The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Santānāntarasiddhiḥ »»
dharmakīrtipraṇītā
santānāntarasiddhiḥ
buddhipūrvāṁ kriyāṁ dṛṣṭvā svadehe'nyatra tadgrahāt |
jñāyate yadi dhīścittamātre'pyeṣa nayaḥ samaḥ ||
ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvā'nyatra tayordarśanādyadi spandanamanumīyeta, cittamātre'pyaṣa nayaḥ samaḥ | ataḥ cittamātratāvādī api paracittamanumātuṁ śaknoti | tacca kāyavāgvijñaptipratibhāsi jñānaṁ jñānāntaraspandanaveśeṣeṇa vinā bhavatyevaṁ na matam | [1-3]
atha parajñānasya kriyānupalambhāt paradhīranumātuṁ na yujyata iti cet ? na; tulyatvāt paro'pi parajñānapūrvau tau kadāpi na paśyati 'taḥ tenāpi tanna jñāyate |
[4-5]
ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṁ jñāyata iti cet | kiṁ na yujyate ? svasamutthāpakacittasya pratisaṁvedanābhāvāt, ātmacittaśrayiṇoścātmani darśanāt | tāvapi yadi yathā syātāṁ tādṛśāvupalabhyeyātām | anyathā darśanādanyanimittaṁ sidhyatīti cet ? aparasminnapi samānameva, svasamutthāpakacittasya saṁvedanābhāvāt | svacittaspandananimittake vijñaptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittadutpadyete | [6-12]
animitte eva bahirmukhapratibhāsinīti kinneṣyate cet ? animittatve sarvasyānimittatvaṁ prasajyeta | vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt | tenāvicchinnapratibhāsinorapyanimittatvaṁ bhavet, viśeṣābhāvāt | tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati | kintarhi ? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva | śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṁ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt | parakṛtacālanādināṁ cāvicchinnasyāpyatadpūrvakatvāt | [13-19]
tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiritī yujyate | tatra yadi kasyacidpūrvakatvam, na ko'pi tatpūrvakaḥ syāt, viśeṣābhāvāt | ataḥ kriyāviśeṣasāmānyaṁ spandanaviśeṣasāmānyasya gamakam | tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandanapratītiḥ; tathā kriyāpratibhāsopalambhane'pi | samānametat; paro'pi parakriyābhilāpayornimittaṁ nāstīti kinnecchati ? tenāvaśyaṁ tau spandananimittakatvāt tadbhāve na bhavata iti vaktavyam | paro'pi tayoḥ pratibhāsau tathaiva vadet | ataḥ nānayoḥ parasparaṁ bhedaḥ |[20-26]
yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate ? sarva samānam | paro'pi svapnopalabdhaparakriyābhilāpau spandananimittakāviti kinna vadati ? tayorabhāvāditi cet | tathopalabdhisāpyāt kinna staḥ ? atha middhenopahatatvāt puruṣasya arthaśūnyaṁ vijñānaṁ jāyata iti cet | paramate'pi tasmādeva parādhipatyaśūnyaṁ vijñānamupajāyate | 27-32]
atha svapne'pi jñānasyārthavattvāttadopalabhyamānā api parasantānā eveti cet |
paraṁ prativigrahītuṁ yadi yuktyāgamarahitastathāvidho'sad vādaḥ samāśriyeta, tadā parābhimataṁ tasya parāyattatvaṁ na ko'pi nivārayet | etatkeṣañcinmata eva sarvāṇi tathāvidhāni jñānāni santānāntarāyattāni | viṣeṣastu sākṣātparamparayā ca | kadācit svapne'pi tasya sākṣāt santānāntarayattā iṣṭaiva; devādyadhiṣṭhānataḥ satyasvapnadarśanāt | tasmādasya naitadasadvādasamāśrayaḥ | [33-38]
tāvattayā kriyayā'pi taccittaṁ kathaṁ jñāyate ? cittasya kāryatvāt | tasya kāryatvaṁ tu cittāntare'pi tulyamiti kathanna jñāyate ? api ca, yadi tatkriyā svasattāmātreṇa svasantānaṁ pratyāyet , tadānupalabhyamānenāpi syāttathā pratipattiḥ | na; jñānāpekṣatvālliṅgasya iti cet | tada tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāt tasya pratipattiriti | [39-44]
paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṁ bhavati | tasyādhigatistu antaśaḥ tadāśritatvāt | spandanamātrasāmānyaṁ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa kāraṇasya gatiḥ | tatra ātmaspandananimittakasyāntarmukhavṛttiḥ , anyasyānyathā | prāyeṇādhikṛtyāsau bhedaḥ | etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ | bhrāntyavasthāyāṁ yathāsvaṁ pratyayaviśeṣopāśrayāt paraspandanadinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṁ labhate: na tvatyantāsadābhogāt | tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva | [45-51]
kriyātaḥ spandanapratipattau svāpa itarasmiñca syātpratipattiratha vā naiva kadācana |
paraspandanabhāve'pi kriyālambanodayāt | bhavatvālambanodayaḥ, na tu kriyā | kriyayā spandanaṁ gamyate | bhrāntyavasthānāṁ kriyaiva na bhavati, arthaśūnyajñānodayānna doṣaḥ | sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathā ityeṣo'dhikāraḥ kuto labdhaḥ ? atha middhādinā'vasthā'nyathābhāvaścet | yadyevaṁ sambhavet, bhavatu avidyopaplutatvāttathodayaḥ | tathā sati arthāntaravādahānyā ete'nekāśakyanigūhanadoṣaprasaṅgāḥ mahākṛcchrā uttereṇaikena nihatā bhavanti |[52-58]
nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṁ svamutthāpakacittasyānumānamiti nyāyyam | na tu santānāntarasambaddhavijñaptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet | nocyate paracittasamutthitavijñaptirūpatvāttatra pratibhāsijñānena samutthāpakacittaṁ gamyata iti |
kiṁ tarhi ? tasya kāryatvāt | vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva | samutthāpakacittaṁ ca tayorevopādānakāraṇam, santānāntarajñānayoḥ tvadhipatipratyayaḥ | vijñapterupādānātte janite | tatsambandhenopacārād vijñaptī bhavataḥ | bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat; tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvabiśeṣo'nādikālikaikārthagrāhādhyavasāyitvāt | ekahetusambhūtayoḥ svaparavoijñaptijñānayoḥ vijñaptivenopacāraḥ | [59-64]
kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṁ yatparacittajñānaṁ tatparacittaṁ viṣayīkriyata āhosvinna ? viṣayīkaraṇe'rthāntaraṁ syāt | aviṣayatve tu kathaṁ jñānena paracittasattā pratīyate ? tatsvarūpājñāne tatsiddhairasambhavāditi cet 3? eṣa prasaṅgo'pi samaḥ | kriyāvāgbhyāṁ paracittaṁ pratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavat tadākārasyāpi jñānaṁ prasajyeta | tadajñāne tu tena tatsvarūpasya grahaṇaṁ katham ? [65-67]
atha liṅgāt sāmānyadhigateḥ nākārasya pratītiriti cet ? kiñca tatsāmānyaṁ paracittam evānyadvā''hosvidavācyam | anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam | tatkathamanena tad gamyate ? nāpi sāmānyaṁ paracittameva | tathā sati tadākārasyāpi jñānaṁ prasahyeta ityuktam | [86-71]
na hyeṣā anumānaprakriyā | na hyanumānamarthasvarūpasya grāhakam | pratyakṣavat pratibhāsāviśiṣṭatvādeḥ prasaṅgāt | tena nāsya prāmāṇyam | tatsvarūpāgrahe'pyabhipretārthāvisaṁvādāt prāmāṇyam | dhūmādiliṅgājjātamapi na vahnayādisvarūpaviṣayi, dṛṣṭenāviśeṣaprasaṅgāt | anumānasyātītādau niḥsvabhāvatāyā cāpravṛtteḥ, arthakriyāprasaṅgācca | [72-76]
paracittānumāne'pyabhipretārthāvisaṁvādo'styeva | tatpravartanadvāreṇa prāṇyantarasattāṁ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgārthasya prāpteḥ | tanmātrafalacintakasyalokasya prāṇyantarānumāne pravṛtteśca | uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt | pūrvajñānena vyavahārasamāpteḥ kṛtārthatatvaṁ pramāṇatvena siddhatvāt | [77-81]
nanu svapne'pi pūrvajñānāduttarārthapratibhāsijñānamutpadyate | na tanmātreṇa pūrvajñānasya prāmāṇyaṁ yujyate, tadānīṁ sarveṣāṁ jñānānāṁ bhrāntatvāt | tatra vijñaptijñānaṁ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṁ ye anumīyate | bhrāntivaśāt kadācid vyavahite'pi udeti, na tu tadādhipatyarahitatvam | viśeṣastvasti sākṣātparamparayā cetyuktam | tatra yathā pūrvavijñaptijñānānāṁ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi | vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ | tatrāpi yādṛganumānaṁ tādṛgavisaṁvādo vyavahāraścāpyastyeveti kenāpi na gṛhyate | [82-86]
paracittānumānena tatsvarūpāgrahe'pyavisaṁvādād bhavatu tathā prāmāṇyam | sākṣāt paracittavidāṁ tu katham ? yadi te paracittasya svarūpaṁ sākṣājjānanti, tadā tasyārthāntaragrahaṇaṁ syāt| atha na jānanti, kathaṁ te sākṣādvidaḥ ? kathaṁ nāma pratyakṣeṇārthasvarūpasya agrahaṇaṁ ca bhavati | atha na gṛhyate, kathaṁ tarhi pramāṇamiti cet ? aprahīṇagrāhyagrāhaka vikalpayogināṁ paracittajñānamapi vyavahāre'visaṁvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛteḥ | yogabalāddhi teṣāṁ jñānaṁ paracittākāraviśeṣānukāri sfuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat | teṣāmapi na paracittaviṣayitvena jñānamudeti, te'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ | tadākārānukārisfuṭābhatvāt tatpratyakṣam, avisaṁvāditvācca pramāṇam iti matam | acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt || [87-93] ||
ācāryadharmakīrtipraṇītaṁ santānāntarasiddhiprakaraṇaṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7647
[2] http://dsbc.uwest.edu/node/3826
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.179.200 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập