhāsāstu na tathā syuḥ ? tasmādāha -
tatra yadi kasyacidapūrvakatvam, na ko'pi tatpūrvaka syāt; viśeṣābhāvāt |
tatra yadi kasyacidapūrvakatvamityādi | yadi vicchinnāvicchinnajñānayoranyatarat spandanatvanibandhanaṁ neṣyate, tadā kimapi spandanatvapūrvakaṁ na syāt | kathamiti cet ? āha - viśeṣābhāvāditi | sugamametad ||21||
upasaṁharannāha -
ataḥ kriyāviśeṣasāmānyaṁ spandanaviśeṣasāmānyasya gamakam |
ataḥ kriyāviśeṣasāmānyamityādi | yato hi yadi kasyacidatatpūrvakatvaṁ bhavet sarvasyātatpūrvakatvaṁ prasajyeta | ataḥ kriyāviśeṣamutsṛjya kriyāviśeṣasāmānyena spandanaviśeṣasāmānyamanumīyate | kriyāviśeṣetivacanaṁ kriyābhilāpau darśayati | sāmānyamiti śabdaḥ bahirantarmukhakṛtaṁ bhedaṁ pariharati | na hyevaṁ śakyate'numātum - ṁrāgād vadatīti vā dveṣādvā mohādvā | tasmādeṣo'tra samudāyārthaḥ - kriyābhilāpamātreṇa spandanamātramanumeyam, na tu spandanaviśeṣam; viśeṣe liṅgasya vyabhiucāraditi ||22||
bāhyārthavādena samānatāṁ darśayitumāha -
tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandapratītiḥ; tathā kriyāpratibhāsopalambhane'pi |
tatra yathā kriyāmupalabhyetyādi | bāhyārthavādinā yadi kriyāmupalabhya, ātmani spandanānupalambhāt sāmarthyādanyatra spandanamanumīyata iti cet | antarjñeyavāde'pi tattulyam; kriyāpratibhāsamupalabhya, ātmani spandanānupalambhāt sāmarthyādanyatra spandanamanumīyate || 23 ||
bāhyārthavādinā vicchinnapratibhāsasyānimittakatvaṁ yatpūrva coditam, tadapi samānamiti darśayitum āha -
samānametat; paro'pi parakriyābhilāpayornimittaṁ nāstīti kinnecchati ?
samānametadityādi | bāhyārthavādyapi prāṇyantarasaṁbaddhapratibhāsinau kriyābhilāpau animittakāviti necchati ||24||
bāhyārthavādyanimittau nābhyupagacchati | tadavaśyamabhyupagantavyamiti darśayitumāha -
tenāvaśyaṁ tau spandananimittakatvāttadabhāve na bhavata iti vaktavyam |
tenāvaśyamityādi | tathāvipratipannena bāhyārthavādināvaśyamiyamupapattirvaktavyā - tayoḥ kriyābhilāpayoḥ spandanajanyarūpatvāt spandanābhāve tau na bhavata iti ||25||
athābhyupagatā'pīyamupapattiḥ kiṁ tayeti cet ? āha -
paro'pi tayoḥ pratibhāsau tathaiva vadet | ataḥ nānayoḥ parasparaṁ bhedaḥ |
paro'pi tayoḥ pratibhāsau tathaivetyādi | antarjñeyavādyapi tathaiva vadet - vicchinnapratibhāsijñāne spandanajanyarūpatvāttadabhāve na bhavata iti | tathā sati nānayoḥ bāhyārthavādāntarjñeyavādayoḥ parasparaṁ bhedo'sti | etaduktaṁ bhavati - yathā bāhyārthavādī parasambaddhakriyābhilāpau spandanajanyarūpatvāt tadabhāve na bhavata iti vadati, tathaivāntarjñeyavādyapi bāhirmukhapratibhāsijñāne spandanajanyatvāt tadabhāve na bhavata iti vadet | tathā sati nānayoḥ parasparaṁ kaścidbhedo|'stīti ||26||
bāhyārthavādināmāśaṅkāmudbhāvayitumāha -
yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate ?
yadi tatra pratibhāsinyorityādi | kriyābhilāpapratibhāsijñānayoḥ spandananimittakatvaṁ vadan yogācāraḥ svapnāvasthāyāmapi tayoḥ spandananimittakatvaṁ kinna vadatīti pūrvapakṣāśaṅkā ||27||
siddhāntavādyāha -
sarvaṁ samānam | paro'pi svapnopalabdhaparakriyāvācau spandananimittike iti kinna vadati ?
sarvaṁ samānamityādi | na kevalaṁ pūrvaṁ samānam | kiṁ tarhi ? etadapi pūrveṇa saha sarvaṁ samānamiti śeṣaḥ | tāmeva samānatāṁ darśayitumāha - paro'pi svapnopalabdhaparakriyāvācāvityādi | bāhyārthavādyapi svapnāvasthāyāṁ yau parasambaddhau kriyābhilāpāvupalabhyete tau paracittanimittakāviti kinna vadati ||28|
bāhyārthavādīnāmuttaramāśaṅkyāha -
tayorabhāvāditi cet ?
tayorabhāvāditi cediti | svapne tu kriyābhilāpāveva na staḥ | tatkathamabhāvasya spandananimittakatā bhavedityucyet ||29||
antarjñeyavādyāha -
tathopalabdhisāmyāt kinna staḥ ?
tathopalabdhisāmyāt kinna staḥ iti | yathā jāgradavasthāyāṁ kriyābhilāpayorupalabdhiḥ tathā svapnāvasthāyāmapi | tasmāt kriyābhilāpayorupalabdhasāmyāt kasmānna tau staḥ ||30||
bāhyārthavādīnāṁ matamāśaṅkyāha -
atha middhenopahatatvāt puruṣasyārthaśūnyaṁ vijñānaṁ jāyata iti cet |
atha middhenetyādi | puruṣasya middhenopahatatvāt bhrāntirbhavati | tasmādarthaśūnye vijñāne jāyete | tena svapne tayorabhāva iti pūrvapakṣāśaṅkā ||31||
siddhāntavādyāha -
paramate'pi tasmādeva parādhipatyaśūnyaṁ vijñānamupajāyate |
paramata ityādi | antarjñeyavādīnāṁ mate'pitasmāt middhena bhrāntatvādeva parādhipatyarahite kriyābhilāpākāreke jñāne jāyete itīṣṭam ||32||
evaṁ tāvat sautrāntikena saha samānatāṁ pratipādya vaibhāṣikamatāśaṅkyāha -
atha svapne'pi jñānasyārthavattvāttadopalabhyamānānyapi santānāntarāṇyeva iti cet |
atha svapne'pi jñānasyārthavattvādityādi | svapne'pi jñānasyārthavattvāt svapnāvasthāyāṁ yeṣāṁ prāṇināmupalabdhirbhavati te ca sattvāḥ santyeva satyataḥ | tasmāt kathaṁ sāmyamiti pūrvapakṣāśaṅkā ||33||
siddhāntavādyāha -
paraṁ prativigrahītuṁ yadi yuktyāgamarahitastathāvidho'sadvādaḥ samāśriyeta, tadā parābhimataṁ tasya parādhipatyaṁ na ko'pi nivārayet |
paraṁ prativigrahītuṁ yadi yuktvāgamarahita ityādi | yaḥ yuktyā āgamācca rahitaḥ sa yuktyāgamarahitaḥ | yuktyāgamarahito'sau vādo'sādhutvādasadevādaḥ | yadi vaibhāṣikāḥ yogācārān prativigrahītuṁ tamabhyupagaccheyuḥ, anena ca mama parājaya iti | na, ayuktatvāt | tadā yogācārabhimataṁ sattvasya tathāvidhaparadhipatyamapi na kaścinnivārayet | tathāhi, bhavadbhiḥ svapnāvasthāyāṁ ye sattvāḥ abhyupagatāḥ, teṣāmevādhipatyādasmākaṁ vijñaptipratibhāsāḥ jāyanta iti vaktavyaṁ bhavet |
tena hi yad viṣamatvaṁ yuktyāgamarahitatvaṁ tadevaṁ draṣṭavyam | na kutaścidāgamataḥ svapnadṛṣṭarūpasya sadbhāvaḥ prajñāyate | yuktyāpi nopapadyate | tathā sati svapnadṛṣṭarūpasya sapratighatvaṁ sanidarśanatvañca bhavet | tena hi hastyādīnāṁ gavākṣādiṣu praveśo nopapadyeta, taddeśasthairapi dṛśyo bhavet | atha sanidarśanaṁ sapratighaṁ ca neṣyate, tadā rūpameva tanna bhavet | nāpyavijñaptiniyamaḥ, tadanabhyupagamāt | yadātmānaṁ bahirgataṁ prekṣate,tadā santānasya dvitvamapi prasajyeta | prāṇyantaradarśane'pūrvasattvotpattitpattirapi prasajyeta | svapnakṛtābrahmācaryāt pārājikatvamapi prasajyeta | svapnadṛṣṭarūpasya sadbhāvābhyupagame tvevemādayo bahavo doṣā prasajyante ||34||
evaṁ tāvat samānatāṁ prasādhya svapakṣe yuktyāgamarahitatvaṁ parihartumāha -
etat keṣāñcinmata eva sarvāṇi tathāvidhāni ġyānāni santānāntarāyattāni | viśeṣastu sākṣātparamparayā ca |
etat keṣāñcinmata ityādi | etadityāveśenoktam | keṣāzncid yogācārāṇāṁ mata eva jāgradavasthāvat svapne'pi tathāvidhānī kriyāvāgākārajñānāni parasantānā yattāni bhavanti | viśeṣastu etāvanmātram - jāgradavasthāyāṁ sākṣādāyattāni, svapnāvasthāyāṁ tu prāyeṇa paramparayā ||35||
svapne'pi sākṣādvṛtteḥ sambhāvanāṁ pratipādayitumāha -
kadācit svapne'pi tasya sākṣātsantānāntarāyattatā iṣṭaiva |
kadācit svapne'pītyādi | sugamametat ||36||
sākṣādvṛttitvaṁ darśannāha -
devādyadhiṣṭhānataḥ satyasvapnadarśanāt |
devādyadhiṣṭhānata ityādi | devādyadhiṣṭhānataḥ supriyavaṇijo vijñaptipratibhāsīni jñānāni jāyante ādītyanena yogipiśācādīnāmadhiṣṭhānāni saṁgṛhītāni ||37||
svapakṣamupasaṁharannāha -
tasmādasya naitadasadvādasamāśrayaḥ |
tasmādasyetyādi | tasmādasyaivaṁvādino yogācārasya nāsadvādasamāśrayaḥ ||38||
punaścāparasmin samānatāṁ sādhayituṁ sautrāntikaṁ pṛcchati -
tāvattayā kriyayā'pi taccittaṁ kathaṁ jñāyate ?
tāvattayā kriyayetyādi | vijñaptipratibhāsasya gamakatvamityabhimataṁ tāvadavasthāpyam | muhurbhavataiva paryanuyujyate - kasmāt bhavatparikalpitayā tayā kriyayā paracittaṁ jñāyate ||39||
tathā paryanuyoge sautrāntika āha -
cittasya kāryatvāt |
cittasya kāryatvāditi | yasmāccittasya kāryam , tasmāt sā gamikā ||40||
siddhāntavādyāha -
tasya kāryatvaṁ tu cittantare'pi tulyamiti kathanna jñāyate ?
tasya kāryatvamityādi kriyā cittasya kāryatvāccittasya gamiketi cet ? cittasya tatkāryatvaṁ tu kriyāpratibhāsijñāne'pi tulyatvāttena kriyāpratibhāsenāpi kasmāt paracittaṁ na jñāyate ||41||
siddhāntavādī hetūpasaṁhāravyājena parapratibhāsijñānameva liṅgatvenābhyupagamayitumāha -
api ca, yadi tatkriyā svasattāmātreṇa svasantānaṁ pratyāyet, tadānupalabhya mānenāpi syāttathā pratipattiḥ |
api ca, yadi tatkriyetyādi | kiñceyaṁ kriyā sattāmātrāt paracittamavabodhayed ohosvit jñānāt ? yadi tāvad sattāmātrāditi, tadā kriyāmanupalabhyamānenāpi prāṇinā paracitta pratipadyeta ||42||
paramatamāśaṅkyāha -
na; jñānāpekṣatvālliṅgasyeti cet |
na; jñānāpekṣatvādityādi | na hi liṅgaṁ sattāmātrāt gamakaṁ bhavati | kiṁ tarhi ? jñānāt | tasmānnāyaṁ doṣaḥ ||43||
siddhāntavādyāha -
tadā tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāttasya pratipattiriti |
tadā tatretyādi syānmatam - liṅga jñānamapekṣya gamakamiti | hanta, tarhi na kiñcit prayojanamanayā paramparayā | tāṁ paramparāṁ darśayannāha - paracittāt kriyetyādi | paramparā tu paracittāt kriyā utpadyate , kriyātaḥ jñānam, jñānāttasya pratipattiriti ||44||
kaśya punarnyāya iti cedāha -
paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṁ bhavati |
paracittaprabhavadharmītyādi | paracittaprabhavadharmi kriyāpratibhāsijñānameva gamakamiti manvīta | paracittaprabhavadharmo'syāstīti vigrahaḥ ||45||
kriyetyapi yujyeta, kriyāpratibhāsijñānamityapi yujyeta | kaścātra viśeṣaḥ ? tasmād āha -
tasyādhigatistvantaśastadāśritatvāt |
tasyādhigatistvantaśa ityādi | yato hyabhyupagatāyāmapi kriyāyāṁ paracittasyādhigatistu kriyāpratibhāsijñānādhīnaiva | tasmāttadevāstu | kimanayā parikalpitayā kriyayā ||46||
evaṁ paraṁ nigṛhya svamatamākhyātumāha -
spandanamātrasāmānyāṁ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa lāraṇasya gatiḥ |
spandanamātrasāmānyaṁ kriyābhilāpajñānasāmānyasyetyādi | kriyābhilāpajñānasya sāmānyaṁ kriyābhilāpajñānasāmānyam | tasya kāraṇaṁ tvaviśeṣeṇa spandanamātramiṣṭam | tathā sati kriyāpratibhāsijñānasāmānyaṁ spandanamātrasāmānyasya gamakamiṣyate | ata eva uktam - kāryeṇa karaṇasya gati iti | jñānasāmānyetyatra sāmānyeti śabdena vicchinnāvicchinnapratibhāsakṛtaviśeṣaḥ nirākṛtaḥ | spandanamātretyatra mātreti śabdena rāgādikṛtaviśiṣṭaspandanaṁ nirākriyate ||47||
evaṁ sāmānyena kāryakāraṇabhāvaṁ nirdiśya kāryasya bhedamupadarśayitumāha -
tatra ātmaspandananimittakasyāntarmukhavṛttiḥ, anyasyānyathā | prāyeṇādhikṛtya asau bhedaḥ |
tatra ātmaspandananimittakasyetyādi | ātmaspandanātsamutthitaṁ yajjñānaṁ tasyāntarmukhapratibhāsatayā vṛttiḥ, paraspandanātsamutthitasya tu bahirmukhapratibhāsatayā | mukheti śabdo'trālambane vartate | prāyeṇādhikṛtyetyanena śaraprakṣepaṇādīnāaṁ parakṛtacālanādīnāṁ ca pradarśanam |48||
tatra syānmatam - bhavatu jāgradavasthāyāṁ kāryakāraṇabhāvaḥ, svapnāvasthāyāṁ tu tatkathamiti cet ? āha -
etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ |
etayoḥ saḥ kāryakāraṇabhāva ityādi | yaścānantaroktaḥ kāryakāraṇabhāvaḥ, saḥ svāpajāgradavasthayośca samānaḥ | ādītyanena kāmaśokādibhirupahatāvasthānāṁ parigrahaḥ ||49||
nanu svapne samutthāpakaspandanameva nāsti | tatkathaṁ kāryakāraṇabhāvasya samānateti | tasmādāha -
bhrāntyavasthāyāṁ yathāsvaṁ pratyayaviśeṣopāśrayāt paraspandanādinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṁ labhate, na tu atyantāsadābhogāt |
bhrāntyavasthāyāmityādi | bhrāntyavasthāyāmiti middhenopahatādyavasthāyām | yathāsvamityanena svapnasya middhaviśeṣaḥ, narakādeḥ karmavipākāvasthā ca parogṛhyate | pratyayaviśeṣo middhādiḥ | upāśrayaṇam upāśrayaḥ | pratyayaviśeṣasya upāśrayaḥ pratyayaviśeṣopāśrayaḥ | pratyayaviśeṣamupāśrayata iti yāvat | paracittena saṁprayuktaṁ spandanaṁ paraspandanam | ādītyanena mukhakāntiraktimādīnāṁ janakacittasya paroigrahaḥ paraspandanādi ca nimittaṁ ceti samāsaḥ | nimittatvamatrādhipatipratyayatvamiti draṣṭavyam | yasya kriyādipratibhāsivijñānasya tadanyasmāt spandanādinimittādudbhavituṁ śīlamasti tat paraspandādinimittodbhūtavijñānam | tasya vāsanā śaktiḥ | parābhogaḥ paramanaskāraḥ ādītyanena tatkālabhāvināṁ tadanyapratyayānāṁ parigrahaḥ | vyavahitaḥ kālaviprakṛṣṭaḥ | apīti śabdo'vyavahite devādyadhiṣṭhānāt svapnadarśane'pi | tasyāḥ vṛttilābhaḥ kriyāpratibhāsivijñānajananayogyātmatayā samavadhānam | evamuktaṁ bhavati - bhrāntyavasthāyāṁ pratyayaviśeṣasya upāśrayāt paraspandanādinimittadudbhūtavijñānavāsanā kadācit vyavahitād parābhogādapi vṛttiṁ labhate | yasyāstu parābhogo'tyantāsanna tasmād vṛttiṁ labhate ||50||
evaṁ svapnāvasthāyāmapi kriyāpratibhāsijñānānāṁ spandananimittakatvaṁ sādhayitvā upasaṁhartum āha -
tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva |
tasmāt sarvāvasthāsvityādi yasmādevamavyabhicāritvaṁ sādhitam, tasmāt svāpajāgradubhayorapyavasthayoḥ kriyāpratibhāsāt cittaspandanamanumīyata eveti sthitam | ādi ityanena abhilāparaktimādivijñaptīnāṁ parigrahaḥ ||51||
evaṁ svamataṁ nirdoṣīkṛtya paramate doṣamudbhāvayitumāha -
kriyātaḥ spandanapratipattau svāpa itarasmiñca syāt pratipattiratha vā naiva kadācana |
kriyātaḥ spandanapratipattāvityādi | yamnate kriyātaḥ spandanasya pratipattiḥ, tanmate svpnādāvapi kriyātaḥ spandanasya pratipattirbhavet | atha svapne kriyātaḥ spandanasya pratipattirneṣyeta, tadā tat jāgradavasthāyāmapi yujyeta na kadāciyt kriyātaḥ spandanasya pratipattirbhavediti vākyaśeṣaḥ ||52||
kathamiti cet ? tasmādāha -
paraspandanābhāve'pi kriyālambanodayāt |
paraspandanābhāve'pītyādi | tathāhi, svapne paracittaspandanābhāve'pi kriyālambanam udeti | yasyābhāve'pi yadutpadyate, na tattasya gamakaṁ yuktaṁ ||53||
pratividhātukāmo bāhyārthavādyāha -
bhavatvālambanodayaḥ, na tu kriyā | kriyayā spandanaṁ gamyete | bhrāntyavasthāyāṁ kriyaiva na bhavati | arthaśūnyajñānodayānna doṣaḥ |
bhavatvālambanodayarityādi | ālambanaṁ tu spandanābhāve'pyutpadyate, na tu kriyā | asmākaṁ mate kriyā spandanasya gamakam | sā ca bhrāntyavasthāyāṁ na bhavati | kathaṁ na bhavati ? āha - arthaśūnyajñānodayāditi | yasmāt bhrāntyavasthāyāmarthaśūnyāni jñānāni utpadhyante, tasmānnaiṣa doṣa iti pūrvapakṣāśaṅkā ||54||
siddhantavādyāha -
sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathetyeṣo'dhikāraḥ kuto labdhaḥ ?
sarvaprakāravyapadeśasāmyādityādi | yasya vyapadeśasya santi sarve prakārāḥ sa sarvaprakāravyapadeśaḥ | sarvaprakāravyapadeśasāmye svapnāvasthāyāṁ jñānamarthaśūnyamutpadyate, jāgradavasthāyāṁ tu sārthamityetat jñānam, adhikāro vā bhavatā kuto labdhaḥ ? evamuktaṁ bhavati - jāgradavasthāvat svapnāvasthāyāmapi dṛśyākārādayaḥ sarve santi | tatkathaṁ tatra jñānamarthaśūnyamiti ||55||
paramatamāśaṅkitumāha -
atha middhādinā'vasthā'nyathābhāvaścet |
atha middhādinetyādi | yathāsyāmavasthāyāṁ middhadinā'rthaśūnyajñānānāmutpattirbhavati, tathā anyathābhāva it pūrvapakṣāśaṅkā ||56||
siddhāntavādyāha -
yadyevaṁ sambhavet, bhavatu avidyoipaplutatvāttathodayaḥ |
yadyevaṁ sambhavedityādi | yadi bhrāntivaśādavasthā'nyathābhāvādarthaśūnyaṁ jñānaṁ jāyata iti abhyupāgamyeta, tadā mahābhramarājñyā avidyāyāḥ sadbhāvāt tadvaśācca sarvāṇi jñānānyarthaśūnyāni jāyanta iti manyeran ||57||
tathā sati ko guṇaḥ ? āha -
tathā satyarthāntaravādahānyā ete'nekāśakyanigūhanāvatārāḥ mahākṛcchrā uttareṇaikena nihatā bhavanti |
tathā satyarthāntaravādetyādi | arthāntaraṁ vadatīti arthāntaravādaḥ | arthāntaravādasyaiva hānyā arthāntaravādahānyā | asya kṣemadharmebhyaścyutatvādayukto bhavati | yasmārthāntaravādasya aneke avatārāḥ doṣāḥ parihāralakṣaṇenāśakyanigūhanāḥ santyamī anekāśakyanigūhanāvatārāḥ | mahāntaḥ kṛcchrāḥ santyasyeti mahākṛcchrāḥ | uttereṇaikeneti ekasmāduttarāt | nihatāḥ nirākṛtāḥ | aśakyanigūhanāvatāratvaṁ tu kṛte ekasya parihāre'nyānyadoṣodbhavāt | evamuktaṁ bhavati - yadā'vidyopaplutatvāt sarveṣāṁ jñānānāmarthaśūnyatvamabhyupagamyate, tadā'rthāntaravādasya ye'nekāśakyanigūhanāvatārāsta uttareṇaikena nirākṛtā bhavanti ||58||
evaṁ santānāntarasiddhiṁ parisamāpyāvaśiṣṭān durupālambhān parihartukāmaḥ paramatamāśaṅkitum āha -
nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṁ svamutthāpakacittasyānumānamiti nyāyyam | na tu santānāntarasambaddhavijñāptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet |
nanu tayoḥ darśanātkāyavāgvijñaptibhyāmityādi | nanvityanenākṣamyatāṁ darśayati | nanu kāyavāgvijñaptipratibhāsābhyāṁ tayoḥ samutthāpakacittasyānumānamiti nyāyyam | tatra syānmatam - etadapi samānamiti | ata āha - santānāntarasambaddhetyādi | ye ca śrotṛsantānasambaddhavijñaptipratibhāsijñāne spandanasya gamake iti bhavadbhiriṣṭe, kathaṁ te vaktuḥ vijñaptī syātām ? atra santāneti śrotuḥ santānaḥ | tamapekṣya antareti śabdena vaktuḥ parigrahaḥ | kasmānnārhataḥ ? ityāha - tayoḥ anupādānopādeyatvāditi | ayamabhiprāyaḥ - śrotṛsantānapratibaddhavijñaptipratibhāsasya na vaktuḥ vivakṣayā sahopādānopādeyabhāvaḥ, bhinnasantānaparyāppannatvāditi pūrvapakṣaḥ ||59||
tatra siddhāntavādyāha -
nocyate paracittasamitthitavijñaptirūpatvāt tatra pratibhāsijñānena samutthāpakacittaṁ gamyata iti | kiṁ tarhi ? tasya kāryatvāt |
nocyata ityādi | paracittena samutthitā paracittasamitthitā | paracittasamitthitā ca vijñaptiśceti paracittasamutthitavijñaptiḥ | sā yasya pratibhāsino jñānasya rūpaṁ svabhāvo'sti tattathā | tasya bhāvaḥ tattvam | tasmāt paracittasamutthitavijñaptirūpatvāt | tatra vijñapteḥ pratibhāso'syāstīti pratibhāsi | evamuktaṁ bhavati - yasmāt tatra pratibhāsi jñānaṁ paracittasamutthitavijñaptirūpam, tasmāt samutthāpakacittaṁ gamyata iti vayamapi nābhyupagacchāmaḥ | yadi nābhyupagamyate, kiṁ tarhi abhyupagamyata iti cet ? āha - kiṁ tarhi ? tasya kāryatvād iti | yasmād vijñaptipratibhāsijñānaṁ paracittasya kāryam, tasmāt paracittaṁ gamyate | atra paracittaṁ vaktuścittamabhipretam ||60||
yadi śrotṛsantānājjāte kriyāvāgākārake jñāne vijñaptitvena neṣyete, kā punaranyā vijñaptiścet | tasmādāha -
vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva |
vijñaptirityādi | samutthāpakacittasantānājjāte ye kriyāvāgākārake jñāne te vijñaptitvena vyapadiśyete | evamuktaṁ bhavati - vaktureva ye gamanābhilāpane kriyāvāgākārake jñāne te vijñaptīti ucyete ||61||
samutthāpakacittaṁ svaparasantānagatayoḥ kriyāvāgākārakajñāneyoryathā kāraṇabhāvo bhavati taddarśayitumāha -
samutthāpakacittaṁ ca tayorevopādānakāraṇam, santānāntarajñānayostu adhipatipratyayaḥ |
samutthāpakacittam ca tayorityādi | upādānākāraṇamasādhāraṇakāraṇe vartate | samutthāpakacittaṁ svasantānagatayoḥ kriyāvāgākārakayorevopādānakāraṇam, parasantānasambaddhayostvadhipatipratyayaḥ | taccopādānakāraṇaṁ paratamapekṣya upanyastam | svamate tu upādānakāraṇamālayavijñānamiṣyate, na tu vivakṣācittam ||62||
evaṁ tāvat svasantānāgatayoḥ kriyāvāgākārakayorvijñaptivaṁ pratipāditam | santānāntarasaṁbaddhayośca sādhayitumāha -
vijñapterūpādānātte janite | tatsambandhenopacārād vijñaptī bhavataḥ |
vijñapterūpādānātte janite ityādi | vijñapteryadupādānakāraṇaṁ tena te santānāntarasambaddhakriyāvāgākārake jñāne janite | tajjanisambandhena tena hetunā upacārād vijñaptīti vyapadiśyete ||63||
syānmatam - svasamutthāpakacittasya vijñāpanād vijñaptiḥ | na hi śrotā vaktṛsantānājjāte kriyāvākpratibhāsijñāne upalabhate | tathā hi, vaktā śrotā cobhāvapi svasvapratibhāsamanu bhavataḥ | tatkathaṁ te'nālambane vijñaptitvena svasamutthāpakasya gamake iti | tasmādāha -
bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat | tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvaviśeṣo'nādikālikaikārthagrāhādhyavasāyitvāt, ekahetusambhūtayoḥ svaparavijñaptijñānayoḥ vijñaptitvena upacāraḥ |
bhavatu svaparayorityādi | svapareti vaktā śrotā ca | svasya svasya pratibhāsasya anubhavaḥ svasvapratibhāsasyānubhavaḥ | taimirikadvayena pratibhāsasyānubhavaḥ taimirikadvayadṛṣṭadvicandram | tena tulyatvāt tadvat | tathāvidhavijñānamiti ekārthagrāhādhyavasāyi vijñānaṁ matam | tasya hetuḥ ekārthagrāhādhyavasāyasyānubhavitṛ pūrvavijñānam | tajjanitā vāsanā śaktirūpā | tasyā utpāda utpādavyayalakṣaṇaparamparāyā udayaḥ | svarūpa utpādasvabhāvaḥ | tasya viśeṣa ekārthagrāhādhyavasāyivijñānopajanane samarthātmani sthitiḥ |
anādiścāsau kālaśceti anādikālaḥ | tasmādāgato'nādikālikaḥ | atha vā'nādikāle bhavo'nādikālikaḥ | na ādikālikaḥ anādikālikaḥ | ekaścāsau arthaśceti ekārthaḥ | gamanavāgādisvaparavijñaptyoḥ buddhyā ekīkaraṇam | ekārthagrāheti ekārthagrāhijñānam | ekārthagrāhādhyavasāyi iti adhyavasāyijñānam | tathā hi, vaktā caivaṁ cintayati - yanmayā kathitaṁ tat śrotrā jñātam | śrotā'pyevaṁ cintayati - yadanena kathitaṁ tanmayā pratītam | ityevaṁ ekārthagrāhādhyavasāyaḥ |
ekahetunā samutthāpakena ye sambhūte te ekahetusambhūte | svaparavijñaptijñānayoḥ vaktṛśrotṛkriyāvāgākārakajñānayoḥ vijñaptitvenopacāraḥ vijñaptitvena vyapadeśaḥ | evaṁ vaktā śrotā ca svasvapratibhāsamanubhavataḥ | tathāpi tayoḥ ya ekahetusambhūte kriyāvāgākārakajñāne ta ekārthapratītiniyamād vijñaptitvena vyapadiśyete |
ekārthagrāhādhyavasāyastu tathāvidhavijñānasya heturvāsanotpādasvabhāvaviśeṣo'nādikālikatvād | taimirikadvayadṛṣṭadvicandravaditi dṛṣṭāntaḥ | ekaḥ taimirikaḥ dvitīyaṁ taimirikaṁ 'paśya' iti "aparaṁ candraṁ' darśayati | tena ca 'dṛśyate" ityucyate | tatra 'mayā asmaidarśitaḥ' ityevaṁ darśakasyābhimāno bhavati | śrotā'pi 'anena mahyaṁ darśitaḥ iti cintayati | tathāpi tau svasvapratibhāsaṁ prativittaḥ | tadvadatrāpi ekārthapratītiniyamāt svaparavijñaptijñānayorvijñaptitvenopacāro bhavati ||64||
tṛṇāvalambina iva bāhyārthabādinaḥ prāhuḥ -
kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṁ yatparacittajñānaṁ
tatparacittaṁ viṣayīkriyata āhosvinna ? viṣayīkaraṇe'rthāntaraṁ syāt |
aviṣayatve tu kathaṁ jñānena paracittasattā pratīyate ? tatsvarūpājñāne
tatsiddherasambhavāditi cet ?
kiñca kriyādipratibhāsītyādi | kriyādipratibhāso'sti yasya vijñānasya tat kriyādipratibhāsivijñānam | tadeva kāryaliṅgam | tasmājjātaṁ kriyādipratibhāsivijñānāt kāryaliṅgājjātaṁ yat paracittasya svarūpaṁ viṣayīkaroti āhosvinneti dvidhā parīkṣā | prathamavikalpe doṣaṁ darśayotumāha - viṣayīkaraṇa ityādi | yadi nāma viṣayīkaroti, tadā tasya viṣayaḥ pṛthak syāt | dvitīyavikalpamupadarśayannāha - aviṣayatve tvityādi | atha na viṣayīkaroti, tadā kathaṁ paracittasattā jñāyate ? kathaṁ na jñāyate ? āha - tatsvarūpājñāna ityādi | tatsvarūpajñānādhīno hi bhāvopacāraḥ | sa tu tadabhāve na bhavatīti pūrvapakṣaḥ ||65||
siddhāntavādinaḥ -
eṣa prasaṅgo'pi samaḥ |
eṣa prasaṅgo'pi sama iti ||66||
samatāṁ darśayitumāha -
kriyāvāgbhyāṁ paracittapratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavattadākārasyāpi jñānaṁ prasajyeta | tadajñāne tu tena tatsvarūpasya grahaṇaṁ katham |
kriyāvāgbhyāmityādi | kiñca yadā bāhyārthāvādibhiḥ kriyāvāgbhyāṁ liṅgābhyāṁ paracittaṁ jñāyate, tadā tasya paracittasya svarūpaṁ viṣayīkriyata āhosvinna ? yadi nāma viṣayīkriyate , tadā paracittasyākāro'pi jñāyeta | atha na viṣayīkriyate, tadā tena jñānena pratipattrā vā kathaṁ jñāyeta ? ||67||
bāhyārthāvādināṁ matamāśaṅkitumāha -
atha liṅgāt sāmānyādhigateḥ nākārasya pratītiriti cet ?
atha liṅgāt sāmānyādhigate ityādi | yasmālliṅgaṁ sāmānyena vyāptam, na tu viśeṣeṇa | tasmātsāmānyameva jñāyate, na viśeṣa iti pūrvapakṣāśaṅkā ||68||
siddhāntavādyāha -
kiñca tatsāmānyaṁ paracittamevānyadvā''hosvidavācyam |
kiñca tatsāmānyamityādi | kiñca tatsāmānyaṁ paracittameva vā, anyadvā, āhosvidavācyamiti tridhā parīkṣā ||69||
vikalpadvayaṁ nirākartumāha -
anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam |
tatkathamanena tad gamyate |
anyatvāvācyayorekatva ityādi | anyatvapakṣe sāmānyameva gṛhyeta, na paracittam | tasmāt kathamanena jñānena tat paracittaṁ jñāyate ? avācyatvapakṣe'pi eṣa eva nayaḥ ||70||
abhedapakṣaṁ nirākartumāha -
nāpi sāmānyaṁ paracittameva | tathā sati tadākārastāpi jñānaṁ prasajyeta ityuktam |
nāpi sāmānyaṁ paracittamevetyādi | nāpi sāmānyaṁ paracittasya svarūpam | kasmāt ? āha - athā satītyādi | yadi paracittādananyasya sāmānyasya grahaṇamabhyupagamyate, tadā paracittākārasyāpi jñānaṁ prasajyeta ityuktaṁ prāk ||71||
syādetat - tathā'stu, ko doṣaḥ ? ucyate -
na hyeṣā anumānaprakriyā |
na hyeṣā anumānaprakriyeti ||72||
tadeva vivṛṇoti -
na hyanumānamarthasvarūpasya grāhakam | pratyakṣavat pratibhāsāsaviśiṣṭatvādeḥ prasaṅgāt |
na hyanumānamarthasvarūpasyetyādi | na hyanumānaṁ svalakṣaṇasya grāhakatveneṣyate | pratyakṣeti tu vaidharmyadṛṣṭāntaḥ | kathanna svalakṣaṇasya grāhakatveneṣyate cet ? āha - pratibhāsāviśiṣṭatvādeḥ prasaṅgāditi | anumānasyāpi pratyakṣavat sfuṭābhatā syāt | ādirityanena pratyakṣodbhūtadharmiṇo atītādiviṣayasya cāgrāhakatvamapi prasajyeta ||73||
syādetat - pratibhāsāviśiṣṭatvābhyupagamyata eveti | āha -
tena nāsya prāmāṇyam |
tena nāsya prāmāṇyamiti | pratibhāsāviśiṣṭatvādāvabhyupagate sati anumānenārthasvarūpasya grahaṇam | tena bhavatu prāmāṇyamiti cet ? naiṣa nyāyaḥ ||74||
yadi pramāṇasya svalakṣaṇagrahaṇanibandhanatvaṁ neṣyate, tatkathamasya pramāṇyamiti cedāha -
tatsvarūpāgrahe'pyabhipretārthāvisaṁvādāt prāmāṇyam |
tatsvarūpāgrahe'pītyādi | na hyanumānena viṣayasvarūpasya grahaṇam, apitu abhipretārthāvisaṁvādakatvāt prāmāṇyamiṣyate | kvacit granthe'tena nāsya prāmāṇyam' iti pāṭhaḥ | tatra tvevaṁ yojanīyam - yadā pratibhāsādayo'bhinnāḥ, tadā pramāṇameva na taditi | yadi anumānena svalakṣaṇaṁ gṛhyeta, tarhi pramāṇameva neṣyate | katham ? āha - tatsvarūpāgrahe'pītyādi | svarūpasyāgrahe'pyabhipretārthāvisaṁvāditvādasya prāmāṇyam, na tu svalakṣaṇagrahaṇāditi ||75||
syādevam - svalakṣaṇasyāgrahaṇe'pyaparāparānumānena paracittamanumīyate | kathaṁ tadgrahaṇaṁ nivāryate ? ata āha -
dhūmādiliṅgājjātamapi na vahnyādisvarūpaviṣayi , dṛṣṭenāviśeṣaprasaṅgāt,
anumānasyātītādau niḥsvabhāvatāyāṁ cāpravṛtteḥ, arthakriyāprasaṅgācca |
dhūmādiliṅgājjātamapītyādi | na hi dhūmādiliṅgājjātamanumānaṁ vahnyādeḥ svarūpasya grāhakatveneṣyate | katham ? āha - dṛṣṭenāviśeṣaprasaṅġāditi | yadyanumānaṁ svalakṣaṇaviṣayaṁ gṛhṇīyāt , tadā pratyakṣeṇa tulyatvaṁ prasajyeta | nāpyanumānamatītānāgataviṣayi, vastunaḥ niḥsvabhāvatāviṣayi ca syāt | pratyakṣapratibhāsasyevānumānavikalpapratibhāsasyāpyarthakriyākāritvaṁ syāt ||76||
syādetat - paracittānumāne tasyāvisaṁvāditvameva nāsti | ata āha -
paracittānumāne'pyabhipretārthāvisaṁvādo'styeva |
paracittānumāne'pītyādi ||77||
avisaṁvāditvasyopapattiṁ darśayannāha -
tatpravartanadvāreṇa prāṇyantarasattāṁ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgatārthasya prāpteḥ |
tatpravartanadvāreṇa prāṇyantaramityādi | pravṛttivyāpārāt paracittasyānumānam | taddvāreṇa prāṇyantarasattāṁ pratipadya yadi punaḥ punarvyavahārapravṛttimabhilāṣavyāyāmānyatrānyatragamanādikāṁ kuryāt, tadā prāṇyantararādhipatyenāgato'rthassaṁlāpādiḥ prāpyate | atha vā punaḥ punarvyavahārapravṛttimabhilāṣavyāyāmadeśāntaragamanādikāṁ kuryāt, tadā prāṇyantarādhipatyena agato'rthaḥ saṁlāpāt | atha vā punaḥ punarvyahāre pravartanamiti saṁlāpādanu gṛhapraveśaḥ, tadanu āsanadānam, tadanu cānnapānadānam, tadanu ca śayyāsanaprajñapanam, pādaprakṣālanodakadānam, pādamardanamityādīni ||78||
kiṁ punaruttaravyahārasādhanāya prāmāṇyamiṣyata iti cet ? ata āha -
tanmātrafalacintakasya lokasya prāṇyantarānumāne pravṛtteśca |
tanmātrafalacintakasyetyādi | tanmātraṁ falamiti tanmātrafalam | taditi śabdo'rthakriyāyāṁ vartate | mātreti śabdaḥ māne | yo lokaḥ tanmātrafalaṁ cintayati saḥ tanmātrafalacintakaḥ pravṛttaḥ | evamuktaṁ bhavati - yo laukikaprāṇyantarasattāmanuminoti , saḥ prāṇyantaradhipatyādāgatām arthakriyāṁ prāpnoti | ceti śabdena tanmātraṁ lokasya pravṛttifalamityartho'vasīyate ||79||
kathametat ? āha -
uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt |
uttarārthaviśeṣapratibhāsītyādi | uttārārthaviśeṣo dāhapākādiḥ | tathā pratibhāsituṁ śīlaṁ yasya jñānasya tattathā | tasyānubhavaḥ uttarārthaviśeṣapratibhāsijñānānubhavaḥ | tasyodaya eva udayamātram | nirākāṅkṣa ityākāṅkṣārahitaḥ | tasya bhāvaḥ tattvam | tasmāt nirākāṅkṣatvāt | evamuktaṁ bhavati - yadā puruṣasya vahnyupalabdheranu dāhādipratibhāsijñānānubhavodayaḥ, tadaivāyaṁ nirākāṅkṣo bhavati ||80||
bhavatu tanmātreṇaiva puruṣaḥ nirākāṅkṣaḥ, kintu kathaṁ tanmātreṇa pūrvajñānasya prāmāṇyamiti cet ? āha -
pūrvajñānena vyavahārasamāpteḥ kṛtārthatvaṁ pramāṇatvena siddhatvāt |
pūrvajñānenetyādi | yasmād yathoktavidhinā pūrvajñānena vyavahāraparisamāptiḥ, tasmād arthakriyākāritvaṁ pramāṇatvena vyavasthāpyate ||81||
atra paro vyabhicāraṁ darśayannāha -
nanu svapne'pi pūrvajñānāduttarārthapratibhāsijñānāputpadyate | na tanmātreṇa
pūrvajñānasya prāmāṇyaṁ yujyate, tadānīṁ sarveṣāṁ jñānānāṁ bhrāntatvāt |
nanu svapne'pītyādi | svapne'pi pūrvajñānanimittakamuttarārthakriyāpratibhāsijñānam utpadyate | na tanmātreṇa pūrvajñānasya prāmāṇyaṁ yujyate | kathaṁ na yujyate ? āha - tadānīṁ sarveṣāṁ jñānānāmityādi | svapne sarvāṇi jñānāni bhrāntānyeveti pūrvapakṣaḥ ||82||
siddhāntavādyāha -
tatra vijñaptijñānaṁ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṁ te anumīyete | bhrāntivaśāt kadācid vyavahite'pyudeti, na tu tadādhipatyarahitatvam | viśeṣastvasti sākṣātparamparayā cetyuktam |
tatra vijñaptijñānamityādi | kriyāvāgākārakaṁ jñānaṁ spandanādhipatyena vinā nodbhavati | ityataḥ tābhyāṁ te anumīyete | viśeṣastvasyeṣaḥ - tato'pio upaplutāvasthāyāṁ vyavahitādhipatyāt paramparayā udayaḥ, jāgradavasthāyāṁ tu avyahitatvena | sarvametad vivecitaṁ prāgeva ||83||
evaṁ vijñaptijñānānāmubhayorapyavasthayoḥ spandanāyattatvaṁ sādhayitvā svapnāvasthāyāṁ vijñaptijñānād uttarakālabhāvijñānāni yathā spandanāyattāni bhavanti tathā pratipādayitumāha -
tatra yathā pūrvavijñaptijñānānāṁ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi |
tatra yathā pūrvavijñaptijñānānāmityādi | svapnāvasthāyāṁ yathā pūrvavijñaptijñānānāṁ paramparayā spandanadhīpatyādudayaḥ, tathā taduttarāvasthābhāvināmapi | tatra paramparā tvevam - jāgradavasthāyāṁ prathamaṁ tāvat paraspandanādhipatyād vijñaptijñāne, tābhyāṁ prāṇyantarasattāyā anumānam, prāṇyantarasattānumānāt praveśajñānam, tadanu abhivādananamaskārajñāne, tābhyāmapyanu saṁlāpāsanadānādijñānam, tathā ca paṭhanapāṭhanasvādhyāyādijñānāni, tatastāvat kālakrameṇa śayanajñānam, tataḥ nidrāmupaiti | nidrāpūrvabhāvanāvaśācca punarvijñaptijñānayorudayaḥ | tataḥ punaḥ prāṇyantarasattāyā anumānam | tataśca punaḥ praveśasaṁlāpādijñānānāmudayaḥ ||84||
praveśādijñānānāṁ pāramparyeṇotpattiḥ | tāmeva darśayannāha -
vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ |
vijñaptijñānāśrayetyādi | jāgradavasthāyāṁ vijñaptijñānasyāśrayo yatparasantānavartispandanaṁ tasya uttarāvasthā, yā pramātranumānasyottaravartisaṁlāpādivyavahārākārajñānajananasamarthā | tadbhāvīni yāni cittāni vijñaptijñānāśrayaspandanottarāvasthācittasantānaḥ, tasmād yathoktaprakāreṇa svapnāvasthāyāṁ praveśādijñānānāṁ paramparayotpādaḥ ||85||
syānmatam - bhavatu paramparayotpādaḥ, vyabhicārastu tadavastha eva | ata evāha -
tatrāpi yādṛganumānaṁ tādṛgavisaṁvādo vyavahāraścāpyastyeveti kenāpi na gṛhyete |
tatrā yādṛganumānamityādi | svapnāvasthāyāmapi yādṛk yāvatkālaṁ paracittasya anumānaṁ tādṛk tāvatkālamātraṁ saṁlāpādirūpo'visaṁvādo'styeva | anyo'nyasaṁbaddho vyavahāraścāpi tāvatkālamrātramastyeva | ityataḥ na kaścid vyabhicāradoṣaḥ | anyaiścāsyaivānyathā vyākhyā kriyate | ta evaṁ vyācakṣate - tatra svapnāvasthāyāmapi kāryaliṅgasya kāraṇe'vyabhicārād yādṛk utpattidharmatayā paramparayā pūrvajñānasyānumānam, tādṛk aprabuddhacittasyāpyarthakriyāpratibhāsodayalakṣaṇo'visaṁvādo'styeva | kālaviprakṛṣṭākārānumānasyāvisaṁvādalakṣaṇasadbhāvādeva vyavahāraścāpi | ityataḥ kenāpi na gṛhyata iti ||86||
tathā parābhūto'pi bāhyārthavādī dhṛtimatyajan punarācaṣṭe -
paracittānumānena tatsvarūpāgrahe'pyavisaṁvādād bhavatu tathā prāmāṇyam |
sākṣāt paracittavidāṁ tu katham ? yadi tāvat paracittasya svarūpaṁ sākṣāt
jānanti, tadā tasyārthāntaragrahaṇaṁ syāt | atha na jānanti, kathaṁ te
sākṣādvidaḥ ?
paracittānumānenetyādi | paracittānumānena tatsvarūpāgrahe'pyavisaṁvādād bhavatu tasya prāmāṇyam, ye tu sākṣāt paracittavidaḥ teṣāṁ tu katham ? yadi tāvat paracittasya svarūpaṁ sākṣājjānanti, tadāsya pratyakṣasya grāhyamarthāntaraṁ syāt | atha na jānanti, tadā kathaṁ te yoginaḥ sākṣādvida iti matam ||87||
hetumupasaṁharannāha -
kathaṁ nāma pratyakṣeṇārthasvarūpasyāgrahaṇaṁ ca bhavati | atha na ġṛhyate, kathaṁ tarhi pramaṇamiti cet ?
kathaṁ nāma pratyakṣeṇetyādi | pratyakṣamarthasvarūpasya grāhakamitīṣyate | yadi arthasvarūpaṁ na gṛhyate , kīdṛk tatpratyakṣam ? arthasvarūpāgrahaṇe pramāṇatvaṁ nirākartumāha - atha na gṛhyate kathaṁ tarhi pramāṇamiti | svarūpagrahaṇanibandhanaṁ hyasya pramāṇatvam | iti pūrvapakṣāśaṅkā ||88||
siddhāntavādinaḥ -
aprahīṇagrāhyagrāhakavikalpayogināṁ paracittajñānamapi vyavahāre'visaṁvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛtteḥ |
aprahīṇagrāhyagrāhakavikalpayogināmityādi | aprahīṇaḥ grāhyagrāhakavikalpo yeṣāṁ yogināṁ teṣāṁ tathā | teṣāṁ yat paracittajñānaṁ tad vyavahāre'visaṁvādādeva pramāṇam, asmadādisambaddharūpādidarśanavat | na tu svarūpagrahaṇāt | aprahīṇagrāhyagrāhakavikalpasya hetum āha - āśrayāparāvṛtteriti | tathā hi , teṣāmālayavijñānalakṣaṇamaparāvṛttam | tasya parāvṛttiḥ grāhyagrāhakavikalpavāsanāyāḥ prahāṇam ||89||
yadi paracittajñānaṁ na svarūpasya grāhakam, kathaṁ tarhi tat sfuṭākārakaṁ bhavatīti cet ? āha -
yogabalāddhi teṣāṁ jñānaṁ paracittakāraviśeṣānukāri sfuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat |
yogabalāddhītyādi | bhāvanābalāddhi yogināṁ paracittajñānaṁ paracittākāraviśeṣānukāri sfuṭamupajāyate, yathā karmabalād devādyadhiṣṭhānabalācca satyasvapnadarśināṁ jñānaṁ sfuṭamarthākāramudeti ||90||
yadyevaṁ cintyeta - bhavatu bhāvanābalādeva yogināṁ paracittajñānam, tena cittasvarūpasyāgrahaṇaṁ tu kathamiti | āha -
teṣāmapi na paracittāviṣayitvena jñānamudeti | te'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ |
teṣāmapi na paracittaviṣayitvenetyādi | tat bhāvanābalājjātamapi paracittasya svarūpaṁ viṣayīkartuṁ na samartham | tathāvidhānāṁ yogināṁ grāhyagrāhakaviklpasyāprahīṇatvāt | yadi yoginaḥ paracittasya svarūpaṁ na jānanti, kathaṁ paracittavida ityavadhāryate cet ? āha - te'pi svacittapratibhāsam ityādi | yogino'pi paracittākārasadṛśena svacittapratibhāsenaiva paracittaṁ jānanti [ iti paracittavidaḥ ] ityevamavadhāraṇaṁ kṛtvā vyavahāraḥ pravartate || 91||
yadi tat svarūpaṁ na gṛhṇāti, kathaṁ tarhi pratyakṣam ? kathaṁ ca prāmāṇyamiti cedāha -
tadākārānukārisfuṭābhatvāt tatpratyakṣam, avisaṁvāaditvācca prāmāṇamiti matam |
tadākārānukārisfuṭābhatvāt tatpratyakṣamityādi | yasmāt paracittasyākāraṁ sfuṭamanukaroti, tasmāt pratyakṣamiti matam | yasmāccāvisaṁvādi tasmāt pramāṇam ||92||
prahīṇagrāhyagrāhakavikalpānāṁ tathāgatānāṁ yat paracittajñānam, tat paracittasya svarūpaṁ viṣayīkaroti, āhosvinna | yadi karoti, tasyārtho'rthāntaraṁ syāt | atha na karoti, tadā bhagavataḥ jñānamapyayathārtha syāditi cet ? āha -
acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt |
acintyo hi bhagavataḥ sarvārthādhigama ityādi | acintyo hi yogivaryāṇāṁ tathā gatānāṁ buddhagocaraḥ | teṣāṁ tu na kevalaṁ paracittajñānamacintyam, api tvaviśeṣeṇa sarvārthasarvākārajñānamapi acintyam | kasmāt ? āha - tadavasthāyāḥ sarvathā jñānabhidhānaviṣayātītatvāditi | tathāgataḥjñānādanyajñānenāvadhārayitumaśakyatvāt jñānaviṣayātītaḥ | tasmād svarūpasya yathāvadanadhigamādeva abhidhānaviṣayātītaḥ |
tathāgatānāṁ punaḥ dvividhaṁ sarvārthajñānam | ādarśajñānena sarvadharmasvabhāvatathatājñānam, pratyavekṣaṇajñānena ca sarvavastujñānam | tatra ādarśajñānaṁ grāhyagrāhakavikalpenāsamprayuktaṁ bhavati | sarvadharmasvabhāvatathatāyāḥ vedanāt sarvārthajñānam, lokottarajñānasvabhāvatvāt |
pratyavekṣaṇajñānaṁ lokottarajñānapṛṣṭhalabdhagrāhyagrāhakavikalpasaṁprayuktāt sarvasūkṣmāvṛtavyavahitavastūnāṁ sarvākāraṁ jānātītyataḥ laukikasarvākārajñānam, lokottarajñānapṛṣṭhalabdhalaukikajñānasvabhāvatvāt | tasmāt pratyavekṣaṇajñānaṁ sarvārthajñānanayena na virudhyate | nāpi vitatham, tasya grāhyagrāhakavikalpasadbhāvābhyupagamāt, tasya cāvitathatvena darśanāt |
samatājñānamādarśajñānamālambate,pratītyasamutpannavastumātraviṣayitvāt | kṛtyānuṣṭhānajñānaṁ tu svasāmānyalakṣaṇaviṣayi | evaṁ sati caturjñānasvabhāvaḥ tathāgataḥ | tatra ādarśajñānaṁ lokottaram | tatpṛṣṭhalabdhānyanyāni ca laukikāni | tadevaṁ bhagavataḥ sarvārthajñānam eteṣu caturṣu yathāyogaṁ yojanīyam ||93||
santānāntarasiddherhi vyākhyānād padavigrahaiḥ |
kuśalaṁ yanmayā'vāptaṁ siddhiṁ tenāpnuyājjanaḥ ||
santānāntarasaṁsiddhervāṅmātravivṛtiḥ kṛtā |
ṭīkā vinītadevena saṁbuddhatvābhilāṣiṇā ||
ācāryavinītadevakṛtā santānāntarasiddhiṭīkā samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/7647
[2] http://dsbc.uwest.edu/node/3827
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập