Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Samādhirājasūtram »»
sarvadharmasvabhāvasamatāvipañcita-
samādhirājasūtram |
1
nidānaparivartaḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā
bhikṣusaṁghena sārdhaṁ paripūrṇena bhikṣuniyutaśatasahasreṇa aśītyā ca bodhisattvaniyutaiḥ sārdham | sarvairakajātipratibaddhairabhijñābhijñātairdaśadiglokadhātusaṁnipatitairdhāraṇīsūtrāntagatiṁ gataiḥ sarvasattvadharmadānasaṁtoṣakairmahābhijñājñānodāhārakuśalaiḥ sarvapāramitāparamapāramitāprāptaiḥ sarvabodhisattvasamādhisamāpattivyavasthānajñānakuśalaiḥ sarvabuddhastutastobhitapraśastaiḥ sarvabuddhakṣetravyākramaṇakuśalaiḥ sarvamārasaṁtrāsanajñānakuśalaiḥ sarvadharmayathāvajjñānakuśalaiḥ sarvasattvendriyaparāparajñānakuśalaiḥ buddhasarvakarmapūjāsamādānaprajñānakuśalaiḥ sarvalokadharmānupaliptaiḥ kāyavākcittasamalaṁkṛtaiḥ mahāmaitrīmahākaruṇāsaṁnāhasaṁnaddhaiḥ mahāvīryāsaṁkhyeyakalpāparikṣīṇamānasaiḥ mahāsiṁhanādanādibhiḥ sarvaparapravādānabhibhūtaiḥ avaivartikamudrāmudritaiḥ sarvabuddhadharmābhiṣekaprāptaiḥ | tadyathā-meruṇā ca nāma bodhisattvena mahāsattvena | sumeruṇā ca | mahāmeruṇā ca | meruśikhariṁdhareṇa ca | merupradīparājena ca | merukūṭena ca | merudhvajena ca| merugajena ca | meruśikhare saṁghaṭṭanarājena ca | merusvareṇa ca | megharājena ca | dundubhisvareṇa ca | ratnapāṇinā ca | ratnākareṇa ca | ratnaketunā ca | ratnaśikhareṇa ca | ratnasaṁbhavena ca ratnaprabhāsena ca | ratnayaṣṭinā ca | ratnamudrāhastena ca | ratnavyūhena ca | ratnajālinā ca | ratnaprabheṇa ca | ratnadvīpeṇa ca | ratiṁkareṇa ca | dharmavyūhena ca | vyūharājena ca | lakṣaṇasamalaṁkṛtena ca | svaravyūhena ca | svaraviśuddhiprabheṇa ca | ratnakūṭena ca | ratnacūḍena ca | daśaśataraśmikṛtārciṣā jyoti rasena ca | candrabhānunā ca | sahacittotpādadharmacakrapravartinā ca | śubhakanakaviśuddhiprabheṇa ca | satatamabhayaṁdadānena ca nāma bodhisattvena mahāsattvena | ajitabodhisattvapūrvaṁgamaiśca sarvairbhadrakalpikairbodhisattvairmahāsattvaiḥ | mañjuśrīpūrvaṁgamaiśca ṣaṣṭibhiranupamacittaiḥ | bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ |
caturmahārājapūrvaṁgamaiśca cāturmahārājakāyikairdevaputraiḥ | peyālam | yāvad brahmapūrvaṁgamaiśca brahmakāyikairdevaputraistadanyaiśca maheśākhyamaheśākhyairudārodārairdevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyai rbhagavān satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyitaścatasṛṇāmapi parṣadāṁ sadevalokasya lokasya vandanīyaḥ pūjanīyo namaskaraṇīyaḥ | tatra khalu bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam | svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma ||
tena khalu punaḥ samayena tasminneva parṣatsaṁnipāte candraprabho nāma kumārabhūtaḥ saṁnipatito'bhūt saṁniṣaṇṇaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo jātismaro labdhapratibhāno mahāyānasaṁprasthito mahākaruṇābhiyuktaḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśam, sacenme bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavān candraprabhaṁ kumārabhūtamāmantrayate sma-pṛccha tvaṁ kumārabhūta tathāgatamarhantaṁ samyaksaṁbuddhaṁ yad yadeva kāṅkṣasi | ahaṁ tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi | sarvajño'smi samyaksaṁbuddhaḥ kumāra sarvadarśī sarvadharmabalavaiśāradyavṛṣabhatāmanuprāpto'nāvaraṇavimokṣajñānasamanvāgataḥ | nāsti kumāra tathāgatasya sarvadharmeṣvajñātaṁ vā adṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā asākṣātkṛtaṁ vā anabhisaṁbuddhaṁ vā anantāparyanteṣu lokadhātuṣu | nityakṛtaste kumāra avakāśo bhavatu tathāgataṁ praśnaparipṛcchanāya | ahaṁ te tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||
atha khalu candraprabhaḥ kumārabhūtastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṁ velāyāṁ bhagavantaṁ gāthābhiradhyabhāṣata-
kathaṁ carantaḥ saṁbuddha lokanātha prabhaṁkara|
labhate'cintiyaṁ jñānaṁ vyākuruṣva hitaṁkara || 1 ||
kathaṁ carantu narendra satyavādi
naravṛṣabha naradevapūjanīya |
atuliyu varu labdhamagrayāṇaṁ
giravara pṛṣṭa viyākuruṣva nātha || 2 ||
adhyāśayena pṛcchāmi śāṭhyaṁ mama na vidyate |
sākṣī na kaścidanyo me anyatra puruṣottamāt || 3 ||
vipula praṇidhi mahyamasti chanda-
ścariya prajānasi mahya śākyasiṁha |
na ca ahaṁ vacanavittako bhaviṣye
laghu pratipatti bhaṇāhi me narendra || 4 ||
katarāhārakā dharmā buddhayāne bahuṁkarāḥ |
vyākuruṣva mahāvīra sarvadharmāṇa pāraga || 5 ||
upakare dharma mama brūhi nātha
yatha naru niṣevatu bhoti tīkṣṇaprajñaḥ |
apagatabhayabhairavo atrasto
na ca parityāgu karoti śīlaskandhāt |
vyapagatamadarāgadoṣamoha-
ścarati ca cārika sarvaśāntadoṣaḥ || 6 ||
kathaṁ na tyajate śīlaṁ kathaṁ dhyānaṁ na riñcati |
kathaṁ niṣevate'raṇyaṁ kathaṁ prajñā pravartate || 7 ||
kathaṁ daśabalaśāsane udāre
abhirati vindati śīla rakṣamāṇaḥ |
kathaṁ bhavati acchidru śīlaskandhaḥ
kathaṁ ca tuleti svabhāvu saṁskṛtasya || 8 ||
kathaṁ kāyena vācā pariśuddho bhoti paṇḍitaḥ |
asaṁkliṣṭena cittena buddhajñānaṁ niṣevate || 9 ||
kathaṁ bhavati viśuddhakāyakarmā
kathaṁ ca vivarjita bhonti vācadoṣāḥ |
kathaṁ bhavati asaṁkliṣṭacittaḥ
puruṣavara mama pṛṣṭa vyākuruṣva || 10 ||
atha khalu bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | katamenaikadharmeṇa ? iha kumāra bodhisattvo mahāsattvaḥ sarvasattveṣu samacitto bhavati hitacitto'pratihatacitto'viṣamacittaḥ | anena kumāra ekadharmeṇa samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhaṁ kumārabhūtaṁ gāthābhiradhyabhāṣata-
ekadharmaṁ samādāya bodhisattvo ya vartate |
etān guṇān sa labhate kṣipraṁ bodhiṁ ca budhyate || 11 ||
na ca kaści pratihanyate'sya cittam
apratihatacittu yo bhoti bodhisattvaḥ |
na ca khilu janayati na pradoṣaṁ
labhati yathā parikīrtitān viśeṣān || 12 ||
samaṁ cittaṁ niṣevitvā vipāko darśitaḥ samaḥ |
samāḥ pādatalā bhonti samaścācāragocaraḥ || 13 ||
samamaviṣamacittu bhāvayitvā
apagatadoṣakhilaḥ prahīṇakāṅkṣaḥ |
caraṇavaratalāḥ samāsya bhonti
paramaprabhāsvara śuddhadarśanīyaḥ || 14 ||
daśadiśita viroci bodhisattvaḥ
sphurati śirīya prabhāya buddhakṣetram |
yada bhavati sa labdhu śāntabhūmi
tada bahusattva sthapeti buddhajñāne || 15 ||
tatra kumāra sarvasattveṣu samacitto bodhisattvo mahāsattvo hitacitto'pratihatacitto'viṣamacittaṁ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ nāma samādhiṁ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcitaṁ nāma samādhiḥ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ? yaduta kāyasaṁvaraḥ | vāksaṁvaraḥ | manaḥsaṁvaraḥ | karmapariśuddhiḥ | ālambanasamatikramaḥ | skandhaparijñā | dhātusamatā | āyatanāpakarṣaḥ | tṛṣṇāprahāṇam | anutpādasākṣātkriyāvatāraḥ | hetudīpanā | karmaphalāvipraṇāśaḥ | dharmadarśanam | mārgabhāvanā | tathāgatasamavadhānam | tīkṣṇaprajñatā | satyānupraveśaḥ | dharmajñānam | pratisaṁvidavatārajñānam | akṣarapadaprabhedajñānam | vastūnāṁ samatikramaḥ | ghoṣaparijñā | prāmodyapratilābhaḥ | dharmaprītyanubhavanatā | ārjavatā | mārdavatā | ṛjukatā | akuṭilatā vigatabhṛkuṭitā | suratatā | suśīlatā | sākhilyam | mādhuryam | smitamukhatā | pūrvābhilāpitā | ehīti svāgatavāditā | anālasyam | gurugauravatā | guruśuśrūṣā | upapattisaṁtuṣṭiḥ | śukladharmātṛptatā | ājīvaviśuddhiḥ | araṇyavāsānutsargaḥ | bhūmivyavasthānajñānam | smṛteravipraṇāśaḥ | skandhakauśalyam | dhātukauśalyam | āyatanakauśalyam | abhijñāsākṣātkriyāvatāraḥ | kleśāpakarṣaṇam | vāsanānusaṁghisamuddhātaḥ | jñānaviśeṣagāmitā | bhāvanāniṣyandaḥ | āpattivyutthānakauśalyam | paryutthānaviṣkambhaṇam | anuśayaprahāṇam | bhavasamatikramaḥ | jātismaratā | niṣkāṅkṣatā | karmavipāke dharmacittatā | śrutaparyeṣṭijñānatīkṣṇatā | jñānatṛṣṇā | jñānānubodhaḥ | ājāneyabhūmiḥ | śailopamacittatā | akampyatā | acalatā | avinivartanīyabhūmivyavasthānajñānam | kuśaladharmaniṣyandaḥ | pāpadharmajugupsanatā | asamudācāratā kleśānām | śikṣāyā aparityāgaḥ | samādhivyavasthānam | āśayajñānam | sattveṣūpapattiviśeṣajñānam | samatājñānam | vacanapratisaṁdhijñānam | gṛhāvāsaparityāgaḥ | traidhātuke'nabhiratiḥ | anavalīnacittatā | dharmeṣvanabhiniveśaḥ | saddharmaparigrahaḥ | dharmaguptiḥ | karmavipākapratyayanatā | vinayakauśalyam | adhikaraṇavyupaśamaḥ | avigrahaḥ | avivādaḥ | kṣāntibhūmiḥ | kṣāntisamādānam | gatisamatā | dharmapravicayakauśalyam | pravrajyācittam | dharmaviniścayakauśalyam | dharmapadaprabhedajñānam | dharmapadābhinirhārakauśalyam | arthānarthasaṁbhedapadanirhārakauśalyajñānam | pūrvāntajñānam | aparāntajñānam | pratyutpannajñānam | tryadhvasamatājñānam | trimaṇḍalapariśuddhijñānam | kāyāvasthānajñānam | cittāvasthānajñānam | īryāpatharakṣaṇam | īryāpathavikopanam | īryāpathavikalpanam | īryāpathaprāsādikatā | arthānarthakauśalyajñānam | yuktabhāṇitā | lokajñatā | muktatyāgitā | pratatapāṇitā | anavagṛhītacittatā | hrīvyapatrapitā | akuśalacittajugupsanatā | dhūtaguṇānutsargaḥ | cāritrasamādānam | priyasamudācāratā | gurūṇāṁ pratyutthānāsanapradānatā | mānanigrahaḥ | cittasaṁpragrahaḥ | cittasamutpādajñānam | arthaprativedhajñānam | jñānaprativedhajñānam | jñānānubodhaḥ | ajñānavigamaḥ | cittapraveśajñānam | cittasvabhāvānubodhajñānam | āhāranirhārakauśalyajñānam | sarvarutajñānam | niruktivyavasthānajñānam | arthaviniścayajñānam | anarthavivarjanam | satpuruṣasamavadhānam | satpuruṣasaṁsevanatā | kāpuruṣavivarjanam | dhyānānāṁ niṣpādanam, tatra cānāsvādanam | abhijñāvikurvaṇam | nāmasaṁketaprajñaptisvabhāvāvatārajñānam | prajñaptisamuddhātaḥ | saṁskāreṣu nirvedaḥ | satkāreṣvanabhilāṣaḥ | asatkāreṣūpekṣā | lābhe'narthikatā | alābhe'navalīnatā | yaśasyanabhilāṣaḥ | ayaśasyapratighaḥ | praśaṁsāyāmanunayaḥ | nindāyāmaviṣādaḥ | sukhe'nabhiṣvaṅgaḥ | duḥkhe'vaimukhyam | saṁskārāṇāmanādānatā | bhūtavarṇe'saṅgaḥ | abhūtavarṇe'dhivāsanatā | gṛhasthapravrajitairasaṁstavaḥ | agocaravivarjanam | gocarapracāraḥ |
ācārasaṁpat | anācāravivarjanatā | kulānāmadūṣaṇatā | śāsanasyārakṣaṇatā | alpabhāṣaṇatā | mitabhāṣaṇatā | prativacanakauśalyam | pratyarthikanigrahaḥ | kālapratikramaṇatā | akālavivarjanatā | pṛthagjaneṣvaviśvāsaḥ | duḥkhitānāmaparibhavanatā, tebhyaśca dhanapradānam | daridrāṇāmanavasādanatā | duḥśīleṣvanukampā | hitavastutā | kṛpābuddhitā | dharmeṇānugrahaḥ | āmiṣaparityāgaḥ | asaṁcayasthāpitā | śīlapraśaṁsanatā | dauḥśīlyakutsanatā | śīlavatāmaśāṭhyasevanatā | sarvasvaparityāgitā | adhyāśayanimantraṇatā | yathoktakāritā | abhīkṣṇaprayogitā | satkṛtya prītyanubhavanatā | dṛṣṭāntajñānam | pūrvayogakauśalyam | kuśalamūlapūrvaṁgamatā | upāyakauśalyam | nimittaprahāṇam | saṁjñāvivartaḥ | vastūnāṁ parijñā | sūtrāntābhinirhāraḥ | vinayakauśalyam | satyaviniścayaḥ | vimuktisākṣātkriyāvatāraḥ | ekāṁśavacanapravyāhāratā | yathāvajjñānadarśanānutsarjanam | niṣkāṅkṣavacanatā | śūnyatāyā āsevanatā | animittaniṣevaṇatā | apraṇihitasvabhāvopalakṣaṇatā | vaiśāradyapratilambhaḥ | jñānenāvabhāsaḥ | śīladṛḍhatā | samāpattyavatāraḥ| prajñāpratilambhaḥ | ekārāmatā | ātmajñatā | alpajñānatā | saṁtuṣṭiḥ | cittasyānāvilatā | dṛṣṭikṛtavivarjanatā | dhāraṇīpratilambhaḥ | jñānāvatāraḥ | sthānāsthānaprasthānapratipattijñānam | hetuyuktinayadvāram | kāraṇam | mārgaḥ | pratipattiḥ | saṁdeśaḥ | avavādaḥ | anuśāsanī | caryā | ānulomikī kṣāntiḥ | kṣāntibhūmiḥ | akṣāntivigamaḥ | jñānabhūmiḥ | ajñānaprahāṇam | jñānapratiṣṭhānam | yogācārabhūmiḥ | bodhisattvagocaraḥ | satpuruṣasevanā | asatpuruṣavivarjanā | sarvadharmasvabhāvānubodhaprativedhajñānam | tathāgatenākhyātā buddhabhūmiḥ | paṇḍitairanumoditā | bālaiḥ pratikṣiptā | durvijñeyā śrāvakaiḥ | ājñātā pratyekabuddhaiḥ | abhūmistīrthikānām | bodhisattvaiḥ | parigṛhītā | daśabalairanubaddhā | devaiḥ pūjanīyā | brahmaṇā vandanīyā | śakrairadhigamanīyā | nāgairnamaskaraṇīyā | yakṣairanumodanīyā | kinnaraiḥ stotavyā | mahoragaiḥ praśaṁsanīyā | bodhisattvairbhāvanīyā | paṇḍitaiḥ paryavāptavyā | dhanamanuttaram | dānaṁ nirāmiṣam | bhaiṣajyaṁ glānānām | moditā śāntacittānām | kośo jñānasya | akṣayaḥ pratibhānasya | nayaḥ sūtrāntānām | vigamaḥ kośasya | viṣayaḥ śūrāṇām | parijñā traidhātukasya | kolaḥ pāragāminām |
nauroghamadhyagatānām | kīrtiryaśaskāmānām | varṇo buddhānām | praśaṁsā tathāgatānām | stavo daśabalānām | guṇo bodhisattvānām | upekṣā kāruṇikānām | maitrī doṣaṁ śamayitukāmānām | muditā praśāntacāriṇām | āśvāso mahāyānikānām | pratipattiḥ siṁhanādanādinām | mārgo buddhajñānasya | mokṣaḥ sarvasattvānām | mudrā sarvadharmāṇām | āhārikā sarvajñānasya | udyānaṁ sarvabodhisattvānām | vitrāsanaṁ mārasenāyāḥ | vidyā kṣemagāminām | arthaḥ siddhārthānām | paritrāṇamamitramadhyagatānām | pratyarthikanigrahaḥ saha dharmeṇa | satyākaro vaiśāradyānām | bhūte paryeṣṭirbālānām | pūrvanimittamaṣṭādaśānāmāveṇikānāṁ buddhadharmāṇām | alaṁkāro dharmakāyasya | niṣyandaścaryāyāḥ | ābharaṇaṁ buddhaputrāṇām | ratirmokṣakāmānām | prītirjyeṣṭhaputrāṇām | paripūrirbuddhajñānasya | abhūmiḥ sarvaśrāvakapratyekabuddhānām | viśuddhiścittasya | pariśuddhiḥ kāyasya | pariniṣpattirvimokṣamukhānām | asaṁkleśo buddhajñānasya | anāgamo rāgasya | vigamo dveṣasya | abhūmirmohasya | āgamo jñānasya | utpādo vidyāyāḥ | prahāṇamavidyāyāḥ | tṛptirvimuktisārāṇām | tuṣṭiḥ samādhisārāṇām | cakṣurdraṣṭukāmānām | abhijñā vikurvitukāmānām | ṛddhirabhinirhartukāmānām | dhāraṇī śrutārthikānām | smṛterasaṁpramoṣaḥ | adhiṣṭhānaṁ buddhānām | upāyakauśalyaṁ nāyakānām | sūkṣmaṁ durvijñeyamanabhiyuktānām | ajñeyamamuktaiḥ | vivartākṣarāṇāṁ durvijñeyaṁ ghoṣeṇa | ājñātaṁ vijñaiḥ | jñātaṁ sūrataiḥ | pratividdhamalpecchaiḥ | udgṛhītamārabdhavīryaiḥ | dhṛtaṁ smṛtimadbhiḥ | kṣayo duḥkhasya | anutpādaḥ sarvadharmāṇām | ekanayanirdeśaḥ sarvabhavagatyupapattyāyatanānām | ayaṁ sa kumāra ucyate sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||
asmin khalu punaḥ sarvadharmaparyāye samādhinirdeśe bhagavatā bhāṣyamāṇe aśīternayutānāṁ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyā anutpattikeṣu dharmeṣu kṣānteḥ pratilambho'bhūt | ṣaṇṇavateśca nayutānāmānulomikāyāḥ kṣānteḥ pratilambho'bhūt | triṇavaternayutānāṁ ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | paripūrṇasya bhikṣuśatasahasrasya anupādāyāsravebhyaścittāni vimuktāni | ṣaṣṭeśca prāṇiśatasahasrāṇāṁ devamānuṣikāyāḥ prajāyā virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham | aśīteśca bhikṣusahasrāṇāmanupādāyāsravebhyaścitāni vimuktāni | pañcabhiścopāsakaśatairanāgāmiphalaṁ prāptam | ṣaṣṭyā copāsikāśataiḥ sakṛdāgāmiphalaṁ prāptam | ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ kampitaḥ prakampitaḥ saṁprakampitaḥ | calitaḥ pracalitaḥ saṁpracalitaḥ | vedhitaḥ pravedhitaḥ saṁpravedhitaḥ | kṣubhitaḥ prakṣubhitaḥ saṁprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṁpraraṇitaḥ | garjitaḥ pragarjitaḥ saṁpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati | uttarā digavanamati dakṣiṇā digunnamati | dakṣiṇā digavanamati uttarā digunnamati | antādavanamati madhyādunnamati | antādunnamati madhyādavanamati | aprameyasya cāvabhāsasya loke prādurbhāvo'bhūt | sarvaśca lokadhātuḥ sadevakaśca samārakaḥ sabrahmakaḥ saśramaṇabrāhmaṇikāḥ prajāstenāvabhāsenāvabhāsitāḥ sphuṭā abhūvan | imau ca candrasūryau evaṁmaharddhikau evaṁmahānubhāvau evaṁmaheśākhyau na bhāsato na tapato na virocataḥ | yā api lokāntarikā andhakāratamisrāḥ, tā api tenāvabhāsena sphuṭā abhūvan | ye'pi tāsūpapannāḥ sattvāḥ, te'pyanyonyaṁ saṁjānate sma | evaṁ cāhuḥ-anyo'pi kila bho ayaṁ sattva ihopapannaḥ | yāvadavīcermahānarakāditi ||
iti śrīsamādhirāje nidānaparivarto nāma prathamaḥ ||
śālendrarājapūrvayogaparivarto dvitīyaḥ |
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya etadeva pūrvayogaparivartaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśayati sma -
smarati daśabalāna ṣaṣṭikoṭī
purimabhave nivasiṁsu gṛdhrakūṭe |
puri mama caramāṇu bodhicaryā-
mima varaśānta samādhi deśayiṁsu || 1 ||
teṣāṁ paścimako āsīllokanāthaḥ prabhaṁkaraḥ |
śālendrarāja nāmena sa mayā paripṛcchitaḥ || 2 ||
ahaṁ ca kṣatriyo āsaṁ rājaśreṣṭho mahīpatiḥ |
maṁma co śata putrāṇāṁ pañcābhūvannanūnakāḥ || 3 ||
koṭīmayā vihāraṇāṁ tasya buddhasya kāritā |
candanasya viśiṣṭasya kecidratnamayā abhūta || 4 ||
priyo manāpaśca bahujanasya
bhīṣmottaro nāma abhūṣi rājā |
akārṣi buddhasya viśiṣṭapūjā
aṣṭādaśavarṣasahasrakoṭyaḥ || 5 ||
jinasya tasya dvipadottamasya
śālendrarājasya vināyakasya |
ṣaṭūsaptativarṣasahasrakoṭiyo
āyustadā āsi aninditasya || 6 ||
niyutāntaśītisahasra śrāvakāṇāṁ
traividya ṣaḍabhijña jitendriyāṇām |
kṣīṇāsravāṇāntimadehadhāriṇāṁ
saṁghastadā āsi narottamasya || 7 ||
bahuprakārā mayi tasya pūjā
kṛtā jinasya dvipadottamasya |
arthāya lokasya sadevakasya
imaṁ samādhiṁ pratikāṅtā sadā || 8 ||
saputradāreṇa mi pravrajitvā
śālendrarājasya jinasya antike |
caturdaśavarṣasahasrakoṭiyo
ayaṁ samādhiḥ paripṛcchito mayā || 9 ||
aśīti gāthā niyutā sahasrā-
ṇyanye ca koṭīśata bimbarāṇām |
tasyodgṛhītaḥ sugatasya antikā-
ditaḥ samādheḥ parivarta eṣaḥ || 10 ||
hastā śirā bhārya tathaiva putrā
ratnaṁ prabhūtaṁ tatha khādyabhojyam |
na kiṁci dravyaṁ mi na tyaktapūrvam
ima samādhiṁ pratikāṅkṣatā varam || 11 ||
smarāmi buddhāna sahasrakoṭiyo
taduttare yattika gaṅgavālukāḥ |
yehi sthihitvā iha gṛdhrakūṭe
ayaṁ samādhirvaru śānta deśitaḥ || 12 ||
sarve ca śākyarṣabhanāmagheyāḥ
sarveṣu co rāhula nāma putrāḥ |
ānandanāmā paricārakāśca
kapilāhvayāḥ pravrajitāśca sarve || 13 ||
agreyugaṁ kolitaśāriputrā
samanāma sarve ca abhūṣi tāyinaḥ |
samanāmikā co tada lokadhātuḥ
sarve'pi cotpanna kaṣāyakāle || 14 ||
sarve mayā satkṛta te narendrā
imāṁ carantena mi bodhicārikām |
yāvanti co kāci jināna pūjā
sarvā kṛtā etu samādhimeṣatā || 15 ||
pratipattiya eṣa samādhi labhyate
bahuprakārā pratipattiruktā |
guṇeṣu sarveṣu pratiṣṭhitasya
na durlabhastasya samādhireṣaḥ || 16 ||
raseṣvagṛdhrasya alolupasya
kuleṣvasaktasya anīrṣukasya |
matrīvihārasya amatsarasya
na durlabhastasya samādhireṣaḥ || 17 ||
satkāralābheṣu anarthikasya
ājīvaśuddhasya akiṁcanasya |
viśuddhaśīlasya viśāradasya
na durlabhastasya samādhireṣaḥ || 18 ||
ārabdhavīryasya atandritasya
raṇyādhimuktasya dhute sthitasya |
nairātmyakṣāntīya pratiṣṭhitasya
na durlabhastasya samādhireṣaḥ || 19 ||
sudāntacittasya anuddhatasya
īryāya caryāya pratiṣṭhitasya |
tyāgādhimuktasya amatsarasya
na durlabhastasya samādhireṣaḥ || 20 ||
anuvyañjanalakṣaṇā buddhadharmā
ye'ṣṭādaśā kīrtita nāyakena |
balāviśāradya na tasya durlabhā
dhāreti yaḥ śāntamimaṁ samādhim || 21 ||
buddhena ye cakṣuṣa dṛṣṭa sattvā-
sta ekakālasmi bhaveyu buddhāḥ |
teṣaika ekasya bhaveyurāyuḥ
acintiyākalpasahasrakoṭiyaḥ || 22 ||
teṣaika ekasya śiro bhaveyuḥ
sarvu samudreṣu yathaiva vālukāḥ |
yāvanti te sarva śiro bhaveyuḥ
śire śire jihva bhaveyu tāttikāḥ || 23 ||
te tasya sarve bhaṇi ānuśaṁsā
yo gātha dhāreyya itaḥ samādhitaḥ |
na kiṁcimātraṁ parikīrtitaṁ bhavet
kiṁ vā punaryo hi śikṣitva dhāraye || 24 ||
dhūtān samādāya guṇāṁśca vartate
spṛhenti devāsurayakṣaguhyakāḥ |
rājāna bhonti anuyātru tasya
dhāreti yaḥ śānta samādhi durlabham || 25 ||
parigṛhīto bhavati jinebhi-
rdevāśca nāgāḥ sada ānuyātrāḥ |
pratyarthikāstasya śriya no sahanti
dhāreti yaḥ śānta samādhi durlabham || 26 ||
anantu tasya pratibhānu bhoti
ananta sūtrāntasahasra bhāṣate |
na tasya viṣṭhā nu kadāci bhoti
dhāreti yaḥ śāntamimaṁ samādhim || 27 ||
drakṣyanti buddhamamitābhu nāyakaṁ
sukhāvatīṁ cāpyatha lokadhātum |
ye paścime kāli mahābhayānake
samādhi śrutvā imu dhārayeyuḥ || 28 ||
prakāśayitvā imu ānuśaṁsā
adhyeṣate śāstu svayaṁ svayaṁbhūḥ |
parinirvṛtasya mama paścikāle
samādhi dhāretha imaṁ viśuddham || 29 ||
ye keci buddhā daśasu diśāsu
atītakāle'pi ca pratyutpannāḥ |
sarve jinā atra samādhiśikṣitā
budhyanti bodhiṁ virajāmasaṁskṛtām || 30 ||
iti śrīsamādhirāje śālendrarāja(pūrvayoga)parivarto nāma dvitīyaḥ ||
bhūtaguṇavarṇaprakāśanaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhiṁ kumāra yo bodhisattvo mahāsattva ākāṅkṣati tathāgatasyārhataḥ samyaksaṁbuddhasya bhūtaṁ buddhaguṇavarṇaṁ saṁprakāśayituṁ no cārthato vā vyañjanato vā paryādānaṁ gantuṁ sarvaṁ ca me vacanaṁ buddhaparigṛhītaṁ niścaritumiti, tena kumāra bodhisattvena mahāsattvena sarvasattvānāmarthāya ayaṁ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ | katame ca te kumāra tathāgatasya bhūtā buddhaguṇāḥ ? iha kumāra bodhisattvo mahāsattvo'raṇyagato vā vṛkṣamūlagato vā abhyavakāśagato vā śūnyāgāramadhyagato vā evaṁ pratisaṁśikṣate-evaṁ sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | niṣyandaḥ sa tathāgataḥ puṇyānām | avipraṇāśaḥ kuśalamūlānām | alaṁkṛtaḥ kṣāntyā | āgamaḥ puṇyanidhānānām | citrito'nuvyañjanaiḥ | kusumito lakṣaṇaiḥ | pratirūpo gocareṇa | apratikūlo darśanena | abhiratiḥ śraddhādhimuktānām | anabhibhūtaḥ prajñayā | anavamardanīyo balaiḥ | śāstā sarvasattvānām | pitā bodhisattvānām | rājā āryapudgalānām | sārthavāha ādikarmikāṇām | aprameyo jñānena | anantaḥ pratibhānena | viśuddhaḥsvareṇa | āsvādanīyo ghoṣeṇa | asecanako rūpeṇa | apratisamaḥ kāyena | aliptaḥ kāmaiḥ | anupalipto rūpaiḥ | asaṁsṛṣṭa ārūpyaiḥ | vimukto duḥkhebhyaḥ | vipramuktaḥ skandhebhyaḥ | visaṁyukto dhātubhiḥ | saṁvṛta āyatanaiḥ | praticchanno granthaiḥ | vimuktaḥ paridāhaiḥ | parimuktastṛṣṇāyāḥ | oghāduttīrṇaḥ | paripūrṇo jñānena | pratiṣṭhito'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ jñāne | apratiṣṭhito nirvāṇe | sthito bhūtakoṭyām | sthitaḥ sarvasattvollokanīyāyāṁ bhūmau | ime te kumāra tathāgatasya bhūtā buddhaguṇāḥ | ebhirbuddhaguṇavarṇaiḥ samanvāgato bodhisattvo mahāsattva imaṁ samādhimāgamya anācchedyena pratibhānena tathāgatasyāhataḥ samyaksaṁbuddhasya bhūtaṁ buddhaguṇavarṇaṁ saṁprakāśayan no cārthato no vyañjanataśca paryādānaṁ gacchati | sarvaṁ cāsya vacanaṁ buddhaparigṛhītaṁ niścarati ||
atha bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
na sukaru jinavarṇa sarvi vaktuṁ
bahumapi kalpasahasra bhāṣamāṇaiḥ |
tatha guṇa samudānitā jinebhiḥ
imu varu śānta samādhimeṣamāṇaiḥ || 1 ||
paramasu-abhirūpadarśanīyāḥ
kanya alaṁkṛtagātra premaṇīyāḥ |
datta puri adīnamānasena
imu varu śānta samādhimeṣatā me || 2 ||
tatha mayi dhanadhānyadāsidāsā
tatha maṇimuktisuvarṇarūpyakaṁ ca |
tyakta mayi adīnamānasena
imu varu śānta samādhimeṣatā me || 3 ||
maṇiratanavicitramuktahārā
rucira pu vasana śaṅkhasuvarṇasūtrā |
tyakta mayi purā vināyakeṣu
imu varu śānta samādhimeṣatā me || 4 ||
aparimita ananta kalpakoṭyaḥ
paramasugandhika vārṣikāśca |
tyakta mayi jināna cetiyeṣu
paramaniruttaru cittu saṁjanitvā || 5 ||
tathariva mayi dattu dharmadānaṁ
parṣagatena janitva citrikāram |
na ca mama samutpanna jātu cittaṁ
siya mama jñātru daditva dharmadānam || 6 ||
eta guṇa samudānituṁ mi pūrvā
vana varu sevita nityamalpaśabdam |
kṛpabahulu bhavāmi nityakālaṁ
sada mama cittu labheya buddhajñānam || 7 ||
na ca mama kvacidāgraho abhūṣi
priyataravastuna ātmano'pi bhoktum |
dadami ahu prabhūta deyadharmaṁ
sada mama cittu labheya buddhajñānam || 8 ||
akhilamadhurasaṁvibhāgaśīlaḥ
smitavadanaḥ śrutidhāri snigdhaghoṣaḥ |
sumadhuravacanaḥ priyo bahūnāṁ
jana mama sarvi atṛpta darśanena || 9 ||
kṣaṇamapi ca na matsarī bhavāmi
bhavaniyutena na jātu īrṣyamāsīt |
sada ahu paritṛpta piṇḍapāte
sakala nimantraṇa varjitānyaśeṣā || 10 ||
bahuśruta śrutadhāri ye bhavanti
gātha ito dharaye catuṣpadāṁ pi |
te mayi sada satkṛtā abhūvan
parama niruttara prema saṁjanitvā || 11 ||
bahuvidhamananta dānu dattaṁ
tathapi ca rakṣitu śīlu dīrgharātram |
pūja bahu kṛtā vināyakeṣu
imu varu śānta samādhimeṣatā me || 12 ||
pṛthu vividha ananta lokadhātūn
maṇiratanaiḥ paripūrya dānu dadyāt |
itu dharayi samādhitaśca gāthām
imu tatpuṇya viśiṣyate udāram || 13 ||
yāvat pṛthu kecidasti puṣpā
tathariva gandha manoramā udārāḥ |
tehi jinu maheyya puṇyakāmā
bahumapi kalpa ananta aprameyān || 14 ||
yāvat pṛthu kecidasti vādyā
tatha bahu bhojana annapānavastrāḥ |
tehi jinu maheyya puṇyakāmā
bahumapi kalpa ananta aprameyān || 15 ||
yaśca naru janitva bodhicittam
ahu jinu bheṣyu svayaṁbhu dharmarājaḥ |
gāthamimu dhare samāhitaikāṁ
tato viśiṣyate puṇyamudāram || 16 ||
yāvata pṛthu gaṅgavālikāḥ syu-
stāvata kalpa bhaṇeya ānuśaṁsā |
na ca parikṣaya śakyu kīrtyamāne
bahutara puṇyasamādhi dhārayitvā || 17 ||
tasmāttarhi kumāra bodhisattven mahāsattvena udgrahītavyo dhārayitavyo vācayitavyaḥ paryavāptavyaḥ | udgṛhya dhārayitvā vācayitvā paryavāpya araṇābhāvanāyogamanuyuktena ca bhavitavyam | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | atha khalu bhagavāstasyāṁ velāyāmimā gāthā abhāṣata-
tasmācchrutveti buddhānāmānuśaṁsān subhadrakān |
kṣipramuddiśathā etaṁ samādhiṁ buddhavarṇitam || 18 ||
trisaptatibuddhakoṭyaḥ pūrvajātiṣu satkṛtāḥ |
sarvehi tehi buddhehi idaṁ sūtraṁ prakāśitam || 19 ||
mahākaruṇajetāramidaṁ sūtraṁ nirucyate |
bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ || 20 ||
bheṣyanti paścime kāle nirvṛte lokanāyake |
bahu asaṁyatā bhikṣu bāhuśrutye anarthikāḥ || 21 ||
śīlasya varṇaṁ vakṣyanti śīlena ca anarthikāḥ |
samādhivarṇaṁ vakṣyanti samādhiya anarthikāḥ || 22 ||
prajñāya varṇaṁ vakṣyanti prajñāya ca anarthikāḥ ||
vimuktyā bahu bhāṣante vimuktyā ca anarthikāḥ || 23 ||
candanasya yathā kaścid bhāṣate puruṣo guṇān |
īdṛśaṁ candanaṁ nāma gandhajātaṁ manoramam || 24 ||
athānyaḥ puruṣaḥ kaścidevaṁ pṛccheta taṁ naram |
gṛhīta candanaṁ kiṁcid yasya vaṇa prabhāṣase || 25 ||
sa naraṁ taṁ pratibrūyād gandhavarṇaṁ bravīmyaham |
jīvikāṁ yena kalpemi taṁ ca gandhaṁ na vedmyaham || 26 ||
evaṁ yoge'pyayuktānāṁ śīlavarṇena jīvikā|
paścime bheṣyate kāle śīlaṁ caiṣāṁ na bheṣyate || 27 ||
evaṁ yoge'pyayuktānāṁ samādhivarṇena jīvikā |
paścime bheṣyate kāle samādhiścaiṣāṁ na bheṣyate || 28 ||
evaṁ yoge'pyayuktānāṁ prajñāvarṇana jīvikā |
bheṣyate paścime kāle prajñā caiṣāṁ na bheṣyate || 29 ||
evaṁ yoge'pyayuktānāṁ vimuktivarṇena jīvikā |
bheṣyate paścime kāle vimuktiścaiṣāṁ na bheṣyate || 30 ||
yatha puruṣu daridru kaścideva
sace paribhūtu bhavenmahājanasya |
sa ca labhati nidhānu paścakāle
dhanapati bhūtva janāna satkareyyā || 31 ||
evamimu na samādhi yāva labdho
na ca bahumato bhavatīha bodhisattvaḥ |
marumanujakumbhāṇḍarākṣasā no
yatha puruṣu daridru arthahīnaḥ || 32 ||
yada punariya labdha bhoti bhūmī
atuliyu dharmanidhānu paṇḍitena |
maru manuja spṛhaṁ janenti tatra
sa ca dhanu deti niruttaraṁ prajānām || 33 ||
tasma imi śruṇitva ānuśaṁsāṁ
paramapraṇītayaḥ kīrtitā jinena |
sarva jahiya jñātralābhasaukhya-
mimu varamuddiśathā samādhi śāntam || 34 ||
ye keci buddhā diśatā sunirvṛtā
anāgatā ye'pi ca pratyutpannāḥ |
sarve ca śikṣitva iha samādhau
bodhiṁ vibuddhā atulāmacintiyām || 35 ||
candraprabhaḥ kumāru hṛṣṭacittaḥ
puratu jinasya sthihitva vāca bhāṣī |
ahu puruṣavarasya nirvṛtasya
sukisari kāli idaṁ dhariṣye sūtram || 36 ||
kāya ahu tyajitva jīvitaṁ ca
tathapi ca saukhya yadasti loke |
tatra ahu mahābhaye'pi kāle
imu varu śānta samādhi dhārayiṣye || 37 ||
mahakaruṇa janitva sattvakāye
sudukhita sattva anātha prāpta dṛṣṭvā |
teṣvahamupasaṁharitva maitrī-
mimu vara śānta samādhi deśayiṣye || 38 ||
pañcaśata anūna tasmin kāle
ya utthita tatra samādhidhārakāṇām |
pūrvaṁgama kumāra teṣa āsī-
diha varasūtraparigrahe udāre || 39 ||
iti śrīsamādhirāje bhūtaguṇavarṇaprakāśanaparivarto nāma tṛtīyaḥ ||
buddhānusmṛtiparivartaḥ |
atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-samādhiḥ samādhiriti bhagavannucyate | katamasyaitaddharmasyādhivacanaṁ samādhiriti ? evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-samādhiḥ samādhiriti kumāra ucyate yaduta cittanidhyāptiḥ | anupapattiḥ | apratisaṁdhiḥ | pratisaṁdhijñānam | apahṛtabhāratā | tathāgatajñānam | buddhavṛṣabhitā | rāgacikitsā | doṣavyupaśamaḥ | mohasya prahāṇam | yuktayogitā | ayuktavivarjanatā | akuśaladharmacchandaḥ | saṁsārānmokṣakāmatā | adhyāśayapratipattiḥ | jāgarikāyā āsevanam | prahāṇasyānutsargaḥ | ārakṣā śukladharmāṇām | upapattiṣvaviśvāsaḥ | anabhisaṁskāraḥ | karmaṇāmādhyātmikānāmāyatanānāmamanasikāraḥ | bāhyānāmāyatanānāmasamudācāraḥ | ātmano'nutkarṣaṇam | pareṣāmapaṁsanatā | kuśaleṣvanadhyavasānam | pṛthagjaneṣvaviśvāsaḥ |
śīlasya niṣyandaḥ | durāsadatā | mahaujaskatā | ātmajñānam | acapalatā | īryāpathasaṁpadavasthānam | avyāpādaḥ | apāruṣyam | pareṣvanutpīḍā | mitrāṇāmanurakṣaṇā | guhyamantrāṇāmārakṣaṇā | avihiṁsā| śīlavatāmanutpīḍanā | ślakṣṇavacanatā | sarvatraidhātuke aniḥśritatā | sarvadharmeṣu śūnyatā | ānulomikī kṣāntiḥ | sarvajñajñāne tīvracchandatā samādhiḥ samādhiriti kumāra ucyate | yā eveṣvevaṁrūpeṣu dharmeṣu pratipattirapratipattiḥ, ayaṁ sa kumāra ucyate samādhiriti ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
apāvṛtaṁ me amṛtasya dvāram
ācakṣito dharmasvabhāvu yādṛśaḥ |
nidarśitā me upapatti yādṛśī
prakāśitā nirvṛti sānuśaṁsā || 1 ||
vivarjanīyāḥ sada pāpamitrāḥ
kalyāṇamitrāśca niṣevitavyāḥ |
vaneṣu vastavya gaṇān jahitvā
maitraṁ ca cittaṁ sada bhāvanīyam || 2 ||
śuddhaṁ ca śīlaṁ sada rakṣitavyaṁ
dhūteṣu puṣṭiḥ sada vinditavyā |
tyāgaśca prajñā ca niṣevitavyā |
na durlabho eṣa samādhi bheṣyati || 3 ||
tato labhitvā ima śāntabhūmi
yasyāmabhūmiḥ pṛthu śrāvakāṇām |
pratyakṣabhūtā sugatasya dharma
pratilapsyathā buddhaguṇānacintiyān || 4 ||
dṛṣṭvā narān bhājanabuddhimantān
tān bodhicittasmi samādahetha |
anuttare jñāni pratiṣṭhapitvā
na durlabho eṣa samādhirājaḥ || 5 ||
yasyārthi īrṣā puna saṁjaneyyā
āhāri niṣyandiha pratyavekṣataḥ |
paryeṣṭitaśco paribhogataśca
na durlabho eṣa samādhi bheṣyate || 6 ||
samādhirājo yadi vaiṣa śūnyato
viśuddhaśīlānayu mūrdhni tiṣṭhati |
svabhāvato dharma sadā samāhitā
bālā na jānanti ayuktayogāḥ || 7 ||
yeṣāmayaṁ śānta samādhiriṣṭo
na teṣa jātu bhayabuddhi tiṣṭhati |
sadānupaśyanti narāṇamuttama-
mimāṁ niṣevitva praśāntabhūmim || 8 ||
ākārato yaḥ smarate tathāgatān
sa bhoti śāntendriyu śāntamānasaḥ |
abhrāntacittaḥ satataṁ samāhitaḥ
śrutena jñānena ca sāgaropamaḥ || 9 ||
asmin samādhau hi pratiṣṭhihittvā
yaścaṁkrame caṁkrami bodhisattvaḥ |
sa paśyati buddhasahasrakoṭiya-
staduttare yāttika gaṅgavālukāḥ || 10 ||
unmādu gaccheya narasya cittaṁ
yo buddhadharmāṇa pramāṇu gṛhṇīyāt |
naivāpramāṇasya pramāṇamasti
acintiyā sarvaguṇehi nāyakāḥ || 11 ||
na so'sti sattvo daśasu diśāsu
yo lokanāthena samaḥ kutottari |
sarve hi sarvajñaguṇarupeta-
mākāṅkṣatha lapsyatha buddhajñānam || 12 ||
suvarṇavarṇena samucchrayeṇa
samantaprāsādiku lokanāthaḥ |
yasyātra ālambani cittu vartate
samāhitaḥ socyati bodhisattvaḥ || 13 ||
asaṁskṛtaṁ saṁskṛtu jñātva vijño
nimittasaṁjñāya vibhāvitāya |
so ānimitte bhavati pratiṣṭhitaḥ
prajānatī śūnyaka sarvadharmān || 14 ||
yo dharmakāye bhavati pratiṣṭhito
abhāva jānāti sa sarvabhāvān |
abhāvasaṁjñāya vibhāvitāya
na rūpakāyena jinendra paśyati || 15 ||
ārocayāmi prativedayāmi vo
yathā yathā bahu ca vitarkayennaraḥ |
tathā tathā bhavati tannimittacitta-
stehi vitarkehi tanniśritehi || 16 ||
evaṁ munīndraṁ smarato narasya
ākārato jñānato aprameyataḥ |
anusmṛtiṁ bhāvayataḥ sadā ca
tannimnacittaṁ bhavatī tatproṇam || 17 ||
sa caṁkramastho na niṣadyamāśrita
ākāṅkṣate puruṣavarasya jñānam |
ākāṅkṣamāṇaḥ praṇigheti bodhaye
bhaviṣyahaṁ loki niruttaro jinaḥ || 18 ||
sa buddha saṁjānati buddha paśyate
buddhāna co dharmata pratyavekṣate |
iha samādhismi pratiṣṭhihitvā
namasyate buddha mahānubhāvān || 19 ||
kāyena vācā ca prasanna mānasā
buddhāna varṇaṁ bhaṇatī abhīkṣṇam |
tathāhi so bhāvitacittasaṁtatī |
rātriṁdivaṁ paśyati lokanāthān || 20 ||
yadāpi so bhoti gilāna āturaḥ
pravartate vedana māraṇāntikā |
na buddhamārabhya smṛtiḥ pramuṣyate
na vedanābhiranusaṁharīyati || 21 ||
tathā hi tena vicinitva jñātā
anāgatā āgata dharmaśūnyatā |
so tādṛśe dharmanaye pratiṣṭhito
na khidyate citta carantu cārikām || 22 ||
tasmācchruṇitvā imu ānuśaṁsā
janetha chandamatulāya bodhaye |
mā paścakāle paritāpu bheṣyata
sudurlabhaṁ sugatavarāṇa darśanam || 23 ||
ahaṁ ca bhāṣeya praṇīta dharmaṁ
yūyaṁ ca śrutvāna samācarethāḥ |
bhaiṣajya vastrāṁ ca gṛhītva āturo-
'panetu vyādhiṁ na prabhoti ātmanaḥ || 24 ||
tasmādvidhijñena vicakṣaṇena
imaṁ samādhiṁ pratikāṅkṣatā sadā |
śīlaṁ śrutaṁ tyāgu niṣevitavyaṁ
na durlabho eṣa samādhi bheṣyati || 25 ||
iti śrīsamādhirāje buddhānusmṛtiparivarto nāma caturthaḥ ||
ghoṣadattaparivartaḥ |
tatra bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule'prameye'cintye'parimāṇe yadāsīt tena kālena tena samayena bhagavān ghoṣadatto nāma tathāgato'rhan samyaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya aśītiḥ śrāvakakoṭyaḥ prathamasannipāto'bhūt sarveṣāmarhatām | dvitīyaḥ śrāvakasannipātaḥ saptatikoṭyo'rhatāmabhūt| tṛtīyaḥ sannipātaḥ ṣaṣṭiḥ śrāvakakoṭyo'rhatāmabhūt | tena khalu punaḥ samayena tasya bhagavato ghoṣadattasyārhataḥ samyaksaṁbuddhasya catvāriṁśadvarṣasahasrāṇyāyuḥpramāṇamabhūt | ayaṁ ca jambudvīpa ṛddhaḥ sphītaśca kṣemaśca subhikṣaśca ramaṇīyaśca bahujanākīrṇamanuṣyaścābhūt | tena khalu punaḥ samayena asmin jambudvīpe dvau rājānāvabhūtām | dṛḍhabalaśca nāma mahābalaśca nāma | tatraiko rājā ardhaṁ jambudvīpaṁ paribhuṅkte, dvitīyo'pyardhaṁ paribhuṅkte ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ramaṇīyaṁ ca bahujanākīrṇamanuṣyaṁ ca || tena kālena tena samayena rājño mahābalasya vijite bhagavān ghoṣadattastathāgato'rhan samyaksaṁbuddha utpanno'bhūt | iti hi kumāra rājñā mahābalena sa ghoṣadattastathāgataḥ paripūrṇaṁ varṣasahasraṁ nimantrito'bhūt sārdhaṁ bodhisattvasaṁghena bhikṣusaṁghena ca kalpikena paribhogeṇānavadyena cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāreṇa | tena ca kumāra kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya bodhisattvasaṁghasya saśrāvakasaṁghasya cotsado lābhasatkāraśloko'bhūt | śrāddhāśca brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya sabodhisattvasaṁghasya cotsadaṁ lābhasatkāramakārṣuḥ | te ca śrāddhā brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṁbuddhasya lābhasatkārāyodyuktā abhūvan lokāmiṣapūjāyai yaduta rājña eva ca mahābalasyānuśikṣamāṇarūpam | iti hi kumāra tasya bhagavato ghoṣadattasya etadabhūt-parihīyante bateme sattvāḥ śīlapoṣadhasamādānatastathāgatānāmupasaṁkramaṇatastathāgataparyupāsanato brahmacaryāvāsataḥ pravrajyopasaṁpannabhikṣubhāvataśca | ta ete sattvāstadanantaraṁ sukhagurukāḥ | tat kasya hetoḥ ? tathā hi tadanantaraṁ sukhamidaṁ yaduta lokāmiṣapūjā | ta ete satvā dṛṣṭadharmagurukāśca saṁparāyagurukāśca nātyantaniṣṭhāḥ kuśalamūlāya | tatreyaṁ kumāra katamā duṣṭadharmagurukatā ? yaduta pañcakāmaguṇābhiprāyatā | tatra kumāra katamā sāṁparāyikagurukatā ? yaduta svargalokādhyālambanatā | katamā cātyantaniṣṭhakuśalamūlagurukatā? yadutātyantaviśuddhiḥ | atyantavimuktiḥ | atyantayogakṣematā | atyantabrahmacaryāvāsaḥ | atyantaparyavasānam | atyantakuśalamūlaniṣṭhā| atyantaparinirvāṇam | yannavahameteṣāṁ sattvānāṁ tathā tathā dharmaṁ deśayeyaṁ yadamī sattvā yathānuttarayā dharmapūjayā dharmapratipattyā ca tathāgataṁ pūjayeyuḥ ||
atha khalu kumāra ghoṣadattastathāgato'rhan samyaksaṁbuddhastasyāṁ velāyāṁ rājño mahābalasya teṣāṁ ca brāhmaṇagṛhapatīnāṁ saṁvejanābhiprāya imā gāthā abhāṣata -
dānapradānena anyonya sevatāṁ
teṣānyamanyasmi na bhoti gauravam |
nā tādṛśīṁ sevana varṇayanti
buddhā vidū yeṣa prahīṇa vāsanā || 1 ||
te tādṛśā bhonti narāḥ susevitā
ye dharma deśenti hitāya prāṇinām |
teṣānyamanyasmi abhedya prema
yanmārakoṭībhiraśakyu bhinditum || 2 ||
lokāmiṣeṇo nara sevatāṁ nṛṇāṁ
sarveṣaṁ sāṁdṛṣṭika bhoti arthaḥ |
nirāmiṣaṁ dharma niṣevatāṁ hi
mahānta artho bhavatī narāṇām || 3 ||
nirāmiṣaṁ cittu upasthapitvā
nirāmiṣaṁ dharma prakāśayitvā |
nirāmiṣaṁ yeṣa bhaveta prema
te tādṛśāḥ kṣipra bhavanti buddhāḥ || 4 ||
na jātu kāmān pratisevamānaḥ
putreṣu dāreṣu janitva tṛṣṇām |
gṛhaṁ ca sevantu jugupsanīya-
manuttarāṁ prāpsyati so'grabodhim || 5 ||
ye kāma varjenti yathāgnikarṣūṁ
putreṣu dāreṣu jahitva tṛṣṇām |
uttrastu gehādabhiniṣkramanti
na durlabhā teṣviyamagrabodhiḥ || 6 ||
na kaści buddhaḥ purimeṇa āsī
anāgate bheṣyati vāvatiṣṭhate |
yehi sthitairevamagāramadhye
prāptā iyamuttama agrabodhiḥ || 7 ||
prahāya rājyaṁ yatha kheṭapiṇḍaṁ
vaseta raṇyeṣu vivekakāmaḥ |
kleśān prahāya pratihatya māraṁ
buddhyanti bodhiṁ virajāmasaṁskṛtām || 8 ||
yo buddhavīrān yatha gaṅgavālukā
upasthiheyyā bahukalpakoṭiyaḥ |
yaśco gṛhātaḥ parikhinnamānaso-
'bhiniṣkrameyyā ayu tatra uttamaḥ || 9 ||
annehi pānehi ca cīvarehi
puṣpehi gandhehi vilepanehi |
nopasthitā bhonti narottamā jinā
yatha pravrajitvā cariyāṇa dharmam || 10 ||
yaścaiva bodhiṁ pratikāṅkṣamāṇaḥ
sattvārtha nirviṇṇu kusaṁskṛtātaḥ |
raṇyāmukhaḥ sapta padāni prakrame
ayaṁ tataḥ puṇyaviśiṣṭa bhoti || 11 ||
aśrauṣīt khalu punaḥ kumāra rājā mahābalo bhagavatā ghoṣadattena tathāgatenārhatā samyaksaṁbuddhena imāmevaṁrūpāṁ pravartitāṁ naiṣkramyapratisaṁyuktāṁ kathām | śrutvā ca vimṛśati-yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na bhagavān dānapāramitāṁ varṇayati, na śīlapāramitāṁ varṇayati | atyantaniṣṭhāṁ saṁvarṇayati | atyantaviśuddhim | atyantabrahmacaryāvāsam | atyantanirvāṇaṁ saṁvarṇayati | tasyaitadabhūt-nedaṁ sukaramagāramadhyāvasatā anuttaradharmapratipattiṁ saṁpādayitum, arthaṁ vā anuprāptum | parihīṇo'smyanuttarāyā dharmapratipattitaḥ | yannvahaṁ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajeyam | iti hi kumāra rājā mahābalaḥ sārdhamaśītyā brāhmaṇagṛhapatiśatasahasraiḥ parivṛtaḥ puraskṛto yena bhagavān ghoṣadatto nāma tathāgato'rhan samyaksaṁbuddhastenopasaṁkrāmat | upasaṁkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya ekānte'sthāt | atha khalu kumāra bhagavān ghoṣadatto rājño mahābalasya adhyāśayaṁ viditvā imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ deśayate | atha khalu kumāra rājā mahābala imaṁ samādhiṁ śrutvā tuṣṭa udagra āttamanāḥ keśaśmaśraṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajito'bhūt | sa tathā pravrajitaḥ sannimaṁ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayiotvā bhāvanāyogamanuyukto vyahārṣīt | sa tenaiva kuśalamūlena daśakalpakoṭyo na jātu durgativinipātamagamat, viṁśatiṁ ca buddhakoṭīrārāgayāmāsa | teṣāṁ ca tathāgatānāmantikādimaṁ samādhimaśrauṣīt | śrutvā tebhyo buddhebhyastenodgṛhītaḥ paryavāpto dhārito vācito bhāvanāyogamanuyukto vyahārṣīt | sa tataḥ paścāt tenaiva kuśalamūlena daśānāṁ kalpakoṭīnāmatyayena paripūrṇena kalpaśatasahasreṇa anuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhūt | so'prameyāṇāṁ sattvānāmarthaṁ kṛtvā paścād buddhaparinirvāṇena parinirvṛto'bhūt | tatra kumāra yānyaśītiprāṇiśatasahasrāṇi rājñā mahābalena sārdhaṁ bhagavantaṁ ghoṣadattaṁ tathāgatamupasaṁkrāntāni, te'pi sarve imaṁ samādhiṁ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajitā abhūvan | te'pi tathā pravrajitā imaṁ samādhimudgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva kuśalamūlena viṁśatikalpakoṭyo na jātu durgativinipātamagaman | sarvatra ca kalpe kalpe buddhakoṭīrbuddhakoṭīrārāgayāmāsa | sarveṣāṁ ca teṣāṁ tathāgatānāmantike imaṁ samādhiṁ śrutvodgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva pūrvakreṇa kuśalamūlena viṁśatīnāṁ kalpakoṭīnāmatyayena tataḥ paścāt paripūrṇadaśabhiḥ kalpasahasrairanuttarāṁ samyaksaṁbodhimabhisaṁbuddhā dṛḍhaśūranāmānastathāgatā arhantaḥ samyaksaṁbuddhā loke utpannā abhuvan | te'pyaprameyānasaṁkhyeyān sattvān paripācya teṣāṁ cārthaṁ kṛtvā buddhaparinirvṛtā abhūvan | tadanenāpi te kumāra paryāyeṇa evaṁ veditavyaṁ yathāyaṁ samādhirbahukaro bodhisattvānāṁ mahāsattvānāmanuttarasya sarvajñajñānasyāharaṇāya saṁvartata iti || atha khalu bhagavāṁścandraprabhasya kumārabhūtasya tasyāṁ velāyāmetadeva pūrvayogaparivartaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśayati sma -
smarāmyahaṁ pūrvamatītamadhvani
acintiye kalpi narāṇa uttamaḥ |
utpannu lokārthakaro maharṣi
nāmena so ucyati ghoṣadattaḥ || 12 ||
aśīti koṭyaḥ paripūrṇa tasya
prathamo gaṇo āsi ya śrāvakāṇām |
dvitīya cāsīt paripūrṇa saptati-
stṛtīya co ṣaṣṭyarahantakoṭiyaḥ || 13 ||
sarve ca kṣīṇāsrava niṣkileśāḥ
sarve ca ṛddhībalapāramiṁ gatāḥ |
varṣaṁ sahasrā duvi viśaṁ cāyuḥ
kṣetraṁ ca āsīt pariśuddha śobhanam || 14 ||
abhiṣekaprāptā parahita aprameyā
vaśitehi bhūmihi ca supratiṣṭhitāḥ |
āsanna te drumavari bodhi bodhituṁ
ye bodhisatvāsta abhūṣi tāyinaḥ || 15 ||
iha jambudvīpasmi abhūṣi rājā
dṛḍhabalo nāma mahābalaśca |
upārdhu rājyasya tadeku bhuñjate
dvitīya cādhasya abhūṣi rājā || 16 ||
mahābalasyo vijitasmi buddho
utpanna so devamanuṣyapūjitaḥ |
labhitva rājā sugatasmi śraddhām
upasthihī varṣasahasra pūrṇam || 17 ||
tasyānuśikṣī bahu anyasattvāḥ
kurvanti satkāra tathāgatasya|
lokāmiṣeṇaiva hi dharmapūjayā
saśrāvakasya atulo'bhū utsadaḥ || 18 ||
abhūṣi cittaṁ puruṣottamasya
deśiṣya dharmamimi dharmakāmāḥ |
yannūna sarve prajahitva kāmā-
niha pravrajeyurmama śāsanasmin || 19 ||
sa bhāṣate gātha narāṇamuttamaḥ
saṁlekhidharmaṁ sugatāna śikṣām |
gṛhavāsadoṣāṁśca anantaduḥkhān
pratipatti dharmeṣviha dharmapūjā || 20 ||
śruṇitva gāthāṁ tada rājapārthivo
eko vicinteti rahogato nṛpaḥ |
na śakya gehasmi sthihitva sarve
pratipadyitumuttadharmapūjā || 21 ||
sa rājya tyaktvā yatha kheṭapiṇḍaṁ
prāṇisahasrebhiraśītibhiḥ saha |
upasaṁkramī tasya jinasya antikaṁ
vanditva pādau purataḥ sthito'bhūt || 22 ||
teṣāṁ jino āśayu jānamāno
deśetimaṁ śānta samādhi durdṛśam |
te prītiprāmodyasukhena prīṇitā-
stuṣṭā udagrāstada pravrajiṁsu || 23 ||
te pravrajitvāna imaṁ samādhiṁ
dhāritva vācitva paryāpuṇitva |
na jātu gacche vinipātadurgatiṁ
kalpāna koṭyaḥ paripūrṇa viṁśatim || 24 ||
te tena sarve kuśalena karmaṇā
adrākṣu buddhāna sahasrakoṭiyaḥ |
sarveṣu co teṣu jinānuśāsane
te pravrajitvemu samādhi bhāvayī || 25 ||
te paścime kāli abhūṣi buddhā
dṛḍhaśūranāmāna anantavīryāḥ |
kṛtvā ca arthaṁ bahuprāṇikoṭināṁ
te paścikālesmi śikhīva nirvṛtāḥ || 26 ||
mahābalo rājā ya āsi pūrvaṁ
sa jñānaśūro abhu buddha loke |
tadā bahu prāṇisahasrakoṭiyaḥ
sthapetva bodhāya sa paści nirvṛtaḥ || 27 ||
tasmācchruṇitvā imu paścikāle
dhāreya sūtramimu buddhavarṇitam |
dhāretvimamīdṛśa dharmakoṣaṁ
bhaviṣyathā kṣipra narāṇamuttamāḥ || 28 ||
iti śrīsamādhirāje ghoṣadattaparivarto nāma pañcamaḥ ||
samādhiparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena samādhiparikarma karaṇīyam | tatra kumāra katamat samādhiparikarma ? iha kumāra bodhisattvo mahākaruṇāsaṁprasthitena cittena tiṣṭhatāṁ vā tathāgatānāṁ parinirvṛtānāṁ vā pūjākarmaṇe udyukto bhavati, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhistūryatālāvacarairvaijayantībhiḥ tacca kuśalamūlaṁ samādhipratilambhāya pariṇamayati | sa na kaṁciddharmamākāṅkṣaṁstathāgataṁ pūjayati na rūpaṁ na kāmān na bhogān na svargān na parivārān | api tu khalu punardharmacittako bhavati | sa ākāṅkṣan dharmakāyato'pi tathāgataṁ nopalabhate, kimaṅga punā rūpakāyata upalapsyate | tasmāttarhi kumāra eṣāṁ sā tathāgatānā pūjā yaduta tathāgatasyādarśanamātmanaścānupalabdhiḥ karmavipākasya cāpratikāṅkṣamāṇatā | anayā kumāra trimaṇḍalapariśuddhayā pūjayā tathāgataṁ pūjayitvā bodhisattvo mahāsattva imaṁ samādhiṁ pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya etadeva samādhiparikarmanirdeśaṁ bhūyasyā mātrayā gāthābhigītena vistareṇa saṁprakāśamati sma-
anantajñānasya daditva gandhān
anantagandho bhavatī narāṇām |
na kalpakoṭīya vrajanti durgatiṁ
durgandhiyaṁ teṣu na jātu bhoti || 1 ||
te kalpakoṭyaścaramāṇu cārikāṁ
pūjitva buddhāna sahasrakoṭiyaḥ |
te jñānagandhena samudgatena
bhavanti buddhā varaśīlagandhikāḥ || 2 ||
sacet punarjānati vāsti sattvo
yo gandha detī tatha yasya dīyate |
etena cittena dadāti gandha-
meṣāsya kṣāntirmṛdu ānulomikī || 3 ||
tasyaitaṁ kṣāntimadhimātra sevataḥ
sacennaraḥ kākaṇicchedyu chidyate |
kalpāna koṭyo yatha gaṅgavālikā
na tasya cittaṁ bhavati vivartiyam || 4 ||
kiṁ kāraṇaṁ vucyati kṣānti nāma
kathaṁ puno vucyati ānulomikī |
avivartiko vucyati kena hetunā
kathaṁ puno vucyati bodhisattvaḥ || 5 ||
kṣāntyasmi dharme prakṛtau nirātmake
nairātmyasaṁjñasya kileśu nāsti |
khaṁ yādṛśaṁ jānati sarvadharmā-
stasmādiha syā kva tu kṣānti nāma || 6 ||
ānulomi sarveṣa jināna śikṣato
na cāsti dharmaścarate vicakṣaṇaḥ |
na buddhadharmeṣu janeti saṁśayā-
niyaṁ sa kṣāntirbhavatānulomikī || 7 ||
evaṁ carantasya ya loki mārā-
ste buddharūpeṇa bhaṇeyya vācā |
sudurlabhā bodhi bhavāhi śrāvakā
na gṛhṇotī vākyu na co vivartate || 8 ||
bodheti sattvān viṣamātu dṛṣṭito
na eṣa mārgo amṛtasya prāptaye |
kumārga varṇitva pathe sthapeti
taṁ kāraṇamucyati bodhisattvaḥ || 9 ||
kṣamiṣyanūlomapathe sthitasya
nairātmyasaṅgāya vibodhitasya |
svapnāntare'pyasya na jātu bhoti
asti naro pudgala jīva sattvaḥ || 10 ||
sace mārakoṭyo yatha gaṅgavālukā-
ste buddharūpeṇa upāgamitvā |
bhaṇeyurabhyantarakāyu jīvo
te maṁ vade nāsti na yūya buddhā || 11 ||
jñānena jānāmyahu skandhaśūnyakaṁ
jñātvā ca kleśehi na saṁvasāmi |
vyāhāramātreṇa ca vyoharāmi
parinirvṛto lokamimaṁ carāmi || 12 ||
yathā hi putra puruṣasya jātu
kṛtaṁsi nāmā ayameva nāma |
nāmaṁ na tasyo diśatā sulabhyate
tathāsya nāmaṁ na kutaścidāgatam || 13 ||
tathaiva nāmaṁ kṛtu bodhisattvo
na cāsya nāmaṁ diśatā sulabhyate |
paryeṣamāṇo ayu bodhisattvo
jānāti yo eṣa sa bodhisattvaḥ || 14 ||
samudramadhye'pi jvaleta agni-
rna bodhisattvasya satkāyadṛṣṭiḥ |
yato'sya bodhāya utpannu citta-
matrāntare tasya na jīvadṛṣṭiḥ || 15 ||
na hyatra jāto na mṛto ca kaści-
dutpanna sattvo manujo naro vā |
māyopamā dharma svabhāvaśūnyā
na śakyate jānitu tīrthikehi || 16 ||
na cāpi āhāravimūrchitehi
lubdhehi gṛddhehi ca pātracīvare |
na coddhatehi napi connatehi
śakyā iyaṁ jānitu buddhabodhiḥ || 17 ||
na styānamiddhābhihataiḥ kusīdaiḥ
stabdhehi mānīhi anātrapehi |
yeṣāṁ na buddhasmi prasādu asti
na śakyate hī varabodhi jānitum || 18 ||
na bhinnavṛttehi pṛthagjanehi
yeṣāṁ na dharmasmi prasādu asti |
sabrahmacārīṣu ca nāsti gauravaṁ
na śakyate hī varabodhi buddhitum || 19 ||
abhinnavṛttā hirimanta lajjino
yeṣāṁ sti buddhe api dharme prema |
sabrahmacārīṣu ca tīvragauravaṁ
te prāpuṇantī varabodhimuttamām || 20 ||
smṛterupasthāna iha yeṣa gocaraḥ
prāmodya prīti śayanamupastṛtam |
dhyānāni cāhāru samādhi pāniyaṁ
budhyanti te'pi varabodhimuttamām || 21 ||
nairātmyasaṁjñā ca divāvihāro
anusmṛtiścaṁkramaśūnyabhāvaḥ |
bodhyaṅgapuṣpā surabhī manoramā
te yujyamānā varabodhi prāpayī || 22 ||
yā bodhisattvāna carī vidūnā-
mabhūmiranyasya janasya tatra |
pratyekabuddhāna ca śrāvakāṇa ca
ko vātra vijño na janeya chandam || 23 ||
sacenmamā āyu bhaveta ettakaṁ
kalpāna koṭyo yatha gaṅgavālukāḥ |
ekasya romasya bhaṇeya varṇaṁ
bauddhena jñānena paryantu nāsti || 24 ||
tasmācchuṇitvā imu ānuśaṁsā-
manābhibhūtena jinena deśitām |
imaṁ samādhiṁ laghu uddiśeyā
na durlabhā bheṣyati agrabodhiḥ || 25 ||
iti śrīsamādhirāje samādhiparivarto nāma ṣaṣṭhaḥ ||
trikṣāntyavatāraparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmātarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena trikṣāntijñānakuśalena bhavitavyam | tena prathamā kṣāntiḥ prajñātavyā | dvitīyā kṣāntiḥ prajñātavyā | tṛtīyā kṣāntiḥ prajñātavyā | trikṣāntiviśeṣakuśalena bhavitavyaṁ trikṣāntijñānaviśeṣakuśalena ca | tat kasya hetoḥ ? tathāhi kumāra yadā bodhisattvo mahāsattvastrikṣāntiviśeṣakuśalo bhavati trikṣāntijñānaviśeṣakuśalaśca bhavati, tadāyaṁ kumāra bodhisattvo mahāsattvaḥ kṣipraṁ samādhiṁ pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | tasmāttarhi kumāra bodhisattvena mahāsattvena kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāyaṁ trikṣāntyavatāro dharmaparyāya udgrahītavyaḥ | udgṛhya na parebhyo vistareṇa saṁprakāśayitavyaḥ | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ceti ||
atha khalu bhagavāṁścandraprabhasya kumārabhūtasyemaṁ trikṣāntyavatāraṁ dharmaparyāyaṁ gāthābhigītena vistareṇa saṁprakāśayati sma -
na kenacit sārdhaṁ karoti vigrahaṁ
na bhāṣate vācamanarthasaṁhitām |
arthe ca dharme ca sadā pratiṣṭhitaḥ
prathamāya kṣāntīya sada nirdiśīyati || 1 ||
māyopamān jānati sarvadharmān
na cāpi so bhoti nimittagocaraḥ |
na hīyate jñānavivṛddhabhūmeḥ
prathamāya kṣāntīya ime viśeṣāḥ || 2 ||
sa sarvasūtrāntanayeṣu kovidaḥ
subhāṣite'sminnadhimuktipaṇḍitaḥ |
anantajñānī sugatāna jñāne
prathamāya kṣāntīya ime viśeṣāḥ || 3 ||
yaḥ kaści dharmaṁ śṛṇute subhāṣitaṁ
buddhāna co bhāṣita tanna kāṅkṣati |
adhimucyate sarvajināna dharmatāṁ
prathamāya kṣāntīya ime viśeṣāḥ || 4 ||
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yāsmin punaḥ pudgala sattva pūruṣo
neyārthatāṁ jānati sarvadharmān || 5 ||
ye asmi loke pṛthu anyatīrthā
na tasya teṣu pratihanyate manaḥ |
kāruṇyameteṣu upasthapeti
prathamāya kṣāntīya ime viśeṣāḥ || 6 ||
ābhāsamāgacchati tasya dhāraṇī
tasmiṁśca ābhāsi na jātu kāṅkṣati |
satyānuparivartini vāca bhāṣate
prathamāya kṣāntīya ime viśeṣāḥ || 7 ||
caturṇa dhātūna siyānyathātvaṁ
vāyvambutejaḥpṛthivīya cāpi |
na co vivarteta sa buddhabodheḥ
prathamāya kṣāntīya ime viśeṣāḥ || 8 ||
ye śilpasthānā pṛthu asti loke
sarveṣu so śikṣitu bodhisattvaḥ |
na cātmana uttari kiṁci paśyati
prathamāya kṣāntīya ime viśeṣāḥ || 9 ||
akampiyaḥ samathabalena bhoti
śelopamo bhoti vipaśyanāya |
na kṣobhituṁ śakyu sa sarvasattvai-
rdvitīyāya kṣāntīya sa nirdiśīyati || 10 ||
samāhitastiṣṭhati bhāṣate ca
samāhitaścaṁkramate niṣīdati |
samādhiye pāramitāgato vidu
dvitīyāya kṣāntīya ime viśeṣāḥ || 11 ||
samāhito labhati abhijña pañca
kṣetraśataṁ gacchati dharmadeśakaḥ |
no cāpi so ṛddhibalāttu hīyate
dvitīyāya kṣāntīya ime viśeṣāḥ || 12 ||
sa tādṛśaṁ śānta samādhimeṣate
samāhitasya na sa asti sattvaḥ |
yastasya cittasya pramāṇu gṛhṇīyā
dvitīyāya kṣāntīya ime viśeṣāḥ || 13 ||
ye lokadhātuṣviha keci sattvā-
ste buddhajñānena bhaṇeyu dharmān |
udgṛhṇato sarva yato hi bhāṣiutaṁ
dvitīyāya kṣāntīya ime viśeṣāḥ || 14 ||
purimottarā dakṣiṇapaścimāsu
heṣṭhe tathordhvaṁ vidiśāsu caiva |
sarvatra so paśyati lokanāthān
tṛtīyāya kṣāntīya sa nirdiśīyati || 15 ||
suvarṇavarṇena samucchrayeṇa
acintiyāṁ nirmita nirmiṇitvā |
deśeti dharmaṁ bahuprāṇikoṭināṁ
tṛtīyāya kṣāntīya ime viśeṣāḥ || 16 ||
ya jambudvīpa iha buddhakṣetre
sarvatra so dṛśyati bodhisattvaḥ |
jñātaśca bhotī sasurāsure jage
tṛtīyāya kṣāntīya ime viśeṣāḥ || 17 ||
buddhāna ācāru tathaiva gocarā
īryāpatho yādṛśa nāyakānām |
sarvatra so śikṣitu bhoti paṇḍita-
stṛtīyāya kṣāntīya ime viśeṣāḥ || 18 ||
ye lokadhātuṣviha keci sattvā-
ste bodhisattvasya bhaṇeyu varṇam |
sace'sya tasmin nānunīyate mano
na śikṣito ucyati buddhajñāne || 19 ||
ye lokadhātuiṣviha keci sattvā-
ste bodhisattvasya bhaṇeyu varṇam |
sace'sya teṣu pratihanyate mano
na śikṣito'dyāpi sa buddhajñāne || 20 ||
arthena labdhena na bhoti sūmano
na cāpyanarthena sa bhoti durmanāḥ |
śailopame citti sadā pratiṣṭhito
ayaṁ viśeṣastṛtīyāya kṣāntiyāḥ || 21 ||
ghoṣānugāmī iya kṣāntiruktā
cintāmayī bhāvanānulomikī |
śrutaṁmayā sā anutpattikā yā
śikṣā ca atrāpyayu bodhimārgaḥ || 22 ||
tisro'pi kṣāntīya sadā niruttarāḥ
sa bodhisattvena bhavanti labdhāḥ |
dṛṣṭvā tatastaṁ sugatā narottamā
viyākaronti virajāya bodhaye || 23 ||
tato'sya taṁ vyākaraṇaṁ śruṇitvā
prakampitā medinī ṣaḍvikāram |
ābhāya kṣetraṁ bhavate prabhāsvaraṁ
puṣpāṇi ca varṣiṣu devakoṭyaḥ || 24 ||
tasyo ca taṁ vyākaraṇaṁ śruṇitvā
sattvāna koṭī niyutā acintiyā |
utpādayī citta varāgrabodhaye
vayaṁ pi bheṣyāma jina āryacetikāḥ || 25 ||
kṣāntyā imāstisra niruttarā yadā
saṁbodhisattvena bhavanti labdhāḥ |
na cāpi so jāyati nāpi mrīyate
na cāpi sa cyavati nopapadyate || 26 ||
yadā imā kṣānti trayo niruttarā
saṁbodhisattvena bhavanti labdhāḥ |
na paśyateḥ jāyati yaśca mrīyate
sthitadharmatāṁ paśyati sarvadharmān || 27 ||
tathāhi teno vitatheti jñātā
māyopamā dharma svabhāvaśūnyāḥ |
na śūnyatā jāyati no ca mrīyate
svabhāvaśūnyā imi sarvadharmāḥ || 28 ||
yadāttyasau satkṛtu bhoti kenacid
upasthito mānitu pūjito'rcitaḥ |
na tasya tasminnanunīyate mano
jānāti so dharmasvabhāvaśūnyatām || 29 ||
ākruṣṭa sattvehi prahāratarjito
na teṣu krodhaṁ kurute na mānam |
maitrīṁ ca teṣu dṛḍha saṁjaneti
tathaiva sattvāna pramocanāya || 30 ||
loṣṭehi daṇḍehi ca tāḍyamānaḥ
pratighātu teṣu na karoti paṇḍitaḥ |
nairātmyakṣāntīya pratiṣṭhitasya
na vidyate krodhakhilaṁ na mānaḥ || 31 ||
tathāhi teno vitatheti jñātā
māyopamā dharma svabhāvaśūnyāḥ |
sa tādṛśe dharmanaye pratiṣṭhitaḥ
susatkṛto bhoti sadevaloke || 32 ||
yadāpi sattvāḥ pragṛhītaśastrā-
śchindeyu tasyo pṛthu aṅgamaṅgam |
na tasya teṣu pratihanyate mano
na cāpi maitrī karuṇā tu hīyate || 33 ||
evaṁ ca so tatra janeti cittaṁ
chindanti te hi pṛthu aṅgamaṅgam |
tathā na mahyaṁ śiva śānti nirvṛtī
yāvanna sthāpye imi agrabodhaye || 34 ||
etādṛśe kṣāntibale niruttare
nairātmyakṣāntīsamatāvihāriṇām |
saṁbodhisattvāna mahāyaśānāṁ
kalpāna koṭyaḥ satataṁ subhāvitāḥ || 35 ||
tatottare yāttika gaṅgavālikā
na tāva bodhī bhavatīha sparśitā |
ye buddhajñānena na karoti kāryaṁ
kiṁ vā punarjñāna tathāgatānām || 36 ||
kṣapetu varṇaṁ sukaraṁ na teṣāṁ
prabhāṣatā kalpaśatānyacintiyā |
anantakīrtena mahāyaśānāṁ
nairātmyakṣāntīya pratiṣṭhitānām || 37 ||
tasmāddhi yo icchati bodhi buddhituṁ
taṁ jñānaskandhaṁ pravaraṁ niruttaram |
sa kṣānti bhāvetu jinena varṇitāṁ
na durlabhā bodhi varā bhaviṣyati || 38 ||
iti śrīsamādhirāje trikṣāntyavatāraparivarto nāma saptamaḥ || 7 ||
abhāvasamudgataparivartaḥ |
tatra punarapi bhagavān candraprabhaṁ kumārabhūtamāmantrayate sma-bhūtapūrvaṁ kumāra atīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipularaiprameyairacintyairaparimāṇairyadāsīt | tena kālena tena samayena abhāvasamudgato nāma tathāgato'rhan samyaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tat kiṁ manyase kumāra kena kāraṇena sa tathāgato'bhāvasamudgata ityucyate ? sa khalu punaḥ kumāra tathāgato jātamātra evoparyantarīkṣe saptatālamātraṁ vaihāyasamabhyudgamya sapta padāni prakramitvā imāmevaṁrūpāṁ vācamabhāṣata-abhāvasamudgatāḥ sarvadharmāḥ, abhāvasamudgatāḥ sarvadharmā iti | tena ca kumāra śabdena trisāhasramahāsāhasro lokadhātuḥ svareṇābhivijñapto'bhūt | tatra bhaumān devānupādāya yāvad brahmalokaṁ paraṁparayā śabdamudīrayāmāsuḥ ghoṣamanuśrāvayāmāsuḥ-abhāvasamudgato batāyaṁ tathāgato bhaviṣyati, yo jātamātra evoparyantarīkṣe saptatālamātramabhyudgamya sapta padāni prakramitvā abhāvaśabdamudīrayati | iti hyabhāvasamudgato'bhāvasamudgata iti tasya tathāgatasya nāmadheyamudapādi | tasya ca bhagavato bodhiprāptasya sarvavṛkṣapatrebhyaḥ sarvatṛṇagulmauṣadhivanaspatibhyaḥ sarvaśailaśikharebhyaścābhāvasamudgataśabdo niścarati | yāvati ca tatra lokadhātau śabdaprajñaptiḥ sarvato'bhāvasamudgatavijñaptiśabdo niścarati | tena ca kumāra kālena tena samayena tasya bhagavato'bhāvasamudgatasya tathāgatasyārhataḥ samyaksaṁbuddhasya pravacane mahākaruṇācintī nāma rājakumāro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | atha khalu kumāra sa mahākaruṇācintī nāma rājakumāro yena bhagavān abhāvasamudgatastathāgato'rhan samyaksaṁbuddhastenosaṁkrāmat | upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'sthāt ||
atha khalu kumāra sa bhagavān abhāvasamudgatastathāgato'rhan samyaksaṁbuddho mahākaruṇācintino rājakumārasyādhyāśayaṁ viditvā imaṁ samādhiṁ deśayāmāsa | atha khalu kumāra sa mahākaruṇācintī rājakumāraḥ imaṁ samādhiṁ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prasīdati sma | prasannacittaśca keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṁ pravrajito'bhūt | sa pravrajitaḥ sannimaṁ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyukto vyahārṣīt | sa tainaiva kuśalamūlena viṁśatikalpakoṭyo na jātu durgativinipātamagamat | viṁśatīnāṁ kalpānāmatyayena anuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhūt | suvicintitārtho nāma tathāgato'rhan samyaksaṁbuddho loka udapādi | sarveṣu ca teṣu kalpeṣu viśatiṁ ca buddhakoṭīrārāgayāmāsa | paśya kumāra yathāyaṁ samādhirbahukaro bodhisattvānāṁ mahāsattvānāmanuttarasya buddhajñānasya paripūraṇāya saṁvartate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
smarāmyahaṁ pūrvamatītamadhvani
acintiye kalpi narāṇamuttamaḥ |
utpannu lokārthakaro maharṣi-
rnāmnā hi so'bhāvasamudgato'bhūt || 1 ||
sa jātamātro gagane sthihitvā
sarveṣa dharmāṇa abhāvu deśayī |
tadānurūpaṁ kṛtu nāmadheyaṁ
śabdena sarvaṁ trisahasra vijñapī || 2 ||
devāpi sarve pramumoca śabdaṁ
abhāvu nāmneti jino bhaviṣyati |
yo jātamātraḥ pada sapta prakrama-
nnabhāvu dharmāṇa bravīti nāyakaḥ || 3 ||
buddho yadā bheṣyati dharmarājaḥ
sarveṣa dharmāṇa prakāśako muniḥ |
tṛṇavṛkṣagulmauṣadhiśailaparvate
abhāvu dharmāṇa ravo bhaviṣyati || 4 ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ |
tāvanti kho tasya tathāgatasya
svaru niścarī lokavināyakasya || 5 ||
tasmiṁśca kāle abhu rājaputraḥ
karuṇāvicintī sada nāmadheyaḥ |
abhirūpa prāsādika darśanīya
upāgamī tasya jinasya antikam || 6 ||
vanditva pādau munipuṁgavasya
pradakṣiṇaṁ kṛtya ca gauraveṇa |
prasannacitto niṣasāda tatra
śravaṇāya dharmaṁ virajamanuttaram || 7 ||
sa co jino āśayu jñātva dhīraḥ
prakāśayāmāsa samādhimetam |
śrutvā ca so imu virajaṁ samādhiṁ
laghu pravrajī jinavaraśāsane'smin || 8 ||
sa pravrajitvāna imaṁ samādhiṁ
dhāritva vācitva paryāpuṇitvā |
kalpāna koṭyaḥ paripūrṇa viṁśatiṁ
na jātu gacche vinipātabhūmim || 9 ||
sa tena caivaṁ kuśalena karmaṇā
ārāgayī viṁśati buddhakoṭyaḥ |
teṣāṁ ca sarveṣu jināna antikā-
dimaṁ varaṁ śānta samādhi bhāvayī || 10 ||
sa paścikāle abhu buddha loke
sucintitārtho sadanāmadheyaḥ |
kṛtvā ca arthaṁ bahuprāṇakoṭināṁ
sa paścakālasmi śikhīva nirvṛtaḥ || 11 ||
tasmāddhi ya icchati bodhi buddhituṁ
sattvāṁśca uttarāyituṁ bhavārṇavāt |
dhāreta sūtramimu buddhavarṇitaṁ
na durlabhā bheṣyati so'grabodhiḥ || 12 ||
iti śrī samādhirāje abhāvasamudgataparivarto nāmāṣṭamaḥ || 8 ||
gambhīradharmakṣāntiparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena gambhīradharmakṣāntikuśalena bhavitavyam | kathaṁ ca kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmā yathābhūtataḥ prajñātavyāḥ | svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ prajñātavyāḥ | yadā ca kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmāḥ parijñātā bhavanti, svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ parijñātā bhavanti yathābhūtataḥ tadāyaṁ kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśala ityucyate | sa gambhīrayā dharmakṣāntyā samanvāgato rañjanīyeṣu dharmeṣu na rajyate, doṣaṇīyeṣu dharmeṣu na duṣyate, mohanīyeṣu dharmeṣu na muhyate | tat kasya hetoḥ ? tathā hi-sa taṁ dharmaṁ na samanupaśyati, taṁ dharmaṁ nopalabhate | yo rajyeta, yatra vā rajyeta, yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta, yatra vā muhyeta, yena vā muhyeta | sa taṁ dharmaṁ na samanupaśyati, taṁ dharma nopalabhate | taṁ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | niṣprapañcaḥ ...... | tīrṇaḥ pāragataḥ ...... | sthalagataḥ ...... | kṣemaprāptaḥ | arūpaprāptaḥ | śīlavān | jñānavān | prajñāvān | puṇyavān | ṛddhimān ...... | smṛtimān...... | matimān ...... | gatimān | hrīmān ...... | dhṛtimān | cāritravān | dhūtaguṇasaṁlekhavān | anaṅganaḥ | niṣkiṁcanaḥ | arhan | kṣīṇāsravaḥ | niṣkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyo'pahṛtabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśiparamapāramitāprāptaḥ śramaṇaḥ | brāhmaṇaḥ snātakaḥ | pāragaḥ vedakaḥ śrotriyaḥ | buddhaputraḥ | śākyaputraḥ | marditakaṇṭakaḥ | utkṣiptaparikhaḥ | udīrṇaparikhaḥ | ākṣiptaśalyaḥ | nirjaraḥ | bhikṣuḥ | apariveṣṭanaḥ | puruṣaḥ | satpuruṣaḥ | uttamapuruṣaḥ | mahāpuruṣaḥ | puruṣasiṁhaḥ | puruṣanāgaḥ | puruṣājāneyaḥ | puruṣadhaureyaḥ puruṣaśūraḥ | puruṣavīraḥ | puruṣapuṣpaḥ | puruṣapadmaḥ | puruṣapuṇḍarīkaḥ | puruṣadamakaḥ | puruṣacandraḥ | akāpuruṣaḥ | puruṣānupaliptaḥ ityucyate | atha khalu bhagavāstasyāṁ velāyamimā gāthā abhāṣata-
yada lokadhātu na vivarta bhoti
ākāśu bhoti ayu sarvalokaḥ |
yathaiva taṁ pūrvu tathaiva paścāt
tathopamān jānatha sarvadharmān || 1 ||
idaṁ jagad yāva ca kiṁci vartate
adhastameti abhūdāpaskandhaḥ |
yathaiva taṁ heṣṭhe tathaiva ūrdhvaṁ
tathopamān jānatha sarvadharmān || 2 ||
yathāntarīkṣasmi na kiṁcidabhraṁ
kṣaṇena co dṛśyati abhramaṇḍalam |
pūrvāntu jānīya kutaḥ prasūtaṁ
tathopamān jānatha sarvadharmān || 3 ||
tathāgatasyo yatha nirvṛtasya
manasi karontaḥ pratibimbu dṛśyate |
yathaiva taṁ pūrvu tathaiva paścāt
tathopamān jānatha sarvadharmān || 4 ||
yathaiva phenasya mahāntu piṇḍa-
moghena ucchettu naro nirīkṣate |
nirīkṣya so tatra na sārasaṁdarśī
tathopamān jānatha sarvadharmān || 5 ||
deve yathā varṣati sthūlabinduke
pṛthak pṛthag budbuda saṁbhavanti |
utpannabhagnā na hi santi budbudā-
stathopamān jānatha sarvadharmān || 6 ||
yathaiva grāmāntari lekhadarśanāt
kriyāḥ pravartanti pṛthak śubhāśubhāḥ |
na lekhasaṁkrānti girāya vidyate
tathopamān jānatha sarvadharmān || 7 ||
yathā naro mānamadena mohito
bhramanti saṁjānatimāṁ vasuṁdharām |
na co mahīyā calitaṁ na kampitaṁ
tathopamān jānatha sarvadharmān || 8 ||
ādarśapṛṣṭhe tatha tailapātre
nirīkṣate nāri mukhaṁ svalaṁkṛtam |
sā tatra rāgaṁ janayitva bālā
pradhāvitā kāma gaveṣamāṇā || 9 ||
mukhasya saṁkrānti yadā na vidyate
bimbe mukhaṁ naiva kadāci labhyate |
yathā sa mūḍhā janayeta rāgaṁ
tathopamān jānatha sarvadharmān || 10 ||
yathaiva gandharvapuraṁ marīcikā
yathaiva māyā supinaṁ yathaiva |
svabhāvaśūnyā tu nimittabhāvanā
tathopamān jānatha sarvadharmān || 11 ||
yathaiva candrasya nabhe viśuddhe
hrade prasanne pratibimba dṛśyate |
śaśisya saṁkrānti jale na vidyate
tallakṣaṇān jānatha sarvadharmān || 12 ||
yathā naraḥ śailavanāntare sthito
bhaṇeyya gāyeyya haseyya rodaye |
pratiśrutkā śrūyati no ca dṛśyate
tathopamān jānatha sarvadharmān || 13 ||
gīte ca vādye ca tathaiva rodite
pratiśrutkā jāyati taṁ pratītya |
girāya ghoṣo na kadāci vidyate
tathopamān jānatha sarvadharmān || 14 ||
yathaiva kāmān supinanta seviya
pratibuddhasattvaḥ puruṣo na paśyati |
sa bāla kāmeṣvatikāmalobhī
tathopamān jānatha sarvadharmān || 15 ||
rūpān yathā nirmiṇi māyakāro
hastīrathānaśvarathān vicitrān |
na cātra kaścid ratha tatra dṛśate
tathopamān jānatha sarvadharmān || 16 ||
yathā kumārī supināntarasmin
sā putra jātaṁ ca mṛtaṁ ca paśyati |
jāte'tituṣṭā mṛte daurmanaḥsthitā
tathopamān jānatha sarvadharmān || 17 ||
yathā mṛtāṁ mātaramātmajaṁ vā
svapne tu vai roditi uccaśabdam |
na tasya mātā mriyate na putra-
stathopamān jānatha sarvadharmān || 18 ||
yathaiva rātrau jala candra dṛśyate
acchasmi vārismi anāvilasmi |
agrāhya tuccho jala candraśūnya
tathopamān jānatha sarvadharmān || 19 ||
yathaiva grīṣmāṇa madhyāhnakāle
tṛṣābhitaptaḥ puruṣo vrajeta |
marīcikāṁ paśyati toyarāśiṁ
tathopamān jānatha sarvadharmān || 20 ||
marīcikāyāmudakaṁ na vidyate
sa mūḍha sattvaḥ pibituṁ tadicchati |
abhūtavāriṁ pibituṁ na śakyate
tathopamān jānatha sarvadharmān || 21 ||
yathaiva ārdraṁ kadalīya skandhaṁ
sārārthikaḥ puruṣu vipāṭayeta |
bahirvā adhyātma na sāramasti
tathopamān jānatha sarvadharmān || 22 ||
na cakṣuṁ pramāṇaṁ na śrotra ghrāṇaṁ
na jihva pramāṇaṁ na kāyacittam |
pramāṇa yadyeta bhaveyurindriyā
kasyāryamārgeṇa bhaveta kāryam || 23 ||
yasmādime indriya apramāṇā
jaḍāḥ svabhāvena avyākṛtāśva |
tasmād ya nirvāṇapathaiva arthikaḥ
sa āryamārgeṇa karotu kāryam || 24 ||
pūrvāntu kāyasya avekṣamāṇo
naivātra kāyo napi kāyasaṁjñā |
na yatra kāyo napi kāyasaṁjñā
asaṁskṛtaṁ gotramidaṁ pravucyati || 25 ||
nivṛtti dharmāṇa na asti dharmā
yeneti nāsti na te jātu asti |
astīti nāstīti ca kalpanāvatā-
mevaṁ carantāna na duḥkha śāmyati || 26 ||
astīti nāstīti ubhe'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādubhe anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ || 27 ||
astīti nāstīti vivāda eṣa
śuddhī aśuddhīti ayaṁ vivādaḥ |
vivādaprāptāna na duḥkha śāmyati
avivādaprāptāna duḥkhaṁ nirudhyate || 28 ||
smṛterupasthānakathāṁ kathitvā
manyanti bālā vaya kāyasākṣī |
na kāyasākṣisya ca asti manyanā
prahīṇa tasyo pṛthu sarva manyanā || 29 ||
caturṣu dhyāneṣu kathāṁ kathitvā
vadanti bālā vayaṁ dhyānagocarāḥ |
na kleśadhyāyi na ca asti manyanā
viditva jñānena madaḥ prahīyate || 30 ||
caturṣu sattveṣu kathāṁ kathitvā
vadanti bālā vaya satyadarśinaḥ |
na satyadarśisya ca kāci manyanā
amanyanā satya jinena deśitā || 31 ||
rakṣeta śīlaṁ na ca tena manye
śruṇeyya dharmaṁ na ca tena manye |
yanaiva so manyati alpaprajño
tanmūlakaṁ duḥkha vivardhate'sya || 32 ||
duḥkhasya mūlaṁ madu saṁnidarśitaṁ
sarvajñinā lokavināyakena
madena mattāna duḥkhaṁ pravardhate
amanyamānāna dukhaṁ nirudhyate || 33 ||
kiyadbahūn dharma paryāpuṇeyyā
śīlaṁ na rakṣeta śrutena mattaḥ |
na bāhuśrutyena sa śakyu tāyituṁ
duḥśīla yena vrajamāna durgatim || 34 ||
sacet punaḥ śīlamadena matto
na bāhuśrutyasmi karoti yogam |
kṣayetva so śīlaphalamaśeṣaṁ
puno'pi sa pratyanubhoti duḥkham || 35 ||
kiṁcāpi bhāveyya samādhi loke
na co vibhāveyya sa ātmasaṁjñām |
punaḥ prakupyanti kileśu tasya
yathodrakasyeha samādhibhāvanā || 36 ||
nairātmyadharmān yadi pratyavekṣate
tān pratyavekṣya yadi bhāvayeta |
sa hetu nirvāṇaphalasya prāptaye
yo anyaheturna sa bhoti śāntaye || 37 ||
yathā naraścauragaṇairupadrutaḥ
palāyitumicchati jīvitārthikaḥ |
na tasya pādāḥ prabhavanti gacchituṁ
gṛhītva caurehi sa tatra hanyate || 38 ||
evaṁ naraḥ śīlavihīna mūḍhaḥ
palāyitumicchati saṁskṛtātaḥ |
sa śīlahīno na prabhoti gacchituṁ
jarāya vyādhyā maraṇena hanyate || 39 ||
yathaiva caurāṇa bahū sahasro
nānāmukhehi prakaroti pāpam |
evaṁ kileśā vividhairmukhebhi-
ryathaiva cauro hani śuklapākṣam || 40 ||
yena sunidhyāptu nirātmaskandhā
ākruṣṭhu paribhāṣṭu na śaṅku bhoti |
sa kleśamārasya vaśaṁ na gacchate
yaḥ śūnyatāṁ jānati so na kupyate || 41 ||
bahū jano bhāṣati skandhaśūnyatāṁ
na ca prajānāti yathā nirātmakāḥ |
te aprajānanta parehi coditāḥ
krodhābhibhūtāḥ paruṣaṁ vadanti || 42 ||
yathā naro āturu kāyaduḥkhito
bahūhi varṣehi na jātu mucyate |
sa dīrghagailānyadukhena pīḍitaḥ
paryeṣate vaidyu cikitsanārthikaḥ || 43 ||
punaḥ punastena gaveṣatā ca
āsādito vaidya vidū vicakṣaṇaḥ |
kāruṇyatāṁ tena upasthapetvā
prayuktu bhaiṣajyamidaṁ niṣevyatām || 44 ||
gṛhītva bhaiṣajya pṛthuṁ varāṁ varāṁ
na sevate āturu yena mucyate |
na vaidyadoṣo na ca bhaiṣajānāṁ
tasyaiva doṣo bhavi āturasya || 45 ||
evamiha śāsani pravrajitvā
paryāpuṇitvā bala dhyāna indriyān |
na bhāvanāyāmabhiyukta bhonti
ayuktayogīna kuto'sti nirvṛtiḥ || 46 ||
svabhāvaśūnyāḥ sada sarvadharmā
vastuṁ vibhāventi jināna putrāḥ |
sarveṇa sarvaṁ bhava sarvaśūnyaṁ
prādeśikī śūnyatā tīrthikānām || 47 ||
na vijña bālehi karonti vigrahaṁ
satkṛtya bālān parivarjayanti |
mamāntike enti praduṣṭacittā
na bāladharmehi karoti saṁstavam || 48 ||
na vijña bālāna karoti sevanāṁ
viditva bālāna svabhāvasaṁtatim |
kiyacciraṁ bālu susevito'pi
puno'pi te bhonti amitrasaṁnibhāḥ || 49 ||
na vijña bāleṣviha viśvasanti
vijñāya bālāna svabhāvadharmatām |
svabhāvabhinna prakṛtīya bālā
na cāsti mitraṁ hi pṛthagjanānām || 50 ||
sahadharmikeno vacanena uktāḥ
krodhaṁ ca doṣaṁ ca apratyayaṁ ca |
prāviṣkaronti imi bāladharmān
imamarthu vijñāya na viśvasanti || 51 ||
bālā hi bālehi samaṁ samenti
yathā amedhyena amedhyu sārdham |
vijñāḥ punarvijñajanena sārdhaṁ
samenti sarpiryatha sarpimaṇḍaiḥ || 52 ||
saṁsāradoṣāṇa apratyavekṣaṇāt
karmāṇa vipākamanotarantaḥ |
buddhāna co vākyamaśraddadhānā-
ste cchedyabhedyasmi caranti bālāḥ || 53 ||
sudurlabhaṁ labhya manuṣyalābhaṁ
na śilpasthāneṣu bhavanti kovidāḥ |
daridrabhūtāna dhanaṁ na vidyate
ajīvamānāstada pravrajanti || 54 ||
te pravrajitvā iha buddhaśāsane
adhyuṣitā bhontiha pātracīvare |
te pāpamitrehi parigṛhītā-
stāṁ nācarante sugatāna śikṣām || 55 ||
te ātmanaḥ śīlamapaśyamānā-
ścittavyavasthāṁ na labhanti bālāḥ |
rātriṁdivaṁ bhonti ayuktayogā
na te jugupsanti ca pāpakarmataḥ || 56 ||
kāyena cittena asaṁyatānāṁ
na kiṁci vācāya sa jalpitavyam |
sadā gaveṣanti parasya doṣān
aparāddhu kiṁ kena vā codayiṣye || 57 ||
āhāri adhyuṣita bhonti bālā
na cāsti mātrajñatu bhojanasmin |
buddhasya puṇyehi labhitva bhojanaṁ
tasyaiva bālā akṛtajña bhonti || 58 ||
te bhojanaṁ svādurasaṁ praṇītaṁ
labdhvā ca bhuñjanti ayuktayogāḥ |
teṣāṁ sa āhāru vadhāya bhoti
yatha hastipotāna bisā adhautakāḥ || 59 ||
kiṁ cāpi vidvān matimān vicakṣaṇo
bhuñjīta āhāru śuci praṇītam |
na caiva adhyuṣita tatra bhoti
agṛghnu so bhuñjati yuktayogī || 60 ||
kiṁ cāpi vidvān matimān vicakṣaṇo
ābhāṣate bālu kuto hi svāgatam |
tatha saṁgṛhītvā priyavadyatāya
kāruṇyatāṁ tatra upasthapeti || 61 ||
yo bhoti bālāna hitānukampī
tasyaiva bālā vyasanena tuṣṭāḥ |
etena doṣeṇa jahitva bālān
mṛgovadeko viharedaraṇye || 62 ||
ima īdṛśān doṣa viditva paṇḍito
na jātu bālehi karoti saṁgatim |
vihīnaprajñānupasevato me
svargāttu hāniḥ kuta bodhi lapsye || 63 ||
maitrīvihārī ca bhavanti paṇḍitāḥ
karuṇāvihārī muditāvihārī |
upekṣakāḥ sarvabhaveṣu nityaṁ
samādhi bhāvetva spṛśanti bodhim || 64 ||
te bodhi buddhitva śivāmaśokāṁ
viditva sattvān janavyādhipīḍitān |
kāruṇyatāṁ tatra upasthapetvā
kathāṁ kathenti paramārthayuktām || 65 ||
ye tāṁ vijānanti jināna dharmatā-
manābhilapyaṁ sugatāna satyam |
te dharma śrutvā ima evarūpāṁ
lapsyanti kṣānti ariyāṁ nirāmiṣām || 66 ||
iti śrīsamādhirāje gambhīradharmakṣāntiparivarto nāma navamaḥ || 9 ||
purapraveśaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra pratipattisāro bhaviṣyāmītyevaṁ tvayā kumāra sadā śikṣitavyam | tat kasya hetoḥ? pratipattisārasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ, kiṁ punarayaṁ samādhiḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-āścaryaṁ bhagavan yāvat subhāṣitā ceyaṁ bhagavatā bodhisattvānāṁ mahāsattvānāmavavādānuśāsanī sarvabodhisattvaśikṣā deśitā svākhyātā suprajñaptā | sarvatathāgatagocaro'yaṁ bhagavan yatra abhūmiḥ sarvaśrāvakapratyekabuddhānāṁ kaḥ punarvādo'nyatīrthikānām ? pratipattisārāśca vayaṁ bhagavan bhaviṣyāmaḥ anapekṣāḥ kāyajīvite ca bhūtvā tathāgatasyānu śikṣiṣyāmahe | tat kasya hetoḥ ? śikṣitukāmāśca vayaṁ bhagavaṁstathāgatasya, abhisaṁboddhukāmā vayaṁ bhagavannanuttarāṁ samyaksaṁbodhim | arthikā vayaṁ bhagavan anuttarāyāḥ samyaksaṁbodheḥ | vidhvaṁsayitukāmāśca vayaṁ bhagavan māraṁ pāpīyāṁsam | mocayitukāmā vayaṁ bhagavan sarvasattvān sarvabhayebhyaḥ sarvaduḥkhebhyaḥ | adhivāsayatu me bhagavān śvastane mama gṛhe bhaktaṁ bhoktuṁ sārdhaṁ bodhisattvagaṇena sārdhaṁ bhikṣusaṁghena cānukampāmupādāya | adhivāsayati sma bhagavāṁścandraprabhasya kumārabhūtasya tūṣṇīṁbhāvena śvastane gṛhe bhaktaṁ bhoktuṁ sārdhaṁ bodhisattvagaṇena bhikṣusaṁghena cānukampāmupādāya | atha khalu candraprabhaḥ kumārabhūto bhagavatastūṣṇīṁbhāvenādhivāsanaṁ viditvā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prākrāmat ||
atha khalu candaprabhaḥ kumārabhūto yena rājagṛhaṁ mahānagaraṁ yena ca svakaṁ niveśanaṁ tenopasamakrāmat | upasaṁkramya candraprabhaḥ svagṛhaṁ prāviśat | praviśya ca tāmeva rātriṁ prabhūtaṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ svādanīyamabhisaṁskārayati sma | śatarasaṁ ca bhojanaṁ saṁpādya tasyā eva rātryā atyayena rājagṛhaṁ mahānagaraṁ susiktaṁ susaṁmṛṣṭaṁ muktakusumābhikīrṇaṁ gandhaghaṭikānirghūpitamucchritacchatradhvajapatākaṁ dhūpanadhūpitaṁ vitānavitatamavasaktapaṭṭadāmakalāpaṁ sarathyāntarāpaṇamapagatapāṣāṇaśarkarakaṭhallaṁ vicitrapuṣpābhikīrṇaṁ candanacūrṇābhikīrṇaṁ gavākṣatoraṇaniryūhapañjarajālārdhacandrasamalaṁkṛtaṁ candanānuliptamakārṣīt | sarvāvantaṁ nagaramutpalakumudapadmapuṇḍarīkābhyavakīrṇamakārṣīt | svaṁ ca gṛhaṁ sarvālaṁkāravyūhitamakārṣīt | atha khalu candraprabhaḥ kumārabhūta imānevaṁrupān nagaravyūhān gṛhavyūhān bhojanavyūhān samalaṁkṛtya rājagṛhānmahānagarānniṣkramya yena gṛdhrakūṭaparvato yena bhagavāṁstenopasamakrāmat | upasaṁkramya bhagavantaṁ triḥ pradakṣiṇīkṛtya ekānte'sthāt | ekānte sthitaḥ candraprabhaḥ kumārabhūto bhagavataḥ kālamārocayāmāsa-kālo bhagavan, kālaḥ sugata, siddhaṁ bhaktaṁ yasyedānīṁ kālaṁ manyase | atha khalu bhagavān utthāyāsanāt kalyameva nivāsya pātracīvaramādāya mahatā bhikṣusaṁghena sārdhaṁ paripūrṇena bhikṣuśatasahasreṇa saṁbahulaiśca bodhisattvairmahāsattvaiḥ parivṛtaḥ puraskṛto'nekaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno'bhiṣṭūyamāno mahatā buddhānubhāvena mahatā buddhaprātihāryeṇa mahatā buddheryāpathena raśmikoṭiniyutaśatasahasrairniścaradbhirnānātūryaśatasahasraiḥ puṣpagandhamālyavilepanacūrṇacīvaraiḥ pravarṣadbhiryena rājagṛhaṁ mahānagaraṁ tenopasaṁkrāmati sma | candraprabhasya kumārabhūtasya niveśane prakṣiptaśca bhagavatā dakṣiṇaścakraratnasamalaṁkṛtaḥ aparimitakuśalasaṁcitapādaratna indrakīle, atha tāvadeva tasmin mahānagare anekāni āścaryādbhutāni prātihāryāṇi saṁdṛśyante sma | iyamatra dharmatā | tatredamucyate -
puravara praviśanti nāyakasmin
caraṇavaru sthapitaśca indrakīle |
calati vasumatī śirīya tasya
pramudita bhonti purottamasmi sattvāḥ || 1 ||
ye naraḥ kṣudhitāḥ pipāsitā vā
na bhavati teṣa jighatsa tasmi kāle |
apagata bhavatī kṣughā pipāsā
yada jinu nikṣipatīndrakīli pādam || 2 ||
tatha puna nara ye bhavanti andhāḥ
śrotravihīna anātha alpapuṇyāḥ |
sarvi pratilabhanti cakṣu śrotraṁ
yada jinu nikṣipatīndrakīli pādam || 3 ||
yamaviṣaye ye keci bhonti pretāḥ
suduḥkhita kheṭasiṁghāṇakabhojanāśāḥ |
sarvi sukhita bhonti ābhaspṛṣṭā
yada jinu nikṣipatīndrakīli pādam || 4 ||
śailaśikharaśṛṅgaparvatāśca
tatha varapādapaśālakarṇikārāḥ |
sarvi abhinamanti yena buddho
yada jinu nikṣipatīndrakīli pādam || 5 ||
sanagaranigamā sasāgarāntā
pracali vasuṁdhari ṣaḍ-vikāra sarvā |
na bhavati viheṭha kasyapi ceha
yada jinu nikṣipatīndrakīli pādam || 6 ||
marumanujakumbhāṇḍarākṣasāśca
nabhaḥsthita tuṣṭa udagracittāḥ |
chatra dhariya ca lokanāyakasya
paramaprīṇita janetva bodhichandam || 7 ||
śrūyati ca manojña vādyaśabda-
stūryasahasra aghaṭṭitā raṇanti |
pramuditāstada bhonti sarvasattvā
yada jinu nikṣipatīndrakīli pādam || 8 ||
vṛkṣaśatasahasra onamanti
sarvi prapuṣpita bhonti tasmi kāle |
devaśatasahasra antarīkṣe
pūja karonti amānuṣī jinasya || 9 ||
ṛṣabhagaṇa tadā nadanti hṛṣṭā
hayadviradādhipatī pravṛddhakāyāḥ |
mṛgapatayo nadanti siṁhanādaṁ
yada jinu nikṣipatīndrakīli pādam || 10 ||
mahīpataya ye keci bhūmipālā
diśividiśāsu ca āgatā bhavanti |
dharaṇitali patanti hṛṣṭacittā
dṛṣṭu jinasya śirīmimamevarūpām || 11 ||
anye abhiṣṭuvanti lokanātham
apari kṣipanti jinasya puṣpavṛṣṭim |
apari daśanakhāñjaliṁ karitvā
aho jinu kāruṇiko bhaṇanti vācam || 12 ||
keci vara kṣipanti muktahārān
bahuvidha ābharaṇān janetva prītim |
cīvara ratanān kṣipanti anye
atuliyu agru jinatva bodhicittam || 13 ||
keci vara kṣipanti hemajālaṁ
apari punarmukhaphullakaṁ kṣipanti |
keci vara kṣipanti hemaniṣkāṁ-
statha apare parihārakān kṣipanti || 14 ||
kaṭakavara kṣipanti keci tatra
apari keyūra kṣipanti ratnacitrān |
ambara kusumān kṣipanti anye
citta janetva ' siyāṁ vayaṁ pi buddhāḥ' || 15 ||
apari naraḥ kṣipanti hemacitrāṁ -
statha maṇisūtravarān prasannacittāḥ |
keci ca ratanajālakaṁ kṣipanti
dvāri yadā sthitu bhoti lokanāthaḥ || 16 ||
paramaduḥkhita ye bhavanti sattvā
bahuvidhupadruvu śokaśalya prāptāḥ |
sarvi sukhasamarpitā bhavanti
puruṣavarasya śirīya nāyakasya || 17 ||
parabhṛtaśukasārikāmayūrā-
stathapi ca sārasacāṣahaṁsakrauñcāḥ |
sarvi dvijagaṇā nabhe sthihitvā
paramamanojñarutāni vyāharanti || 18 ||
pramudita tada bhonti pakṣisaṁghā
madhuramanojñarutaṁ pramuñcamānāḥ |
rāgu tatha samenti doṣamohaṁ
ye ca śṛṇanti manojña pakṣiśabdān || 19 ||
śruṇiya rañjanīya sattvakoṭyaḥ
sarvi ca labhanti kṣāntimānulomām |
tāṁśca sugata vyākaroti sarvān
bhaviṣyatha yūya jinā anāgatāśca || 20 ||
na bhavati kileśu tasmi kāle
sarvi sagaurava bhonti dharmarāje |
apagatabhayadoṣamohajālāḥ
praṇipatitāḥ sugatamabhiṣṭuvantaḥ || 21 ||
paśyiya tada rūpa nāyakasya
spṛha janayanti varasmi buddhajñāne |
kada vaya labhe jñānamevarūpam
āśayu jñātva jino'sya vyākaroti || 22 ||
raśmi śatasahasra niścaranti
ekaikataḥ sugatasya romakūpāt |
taduttari yatha gaṅgavālikā vā
na pi ca nimittu gṛhītu śakyu tāsām || 23 ||
sūryaprabha na bhāntiṁ tasmi kāle
na pi maṇi nāgni na sarvadevatānām |
sarvi prabha na bhānti tasmi kāle
yada praviśanta puraṁ vibhāti buddhaḥ || 24 ||
padmaśatasahasra prādurbhūtā
dharaṇitu koṭisahasrapatra śuddhāḥ |
yatra daśabalaḥ sthapeti pādaṁ
mārga gataḥ sugato mahāgaṇena || 25 ||
aśuci kalimalā na bhonti tasmi kāle
nagaravaraṁ praviśanti nāyakasmin |
nagaru surabhi sarvi dhūpanena
gandha manojña pravāyate samantāt || 26 ||
vīthi nagari tada bhoti sarvā
apagataloṣṭakaṭhalla sikta gandhaiḥ |
puṇya daśalabasya evarūpā
vividha vikīrṇa bhavanti muktapuṣpāḥ || 27 ||
yakṣa śatasahasra raudracittāḥ
kanakanibhaṁ dvipadendru dṛṣṭva buddham |
janayi vipulu nāyakasmi premaṁ
śaraṇamupeti ca buddhadharmasaṁghān || 28 ||
ye ca devaśatasahasra koṭiyo vā
upagata sarvi narendradarśanāya |
varṣati sugatasya puṣpavarṣaṁ
gaganatale ca sthihanti muktapuṣpāḥ || 29 ||
ye manuja kṣipī jinasya puṣpaṁ
gaganatale bhavatīti puṣpachatram |
ye puna kusumān kṣipanti devā
dharaṇitale stṛta bhonti divyapuṣpāḥ || 30 ||
na bhavati kadāci dṛṣṭva tṛptī
devamanuṣyakubhāṇḍarākṣasānām |
yada daśabalu dṛṣṭva lokanāthaṁ
pramudita bhonti udagrakalyacittāḥ || 31 ||
na manasi tada bhonti divyapuṣpā
na ca puna vismayu jāyate ca tatra |
yada puruṣavarasya kāyu dṛṣṭvā
tuṣṭa bhavanti udagra sarvasattvāḥ || 32 ||
brahma daśabalasya dakṣiṇeno
tatha puna vāmatu śakra devarājā |
gaganatalagatā analpa devakoṭyaḥ
puruṣavarasya janenti citrikāram || 33 ||
parivṛta jinu devadānavehi
marumanujāna śiriṁ grasitva sarvām |
dharaṇi kramatalehi citrayanto
praviśi puraṁ bhagavānnimantraṇāya || 34 ||
kusumita anuvyañjanehi kāye
yatha gaganaṁ paripūrṇa tārakehi |
pratapati sthitu rājamārgi buddha-
ścandro nabhaḥstha yathaiva pūrṇimāsyām || 35 ||
maṇiratanu yathā viśuddhu śreṣṭhaṁ
vyapagatadoṣamalaṁ prabhāsamānam |
diśi vidiśi pramuñci ābha śuddhāṁ
tatha jinu bhāsati sarvalokadhātum || 36 ||
parivṛtu jinu devadānavehi
praviśati rājagṛhaṁ narāṇa śreṣṭhaḥ |
dharaṇi kramatalehi citrayanto
praviśati candraprabhasya gehi buddhaḥ || 37 ||
puruvaru samalaṁkṛtaṁ samantād
bahu dhvaja koṭisahasra ucchitātra |
gandhavaravilipta sarvabhūmī
sumanaḥprakīrṇa tathaiva vārṣikāram || 38 ||
yada sugatu kathāṁ katheti nātho
vīthigato manujān kṛpāyamānaḥ |
nirmitu jinu tatra nirmiṇitvā
vitarati teṣu praṇīta buddhadharmān || 39 ||
daśaniyuta jināna nirmitāna
kanakanibhā abhirūpa darśanīyā |
parivṛtu jinu buddhu nirmitehi
vitarati śūnyata śānta buddhabodhim || 40 ||
prāṇiśatasahasra taṁ śruṇitvā
praṇidadhi cittu varāgrabuddhajñāne |
kada vaya labhi jñānamevarūpaṁ
āśayu jñātva jino'sya vyākaroti || 41 ||
keci spṛha janenti tatra kāle
parama acintiya labdha tehi lābhāḥ |
yehi jinu nimantrito narendro
na ca paryanta sa teṣu dakṣiṇāyāḥ || 42 ||
keci punarupapādayi sucittaṁ
śvo vaya kāruṇikaṁ nimantrayāmaḥ |
hitakaramanukampakaṁ prajānāṁ
yasya sudurlabhu darśanaṁ bhaveṣu || 43 ||
keci sthita niryūhakhoṭake hi
subhagu vibhūṣitagātra premaṇīyāḥ |
divya daśabalasya muktapuṣpā-
ṇyavakirate'gru janitva bodhicittam || 44 ||
surucira vara campakasya mālāṁ
tatha atimuktaka gandhavarṣikāṁ ca |
apari puna kṣipanti paṭṭadāmān
parama niruttaru cittu saṁjanitvā || 45 ||
keci sthita gṛhe gṛhītapuṣpāḥ
paramavibhūṣitakāyu cīvarehi |
puṣpa vividhu gṛhītva paṭṭadāmān
pravarṣi yena jino mahānubhāvaḥ || 46 ||
padumakumudotpalān kṣipanti keci
apari kṣipanti viśiṣṭa hemapuṣpān |
maṇiratana kṣipanti keci tasmin
apari kṣipanti ca cūrṇa candanasya || 47 ||
aparimita bhavanti accharīyā
atuliya ye na ca śakyu kīrtanāya |
puravaru praviśanti nāyakasmin
bahujanakoṭya sthihiṁsu buddhajñāne || 48 ||
abṛha atapāśca dṛṣṭasattyāḥ
sudṛśa sudarśana ye ca anya devāḥ |
tatha punarakaniṣṭha vītarāgā
upagata sarvi narendradarśanāya || 49 ||
tatha śubhamarutāśca aprameyā
aparimita śubhā udagracittāḥ |
śubhakṛtsna niyutāśca aprameyā
upagata paśyitu nāyakaṁ maharṣim || 50 ||
aparimitu tathāpramāṇa-ābhā
tatha puna deva parītta ābha ye ca |
bahu niyuta ābhasvarāṇa tasmin
upagata paśyitu te'pi lokanātham || 51 ||
bahava śatasahasra pāriṣadyā-
statha puna brahmapurohitāḥ prasannāḥ |
bahuśata puna brahmakāyikānāṁ
upagata nāyakadarśanāya sarve || 52 ||
tatha puna paranirmitāpi devā-
statha nirmāṇaratiśca śuddhasattvāḥ |
pramudita tuṣitātha yāmadevā
upagata sarvi namasyamāna buddham || 53 ||
tridaśa apu ca śakra devarājā
apsarakoṭiśataiḥ sahāgato'tra |
kusumavarṣa saṁpravarṣamāṇo
upagata buddhamunīndradarśanāya || 54 ||
caturi caturdiśāsu lokapālā
vaiśravaṇo dhṛtarāṣṭra nāgarājā |
virūḍhaku virūpākṣu hṛṣṭacittā
upagata sarvi narendra te stuvantā || 55 ||
ailavila balavanta yakṣarājā
parivṛta yakṣaśatehi premajātaḥ |
gaganatali sthihitva hṛṣṭacittaḥ
kṣipati aneka vicitra puṣpavarṣam || 56 ||
apari punarananta māladhārī
vividha vicitra gṛhītva mālyagandhān |
sarvi saparivāra hṛṣṭacittāḥ
puruṣavarasya karonti tatra pūjām || 57 ||
bahava śata karoṭapāṇi yakṣā
api ca subhūṣi teṣa yakṣakanyāḥ |
sumadhura sumanojña yakṣavādyai-
stūryaśatehi karonti buddhapūjām || 58 ||
lalita-madhura-gīta-vāditasmin
sukuśalaiḥ saha kinnarīsahasraiḥ |
druma upagata gandhamādanāto
jinavaru pūjitu kinnarāṇa rājñā || 59 ||
śaṁbara bala vemacitra rāhu
dānavakanya sahasrapārivārāḥ |
asuragaṇa maharddhikāśca anye
upagata te ratanāni varṣamāṇāḥ || 60 ||
śataniyuta ananta rākṣasānāṁ
rākṣasakoṭiśatairupāsyamānāḥ |
pṛthu vividha vicitra muktapuṣpān
puruṣavarasya kṣipanti gauraveṇa ||61 ||
tathapi ca anavataptu nāgarājā
paramasuśikṣitāśca nāgakanyāḥ |
tūryaśatasahasra nādayantyo
upagata pūjana tatra lokanātham || 62 ||
pañcaśata anavataptu putrā
vipulu anuttaru jñāna prārthayantaḥ |
svajanaparivṛtā udagra bhūtvā
upagata pūjayituṁ svayaṁ svayaṁbhūm || 63 ||
tathapi ca apalālu nāgarājā
puruṣavarasya kṛtāñjaliḥ praṇamya |
vara rucira gṛhītva nāgapuṣpān
sthita gagane munirāja satkarontaḥ || 64 ||
tathapi ca mucilinda nāgarājā
prītamanāḥ parituṣṭa harṣajātaḥ |
vividha ratnamauktikaṁ gṛhītvā
upagami nāyaku abhikirantu tatra || 65 ||
tathapi ca kāliko'pi nāgarājā
upagatu mukhu tathāgatasya hṛṣṭacittaḥ |
vara rūcira gṛhītva ratnadāmān
puruṣavarasya pūja karitva śreṣṭhām || 66 ||
so'pi parama gauravaṁ janitvā
anusmaramāṇu guṇāṁstathāgatasya |
svajanaparivṛtaḥ sanāgasaṁgho
bahuvidhu bhāṣati varṇa nāyakasya || 67 ||
nandu tathā upanandu nāgarājā
tatha punastakṣaka kṛṣṇagautamau ca |
upagata jinu te namasyamānāḥ
praṇipatitāḥ sugatasya pādayorhi || 68 ||
upagata elapatru nāgarājā
parivṛta nāgaśatehi rocamānaḥ |
munivara jinu kāśyapaṁ smaranto
svaka upapatti apaśyi akṣaṇeṣu || 69 ||
aho ahu puri āsi kāṅkṣaprāpto
mayi puri cchinnu parittamelapatram |
so ahu upapannu akṣaṇasmin
na sukaru dharma vijānituṁ jinasya || 70 ||
kṣipra ahu jahitva nāgayoniṁ
parama jugupsitametu jantukāyam |
dharmamahu vijāni śāntibhāvaṁ
puruṣavareṇa ya jñātu bodhimaṇḍe || 71 ||
sāgara ahirājacakravartī
parivṛtu nāgatrikoṭisahasraiḥ |
varuṇa manasvī gṛhītva muktāhārān
upagatu te bhagavantu pūjanāya || 72 ||
kṣipta śila jinasya tatra yeno
gaganasthitena gṛhītva tasmi kāle |
rājagṛhi sa kimpilo'pi yakṣaḥ
purataḥ sthitaḥ sugatasya gauraveṇa || 73 ||
alakavatī samagra rājadhānī
śūnya abhūṣi na tatra kaści yakṣaḥ |
sarvi kriya karitva anyamanyaṁ
upagata paśyitu sarvalokanātham || 74 ||
tathapi ca kharakarṇa sūciromā
āṭavikastatha yakṣa bheṣakaśca |
haimavata śatagiriśca yakṣa
upagata gardabhako jinaṁ svayaṁbhūm || 75 ||
indraketu vikaṭaśca surūpo
vakkulu pañciku śākya pravṛddho |
ete pare'pi ca yakṣendra sahastā
upagata dhūpaghaṭaṁ parigṛhya || 76 ||
vikṛta bahu duḥsaṁsthitātmabhāvā
vigalita-ābharaṇā anekarūpāḥ |
bahava śatasahasra tasmi kāle
upagata tatra gṛhītva yakṣa puṣpān || 77 ||
jalanidhi nivasanti ye suparṇā
upagata brāhmaṇaveśa nirmiṇitvā |
mukuṭadhara vicitra darśanīyā
gaganasthitāḥ sugataṁ namasyamānāḥ || 78 ||
nagaraśata ye keci jambudvīpe
vanavihareṣu ya tatra devatāśca |
sarva nagaradevatāḥ samagrā
upagata pūja karonta nāyakasya || 79 ||
upagata vanadevatā anantā-
stathapi ca sarvi ya śailadevatāśca |
tathapi ca nadidevatāḥ samagrā
upagata pūja karonta nāyakasya || 80 ||
aṭavimaruṣu devatāśatāni
giriśikhareṣu ya devatā samagrāḥ |
utsa-sara-taḍāgadevatāśca
upagata sāgaradevatāśca buddham || 81 ||
deva-asura-nāga-yakṣa-saṁghā
garuḍa-mahoraga-kinnarāḥ kumbhāṇḍāḥ |
tathapi ca bahu pretapūtanāśco
puruṣavarasya karonti citrikāram || 82 ||
te'pi ca jinavare karitva pūjāṁ
nagaravaraṁ praviśanti nāyakasmin |
deva asuranāgayakṣarājā |
satatamatṛpta bhavanti darśanena || 83 ||
yatha purimabhaveṣu lokanāthaḥ
purimajineṣu akārṣi pūja śreṣṭhām |
puṇyaphalavipāka evarūpo
na ca janu tṛptu narendra paśyamānaḥ || 84 ||
meru tatha sumeru cakravālā
himagiristatha gandhamādanaśca |
āvaraṇā na te jinasya bhonti
ābha yadā jinu muñci buddhakṣetre || 85 ||
ye ca iha samudra buddhakṣetre
te'pi mahīya samāstadā bhavanti |
sarvamimu samantu buddhakṣetraṁ
samu bhavatī kusumehi saṁprakīrṇam || 86 ||
raśmi śatasahasra aprameyā
avakiri pādatalehi dharmarājā |
sarvi niraya śītalā bhavanti
dharmaduḥkha upanīta sukhaṁ ca vedayanti || 87 ||
dharma daśabala saṁprabhāṣi tatro
marumanujāna viśuddha bhoti cakṣuḥ |
prāṇi śatasahasra aprameyā
niyata bhavanti ca sarvi buddhajñāne || 88 ||
bahu imi sugatasya pratihāryā
na sukaru vaktu ca kalpakoṭiyebhiḥ |
puravara praviśanti nāyakasmin
pramudita sarva jagajjinapraveśe || 89 ||
imi guṇa sugatasya aprameyā
naravṛṣabhasya guṇāgrapāragasya |
sarvaguṇaviśeṣapāragasya
śirasi namasyatha buddhapuṇyakṣetram || 90 ||
iti śrīsamādhirāje purapraveśaparivarto nāma daśamaḥ ||
sūtradhāraṇaparivartaḥ |
atha khalu bhagavāṁścandraprabhasya kumārabhūtasya niviśanarathyāmavagāhamānaścandraprabhasya kumārabhūtasya niveśanaṁ praviṣṭo'bhūt | praviśya ca nyaṣīdat prajñapta evāsane| yathārhe cāsane bodhisattvasaṁgho bhikṣusaṁghaśca niṣaṇṇo'bhūt | atha khalu candraprabhaḥ kumārabhūto bhagavantaṁ bodhisattvasaṁghaṁ bhikṣusaṁghaṁ ca niṣaṇṇaṁ viditvā svayameva śatarasena bhojanena praṇītena prabhūtena khādanīyena bhojanīyena lehyena coṣyeṇa peyena bhagavantaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantamapanītadhautapāṇiṁ viditvā divyena navanavatikoṭīśatasahasramūlyena dūṣyayugena bhagavantamabhicchādayāmāsa | teṣāṁ ca bodhisattvānāṁ bhikṣusaṁghasya ca pratyekaṁ pratyekaṁ tricīvaramadātū ||
atha khalu candraprabhaḥ kumārabhūta ekāṁsamuttarāsaṅga kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya bhagavataḥ pādau śirasābhivandya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantaṁ gāthābhigītena praśnaṁ paripṛcchati sma -
kathaṁ caranto vidu bodhisattvaḥ
svabhāvu dharmāṇa sadā prajānate |
kathaṁ kriyāmācarate vicakṣaṇaḥ
kriyāmācarate bhotāru vadāhi nāyaka || 1 ||
kathaṁ ca jātismaru bhoti nāyaka
na cāpi garbhe upapadyate katham |
kathaṁ parīvāru bhavedabhedya
pratibhānu bhotīha kathamanantakam || 2 ||
sarveṣa sattvāna cariṁ prajānase
sarveṣu dharmeṣu ti jñānu vartate |
anābhibhūtā dvipadānamuttamā
pṛcchāmi praśnaṁ mama vyākarohi || 3 ||
svabhāva dharmāṇamabhāvu jānase
anābhilapyāṁ gira saṁprabhāṣase |
siṁhena vā dharṣita sarva kroṣṭakā
stathaiva buddheniha anyatīrthikāḥ || 4 ||
sarveṣa sattvāna cariṁ prajānase
sarveṣu dharmeṣu jñānānuvartate |
asaṅgajñānī pariśuddhagocarā
taṁ vyākarohi mama dharmasvāmī || 5 ||
atītu jānāsi tathā anāgataṁ
yacca ihā vartati pratyutpannam |
triyadhvajñānaṁ ti asaṅgu vartate
tenāhu pṛcchāmiha śākyasiṁham || 6 ||
triyadhvayuktāna jināna dharmatā
tvaṁ dharmatāṁ jānasi dharmarāja |
dharmasvabhāvakuśalaḥ svayaṁbhū-
stenāhu pṛcchāmiha jñānasāgaram || 7 ||
yat kiṁci dharmaṁ skhalitaṁ na te'sti
tato ti cittaṁ nikhilaṁ prahīṇam |
prahīṇa granthā khilamohasādakā
deśehi me bodhicariṁ narendra || 8 ||
yallakṣaṇā dharma jinena buddhā -
stallakṣaṇaṁ dharma mama prakāśaya |
yallakṣaṇaṁ dharmamahaṁ viditvā
tallakṣaṇaṁ bodhi cariṣyi cārikām || 9 ||
vilakṣaṇāṁ sattvacarīmanantāṁ
kathaṁ carantaścarimotaranti |
carīpraveśaṁ mama deśaya svayaṁ
śrutvā ca sattvāna cariṁ prajāniyām || 10 ||
vilakṣaṇaṁ dharmasvabhāvalakṣaṇaṁ
svabhāvaśūnyaṁ prakṛtīviviktam |
pratyakṣa bhonti katha bodhisattvaḥ
prakāśayasva mama buddhanetrīm || 11 ||
sarveṣu dharmeṣviha pāramiṁgatāḥ
sarveṣu nirdeśapadeṣu śikṣitāḥ |
niḥsaṁśayī saṁśayakāṅkṣakṣachedake
prakāśayāhī mama buddhabodhim || 12 ||
atha khalu bhagavāṁścandraprabhasya kumārabhūtasya cetasaiva cetaḥparivitarkamājñātha candraprabhaṁ kumārabhūtamāmantrayate sma-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattvaḥ etān guṇān pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate | katamenaikena dharmeṇa iha kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṁ svabhāvaṁ yathābhūtaṁ prajānāti ? kathaṁ ca kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṁ svabhāvaṁ jānāti ? iha kumāra bodhisattvo mahāsattvaḥ sarvadharmānanāmakān nāmāpagatān prajānāti | ghoṣāpagatān vākpathāpagatān akṣarāpagatān utpādāpagatān nirodhāpagatān hetuvilakṣaṇān pratyayavilakṣaṇān vipākalakṣaṇānārambhaṇalakṣaṇān vivekalakṣaṇān ekalakṣaṇān yadutālakṣaṇān nimittāpagatān acintyāṁścintāpagatān manopagatān sarvadharmān yathābhūtaṁ prajānāti | atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
eku nirdeśa dharmāṇāṁ sarvadharmā alakṣaṇāḥ |
deśitā varaprajñena yathābhūtaṁ prajānatā || 13 ||
ya evaṁ dharmanirdeśaṁ bodhisattvaḥ prajānati |
na tasya bhoti viṣṭhānaṁ sūtrakoṭyā prabhāṣataḥ || 14 ||
adhiṣṭhito nāyako hi bhūtakoṭīṁ prajānati |
prajānāti ca tāṁ koṭīṁ na cātro kiṁci bhāṣitam || 15 ||
ekena sarvaṁ jānāti sarvamekana paśyati |
kiyad bahuṁ pu bhāṣitvā na tasyotpadyate mahaḥ || 16 ||
tathāsya cittaṁ nidhyāptaṁ sarvadharmā anāmakāḥ |
śikṣito nāmanirdeśe bhūtāṁ vācaṁ prabhāṣate || 17 ||
śṛṇoti ghoṣaṁ yaṁ kaṁcit pūrvāntaṁ tasya jānati |
jñātvā ghoṣasya pūrvāntaṁ ghoṣeṇa hriyate na saḥ || 18 ||
yathā ghoṣasya pūrvāntaṁ evaṁ dharmāṇa lakṣaṇam |
evaṁ dharmān prajānanto na garbheṣūpapadyate || 19 ||
ajātiḥ sarvadharmāṇāmanutpattiṁ prajānati |
prajānan jātinirdeśaṁ bhavejjātismaraḥ sadā || 20 ||
yadā jātismaro bhoti tadā ca carate kriyām |
kriyāmotaramāṇasya parivāro na bhidyate || 21 ||
yaṁ evaṁ śūnyakān dharmān bodhisattvaḥ prajānati |
na tasya kiṁcidajñātameṣā koṭirakiṁcanā || 22 ||
akiṁcanāyāṁ koṭyāṁ hi kiṁcid bālairvikalpitam |
yena te kalpakoṭīyaḥ saṁsaranti punaḥ punaḥ || 23 ||
sacette kalpa jānīyuryathā jānati nāyakaḥ |
na teṣāṁ duḥkhu jāyeta nāpi gaccheyu durgatim || 24 ||
evaṁ pṛthagjanāḥ sarve ajānanta imaṁ nayam |
kṣipanti īdṛśān dharmān yatra duḥkhaṁ nirudhyate || 25 ||
alabdhiḥ sarvadharmāṇāṁ dharmasaṁjñā pravartate |
sā evaṁjātikā saṁjñā saṁjñāmeva vijānatha || 26 ||
vijānanā ca saṁjñā ca bālairetadvikalpitam |
prakalpiteṣu dharmeṣu nātra muhyanti paṇḍitāḥ || 27 ||
paṇḍitānāmiyaṁ bhūmirbālānāṁ nātra gocaraḥ |
gocaro buddhaputrāṇāṁ śūnyā dharmā anāvilāḥ || 28 ||
bodhisattvānāmiyaṁ bhūmirbuddhaputracarī iyam |
buddhadharmāṇalaṁkāro deśitā śānta śūnyatā || 29 ||
yadā ca bodhisattvānāṁ prahīṇā bhoti vāsanā |
na te hriyanti rūpehi buddhagotrasmi te sthitāḥ || 30 ||
asthāna sarvadharmāṇāṁ sthānameṣāṁ na vidyate |
ya evaṁ sthāna jānāti bodhistasya na durlabhā || 31 ||
dānaṁ śīlaṁ śrutaṁ kṣāntiṁ sevitvā mitra bhadrakān |
imāṁ kriyāṁ vijānantaḥ kṣipraṁ bodhiṁ sa budhyate || 32 ||
devātha nāgāḥ sada satkaronti
gandharva yakṣā asurā mahoragāḥ |
sarve ca rājāna suparṇi kinnarā
niśācarāścāsya karonti pūjām || 33 ||
yaśo'sya bhāṣanti ca buddhakoṭiyo
bahukalpakoṭyo'pi adhiṣṭhihantaḥ |
dharma prakāśantiya bhoti varṇo
na śakyu paryantu kṣapetu tasya || 34 ||
yaḥ śūnyatāṁ jānati bodhisattvaḥ
karoti so'rthaṁ bahuprāṇikoṭinām |
deśeti dharmaṁ paryāyasūtrato
śrutvāsya prema janayanti gauravam || 35 ||
jñānaṁ ca teṣāṁ vipulaṁ pravartate
yeneti paśyanti narottamān jinān |
kṣetre ca paśyanti viyūha śobhanaṁ
dharmaṁ ca deśenti te lokanāthāḥ || 36 ||
māyopamān jānatha sarvadharmān
yathāntarīkṣaṁ prakṛtīya śūnyam |
prakṛtiṁ pi so jānati teṣa tādṛśī-
mevaṁ caranto na kahiṁci sajjati || 37 ||
jñānenāsaṅgena karoti so'rthaṁ
loke caranto varabodhicārikām |
jñānena te vīkṣiya sarvadharmān
preṣenti te nirmita anyakṣetrān || 38 ||
te buddhakṛtyaṁ kariyāṇa nirmitā
prakṛtīya gacchanti yathaiva dharmatām |
yathābhiprāyaṁ ca labhanti te'rthaṁ
ye bodhicittasmi narāḥ pratiṣṭhitāḥ || 39 ||
sa bhoti buddhān sadā kṛtajño
yo buddhavaṁśasya sthitīya yujyate |
virocamānena samucchrayeṇa
dvātriṁśa kāye'sya bhavanti lakṣaṇāḥ || 40 ||
anyānanantān bahu ānuśaṁsān
śreṣṭhaṁ samādhau caramāṇu lapsyate |
mahābalo bhoti sadā akampiyo
rājān tasyo na sahanti tejaḥ || 41 ||
prāsādiko bhoti mahābhiṣaṭkaḥ
puṇyena tejena śirīya codgataḥ |
devāpi no tasya sahanti tejo
yo buddhadharmeṣu careya paṇḍitaḥ || 42 ||
mitraṁ sa bhoti sada sarvaprāṇināṁ
yo bodhicittasmi dṛḍhaṁ pratiṣṭhitaḥ |
na cāndhakāro'sya kadāci bhoti
prakāśayantasmi sa buddhabodhim || 43 ||
apagatagiravākpathā anabhilapyā
yatha gaganaṁ tatha tāḥ svabhāvadharmāḥ |
ima gati paramāṁ vijānamāno
tatha tu bhavati pratibhānu akṣayaṁ se || 44 ||
sūtraśatasahasra bhāṣamāṇaḥ
sūkṣma prajānati pūrvikāṁ sa koṭim |
sada vidu bhavatī asaṅgavākyaḥ
susukhuma dharmasvabhāvu jānamānaḥ || 45 ||
nayaśatakuśalaśca nityu bhoti
bahuvidhaghoṣaniruktikovidaśca |
karmaphalavibhakti niścitāśco
bhonti viśiṣṭa viśeṣa evarūpāḥ || 46 ||
avikalaveśadhārī bhoti
daśabalaātmaja paṇḍito mahātmā |
sada sbhṛti pariśuddha tasya bhoti
susukhuma dharmasvabhāvu jānamānaḥ || 47 ||
na śruṇati amanojña śabda jātu
śruṇati praṇīta manāpu nitya śabdān |
sada bhavati manojña tasya vācā
susukhuma dharmasvabhāvu jānamānaḥ || 48 ||
smṛtimatigatiprajñavantu bhoti
tathapi ca cittamanāvilaṁ prasannam |
sūtraśatasahasru bhāṣate anekān
susukhuma dharmasvabhāvu jānamānaḥ || 49 ||
akṣarapadaprabhedakovidaśco
ruta bahu jānati naika anyamanye |
arthakuśala bhoti vyañjano ca
ima guṇa dharmasvabhāvu jānamānaḥ || 50 ||
devamanujanāgarākṣasānām
asuramahoragakinnarāṇa nityam |
teṣa sada priya manāpa bhoti
susukhuma dharmasvabhāvu jānamānaḥ || 51 ||
bhūtagaṇapiśācarākṣasāśco
paramasudāruṇa ye ca māṁsabhakṣāḥ |
te'sya bhayu na jātu saṁjanenti
susukhuma dharmasvabhāvu jānamānaḥ || 52 ||
vipula kathaṁ śruṇitva paṇḍitānāṁ
vipula prajāyati romaharṣa teṣām |
vipula tada janenti buddhapremaṁ
vipula acintiyu teṣu bhoti arthaḥ || 53 ||
puṇyabala na śakyu teṣa vaktuṁ
bahumapi kalpasahasra bhāṣamāṇaiḥ |
aparimita ananta aprameya
imu sugatāna dharetva dharmagañjam || 54 ||
sarva jina atīta pūjitāste
aparimitā ya anāgatāśca buddhāḥ |
daśasu diśāsu ye sthitāśca buddhā
ima vara śānta samādhi dhārayitvā || 55 ||
yatha naru iha kaści puṇyakāmo
daśabala kāruṇikānupasthiheyyā |
aparimita ananta kalpakoṭī-
raparimitaṁ ca janetu prema teṣu || 56 ||
dvitīya naru bhaveta puṇyakāmo
itu paramārthanayāttu gāthamekām |
dhariya carimakāli vartamāne
parimaku puṇyakalā na bhoti tasya || 57 ||
parama iyaṁ viśiṣṭa buddhapūjā
carimaki dāruṇi kāli vartamāne |
catupadamita gāthameku śrutvā
dhārayi pūjita tena sarvabuddhāḥ || 58 ||
parama sada sulabdha tehi lābhā
parama subhuktu sadā va rāṣṭrapiṇḍam |
parama daśabalasya jyeṣṭhaputrā
bahu jina pūjita tehi dīrgharātram || 59 ||
ahamapi iha dṛṣṭa gṛghrakūṭe
tatha maya vyākṛta te'pi buddhajñāne |
api ca maya parītu maitraka syāṁ
punarapi vyākaraṇāya tasmi kāle || 60 ||
tatha punaramitāyu teṣa tatro
bhāṣate buddha aneka ānuśaṁsām |
sarvi imi sukhāvatīṁ praviṣṭo
abhirati gatva akṣobhya paśyi buddham || 61 ||
kalpaśatasahasra aprameyā
na ca vinipātabhayaṁ kadāci bhoti |
imu varu caramāṇu bodhicaryā -
manubhavati sa hi nitya saumanasyam || 62 ||
tasya imu viśiṣṭa evarūpā
ya imu prakāśita śreṣṭha ānuśaṁsām |
pratipadamanuśikṣamāṇa mahyaṁ
paścimi kāli dhareyu eta sūtram || 63 ||
iti śrīsamādhirāje sūtradhāraṇaparivarto nāmaikādaśaḥ || 11 ||
samādhyanuśikṣaṇāparivartaḥ |
tatra kumāra yo bodhisattvo mahāsattvaḥ sarvadhamāṇāṁ svabhāvaṁ prajānāti, tasyeme evaṁrūpā guṇānuśaṁsā bhavanti-sa tathāgatānāṁ bhūtaṁ guṇavarṇaṁ bhāṣate | na ca tathāgatān vyākhyāti asatā abhūtena | tat kasya hetoḥ ? yayā dharmatayā tathāgataḥ prabhāvyate, tāṁ dharmatāṁ yathābhūtaṁ prajānāti | anantāt buddhaguṇān prajānāti | tat kasya hetoḥ ? anantā hi kumāra buddhaguṇā acintyāścintāpagatāḥ | tenāśakyaṁ cintayituṁ vā pramātuṁ vā | tat kasya hetoḥ ? cittaṁ hi kumāra niḥsvabhāvamarūpyanidarśanam | iti hi kumāra yatsvabhāvaṁ cittaṁ tatsvabhāvā buddhaguṇāḥ, yatsvabhāvā buddhaguṇāstatsvabhāvāstathāgatāḥ, tatsvabhāvāḥ sarvadharmāḥ | yaḥ kumāra bodhisattvo mahāsattva evaṁ sarvaguṇasvabhāvanirdeśaṁ yathābhūtaṁ prajānāti, ayaṁ kumāra ucyate bodhisattvo mahāsattvo nidhyāptimānasaḥ | niḥsaraṇakuśalaḥ | traidhātukaniḥsaraṇaṁ yathābhūtaṁ prajānāti | yathāvadarśī avitathavādī ananyathābhāṣī, yathāvādī tathākārī, anabhiniviṣṭastraidhātuke traidhātukasamatikrāntaḥ | samatikrāntaḥ kāmabhūmiṁ rūpabhūmiṁ ārūpyabhūmiṁ kleśabhūmiṁ nāmabhūmiṁ ghoṣabhūmim | akṣarapadanayakuśalaḥ | akṣaravibhāvitajñānaḥ | anabhilapyadharmakovidaḥ | akṣarajñaḥ | akṣarakuśalaḥ | akṣarapadaprabhedajñānakuśalaḥ | akṣarapadaprabhedavistārajñānakuśalaḥ | sarvadharmapadaprabhedakuśalaḥ | sarvadharmapadaprabhedavistārakuśalaḥ | sarvadharmavyavasthānajñānakuśalaḥ | niścitayā buddhyā samanvāgato'nabhibhūtaḥ sarvamāraiḥ pāpīyobhirmārakāyikābhiśca devatābhiḥ ||
asmin khalu punardharmaparyāye bhāṣyamāṇe aṣṭānavaterniyutānāṁ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyāḥ koṭīśatasahasrāvartāyā dhāraṇyā anāvaraṇāyāśca dharmavipaśyanāyāḥ kṣānteḥ pratilambho'bhūt | te ca sarve bhagavatā vyākṛutā aṣṭācatvāriṁśatā kalpairasaṁkhyeyaśatasahasrairanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | sarve ca anyānyanāmāna ekāyuṣpramāṇā anyānyeṣu buddhakṣetreṣu anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | tatredamucyate -
yo bodhisattva matimān prāpnoti anuttarāṁ varāṁ bodhim |
arthe ca dharmi kuśalo carati sa dharmasvabhāvasmi || 1 ||
nābhūt bhaṇati vācaṁ buddhānāṁ yādṛśā guṇaviśeṣāḥ |
sa hi dharmu taṁ jinānāṁ jānati śūro vigatakaṅkṣāḥ || 2 ||
ekārtha sarvadharmān prajānati ca śūnyatāṁ sa ekāṁśam |
nānārthu nāsti teṣāṁ ekārthe śikṣito bhavati || 3 ||
niṣkalpānavikalpān anopalambhāṁśca jānāti matimān |
kṣati akṣaye'sya saṁjñā prahīṇa sarvā niravaśeṣā || 4 ||
na hi rūpato daśabalān paśyati so dharmakāya narasiṁhān |
nāpi lakṣaṇehi tasya prahīṇa sarve viparyāsāḥ || 5 ||
dharmā acintya ete cintāpagatā svabhāva upaśāntāḥ |
evaṁ prajānamānaḥ paśyati buddhān dvipadaśreṣṭhān || 6 ||
yatha jñātvātmasaṁjñāstathaiva sarvatra preṣitā buddhiḥ |
sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ || 7 ||
na hi jāta mānase'sya niḥsaraṇaṁ jñātva sarvadharmāṇām |
traidhātuke vimuktipraṇidhānu na vidyate tasya || 8 ||
yathāvadarśi bhoti avitathavacano'nanyathābhāṣī |
sarvaṁ ca tasya vacanaṁ niścarati jinānubhāvena || 9 ||
atikrāntu kāmabhūmiṁ kileśabhūmiṁ ca rūpa ārūpyān |
dharmeṣvasaktamanasaḥ pramudita carate jagahitāya || 10 ||
atikrāntu nāmabhūmiṁ ghoṣo jñāna svabhāvena cayikaḥ |
yāvacciraṁ pi bhaṇato na vidyate niśrayastasya || 11 ||
saṁjñāpracāru nāsti dṛṣṭiviparyāsu sarvaśaḥ kṣīṇaḥ |
suniścitā buddhiśca te gaganopamadhīrāḥ || 12 ||
vihāra koṭīniyutā bhaveyu vikṣepaṇārtha cittasya |
abhibhavati sarvamārān na cāpi teṣāṁ vaśamupaiti || 13 ||
sarvi jahyu mārajālaṁ pariśuddhaḥ śīlavānaparidāhaḥ |
dhyānasukhasmi nirataḥ prajānati ca śūnyakaṁ lokam || 14 ||
lokāśca skandha uktāstāṁścāpi sa śūnyakān prajānati |
anutpādānanirodhān sarvān gaganopamān dharmān || 15 ||
ātmānaṁ sa tyajate na caiva śikṣāṁ śrutāṁ daśabalasya |
so śīlapāramiṁ gata upapadyati yatra praṇidheti || 16 ||
vicarantu buddhakṣetrān paśyati buddhakoṭīniyutāni |
na svargaṁ prārthayate na cāpi praṇidhānato muktaḥ || 17 ||
na bhraṁśayati sa vīryaṁ muhūrtamātramapi dharma caramāṇaḥ |
praśaṁsitaśca bhoti buddhabhirdaśadiśe loke || 18 ||
tasmāttarhi kumāra śrutvā dharmānimān samādhismin |
jahiyāna jñātralābhaṁ prakāśaya mahājane dharmam || 19 ||
ya icchati svayaṁbhūrbhaveya buddho mahāguṇasamaṅgī |
iha śikṣitvā kuśalo daśabaladhārī bhavati buddhaḥ || 20 ||
iti śrīsamādhirāje samādhyanuśikṣaṇāparivarto nāma dvādaśaḥ || 12 ||
samādhinirdeśaparivartaḥ |
tatra khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena samādhinirdeśakuśalena bhavitavyam | tatra kumāra katamaḥ samādhinirdeśaḥ ? yā yathāvattatā sarvadharmāṇāṁ samatā aviṣamatā | akalpanā avikalpanā | aviṭhapanā asamutthāpanā | anutpādaḥ anirodhaḥ | kalpavikalpaparikalpasamucchedaḥ | cittānālambanatā | amanasikāraḥ | prajñaptisamucchedaḥ | vitarkavikalpasamucchedaḥ | rāgadveṣamohasamucchedaḥ | nāntānantamanasikāraḥ | manasikārasamucchedaḥ | skandhadhātvāyatanasvabhāvajñānam | smṛtimatigatihrīdhṛticāritrācāragocarapratipattisthānam | araṇābhūmiḥ | śāntabhūmiḥ | sarvaprapañcasamucchedaḥ | sarvabodhisattvaśikṣā | sarvatathāgatagocaraḥ | sarvaguṇapariniṣpattiḥ | ayamucyate kumāra samādhinirdeśaḥ | yatra samādhinirdeśe pratiṣṭhito bodhisattvo mahāsattvo'virahito bhavati samādhinā, abhrāntacittaśca bhavati, mahākaruṇāsamanvāgato'prameyāṇāṁ ca sattvānamarthaṁ karoti ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
samādhyaviṣamā bhūmiḥ śāntā sūkṣmā sudurdṛśā |
sarvasaṁjñāsamuddhātaḥ samādhistena cocyate || 1 ||
akalpaścāvikalpaścāgrāhyatvamanidarśanam |
anupalabdhiścittasya samādhistena cocyate || 2 ||
samāhito yadā bhoti sarvadharmā na manyate |
amanyanā yathābhūtaṁ samādhiriti śabditaḥ || 3 ||
na dharme'sti rajomātra rajaścāpi na vidyate |
anupalabdhirdharmāṇāṁ samādhistena cocyate || 4 ||
cittasyānupalabdhiśca vikalpo hyeṣa cocyate |
avikalpitāśca te dharmā samādhireṣa jānathaḥ || 5 ||
śabdena sūcito hyarthaḥ sa ca śabdo avastukaḥ |
pratiśrutkopamaḥ śabdo antarīkṣaṁ yathā nabhaḥ || 6 ||
asthitā hi ime dharmāḥ sthitireṣāṁ na vidyate |
asthitiḥ sthitiśabdena svabhāvena na labhyate || 7 ||
cyavate agatītyevaṁ gatiścāsau na vidyate |
agatirgatiśabdena samādhirnaditastathā || 8 ||
asamāhito vucyati eṣa manyanā
samāhito eṣa dvitīya manyanā |
amanyamānā vicaranti bodhaye
amanyamānā spṛśi bodhimuttamām || 9 ||
samaviṣama eṣa śāntabhūmiḥ
śamathavipaśyanānimitta eṣā |
seviya imu śānta buddhabodhiṁ
sa iha prayukta samādhibhāvanāyām || 10 ||
na ca punariyamakṣarehi śakyaṁ
praviśitu arthagati praveśe |
sarvaruta jahitva bhāṣyaghoṣaṁ
bhavati samāhita no ca manyanāsya || 11 ||
yaśca iha samādhi bodhisattvo
yatha-upadiṣṭu tathā sthiheta yuktaḥ |
sacediha bhavi kalpadāhu kṣetre
girivaramadhyagataṁ na taṁ dahe'gniḥ || 12 ||
yatha gaganu na jātu dagdhapūrvaṁ
subahukalpaśatehi dahyamānam |
gaganasamā adhijānamāna dharmāṁ-
ste na jātu dahyati so'gnimadhye || 13 ||
saci puna jvalamāna buddhakṣetre
praṇidhi karoti samādhiye sthihitvā |
jvalanu ayu praśāmyatāmaśeṣaṁ
pṛthivī vinaśyi na cāsya anyathātvam || 14 ||
ṛddhibalu anantu tasya bhoti
khagapathi gacchati so asajjamānaḥ |
imi guṇa anubhoti bodhisattvo
yatha-anuśiṣṭu samādhiye sthihitvā || 15 ||
jāyate cyavate vāpi na ca jāti na cyutiḥ |
yasya vijānanā eṣā samādhyasya na durlabhā || 16 ||
na cyutirnāpi co jāti lokanāthena deśitā |
lokanāthaṁ viditvaivaṁ samādhiṁ tena jānatha || 17 ||
anopaliptā lokena lokadharme na sajjati |
asajjamānaḥ kāyena buddhakṣetrāṇi gacchati || 18 ||
kṣetreṣu paśyate nityaṁ saṁbuddhān lokanāyakān |
dharmaṁ ca śṛṇute tatra buddhakṣetreṣu bhāṣitam || 19 ||
na jātu tasya ajñānaṁ dharmadhātuṁ ca bhāṣate |
gatijñaḥ satato dharme dharmadhātumayo hi saḥ || 20 ||
bhāṣataḥ kalpakoṭyo'pi pratibhānaṁ na hīyate |
nirmiṇoti bahūnanyān bodhisattvān vicakṣaṇaḥ || 21 ||
kṣetrātaḥ kṣetra gacchanti bodhisattvāna nirmitāḥ |
sahasrapatrapadmeṣu paryaṅkena niṣaṇṇakāḥ || 22 ||
buddhabodhiṁ prakāśenti dhāraṇīsūtraśobhanam |
anyāśca sūtrakoṭīyo samādhiṁ śānta bhāvayan || 23 ||
avivartikapathe sthāpenti bahūn sattvānacintiyān |
pratibhānaṁ kṣayaṁ naiti buddhabodhiṁ prakāśiya || 24 ||
kūṭāgāre hi gacchanti ratanehi vicitrite |
okiranti ca puṣpehi gandhavadbhirvināyakam || 25 ||
okiranti ca cūrṇehi gandhavantehi nāyakam |
kurvanti vipulāṁ pūjāṁ sarve te bodhikāraṇāt || 26 ||
aprameyā guṇā ete bodhisattvāna tāyinām |
niṣkileśā yadā bhonti tadā ṛddhiṁ labhanti te || 27 ||
anupattikileśāna acchāḥ śuddhāḥ prabhāsvarāḥ |
asaṁskṛtā akopyāśca bodhisattvāna gocarāḥ || 28 ||
praśāntā upaśāntāśca niṣkileśā anaṅganāḥ |
aprapañcā niṣprapañcāḥ prapañcasamatikramāḥ || 29 ||
apracāro'kṣarāṇāṁ ca sarvadharmāṇa lakṣaṇam |
durvijñeyaśca ghoṣeṇa samādhistena cocyate || 30 ||
akṣayā upaśāntā ca anābhogā adarśanā |
gocaraḥ sarvabuddhānāṁ bhūtakoṭiranāvilā || 31 ||
sarvabuddhāniyaṁ śikṣā sarvadharmasvabhāvatā |
iha śikṣitva saṁbuddhā guṇānāṁ pāramiṁ gatāḥ || 32 ||
na saṁpāraṁ na vāpāraṁ pūrvānto na vikalpitaḥ |
tena te sarva saṁbuddhā guṇānāṁ pāramiṁ gatāḥ || 33 ||
anāgatānagatikān dharmān jñātvā svabhāvataḥ |
niṣprapañcānanābhogāṁstatra te pāramiṁ gatāḥ || 34 ||
iti śrīsamādhirāje samādhinirdeśaparivartastrayodaśaḥ || 13 ||
smitasaṁdarśanaparivartaḥ |
atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-āścaryaṁ bhagavan yāvat subhāṣiteyaṁ bhagavatā tathāgatenārhatā samyaksaṁbuddhena sarvadharmasvabhāvasamatā sarvabodhisattvaśikṣāsamādhinirdeśaḥ | yathāpi nāma bhagavan dīrgharātramatra śikṣitvā samudāgato'nuttarāyāṁ samyaksaṁbodhau | pratibhāti ca me bhagavan, pratibhāti ca me sugata | bhagavānāha- pratibhātu te kumāra yasyedānīṁ
kālaṁ manyase | atha khalu candraprabhaḥ kumārabhūto bhagavatā kṛtāvakāśo bhagavantaṁ saṁmukhaṁ sārūpyābhirgāthābhirabhyaṣṭāvīt-
dṛṣṭvāna sattvān dukhitānupadrutān
rāgeṇa doṣeṇa sadābhibhūtān |
cittaṁ tvayotpāditu bodhikāraṇādū
buddho bhaveyaṁ ti prajāna mocakāḥ || 1 ||
cīrṇo'si vīrye bahukalpakoṭiyo
dāne dame saṁyami nityu śikṣitaḥ |
śīle ca kṣāntau tatha vīrye'tandrito
dānaṁ ca dattaṁ vipulamanantakam || 2 ||
na co tava mānasu jātu khinnaṁ
hastāṁśca pādāṁstyajamānu jīvitam |
hiraṇyasuvarṇaṁ tatha putradāraṁ
rājthaṁ ca tyaktamanapekṣa bhūtvā || 3 ||
śīlaṁ tavācchaṁ vimalaṁ viśuddham
ātmā ca tyakto na ca śīla khaṇḍitam |
kāyena vācā manasā susaṁvṛtā
sudāntacittā sugatā namo'stu te || 4 ||
kṣāntīratāḥ kṣāntipathe pratiṣṭhitāḥ
kāye kṛte khaṇḍa pi naiva krudhyase |
kṣīraṁ tataḥ prasravi maitrabhāvanā
āścaryabhūtā sugatā namo'stu te || 5 ||
balairupetā daśabhirbalaiḥ sthitā
asaṅgujñānī vidi sarvadharmān |
karuṇāni lokahitakara dharmasvāmin
anukampase prajā ima arthakāmaḥ || 6 ||
śūnyaṁ ti jñānaṁ na ca punihāsti sattvo
lokaṁ ca dṛṣṭva tathā ti pranaṣṭamārgam |
vibodhitāste prakṛtinirātmadharme
vimuktijātā na ca kvaci sā vimuktiḥ || 7 ||
pratyādiśaṁ jahiya sadā pramattaṁ
jitvā ca māraṁ sabalamanantasainyam |
buddhitva bodhi vipulāmanantajñānaṁ
diśehi dharmaṁ parama viśuddhaśāntam || 8 ||
gaganaṁ pateyyā saha śaśitārakehi
pṛthivī vinaśyet sanagaraśailasaṁsthā |
ākāśadhāturapi ca siyānyathātvaṁ
no caiva tubhyaṁ vitatha bhaṇeyya vācā || 9 ||
dṛṣṭvā tvaṁ duḥkhitān sattvānupalambharatāḥ prajāḥ |
anopalambhaṁ deśesi gambhīrāṁ śāntaśūnyatām || 10 ||
śikṣito'si mahāvīra kalpakoṭīracintiyā |
anopalambhaśikṣāyāṁ skhalitaṁ te na vidyate || 11 ||
yādṛśe śikṣito dharme tādṛśaṁ dharmu bhāṣase |
abhūmiratra bālānāṁ yāvanta anyatīrthikāḥ || 12 ||
ye sthitā ātmasaṁjñāyāṁ te skhalanti avidvasu |
jñātvā dharmāṇa nairātmyaṁ skhalitaṁ te na vidyate || 13 ||
bhūtavādī mahāvīra bhūtadharmapratiṣṭhitaḥ |
bhūte satye sthito nātha bhūtāṁ vācaṁ prabhāṣase || 14 ||
bhūtā te cārikā āsīd yathā te praṇidhiḥ kṛtaḥ |
tasya bhūtasya niṣyandā bhūtāṁ vācaṁ prabhāṣase || 15 ||
bhūtacaryāsu saṁpanno bhūtakoṭīsuśikṣitā |
bhūtāśayā bhūtacarī bhūtaprajña namo'stu te || 16 ||
samaste prajñayā nāsti jñānavādi prabhākara |
jñāne viśeṣatāṁ prāpta jñānavādi namo'stu te || 17 ||
mitrastvaṁ sarvasattvānāṁ maitrī tava subhāvitā |
aprakampyo yathā meruracalaḥ supratiṣṭhitaḥ || 18 ||
gaṇe suvipule śāsturgaṇān saṁparikarṣasi |
gabhīraprajñā sugatā nadase pariṣadgatā || 19 ||
siṁhanādaṁ nadi buddhaḥ siṁhavikrāntavikramaḥ |
jitāste tīrthikāḥ sarve siṁhena kroṣṭukā yathā || 20 ||
adāntadamako vīra adāntā damitāstvayā |
te ca mitrā dṛḍhā bhonti abhedyā bhonti susthitāḥ || 21 ||
dṛṣṭvā tvaṁ duḥkhitān sattvānātmadṛṣṭisamāśritān |
nairātmya dharmaṁ deśemi yatra nāsti priyāpriyam || 22 ||
aśikṣitānāṁ bālānāṁ kumārgapathacāriṇām |
mārgaṁ tvaṁ saṁprakāśesi yena gacchanti nāyakāḥ || 23 ||
ye sthitā ātmasaṁjñāyāṁ duḥkhe te supratiṣṭhitāḥ |
na te jānanti nairātmyaṁ yatra duḥkhaṁ na vidyate || 24 ||
akhilitapadadharmadeśako'si
skhalitu na labhyati lokanātha |
avitatha gira saṁprabhāṣase tvaṁ
duḥkhamokṣakarā namaste nātha || 25 ||
bahuniyutaśatā sahasrakoṭyo
gaganasthitāḥ pṛthu devanāgayakṣāḥ |
sarviṁ spṛha janenti nāyakasmin
bhagavatu vāca śruṇitva arthayuktām || 26 ||
snigdhamṛdumanojñakālayuktāṁ
sumadhura vāca praṇīta premaṇīyām |
aparimitasvarāṅgasaṁprayuktāṁ
hitakara mokṣakarīṁ bahujanasya || 27 ||
turiyaśatasahasra aprameyā
sumadhura yukta bhaveyurekakāle |
divyasvara viśiṣṭa premaṇīyā
abhibhavati sugatasya ekavācā || 28 ||
dvijagaṇakalaviṅkamañjudhoṣāḥ
surucira premaṇīyāḥ sugītaśabdāḥ |
śaṅkhapaṭahabherivīṇaśabdāḥ
kalamapi na labhantiḥ buddhaśabde || 29 ||
parabhṛtaśukaśārikāṇa śabdā-
statha punaḥ krauñcamayūrakinnarāṇām |
ruta ravita ya keci premaṇīyāḥ
kalamapi buddhasvarasya nānubhonti || 30 ||
priya madhura manojña premaṇīyāḥ
sumadhura śāntagirā praśaṁsanīyāḥ |
sarvi gira prayukta ekakāle
giravara harṣaṇiyāstathāgatasya || 31 ||
suramanujanarendradānavānāṁ
sakalabhave tribhave ya asti sattvāḥ |
yā prabhā abhavat prabhākarāṇāṁ
abhibhavati sugatasya ekaraśmiḥ || 32 ||
kusumitu sugatasya ātmabhāvaḥ
parivṛtu vicitru sarvalakṣaṇaiḥ |
puṇyaśatanirvṛtu accha śuddhaḥ
pratapati sarvajage jinasya kāyaḥ || 33 ||
śaṅkhāna śabda paṇavasughoṣakāṇāṁ
bherīṇa śabda tathapi ca kimpalānām |
sarve ca śabda sumadhura premaṇīyā
buddhasya śabde śatima kalāṁ na bhonti || 34 ||
tūryāṇa koṭiniyutasahasraśabdā
āsvādanīya sumadhura divyakalpāḥ |
prāmodanīya marugaṇa apsarāṇāṁ
buddhasya śabde śatima kalāṁ na bhonti || 35 ||
krauñcā mayūra parabhṛta cakravākā
haṁsāḥ kuṇālā bahuvidhapakṣisaṁghāḥ |
ye te saśabdāḥ sumadhura ekakāle
buddhasya śabde śatima kalāṁ na bhonti || 36 ||
nāgāna yakṣāṇa asuramahoragāṇāṁ
devendrabrahmamarupatīnāṁ ca śabdāḥ |
yāvanta śabdāstribhave manojña kāntā
buddhasvarasya kalamapi te na bhonti || 37 ||
yā brahmaṇo vā marupatinaśca ābhā
prabhāsvarāṇāṁ maṇiratanāna ābhāḥ |
sarvā ya ābhā vividhamanekarūpāḥ
sarvāsta ekā abhibhavi buddharaśmiḥ || 38 ||
kāyena śuddho vacasā manena caiva
jñānena śuddhastribhavi anopaliptaḥ |
guṇasārarāśi guṇaratano narendraḥ
sarvaguṇehi asamasamaḥ svayaṁbhūḥ || 39 ||
evaṁ stavitvā daśabala satyavādiṁ
vācaṁ prabhāṣi muditamanaḥ kumāraḥ |
pūjitva buddhamatuliyamaprameyaṁ
buddho bhaveya yatha iva śākyasiṁhaḥ || 40 ||
tasyo viditvā sugatu viśiṣṭa caryā-
masaṅgajñānī smitamakaronnarendraḥ |
maitreyu pṛcchī daśabalajyeṣṭhaputraṁ
kasyārthi etaṁ smitu kṛtu nāyakena || 41 ||
ākampitābhūdvasumati ṣaḍvikāraṁ
devāśca nāga gaganasthitā udagrāḥ |
prekṣanti buddhaṁ pramudita hṛṣṭacittā-
staṁ vyākarohi sugata anābhibhūtaḥ || 42 ||
abhūmirasmi bhagavatu śrāvakāṇāṁ
yatra pravṛttaṁ puruṣavarasya jñānam |
suviśuddhajñāninnanupamaprajñabhūmi
akhilā te smitu kṛtu jina kasya arthe || 43 ||
pṛcchami daśabalaṁ vināyakaṁ
śākyasiṁha dvipadānamuttamam |
jñānapāramiṁ gataṁ prabhākaraṁ
rāgadveṣakhilamohasādakam || 44 ||
kalpakoṭi carito'si nāyako
gaṅgavālukasamāstatottaram |
eṣamāṇu varabodhimuttamāṁ
kasya arthi smitu etu darśitam || 45 ||
hasta-pāda parikṛtta śāstunā
putradāra priyajñāti bāndhavān |
eṣamāṇu varajñānamuttamaṁ
ko nu hetu smitadarśane mune || 46 ||
aśvahastirathapattiyo tvayā
dāsadāsimaṇiratna rūpyakam |
naiva dravyaratanaṁ ca labhyate
yanna tyaktu caratā ti cārikām || 47 ||
jñānu śreṣṭhu tribhave'tivartate
sarvasattvacariyāṁ prajānase |
dhātucittu adhimuktikovidā
kasya arthi smitu etu darśitam || 48 ||
kena pūjita narāṇamuttamāḥ
kasya vārtha vipulo bhaviṣyati |
ko ca asya cariyāya grāhakaḥ
kasya arthi smitu darśitaṁ mune || 49 ||
ṣaḍvikāra pṛthivī prakampitā
padmakoṭya dharaṇītu utthitāḥ |
koṭipatraparamā prabhāsvarā
hemavarṇarucirā manoramā || 50 ||
yatrime sthita jinasya aurasā
bodhisattva paramā maharddhikāḥ |
dharmabhāṇaka bahū samāgatā-
steṣa kāruṇika pṛcchi nāyakam || 51 ||
bheriśaṅkhatuṇavāḥ sughoṣakā-
stūrya koṭiniyutāḥ pravāditāḥ |
teṣa śabda gaganasmi śrūyate
yādṛśaḥ sugataghoṣa acintiyaḥ || 52 ||
haṁsakrauñcakalaviṅkakokilāḥ
pakṣisaṁgha bahukāḥ samāgatāḥ |
muñci ghoṣa paramaṁ prabhāsvaraṁ
buddhaghoṣakala nānubhonti te || 53 ||
kena dāna dama saṁyamaḥ pure
kalpakoṭi bahukā niṣevitāḥ |
kena pūjita narāṇa uttamā
kasya arthi smitu etu darśitam || 54 ||
kena pūrvi dvipadendru pṛcchito
gauravaṁ paramu saṁjanitvana |
buddhabodhi kathameṣa labhyate
kasya arthi smitu etu darśitam || 55 ||
yāttikā daśabalā atītakāḥ
pratyutpanna sugatā anāgatāḥ |
sarva jānasi narāṇamuttamo
tena pṛcchami prajāya kāraṇāt || 56 ||
cittasaṁtati prajāya jānate
sarvi prāṇina anantagocarāḥ |
yasya yādṛśu narasya āśaya-
stena pṛcchami narāṇamuttamam || 57 ||
ye caranti cariyāmanuttamāṁ
hetuyuktivinayasmi kovidāḥ |
buddhajñāna kathametu labhyate
etadarthi dvipadendru pṛcchiham || 58 ||
ye hi dharma sukhumāḥ sudurdṛśāḥ
śūnya śānta atulā acintiyāḥ |
bhāvitā daśabalāna gocarā-
steṣa artha ahu pṛcchi nāyakam || 59 ||
yeṣa maitri karuṇā subhāvitā
sarvaprāṇiṣu jage acintiyā |
sattvasaṁjña na ca yeṣa vartate
teṣa arthi dvipadendru pṛcchiyām || 60 ||
yeṣa jñānamatulamacintiyaṁ
teṣa grāhya na kadāci vidyate |
cittagocariya pāramiṁ gatā
teṣa arthi ahu nātha pṛcchami || 61 ||
śīlajñānaguṇapāramiṁ gatā
tryadhvajñānamatulaṁ bhivartate |
naiva tubhya skhalitūpalabhyate
kasya arthi smitu etu darśitam || 62 ||
śāriputra aniruddha kolitā
ye ca anya sugatasya śrāvakāḥ |
naiva teṣa iha jñānu vartate
buddhagocaru ayaṁ nirūttaraḥ || 63 ||
sarvadharmavaśipāramiṁ gatāḥ
sarvaśikṣa-cariyāya udgatāḥ
saṁjanetva karuṇāṁ vināyakā
muñca ghoṣa paramārthakovidā || 64 ||
ye'pi pūrva bahukalpakoṭiyo
eva cinti dvipadendru pṛcchitaḥ |
bhaṣyamagru śaraṇaṁ parāyaṇaṁ
teṣa adya phala brūhi nāyakā || 65 ||
yakṣarākṣasakumbhāṇḍaguhyakāḥ
prekṣamāṇa dvipadānamuttamam |
sarvi prāñjalisthitāḥ sagauravāḥ
śrotu vyākaraṇamagrapudgalān || 66 ||
bodhisattva bahavo'dya āgatā
ṛddhimanta bahukṣetrakoṭibhiḥ |
jeṣṭhaputra sugatasya aurasāḥ
sarvi prāñjalisthitāḥ sagauravāḥ || 67 ||
gandhahasti purimādiśā gato-
'kṣobhyakṣetra diśi lokaviśrutaḥ |
bodhisattvanayutaiḥ puraskṛtaḥ
śākyasiṁhu dvipadendru pṛcchanā || 68 ||
sukhāvatīya varalokadhātuto
mahāsthāma prāpta avalokiteśvaraḥ |
bodhisattvanayutaiḥ puraskṛtaḥ
śākyasiṁhu dvipadendru pṛcchanā || 69 ||
yena pūrva bahukalpakoṭiyo
aprameya sugatā upasthitāḥ |
sāgarāṇa sakalā ca vālikā
eṣatā parama jñānamuttamam || 70 ||
sarvabuddhastuta saṁpraśaṁsitaḥ
sarvadharmaguṇapāramiṁ gataḥ |
sarvalokadiśatāsu viśruto
mañjughoṣa sthitu prāñjalīkṛtaḥ || 71 ||
buddhakṣetraniyutaiścaritvanā
sudurlabhamīdṛśakāna darśanam |
buddhaputraguṇavat suśikṣitāḥ
sarvi prāñjalisthitāḥ sagauravāḥ || 72 ||
nāsti anya iha kaści bhājanaṁ
evarūpi yatha eta sūratāḥ |
dharmakoṣadhara sarvaśāstunāṁ
snigdhabhāva gira muñca nāyakā || 73 ||
na hyakāraṇaka jinā vināyakā
darśayanti smitamagrapudgalāḥ |
muñca ghoṣavara dundubhisvara
kasya arthi smitu etu darśitam || 74 ||
haṁsakokilamayūrasārasā
meghanāda vṛṣabhāḥ pragarjitāḥ |
divyavādyamadhurāḥ pravāditā
vyākarohi gira sattvamocanī || 75 ||
maitrasaṁjanani premavardhanī
jñānadarśani avidyariñcanī |
arthatīraṇi prajñāvivardhanī
kalpakoṭiniyutā viśodhanī || 73 ||
viniścitabhāvavibhāvita-
duḥkhanirodhapadārthanidarśanī |
sarvakutīrthakavādadhvaṁsanī
śūnya nisattva nijīva vibhāvani || 77 ||
puṇyasahasraśatehi alaṁkṛtaḥ
buddhasahasraśatehi caritviha |
devasahasraśatehi susaṁstutaḥ
brahmasahasraśatehi namaskṛtaḥ || 78 ||
rākṣasayakṣakumbhāṇḍaprasādani
nāgasuparṇamahoragamocani |
nityamasakta-prayukta-udīraṇi
karmaphalehi śubhehi samudgataḥ || 79 ||
ye ca keci jināḥ parinirvṛtā
ye ca anāgata ye ca avasthitāḥ |
sarvi prajānasi saṅgu na te'stīti
sarvaguṇehi samudgata nāyaka || 80 ||
bhūtadharā sasamudraparvata
sarvi mahī ṣaḍvikāra prakampitā |
devagaṇā nabhi puṣpa kṣipanti ca
divyu pravāyati gandhu manoramu || 81 ||
hatarāgadoṣatimirā nikhilā
pariśuddhaśīla pariśuddhamanāḥ |
praśānta śūnya animittaratā
narasiṁhanādu nada kāruṇikā || 82 ||
pratibhānavanta suviśālayaśā
susamāptaprajña tathajñāna jinā |
tava loki nāsti samu kāruṇikā
bhaṇa kasyu arthi smitu darśayase || 83 ||
kalaviṅkakokilamayūraravā-
statha jīvaṁjīvaṁ jīvakamanojñarutāḥ |
rañjanīya śabdu bhuvi ekakṣaṇe
kala tena bhonti sugatasya svare || 84 ||
bheryo mṛdaṅgapaṇavāśca tathā
śaṅkha saveṇu tathā vallariyo |
tūryāsahasra siya ekaravāḥ
kala nānubhonti sugatasya rute || 85 ||
tūryasahasra vara divyarutā
rañjanīya gīta siya apsarasām |
sugīti śabdarati saṁjane
kala na bhonti sugatasya rute || 86 ||
ekasvarā tu tava lokahitā
nānādhimukti svaru niścarati |
ekaiku manyi mama bhāṣi jino
brūhi smitaṁ ti kṛtu kasya kṛte || 87 ||
devāna śabda tatha nāgarutā
ye cāpi kinnararutā madhurāḥ |
praśamenti kleśa na kadācidapi
buddhasvarāstu sada kleśanudāḥ || 88 ||
prītiṁ janeti na ca rāgaratiṁ
maitrīṁ janeti na ca doṣamatim |
prajñāṁ janeti na ca moharatiṁ
buddhāna sarva malanāśi svaraḥ || 89 ||
na bahi ca śabdu pariṣātu prajā
sarveṣa chindati sa kāṅkṣaśatān |
na ca onato na hi ca aunnamato
samasaukhyadarśana svaro muninaḥ || 90 ||
bhajyādiyaṁ mahī saśailaraṇā
kṣīyate sāgarajalaṁ ca tathā |
candro'tha sūryu dharaṇīṁ prapated
giramanyathā na puna bhāṣi jinaḥ || 91 ||
sarvāṅgavākya pariśuddhagirā
siṁhasvarā madhuramañjagirā |
brahmasvarā sugata kāruṇikā
bhaṇa kasya arthi smitu darśayase || 92 ||
yāvanta sattva iha sarva jage
sarveṣa citta carate kuśalaḥ |
ye atītanāgata ye sāṁpratikā
bhaṇa kasya arthi smitu darśayase || 93 ||
yāvanta kecijjina kāruṇikā
jñānasmi sarvi vaśi pāramiṁ gatāḥ |
na ca te jinā vimalacandramukhā
nāhaitukaṁ smita sada darśayase || 94 ||
api kalpakoṭi bhaṇi apratimā
yatha gaṅgavālika bhaṇeyya guṇān |
na ca śakyu kīrtitu pramāṇu guṇe
bhaṇa kasya arthi smitu darśayase || 95 ||
iti śrīsamādhirāje smitasaṁdarśanaparivartaścaturdaśaḥ || 14 ||
smitavyākaraṇaparivartaḥ |
atha khalu bhagavāṁstasyāṁ velāyāṁ maitreyaṁ bodhisattvaṁ mahāsattvamābhiḥ sārūpyābhirgāthābhiḥ pratyabhāṣata-
candraprabho eṣa kumārabhūtaḥ
saṁstutya buddhamatulīya prītiyā |
bhāṣitva buddhāna viśiṣṭa varṇaṁ
praśaṁsanīyaḥ sada kāli bheṣyati || 1 ||
ihaiva co rājagṛhasmi pūrvaṁ
dṛṣṭvaiva buddhāna sahasrakoṭayaḥ |
sarveṣa cānena jināna antike
ayaṁ varaḥ śāntasamādhi pṛcchitaḥ || 2 ||
sarvatra co eṣa mamāsi putro
imāṁ caranto varabodhicārikām |
sarvatra cāsīt pratibhānavantaḥ
sarvatra cāsīt sada brahmacārī || 3 ||
sa paścime kāli mahābhayānake
tvameva sākṣī ajitā mamātra |
sthihitva śuddhe sada brahmacarye
vaistārikaṁ eṣa samādhi kāhite || 4 ||
samādhimeṣantu idaṁ praṇītaṁ
etena mārgeṇa sa bodhi lapsyate |
parigṛhīto bahubuddhakoṭibhiḥ
pūjāṁ varāṁ kāhiti nāyakānām || 5 ||
jñāne sthihitvā ahu vyākaromi
candraprabhasyācaritaṁ viśiṣṭam |
na paścakāle'sya bhave'ntarāyo
na brahmacaryasya na jīvitasya || 6 ||
haste yathā āmalakāni pañca
prajānāti buddhasahasrakoṭayaḥ |
taduttare yāttika gaṅgavālikā
anāgatā yeṣviya pūjanā hoti || 7 ||
devāna nāgāna aśītikoṭayaḥ
yakṣāṇa co koṭisahasra saptatiḥ |
autsukyameṣanti ya paścakāle
pūjāṁ karontā dvipadottamānām || 8 ||
sa pūja kṛtvā dvipadāna uttamān
samudācari jñānamimaṁ niruttaram |
sa paścime cocchrayi lokanātho
vimalaprabho nāma jino bhaviṣyati || 9 ||
idaṁ svakaṁ vyākaraṇaṁ śrutitvā
prītisphuṭo āsi kumārabhūtaḥ |
candraprabho udgata sapta tāla
udānudāneti nabhe sthihitvā || 10 ||
aho jinā uttamadharmadeśakā
vimuktijñānādhipatībale sthitā |
suniścite uttamajñāni tiṣṭhasi
anābhibhūto'si parapravādibhiḥ || 11 ||
vivarjitā saṅga vimukti sparśitā
vibhāvitaṁ vastu bhave na sajjasi |
prapañca sarve sakalā na bhonti te
asaṅgajñānaṁ tribhave'bhivartate || 12 ||
sarvaprapañcebhiranopaliptā
dṛṣṭiḥ prapañcāḥ sakalāḥ prahīṇāḥ |
subhāviate mārga niketu nāsti
anābhibhūtā aviruddha kenacita || 13 ||
niketu traidhātuki nāsti tubhyaṁ
oghāśca granthāśca prahīṇa sarve |
tṛṣṇālatābandhana sarvi chinnā
bhava prahīṇo bhavasaṁghi nāsti || 14 ||
svabhāvu dharmāṇamabhāvu jānase
anābhilapyā gira saṁprabhāṣase |
siṁhena vā kroṣṭuka tīrtha nāśitā
ye te viparyāsasthitā avidvasu || 15 ||
nidhāna śreṣṭhaṁ mayi labdhamadya
dharmaṁ nidhānaṁ sugatena deśitam |
prahīṇa sarvā vinipātu durgati
kāṅkṣā na mehāsti bhaviṣya nāyakaḥ || 16 ||
mūrdhasmi pāṇiṁ pratisthāpayitvā
suvarṇavarṇaṁ ruciraṁ prabhāsvaram |
abhiṣiñca bodhāya nararṣabhastaṁ
sadevakaṁ loka sthapetva sākṣiṇam || 17 ||
iti śrīsamādhirāje smitavyākaraṇaparivarto nāma pañcadaśaḥ || 15 ||
pūrvayogaparivartaḥ
smarāmi pūrvaṁ caramāṇu cārikāṁ
siṁhadhvajasya sugatasya śāsane |
abhūṣi bhikṣu vidu dharmabhāṇako
nāmena so ucyati brahmadattaḥ || 1 ||
ahaṁ tadāsīnmati rājaputro
ābādhiko bāḍha gilāna duḥkhitaḥ |
mahyaṁ ca si ācariyo abhūṣi
yo brahmadattastada dharmabhāṇakaḥ || 2 ||
pañcottarā vaidyaśatā anūnakā
vyādhiṁ cikitsanti udyuktamānasāḥ |
vyādhiṁ na śaknanti mama cikitsituṁ
sarve mama jñātaya āsi duḥkhitāḥ || 3 ||
śrutvā ca gailānyu sa mahya bhikṣu
gilānapṛccho mama antikāgataḥ |
kṛpāṁ janetvā mama brahmadatto
imaṁ samādhiṁ varu tatra deśayī || 4 ||
tasya mamā etu samādhi śrutvā
utpanna prīti ariyā nirāmiṣā |
svabhāvu dharmāṇa prajānamāno
ucchvāsi vyādhī tuhu tasmi kāle || 5 ||
dīpaṁkaraḥ so caramāṇu cārikā-
mabhūṣi bhikṣurvidu dharmabhāṇakaḥ |
ahaṁ ca āsīnmatirājaputraḥ
samādhijñānena hu vyādhi mocitaḥ || 6 ||
tasmāt kumārā bahu paścakāle
anusmaranto imu pārihāṇim |
sahesi bālāna durukta vākyaṁ
dhārentu vācentu imaṁ samādhim || 7 ||
bheṣyanti bhikṣu bahu paścakāle
lubdhāśca duṣṭāśca asaṁyatāśca |
pāpeccha adhyoṣita pātracīvare
pratikṣipiṣyanti imaṁ samādhim || 8 ||
īrṣyālukā uddhata prākaṭendriyāḥ
kuleṣu cādhyoṣita lābhakāmāḥ |
prāyogike saṁstavi nitya saṁśritāḥ
pratikṣipiṣyanti imaṁ samādhim || 9 ||
hastāṁśca pādāṁśca tatha vidyamānā
hāsye ca lāsye ca sadā prayuktāḥ |
parasparaṁ kaṇṭhita śliṣyamāṇā
grāmeṣu caryāpathi anyu bheṣyati || 10 ||
ayuktayogānimi bhonti lakṣaṇāḥ
parakumārīṣu ca nitya dhyoṣitāḥ |
rūpeṇa raktā grathitā bhavanti
hiṇḍanti grāmānnigamāṁśca rāṣṭrān || 11 ||
te khādyapeyasmi sadā prayuktā
nāṭye ya gīte ca tathaiva vādite |
krayavikraye co sada bhonti utsukāḥ
pāne'pi cādhyoṣita naṣṭalajjāḥ || 12 ||
lekhāna piṣyanti ayuktayogāḥ
śīlaṁ tatheryāpathu chorayitvā |
maryāda bhinditva gṛhībhi sārdhaṁ
te bhinnavṛttā vitathapratiṣṭhitāḥ || 13 ||
ye karma buddhehi sadā vivarjitā-
stulamānakūṭe ca sadā prayuktāḥ |
tatkarma kṛtvāna kiliṣṭapāpakān
apāyu yāsyanti nihīnakarmāḥ || 14 ||
prabhūtavittaṁ maṇihemaśaṁkhaṁ
gṛhāṁśca jñātīṁśca vihāya pravraji |
te pravrajitvāniha buddhaśāsane
pāpāni karmāṇi sadācaranti || 15 ||
dhane ca dhānye ca te sārasaṁjñino
dhenūśca gāvaḥ śakaṭāni sajjayī |
kimartha tehi ima keśa choritā
śikṣāya yeṣāṁ pratipatti nāsti || 16 ||
mayā ca pūrve cariyāṁ caritvā
suduṣkaraṁ kalpasahasra cīrṇam |
ayaṁ ca me śānta samādhireṣito
yatteṣa śrutvā tada hāsyu bheṣyati || 17 ||
ciraṁ mṛṣāvādi abrahmacāriṇo
apāyanimnāḥ sada kāmalābhāḥ |
te brahmacārīṇa dhvajaṁ gṛhītvā
duḥśīla vakṣyanti na eṣa dharmaḥ || 18 ||
bhedāya sthāsyanti ca te parasparaṁ
ayuktibhirlābha gaveṣamāṇāḥ |
avarṇa bhāṣitva ta anyamanyaṁ
cyutā gamipyanti apāyabhūmim || 19 ||
śataḥsahasreṣu sudurlabhāste
kṣāntībalaṁ yeṣu tadā bhaviṣyati |
ato bahū ye kalahasmi utsukāḥ
prapañca kāhinti jahitva kṣāntim || 20 ||
vakṣyanti vācā vaya bodhisattvāḥ
śabdo'pi teṣāṁ vraji deśadeśe |
abhūtaśabdena madena mattā
vipannaśīlāna kuto'sti bodhiḥ || 21 ||
na me śrutaṁ nāpi kadāci dṛṣṭa-
madhyāśayo yasya viśuddha nāsti |
imeṣu dharmeṣu ca nāsti kṣāntiḥ
sa lapsyate bodhi kṣipitva dharmān || 22 ||
bhītāśca trastāśca gṛhaṁ tyajanti
te pravraji dṛḍhatarā bhavanti |
viśeṣakāmā vilayaṁ prayānti
kṣipitva yānaṁ puruṣottamānām || 23 ||
nihīnaprajñā guṇaviprahīnā
vakṣyanti doṣaṁ sada agrayāne |
yasmai ca te taccharaṇaṁ prapannā-
statraiva ye doṣaśatān vadanti || 24 ||
ājīvakā ye bahu pravrajitvā
anarthikāḥ sarvasubuddhabodhaye |
te ātmadṛṣṭīya sthihitva bālā
uttrasta bheṣyanti śruṇitva śūnyatām || 25 ||
vihāru kṛtvāna ta anyamanyaṁ
vyāpādadoṣāṁśca khilaṁ janetvā |
abhyākhya datvā ca paraspareṇa
lapsyanti prāmodya karitva pāpakam || 26 ||
yaḥ śīlavanto guṇavantu bheṣyati
maitrīvihārī sada kṣāntikovidaḥ |
susaṁvṛto mārdavasūrataśca
paribhūta so bheṣyati tasmi kāle || 27 ||
yo kho punarbheṣyati duṣṭacittaḥ
sudāruṇo raudrātihīnakarmā |
adharmacārī kalahe rataśca
sa pūjito bheṣyati tasmi kāle || 28 ||
ārocayāmi prativedayāmi
sacet kumārā mama śraddha gacchasi |
imāṁ smaritvā sugatānuśāsanīṁ
mā jātu viśvastu bhavesi teṣām || 29 ||
te tīvrarāgāstatha tīvradoṣā-
ste tīvramohāḥ sada mānamattāḥ |
adāntakāyāśca adāntavācaḥ
adāntacittāśca apāyanimnāḥ || 30 ||
ahaṁ ca bhāṣeyya guṇāna varṇān
na co guṇān bhikṣu samācareyyā |
na ghoṣamātreṇa ca bodhi labhyate
pratipattisārāṇa na bodhi durlabhā || 31 ||
iti śrīsamādhirāje pūrvayogaparivarto nāma ṣoḍaśaḥ || 16 ||
bahubuddhanirhārasamādhimukhaparivartaḥ
atha khalu bhagavāṁstāṁ mahatīṁ sāgaropamāṁ parṣadaṁ dharmakathayā saṁdarśya samuttejya saṁpraharṣya samādāpya utthāyāsanāt prākrāmat | yena ca gṛdhrakūṭaparvatarājastenaiva upasamakrāmat | upasaṁkramya ca prajñapta evāsane nyaṣīdat | bhikṣusaṁghaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyanamaskṛtaḥ sāgaropamāyāṁ parṣadi dhama saṁdeśayati sma | atha khalu candraprabhaḥ kumārabhūto bhagavantaṁ nirgataṁ viditvā aśītyā prāṇikoṭīśataiḥ sārdhaṁ sarvairdevabhūtairanyalokadhātvāgataiśca saṁbahulairbodhisattvamahāsattvaniyutaiḥ sārdhaṁ puṣpadhūpagandhamālyavilepanaṁ gṛhītvā tūryaśatairvādyamānaiśchatradhvajaghaṇṭāpatākābhiratyucchritābhiḥ mahāmālyābhinirhāramādāya bhagavataḥ pūjākarmaṇe yena gṛdhrakūṭaparvato yena ca bhagavāṁstenopajagāma | upetya ca bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya taiḥ puṣpadhūpagandhamālyavilepanaistūryatālāvacaraiḥ pravādyamānairmahatīṁ pūjāṁ kṛtvā ekānte nyaṣīdat sagauravaḥ sapratīśo dharmaparipṛcchāyai ||
atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśaṁ sacenme bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-pṛccha tvaṁ kumāra tathāgatamarhataṁ samyaksaṁbuddhaṁ yad yadevākāṅkṣasi | nityakṛtaste kumāra tathāgatenāvakāśaḥ | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat-katibhirbhagavan dharmaiḥ samanvāgato bodhisattvaḥ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate ? evamukte bhagavāṁścandraprabhaṁ kumārabhūtametadavocat-caturbhiḥ kumāra dharmaiḥ samanvāgato bodhisattvaḥ imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate | katamaiścaturbhiḥ ? iha kumāra bodhisattvo mahāsattvaḥ sūrato bhavati suvisaṁvāso dānto dāntabhūmimanuprāptaḥ | sa parairākruṣṭo vā paribhāṣito vā duruktānāṁ durbhāṣitānāṁ vacanapathānāṁ kṣamo bhavatyadhivāsanajātīyaḥ karmadarśī nihatamāno dharmakāmaḥ | anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvaḥ śīlavān bhavati | pariśuddhaśīlaḥ akhaṇḍaśīlaḥ acchidraśīlaḥ aśabalaśīlaḥ akalmaṣaśīlaḥ acyutaśīlaḥ anāvilaśīlaḥ agarhitaśīlaḥ abhyudgataśīlaḥ aniśritaśīlaḥ aparāmṛṣṭaśīlaḥ anupalambhaśīlaḥ āryapraśastaśīlo vijñapraśastaśīlaḥ | anena kumāra dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ ima samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvastraidhātuke uttrastacitto bhavati saṁtrastacitto nirviṇṇacitto niḥsaraṇacittaḥ | anarthikaḥ anabhirataḥ anadhyavasitaḥ anabhiṣaktaḥ | sarvatraidhātuke udvignamānasaḥ | anyatra traidhātukāt sattvāni mocayiṣyāmīti vyāyamate | samudāgacchatyanuttarāyāṁ samyaksaṁbodhau | anena kumāra tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattva imaṁ samādhiṁ pratilabhate | punaraparaṁ kumāra bodhisattvo mahāsattvaḥ śrāddho bhavati | atṛpto bhavati dharmaparyeṣṭyām | bahuśruto bhavati | viśārado bhavati | dharmakāmaśca dharmagurukaḥ | na lābhasatkāraślokaguruko na jñānagurukaḥ | yathāśrutāṁśca dharmān yathāparyavāptān parebhyaśca vistareṇa deśayati saṁprakāśayati hitavastupūrvagamena cittena na jñātralābhakāmanayā | api tu khalu punaḥ kimitīme sattvā imān dharmān śrutvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṁbodheriti | anena kumāra caturthena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaṁ samādhiṁ pratilabhate ||
ebhiḥ kumāra caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ pratilabhate kṣipraṁ cānuttarāṁ samyaksaṁbodhibhabhisaṁbudhyate | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyaṁ yathāyaṁ samādhirbahubuddhadeśito bahubuddhavarṇito bahubuddhasaṁprakāśito bahubuddhapravicitaḥ | bahūnāṁ ca buddhānāṁ bhagavatāmantikānmayā pravrajitvā ayaṁ kumāra sarvadharmasvabhāvasamatāvipañcitaḥ samādhirvistareṇa śruta udgṛhītaḥ pṛṣṭo dhārito vācitaḥ pravartito'raṇabhāvanayā bhāvito bahulīkṛtaḥ parebhyaśca vistareṇa saṁprakāśitaḥ | atha khalu bhagavānimameva bahubuddhanirhārasamādhimukhaṁ pūrvayogakathānirdeśaṁ bhūyasyā mātrayā tasyāṁ velāyāṁ candraprabhasya kumārabhūtasya vistareṇa gāthābhigītena saṁprakāśayati sma -
smarāmi kalpe'tuliyāprameye
yadā jino āsi svarāṅgaghoṣaḥ |
svarāṅgaghoṣasya tathāgatasya
varṣaṁ śatā ṣaṣṭi abhūṣi āyuḥ || 1 ||
tasyānu buddho parimeṇa āsīt
jñāneśvaro nāma narāṇamuttamaḥ |
jñāneśvarasya dvipadottamasya
varṣaṁ sahasrā daśa dvau ca āyuḥ || 2 ||
jñāneśvarasyāpi pareṇa buddho
tejeśvaro nāma jino abhūṣi |
tejeśvarasya dvipadottamasya
ṣaṭsaptatī varṣasahasra āyuḥ || 3 ||
tejeśvarasyoparatena buddho
matīśvaro nāma jino abhūṣi |
matīśvarasya dvipadottamasya
varṣāṇa koṭī paripūrṇa āyuḥ || 4 ||
matīśvarasyoparatena buddho
brahmeśvaro nāma jino abhūṣi |
brahmeśvarasya dvipadottamasya
caturdaśo varṣasahasra āyuḥ || 5 ||
brahmeśvarasyoparatena buddho
agnīśvaro nāma jino abhūṣi |
agnīśvarasya dvipadottamasya
ṣaṣṭistadā varṣasahasra āyuḥ || 6 ||
agnīśvarasyoparatena buddho
brahmānano nāma jino abhūṣi |
brahmānanasya dvipadottamasya
rātriṁdivā sapta abhūṣi āyuḥ || 7 ||
brahmānanasyoparatena buddho
gaṇeśvaro nāma jino abhūṣi |
gaṇeśvarasya dvipadottamasya
ṣaḍvarṣakoṭyaḥ paripūrṇa āyuḥ || 8 ||
gaṇeśvarasyoparatena buddho
ghoṣeśvaro nāma jino abhūṣi |
ghoṣeśvarasya dvipadottamasya
navavarṣakoṭyaḥ paripūrṇa āyuḥ || 9 ||
ghoṣeśvarasyoparatena buddho
ghoṣānano nāma jino abhūṣi |
ghoṣānanasya dvipadottamasya
daśavarṣakoṭyaḥ paripūrṇa āyuḥ || 10 ||
ghoṣānanasyoparatena buddha-
ścandrānano nāma jino abhūṣi |
candrānanasya dvipadottamasya
rātriṁdivā eka abhūṣi āyuḥ || 11 ||
candrānanasyoparatena buddhaḥ
sūryānano nāma jino abhūṣi |
sūryānanasya dvipadottamasya
aṣṭādaśo varṣasahasra āyuḥ || 12 ||
sūryānanasyoparatena buddho
brahmānano nāma jino abhūṣi |
brahmānanasya dvipadottamasya
triviṁśati varṣasahasra āyuḥ || 13 ||
brahmānanasyoparatena buddho
brahmaśravo nāma jino abhūṣi |
brahmaśravasya dvipadottamasya
aṣṭādaśo varṣasahasra āyuḥ || 14 ||
ekasmi kalpasmi ime upannā
duve śate lokavināyakānām |
śruṇohi nāmāniha kīrtayiṣye
anābhibhūtān tathāgatānām || 15 ||
anantaghoṣaśca vighuṣṭaghoṣo
vighuṣṭatejaśca vighuṣṭaśabdaḥ |
svarāvighuṣṭaśca svarārcitaśca
svarāṅgaśūraśca svarāṅgaśabdaḥ || 16 ||
jñānābalo jñānaviśeṣagaśca
jñānābhibhūrjñānasamudgataśca |
jñānārcimān jñāna-abhyudgataśca
vighuṣṭajñānastatha jñānaśūraḥ || 17 ||
brahmābalo brahmavasuḥ subrahma
brahmā ca devastatha brahmaghoṣaḥ |
brahmeśvaro brahmanarendranetre
brahmasvarāṅgaḥ svarabrahmadattaḥ || 18 ||
tejobalastejavatiḥ sutejāḥ
tejeśvarastejasamudrataśca
tejovibhustejaviniścitaśca |
tejasvarendraḥ suvighuṣṭatejāḥ || 19 ||
bhīṣmo balo bhīṣmamatiḥ subhīṣmo
bhīṣmānano bhīṣmasamudrataśca |
bhīṣmārci rbhīṣmottaru rbhīṣmaghoṣā
ete jinā lokavināyakā'bhūt || 20 ||
gambhīraghoṣaḥ śiridhāraṇaśca
viśuddhaghoṣeśvaru śuddhaghoṣaḥ |
anantaghoṣaḥ suvimuktaghoṣo
māro balo māravitrāsanaśca || 21 ||
sunetra śuddhānanu netraśuddho
viśuddhanetraśca anantanetraḥ |
samantanetraśca vighuṣṭanetro
netrābhibhūrnetra aninditaśca || 22 ||
dāntottaro dānta sudāntacittaḥ
sudānta śāntedriya śāntamānasaḥ |
śāntottaraḥ śāntaśirī praśāntaḥ
śāntīya pāraṁgatu śāntiśūraḥ || 23 ||
sthitottaraḥ śānta sudāntacittaḥ
sudāntaśāntendriyu śāntamānasaḥ |
śāntottaraḥ śāntaśriyā jvalantaḥ
śāntapraśānteśvaru śāntiśūraḥ || 24 ||
gaṇendra gaṇamukhyu gaṇeśvaraśca
gaṇābhibhūrgaṇivara śuddhajñānī |
mahāgaṇendraśca gaṇendraśūro
anyo puno gaṇivara pramocakaḥ || 25 ||
dharmadhvajaśco tatha dharmaketuḥ
dharmottaro dharmasvabhāva udgataḥ |
dharmabalaścaiva sudharmaśūraḥ
svabhāvadharmottaraniścitaśca || 26 ||
svabhāvadharmottaraniścitasya
aśītikoṭyaḥ sahanāmadheyāḥ |
dvitīyakalpasmi utpanna nāyakā
ete mayā pūjita bodhikāraṇāt || 27 ||
svabhāvadharmottaraniścitasya
yo nāmadheyaṁ śṛṇute jinasya |
śrutvā ca dhāreti vighuṣṭa nāma
sa kṣiprametaṁ labhate samādhim || 28 ||
eteṣa buddhān pareṇa anyo
acintiye aparimitasmi kalpe |
abhūṣi buddho naradevapūjitaḥ
sa nāmadheyena narendraghoṣaḥ || 29 ||
narendraghoṣasya tathāgatasya
ṣaṭsaptatī varṣasahasramāyuḥ |
trayaśca koṭīśata śrāvakāṇāṁ
yaḥ sannipātaḥ prathamo abhūṣi || 30 ||
ṣaḍabhijña traividya jitendriyāṇāṁ
mahānubhāvāna maharddhikānām |
kṣīṇāsravāṇāntimadehadhāriṇāṁ
saṁghastadā āsi prabhākarasya || 31 ||
aśīti koṭīniyutā sahasrā
yo bodhisattvāna gaṇo abhūṣi |
gambhīrabuddhīna viśāradānāṁ
mahānubhāvāna maharddhikānām || 32 ||
abhijñaprāptāḥ pratibhānavanto
gatigatāḥ sarvita śunyatāyāḥ |
ṛddhīya gacchanti te kṣetrakoṭiyo
tatottare yāttika gaṅgavālukāḥ || 33 ||
pṛcchitva praśnaṁ dvipadānanuttamān
punenti tasyaiva jinasya antike |
sūtrāntanirhāraniruktikovidā
ālokabhūtā vicaranti medinīm || 34 ||
sattvānamarthāya caranti cārikāṁ
mahānubhāvāḥ sugatasya putrāḥ |
na kāmahetoḥ prakaronti pāpaṁ
devā pi teṣāṁ spṛha saṁjanenti || 35 ||
anarthikā bhavagatiṣu na niśritāḥ
samāhitā dhyānavihāragocarāḥ |
viniścitārthāśca viśāradāśca
nirāmagandhāḥ sada brahmacāriṇaḥ || 36 ||
acchedyavākyāḥ pratibhānavanto
niruktinirdeśapadārthakovidāḥ |
sarvatrasaṁdarśaka buddhaputrāḥ
parigṛhītāḥ kuśalena karmaṇā || 37 ||
anantakalpāścariyāya udgatāḥ
stutāḥ praśastāḥ sada nāyakehi |
vimokṣatattvārthapadāna deśakāḥ
asaṁkiliṣṭāḥ suviśuddhaśīlāḥ || 38 ||
anopaliptāḥ padumena vāriṇā
vimukta traidhātukato'pramattāḥ |
anopaliptāṣṭahi lokadharmai-
rviśuddhakāyāḥ pariśuddhakarmāḥ || 39 ||
alpeccha saṁtuṣṭa mahānubhāvā
agṛddha te buddhaguṇāḥ pratiṣṭhitāḥ |
sarveṣa sattvāna gatiḥ parāyaṇā
na ghoṣamātrapratipattisārāḥ || 40 ||
yatra sthitāstaṁ ca pareṣu deśayu
sarvehi buddhehi parigṛhītāḥ |
vaiśvāsikāḥ kośadharā jinānāṁ
te sarvi traidhātuki trastamānasāḥ || 41 ||
praśāntacittāḥ sada raṇyagocarā
adhiṣṭhitā lokavināyakebhiḥ |
bhāṣanti sutrāntasahasrakoṭiyo
yaṁ caiva bhāṣanti ta buddhavarṇitam || 42 ||
vivarjitāḥ sarvapadebhi laukikāḥ
śūnyādhimuktāḥ paramārthadeśakāḥ |
anantavarṇā guṇasāgaropamāḥ
bahuśrutāḥ paṇḍita vijñavantaḥ || 43 ||
sacet kumāro bahukalpakoṭiya
adhiṣṭhihantaḥ pravadeya varṇam |
sa alpakaṁ tat parikīrtitaṁ bhaved
yathā samudrādudabindurekaḥ || 44 ||
tasmiṁśca kāle sa narendraghoṣo
deśetimaṁ śānta samādhi durdṛśam |
mahātrisāhasriya lokadhātu
devehi nāgehi sphuṭo abhūṣi || 45 ||
tasyo imaṁ śānta samādhi bhāṣataḥ
prakampitā medini ṣaḍvikāram |
devā manuṣyā yatha gaṅgavālikā
avivartikāye sthita buddhajñāne || 46 ||
tatrāsi rājā manujāna īśvaraḥ
śirībalo nāma mahānubhāvaḥ |
putrāṇa tasyo śata pañca āsa-
nnabhirūpa prāsādika darśanīyāḥ || 47 ||
aśīti koṭīśata istriyāṇā-
mantaḥpuraṁ tasya abhūṣi rājñaḥ |
caturdaśo koṭisahasra pūrṇā
duhitaro tasya abhūṣi rājñaḥ || 48 ||
sa kārtikāyāṁ tada pūrṇamāsyā-
maṣṭāṅgikaṁ poṣadhamādaditvā |
aśītikoṭīniyutehi sārdha-
mupāgamallokagurusya antikam || 49 ||
vanditva pādau dvipadottamasya
nyaṣīdi rājā purato jinasya |
adhyāśayaṁ tasya viditva rājño
imaṁ samādhiṁ dvipadendra deśayi || 50 ||
sa pārthivaḥ śratva samādhimeta-
mutsṛjya rājyaṁ yatha kheṭapiṇḍam |
parityajitvā priya jñātibāndhavān
sa pravrajī tasya jinasya śāsane || 51 ||
putrāṇa pañcāśata pravrajiṁsu
antaḥpuraṁ caiva tathaiva dhītaro |
anye ca tatra putrajñātibāndhavāḥ
ṣaṭsaptatirnayuta trayaśca koṭyaḥ || 52 ||
sa pravrajitveha saputradāraṁ
sthapetva āhāranirhārabhūmim |
adhiṣṭhitaścaṁkrami aṣṭavarṣaṁ
sa caṁkrame vasthitu kāla kārṣīt || 53 ||
sa kālu kṛtvā tada rājakuñjaro
samādhicitto susamāhitaḥ sadā |
tatraiva so rājakule upanno
upapāduko garbhamalairaliptaḥ || 54 ||
dṛḍhabalo nāma pitāsya bhūṣi
mahāmatī nāma janetri āsīt |
sa jātamātro avacī kumāro
kaccinnu so tiṣṭhati lokanāthaḥ || 55 ||
jānāti me āśayu lokanātho
yeno mamā śānta samādhi deśitaḥ |
apratyayā apagatapratyayā ca
yo eka nirdeśu bhave gatīnām || 56 ||
yā sarvadharmāṇa svabhāvamudrā
yaḥ sūtrakoṭīniyutāna āgamaḥ |
yo bodhisattvāna dhanaṁ nirūttaraṁ
kaccijjino bhāṣati taṁ samādhim || 57 ||
kāyasya śuddhī tatha vāca śuddhī
cittasya śuddhistatha dṛṣṭiśuddhiḥ |
ārambaṇānāṁ samatikramo yaḥ
kaccijjino bhāṣati taṁ samādhim || 58 ||
avipraṇāśaḥ phaladharmadarśanaṁ
aṣṭāṅgikā mārgavarasya bhāvanā |
tathāgataiḥ saṁgamu tīkṣṇaprajñatā
satyapraveśaḥ sada dharmajñānam || 59 ||
skandhaparijñā samatā ca dhātunā-
mapakarṣaṇaṁ cāyatanāna sarvaśaḥ |
anutpāda sākṣātkriyayāvatāraḥ
kaccijjino bhāṣati taṁ samādhim || 60 ||
pratisaṁvidā śāntyavatārajñānaṁ
sarvākṣarāṇāṁ ca prabhedajñānam |
vastuniveśasamatikramo yaḥ
kaccijjino bhāṣati taṁ samādhim || 61 ||
ghoṣaḥ parijñātha prāmodyalābhaḥ
prītiśca bhotī sugatāna varṇam |
āryā gatirmārdavatā ca ujjukā
kaccijjino bhāṣati taṁ samādhim || 62 ||
nā jātu kuryādbhukuṭiṁ sa sūrataḥ
sākhilya mādhurya smitaṁ mukhaṁ ca |
dṛṣṭvā ca sattvān prathamālapeti
kaccijjino bhāṣati taṁ samādhim || 63 ||
anālasyatā gauravatā gurūṇāṁ
śuśrūṣaṇā vandana premadarśanā |
upapatti saṁtuṣṭita śuklatā ca
kaccijjino bhāṣati taṁ samādhim || 64 ||
ājīvaśuddhistatha raṇyavāso
dhūte sthitānusmṛterapramoṣaḥ |
skandheṣu kauśalyamathāpi dhātuṣu
kaccijjino bhāṣati taṁ samādhim || 65 ||
āyatanakauśalyamabhijñajñānaṁ
kileśa-apakarṣaṇa dāntabhūmi |
pṛthusarvamantrāṇamasāvucchedaḥ
kaccijjino bhāṣati taṁ samādhim || 66 ||
samatikramaḥ sarvabhavaggatīnāṁ
jātismṛti dharmaniṣkāṅkṣatā ca |
dharme ca cittaṁ śruta eṣaṇā ca
kaccijjino bhāṣati taṁ samādhim || 67 ||
viśeṣagāmī sada bhāvanārati
āpatti kauśalyata niḥsṛtau sthitaḥ |
yatra sthito'nuśayitāṁ jahāti
kaccijjino bhāṣati taṁ samādhim || 68 ||
tīkṣṇasya jñānasya varāgamo yato
acāliyo śailasamo akampitaḥ |
avivartitālakṣaṇa dhāraṇīmukhaṁ
kaccijjino bhāṣati taṁ samādhim || 69 ||
śuklāna dharmāṇa sadā gaveṣaṇā
pāpāna dharmāṇa sadā vivarjanā |
saṁkleśapakṣasya sadā pracāru yo
kaccijjino bhāṣati taṁ samādhim || 70 ||
sarvāsu śikṣāsu gatiṁgato viduḥ
samādhyavasthānagatiṁgataśca |
sattvāna co āśayu jñātva codako
deśeti dharmaṁ varabuddhabodhau || 71 ||
viśeṣajñānaṁ upapattijñānaṁ
anantajñānaṁ susamāptajñānam |
sarvaggatīnāṁ pratisaṁdhijñānaṁ
kaccijjino bhāṣati taṁ samādhim || 72 ||
gṛhān samutsṛjya pravrajyacittaṁ
traidhātuke anabhiratī nanugrahaḥ |
cittasya saṁpragrahaṇaṁ saharṣaṇā
deśeti dharmaṁ dvipadānamuttamaḥ || 73 ||
dharmeṣu co nābhiniveśa tāyi
parigraho dharmavare sadā ca |
karmavipāke ca dṛḍhādhimuktiṁ
deśeti dharma dvipadānamuttamaḥ || 74 ||
vinayasmi kauśalya vipākajñānaṁ
kalahaṁ vivādāna tathopaśāntiḥ |
avigrahaṁ vāpyavivādabhūmiṁ
deśeti dharma dvipadānamuttamaḥ || 75 ||
kṣāntīsamādānamakrodhasthānaṁ
viniścaye dharmi sadā ca kauśalam |
padaprabhedeṣu ca jñānadarśanaṁ
deśeti dharmaṁ karuṇāṁ janetvā || 76 ||
pūrvāntajñānamaparāntajñānaṁ
triyadhva-samatā sugatāna śāsane |
pariccheda uktaḥ sa trimaṇḍalasya
evaṁ jino deśayi dharmasvāmī || 77 ||
cittavyavasthāna ekāgratā ca
kāyavyavasthāna yathāryabhūmiḥ |
īryāpathastho sada kāli rakṣaṇā
deśeti dharmaṁ puruṣarṣabho muniḥ || 78 ||
hiriśca otrāpyu prāsādikaṁ ca
yuktāṁ giraṁ bhāṣati lokajñānam |
pravṛttidharmaṁ prakṛtiṁ ca prāṇināṁ
deśeti dharmaṁ varabodhiumagryām || 79 ||
anugrahaṁ co hirimotrāpyaṁ ca
cittasya cākuśalatā jugupsanā |
dhūtasyānutsargata piṇḍacaryāṁ
deśeti dharmaṁ dvipadānamuttamaḥ || 80 ||
hiriśca otrāpyu sadācaretā
gurūṇābhivādana pratyutthānam |
mānasya co nigraha āditaiva
evaṁ jino deśayi dharmasvāmī || 81 ||
cittasamutthānata cittakalyatā
jñānapratīvedhu tathānubodham |
ajñānapakṣasya sadā vivarjanā
deśeti dharmān varabuddhabodhim || 82 ||
cittapraveśaṁ ca rūtasya jñānaṁ
niruktyavasthāna viniścitārtham |
sarveṣvanarthāna sadā vivarjanam
evaṁ jino deśayi dharmasvāmī || 83 ||
sasaṅgatā satpuruṣehi nityaṁ
vivarjanā kāpuruṣāna caiva |
jine prasādaṁ sada prematāṁ ca
evaṁ jino deśayi dharma śreṣṭham || 84 ||
saṁketaprajñaptivyāhāratāṁ ca
saṁsāraduḥkhāni sadā vivarjanā |
alābhi lābhe ca asaktabhāva-
mevaṁ jino deśayi dharmamuttamam || 85 ||
satkāru labdhvā ca na vismayeyyā
asatkṛtaścāpi bhavedupekṣakaḥ |
bhūte'pi varṇaṁ na kadāci modiye
iya deśanā lokahitasya īdṛśī || 86 ||
ākrośanāṁ paṁsana sarvaśo sahe-
dasaṁstavaḥ sarvagṛhīhi sārdham |
saṁsargatāṁ pravrajitena kuryā-
devaṁ jino deśayi dharmasvāmī || 87 ||
buddhāna co gocari supratiṣṭhito
agocaraṁ sarva vivarjayitvā |
ācārasaṁpanna sudāntacitto
iya dharmanetrī sugatena deśitā || 88 ||
ye bāladharmāḥ sada tān vivarjayet
kuladūṣaṇaṁ sarva vivarjayecca |
ārakṣitavyaṁ sada buddhaśāsanaṁ
evaṁ jino deśayi dharmasvāmī || 89 ||
alpaṁ ca bhāṣye madhuraṁ suyuktaṁ
kalyāṇatāṁ mṛduvacanaṁ pareṣām |
pratyarthikānāṁ sahadharmanigraho
iyaṁ jine īdṛśa ānuśāsanī || 90 ||
pratikramet kāli na co akāle
na viśvaset sarvapṛthagjaneṣu |
duḥkhena spṛṣṭo na bhaveta durmanā
iyaṁ jine īdṛśa ānuśāsanī || 91 ||
daridra dṛṣṭvā sadhanaṁ kareyyā
duḥśīla dṛṣṭvā anukampitavyā |
hitavastutāyāṁ sada ovadeyya
iyaṁ jine īdṛśa ānuśāsanī || 92 ||
dharmeṇa sattvā anugṛhṇitavyā
lokāmiṣatyāgu sadā ca kāryo |
na saṁcayaṁ no nicayaṁ ca kuryā-
diyaṁ jine īdṛśa ānuśāsanī || 93 ||
śīlapraśaṁsā ca kuśīlakutsanā
aśāṭhyatā śīlavatāṁ niṣevaṇam |
sarvasvakātyāgi dhane'pyaniśrito
iyaṁ jine īdṛśa ānuśāsanī || 94 ||
adhyāśayeno guruṇā nimantraṇā
yathā ca bhāṣe tatha sarva kuryām |
abhīkṣṇa seveyya ca dharmabhāṇakaṁ
iyaṁ jine īdṛśa ānuśāsanī || 95 ||
sagauravaḥ prītamanāḥ sadā bhavet
somyāya dṛṣṭīya sadā sthito bhavet |
pūrvāsu caryāsu suniścitaḥ sadā
iyaṁ jine īdṛśa ānuśāsanī || 96 ||
pūrvaṁgamaḥ kuśalacarīṣu nitya-
mupāyakauśalya nimittavajane |
saṁjñāvivarte tatha vastulakṣaṇe
iyaṁ jine īdṛśa ānuśāsanī || 97 ||
sūtrāntanirhārapadeṣu kauśalaṁ
satyāna nirdeśapadeṣu niścayaḥ |
vimuktijñānasya ca sākṣikāritā
iyaṁ jine īdṛśa ānuśāsanī || 98 ||
śūnyāśca dharmāḥ sada sevitavyā
viśāradāḥ śīlabale pratiṣṭhitāḥ |
samādhisthānena samottareyyā
iyaṁ jine īdṛśa ānuśāsanī || 99 ||
na jñātralābhaṁ pi kadāci deśaye-
ccittasya cāpī kuhanāṁ na kuryāt |
dṛṣṭīkṛtāṁ sarva vivarjayecca
iyaṁ jine īdṛśa ānuśāsanī || 100 ||
pratibhānu śreṣṭhaṁ vara dhāraṇīye
jñānasya cobhāsu anantapāro |
adhiṣṭhānamantra pratibhānayukti-
riyaṁ jine īdṛśa ānuśāsanī || 101 ||
śīlasya dvāramima mārgabhāvanā
pratipatti-ovāda-nayaśca bhadrako |
anuśāsanī atra caritva śāsanī
iyaṁ jine īdṛśa ānuśāsanī || 102 ||
anulomikī kṣānti ya buddhavarṇitā
kṣāntisthito doṣa vivarjayeta |
ajñāna varjeyya sthihitva jñāne
iyaṁ jine īdṛśa ānuśāsanī || 103 ||
jñānapratiṣṭhā tatha yogabhūmī
yogeśvarī bodhayi prasthitānām |
niṣevaṇā satpuruṣāṇa nityaṁ
iyaṁ jine īdṛśa ānuśāsanī || 104 ||
ayuktayogīna sadā vivarjanā
tathāgatairbhāṣita buddhabhūmi |
anumoditā sarvihi paṇḍitehi
iyaṁ jine īdṛśa ānuśāsanī || 105 ||
bālaiḥ pratikṣipta ajñātakehi
abhūbhiratra pṛthuśrāvakāṇām |
parigṛhītāḥ sada bodhisattvaiḥ
iyaṁ jine īdṛśa ānuśāsanī || 106 ||
tathāgatehi anubuddhametaṁ
devehi co satkṛtu pūjitaṁ ca |
anumoditaṁ brahmasahasrakoṭibhiḥ
kaccijjino bhāṣati taṁ samādhim || 107 ||
nāgasahasrehi sadā susatkṛtaṁ
suparṇayakṣehi ca kinnarehi |
yā bhāṣitā bodhivarā jinebhiḥ
kaccijjino bhāṣati taṁ samādhim || 108 ||
paryāpta yā nityu supaṇḍitehi
dhanaṁ ca śriṣṭhaṁ pravaraṁ sulabdham |
nirāmiṣaṁ jñāna cikitsa uttamā
kaccijjino bhāṣati taṁ samādhim || 109 ||
jñānasya koṣaḥ pratibhānamakṣayaṁ
sūtrāntakoṭīna praveśa eṣaḥ |
parijña traidhātuki bhūtajñānaṁ
kaccijjino bhāṣati taṁ samādhim || 110 ||
naukā iyaṁ deśita pāragāmināṁ
nāvā pi co oghagatāna eṣā |
kīrtiryaśo vardhati varṇamālā
yeṣāmayaṁ śānta samādhi deśitaḥ || 111 ||
praśaṁsa eṣā ca tathāgatānāṁ
stavaśca eṣo puruṣarṣabhāṇām |
stava bodhisattvāna nayaśca akṣayo
yehī ayaṁ śānta samādhi deśitaḥ || 112 ||
maitrī iyaṁ doṣaśame prakāśitā
upekṣiyaṁ kāruṇikāna bhūmim |
āśvāsayanteṣa mahāśayānāṁ
yeṣāṁ kṛtenaiṣa samādhi bhāṣitaḥ || 113 ||
pratipattiyaṁ deśita siṁhanādinā-
mitu buddhajñānasya varasya āgamaḥ |
sarveṣa dharmāṇa svabhāvamudrāḥ
samādhyayaṁ deśitu nāyakehi || 114 ||
sarvajñajñānasya ca āharitrimā
caryā iyaṁ bodhayi prasthitānām |
vitrāsanaṁ māracamūya cāpi
samādhyayaṁ śānta jinena deśitaḥ || 115 ||
vidyā iyaṁ dharmasthitāna tāyināṁ
amitramadhye paramā ca rakṣā |
pratyarthiṁkānāṁ sahadharmanigrahāḥ
samādhyayaṁ śānta jinena deśitaḥ || 116 ||
pratibhānabhūmī iya saṁprakāśitā
balā vimokṣā tatha indriyāṇi |
viśiṣṭa aṣṭādaśa buddhadharmāḥ
samādhi śānteṣa niṣevamāṇāḥ || 117 ||
daśāna paryeṣṭi balāna bhūtā
pūrvanimittaṁ pi ca buddhajñāne |
ye buddhadharmāḥ puruṣottamena
prakāśitā lokahitānukampinā || 118 ||
buddhāna putrebhirayaṁ pratīhito
vimokṣakāmānayu mārgu deśitaḥ |
prītiśca tasmin sugatātmajānāṁ
śruṇitvimaṁ śānta samādhi durdṛśam || 119 ||
yā buddhajñānasya ca pāripūritā
yābheṣate paṇḍitu bodhisattvaḥ |
viśuddhacittaśca śucirniraṅgaṇo
imaṁ niṣeveta samādhi śāntam || 120 ||
pariśuddha kāyo'sya yathā jināna
vimokṣajñānaṁ ca vimuktidarśanam |
asaṁkiliṣṭaḥ sada rāgabandhanaiḥ
imaṁ niṣeveta samādhi bhadrakam || 121 ||
abhūmi doṣe vigamaśca mohe
jñānasya co āgamu muktimicchataḥ |
vidyāya utpādu avidyanāśakam
imaṁ niṣeveta samādhi śāntam || 122 ||
vimuktisārāṇiya tṛpti bhāṣitā
dhyāyīnayaṁ śānta samādhi deśitaḥ |
cakṣuśca buddhānamaninditānā-
mimaṁ niṣeveta samādhi śāntam || 123 ||
abhijña eṣā bahukṣetre darśitā
ṛddhiśca buddhāna ananta darśitā |
yā dhāraṇī sāpi tato na durlabhā
niṣevamāṇasya samādhimetam || 124 ||
śāntendriyasyo iha sthānu bodhaye
idamadhiṣṭhānamanantadarśitam |
sūkṣmaṁ ca jñānaṁ vipulaṁ viśuddhaṁ
niṣevamāṇasya imaṁ samādhim || 125 ||
su budhyate naiṣa ayuktayogai-
rvivartanaṁ sarvasu akṣarāṇām |
na śakyu ghoṣeṇa vijānanāya
yeno ayaṁ śānta samādhi na śrutaḥ || 126 ||
jñātaṁ tu vijñairayu bodhisattvai-
ryathā va yaṁ deśitu dharmasvāminā |
pratibuddhu śāntehi aninditehi
imaṁ samādhiṁ pratiṣevamāṇaiḥ || 127 ||
ārabdhavīryehi samudgṛhīta-
mupasthitaṁ ca sāpi sadā sudhāritam |
duḥkhakṣayo jātinirodhajñāna-
mimaṁ samādhiṁ pratiṣevamāṇaiḥ || 128 ||
sarveṣa dharmāṇamajāti bhāṣitā
evaṁ ca sarvāsu bhavaggatīṣu |
jñānāgru buddhāna mahāśayānāṁ
kaccijjino bhāṣati taṁ samādhim || 129 ||
tasyo kumārasyimi gātha bhāṣato
aṣṭāśītiniyutasahasra pūrṇāḥ |
ghoṣānugā kṣānti labhiṁsu tatra
avivartikāye sthitu buddhajñāne || 130 ||
dṛḍhabalastamavadī kumāra-
madyāpi so tiṣṭhati lokanāthaḥ |
pṛcchāmi tvaṁ dāraka etamarthaṁ
kutastvayā eṣa śrutaḥ samādhiḥ || 131 ||
kumāru rājan avadī śṛṇohi
dṛṣṭasmi koṭīniyutaṁ jinānām |
ekasmi kalpasmi te sarvi satkṛtā
ayaṁ ca me śānta samādhi pṛcchitaḥ || 132 ||
catvāri kalpā navatiṁ ca anye
kalpāna koṭīniyutā sahasrāḥ |
jātismaro bhomyahu tatra tatra
na cāpi garbhe upapadyi jātu || 133 ||
tato mayā eṣā samādhi bhāvitaḥ
śuddhaṁ śrutasteṣa jināna bhāṣatām |
śrutvā ca uddiṣṭu janetva chandaṁ
niṣkāṅkṣaāptena spṛśiṣyi bodhim || 134 ||
ye bhikṣu mahyaṁ paripṛcchadenti
paryāpuṇantasya imaṁ samādhim |
upasthapemī ahu tatra gauravaṁ
yathaiva lokārthakarāṇa antike || 135 ||
yeṣāṁ mayā antika eka gāthā
uddiṣṭa caryāṁ caratānulomikīm |
mānyāmi tānapyahu śāntu ete
upasthapemī ahu buddhagauravam || 136 ||
yaścāpi māṁ pṛcchitu kaścideti
paryāpuṇantaṁ imu satsamādhim |
svapnāntare'pīha na me'sti kāṅkṣā
nāhaṁ bhaviṣye jinu lokanāyakaḥ || 137 ||
vṛddheṣu madhyeṣu naveṣu bhikṣuṣu
sagauravo bhomyahu supratītaḥ |
sagāravasyo mama vardhate yaśaḥ
puṇyaṁ ca kīrtiśca guṇāstathaiva || 138 ||
kalīvivādeṣu na bhomi utsuko
alpotsuko bhomyahu tatra kāle |
anyā gatirbhoti karitva pāpakaṁ
anyā gatirbhoti karitva bhadrakam || 139 ||
ayuktayogāna asaṁyatānā-
mamanojña teṣāṁ vacanaṁ śruṇitvā |
karmasvako bhomyahu tasmi kāle
kṛtasya karmasya na vipraṇāśaḥ || 140 ||
na hyatra krodho bhavatī parāyaṇaṁ
kṣāntībalaṁ gṛhṇayahu buddhavarṇitam |
kṣāntiḥ sadā varṇita nāyakehi
kṣāntiṁ niṣevitva na bodhi durlabhā || 141 ||
ahaṁ ca bhomī sada śīlavanto
anyāṁśca śīlasmi pratiṣṭhapemi |
śīlasya varṇu sadahaṁ bhaṇāmi
varṇaṁ ca bhoti mama tatra bhāṣitam || 142 ||
araṇyavarṇaṁ ca sadā pi bhāṣe
śīlasmi co bhomi sadā pratiṣṭhitaḥ |
samādapemi ahu anya poṣadhe
tāṁścaiva bodhāya samādapemi || 143 ||
tān brahmacarye'pi samādapemi
arthasmi dharmasmi pratiṣṭhapemi |
teṣāṁ ca bodhimyahu bodhimārgaṁ
yasminnime bhonti ananta saṅgāḥ || 144 ||
smarāmyahaṁ kalpamatītamadhvani
yadā jino āsi svarāṅgaghoṣaḥ |
pratijña tasyo purataḥ kṛtā me
kṣāntībalo bhomyahu nityakālam || 145 ||
tatra pratijñāya pratiṣṭhihitvā
varṣāṇa koṭī caturo aśītim |
māreṇahaṁ kutsita paṁsitaśca
na caiva cittaṁ mama jātu kṣubdham || 146 ||
jijñāsanāṁ tatra karitva māro
jñātvāna mahyaṁ dṛḍha kṣāntimaitrīm |
prasannacittaścaraṇāni vandya me
pañcaśatā bodhivarāya prasthitāḥ || 147 ||
amatsarī bhomyahu nityakālaṁ
tyāgasya co varṇa sadā prabhāṣe |
āḍhyaśca bhomī dhanavān mahātmā
durbhikṣakāle bahu bhomi dāyakaḥ || 148 ||
ye bhikṣu dhārenti imaṁ samādhiṁ
ye cāpi vācenti ya uddiśanti |
karomi teṣāṁ ahu pāricaryāṁ
sarve ca bheṣyanti narāṇamuttamāḥ || 149 ||
karmaṇā tenāhamanuttareṇa
paśyāmi buddhān bahu lokanāthān |
labhitva pravrajya jinānuśāsane
bhavāmi nityaṁ vidu dharmabhāṇakaḥ || 150 ||
dhūtābhiyukto ahu bhomi nityaṁ
kāntāramāraṇya sadā niṣevī |
nāhārahetoḥ kuhanāṁ karomi
saṁtuṣṭu bhomī itaretareṇa || 151 ||
anīrṣuko bhomyahu nityakālaṁ
kuleṣu cāhaṁ na bhavāmi niśritaḥ |
kuleṣu saktasya hi īrṣya vardhate
anīrṣyukastuṣṭi vaneṣu vindami || 152 ||
maitrīvihārī ahu bhomi nitya-
mākruṣṭu santā na janemi krodham |
maitrīvihāriṣyami sūratasya
caturdiśaṁ vardhati varṇamālā || 153 ||
alpecchu saṁtuṣṭu bhavāmi nitya-
māraṇyakaścaiva dhutābhiyuktaḥ |
na cotsṛjāmī ahu piṇḍapātaṁ
dṛḍhaṁ samādhāna dhuteṣu vindami || 154 ||
śrāddhaśca bhomī manasaḥ prasādo
bahuprasādaḥ sada buddhaśāsane |
prasāda bahu lapsyami ānuśaṁsā
prāsādiko bhomi ahīna indriyaḥ || 155 ||
yaścaiva bhāṣāmyahu tatra tiṣṭhe
pratipattisāro ahu nityu bhomi |
pratipattisārasyimi devanāgāḥ
kurvantyusthānu prasannacittāḥ || 156 ||
guṇā ime kīrtita yāvatā me
ete ca anye ca bahū aneke |
ye śikṣitavyāḥ sada paṇḍitena
yo icchatī budhyitu buddhabodhim || 157 ||
smarāmyato bahutaru duṣkarāṇi
ye pūrvakalpe caritānyaneke |
bahuṁ pi dānīṁ bhaṇitu na śakyaṁ
gacchāmi tāvat sugatasya antikam || 158 ||
sutīkṣṇaprajño vidu bodhisattvo
tasmin kṣaṇe sparśayi pañcabhijñā |
ṛddhīya so gacchi jinasya antike
sa prāṇikoṭībhiraśītibhiḥ saha || 159 ||
dṛḍhabalo paramu udagra āsīt
sārdhaṁ tadā koṭiśatehi ṣaṣṭibhiḥ |
upasaṁkramī mūlu tathāgatasya
vanditva pādau purato nyaṣīdat || 160 ||
adhyāśayaṁ tasya viditva rājño
imaṁ samādhiṁ dvipadendra deśayi |
śrutvā ca so pārthivimaṁ samādhiṁ
ujjhitva rājyaṁ nirapekṣu pravrajī || 161 ||
sa pravrajitvāna imaṁ samādhiṁ
bhāveti vāceti prakāśayeti |
sa ṣaṣṭibhiḥ kalpasahasru paścāt
padmottaro nāma jino abhūṣi || 162 ||
ṣaṣṭistadā koṭiśata anūnakā
ye rājña sārdhaṁ upasaṁkramī jinān |
te cāpi śrutvaiva samādhimetaṁ
tuṣṭā udagrāstada pravrajiṁsu || 163 ||
te pravrajitvāna imaṁ samādhiṁ
dhāreṁsu vāceṁsu prakāśayiṁsu |
ṣaṣṭīna kalpāni nayutāna atyayā
spṛśiṁṣu bodhiṁ varamekakalpe || 164 ||
anantajñānottaranāmadheyā
abhūṣi buddhā naradevapūjitāḥ |
tadekameke dvipadānamuttamo
mocenti sattvānyatha gaṅgavālikāḥ || 165 ||
śīrībalo rāju ahaṁ abhūṣi
imāṁ caranto varabodhicārikām |
ye mama putrāḥ śata pañca āsan
imameva ete anudharmapāpāḥ || 166 ||
evaṁ mayā kalpasahasrakoṭayo
ārabdhavīryeṇa atandritena |
samādhi paryeṣṭa ayaṁ viśuddhaḥ
samudānayanneti tamagrabodhim || 167 ||
kumāra tasmāddhi ye bodhisattvā
ākāṅkṣate etu samādhimeṣitum |
ārabdhavīryo nirapekṣu jīvite
mamā kumārā anuśikṣate sadā || 168 ||
iti śrīsamādhirāje bahubuddhanirhārasamādhimukhaparivarto nāma saptadaśaḥ ||
samādhyanuparindanaparivartaḥ |
tatra bhagavāṁścandraprabhakumāramāmantrayate sma-tasmāt tarhi kumāra yo bodhisattvo mahāsattva imaṁ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṁprakāśayiṣyati, tena bhāvanāyogamanuyuktena ca bhavitavyam | tasyaitaṁ pratipadyamānasya catvāro guṇānuśāṁsāḥ pratikāṅkṣitavyāḥ | katame catvāraḥ ? yaduta anabhibhūto bhaviṣyati puṇyaiḥ || anavamardanīyo bhaviṣyati pratyarthikaiḥ | aprameyo bhaviṣyati jñānena | anantaśca bhaviṣyati pratibhānena | yo hi kaścit kumāra bodhisattvo mahāsattva imaṁ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṁprakāśayiṣyati, tasyeme catvāro guṇānuśaṁsāḥ pratikāṅkṣitavyāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmi gāthā abhāṣata-
anābhibhūtaḥ puṇyehi nityakālaṁ bhaviṣyati |
samādhiṁ śāntubhāvena sarvabuddhāna gocaram || 1 ||
puṇyehi rakṣitaḥ śūro nityakālaṁ bhaviṣyati |
caran sa paramāṁ śuddhāṁ viśiṣṭāṁ bodhicārikām || 2 ||
nāsya pratyarthiko jātu viheṭhāṁ kaścit kariṣyati |
parigṛhīto buddhehi nityakālaṁ bhaviṣyati || 3 ||
aprameyaśca jñānena nityakālaṁ bhaviṣyati |
anantaḥ pratibhānena dhārentaḥ śāntimāṁ gatim || 4 ||
satatamanabhibhūtapuṇyaskandho
bhaviṣyati śreṣṭhataraṁ tu bodhicaryām |
na bhaviṣyati pratyarthiṁkāna dhṛṣyo
imu varu śānta samādhi dhārayitvā || 5 ||
jñānu vipulu tasya bhoti tīkṣṇaṁ
tatha pratibhānamananta cakṣu śuddham |
bhaviṣyati sada tasya paṇḍitasya
smṛtibalameva ca dhāraṇībalaṁ ca || 6 ||
parama priyu manāpu paṇḍitānāṁ
bhaviṣyati cārthapadaṁ prabhāṣamāṇaḥ |
jñānu bahujanasya prajñavanto
imu varu śānta samādhi bhāṣamāṇaḥ || 7 ||
lābhi parama śreṣṭha cīvarāṇāṁ
śayya nimantraṇamā(khā ?) dyabhojanānām |
bhaviṣyati sukumāra darśanīyo
imu varu śānta samādhi dhārayanto || 8 ||
drakṣyati bahu buddha lokanāthān
atuliya kāhiti pūja nāyakānām |
na ca bhaviṣyati tasya antarāyo
imu varu śānta samādhimeṣato hi || 9 ||
bhāṣiṣyati purataḥ sthitva lokanāthān
surucira gāthaśatehi tuṣṭacittaḥ |
na ca bhaviṣyati tasya jātu hānī
imu varu śānta samādhi dhārayitvā || 10 ||
sthāsyati purato'sya lokanāthaḥ
surucira-lakṣaṇa-kāyu vyañjanebhiḥ |
na ca bhaviṣyati tasya jñānahānī
imu varu śānta samādhi dhārayitvā || 11 ||
na kadāci bhaviṣyati dīnacittaḥ
satata bhaviṣyati āḍhyu no daridraḥ |
na ca bhaviṣyati udgṛhītacitto
imu varu śānta samādhi dhārayitvā || 12 ||
na ca bhaviṣyati vā akṣaṇeṣu
mahīpati bheṣyati rājacakravartī |
sada bhaviṣyati rājya tasya kṣemaṁ
imu varu śānta samādhi dhārayitvā || 13 ||
jñānu vipulu nātra saṁśayo'sti
kṣapayitu kalpaśatehi bhāṣamāṇaiḥ |
śruta imu samādhi śāntabhūmī
yatha upadiṣṭa tathā sthiheta dhīro || 14 ||
aparimita ananta kalpakoṭyo
daśabala tasya bhaṇeyurathānuśaṁsām |
na ca parikīrtitā kalā bhaveyyā
yatha jalabindu grahītu sāgarāto || 15 ||
harṣitu sa kumāru tasmi kāle
utthitu prāñjaliko namasyamānaḥ |
daśabalabhimukho sthito udagro
giravarāya udānudānayati || 16 ||
acintiyo mahāvīro lokanātha prabhākaraḥ |
yāvacceme narendreṇa anuśaṁsāḥ prakāśitāḥ || 17 ||
ākhyāhi me mahāvīra hitaiṣī anukampakaḥ |
ko nāma paścime kāle idaṁ sūtraṁ śruṇiṣyati || 18 ||
tamenamavadacchāstā kalaviṅkarutasvaraḥ |
asaṅgajñānī bhagavānimāṁ vācaṁ prabhāṣate || 19 ||
kumāra śṛṇu bhāṣiṣye pratipattimanuttarām |
yo dharmānanuśikṣanto idaṁ sūtraṁ śruṇiṣyati || 20 ||
pūjāṁ kurvan jinendrāṇāṁ buddhajñānagaveṣakaḥ |
maitracittaṁ niṣevanto idaṁ sūtraṁ śruṇiṣyati || 21 ||
dhūtān guṇāṁśca saṁlekhān guṇān śreṣṭhān niṣevataḥ |
pratipattau sthihitvā ca idaṁ sūtraṁ śruṇiṣyati || 22 ||
na pāpakāriṇāṁ hastādidaṁ sūtraṁ śruṇiṣyati |
na yairvirāgitaṁ śīlaṁ lokanāthānamantike || 23 ||
brahmacārīṇa śūrāṇāṁ yeṣāṁ cittamalolupam |
adhiṣṭhitānāṁ buddhehi teṣāṁ hastācchruṇiṣyati || 24 ||
ye hi purimakā buddhā lokanāthā upasthitāḥ |
teṣāṁ hastādidaṁ sūtraṁ paścātkāle śruṇiṣyati || 25 ||
ye tu pūrvāsu jātīsu abhūvannanyatīrthikāḥ |
teṣvimaṁ śrutva sūtrāntaṁ saumanasyaṁ na bheṣyati || 26 ||
mama ca pravrajitveha śāsane jīvikārthikāḥ |
lābhasatkārābhibhūtā anyamanyaṁ pratikṣipi || 27 ||
adhyoṣitā parastrīṣu bahu bhikṣu asaṁyatā |
lābhakāmāśca duḥśīlā idaṁ sūtraṁ na śraddadhī || 28 ||
puṇyānuprāptā buddheṣu dhyānaprāptyāpyanarthikāḥ|
niśritāścātmasaṁjñāyāmidaṁ sūtraṁ na śraddadhe || 29 ||
laukika dhyānaphalasaṁjñī bheṣyate kāli paścime |
arhatpiṇḍaṁ ca te bhuktvā buddhabodhiṁ pratikṣipi || 30 ||
yaścaiva jambudvīpasmi bhindeyāt sarva cetiyā |
yaśca pratikṣipet sūtramidaṁ pāpaṁ viśiṣyate || 31 ||
yaścārhato nihaneyyā yathā gaṅgāya vālukāḥ |
yaśca pratikṣipet sūtramidaṁ pāpaṁ viśiṣyate || 32 ||
ka utsahanti yuṣmākaṁ paścime kāli dāruṇe |
saddharma loke vartante idaṁ sūtraṁ prakāśitum || 33 ||
rodanto utthitastatra kumāro jinamabravīt |
siṁhanādaṁ nadatyevaṁ putro buddhasya aurasaḥ || 34 ||
ahaṁ nirvṛte saṁbuddhe paścime kāli dāruṇe |
sūtraṁ vaistārikaṁ kuryāṁ tyajitvā kāyu jīvitam || 35 ||
sahiṣyāmyatra bālanāmabhūtāṁ paribhāṣaṇām |
ākrośāṁstarjanāṁ caiva adhivāsisye nāyaka || 36 ||
kṣapeyaṁ pāpakaṁ karma yanmayā purime kṛtam |
anyeṣu bodhisattveṣu vyāpādo janito mayā || 37 ||
sthapetva pāṇiṁ mūrdhasmi buddhaḥ kāñcanasaṁnibham |
śāstā candraprabhaṁ prāha mañjughoṣastathāgataḥ || 38 ||
karomi te adhiṣṭhānaṁ kumāra kāli paścime |
na brahmacaryāntarāyo jīvitasya ca bheṣyati || 39 ||
anye cāṣṭau śatānyatra utthitā dharmadhārakāḥ |
vayaṁ hi paścime kāle asya sūtrasya dhārakāḥ || 40 ||
devanāgāna yakṣāṇa aśītikoṭyupasthitā |
anye ca nayutāḥ ṣaṣṭi vandante lokanāyakam || 41 ||
vayamimeṣāṁ bhikṣūṇāṁ ya ime adya utthitāḥ |
tasmiṁśca paścime kāle rakṣāṁ kāhāma nāyaka || 42 ||
asmin sūtre prabhāṣyante buddhakṣetrāḥ prakampitāḥ |
yathā vāluka gaṅgāyā adhiṣṭhānena śāstunaḥ || 43 ||
ye ca prakampitāḥ kṣetrāḥ sarveṣu buddhanirmitāḥ |
preṣitā lokanāthena ye hi dharmāḥ prakāśitāḥ || 44 ||
ekaikaśaśca kṣetrātaḥ sattvakoṭyo acintiyāḥ |
evaṁ dharmaṁ tadā śrutvā buddhajñāne pratiṣṭhitāḥ || 45 ||
itaśca buddhakṣetrāto navatirdevakoṭiyaḥ |
bodhicittaṁ samutpādya buddhaṁ puṣpairavākiran || 46 ||
te vyākṛtā narendreṇa kalpakoṭeraśītibhiḥ |
sarve'pyekatra kalpe'smin bhaviṣyanti vināyakāḥ || 47 ||
bhikṣubhikṣuṇikāścaiva upāsaka upāsikāḥ |
ṣaṭsaptati prāṇakoṭyo yehi sūtramidaṁ śrutam || 48 ||
te'pi vyākṛta buddhena drakṣyante lokanāyakān |
yathā vāluka gaṅgāyāścaranto bodhicārikām || 49 ||
sarveṣāṁ pūja kāhinti buddhajñānagaveṣakāḥ |
tatra tatra śruṇiṣyanti idaṁ sūtraṁ niruttaram || 50 ||
aśītyā kalyakoṭībhi bheṣyante lokanāyakāḥ |
sarve ekatra kalpe'smiṁ hitaiṣī anukampakāḥ || 51 ||
maitreyasya ca buddhasya pūjāṁ kṛtvā niruttarām |
saddharma śreṣṭhaṁ dhāritvā gamiṣyanti sukhāvatīm || 52 ||
yatrāsau virajo buddho amitāyustathāgataḥ |
tasya pūjāṁ kariṣyanti agrabodhīya kāraṇāt || 53 ||
trisaptatirasaṁkhyeyā kalpā ye ca anāgatāḥ |
na durgatiṁ gamiṣyanti śrutvedaṁ sūtramuttamam || 54 ||
ye kecit paścime kāle śroṣyante sūtramuttamam |
aśrupātaṁ ca kāhinti sarvaistaiḥ satkṛto hyaham || 55 ||
ārocayāmi sarveṣāṁ yāvantaḥ purataḥ sthitāḥ |
parindāmi imāṁ bodhiṁ yā me kṛchreṇa sparśitā || 56 ||
iti śrīsamādhirāje samādhyanuparindanā nāma parivarto'ṣṭādaśaḥ |
acintyabuddhadharmanirdeśaparivartaḥ |
tasmāttarhi kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā acintyabuddhadharmanirdeśakuśalena bhavitavyam | acintyabuddhadharmaparipṛcchakajātikena bhavitavyam | acintyabuddhadharmādhimuktikena bhavitavyam | acintyabuddhadharmaparyeṣaṇākuśalena bhavitavyam | acintyāṁśca buddhadharmān śrutvā nottrasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāpattavyam | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat- yathā kathaṁ bhagavan bodhisattvo mahāsattvaḥ acintyabuddhadharmanirdeśakuśalo bhavati, acintyabuddhadharmaparipṛcchākuśalaśca, acintyabuddhadharmādhimuktaśca ? acintyabuddhadharmaparyeṣaṇākuśalaśca bhavati, acintyāṁśca buddhadharmān śratvā nottrasyati na saṁtrasyati na saṁtrāsamāpadyate ?
tena khalu punaḥ samayena pañcaśikho nāma gandharvaputraḥ pañcabhistūryaśataiḥ sārdhaṁ gaganatalādavatīrya bhagavataḥ purataḥ sthito'bhūdupasthānaparicaryāyai | atha khalu pañcaśikhasya gandharvaputrasyaitadabhavat-yannvahaṁ yathaivaḥ devānāṁ trāyastriṁśānāṁ śakrasya ca devānāmindrasya sudharmāyāṁ devasabhāyāmupasthānaparicaryāṁ karomi, saṁgītiṁ saṁprayojayāmi, tathaivādya devātidevasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya pūjāyai saṁgītiṁ saṁprayojayeyam ||
atha khalu pañcaśikho gandharvaputrastaiḥ pañcabhistūryaśataistaiśca pañcamātrairgandharvaputraśataiḥ sārdhamekasvarasaṁgītisaṁprayuktābhistūryasaṁgītibhirvaidūryadaṇḍāṁ vīṇāmādāya bhagavataḥ purato vādayāmāsa | atha khalu bhagavata etadabhūda-yannvahaṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskuryāṁ yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena candraprabhaḥ kumārabhūto'cintyabuddhadharmanidhyaptikauśalyamadhigacchet, sarvadharmasvabhāvasamatāvipañcitācca samādherna calet | pañcaśikhasya ca gandharvaputrasya tantrīsvaragītisvarakauśalyamupadiśeyam ||
atha khalu bhagavāṁstathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yattebhyaḥ pañcabhyastūryaśatebhyaḥ saṁprayuktebhyaḥ pravāditebhyo yathānakumpopasaṁhṛtaḥ śabdo niścarati dharmapratisaṁyuktaḥ | imāśca buddhadharmanidhyaptigāthā niścaranti buddhānubhāvena-
ekahi vālapathe bahubuddhā
yāttika vālika gaṅganadīye |
kṣetraṁ tāttika teṣa jinānāṁ
te ca vilakṣaṇa te visabhāgāḥ || 1 ||
pañcagatīgata bālapathasmin
nairayikā pi ca tiryagatāśca |
te yamalaukika devamanuṣyā
nāpi ca saṁkaru no ca upīḍo || 2 ||
tatra pade sasarāḥ sasamudrāḥ
sarva nadī tatha utsa taḍāgāḥ |
no pi ca saṁkaru no ca upīḍo
evamacintiyu dharma jinānām || 3 ||
tatra pade'pi ca parvata neke
cakravāla api meru sumeru |
ye mucilinda mahāmucilinda
vindhyatha gṛdhrakūṭo himavāṁśca || 4 ||
tatra pade nirayāśca sughorā-
stapana pratāpana ānabhiramyāḥ |
tatra ca ye niraye upapannā
vedana te pi dukhāṁ anubhonti || 5 ||
tatra pade'pi ca devavimānā
dvādaśayojana te ramaṇīyāḥ |
teṣu bahū marutān sahasrā
divyaratīṣu sukhānyanubhonti || 6 ||
tatra pade ca buddhāna utpādo
śāsanu lokavidūna jvaleti |
taṁ ca na paśyati jñānavihīno
yena na śodhita carya viśuddhā || 7 ||
tatra pade'pi ca dharma niruddho
nirvṛtu nāyaku śrūyati śabdaḥ |
tatra pade'pi ca keci śṛṇonti
tiṣṭhati nāyaku bhāṣati dharmam || 8 ||
tatra pade'pi ca keṣacidāyu-
rvarṣa acintiya vartati saṁjñā |
tatra pade'pi vā kālu karonti
no ciru jīvati śrūyati śabdaḥ || 9 ||
tatra pade'pi ca keṣaci saṁjñā
dṛṣṭu tathāgatu pūjitu buddho |
toṣitu mānasu saṁjñagraheṇa
no pi ca pūjitu no ca upanno || 10 ||
svasmi gṛhe supineva manuṣyo
kāmaguṇeṣu ratīranubhūya |
sa pratibuddhu na paśyati kāmāṁ -
stacca prajānati so supino ti || 11 ||
yat tatha dṛṣṭu śruta mata jñātaṁ
sarvamidaṁ vitathaṁ supino vā |
yastu bhaveta samādhiya lābhī
so imu jānati dharmasvabhāvān || 12 ||
sūsukhitāḥ sada te nara loke
yeṣa priyāpriyu nāsti kahiṁcit |
ye vanakandarake'bhiramanti
śrāmaṇakaṁ susukhaṁ anubhonti || 13 ||
yeṣa mamāpi tu nāsti kahiṁcid
yeṣa parigrahu sarvaśu nāsti |
khaṅgasamā vicarantimu loke
te gagane pavaneva vrajanti || 14 ||
bhāvitu mārga pravartitu jñānaṁ
śūnyaka dharma nirātmanu sarve |
yena vibhāvita bhontimi dharmā-
stasya bhavet pratibhānamanantam || 15 ||
sūsukhitā bata te nara kole
yeṣa na sajjati mānasu loke |
vāyusamaṁ sada teṣviha cittaṁ
no ca priyāpriyu vidyati saṅgo || 16 ||
apriyu ye dukhitehi nivāso
ye hi priyā dukhi tehi viyogo |
anta ubhe api eti jahitvā
te sukhitā nara ye rata dharme || 17 ||
ye anunīyati śrutvimi dharmān
sa pratihanyati śrutva adharmam |
so madamānahato viparīto
mānavaśena dukhi anubhoti || 18 ||
ye samatāya pratiṣṭhita bhonti
nityamanunnata nāvanatāśca |
ye priyato'priyataśca sumuktā-
ste sada muktamanā viharanti || 19 ||
śīle pratiṣṭhitu sūpariśuddhe
dhyāne pratiṣṭhitu nityamacintye |
ye vanakandari śānti ramante
teṣa na vidyati vīmati jātu || 20 ||
ye ca punarvitathe pratipannāḥ
kāmaguṇeṣu ratāḥ sada bālāḥ |
gṛdhru yathā kuṇapeṣvadhimuktā
nityavaśānugatā namucisya || 21 ||
asmin khalu punargāthābhinirhāre bhāṣyamāṇe candraprabhaḥ kumārabhūtaḥ acintyeṣu buddhadharmeṣu gambhīranidhyaptinirdeśakauśalyamanuprāptaḥ, sūtrāntanirhārāvabhāsaṁ ca pratilabdhavān | pañcaśikhasya ca gandharvaputrasya ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | aprameyāṇāṁ ca sattvānāṁ devamānuṣikāyāḥ prajāyā anuttarāyāṁ samyaksaṁbodhau cittānyutpannāni | aprameyāṇāṁ ca sattvānāmarthaḥ kṛto'bhūta ||
iti śrīsamādhirāje acintyabuddhadharmanirdeśaparivarto nāmonaviṁśatitamaḥ ||
indraketudhvajarājaparivartaḥ ||
tatra khalu bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena sarvakuśalamūlaśikṣāguṇadharmaniśritena bhavitavyam | asaṁsargabahulena ca bhavitavyam, pāpamitraparivarjakena kalyāṇamitrasaṁniśritena paripṛcchakajātīyena dharmaparyeṣṭyāmatṛptena prāmodyabahulena dharmārthikena dharmakāmena dharmaratena dharmaparigrāhakeṇa dharmānudharmapratipannena | śāstṛsaṁjñā anena sarvabodhisattveṣūtpādayitavyā | yasya cāntikādimaṁ dharmaparyāyaṁ śṛṇoti, tena tasyāntike prītigauravaṁ śāstṛsaṁjñā cotpāditavyā| yaḥ kumāra bodhisattvo mahāsattva imān dharmān samādāya vartate, sa kṣipramanācchedyapratibhāvaniryāto bhavati | acintyabuddhadharmādhimuktaśca bhavati | gambhīreṣu ca dharmeṣu nidhyaptiṁ gacchati | ālokabhūtaśca bhavati sadevakasya lokasya kāṅkṣāvimativicikitsāndhakāravidhamanatayā ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
abhyatīta bahukalpakoṭiyo
aprameya atulā acintiyāḥ |
yad abhūṣi dvipadānamuttamo
indraketudhvajarāja nāyakaḥ || 1 ||
so samādhimimu śāntu deśayi
yatra nāsti naru jīva pudgalaḥ |
māya budbuda marīci vidyutā
sarva dharma dakacandrasaṁnibhāḥ || 2 ||
nāsti sattva manujo ca labhyate
kālu kṛtva paraloki gacchi yo |
no ca karma kṛtu vipraṇaśyate
kṛṣṇa śukla phala deti tādṛśam || 3 ||
eṣa yukti nayadvāra bhadrakaṁ
sūkṣma durdṛśu jināna gocarā |
yatra akṣarapadaṁ na labhyate
buddhabodhi bhagavān prajānati || 4 ||
dhāraṇī vipulajñānasaṁcayā
sūtrakoṭiniyutāna āgatā |
buddhakoṭiniyutāna gocara-
staṁ samādhi bhagavān prabhāṣate || 5 ||
āturāṇamaya vyādhimocako
bodhisattvasamudānitaṁ dhanam |
sarvabuddhastuta saṁprakāśito
devakoṭiniyutehi pūjitaḥ || 6 ||
sarva bālajana bhūtacodanā
tīrthikehi parivarjitaḥ sadā |
śreṣṭha śīladhanu buddhavarṇitaṁ
vidyuteva gagane na lipyate || 7 ||
yehi pūjita jināna koṭiyo
dānaśīlacaritā vicakṣaṇāḥ |
pāpamitra puri yehi varjitā
teṣa paitṛkadhanaṁ niruttaram || 8 ||
tatra bhikṣu sthitu dharmabhāṇako
brahmacāri sugatasya aurasaḥ |
śrutva dharmamimamānulomikaṁ
citta pādesi ya lokanāyakaḥ || 9 ||
indraketudhvajarāju nāyako
adhyabhāṣi abhu dharmabhāṇakam |
bhikṣubhāva paramaṁ ti duṣkaraṁ
cittupāda vara agrabodhaye || 10 ||
śīlu rakṣa maṇiratnasaṁnibhaṁ
mitra seva sada ānulomikam |
pāpamitra na kadāci sevato
buddhajñānamacireṇa lapsyase || 11 ||
iti śrīsamādhirāje indraketudhvajarājaparivarto nāma viṁśatitamaḥ ||
pūrvayogaparivartaḥ |
āsi pūrvamiha jambusāhvaye
apramatta duvi śreṣṭhidārakau |
pravrajitva sugatasya śāsane
khaṅgabhūta vanaṣaṇḍamāśritau || 1 ||
ṛddhimanta caturdhyānalābhinau
kāvyaśāstrakuśalau suśikṣitau |
antarikṣapadabhūmikovidau
te asakta gagane vrajanti ca || 2 ||
te ca tatra vanaṣaṇḍi śītale
nānapuṣpabharite manorame |
nānapakṣidvijasaṁghasevite
anyamanya katha saṁprayojite || 3 ||
tena rāja mṛgayā aṭantake
śabda śrutva vanu taṁ upāgamī |
dṛṣṭva pārthiva tatha dharmabhāṇakau
teṣu prema paramaṁ upasthahi || 4 ||
tehi sārdhu katha ānulomikīṁ
kṛtva rāju purato niṣīdi so |
tasya rājña balakāya nantako
ṣaṣṭhikoṭiniyutānyupāgamī || 5 ||
ekameku teṣu dharmabhāṇako
rājamabravī śṛṇohi kṣatriyā |
buddhapādu paramaṁ sudurlabho
apramattu sada bhohi pārthiva || 6 ||
āyu gacchati sadānavasthitaṁ
girinadīya salileva śīghragam |
vyādhiśokajarapīḍitasya te
nāsti trāṇu yatha karma bhadrakam || 7 ||
dharmapālu bhava rājakuñjarā
rakṣimaṁ daśabalāna śāsanam |
kṣīṇa kāli parame sudāruṇe
dharmapakṣi sthihi rājakuñjara || 8 ||
eva te bahuprakāra paṇḍitā
ovadanti tada taṁ narādhipam |
sārdhu ṣaṣṭaniyutehi pārthivo
bodhicittamudapādayattadā || 9 ||
śrutva dharma tada rājakuñjaraḥ
sūratānakhilāna bhāṣato |
prītijāta sumanā udagrako
vandya pāda śirasāya prakramī || 10 ||
tasya rājña bahavo'nyabhikṣavo
lābhakāma praviśintu tat kulam |
teṣa dṛṣṭa cariyā na tādṛśī
teṣu rāja na tathā sagauravam || 11 ||
tacca śāsanamatītaśāstukaṁ
paścimaṁ ca tada varṣu vartate |
jambudvīpi suparittabhājanā
prādurbhūta bahavo asaṁyatāḥ || 12 ||
utka lubdha bahu tatra bhikṣavo
lābhakāma upalambhadṛṣṭikāḥ |
vipranaṣṭa sugatasya śāsanād
grāhayiṁsu bahulaṁ tadā nṛpam || 13 ||
ghātayeti ubhi dharmabhāṇakau
ye ucchedu pravadanti tīrthikāḥ |
dīrghacārika samādapenti te
nirvṛtīya na te kiṁci darśikā || 14 ||
karma naśyati vipāku naśyati
skandha nāstīti vadanti kuhakāḥ |
tāṁ kṣipāhi viṣayātu pārthiva
evameva ciru dharma sthāsyati || 15 ||
śrutva teṣa vacanaṁ tadantaraṁ
kāṅkṣa prāptu bhuta rājakuñjaraḥ |
ghātayiṣyi amu dharmabhāṇakau
mā upekṣitu anartha bheṣyati || 16 ||
tasya rājña anubaddha devatā
pūrvajāti sahacīrṇu cārikā |
dīrgharā hitakāma paṇḍitā
sā avoci tada rājapārthivam || 17 ||
cittupāda ma janehi īdṛśaṁ
pāpamitravacanena kṣatriyā |
mā tva bhikṣu duvi dharmabhāṇakau
pāpamitravacanena ghātaya || 18 ||
na tva kiṁci smarasī narādhipa
yatti tehi vanaṣaṇḍi bhāṣitam |
kṣīṇakāli parame sudāruṇe
dharmapakṣi sthihi rājakuñjara |
rāja bhūtavacanena coditaḥ
so na riñjati jināna śāsanam || 19 ||
tasya rājña tada bhrāta dāruṇaḥ
prātisīmiku sa tehi grāhitaḥ |
eṣa deva tava bhrāta pāpako
jīvitena na jātu nandate |
tau ca bhikṣu duvi ghora vaidyakā
te vrajanti gaganena vidyayā || 20 ||
te sma śrutva tava mūlamāgatā
sarvi bhūta tava vijñapematha |
kṣipra ghātaya ghora vaidyakā
mā ti paści anutāpu bheṣyati || 21 ||
saṁnahitva tada rājakuñjaro
pāpamitravacanena prasthitaḥ |
sarvasainyaparivārito nṛpo
yatra bhikṣu vani taṁ upāgato || 22 ||
jñātva ghoramatidāruṇaṁ nṛpaṁ
nāga yakṣa vani tatra ye sthitāḥ |
iṣṭavarṣa tada tatra pātita
tena rāja sahasenayā hato || 23 ||
pāpamitravacanena paśyathā
kālu kṛtva tada rāja dāruṇam |
yena krodhu kṛtu dharmabhāṇake
so avīci gatu ṣaṣṭijātiyo || 24 ||
te'pi bhikṣu bahavopalambhikā
yehi grāhitu rāja kṣatriyo |
jātikoṭiśata apyacintiyo
vedayiṁsu narakeṣu vedanām || 25 ||
devatā yāya rāju codito
yāya rakṣita dharmabhāṇakau |
tāya buddha yatha gaṅgavālikā
dṛṣṭva pūjita carantu cārikām || 26 ||
ṣaṣṭikoṭiniyutā anūnakā
yehi dharma śrutu sārdhu rājinā |
yehi bodhivaracittu pāditaṁ
buddha bhūyi pṛthulokadhātuṣu || 27 ||
teṣu āyu bahukalpakoṭiyo
teṣa jñānamatulamacintiyam |
tehi sarvimu samādhi bhadrakaṁ
deśayitva dvipadendu nirvṛtā || 28 ||
etu śrutva vacanaṁ niruttaraṁ
śīlabrahmaguṇajñānasaṁcayam |
apramatta bhavathā atandritā
buddhajñānamacireṇa lapsyathā || 29 ||
drakṣyathā daśadiśe tathāgatān
śāntacitta kṛpamaitralocanān |
sarvalokaśaraṇaṁ parāyaṇaṁ
dharmavarṣu jagi utsṛjiṣyathā || 30 ||
iti śrīsamādhirāje pūrvayogaparivarto nāma ekaviṁśatitamaḥ ||
tathāgatakāyanirdeśaparivartaḥ |
atha khalu bhagavāṁścandraprabhaṁ kumārabhūtamāmantrayate sma-tasmāt tarhi kumāra bodhisattvena mahāsattvena kāye'nadhyavasitena jīvite nirapekṣeṇa bhavitavyam | tat kasya hetoḥ ? kāyajīvitādhyavasānahetorhi kumāra akuśaladharmābhisaṁskāro bhavati | tasmāttarhi kumāra bodhisattvena mahāsattvena na rūpakāyatastathāgataḥ prajñātavyaḥ | tat kasya hetoḥ ? dharmakāyā hi buddhā bhagavanto dharmakāyaprabhāvitāśca na rūpakāyaprabhāvitāḥ | tasmāttarhi kumāra bodhisattvena mahāsattvena tathāgatakāyaṁ prārthayitukāmena tathāgatakāyaṁ jñātukāmena ayaṁ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartitavyaḥ uddeṣṭavyaḥ svādhyātavyo vācayitavyo bhāvanāyogamanuyuktena bhavitavyam parebhyaśca vistareṇa saṁprakāśayitavyaḥ | tatra kumāra tathāgatasya kāyaḥ śatapuṇyanirjātayā buddhyānekārthanirdeśo dharmanirjātaḥ ānimittaḥ sarvanimittāpagato gambhīraḥ apramāṇaḥ apramāṇadharmaḥ ānimittasvabhāvaḥ sarvanimittavibhāvitaḥ | acalo'pratiṣṭhito'tyantākāśasvabhāvo'dṛśyaścakṣuḥpathasamatikrānto dharmakāyaḥ prajñātavyaḥ | acintyaḥ cittabhūmivigataḥ sukhaduḥkhāviprakampyaḥ sarvaprapañcasamatikrānto'nirdeśyo'niketo buddhajñānaṁ prārthayitukāmānāṁ ghoṣapathasamatikrāntaḥ sasāro rāgasamatikrāntaḥ abhedyo doṣapathasamatikrānto dṛḍho mohapathasamatikrānto nirdiṣṭaḥ | śūnyatānirdeśena ajāto jātisamatikrāntaḥ anāsravaḥ vipākasamatikrāntaḥ nityo vyāhāreṇa | vyavahāraśca śūnyaḥ nirviśeṣo nirvāṇena, nirvṛtaḥ śabdena, śānto ghoṣeṇa, sāmānyaḥ saṁketena, saṁketaḥ paramārthena, paramārtho bhūtavacanena | śītalo niṣparidānaḥ animittaḥ amanyitaḥ aninditaḥ aprapañcitaḥ-alpaśabdo nirdeśena | aparyanto varṇanirdeśena, mahābhijñāparikarmanirjātaḥ asmṛtitaḥ avidūre mahābhijñāparikarmanirdeśena | ayamucyate kumāra tathāgatakāya iti ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
ya icche lokanāthasya kāyaṁ jānitumīdṛśam |
imaṁ samādhiṁ bhāvitvā kāyaṁ buddhasya jñāsyati || 1 ||
puṇyanirjātu buddhasya kāyaḥ śuddhaḥ prabhāsvaraḥ |
sameti so'ntarīkṣeṇa nānātvaṁ nāsya labhyate || 2 ||
yādṛśā bodhirbuddhasya lakṣaṇāni ca tādṛśāḥ |
yādṛśā lakṣaṇāstasya kāyastasya hi tādṛśaḥ || 3 ||
saṁbodhilakṣaṇaḥ kāyo buddhakṣetraṁ hi tādṛśam |
balā vimokṣā dhyānāni sarve te'pyekalakṣaṇāḥ || 4 ||
evaṁ saṁbhavu buddhānāṁ lokanāthāna īdṛśaḥ |
na jātu kenacicchakyaṁ paśyituṁ māṁsacakṣuṣā || 5 ||
bahū evaṁ pravakṣyanti dṛṣṭo me lokanāyakaḥ |
suvarṇavarṇaḥ kāyena sarvalokaṁ prabhāsati || 6 ||
adhiṣṭhānena buddhānāmanubhāvādvikurvitaiḥ |
yenāsau dṛśyate kāyo lakṣaṇehi vicitritaḥ || 7 ||
ārohapariṇāhena kāyo buddhasya darśitaḥ |
na ca pramāṇaṁ kāyasya labdhaṁ tena acintiyaḥ || 8 ||
yadi pramāṇaṁ labhyeta kāyo buddhasya ettakaḥ |
nirviśeṣo bhavecchāstā devaiśca manujairapi || 9 ||
samāhitasya cittasya vipāko'pi tallakṣaṇaḥ |
tallakṣaṇaṁ nāmarūpaṁ śuddhaṁ bhoti prabhāsvaram || 10 ||
na caiṣa kenacijjātu samādhiḥ śāntu bhāvitaḥ |
yatheha lokanāthena kalpakoṭyo niṣevitaḥ || 11 ||
bahubhiḥ śukladharmaiśca samādhirjanito'pyayam |
samādherasya vaipulyāt kāyo mahyaṁ na dṛśyate || 12 ||
yasya vo yādṛśaṁ cittaṁ nāmarūpaṁ pi tādṛśam |
niḥsvabhāvasya cittasya nāmarūpaṁ vilakṣaṇam || 13 ||
yasya codārasaṁjñādi nāmarūpasmi vartate |
visabhāgāya saṁjñāya udāraṁ cittu jāyate || 14 ||
yasya co mṛdukī saṁjñā nāmarūpasmi vartate |
agṛdhraṁ nāmarūpasmi cittaṁ bhoti prabhāsvaram || 15 ||
smarāmī pūrvajātīṣu asaṁkhyeyeṣu saptasu |
tisro me pāpikāḥ saṁjñā naivotpannāḥ kadācana || 16 ||
anāsravaṁ ca me cittaṁ kalpakoṭyo hyacintiyāḥ |
karomi cārthaṁ sattvānāṁ na ca me kāyu dṛśyate || 17 ||
yathā ca yasya bhāvehi vimuktaṁ bhoti mānasam |
na tasya tehi bhāvehi bhūyo bhoti samāgamaḥ || 18 ||
vimuktaṁ mama vijñānaṁ sarvabhāvehi sarvaśaḥ |
svabhāvo jñātu cittasya bhūyo jñānaṁ pravartate || 19 ||
kṣetrakoṭīsahasrāṇi gacchanti mama nirmitāḥ |
kurvanti cārthaṁ sattvānāṁ yatra kāyo na labhyate || 20 ||
alakṣaṇo nirnimitto yathaiva gaganaṁ tathā |
kāyo nirabhilāpyo me durvijñeyo nidarśitaḥ || 21 ||
dharmakāyo mahāvīro dharmeṇa kāya nirjito |
na jātu rūpakāyeṇa śakyaṁ prajñāpituṁ jino || 22 ||
kathānirdeśu yasyaitaṁ śrutvā prītirbhaviṣyati |
na tasya māraḥ pāpīyānavatāraṁ labhiṣyati || 23 ||
śrutvā ca dharmaṁ gambhīraṁ yasya trāso na bheṣyati |
na cāsau jīvitārthāya buddhabodhiṁ pratikṣipet || 24 ||
bhūtakoṭīsahasrāṇāṁ bhūtanirdeśa jñāsyati |
ālokabhūto lokānāṁ yena yena gamiṣyati || 25 ||
tatra kumāra tathāgatasya kāyo nimittakarmaṇāpi na sukaraṁ jñātum | nīlo vā nīlavarṇo vā nīlanidarśano vā nīlanirbhāso vā | pīto vā pītavarṇo vā pītanidarśano vā pītanirbhāso vā | lohito vā lohitavarṇo vā lohitanidarśano vā lohitanirbhāso vā | avadāto vā avadātavarṇo vā avadātanidarśano vā avadātanirbhāso vā | mañjiṣṭho vā mañjiṣṭhavarṇo vā mañjiṣṭhanidarśano vā mañjiṣṭhanirbhāso vā | sphaṭiko vā sphaṭikavarṇo vā sphaṭikanidarśano vā sphaṭikanirbhāso vā | āgneyo vā agnivarṇo vā agninidarśano vā agninirbhāso vā | sarpirmaṇḍopamo vā sarpirvarṇo vā sarpirnidarśano vā sarpirnirbhāso vā | sauvarṇo vā suvarṇavarṇo vā suvarṇanidarśano vā suvarṇanirbhāso vā | vaidūryo vā vaidūryavarṇo vā vaidūryanidarśano vā vaidūryanirbhāso vā | vidyudvā vā vidyudvarṇo vā vidyunnidarśano vā vidyunnirbhāso vā | brahmo vā brahmavarṇo vā brahmanidarśano vā brahmanirbhāso vā | devo vā devavarṇo vā devanidarśano vā devanirbhāso vā | iti hi kumāra tathāgatasya kāyaḥ śuddhaḥ sarvanimittairapyacintyaḥ apyacintyanirdeśo rūpakāyapariniṣpattyā | na sukaraṁ sadevakenāpi lokena kāyasya pramāṇamudgrahītumanyatra sarvākārairacintyaḥ aprameyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
yadrajo lokadhātūṣu pāṁsusaṁjñānidarśanam |
utsahradataḍāgeṣu samudreṣu ca yajjalam |
na teṣāṁ labhyate anto ettakā paramāṇavaḥ || 26 ||
samudrādvālakoṭībhirmātuṁ śakyaṁ jalaṁ bhavet |
na tulyā lokanāthena upamā saṁprakāśitā |
jalabindavo'prameyāstathaiva paramāṇavaḥ || 27 ||
paśmāmyekasya sattvasya tato bahutarānaham |
adhimukticittotpādo naikakāle prajānitum || 28 ||
ye mayā ātmabhāvasya bhūtavarṇā nidarśitāḥ |
sarvasattvādhimuktāstāneteṣāmupamākṣamāḥ || 29 ||
nimittakarmaṇā caiva varṇanirbhāsa īdṛśaḥ |
śakyaṁ jānituṁ buddhasya viśeṣo hīdṛśo mama || 30 ||
nimittāpagatā buddhā dharmakāyaprabhāvitāḥ |
gambhīrāścāprameyāśca tena buddhā acintiyāḥ || 31 ||
acintiyasya buddhasya buddhakāyo'pyacintiyaḥ |
acintiyā hi te kāyā dharmakāyaprabhāvitāḥ || 32 ||
cittenāpi na buddhānāṁ kāyaścintayituṁ kṣamaḥ |
tathā hi tasya kāyasya pramāṇaṁ nopalabhyate || 33 ||
aprameyā hi te dharmāḥ kalpakoṭyo niṣevitāḥ |
teno acintiyaḥ kāyo nirvṛto me prabhāsvaraḥ || 34 ||
agrāhyaḥ sarvasattvehi na pramāṇehi gṛhyate |
tathā hi kāyo buddhasya apramāṇo hyacintiyaḥ || 35 ||
apramāṇehi dharmehi pramāṇaṁ tatra kalpitam |
akalpitehi dharmehi buddho'pyevamakalpitaḥ || 36 ||
pramāṇaṁ kalpamākhyāto apramāṇamakalpitam |
akalpyaḥ kalpāpagatastena buddho acintiyaḥ || 37 ||
apramāṇaṁ yathākāśaṁ mātuṁ śakyaṁ na kenacit |
tathaiva kāyu buddhasya ākāśasamasādṛśaḥ || 38 ||
ye kāyamevaṁ jānanti buddhānāṁ te jinātmajāḥ |
te'pi buddhā bhaviṣyanti lokanāthā acintiyāḥ || 39 ||
iti śrīsamādhirāje tathāgatakāyanirdeśaparivarto nāma dvāviṁśatitamaḥ ||
tathāgatācintyanirdeśaparivartaḥ ||
tasmāttarhi kumāra yo bodhisattvo mahāsattvaḥ ākāṅkṣet kimityahaṁ catasraḥ pratisaṁvidaḥ sākṣātkuryāmiti | katamāścatasraḥ ? yaduta arthapratisaṁvidaṁ dharmapratisaṁvidaṁ niruktipratisaṁvidaṁ pratibhānapratisaṁvidam | imāścatasraḥ pratisaṁvidaḥ sākṣātkuryāmiti, tena kumāra bodhisattvena mahāsattvena ayaṁ samādhirudgrahītavyaḥ partavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavyaḥ | bhāvanāyogamanuyuktena ca bhavitavyam | tatra kumāra katamā dharmapratisaṁvidaḥ ? imāḥ kumāra bodhisattvo dharmapratisaṁvida evaṁ pratisaṁśikṣate -yāvanto vā rūpavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | evaṁ vedanāsaṁjñāsaṁskārāḥ | yāvantaḥ kumāra vijñānavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | iti hi kumāra aprameyā acintyā asaṁkhyeyāḥ atulyāmāpyāparimāṇāstathāgatasya rūpavarṇavyāhārāḥ | iti hi kumāra aparyantā anantā rūpavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ | evaṁ vedanāsaṁjñāsaṁskārāḥ | iti hi anantā aparyantā acintyā vijñānavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ ||
iti hi kumāra aprameyā asaṁkhyeyāḥ saṁskṛte doṣāḥ | aprameyā asaṁkhyeyā nirvāṇe anuśaṁsāḥ | asaṁkhyeyāstathāgatasya varṇāḥ | iti hi kumāra yāvanti nirvāṇanāmāni tāvantastathāgatasya varṇāḥ | iti hi kumāra asaṁkhyeyāni nirvāṇanāmāni | asaṁkhyeyāstathāgatasya varṇāḥ ||
catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | katame catvāraḥ ? yaduta acintyaḥ saṁskāravyāhāraḥ | acintyaḥ svaravyāhāraḥ | acintyaḥ saṁkleśavyāhāra | acintyo vyavadānavyāhāraḥ | ime kumāra catvārastathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyanirdeśāḥ | te na sukaraṁ paryantaniṣṭhāsthānena nirdeṣṭum | katame catvāraḥ ? eṣa eva catuṣkaḥ | evaṁ vistareṇa nirdeṣṭavyam | yaduta catvāro bodhisattvānāṁ nayāḥ | catasro yuktayaḥ | catvāro dvārāḥ | catvāra nirdeśāḥ | catvāro ghoṣāḥ | catvāro vacanapathāḥ | catvāro vyāhārāḥ | catvāri saṁghābhāṣyāṇi | catasro nāmanidhyaptayaḥ | catasro manujanidhyaptayaḥ | catvāri prativacanāni | catvāri dvārāṇi | catvāryakṣarāṇi | catvāro'vatārāḥ | catvāraḥ padāḥ | catvāri nirhārapadāni | catvāraḥ sūtrāntapadāḥ | catvāraścaryāpathāḥ | catvāro'cintyapathāḥ | catvāraḥ tulyapathāḥ | catvāro'nantapathāḥ | catvāro'paryantapathāḥ | catvāro'saṁkhyeyapathāḥ | catvāro'prameyapathāḥ | catvāro'parimāṇa pathāḥ | catvāri jñānāni | catvāro jñānasaṁcayāḥ | catvāri jñānagotrāṇi | catvāri pratibhānāni | catvāraḥ pratibhānasaṁcayāḥ | catvāri pratibhānagotrāṇi | catvāraḥ sūtrāntasaṁcayāḥ | catvāri pratibhānakaraṇāni | catvāraḥ sūtrāntanirhārāḥ | catvāri bāhuśrutyagotrāṇi | catvāri buddhadhanāni | catasro bodhisattvaśikṣāḥ | catvāro bodhisattvagocarāḥ | catvāri bodhisattvakarmāṇi | catvāri bodhisattvapratibhānāni | catasro mārgabhāvanāḥ | catvāri kleśaprahāṇāni | catvāryapāyajahanāni | catvāryajñānavidhamanāni | catvāryavidyāprahāṇāni | catvāri duḥkhopaśamanāni | catvāri daurmanasyaprahāṇāni | catvāryupāyasaṁjananāni | catvāri dṛṣṭiprahāṇāni | catvāryupapannaparijñānāni | catvāryātmadṛṣṭiprahāṇāni | catvāri sattvadṛṣṭiprahāṇāni | catvāri jīvadṛṣṭiprahāṇāni | catvāri pudgaladṛṣṭiprahāṇāni | catvāri bhavadṛṣṭiprahāṇāni | catvāri vastuprahāṇāni | catvāryupalambhadṛṣṭiprahāṇāni | te na sukaraṁ paryantasthānena nirdeṣṭam ||
catasro dhāraṇyaḥ | katamāścatasraḥ ? yaduta anantaḥ sarvasaṁskāraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṁ prathamā dhāraṇī | anantaḥ svaraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṁ dvitīyā dhāraṇī | anantaḥ saṁkleśaparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṁ tṛtīyā dhāraṇī | ananto vyavadānaguṇānuśaṁsāvyāhāraḥ | tatra yajjñānamiyaṁ caturthī dhāraṇī | imāścatasro dhāraṇyaḥ | iti hi yā kumāra dhāraṇī tajjñānam, sa dharmaḥ | iti hi dharmajñānena dharmapratisaṁvit ||
dharmajñāne yo'rthaḥ, iyamucyate arthapratisaṁvit | dharmajñāne yacchandaḥ, iyamucyate niruktipratisaṁvit | dharmajñāne yā vyavahāradeśanā ācakṣaṇā prajñapanā prakāśanā prasthāpanā vicaraṇā vibhajanā uttānīkaraṇatā asaktavacanatā anelāmūkavacanatā anavalīnavacanatā, iyamucyate pratibhānapratisaṁvit ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
yāttakaṁ jñānu buddhasya rūpaprajñapti tāttikā |
yāvatī rūpaprajñapti rūpavyāhāra tāttakā || 1 ||
yāvanto rūpavyāhārāḥ śīlanāmāni tāttakāḥ |
yāvanti śīlanāmāni buddhanāmāni tāttakāḥ || 2 ||
yāttakā buddhanāmāni sattvanāmāni tāttakāḥ |
ettakānyekasattvasya ahaṁ nāmāni jānami || 3 ||
anantā nāmavyāhārā ye me pūrvaṁ prakāśitāḥ |
śīlanāmā buddhanāmā sattvanāmā ca te samāḥ || 4 ||
yāttakāḥ saṁskṛte doṣā nirvāṇe tāttakā guṇāḥ |
buddhasya tāttakā varṇā aupamyā me prakāśitāḥ || 5 ||
yāttakāḥ sarvasattvānāṁ cittotpādā nidarśitāḥ |
tāttakā lokanāthasya ekaromāta raśmayaḥ || 6 ||
nāmāśca adhimuktiśca sarvasattvāna yāttikāḥ |
tato bhūyo narendrasya svarāṅgavarṇa bhāṣitāḥ || 7 ||
ye nāmāḥ sarvasattvānāmekasattvasya darśitāḥ |
ekasattvasya te nāmāḥ sarvasattvāna darśitāḥ || 8 ||
pratisaṁvidānāmottāra ayaṁ buddhena deśitaḥ |
anantanāmanirdeśā bodhisattvāna kāraṇāt || 9 ||
ya icchet kathaṁ bhāṣeyyā sūtrakoṭīranantikāḥ |
idaṁ sūtraṁ pravartitvā anolīnaḥ prakāśayet || 10 ||
asaktaḥ pariṣanmadhye sūtrakoṭīḥ prabhāṣate |
yathākāśamaparyantamevaṁ dharmaṁ sa bhāṣate || 11 ||
emeva bodhisattvānāṁ śuddhasattvāna tāyinām |
idaṁ sūtraṁ samudgṛhya bhavanti jñānasaṁpadaḥ || 12 ||
yathā yathā prakāśenti śraddadhanto imaṁ nayam |
tathāsya vardhate jñānaṁ himavanteva pādapāḥ || 13 ||
iti śrīsamādhirāje tathāgatācintyanirdeśaparivartastrayoviṁśatitamaḥ ||
pratisaṁvidavatāraparivartaḥ ||
tatra kumāra kathaṁ bodhisattvo mahāsattvo dharmapratisaṁvidi caran dharmeṣu dharmānupaśyī samudāgacchatyanuttarāyāṁ samyaksaṁbodhau ? iha kumāra bodhisattvo mahāsattvo dharmeṣu dharmānupaśyī nānyatra rūpeṇa bodhiṁ samanupaśyati | nānyatra rūpādvodhāya carati | nānyatra rūpeṇa bodhiṁ paryeṣate | nānyatra rūpeṇa bodhāya samudāgacchati | nānyatra rūpeṇa sattvāni bodhāya samādāpayati | nānyatra rūpeṇa tathāgataṁ paśyati | rūpasyāvināśasvabhāvaḥ tathāgata iti tathāgataṁ paśyati | anyad rūpamanyo rūpasvabhāva iti naivaṁ paśyati | anyo rūpasvabhāvo'nyastathāgata iti naivaṁ paśyati | yaśca rūpasvabhāvo yaśca tathāgata ityadvayeyaṁ dharmatā | evaṁ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṁvidi | evaṁ nānyatra vedanāyā nānyatra saṁjñāyā nānyatra saṁskārebhyo nānyatra vijñānena bodhiṁ samanupaśyati | nānyatra vijñānādbodhāya carati | nānyatra vijñānena bodhiṁ paryeṣate | nānyatra vijñānena bodhāya samudāgacchati | nānyatra vijñānena sattvāni bodhāya samādāpayati | nānyatra vijñānena tathāgataṁ paśyati | vijñānasyāvināśasvabhāvastathāgata iti tathāgataṁ paśyati | anyadvijñānamanyo vijñānasvabhāva iti naivaṁ paśyati | anyo vijñānasvabhāvo'nyastathāgata iti naivaṁ paśyati | yaśca vijñānasvabhāvo yaśca tathāgata ityadvayeyaṁ dharmatā | evaṁ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṁvidi ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
rūpeṇa darśitā bodhī bodhaye rūpa darśitam |
visabhāgena śabdena uttaro dharma deśitaḥ || 1 ||
śabdena uttaraṁ rūpaṁ gambhīraṁ ca svabhāvataḥ |
samaṁ rūpaṁ ca bodhiśca nānātvaṁ nāsya labhyate || 2 ||
yathā nirvāṇa gambhīraṁ śabdenāsaṁprakāśitam |
labhyate na ca nirvāṇaṁ sa ca śabdo na labhyate || 3 ||
śabdaścāpyatha nirvāṇamubhayaṁ tanna labhyate |
evaṁ śūnyeṣu dharmeṣu nirvāṇaṁ saṁprakāśitam || 4 ||
nirvāṇaṁ nirvṛtī vuttā nirvāṇaṁ ca na labhyate |
apravṛttyaiva dharmāṇāṁ yathā paścāttathā purā || 5 ||
sarvadharmāḥ svabhāvena nirvāṇasamasādṛśāḥ |
jñātā naiṣkramyasārehi ye yuktā buddhaśāsane || 6 ||
paśyitvā kāyu buddhasya vakṣyante dṛṣṭu nāyakaḥ |
na cāhaṁ rūpakāyena paśyituṁ śakya kenacit || 7 ||
jñātaḥ svabhāvo rūpasya yādṛśaṁ rūpalakṣaṇam |
rūpasvabhāvamājñāya kāyo mama nideśitaḥ || 8 ||
evaṁ pañcāna skandhānāṁ jñānaṁ me dharmalakṣaṇam |
jñātvā svabhāvaṁ dharmāṇāṁ dharmakāye pratiṣṭhitaḥ || 9 ||
deśemi dharma sattvānāṁ dharmakāye'pyaniḥsṛtaḥ |
na ca dharmata buddhānāṁ śakyaṁ vācāya bhāṣitum || 10 ||
imaṁ nayamajānanto buddhaśabdaṁ śruṇitva te |
ghoṣamātreṇa vakṣyanti dṛṣṭo me naranāyakaḥ || 11 ||
sarvasaṁjñāprahīṇasya bhavasaṁjñā vigacchati |
na jātu śabdasaṁjñasya bhavate śāstṛdarśanam || 12 ||
yaḥ śūnyatāṁ prajānāti īdṛśaṁ rūpalakṣaṇam |
na cānyā śūnyatā uktā anyā rūpasvabhāvatā |
yastu rūpaṁ prajānāti sa prajānāti śunyatām || 13 ||
yaḥ śūnyatāṁ prajānāti īdṛśaṁ rūpalakṣaṇam |
na cāsau mārakoṭībhirbhūyaḥ śakya parājitum || 14 ||
prajānāti hi yo rūpaṁ sa prajānāti śūnyatām |
ya śūnyatāṁ prajānāti sa prajānāti nirvṛtim || 15 ||
imāṁ gatimajānantaḥ pranaṣṭā aupalambhikāḥ |
abhāve bhāvasaṁjñeyo bhāve cābhāvasaṁjñinaḥ || 16 ||
vañcitā jñātralābhena pranaṣṭā mama śāsanāt |
phalasaṁjñā avasthāne riktāḥ śrāmaṇakāddhanāt || 17 ||
kusīdā hīnavīryāśca śīlaskandhe asaṁsthitāḥ |
paryupthitāśca vakṣyanti na etad buddhaśāsanam || 18 ||
kecidevaṁ pravakṣyanti vayaṁ bodhāya prasthitāḥ |
adāntā avinītāśca parasparamagauravāḥ || 19 ||
śabdakāmā bhaviṣyanti dharme caivānavasthitāḥ |
evaṁ sā bheṣyate icchā jñātralābhagaveṣaṇe || 20 ||
lābhakāmā bhaviṣyanti saṁnipāte hi cintakāḥ |
madapramādābhibhūtā lābhasatkāra arthikāḥ || 21 ||
niḥsṛtā lābhasatkāre jñātralābhagaveṣiṇaḥ |
stūpān vihārān kāhenti kulastrīṣvadhimūrcchitāḥ || 22 ||
niḥsṛtāścopalambhasmin kāmatṛṣṇāsu niḥsṛtāḥ |
gṛhikarma kariṣyanti mārasya viṣaye sthitāḥ || 23 ||
gṛhiṇāṁ deśayiṣyanti kāmā agniśikhopamāḥ |
praviśya ca gṛhāṁsteṣāṁ dūṣayiṣyanti tān kulān || 24 ||
gṛhiṇaśca bhaviṣyanti teṣu śāstārasaṁjñinaḥ |
teṣāṁ ca vipravustānāṁ putradārāṇi dūṣayi || 25 ||
ye teṣāmannapānena kariṣyanti anugraham |
teṣāṁ tatputradāreṣu bhāryāsaṁjñā bhaviṣyati || 26 ||
gṛhiṇo na svadāreṣu bhaviṣyantyadhimūrcchitāḥ |
yathā te pravrajitvā hi paradāreṣu mūrcchitāḥ || 27 ||
śikṣāvadātavastrāṇaṁ gṛhīṇaṁ yā mi darśitā |
sā śikṣā teṣāṁ bhikṣūṇāṁ tasmin kāle na bheṣyati || 28 ||
bherīśaṅkhamṛdaṅgehi pūjāṁ kāhenti te mama |
yā ca sā uttamā pūjā pratipattirna bheṣyati || 29 ||
te ātmanā suduḥśīlā dṛṣṭvā śīlapratiṣṭhitān |
anyonyamevaṁ vakṣyanti ete'pi yādṛśā vayam || 30 ||
śrutvā śīlasya te varṇaṁ duḥśīlāḥ pāpagocarāḥ |
paryutthitāśca vakṣyanti naivaitadbuddhabhāṣitam || 31 ||
na ca hrī bheṣyate teṣāṁ naṣṭaṁ śrāmaṇakaṁ dhanam |
coditābhūtavācāya buddhabodhiṁ pratikṣiti || 32 ||
teṣāṁ vyāpannacittānāmutsṛṣṭvā buddhaśāsanam |
dharmaṁ pratikṣipitvā ca vāso'vīcau bhaviṣyati || 33 ||
na me śrutaṁ ca dṛṣṭaṁ vā yeṣāmetādṛśī carī |
te buddhajñānaṁ lapsyante bāladharmapratiṣṭhitāḥ || 34 ||
yā teṣāṁ kuhanā tatra śāṭhiyaṁ vākkiyaṁ tadā |
jānāmi tadahaṁ sarvaṁ jñānaṁ me'tra pravartate || 35 ||
sacet kalpaṁ prabhāṣeyaṁ yatteṣāṁ skhalitaṁ pṛthu |
bodhisattvapratijñānāṁ kiṁcinmātraṁ prakīrtitam || 36 ||
nāsti pāpamakartavyaṁ kumārā teṣa bheṣyati |
mā tehi saṁstavaṁ sārdhaṁ kuryāstvaṁ kāli paścime || 37 ||
ālapet saṁlapeyyāsi kuryāsī teṣu gauravam |
anolīnaḥ satkareyyāsi agrabodhīya kāraṇāt || 38 ||
varṣāgraṁ paripṛcchitvā yaste vṛddhataro bhavet |
kuryā hi gauravaṁ tatra śirasā pādavandanam || 39 ||
na teṣāṁ skhalitaṁ paśyedvodhimaṇḍa vipaśyatām |
pratighātaṁ na janayet maitracittaḥ sadā bhavet || 40 ||
yadyeṣāṁ skhalitaṁ paśyeddoṣāṁsteṣāṁ na kīrtayet |
yādṛśaṁ kāhitī karma lapsyate tādṛśaṁ phalam || 41 ||
smitena mukhacandreṇa vṛddheṣu navakeṣu ca |
pūrvābhāṣī bhavennityaṁ hatamānaśca sūrataḥ || 42 ||
cīvaraiḥ piṇḍapātaiśca kuryāsteṣāmanugraham |
evaṁ cittaṁ pradadhyāstvaṁ sarve bheṣyanti nāyakāḥ || 43 ||
adhyeṣyeyuryadi tvāṁ te dharmadānasya kāraṇāt |
prathamaṁ vācaṁ bhāṣeyyā nāhaṁ vaipulyaśikṣitaḥ || 44 ||
evaṁ tvaṁ vāca bhāṣeyyā āyuṣmān vijña paṇḍitaḥ |
kathaṁ mahātmanāṁ śakyaṁ purato bhāṣituṁ mayā || 45 ||
sahasaiṣāṁ na jalpeta tulayitvā ca bhājanam |
yadi bhājanaṁ vijānīyā anadhīṣṭo'pi deśayet || 46 ||
yadi duḥśīla paśyesi pariṣāyāṁ bahusthitān |
saṁlekhaṁ mā prabhāṣestvāṁ varṇaṁ dānasya kīrtayeḥ || 47 ||
bhaveyuryadi vālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |
maitraṁ cittaṁ janitvā tvaṁ kuryāḥ saṁlekhikīṁ kathām || 48 ||
parīttā yadi pāpecchā śīlavanto bahū bhavet |
labdhapakṣastadā bhūtvā varṇaṁ śīlasya kīrtayet || 49 ||
pūrvaṁ pariṣadaṁ jñātvā yadi śuddhā bhavettadā |
yāvantaḥ kuśalā dharmāḥ sarvāṁstebhyaḥ prakāśayet || 50 ||
dānaṁ śīlaṁ tathā kṣāntiṁ vīryaṁ dhyānaṁ śrutaṁ tathā |
saṁtuṣṭyalpecchasaṁlekhān varṇayet kīrtayet sadā || 51 ||
araṇyavāsaṁ dhyānasukhaṁ gaṇavāsavivarjanam |
eteṣāṁ varṇa bhāṣeta evaṁ hi dhārayet sukham || 52 ||
araṇyavāsa no riñcenna śīlaparamo bhavet |
pratisaṁlānu seveta na dānaparamo bhavet || 53 ||
śīlaskandhe sthihitvā ca bāhuśrutyamupārjayet |
imaṁ samādhimeṣantaḥ pūjayecchāstṛdhātavaḥ || 54 ||
chatrairdhvajaiḥ patākābhirgandhamālyavilepanaiḥ |
kārayet pūja buddhasya samādhiṁ śāntameṣatā || 55 ||
rañjanīyehi tūryehi saṁgītiṁ saṁprayojayet |
pūjayeddhātuṁ buddhasya anolīno atandritaḥ || 56 ||
yāvanti gandhamālyāni dhūpanaṁ cūrṇa cailikam |
sarvaistaiḥ pūjayennāthaṁ buddhajñānasya kāraṇāt || 57 ||
yāvatī kācit pūjāsti aprameyā acintiyā |
kuryāstāḥ sarvabuddhānāṁ samādhiṁ śāntameṣatāḥ || 58 ||
pratyaṁśaṁ sarvasattvebhyaḥ samaṁ dadyādaniśritaḥ |
asaṅgajñānameṣanto buddhajñānamanuttaram || 59 ||
mayāpi pūrvabuddhānāṁ kṛtā pūjā acintiyā |
aniśritena bhūtvainaṁ samādhiṁ śāntameṣatā || 60 ||
durlabhotpādu buddhānāṁ durlabho mānuṣo bhavaḥ |
durlabhā śāsane śraddhā pravrajyā upasaṁpadā || 61 ||
yena ārāgitaḥ śāstā cittaṁ bodhāya nāmitam |
mā cala tvaṁ pratijñāyāstiṣṭha ca pratipattiṣu || 62 ||
ya idaṁ dhārayet sūtraṁ kṣayakāle upasthite |
pratibhānaṁ labhet kṣipraṁ pravṛttaṁ yadi dhārayet || 63 ||
ekagāthāṁ pi dhāritvā puṇyaskandho acintiyaḥ |
kiṁ vā punaḥ sarvasūtraṁ dhārayed yaḥ śrutārthikaḥ || 64 ||
sarvasattvān bodhiprāptān pūjayed yo hyatandritaḥ |
yaḥ kuryād gauraveṇāsau kalpasattvopamān sadā || 65 ||
itaḥ samādhito yaśca gāthāmekāṁ pi dhārayet |
sarvaṁ purimakaṁ puṇyaṁ kalāṁ nopaiti ṣoḍaśīm || 66 ||
acintiyānānuśaṁsān buddhajñānena jānami |
imaṁ samādhiṁ śrutveha yaḥ kāṅkṣāṁ na kariṣyati || 67 ||
iti śrīsamādhirāje pratisaṁvidavatāraparivarto nāma caturviṁśatitamaḥ ||
anumodanāparivartaḥ ||
tatra bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhiṁ kumāra bodhisattvena mahāsattvenopāyakuśalena bhavitavyam | kathaṁ ca kumāra bodhisattvo mahāsattva upāyakuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena sarvasattvānāmantike jñātisaṁjñā utpādayitavyā | sarvasattvānāmantike jñāticittamupasthāpya yaḥ sarvasattvānāṁ kuśalamūlapuṇyaskandhastat sarvamanumodayitavyam | trirātryāstridivasasya sarvasattvānāṁ kuśalamūlapuṇyaskandhamanumodya sarvajñatārambaṇena cittotpādena teṣāmeva sarvasattvānāṁ niryātayitavyam | anena kuśalamūlena bodhisattvo mahāsattvaḥ kṣipramimaṁ samādhiṁ pratilabhate, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
sarve mama jñātaya eti sattvāḥ
yasteṣamastī pṛthu puṇyaskandhaḥ |
rātrestrirevaṁ divasasya ca trī-
ranumodamī emu janitva cittam || 1 ||
anumodamī ye suviśuddhaśīlā
ye jīvitārthe na karonti pāpam |
adhimuktisaṁpanna ya bodhisattvā
anumodamī teṣa ya kiṁci puṇyam || 2 ||
anumodamī yeṣa prasādu buddhe
dharme prasādo'sti tathaiva saṁghe |
anumodamī ye sugatasya pūjāṁ
kurvanti bodhiṁ pratikāṅkṣamāṇāḥ || 3 ||
anumodamī yeṣa na ātmadṛṣṭi-
rna bhāvadṛṣṭirna ca jīvadṛṣṭiḥ |
anumodamī yeṣa na pāpadṛṣṭi-
rye śūnyatāṁ dṛṣṭva janenti tuṣṭim || 4 ||
anumodamī ye sugatasya śāsane
labhanti pravrajyopasaṁpadaṁ ca |
alpeccha saṁtuṣṭa vane vasanti
praśāntacāritra ye dhyānagocarāḥ || 5 ||
anumodamī ekaka ye'dvitīyā
vane vasantī sada khaḍgabhūtāḥ |
ājīvaśuddhāḥ sada alpakṛtyā
ye jñātrahetorna na karenti kūhanām || 6 ||
anumodamī yeṣa na saṁstavo'sti
na cāpi īrṣyā na kuleṣu tṛṣṇā |
uttrasti traidhātuki nityakālam
anopaliptā vicaranti loke || 7 ||
anumodamī yeṣa prapañcu nāsti
nirviṇṇa sarvāsu bhavopapattiṣu |
avigṛhītā upaśāntacittā
na durlabhasteṣa samādhireṣaḥ || 8 ||
anumodamī ye gaṇadoṣa dṛṣṭvā
sarvān vivādān parivarjayitvā |
sevantyaraṇyaṁ vanamūlamāśritā
vimuktisārāḥ sugatasya putrāḥ || 9 ||
anumodamī ye viharantyaraṇye
nātmānamutkarṣi parānna paṁsaye |
anumodamī yeṣa pramādu nāsti
ye apramattā ima buddhaśāsane || 10 ||
yāvanta dharmāḥ pṛthu bodhipākṣikāḥ
sarveṣa mūlaṁ hyayamapramādaḥ |
ye buddhaputrāḥ sada apramattā
na durlabhasteṣa ayaṁ samādhiḥ || 11 ||
nidhānalābhaḥ sugatāna śāsanaṁ
pravrajyalābho dvitīyaṁ nidhānam |
śraddhāya lābhastṛtīyaṁ nidhāna-
mayaṁ samādhiścaturthaṁ nidhānam || 12 ||
śratvā imaṁ śūnyata buddhagocaraṁ
tasyāpratikṣepu nidhānalambhaḥ |
anantu pratibhānu nidhānalambho
yā dhāraṇī tat paramaṁ nidhānam || 13 ||
yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ
śīlaṁ śrutaṁ tyāgu tathaiva kṣāntiḥ |
sarveṣa mūlaṁ hyayamapramādo
nidhānalambhaḥ sugatena deśitaḥ || 14 ||
ye apramattā iha buddhaśāsane
samyak ca yeṣāṁ praṇidhānamasti |
na durlabhasteṣa ayaṁ samādhi-
rāsannabhūtā iha buddhaśāsane || 15 ||
iti śrīsamādhirāje anumodanāparivarto nāma pañcaviṁśatitamaḥ ||
dānānuśaṁsāparivartaḥ || tasmāttarhi kumāra apramatto bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam, apramattasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṁbodhiḥ, kimaṅga punarayaṁ samādhiḥ | kathaṁ ca kumāra bodhisattvo mahāsattvaḥ apramatto bhavati ? iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvaḥ apramatto bhavati | iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvo mahāsattvaḥ avirahito bhavati sarvajñatācittena ṣaṭsu pāramitāsu | tasyeme ānuśaṁsā bhavanti | tān śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | deśeme kumāra anuśaṁsā dānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta mātsaryakleśo'sya nigṛhīto bhavati | tyāgānubṛṁhitaṁ cāsya cittaṁ sadā bhavati | bahujanasādhāraṇebhyaśca bhogebhyaḥ sāramādadāti | mahābhogeṣu ca kuleṣūpapadyate | jātamātrasya cāsya tyāgacittamāmukhībhavati | priyaśca bhavati catasṛṇāṁ parṣadāmū | viśāradaścāsaṁkucitaḥ parṣadamavagāhate | digvidikṣu cāsyodāro varṇakīrtiśabdaśloko loke'bhyudgacchati | mṛdutaruṇahastapādaśca bhavati samacaraṇatalapratiṣṭhitaḥ | avirahitaśca bhavati kalyāṇamitrairyāvadbodhimaṇḍaniṣadanāt | ime kumāra daśānuśaṁsā dānādhimuktasya bodhisattvasya mahāsattvasya || tatredamucyate - nigṛhītaṁ si mātsaryaṁ tyāgacittaṁ ca bṛṁhitam | ādattasāro bhavati samṛddhe jāyate kule || 1 || jātamātrasya cittaṁ si tyāga eva pravartate | priyo bhavati sattvānāṁ gṛhapravrajitāna ca || 2 || viśāradaśca parṣatsu ama rūpa saṁkramet | bhavatyudāraśabdo'sya grāmeṣu nagareṣu ca || 3 || mṛdū hastau ca pādau ca bhaviṣyanti na durlabhāḥ | kalyāṇamitrāllabhate buddhāṁśca śrāvakānapi || 4 || mātsaryacittaṁ si na jātu bhoti tyāgeṣu citta ramate'sya nityam | priyaśca bhoti bahusattvakoṭināṁ amatsarisyā imi ānuśaṁsāḥ || 5 || mahādhane cāpi kule sa jāyate jātasya tyāge ramate mano'sya | ādattasāraśca karoti kāla- mamatsarisyā imi ānuśaṁsāḥ || 6 || viśāradaśco pariṣāṁ vigāhate udāraśabdo'sya diśāsu yāti | mṛdu hastapādo'sya sadaiva jāyate amatsarisyā imi ānuśaṁsāḥ || 7 || kalyāṇamitrāsya na bhonti durlabhā buddhāṁśca yo paśyati śrāvakāṁśca | dṛṣṭvā ca tān pūjayate prasanno amatsarisyā imi ānuśaṁsāḥ || 8 || iti śrīsamādhirāje dānānuśaṁsāparivarto nāma ṣaḍaviṁśatitamaḥ ||
śīlanirdeśaparivartaḥ |
daśeme kumāra anuśaṁsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñānaṁ ca pariśodhayati paripūrayati | buddhānāṁ bhagavatāmanuśikṣate | agarhito bhavati paṇḍitānām | pratijñāto na calati | pratipattau tiṣṭhati | saṁsārāt palāyate | nirvāṇamarpayati | niṣparyutthāno viharati | samādhiṁ pratilabhate | adaridraśca bhavati | ime kumāra daśānuśaṁsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
jñānaṁ ca paripūreti buddhānāmanuśikṣate |
agarhitaḥ paṇḍitānāṁ bhoti nityaṁ viśāradaḥ || 1 ||
pratijñāto na calati pratipattau ca tiṣṭhati |
arpeti yena nirvāṇaṁ saṁsārātaḥ palāyate || 2 ||
niṣparyutthito viharati samādhiṁ labhate laghu |
adaridraśca bhavati śīlaskandhe pratiṣṭhitaḥ || 3 ||
jñānaṁ ca tasyo paripūrṇu bhoti
anuśikṣate cāti tathāgatānām |
na cāsya nindāṁ prakaronti paṇḍitāḥ
tathā hi tasyo pariśuddha śīlam || 4 ||
pratijñāto'sau na calāti paṇḍitaḥ
tathā hi śūraḥ pratipattiye sthitaḥ |
dṛṣṭvā ca saṁsāramanekadoṣaṁ
palāyate nirvṛti yena yāti || 5 ||
paryutthitaṁ cittu na bhoti tasya
tathā hyasau śīlabale pratiṣṭhitaḥ |
kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ
pariśuddhaśīlasyimi ānuśaṁsāḥ || 6 ||
iti śrīsamādhirāje śīlanirdeśaparivarto nāma saptaviṁśatimaḥ ||
daśānuśaṁsāparivartaḥ ||
daśeme kumāra ānuśaṁsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya | katame daśa ? agninā na dahyate | śastreṇa na hanyate | viṣamasya na kramate | udakena na mriyate | devatāścainaṁ rakṣanti | lakṣaṇālaṁkṛtaṁ ca kāyaṁ pratilabhate | sarvadurgatidvārāṇi cāsya pithitāni bhavanti | brahmaloke cāsyopapattirbhavati | sukhena cāsya rātriṁdivāni vrajanti | prītisukhaṁ cāsya kāyaṁ na vijahāti | ime kumāra daśānuśaṁsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya ||
tatredamucyate -
agninā dahyate nāsau śastreṇa na ca hanyate |
viṣaṁ na kramate kāye udake mriyate na saḥ || 1 ||
rakṣanti devatāścainaṁ dvātriṁśad bhonti lakṣaṇāḥ |
durgatiḥ pithitā cāsya kṣāntiye anuśaṁsime || 2 ||
brahmatvaṁ atha śakratvaṁ bhoti cāsya na durlabham |
sukhaṁ viharate nityaṁ priti bhonti acintiyā || 3 ||
no agniśastreṇa sa jātu hanyate
viṣeṇa vā vārigato na mriyate |
rakṣanti devāstatha nāga yakṣā
maitrīvihāriṣyimi ānuśaṁsāḥ || 4 ||
dvātriṁśa kāye'sya bhavanti lakṣaṇā
no cāsya bhūyo vinipātu bhoti |
cyutaśca sa brahmapuropapadyate
kṣāntisthitasyo imi ānuśaṁsāḥ || 5 ||
sukhena rātriṁdiva tasya yānti
prītisphuṭaḥ kāyu tadāsya bhoti |
sa kṣāntisauratyabale pratiṣṭhitaḥ
prasannacittaḥ sada bhoti paṇḍitaḥ || 6 ||
daśeme kumāra ānuśaṁsā ārabdhavīryasya bodhisattvasya mahāsattvasya | katame daśa? yaduta durāsadaśca bhavati | buddhaparigrahaṁ ca pratilabhate | devatāparigṛhītaśca bhavati | śrutvā cāsya dharmā na parihīyante | aśratapūrvāṁśca dharmān pratilabhate | samādhigotraṁ ca pratilabhate | alpābādhaśca bhavati | āhāraścāsya samyak pariṇāmayati | padmopamaśca bhavati na musalopamaḥ | ibhe kumāra daśānuśaṁsā ārabdhavīryasya bodhisattvasya mahāsattvasya ||
tatredamucyate-
durāsadaḥ sadā bhoti paridāho na vidyate |
rakṣanti devatāścainaṁ kṣipraṁ buddhān sa paśyati || 7 ||
śrutaṁ na hīyate tasya aśrataṁ bhoti āmukham |
praṇidhiṁ paripūreti vīryavante ime guṇāḥ || 8 ||
samādhigotraṁ labhate vyādhiścāsya na jāyate |
sukhaṁ cāsyānnapānāni pacyante na viṣīdati || 9 ||
utpalaṁ varimadhye va so'nupūrveṇa vardhate |
evaṁ śuklehi dharmehi bodhisattvo vivardhate || 10 ||
avandhyāścāsya gacchanti rātrayo divasāni ca |
bhaviṣyati mṛtyukāle phalametasya cedṛśam || 11 ||
ārabdhavīryeṇa tathāgatena
kalpairanaikaiḥ samudāgatena |
ye bodhisattvā viriyeṇupetā-
steṣānuśaṁsā imi saṁprakāśitāḥ || 12 ||
ārabdhavīryo bhavatī durāsadaḥ
parigṛhīto bhavatī jinehi |
devā pi tasya spṛha saṁjanenti
nacireṇa so lapsyati buddhabodhim || 13 ||
śrataṁ ca tasyo na kadāci hīyate
anye pṛthū cāpi labhanti dharmāḥ |
pratibhānu tasyo adhimātru vardhate
ārabdhavīryasya ime'nuśaṁsāḥ || 14 ||
samādhigotraṁ ca laghuṁ dhigacchati
ābādhu tasyo na kadāci bhoti |
yathaiva so bhojanu tatra bhuñjate
sukhena tasyo pariṇāmu gacchati || 15 ||
rātriṁdivaṁ bhavati śuklapakṣo
ārabdhavīryasya atandritasya |
bodhī pi tasyo nacireṇa bheṣyate
tathā hyasau vīryabalairupetaḥ || 16 ||
daśeme kumāra ānuśaṁsā dhyānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta ācāre tiṣṭhati | gocare carati | niṣparidāho viharati | guptendriyo bhavati | prītimanubhavati | viviktaḥ kāmaiḥ | atṛpto dhyānaiḥ | mukto māraviṣayāt | pratiṣṭhito buddhaviṣaye | vimuktiṁ paripācayati | ime kumāra daśānuśaṁsā dhyānādhimuktasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
nāsau bhoti anācāro ācāre saṁpratiṣṭhitaḥ |
gocare carate yogī varjeti ca agocaram || 17 ||
niṣparidāhyavihārī guptendriya susaṁvṛtaḥ |
anubhavati saṁprītiṁ dhyānadhyāyisya gocaraḥ || 18 ||
viraktaḥ kāmatṛṣṇāyā dhyānasaukhyaṁ niṣevate |
mukto'sau māraviṣayād buddhagocari saṁsthitaḥ || 19 ||
yogino hi viśeṣo'yaṁ yadeko ramate vane |
vimuktiṁ paripāceti taṁ bhoti daśamaṁ padam || 20 ||
ācāri so tiṣṭhati bodhisattvaḥ
sarvānanācāru vivarjayitvā |
agocaraṁ varjiya gocare sthitaḥ
samādhiyukte imi ānuśaṁsāḥ || 21 ||
paridāhu tasyo na kadāci bhoti
āryaṁ spṛśitveha sukhaṁ nirāmiṣam |
kāyena cittena ca bhoti śītalaḥ
samādhiyukte imi ānuśaṁsāḥ || 22 ||
viharatyaraṇyāyataneṣu gupto
vikṣepu tasyo na kadāci bhoti |
prītiṁ ca tasmillabhate nirāmiṣaṁ
tathā hi kāyena viviktu bhoti || 23 ||
alipta kāmehi asaṁkiliṣṭo
tathā hi māraviṣayāttu muktaḥ |
tathāgatānāṁ viṣaye pratiṣṭhito
vimukti tasyo paripāku gacchati || 24 ||
daśeme kumāra ānuśaṁsāḥ prajñācaritasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta sarvasvaparityāgo bhavati na ca dānena śuddhiṁ manyate | akhaṇḍaśīlaśca bhavati na ca śīlamāśritaḥ | kṣāntibalasupratiṣṭhitaśca bhavati na ca sattvasaṁjñāsaṁpratiṣṭhitaḥ | ārabdhavīryaśca bhavati kāyacittaviviktaḥ | dhyānadhyāyī ca bhavati apratiṣṭhitadhyāyī | durdharṣaśca bhavati māraiḥ, aprakampyaśca bhavati sarvaparapravādibhiḥ | lavdhālokaśca bhavati sarvasaṁskāragatyām | adhimātrā cāsya sarvasattveṣu mahākaruṇā samatikrāmati | na ca śrāvakapratyekabhūmeḥ spṛhayati | buddhadhyānasamādhisamāpattīravatarati | ime kumāra daśānuśaṁsāḥ prajñācaritasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
sarvasvaṁ tyajate dhīraḥ śuddhiṁ tena na manyate |
akhaṇḍaṁ rakṣate śīlaṁ niśrayo'sya na vidyate || 25 ||
kṣāntiṁ bhāveti sa prājñaḥ sattvasaṁjñā vivartitā |
ārabdhavīryo bhavati kāyacittaviviktataḥ || 26 ||
dhyānadhyāyī ca so bhoti apratiṣṭho aniśritaḥ |
durdharṣo bhoti mārehi prajñāvanta ime guṇāḥ || 27 ||
akampiyo ca so bhoti sarvaiḥ parapravādibhiḥ |
labdhālokaśca saṁsāre prajñāyā īdṛśā guṇāḥ || 28 ||
mahākṛpāṁ sa labhate sarvasattvāna antike |
śrāvakapratyekajñāne na spṛheti kadācana || 29 ||
sarvasvatyāgena na śuddhi manyate
akhaṇḍaśīlo na ca śīlaniśritaḥ |
bhāveti kṣāntī na ca sattvasaṁjñā |
prajñādhimukte imi ānuśaṁsāḥ || 30 ||
ārabdhavīryo bhavatī vimukto
aniśrito dhyāyati apratiṣṭhitaḥ |
durdharṣu māreṇa sa bhoti paṇḍito
prajñādhimukte imi ānuśaṁsāḥ || 31 ||
akampiyo bhoti parapravādibhiḥ
sa labdhagādho bhavatīha saṁskṛte |
adhimātra sattveṣu kṛpāṁ janeti
prajñādhimukte imi ānuśaṁsāḥ || 32 ||
pratyekabuddheṣu ca śrāvakeṣu co
na tasya jātu spṛha teṣu jāyate |
tathā hyasau buddhaguṇāḥ pratiṣṭhitāḥ
prajñādhimukte imi ānuśaṁsāḥ || 33 ||
daśeme kumāra ānuśaṁsā bahuśrutasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta saṁkleśaṁ na karoti | vyāpādaṁ na janayati | kāṅkṣāṁ vivṛṇoti | dṛṣṭimṛjvīkaroti | utpathaṁ ca varjayati | mārge pratiṣṭhate | amṛtadvāre tiṣṭhati | āsannasthāyī bhavati bodhaye | ālokabhūto bhavati sattvānām | durgatibhyo na bibheti | ime kumāra daśānuśaṁsā bahuśrutasya bodhisattvasya mahāsattvasya ||
tatredamucyate-
anuśaṁsā daśaivaite bāhuśratye prakāśitāḥ |
tathāgatena buddhena yathābhūtaṁ prajānatā || 34 ||
saṁkleśaṁ vyavadānaṁ ca ubhau pakṣau sa jānati |
saṁkleśaṁ pariavarjitvā vyodāne mārgi tiṣṭhati || 35 ||
kāṅkṣāṁ vivarati jñānī dṛṣṭīmṛjvīkaroti ca |
mārga utpatha varjeti ṛjuke mārgi tiṣṭhati || 36 ||
tiṣṭhate cāmṛtadvāre āsanno bhoti bodhaye |
ālokabhūtaḥ sattvānāṁ durgatibhyo na bhīyati || 37 ||
jānāti dharmaṁ pṛthu sāṁkileśikaṁ
vyavadānapakṣaṁ pi tathaiva jānati |
sa saṁkileśaṁ parivarjayitvā
vyodāni saṁśikṣati dharmi uttame || 38 ||
kāṅkṣāṁ ca so vivarati sarvaprāṇināṁ
dṛṣṭī ca tasyo bhavati sadojjvakā |
sa utpathaṁ mārgu vivarjayitvā
saṁtiṣṭhate ṛjuki pathe sadā śive || 39 ||
amṛtasya dvāre bhavatī sadā sthito
āsanna bhotī vipulāya bodhaye |
ālokabhūtaḥ pṛthu sarvaprāṇināṁ
na cāpyasau bhāyati durgatibhyaḥ || 40 ||
daśeme kumāra ānuśaṁsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṁ dadataḥ | katame daśa ? yaduta akriyāṁ vivarjayati || kriyāmavatarati | satpuruṣadharme pratiṣṭhate | buddhakṣetraṁ pariśodhayati | bodhimaṇḍamarpayati | vastuṁ parityajati | kleśānnigṛhvāti | sarvasattvebhyaḥ pratyaṁśaṁ dadāti | tadārambaṇāṁ ca maitrīṁ bhāvayati | dṛṣṭadhārmikaṁ ca sukhaṁ pratilabhate | ime kumāra daśānuśaṁsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṁ dadataḥ ||
tatredamucyate -
yo hi dānaṁ dādātyagraṁ dharmadānamamatsarī |
daśa tasyānuśaṁsā vai lokanāthena bhāṣitāḥ || 41 ||
akriyāṁ sarvi varjeti kriyāmotarate viduḥ |
satpuruṣa dharmapratipannastyāgacittaṁ niṣevate || 42 ||
buddhakṣetraṁ ca śodheti kṣetraṁ bhoti syanuttaram |
bodhimaṇḍaṁ samārūḍho dharmadānasyidaṁ phalam || 43 ||
tyajate sarvavastūni śikṣate dharmarājinaḥ |
kileśā nigṛhītāsya bodhistasya na durlabhā || 44 ||
sarvasattvāna pratyaṁśaṁ maitracittaḥ prayacchati |
anīrṣukaśca so bhoti saukhyaṁ bhoti syamānuṣam || 45 ||
vivarjitā akriyā paṇḍitena
kriyāya so nitya viduḥ pratiṣṭhitaḥ|
mahātmadharmeṣu sadā pratiṣṭhito
yo dharmadānaṁ sada deti paṇḍitaḥ || 46 ||
kṣetraṁ ca tasya sada bhoti śuddhaṁ
dharmā vivardhantimi bodhipākṣikāḥ |
āsanna bhoti sada bodhimaṇḍe
dharmaṁ daditvā imi ānuśaṁsāḥ || 47 ||
kleśā na santī parityakta vastūn
vastuṁ parijñātu svalakṣaṇena |
vimukta sarvehi parigrahehi
na tasya saṅgo bhavatī kadācit || 48 ||
upasthitaṁ cittu vicakṣaṇasya
sarve'pi sattvā sukhino bhavantu |
sa maitracitto bhavatī anīrṣyuko
dṛṣṭeva dharme'sya sukhaṁ analpakam || 49 ||
daśeme kumāra ānuśaṁsāḥ śūnyatāvihāriṇo bodhisatvasya mahāsattvasya | katame daśa ? yaduta buddhavihāreṇa viharati | aniśrito dhyāyati | upapattiṁ na prārthayati | śīlaṁ na parāmṛśati | āryānnāpavadati | aviruddho viharati | vastu nopalabhate | viviktaśca bhavati | buddhānnābhyākhyāyati | saddharmaṁ dhārayati | ime kumāra daśānuśaṁsāḥ śūnyatāvihāriṇo bodhisattvasya mahāsattvasya ||
tatredamucyate -
yo vihāro narendrāṇāṁ sarvabuddhāna gocaraḥ |
teno viharate yogī yatra jīvo na labhyate || 50 ||
aniśritaḥ sarvaloke āryaṁ dhyānaṁ na riñcati |
upapattiṁ na prārtheti dṛṣṭvā dharmasvabhāvatām || 51 ||
aparāmṛṣṭaśīlasya bhavecchīlamaniśritam |
na so'pavadate kiṁcidanyamāryaṁ anāsravam || 52 ||
aviruddho viharati vivādo'sya na vidyate |
vastuṁ nopalabhed yogī vivikto viharī sadā || 53 ||
abhyākhyāti na so buddhamapi jīvitakāraṇāt |
niśritaḥ śūnyadharmeṣu kāyasākṣī viśāradaḥ || 54 ||
sarveṣāṁ lokanāthānāṁ buddhabodhimacintiyām |
dharmaṁ dhāreti satkṛtya buddhadharmānna kāṅkṣati || 55 ||
ye te vihārāḥ puruṣarṣabhāṇāṁ
yasminnabhūmiḥ pṛthutīrthikānām |
viharatyasau tairiha bodhisattvo
yasminna sattvo na jīvu na pudgalaḥ || 56 ||
na niśrayastasya kadāci vidyate
aniśritaḥ sevate dhyānasaukhyam |
nirātma niḥsattva viditva dharmā -
nupapattisaṁjñāsya na jātu bhoti || 57 ||
svabhāvu dharmāṇa prajānataśca
śīle'pi tasyeha na kaści niśrayaḥ |
śīlena no manyati jātu śuddhiṁ
prasādamāryeṣu karoti nityam || 58 ||
virodhu tasyo na kadāci bhoti
vibhāvitāḥ sarvasvabhāvaśūnyāḥ |
na cāpi so'bhyākhyāti nāyakānāṁ
saddharma dhāritva tathāgatānām || 59 ||
daśeme kumāra ānuśaṁsāḥ pratisaṁlayanābhiyuktasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta anāvilacitto bhavati | apramatto viharati | buddhamanusmarati | caryāṁ śraddadhāti | jñāne na kāṅkṣati | kṛtajño bhavati | buddhānāṁ dharmaṁ na pratikṣipati | susaṁvṛto viharati | dāntabhūmimanuprāpnoti| pratisaṁvidaḥ sākṣātkaroti | ime kumāra daśānuśaṁsāḥ pratisaṁlayanābhiyuktasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
cittamanāvilaṁ bhoti pramādāḥ sarvi varjitāḥ |
apramatto viharati pratisaṁlānagocaram || 60 ||
śrutvā ca lokanāthānāṁ caryāṁ buddhāna śraddadhe |
jñāne na kāṅkṣate yogī buddhajñāne acintiye || 61 ||
kṛtajño bhoti buddhānāṁ buddhadharmānna kāṅkṣati |
susaṁvṛto viharati dāntabhūmipratiṣṭhitaḥ || 62 ||
pratisaṁvidaḥ sa labhate ya eko ramate sadā |
jahitvā lābhasatkāraṁ pratisaṁlānagocaraḥ || 63 ||
cittaṁ ca tasyo bhavati anāvilaṁ
sarve pramādāḥ parivarjitāsya |
sadāpramatto bhavatī mahātmā
samādhiyuktasya ime'nuśaṁsāḥ || 64 ||
smaritva buddhān dvipadānamuttamān
śraddhāti teṣāṁ cariyāmanuttarām |
na kāṅkṣati jñānu tathāgatānāṁ
samādhiyukte imi ānuśaṁsāḥ || 65 ||
buddhāna so bhoti sadā kṛtajño
na jīvitārthaṁ sa kṣipeta dharmam |
susaṁvṛto viharati nityakālaṁ
samādhiyukte imi ānuśaṁsāḥ || 66 ||
sa dāntabhūmīmanuprāpta bhoti
pratisaṁvidaḥ sākṣikaroti kṣipram |
anācchedyavākya pratibhānavāṁśca
sūtrāntakoṭiniyutāna bhāṣate || 67 ||
sa buddhabodhiṁ parigṛhṇate laghum
ārakṣate śāsanu nāyakasya |
nihanitva so sarvaparapravādinaḥ
karoti vaistārika buddhabodhim || 68 ||
itaścyavitvāna sa bodhisattvaḥ
sukhāvatīṁ gacchati lokadhātum |
anutpādadharmeṣu ca kṣānti lapsyate
amitāyuṣo dharmavarāgru śrutvā || 69 ||
daśeme kumāra ānuśaṁsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta alpakṛtyo viharati | gaṇaṁ varjayati | vivādo'sya na bhavati | avyāvadhyo bhavati | āsravāna vardhayati | adhikaraṇaṁ na karoti | upaśāntaścarati | susaṁvṛtaśva viharati | mokṣānukūlā cāsya cittasaṁtatirbhavati | kṣipraṁ ca vimuktiṁ sākṣātkaroti | ime kumāra daśānuśaṁsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
alpakṛtyaḥ sadā bhoti gaṇaṁ varjeti dūrataḥ |
vivādo na bhavatyasya vaneṣvekavihāriṇaḥ || 70 ||
avyāvadhyena cittena āsravānna vivardhayet |
nāsyādhikaraṇaṁ bhoti guṇāste'raṇyavāsinaḥ || 71 ||
upaśāntaḥ sa carate manovākkāyasaṁvṛtaḥ |
mokṣānukūlo bhavati vimuktiṁ kṣipra sparśati || 72 ||
bhavati satatamalpakṛtyu yogī
pṛthugaṇadoṣeṇa vivarjayitvā |
na vivadati kadāci mukta yogī
imi guṇa tasya bhavatyaraṇyavāse || 73 ||
yada bhavati nirviṇṇu saṁskṛte'sau
na bhavati tasya spṛhā kahiṁci loke |
na ca bhavati vivṛddhirāsravāṇāṁ
vani vasato'sya bhavanti ānuśaṁsāḥ || 74 ||
adhikaraṇu na jātu cāsya bhoti
upaśāntarato vivekacārī |
vacasi manasi kāye saṁvṛtasyo
bahu guṇa tasya bhavantyaraṇyavāse || 75 ||
bhavati ca anukūla tasya mokṣo
laghu pratipadyati so vimukti śāntam |
vani vasati vimukti sevato'syā
imi guṇa bhonti araṇyavāsi sarve || 76 ||
daśeme kumāra ānuśaṁsāḥ piṇḍacārikasya dhūtaguṇasaṁlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya | katame daśa ? yaduta jñātrakāmatāsya na bhavati | yaśaskāmatāsya na bhavati | lābhasatkārakāmatāsya na bhavati | āryavaṁśapratiṣṭhitaśca bhavati | kuhanalapanatāsya na bhavati | ātmānaṁ notkarṣayati | parānna paṁsayati | anunayapratighaprahīṇaḥ paragṛhe carati | nirāmiṣaṁ ca dharmadānaṁ dadāti | dhūtaguṇasaṁlekhapratiṣṭhitasya cāsya grāhyā dharmadeśanā bhavati | ime kumāra daśānuśaṁsāḥ piṇḍapātikasya dhūpaguṇasaṁlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya ||
tatredamucyate -
na jñātrakāmo bhavati yaśo nāpyabhinandate |
lābhālābhe samacitto yo dhūteṣu pratiṣṭhitaḥ || 77 ||
notsṛjatyāryavaṁśaṁ ca kuhanā lapanā na ca |
utkarṣeti na cātmānaṁ parān paṁsayate na ca || 78 ||
pratighānunayau cāsya dharmaṁ deśī nirāmiṣam |
grāhyaṁ si vacanaṁ bhoti piṇḍapāte guṇā amī || 79 ||
na mārgate jñātra yaśo na lābhaṁ
caturāryavaṁśe bhavati pratiṣṭhitaḥ |
akuhako alapaku bhoti paṇḍito
dhūtādhimuktasya imīdṛśā guṇāḥ || 80 ||
nātmānamutkarṣi parānna paṁsī
puruṣaṁ pi ukto na kadāci kupyate |
varṇaṁ pi śrutvā janaye na harṣaṁ
yaḥ piṇḍapātena bhaveta tuṣṭaḥ || 81 ||
nirāmiṣaṁ deti ca dharmadānaṁ
na lābhasatkāra gaveṣate'sau |
grāhyā ca tasya bhavate'sya bhāṣitaṁ
dhūtādhimuktasya ime'nuśaṁsāḥ || 82 ||
iti hi kumāra evaṁrūpeṣu dhūtaguṇeṣu pratiṣṭhito bodhisattvo mahāsattvo'raṇye viharan buddhanidhānaṁ pratilabhate | dharmanidhānaṁ pratilabhate | jñānanidhānaṁ pratilabhate | pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo buddhanidhānaṁ pratilabhate ? imāḥ kumāra vivekacārī bodhisattvo mahāsattvaḥ pañcābhijñāḥ pratilabhate | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṁ diśi aprameyānasaṁkhyeyān buddhān bhagavataḥ paśyati | evaṁ dakṣiṇasyāṁ paścimāyāmuttarasyāṁ diśi aprameyānasaṁkhyeyān buddhān bhagavataḥ paśyati | so'virahito bhavati buddhadarśanena | evaṁ hi kumāra bodhisattvo mahāsattvo buddhanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo dharmanidhānaṁ pratilabhate ? yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, taṁ sa bodhisattvo mahāsattvo divyena śrotradhātunā sarvaṁ śṛṇoti | so'virahito bhavati dharmaśravaṇena | evaṁ hi kumāra bodhisattvo dharmanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvo jñānanidhānaṁ pratilabhate ? yena jñānena sarvadharmānārādhayati | ārādhayitvā avipramuṣitasmṛtiḥ sattvānāṁ dharmaṁ deśayati | tasya ca yo'rthaḥ sa prajānāti | evaṁ hi kumāra bodhisattvo mahāsattvo jñānanidhānaṁ pratilabhate | kathaṁ ca kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate ? so'bhijñayā atītānāgatapratyutpannasattvacittacaritajñānamavatarati | evaṁ hi kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṁ pratilabhate | saṁkṣiptena kumāra evaṁguṇadharmapratiṣṭhito bodhisattvo mahāsattvaḥ sarvabuddhadharmān pratilabhate yatrābhūmiḥ sarvaśrāvakapratyekabuddhānām, kaḥ punarvādaḥ sarvaparapravādinām ||
tatredamucyate -
buddhanidhānaṁ ca dharmanidhānaṁ
jñānanidhānaṁ ca pūrvāntanidhānam |
pañca abhijñāḥ sa kṣipraṁ labhati
yo vidu raṇṇi sadā sthitu bhoti || 83 ||
iti śrīsamādhirāje daśānuśaṁsāparivarto nāma aṣṭāviṁśatitamaḥ ||
tejaguṇarājaparivartaḥ ||
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra divyāni cakravartirājyaiśvaryasukhānyapahāya pravrajiṣyāmītyevaṁ tvayā kumāra sadā śikṣitavyam | pravrajitena kumāra dhūtaguṇasaṁlekhapratiṣṭhitena vivekacāriṇā kṣāntisauratyasaṁpannena bhavitavyam | sadā ca ārabdhavīryeṇa te kumāra ādīptaśiraścailopamena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyaḥ pravartayitavyo dhārayitavyo vācayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavyaḥ | khaṅgaviṣāṇabhūtena advitīyena ca te kumāra araṇyaniṣeviṇā sadā bhavitavyam | ātmaparityāgenāpi te kumāra sarvasattvānāmarthaḥ sadā karaṇīya iti ||
atha khalu bhagavāṁstasyā velāyāmetamevārthamudbhāvayaṁścandraprabhasya kumārabhūtasyemaṁ pūrvayogakathāparivartaṁ gāthābhigītena vistareṇa saṁprakāśayati sma-
smaramī atīta bahukalpaśatā
yada āsi nāyaku anantayaśāḥ |
naradevanāgagaṇapūjaniyo
nāmena tejaguṇi rāja jino || 1 ||
daśa bhikṣukoṭi ṣaḍabhijñaruhāḥ
pratisaṁvidāna vaśipāragatāḥ |
dhūtavṛtta saṁlekhita śāntamanāḥ
iti tasya tena samayena gaṇāḥ || 2 ||
ṣaṭsaptatī nagara koṭiśatāḥ
pañcāśayojanapramāṇa samāḥ |
ratanāna saptana viśiṣṭavarā
iha jambudvīpi tada kāli abhūt || 3 ||
tada kāli te puravarā sakalāḥ
pratimaṇḍitā bahu udyānaśataiḥ |
udyāna sarvi ghanameghanibhāḥ
phalapuṣpamaṇḍita tarunicitāḥ || 4 ||
phalavṛkṣajāti vividhā rucirāḥ
lakucāmrajambupanasairnicitāḥ |
karṇikāracampakapunnāgaśataiḥ
pratimaṇḍitāsta udyānavarāḥ || 5 ||
nyagrodha sarvi dvijasaṁgharutāḥ
kalaviṅkakokilamayūraśataiḥ |
śukajīvaṁjīvakakuṇālarutā
bahupakṣisaṁgharuta kāli tadā || 6 ||
dhṛtarāṣṭrarājahaṁsopanibhā
bhṛṅgakuṇālā varaghoṣarutāḥ |
citrāṅgaraktamahāvarṇaprabhāḥ
sumanojñaśabda madhurā muditāḥ || 7 ||
iti pakṣi samāgata kāli tadā
kalaviṅkamayūravihaṅgarutaiḥ |
parapuṣṭa śārika vicitra dvijā
bahupakṣighoṣaruta nānavidhāḥ || 8 ||
tehi niṣevita udyānaśatā
mucilindavārṣika aśokaśataiḥ |
atimuktakātha javapuṣpapatraiḥ
padmotpalaiḥ kumudapuṇḍarikaiḥ || 9 ||
padumaiḥ sahasraśatapatracitā
imi puṣpa puṣkariṇiśobhakarāḥ |
pratimaṇḍitāḥ surabhigandhavarāḥ
śobhanti puṣkariṇiyo rucirāḥ || 10 ||
tahi kāli rāja iha jambudhvaje
dṛḍhadattu āsi manujādhipatiḥ |
putrāṇa tasya abhu pañcaśatāḥ
prāsādikāḥ paramadarśanikāḥ || 11 ||
tahi kāli rājyu śivu kṣema abhūt
anupadrutaṁ suramaṇīya śivam |
ayu jambudvīpa kusumairnicito
nirviṁśeṣa devabhavanehi samam || 12 ||
tahi kāli so daśabalo anidho
jinu bhāṣate imu samādhivaram |
svapnopamā bhavagatī sakalā
na va kaści jāyati na co mriyate || 13 ||
na sattva labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṁnibha marīcisamāḥ || 14 ||
na ca asmi loki mṛtu kaści naro
paraloki saṁkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṁ
phalameti kṛṣṇa śubha saṁsarato || 15 ||
na ca śāśvataṁ na ca ucchedu puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punaraspṛśatī
na ca anyu kṛtva puna vedayate || 16 ||
na ca saṁkramo na ca punāgamanaṁ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭisthānu gatiśuddhiriho
na ca sattvacaru na praśāntagatī || 17 ||
anupādu śāntu animittapadaṁ
sugatāna gocaru jināna guṇāḥ |
bala dhāraṇī daśabalāna balaṁ
buddhāniyaṁ vṛṣabhitā paramā || 18 ||
varaśukladharma guṇasaṁnicayo
guṇajñānadhāraṇibalaṁ paramam |
ṛddhivikurvaṇāvidhiḥ paramā
varapañcābhijñā pratilābhanayaḥ || 19 ||
na ca sa prajānatīha svabhāvu kvaci
agatāgatī nipuṇadharmagatī |
na ca dharmadhātu vrajatīha kvaci
evaṁ gatī agati dharmagatī || 20 ||
na ca ghoṣasaṁcayu svabhāvagatī
gatiyo svabhāvu na kahiṁci sthitaḥ |
asthitā aniśritā svabhāvagatī
jinagocaro viraju śāntapadam || 21 ||
śāntapraśānta upaśāntagatī
na ca sā gatī kvacana saṁsthihatī |
bhāvu svabhāvu nugatāḥ satataṁ
nipuṇaṁ sudurdṛśu padaṁ acalam || 22 ||
na ca sā calā hi svayameva sthitā
asthitā anāgata svabhāvu sthitā |
na ca śakya bhāṣitu svabhāvu sthitī
śūnyā ca sā acalu dharmasthitī || 23 ||
ghoṣaśca ukta na ca ghoṣagatī
ghoṣasvabhāvagati dharmagatī |
na ca ghoṣasaṁcayu sthitī ca kvaci
evaṁsvabhāvu gati dharmagatī || 24 ||
gatiśabda uktu na ca sattvagatī
dharmasvabhāva nipuṇārthagatī |
ghoṣo'pi coktu na ca sattvagatī
na ca ghoṣu labhyati na sattvagatiḥ || 25 ||
na ca ananta nānta na ca madhyagatiḥ
naivāsti nāsti na ca deśagatī |
jñātā ca yādṛśa svabhāvagatī
iya deśanā jinavarāṇa samā || 26 ||
virajaṁ viśuddhi paramārthapadaṁ
śānta praśānta arajaṁ virajam |
na ca kalpa manyana praśāntapadaṁ
jinu bhāṣate paramakāruṇiko || 27 ||
na pi cāsti akṣarapracāra iho
vipulā gatirvipulā arthagatī |
buddhehi sevita jinehi stutā
avabhāsa dharmanaya sūkṣmagatī || 28 ||
dharmanidhāna virajaṁ vipulaṁ
yatra sthitā apratimā sugatā |
deśenti dharmaratanaṁ virajaṁ
paramārthaśūnya nipuṇārthagatī || 29 ||
aśrauṣi rāja dṛḍhadattu tadā
dvipadendra bhāṣati samādhimimam |
so'śītikoṭinayutehi tadā
upasaṁkramī tada jinu kāruṇikam || 30 ||
balavantu gauravu janetva jine
vanditva pādu manujādhipatiḥ |
purataḥ sthito daśabalasya tadā
kṛtāñjalirdaśanakhaḥ pramuditaḥ || 31 ||
tasyo viditva pariśuddha carīṁ
jina indriyeṣu vaśi pāragataḥ |
adhumuktikovidu naraḥ pravaro
imu tasya deśayi samādhivaram || 32 ||
yada tena rājña paramārtha śruto
utpanna prīti ariyā vipulā |
ujjhitva dvīpa sakalāṁścaturo
vijahitva kāma abhiniṣkrami so || 33 ||
yada rāja pravraji jahitva mahīṁ
bodhāya arthiku bhaviṣyajinaḥ |
sarve manuṣya iha jambudhvaje
vijahitva kāmaratī pravrajitā || 34 ||
vipulo gaṇo daśabalasya tadā
bahu bhikṣu bhikṣuṇi prayuktamanāḥ |
akṛṣṭā anupta tada oṣadhayo
prādurbhūtā marutparicarāḥ || 35 ||
kāṣāya tricīvara prādurbhūtā
samacchinna susīvita te'nupamāḥ |
amalā virajāśca suvarṇacittā
buddhasya guṇocita puṇyabalāḥ || 36 ||
paśyo kumāra sa hi rājavaro
vijahitva sarva mahi pravrajitaḥ |
bheṣyanti sattva kṣayakāli bahu
aparīttabhogā na tyajanti gṛhān || 37 ||
tāḍana bandhana kudaṇḍa bahu
ākrośa tarjanamaniṣṭadukham |
sahiṣyanti rājakula pīḍa bahu
suparīttabhoga na ca bhaktu gṛhe || 38 ||
aparītta āyu na ca asti dhanaṁ
sumahān pramādu na ca puṇyabalam |
na ca śilpasthānakuśalā abudhā
dāridriyaṁ ca na ca vittu gṛhe || 39 ||
paradāragṛddha aviśuddhamanā
īrṣyālukāḥ paramasāhasikāḥ |
saṁkliṣṭadharma na ca vṛttu sthitā
vakṣyanti buddha bhaviṣyām vayam || 40 ||
utkocavañcanaka sāhasikā
ahamāḍhyu dharma dhanadāsmi jage |
upaghātakāḥ kuhaka naikṛtikā
vakṣyanti buddha bhaviṣyāma vayam || 41 ||
vadhabandhupadravi parasya ratāḥ
duḥśīla dāruṇa praduṣṭamanāḥ |
akṛtajña bhedaka vihiṁsasthitā
vakṣyanti haṁ te bhaṇa bodhicarim || 42 ||
yasyaiva tena śruta bodhicarī
tasyaiva madhyi pratighaṁ janayī |
śrutvā ca budhaṁ skhalitamekapadaṁ
tasyaiva bhāṣati avarṇaśatān || 43 ||
tadimāṁ kumāra mama śrutva giraṁ
mā tehi saṁstavu karohi tadā |
supināntare'pi aviśvasta siyā
yadi icchase spṛśitu bodhicarīm || 44 ||
dhūtavṛtta saṁlikhita naikaguṇān
parikīrtayantu bahukalpaśatān |
bhaṇatī guṇānna ca guṇeṣu sthito
na sa budhyate paramabodhigirām || 45 ||
bhavathā sadāpi akhilā madhurā
sada śuddhaśīla suprasannamanāḥ |
pariśuddhaśīla bhavathā satataṁ
nacireṇa lapsyatha samādhivaram || 46 ||
na karotha māna na janetha khilaṁ
pariśuddhamānasa sadā bhavathā |
mada māna mrakṣa vijahitva tataḥ
pratilapsyathā imu samādhivaram || 47 ||
guṇato anusmari jinaṁ satataṁ
varakāñcanacchaviprabhāsakaram |
gaganaṁ ca rātriya nakṣatrasphuṭaṁ
tatha kāyu lakṣaṇasphuṭo munino || 48 ||
dhvajacchatravitānapatākavarāṁ
cūrṇānulepanaṁ gṛhītva bahūn |
pūjāṁ karotha sugatasya sadā
nacireṇa lapsyatha samādhivaram || 49 ||
vara gandhamālyakusumā rucirāṁ
vāditra tūrya pragṛhīta bahu |
jinastūpi pūja prakarotha sadā
nacireṇa lapsyatha samādhivaram || 50 ||
paṇavaiḥ sughoṣakamṛdaṅgaśataiḥ
paṭahairvipañcivaraveṇuravaiḥ |
madhurasvarairviṁvidhavādyagaṇaiḥ
pūjetha nāyaku prasannamanāḥ || 51 ||
kāretha buddhapratimāṁ rucirāṁ
ratanāmayīṁ suparikarmakṛtām |
prāsādikāṁ paramasudarśanīyāṁ
nacireṇa lapsyatha samādhivaram || 52 ||
vanaṣaṇḍa sevatha vivikta sadā
vijahitva grāmanagareṣu ratim |
advitīya khaṅgasama bhotha sadā
nacireṇa lapsyatha samādhivaram || 53 ||
ahu dharmasvāmi mama yūyu sutā
anuśikṣathā mama samādhicarim |
ahu so abhūṣi diśatā suviśruto
dṛḍhadattu nāma manujādhipatiḥ || 54 ||
maya buddha pūjita ananta pure
maya śīlu rakṣitu viśuddhamanāḥ |
maya gauravaṁ daśabaleṣu kṛtaṁ
imu śāntameṣata samādhivaram || 55 ||
maya putra dāra parityakta pure
śirahastapādanayanāgravarāḥ |
na ca līnacittata kadāci kṛtā
imu śāntameṣata samādhivaram || 56 ||
dhanadhānya dāsa bahudāsiśatā
ratanā prabhūta parityakta mayā |
saṁtarpitā pi bahuyācanakā
imu śāntameṣata samādhivaram || 57 ||
maya mukti sphāṭika suvarṇa bahu
vaidūrya śaṅkha śila tyakta pure |
maṇi śuddharūpiya pravāla ghanā
imu śāntameṣata samādhivaram || 58 ||
maya tyakta ābharaṇa nānavidhā
varamuktahāra tatha sīhanukāḥ |
ratanāna jālika viśiṣṭa pṛthu
imu śāntameṣata samādhivaram || 59 ||
maya vastrakoṭya paramā sukhumāḥ
pariśuddha kāśikadukūlavarāḥ |
bahuhemacitra parityakta pare
imu śāntameṣata samādhivaram || 60 ||
maya hasti aśva ratha nānavidhāḥ
parityakta svapriyasuto mahilāḥ |
na ca daurmanasyata kadāci kṛtā
imu śāntameṣata samādhivaram || 61 ||
maya dṛṣṭva pūrvi sudaridra narāḥ
paryeṣṭiduḥkhita ca kṛcchragatāḥ |
maya te dhanena adaridra kṛtāḥ
imu śāntameṣata samādhivaram || 62 ||
hastī rathāśvarathakā nayutāḥ
pracchannaratanamaṇijālacitāḥ |
dattā mayā yācanakāna purā
imu śāntameṣata samādhivaram || 63 ||
udyāna koṭinayutā bahavaḥ
samalaṁkaritva maya datta purā |
harṣetva mānasu janitva kṛpāṁ
imu śāntameṣata samādhivaram || 64 ||
grāmātha rāṣṭranagarā nigamāḥ
samalaṁkaritva maya datta purā |
datvā ca prītimanubhomi sadā
imu śāntameṣata samādhivaram || 65 ||
ratanāna rāśaya sumerusamā-
statha cīvarābharaṇakāśca bahu |
ye datta pūrvi maya yācanake
imu śāntameṣata samādhivaram || 66 ||
sudaridra sattva kṛta āḍhya mayā
parikṛcchraprāpta paritrāta bahu |
bahuduḥkhapadruta sukhī mi kṛtā
imu śāntameṣata samādhivaram || 67 ||
yada āsi īścaru mahīya ahaṁ
dukhitāṁ ca paśyami bahuṁ janatām |
utsṛṣṭa teṣu maya rājyamabhūt
kṛpa saṁjanetva sukhito ca yathā || 68 ||
ye me kumāra kṛta āścariyā
kṛta duṣkarāṇi bahu kalpaśatā |
na ca te maya kṣapaṇa śakya siyā
kalpāna koṭinayutā bhaṇataḥ || 69 ||
unmattacittabhūmi gacchi narā |
aśraddadhanta sugatasya carim |
kṛta ye mi duṣkara tadāścariyā
imu śāntameṣata samādhivaram || 70 ||
ārocayāmi ca kumāra idaṁ
śraddadhanta me avitathaṁ vacanam |
na hi vāca bhāṣati mṛṣāṁ sugataḥ
sada satyavādi jinu kāruṇikaḥ || 71 ||
anye ime'pi ca prakāra bahū
caratā śodhita ya kalpaśatāḥ |
kathamahaṁ labhitvimu samādhivaraṁ
moceya sattvaniyutāṁ dukhitām || 72 ||
yasmin kṣaṇe ayu samādhi mayā
pratilabdha bhūta mahājñānapathaḥ |
so'haṁ labhitvimu samādhivaraṁ
paśyāmi buddhanayutān subahūn || 73 ||
ṛddhī ananta pratilabdha mayā
sa vikurvamāṇu vraji kṣetraśatān |
gatvā ca pṛcchi ahu kāruṇikān
praśnāna koṭiniyutāna bahum || 74 ||
yaścaiva bhāṣi mama te sugatā
praśnāna koṭiniyutāna tadā |
gṛhṇitva sarvamahu dhārayamī
na ca bhraśyate ekapadaṁ pi mamā || 75 ||
taṁ co śruṇitva ahu bhūtanayaṁ
praśnāna koṭinayutāna bahum |
deśitva taṁ viraja śāntapadaṁ
sthāpemi sattva bahu jñānapathe || 76 ||
asmin samādhiya sthihitva mayā
śikṣitva bhūtanaya kalpaśatān |
bahusattvakoṭinayutāni purā
ye sthāpitā viraji mārgavare || 77 ||
yehī na dṛṣṭa purimā sugatā
bhāṣantakā imu nayaṁ virajam |
tehī na śakyamiha śraddadhituṁ
paramārthaśūnyata samādhivaram || 78 ||
ye śrāddha paṇḍita vidhijña narā
gambhīrabhūtanayalabdhanayāḥ |
te nā trasanti na ca saṁtrasiṣū
śrutvā ca bhonti sada āttamanāḥ || 79 ||
te te dharenti varabodhi samā
te te hi putra anujāta mamā |
te te hyudumbarakusumasamā-
steṣārtha haṁ caritu kalpaśatān || 80 ||
na pi tasya asti vinipātabhayaṁ
aṣṭākṣaṇā vigata tasya sadā |
drakṣyanti buddhanayutān subahūn
imu yaḥ samādhi naru dhārayatī || 81 ||
yatha maitrako jinu anantayaśāḥ
sattvāna bheṣyi bahu arthakaraḥ |
tatha vyākaromyahamanantamatiṁ
hastasmi yasya susamādhivaram || 82 ||
smṛtimān sa bhoti matimān
jñānodgataḥ śrutidharo bhavati |
pratibhānu tasya bhavati vipulaṁ
imu yaḥ samādhi naru dhārayatī || 83 ||
devānāṁ ca sa bhavati pūjaniyo
marutāṁ ca sada namasyanīyaḥ |
abhirakṣitaḥ satata devagaṇaiḥ
imu yaḥ samādhi naru dhārayati || 84 ||
na ca so'gnimadhye mriyate na jale
na ca tasya śastra kramate na viṣam |
na ca vairiṇāṁ gamaniyo bhavatī
imu yaḥ samādhi naru dhārayatī || 85 ||
vanakandare vasatu tasya sadā
marutā karonti vara pāricarim |
upasthāyakāśca bahu yakṣaśatā
imu yaḥ samādhi naru dhārayatī || 86 ||
jñānena sāgarasamo bhavatī
na sajjate guṇa bhaṇantu muneḥ |
bhūtāṁśca buddhaguṇa kīrtayate
imu yaḥ samādhi naru dhārayatī || 87 ||
nānto na cāsya paryantu śrute
na pramāṇu labhyati yathā gagane |
jñānolkadhāri timiraṁ harati
imu yaḥ samādhi naru dhārayatī || 88 ||
snigdhaṁ suyukta sada muñca girāṁ
parṣatsu bhāṣati supremaṇiyām |
siṁho yathā sa vinadaṁ bhaṇatī
imu yaḥ samādhi naru dhārayatī || 89 ||
vaidyo bhiṣaku samu so bhavatī
gati lenu trāṇa śaraṇaṁ bahūnām |
ālokabhūtu jagi so bhavati
imu yaḥ samādhi naru dhārayatī || 90 ||
na ca tasya maithuni mano ramate
śamathe rataḥ spṛśati dhyānasukham |
śāntāṁ sa bhāṣati praśānta giram
imu yaḥ samādhi naru dhārayatī || 91 ||
na ca tasya mānasu nimittarataṁ
sarve vibhāvita nimitta pṛthu |
satataṁ samāhitu vidū bhavatī
imu yaḥ samādhi naru dhārayatī || 92 ||
cakṣuśca so labhati aprākṛtakaṁ
yeno sa paśyati anantajinān |
so'nantacakṣurbhavati vṛṣabho
imu yaḥ samādhi naru dhārayatī || 93 ||
krauñcasvaro madhurayuktagiro
kalaviṅkadundubhisvaro bhavatī |
saṁgītiyuktasvaru mañjugiro
imu yaḥ samādhi naru dhārayatī || 94 ||
meghābhigarjitasvaro bhavatī
haṁsasvaro ravati mañjugiraḥ |
pañcasvarāṅgaśatayuktasvaro
imu yaḥ samādhi naru dhārayatī || 95 ||
bahukalpakoṭinayutā vividhā
madhurasvarāṅgasuprayuktasvarāḥ |
acintiyā sa gira niścaratī
imu yaḥ samādhi naru dhārayatī || 96 ||
na ca bhojane bhavati gṛdhnumanā
na pātracīvararato bhavatī |
alpecchu saṁtuṣṭa susaṁlikhito
imu yaḥ samādhi naru dhārayatī || 97 ||
na ca ātma utkarṣaku so bhavatī
na parasya bhāṣati avarṇu kvacit |
dhyāne rataḥ sukhumacittu sadā
imu yaḥ samādhi naru dhārayatī || 98 ||
ātmānuprekṣī satataṁ bhavatī
na parasya skhalitemeṣati ca |
aviruddhu sarvi jagi so bhavatī
imu yaḥ samādhi naru dhārayatī || 99 ||
akiliṣṭacittu pariśuddhacarī
aśaṭho avañcaku sadā bhavatī |
sadamārdavaḥ sada vimokṣarato
imu yaḥ samādhi naru dhārayatī || 100 ||
tyāgādhimukta satataṁ bhavatī
mātsaryacittu na ca tasya ratam |
śīlenupetu satataṁ bhavatī
imu yaḥ samādhi naru dhārayatī || 101 ||
abhirūpa darśaniyu premaṇiyo
varakāñcanacchavi prabhāsakaraḥ |
dvātriṁśallakṣaṇadharo bhavatī
imu yaḥ samādhi naru dhārayatī || 102 ||
prāsādikaśca sada so bhavatī
abhilakṣito bahujanasya priyo |
prekṣanta tṛpti na labhanti narā
imu yaḥ samādhi naru dhārayatī || 103 ||
devāsya nāga tatha yakṣagaṇā-
stuṣṭā udagrāḥ sada āttamanāḥ |
bhāṣanti varṇa praviśitva kulā-
nimu yaḥ samādhi naru dhārayatī || 104 ||
brahmā ca śakra vaśavarti vahu
upasthānu tasya prakaronti sadā |
na ca tasya unnata mano bhavatī |
imu yaḥ samādhi naru dhārayatī || 105 ||
na ca tasya durgatibhayaṁ bhavatī
na pi cākṣaṇā na vinipātabhayam |
parimuktu sarvavinipātabhayā-
dimu yaḥ samādhi naru dhārayatī || 106 ||
na ca tasya kāṅkṣa vimatirbhavatī
vara buddhadharma śruṇiyā nipuṇān |
gambhīrajñānānugato bhavatī
imu yaḥ samādhi naru dhārayatī || 107 ||
yaṁ yaṁ pi dharmaṁ śruṇatī sukhumaṁ
sarvatra bhoti vaśi pāragataḥ |
balavantu hetunipuṇo bhavatī
imu yaḥ samādhi naru dhārayatī || 108 ||
evaṁ prabhāṣita jinena girā
ahu tena bhomi paricīrṇa sadā |
labhate ca dhāraṇi viśiṣṭa varā-
mimu yaḥ samādhi naru dhārayatī || 109 ||
kālakriyāṁ ca sa karoti yadā
amitābhu tasya purataḥ sthihatī |
bhikṣugaṇena saha kāruṇiko
imu yaḥ samādhi naru dhārayatī || 110 ||
lābhī ca dhāraṇiya so bhavatī
dharmanidhāna vaśipāragataḥ |
pratibhānavānanācchedyagiro
ya imaṁ samādhi naru dhārayatī || 111 ||
yenaiva so vrajati dharmadharo
ālokabhūta bhavatī jagataḥ |
sipraśāntacara suviśuddhamanā
imu yaḥ samādhi naru dhārayatī || 112 ||
vara dharmakośa vividhaṁ nipuṇaṁ
so dharmakāya vaśi pāragataḥ |
so saṁśayaṁ chinatti sarvajage
imu yaḥ samādhi naru dhārayatī || 113 ||
sarve'pi sattva siya kāruṇikā
bhagavān bhavāntakaraṇe sugataḥ |
tān satkareyyā bahu kalpaśatān
yatha gaṅgavāluka tathottari vā || 114 ||
yaścaiva paści kṣayakāli imaṁ
śrutvā samādhimiha kaści naraḥ |
anumodamīti bhaṇataikagiraṁ
kala puṇyaskandha na sa pūrva bhavet || 115 ||
yasyo kumāra iya śāntagatī
paramārthaśūnyata samādhivaro |
prāvartu bhoti tatha pustagataḥ
so dharmabhāṇaku sthitaḥ sumatiḥ || 116 ||
iti śrīsamādhirāje tejaguṇarājaparivarto nāmonatriṁśatitamaḥ || 29 ||
anuśaṁsāparivartaḥ |
atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ- kimityahaṁ sarvasattvānāṁ rutamadhigaccheyamindriyāṇāṁ ca parāparajñatāṁ vijñāya dharmaṁ deśayeyamiti, tena kumāra bodhisattvena mahāsattvena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
aparimita atīta nāyakāstena dṛṣṭāḥ
puratu katha prayuktā pṛcchitā lokanāthāḥ |
pravara kuśalamūle tiṣṭhato bodhisattvo
imu virajasamādhiṁ dhārayan mokṣakāmaḥ || 1 ||
labhati sukha praṇītaṁ divyamānuṣyakaṁ co
labhati paramapūjāṁ divyamānuṣyakāṁ so |
labhati sukha praṇītaṁ dhyānasaukhyāryasaukhyam
imu viraja samādhiṁ dhārayan mokṣakāmaḥ || 2 ||
varṇu śruṇiya udāraṁ harṣu tasyo na bhoti
na pi ca punaravarṇe maṅkubhāvaṁ nigacchet |
śailopamu akampeyyo aṣṭabhirlokadharmai-
rimu viraja samādhiṁ dhārayan mokṣakāmaḥ || 3 ||
akhilamadhuravāṇī ślakṣṇavācā suyuktā
apagatabhrukuṭiśco pūrvaālāpi bhoti |
satatasmitamukhaśco śikṣito nāyakānām
imu virajasamādhiṁ dhārayan mokṣakāmaḥ || 4 ||
bhavati sa sukhavāsaḥ sūrataḥ snigdhacitto
bhavati sada sudānto dāntabhūmisthitaśca |
sumadhura priyavāṇī snigdhasatyābhidhāyī
imu virajasamādhiṁ dhārayan bodhikāmaḥ || 5 ||
na ca sa katha karotī vaigrahīṁ no vivādān
apagatakhila doṣā varjitāstena śeṣāḥ |
pramuditu sada bhotī sūrato mārdavaśca
imu viraja samādhiṁ dhārayan bodhikāmaḥ || 6 ||
bhavati ca sada vidvāṁstyāgi nityābhiyuktaḥ
sudukhita jana dṛṣṭvā teṣamannaṁ dadāti |
priyataru parityaktuṁ bhoti nityaṁ sudātā
imu virajasamādhiṁ dhārayan bodhikāmaḥ || 7 ||
devaśatasahasrāṇa spṛhāṁ ye saṁjanentī
nāga asura yakṣā nityupasthāyakāsya |
vani pavani vasante rakṣa tasyā karontī
imu viraja samādhiṁ yo naro dhārayati || 8 ||
bhaṇi vacanamasaktaṁ brahmadhoṣasvaro'sau
haṁsaravitaghoṣaḥ kinnarodgītaghoṣaḥ |
pañcaśatasvarāṅgo harṣaṇīyasvaraśco
bhavati naditaśabdo ghuṣṭaśabdaḥ suśabdaḥ || 9 ||
yāvatatu pṛthu kṣatrāṇa naraḥ kaścideva
sūkṣma raja kareyyā śakya te lakṣaṇāya |
tatu bahutaru tasyo ye svarā niścarantī
imu viraja samādhiṁ yo naro dhārayāti || 10 ||
iti śrīsamādhirāje'nuśaṁsāparivarto nāma triṁśatitamaḥ || 30 ||
jñānāvatīparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṁ samādhimākāṅkṣatā kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena kuśalamūle pratiṣṭhite dharmadānena vā āmiṣadānena vā yogaḥ karaṇīyaḥ | tena bodhisattvena mahāsattvena taddānaṁ catusṛbhi pariṇāmanābhiḥ pariṇāmayitavyam | katamābhiścatasṛbhiḥ ? yaduta yairupāyakauśalyaistairbuddhairbhagavadbhiranuttarā samyaksaṁbodhirabhisaṁbuddhā, teṣāmupāyakauśalyānāṁ pratilambhāyedaṁ dānakuśalamūlamavaropayāmi | ayaṁ prathamaḥ pariṇāmaḥ | yebhyaḥ kalyāṇamitrebhyo'ntikāttānyupāyakauśalyāni śṛṇuyāmudgṛhṇīyāṁ paryavāpnuyāṁ dhārayeyam, tairanuttarā samyaksaṁbodhirabhisaṁbudhyate | tairyaiḥ kalyāṇamitraiḥ sārdhaṁ samavadhānaṁ bhavet, evametaddānakuśalamūlamavaropayāmi | ayaṁ dvitīyaḥ pariṇāmaḥ | ye bhogapratilābhāḥ sarvalokopajīvyā bhaveyustairme bhogapratilābhaiḥ samavadhānaṁ bhavet, evamidaṁ kuśalamūlavaropayāmi | ayaṁ tṛtīyaḥ pariṇāmaḥ | ya ātmabhāvapratilābhaḥ dvābhyāmanugrahābhyāṁ sattvānanugṛhṇīyādāmiṣānugraheṇa ca dharmānugraheṇa ca, tasya me ātmabhāvasya pratilambho bhavet, evamidaṁ kuśalamūlavaropayāmi | ayaṁ caturthaḥ pariṇāmaḥ | ābhiḥ kumāra catasṛbhiḥ pariṇāmanābhirbodhisattvena mahāsattvena tāni kuśalamūlāni pariṇāmayitavyāni ||
punaraparaṁ kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣatā gṛhīṇā vā pravrajitena vā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena śīlavanto guṇavantaḥ prajñāvanto bodhisattvā mahāsattvāḥ sevitavyā bhajitavyāḥ paryupāsitavyā aśāṭhyena | yo'sya samādherdhārako bhikṣurbodhisattvo mahāsattvo bhavet, sa ca syādābādhiko bāḍhaglānaḥ, tena svamāṁsaśoṇiatenāpi sa bhikṣustasmādābādhād vyutthāpayitumutsoḍhavyaḥ | adhyāśayasaṁpannena kumāra bodhisattvena mahāsattvenemaṁ samādhimākāṅkṣata kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāvikampamānena viśāradena svakaṁ māṁsaśoṇitamapi parityajya dharmabhāṇako bhikṣurābādhād vyutthāpayitavyaḥ | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyam ||
bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe yadāsīt tena kālena tena samayenācintyapraṇidhānaviśeṣasamudgatarājo nāma tathāgato'han samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | sa khalu punaḥ kumāra acintyapraṇidhānaviśeṣasamudgatarājastathāgato'rhan samyaksaṁbuddho yasminneva divase'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhastatraiva divase parihate aprameyānasaṁkhyeyān buddhanirmitān nirmāya aparimāṇānāṁ ca sattvānāṁ vinayaṁ kṛtvā āsravakṣayāyārhattve pratiṣṭhāpya aparimāṇāṁśca sattvānanuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve pratiṣṭhāpya tatraiva divase parinirvṛto'bhūt | tasya khalu punarbhagavataḥ parinirvṛtasya caturaśītiḥ varṣakoṭīnayutaśatasahasrāṇi saddharmo'tiṣṭhat | tasya ca bhagavato'cintyapraṇidhānaviśeṣasamudgatarājasya tathāgatasya śāsanāntardhānakālasamaye paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ bahavo bhikṣavaḥ prādurbhūtā upalambhadṛṣṭayaḥ | teṣāmevaṁrūpāḥ sūtrāntā na rocante na cādhimucyante pratibādhante pratikṣipanti | īdṛśānāṁ ca sūtrāntadhārakāṇāṁ bhikṣūṇāṁ pīḍāṁ kurvanto yāvajjīvitād vyavaropaṇamakārṣuḥ | tairabhisatkārādhyavasitairīdṛśasutrāntadhārakāṇāṁ bhikṣuṇāṁ sahasraṁ jīvitād vyavaropitamabhūt | tena ca punaḥ kumāra kālena tena samayena rājābhūd jñānabalo nāma jambudvīpeśvaraḥ saddharmaparigrāhakaḥ pūrvapraṇidhānasaṁpannaḥ | tena khalu punaḥ kumāra kālena tena samayena iha jambudvīpe eko bhikṣurdharmabhāṇako'bhūt tasya samādherdhārako bhūtamatirnāmnā tasya rājñaḥ kulapraveśakaḥ kalyāṇamitro hitaiṣī anukampakaḥ arthakāmaḥ | sa cāsya rājā atṛpto darśanenābhīkṣṇapratikāṅkṣī cābhūddarśanena dharmasaṁkathanopasaṁkramaṇaparyupāsanaparipṛcchāgrahaṇadhāraṇavācanavijñāpanasamarthaḥ | sa khalu punardharmabhāṇako bhikṣuḥ sattvānāmīryācaryādhimuktidhātuvāsanākuśalo'bhūt | sattvānāmindriyabalavīryavimātratājñānadhātuvāsanākuśalaḥ satyasaṁdhikuśalaḥ visaṁdhiprativacanakuśalaḥ arthaviniścayakuśalaḥ gambhīrapratibhānaḥ sattvānāṁ vinayavidhijñaḥ pūrvābhilāpī smitamukhaḥ apagatabhrūkuṭimukho mahadgatacittavihārī mahākarūṇābhiyuktaḥ anabhibhūtaḥ sarvaparapravādibhiḥ | tena ca kumāra kālena tena ca samayena rājño jñānabalasya duhitā dārikābhūt ṣoḍaśavarṣā jātyā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā jñānāvatī nāma | tasyāḥ sa bhūtamatirbhikṣurācāryo'bhūt kuśaleṣu dharmeṣu saṁdarśakaḥ samuttejakaḥ saṁpraharṣakaḥ samādāpakaḥ | tena ca kumāra kālena tena samayena tasya dharmabhāṇakasya bhikṣormahākṛṣṇavaisarpaḥ ūrau prādurabhūt duścikitsyo durlabhabhaiṣajyaḥ | sa vaidyeḥ glānaḥ pratikṣipto'bhūt ||
atha khalu rājā sāntapuraḥ saputraḥ saduhitṛparivāraḥ taṁ bhikṣuṁ glānaṁ viditvā prārodīdaśrūṇi pravartayati sma sārdhamaśītyā strīsahasraiḥ sārdhaṁ paurairnāgaraiḥ sārdhaṁ rāṣṭreṇa naigamajānapadairgaṇakamahāmātraiḥ sārdhamamātyadauvārikapāriṣadyaiḥ | te sarve taṁ bhikṣuṁ glānaṁ viditvā prarodantaḥ aśraṇi pravartayāmāsuḥ - mā khalvayaṁ bhikṣuḥ kālaṁ kuryāditi | tena ca kumāra kālena tena samayena rājño jñānabalasyānyatarā devatā purāṇasālohitābhūdanubaddhā | sā tasya rājñaḥ svapnāntargatasyāpadarśayati sma-sacet mahārāja etasya bhikṣornavakenāsaṁkliṣṭena mānuṣyeṇa rudhireṇaiṣa kṛṣṇavaisarpa ālipyeta, navakaṁ cāsaṁkliṣṭaṁ mānuṣaṁ māsaṁ nānārasasaṁprayuktaṁ bhojanaṁ dīyeta, evameṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu rājā jñānabalastasyā rātryā atyayena tataḥ svapnāntarāt prativibuddho'ntaḥpuramadhyagataḥ imāṁ svapnaprakṛtimantaḥpurāyārocayāmāsa-evaṁrūpaḥ svapno mayā dṛṣṭaḥ | iti hi kumāra tataḥ stryāgārāttataśca rājakulānna kācit śrī utsahate tasya bhikṣostadbhaiṣajyaṁ dātum | jñānāvatyapi rājaduhitā imamīdṛśameva svapnamadrākṣīt | dṛṣṭvā ca punaḥ prativibuddhā antaḥpuramadhye imāmeva svapnaprakṛtiṁ mātṝṇāṁ parivārasya cārocayati sma | na ca kācidutsahate strī tasya bhikṣoretad bhaiṣajyaṁ dātum ||
atha khalu jñānavatī rājaduhitā tuṣṭā udagrā āttamanaskā pramuditā prītisaumanasyajātā evaṁ vyavasāyamakārṣīt-yannvahametad bhaiṣajyaṁ svakāccharīrād yathopadiṣṭaṁ navaṁ rudhiraṁ navaṁ ca māṁsaṁ dadyām | ahameveha rājakule sarvadaharā ca sarvataruṇī ca asaṁkliṣṭakāyavāṅbhanaskarmā ca | asaṁkliṣṭaṁ jñānameṣāmi asaṁkliṣṭasya dharmabhāṇakasya svaśarīrāda rudhiraṁ ca māṁsaṁ copanāmayiṣyāmi | apyeva nāmaiṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu sā jñānavatī rājaduhitā svakamāvāsaṁ gatvā tīkṣṇaṁ śastraṁ gṛhītvā dharmāntargatena mānasena svakamūrumāṁsaṁ chittvā nānārasasaṁprayuktaṁ praṇītamabhisaṁskṛtya lohitaṁ ca pragṛhya taṁ cācāryaṁ praveśya rājño jñānabalasya purato niṣadya lohitena taṁ visarpamālepayitvā tena ca svabhisaṁskṛtena bhojanena saṁtarpayati | atha khalu sa bhikṣurajānannaparibudhyamānaḥ apariśaṅkamānastadbhaktaṁ paribhuktavān | samanantaraparibhukte ca tasminnāhāre tasya bhikṣoḥ sarvāstā vedanā pratiprasrabdhāḥ, sarvaśca vyādhirapagataḥ | tena vigataparidāhena sarvasukhasamarpitena tathā dharmo deśito yathā tato'ntaḥpurāttataśca nagarajanapadarāṣṭrasaṁnipātād dvādaśānāṁ prāṇisahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni ||
atha khalu rājā jñānabalaḥ svakāṁ duhitaraṁ gāthābhiradhyabhāṣata-
kutastvayā śoṇitu labdhu dārike
kuto idaṁ āhṛtu māṁsa mānuṣam |
āhāru yaḥ sādhitu te 'dya dhīte
yeno sukhīyaṁ kṛtu dharmabhāṇakaḥ || 1 ||
hato hyayaṁ vātha mṛto'tha labdho
yat sādhitaṁ nānarasehi vyañjanam |
kutaśca te śoṇitu labdhu dārike
yeno ayaṁ mocitu vyādhi pāpakaḥ || 2 ||
pituḥ śruṇitvā vacanaṁ ca dārikā
jñānāvatī tasya idaṁ bravīti |
alīnacittā ca giraṁ prabhāṣate
śṛṇuṣva tātā yadahaṁ bravīmi te || 3 ||
dṛṣṭastāta mayā svapno devatāyā nidarśitaḥ |
śṛṇuṣva me bhūmipate bhūtamarthaṁ vijānatha || 4 ||
sā devatā mamāvicanmānuṣaṁ māṁsaśoṇitam |
yo dadyādasya bhikṣusya vyādhermucyet sa pāpakāt || 5 ||
mayā cotthāya śayyātaḥ praviśyāntaḥpuraṁ nṛpa |
svapnastadāyamākhyāto jyeṣṭhikānāṁ hi mātṛṇām || 6 ||
ceṭikānāṁ mayākhyātaṁ kā śaktā kartumīdṛśam |
mānuṣaṁ śoṇitaṁ māṁsaṁ rasasiddhaṁ susaṁskṛtam || 7 ||
bhojanaṁ ca pradātavyaṁ śoṇitena ca lepanam |
kṛṣṇavaisarpato eṣa kathaṁ bhikṣurvimucyate || 8 ||
yadi kriyā na kriyate kṣiprametena vyādhinā |
kālaṁ kuryādayaṁ bhikṣurbhaiṣajyena vineti vā || 9 ||
tribhave ko na sattvastyājayet svamāṁsaśoṇitam |
imaṁ dṛṣṭvā na ko vidvān kuryāt kāyasmi niśrayam || 10 ||
antaḥpurasyo prativedayāmyahaṁ
na eka nārīpi bhaṇāti dāsye |
priyaśca me bhikṣuḥ priyaśca ātmā
bodhyarthu tyaktaṁ maya māṁsaśoṇitam || 11 ||
teṣāṁ na kāyesmi ca bhakti niśritā
premāpi naivātmani cāṇumātram |
tyaktvāpi cātmānu na bhoti durmanāḥ
ye bodhi prārthenti śivāmaśokām || 12 ||
antaḥpuraṁ tataḥ śrutvā sarvaṁ tadvismitaṁ abhūt |
na cātrotsahate kācidenāṁ yojayituṁ kriyām || 13 ||
tato me nāmitaṁ cittaṁ bhikṣordāsyāmi bhojanam |
svāni māṁsānyahaṁ chittvā śoṇitena ca lepanam || 14 ||
svakamūruṁ mayā chittvā gṛhītaṁ māṁsaśoṇitam |
māṁsapeśī mayā pakvā nānārasasusaṁskṛtā || 15 ||
bhikṣostasyāturasyāhaṁ dāsyāmi pituragrataḥ |
bhojanaṁ mānuṣaṁ māṁsaṁ śoṇitena ca lepanam || 16 ||
śṛṇohi mahyaṁ vacanaṁ narādhipā
manuṣyamāṁsasmi avidyamāne |
chittvā svamāṁsāni mayoruto nṛpā
sādhetva dattānima dharmabhāṇake || 17 ||
eṣo mayānuttarabodhi arthe
svakātta kāyātta kṛto mahārthaḥ |
bhikṣuśca muktaḥ kṛtu nirvikāro
mayā ca puṇyaṁ kṛtamaprameyam || 18 ||
rājāpyavocadduhitāṁ kathaṁ te
chidyanti kāyāttu svakāttu māṁse |
bhaiṣajyayoge kriyamāṇi dārike
mā te abhūd duḥkha śarīravedanā || 19 ||
sa rājadhītā matimān viśāradā
tamālapī rāja śṛṇu narādhipā |
śrutvā ca tatra pratipadya yoniśo
acintiyaḥ karmavipāku tādṛśaḥ || 20 ||
pāpena karmeṇa kṛtena tātā
niraye'pi sattvā prapacanti dāruṇe |
nirmāṁsa bhūtvā ca samāṁsa bhonti
paśyetu karmāṇa phalaṁ acintiyam || 21 ||
pāpena karmeṇa nirmāṁsaśoṇitāḥ
kṣaṇena co bhonti samāṁsaśoṇitāḥ |
kiṁ vā punā tat kuśalena karmaṇā
adhimuktito jāyati māṁsaśoṇitam || 22 ||
chidyanti māṁse na mamāsi vedanā
āhāri me śoṇitu nāsti iñjanā |
na dharmakāyasya vraṇo na chidraṁ
yadi sarvu chidyeyu mama svamāṁsam || 23 ||
prītiṁ mayā dharmi parāṁ janitvā
chittvā pradattaṁ svakamūrumāṁsam |
na co mamā tāta vraṇena duḥkhaṁ
jānāmi kāyo yathapūrvamāsīt || 24 ||
audumbaraṁ puṣpu yathaiva tātā
bahukalpakoṭīṣu kadāci dṛśyate |
emeva etādṛśa dharmabhāṇako
kadāci dṛśyantiha jambudvīpe || 25 ||
yathaiva jāmbūnada niṣku bhāsate
paśyanta sattvā na vitṛptimenti |
emeva etādṛśa dharmabhāṇakān
dṛṣṭvā na tṛpyantiha devamānuṣāḥ || 26 ||
pītvā yathācchaṁ salilaṁ janasya
tṛṣābhibhūtasya tṛṣā vigacchati |
emeva ete vidu dharmabhāṇakā
dharmāmṛtaistṛṣṇa vinenti prāṇinām || 27 ||
sutyaktametanmaya māṁsaśoṇitaṁ
yaddattu bhikṣusya gilānakasya |
visarpu śāntaśca sa dharmabhāṇake
kṛtaṁ mayā gauravu buddhavarṇitam || 28 ||
cāritravantasya bahuśrutasya
imaṁ samādhīvaradhārakasya |
yanme tu tyaktaṁ svakamātmamāṁsa-
meteṣa dharmāṇa bhaveyya lābhinī || 29 ||
yathaiva gandhaḥ surabhī manoramaḥ
kālānusārī śubha candanasya |
pravāti gandho daśasu diśāsu
emeva gandhopama dharmabhāṇakāḥ || 30 ||
yathaiva merurdiśatāsu dṛśyate
samantaprāsādiku darśanīyaḥ |
avabhāsayanto diśatāsu rocate
tathaiva merūpama dharmabhāṇakāḥ || 31 ||
yathaiva stūpaṁ patamānu kaścid
vyutthāpayet saṁskari paṇḍito naraḥ |
yastatra stūpe'pi prasādu kuryād
vyutthāpito yena sa tasya hetuḥ || 32 ||
emevayaṁ dharmastūpo gilānako
vimocito lohitalepanena |
svakena māṁsena ca dharmagauravād
dīpo mayā dīpitu jambudvīpe || 33 ||
eṣo'kariṣyad yadi bhikṣu kālaṁ
samādhiśabdo'piha jambudvīpe |
niruddhu sattvāna sadābhaviṣyat
cikitsite'smin sa samādhi labdhaḥ || 34 ||
sarvasya lokasya paritrāṇu bhikṣu-
randhasya lokasya ca cakṣudāyakaḥ |
rāgasya doṣasya mohasya caiva
cikitsako'yaṁ mama vaidyarājaḥ || 35 ||
mahadgate citti sadā pratiṣṭhitaḥ
pramāṇu caryāya na tasya labhyate |
suviniścitārtheṣu padeṣu śikṣito
anābhibhūtaśca parapravādibhiḥ || 36 ||
na mahya bhūyo vinipātato bhayaṁ
strītvaṁ punarme na ca bhūyu bheṣyati |
sahasrakalpāna ca koṭiyo bhuyo
kṛtvā paraṁ gauravu dharmabhāṇake || 37 ||
yo buddhakṣetrān yatha gaṅgavālikāḥ
ratanāna pūrṇān dadi nāyakānām |
yaścaiva pādāṅgulimeka dadyā-
didaṁ tataḥ puṇyu viśiṣyate param || 38 ||
sā dārikā kālamitaśca kṛtvā
adrākṣi buddhāna sahasrakoṭyaḥ |
sarveṣa co śāsani pravrajitvā
imaṁ varaṁ śāntu samādhi deśayī || 39 ||
sarveṣa teṣāṁ dvipadottamānāṁ
parinirvṛtānāṁ caramismi kāle |
pravrajyalābhinyabhu nityakāla-
masaṁkiliṣṭāḥ sugatāna putrakāḥ || 40 ||
dīpaprabhasyātha tathāgatasya
caritva sā śāsani brahmacaryam |
strībhāvu tasmin vinivartayitvā
abhūṣi bhikṣustada dharmabhāṇakaḥ || 41 ||
maitreya jñānaṁbalu so narendraḥ
saddharmaparigrāhaku nityakālam |
dīpaṁkaro'sau abhūddharmabhāṇako
ahaṁ ca āsaṁ tada rājadhītā || 42 ||
svakena māṁsena ca śoṇitena co
upasthito me tada dharmabhāṇakaḥ |
śāṭhyaṁ ca sarvaṁ parivarjayitvā
imaṁ samādhiṁ pratikāṅkṣatā tadā || 43 ||
yebhī tadā roditu bhikṣu dṛṣṭvā
gilānakaṁ pīḍitu vedanābhiḥ |
avivartikāste sada sarvi bhūvan
na jātu yātā vinipātabhūmim || 44 ||
nābhūṣi teṣāṁ sada akṣirogo
na śīrṣarogo na ca karṇarogaḥ |
na ghrāṇarogo na ca jihvarogo
na ca dantaśūlaṁ na kadācidāsīt || 45 ||
samantaprāsādiku bhonti nityaṁ
śirīya tejena jvalantakāyāḥ |
dvātriṁśaketuśatapuṇyalakṣaṇā
upasthito yaistada bhikṣu glānakaḥ || 46 ||
mahyaṁ ca te śāsani pravrajitvā
pralujyamānānimu buddhabodhim |
dhāritva te gañju tathāgatānāṁ
drakṣyanti buddhāna sahasrakoṭiyo || 47 ||
susaṁgṛhītvānima buddhabodhiṁ
dhāretva nityaṁ ca hi gauraveṇa |
te arthu kṛtvā vipulaṁ prajānāṁ
drakṣyanti akṣobhya narāṇamuttamam || 48 ||
śrutvā ca te carya niruttarāmimāṁ
lapsyanti prītiṁ cariyāṁ nirāmiṣām |
śrutvā ca te ātmana pūrvacaryāṁ
kāhinti buddhāna udārapūjām || 49 ||
dṛṣṭā ca bhikṣūn vidu śīlavanto
niḥśāṭhiyeno sada sevitavyāḥ |
akhilaṁ ca doṣaṁ ca vivarjayitvā
seveta bhikṣuṁ tada dharmabhāṇakāḥ || 50 ||
āghātu krodhaṁ ca vivarjayitvā
pūjetha putrān mama dharmaśāsane |
mā andhabhūtā bahukalpakoṭiyo
vinipātaprāptāśca bhaveta duḥkhitāḥ || 51 ||
na śīlu trāyeta śrataṁ ca tasya
na dhyānu trāyenna araṇyavāsaḥ |
tadā nu trāyenna ca buddhapūjā
vyāpādu kṛtvāna paraspareṇa || 52 ||
iti śrīsamādhirāje jñānāvatīparivartaścatustriṁśatitamaḥ || 34 ||
kyavāṅbhanaḥsaṁvaraparivartaḥ |
tasmāttarhi kumāra kāyasaṁvarasaṁvṛto bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tatra kumāra katamaḥ kāyasaṁvaraḥ ? yena kāyasaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ sarvadharmeṣvasaṅgajñānaṁ pratilabhate, ayamucyate kumāra kāyasaṁvara iti | yena kāyasaṁvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṁśanmahāpuruṣalakṣaṇāni pratilabhate, ayamucyate ------ iti | yena ------ mahāsattvo daśa tathāgatabalāni catvāri vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān pratilabhate, ayamucyate ---- iti | yena ---- mahāsattvastrīṇi vimokṣamukhāni pratilabhate | katamāni trīṇi ? yaduta śūnyatāmanimittamapraṇihitam | imāni trīṇi vimokṣamukhāni, ayamucyate ---- iti | yena ---- mahāsattvaścaturo brāhmān vihārān pratilabhate | katamāṁścaturaḥ ? yaduta maitrīṁ karuṇāṁ muditāmupekṣāṁ imāṁścaturo brāhmān vihārān, ayamucyate ---- iti | yena---- mahāsattvaścatasraḥ pratisaṁvidaḥ pratilabhate | katamāścatasraḥ ? yaduta arthapratisaṁvit dharmapratisaṁvit niruktipratisaṁvit pratibhānapratisaṁvit | imāścatasraḥ pratisaṁvidaḥ, ayamucyate---- iti | yena mahāsattvaḥ saptatriṁśadbodhipakṣān dharmān pratilabhate | katamān saptatriṁśat ? yaduta catvāri smṛtyupasthānāni | catvāri samyakprahāṇāni | catura ṛddhipādān | pañcendriyāṇi | pañca balāni | sapta bodhyaṅgāni | āryāṣṭāṅgakaṁ mārgam | imān saptatriṁśadbodhipakṣān dharmān pratilabhate | ayamucyate ---- iti | yena ---- mahāsattvo mahākaruṇāvihāraṁ pratilabhate | mahopekṣāvihāraṁ pratilabhate, kṣemāṁśca vitarkān pratilabhate | pravivekāṁśca dharmān pratilabhate | ayamucyate kāyasaṁvara iti ||
punaraparaṁ kumāra yena kāyasaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ prāṇātipātāt
prativirato bhavati | adattādānāt abrahmacaryānmṛṣāvādāt piśunavacanāt paruṣavacanāt saṁbhinnapralāpāt abhidhyāyādū vyāpādanmithyādṛṣṭeḥ prativirato bhavati | tulākūṭānmānakūṭātkāṁsyakūṭāt karṣaṇabandhanarodhanatāḍanacchedanabhedanaviparāmoṣālokasāhasebhyaḥ prativarato bhavati | na hastalolaḥ na pādalolo hastapādasaṁyataḥ| tasya sarvaṁ kāyavāṅbhanodauṣṭhulyaṁ prahīṇaṁ bhavatyucchinnamūlaṁ tālāmastakavadāyatyāmanutpādadharmi | ayamucyate kumāra kāyasaṁvara iti | tadanenāpi te kumāra paryāyeṇaivaṁ veditavyam ||
bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe acintye aparimāṇe yadāsīt | tena kālena tena samayena jñānaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena khalu punaḥ kumāra kālena tena samayena tasya bhagavato jñānaprabhāsasya tathāgatasyārhataḥ samyaksaṁbuddhasya ṣaṣṭivarṣakoṭyaḥ āyuṣpramāṇamabhūt | ṣaṣṭirarhatkoṭyaḥ śrāvakasaṁgho'bhūt | aprameyāśca bodhisattvā mahāsattvāḥ saddharmaparigrāhakā abhūvan ||
tena ca kumāra kālena tena samayena rājābhūdviśeṣacintī nāma | atha khalu rājā viśeṣacintī aśītyā prāṇikoṭibhiḥ sārdhaṁ tathāgatamupasaṁkrāntaḥ| upsaṁkramya tasya tathāgatasya pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇaśca rājā viśeṣacintī taṁ tathāgataṁ paryupāste | atha khalu kumāra jñānaprabhāsastathāgato'rhan samyaksaṁbuddho rājño viśeṣacintinaḥ saparivārasyādhyāśayaṁ viditvā ito dharmaparyāyādimaṁ kāyasaṁvarasamādhimukhapraveśaṁ gāthābhigītena deśayati -
yathāntarīkṣaṁ gaganaṁ viśuddha-
matyantaśuddhaṁ prakṛtiprabhāsvaram |
emeva śuddho ayu kāyasaṁvaro
na śakyu ghoṣeṇa kadāci deśitum || 1 ||
viviktu śūnyo ayu kāyasaṁvaro
etādṛśe te ubhi kāyalakṣaṇe |
alakṣaṇāste yatha antarīkṣaṁ
tallakṣaṇo deśitu kāyasaṁvaraḥ || 2 ||
yo jānatī saṁvaramevalakṣaṇaṁ
na tasya jātu bhavatī nasaṁvaraḥ |
ye cāpravṛttāḥ kṛtu teṣa gocaro
anāsravasyo upapatti nāsti || 3 ||
na śakyu kāmān pratisevamānai
rūpeṣu bhogeṣu jahitva tṛṣṇām |
bhaveṣu doṣānavijānamānai-
rna śakyu jñātumayu kāyasaṁvaraḥ || 4 ||
anāsravaṁ saṁvaru yaḥ prajānate
na tasya bhotī upapatti jātu |
arhantadharmā ima evarūpāḥ
na sukaraṁ jānitu tīrthikebhiḥ || 5 ||
ye sarvatraidhātuki trastamānasā
na kāmabhogeṣu spṛhāṁ janenti |
rājyena bhogaiśca na jātu arthikā
jñāsyanti te īdṛśa kāyasaṁvaraḥ || 6 ||
artho ayaṁ vuccati kāyasaṁvaro
arthaśca śabdena na śakyu deśitum |
yo jānatī īdṛśu dharmanetrīṁ
sa saṁvare'smin bhavati pratiṣṭhitaḥ || 7 ||
arthe prayuktāna mayārthu deśito
ye arthanetrīparatā vicakṣaṇāḥ |
anarthu varjenti ya arthayuktā
te saṁvare'smin satataṁ pratiṣṭhitāḥ || 8 ||
artho ya ukto hi jināna śāsane
kathaṁ sa artho bhavatī vijānato |
yo arthanetrīya svabhāvu jānati
pratiṣṭhitaḥ socyati kāyasaṁvare || 9 ||
yenānimittaṁ bhavatī vijānitaṁ
nairātmyataḥ śūnyatu tucchato vā |
na tasya jātū bhavati nasaṁvara-
stathāhi so śikṣitu bhūtaniścaye || 10 ||
bhāvānabhāvāniti yaḥ prajānati
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate |
sa ānimittaṁ spṛśatī samādhim || 11 ||
vijñāta yeneha nirātmadharmāḥ
svabhāvaśūnyāḥ prakṛtiprabhāsvarāḥ |
na tasya jātu bhavatī asaṁvara-
stathāhi so śikṣitu bhūtaniścaye || 12 ||
yo jānatī śūnyata pañcaskandhān
viditva nairātmasvabhāvaśūnyān |
na tasya jātu bhavatī asaṁvaro
yat karma kāyena samācareta || 13 ||
nimittagrāhisya asaṁvṛtasya
ya ātmasaṁjñāya sadā pratiṣṭhitaḥ |
rūpeṣu āsvādagatasya jantunaḥ
prakupyate rāga asaṁvṛtasya || 14 ||
ye bhūtakoṭīya bhavanti śikṣitā
gatiṁgatāḥ sūrata śūnyatāyām |
na teṣa rāgaḥ puna jātu kupyate
asaṁvaro yena vrajeta durgatim || 15 ||
na śakyu kampetu yathā sumeru
acāliyaḥ sarvapipīlikairmahān |
tathā vidū bhūtanayeṣu śikṣito
rūpehi divyairapi so na kampate || 16 ||
śakyeta raṅgairgaganaṁ vicitrituṁ
śakyeta cākāśa gṛhītu pāṇinā |
na tveva śakyaṁ sa vicālanāya
rāgeṇa doṣeṇa na ca mārakoṭibhiḥ || 17 ||
pratiśrukā śakyu gṛhītu kenaci-
cchilā plavedapyudakasya madhye |
draṣṭuṁ na śakyaṁ tviha tasya āśayā
yaḥ śikṣito īdṛśi kāyasaṁvare || 18 ||
yāvanta śabdāḥ pṛthu sarvaloke
gṛhṇitva peḍāgata śakya kartum |
na tasya śakyaṁ sthitirasthitirvā
vijānituṁ yaḥ sthitu kāyasaṁvare || 19 ||
śakyaṁ prabhā gṛhṇitu sūryamaṇḍalāt
pragarjato meghatu vidyuto vā |
na tasya kāyasya svabhāva jñātuṁ
yaḥ śikṣitaḥ syādiha kāyasaṁvare || 20 ||
jālena pāśena ca śakyu bandhituṁ
caturdiśaṁ vāyati vātamaṇḍalī |
na śakyamājānitu tasya kāyaḥ
pratiṣṭhito yo iha kāyasaṁvare || 21 ||
agocaro'sāviha sarvaprāṇināṁ
yatra sthito yo vidu cittasaṁyame |
yatra sthito gocari kāyasaṁvare
na lipyate khamiva sa lokadharmaiḥ || 22 ||
śakyaṁ padaṁ paśyitu sarvaprāṇināṁ
name carantāna pṛthak caturdiśam |
na tasya kāyasya na cittagocaro
pramāṇu jñātumiha śakya kenacit || 23 ||
evaṁ sthitasyo iha kāyasaṁvare
sarve na bhonti vividhāḥ kileśāḥ |
prahīṇa tasyeha upakileśā-
stathā hyasau śikṣitu kāyasaṁvare || 24 ||
na tasya agniḥ kramate na śastraṁ
tathāpi agrāhyu sa tasya kāyaḥ |
śantapraśānte sthitu so samādhau
tathā hyasau śikṣitu kāyasaṁvare || 25 ||
evaṁ sthitasyo na bhayaṁ na trāso
na kṣobhu cittasyu na cerṣyu jāyate |
muktaḥ sa sarvebhirupadravebhi-
ryaḥ śikṣito tādṛśa kāyasaṁvare || 26 ||
viṣasya śastrasya na jātu bhāyati
na cāgnimadhye na jalasya madhye |
sarvehi muktaḥ sa upadravehi
ya śikṣito īdṛśa kāyasaṁvare || 27 ||
caurāṇa dhūrtāna ca pāpakāriṇā-
māśīviṣāmadhyagato na bhāyate |
tathā hi tasyo vigatātmasaṁjñā
saṁjñāvimuktasya bhayaṁ na bhoti || 28 ||
bhayairvimuktasya na trāsu jāyate
asaṁtrasantasya na bhoti iñjanā |
aniñjamānasya kuto'sti trāso
na mārakoṭībhi sa śakyu kampitum || 29 ||
ācakṣito deśitu saṁprakāśito
yo bodhisattvasya hitāya saṁvaraḥ |
yaḥ śikṣate īdṛśa kāyasaṁvare
so bhoti no kampiyu mārakoṭibhiḥ || 30 ||
sarveṣu dharmeṣu asaṁjñajñānaṁ
pūrṇā aśītiranuvyañjanāni |
dvātriṁśa co lakṣaṇa cittaśuddhā
na durlabhā bhonti sthitasya saṁvare || 31 ||
ya icchate budhyitu buddhadharmān
acintiyān yeṣa pramāṇu nāsti |
sa śikṣitu īdṛśuḥ kāyasaṁvare
bhaviṣyate cetiyu sarvaloke || 32 ||
ya icchate dharmamimaṁ maharṣiṇāṁ
daśo balān buddhabalānacintiyān |
sa śikṣitu īdṛśa kāyasaṁvare
yaḥ śikṣitastasya balā na durlabhāḥ || 33 ||
ye cāpi aṣṭādaśa buddhadharmā
āveṇikā yeṣu jinā pratiṣṭhitāḥ |
te cāpi tasyo na bhavanti durlabhā
yaḥ śikṣate īdṛśa kāyasaṁvare || 34 ||
ye sapta bodhyaṅga mahāmaharṣiṇāṁ
pratisaṁvidaśco tatha ṛddhipādāḥ |
te cāpi tasyo na bhavanti durlabhā
yaḥ śikṣate īdṛśa kāyasaṁvare || 35 ||
brahmāvihārāścaturaśca dhyānā
vimokṣadvārāstraya saṁprakāśitāḥ |
kṣemā vitarkā atha prāvivekyā
na durlabhā bhonti sthitasya saṁvare || 36 ||
karuṇāvihārī tathupekṣalābhī
tatha īryacaryāmiha maitrivarām |
hitacittu bhoti ca sa sarvajage
yaḥ kāyasaṁvari sthito bhavati || 37 ||
smṛtī upasthāna prahāṇa samyak
pañcendriyāḥ pañca balā maharṣiṇām |
āścarya aṣṭāṅgiku mārgaśreṣṭho
na durlabho śikṣitu kāyasaṁvare || 38 ||
ye cāpi anye vara buddhadharmā
acintiyā yeṣa pramāṇu nāsti |
te tasya sarve na bhavanti durlabhā
yaḥ śikṣate īdṛśa kāyasaṁvare || 39 ||
śrutvā iho īdṛśa kāyasaṁvare
viśeṣaprāpto abhu rājaputraḥ |
tuṣṭo udagro atulāya prītiyā
sa pravrajī tasya jinasya śāsane || 40 ||
sa pravrajitvā daśa varṣakoṭī-
racārṣi śuddhaṁ vara brahmacaryam |
bhāvetva brāhmān caturo vihārā-
narthāya lokasya sadevakasya || 41 ||
subhāvitā brahmavihāra kṛtvā
adrākṣi buddhāna aśītikoṭiyaḥ |
tatottare yāttika gaṅgavālikā
idaṁ caraṁ so vara brahmacaryam || 42 ||
sarveṣa co śāsani pravrajitvā
acārṣi śuddhaṁ vara brahmacaryam |
bhikṣu abhūṣī vara dharmabhāṇako
bahuśrutaśco pratibhānavāṁśca || 43 ||
akhaṇḍaśīlaśca acchidraśīlo
viśuddhaśīlo akalmāṣaśīlaḥ |
ārye ca śīle sa anāsrave sthitaḥ |
prajānamāno imu kāyasaṁvaram || 44 ||
siyā kumārā tava anya sāsīd
viśeṣacintī tada rājakuñjaraḥ |
na eva draṣṭavyamihānyu so'bhū-
ttadāhamāsaṁ caramāṇu cārikām || 45 ||
tasmāt kumārā mama śikṣamāṇā
pratiṣṭhihesī iha kāyasaṁvare |
anyeṣa co deśaya prāṇakoṭināṁ
nacireṇa tvaṁ bheṣyasi yādṛśo'ham || 46 ||
tasmāttarhi kumāra pariśuddhakāyasamācāro bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamācāro hi kumāra bodhisattvo mahāsattvo na nirayebhyo bibheti | na tiryagyonerna yamalokānna sarvadurgatibhyo bibheti | nodakād bibheti | na śastrato na siṁhebhyo na vyāghrebhyo na ṛkṣebhyo na hastibhyo narṣabhebhyo na manuṣyebhyo bibheti | pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattvaḥ imamapi trisāhasraṁ mahāsāhasraṁ lokadhātuṁ karatale kṛtvā tālamātraṁ dvitālamātraṁ tritālamātraṁ catustālamātraṁ pañcatālamātraṁ ṣaṭtālamātraṁ saptatālamātramutkṣipet | yāvantaṁ vā punarākāṅkṣettāvantamevotkṣipet ||
punaraparaṁ pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattva ṛddhiprātihārye paramapāramiprāpto bhavati | sa ṛddhipādavipākaviśuddhaḥ puṇyaparigṛhīto vivekaviviktaḥ sarvatrānugata etatsamādhipratilabdhaḥ anāsravapuṇyapariniṣpannaḥ sarvalokadhātāvapratihatacakṣuḥ evaṁrūpaiḥ ṛddhipratihāryaiḥ samanvāgato bhavati | tatra katamā ṛddhiḥ ? yayā ṛddhayā prārthanāsamṛddhipariniṣpattiḥ | iyamucyate ṛddhiriti | tatra katamad ṛddhiprātihāryam ? yayā ṛddhayā samanvāgato bodhisattvo mahāsattva anekavidhānṛddhiviṣayān pratyunubhavati | eko'pi bhūtvā bahudhā bhavati, bahudhāpi bhūtvaiko bhavati | avirbhāvaṁ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṁ tiraḥprākāraḥ tiraḥparvatamapyasajjamāno gacchati | ākāśe'pi kramate tadyathāpi nāma pakṣī śakuniḥ | pṛthivyāmapyunmajjananimajjanaṁ karoti tadyathāpi nāmodake | udake'pyabhidyamāno gacchati tadyathāpi nāma pṛthivyām | dhūmāyatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | imāvapi candrasūryāvevaṁmaharddhikāvevaṁmahānubhāvau evaṁmahaujaskau pāṇinā parāmṛśati parimārjati | ākāṅkṣamāṇo yāvad brahmalokādapi sattvān kāyena vaśe vartayati ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
pṛthivīya unmajja nimajja gacchatī
abhidyamāno udake'pi gacchati |
pakṣī yathā gaganatalena gacchatī
dhūmāyate prajvalate ca ṛddhiyā || 47 ||
yathāntarīkṣasmi na vāyu sajjate
gacchanti cāsmiṁ bahavo'bhrakūṭāḥ |
tathaiva yogī gaganena gacchatī
asajjamāno yatha vātameghaḥ || 48 ||
yathā niṣaṇṇo vidu yogi bhotī
parimārjate pāṇina candrasūryau |
āsanna so jānati brahmalokaṁ
brahmāṇa koṭīna sa dharma deśayī || 49 ||
yadā ca ākāṅkṣati dharma bhāṣituṁ
mahātrisāhasra sa vijñapeti |
ākāṅkṣamāṇo bahukṣetrakoṭiṣu
deśeti dharma bahusattvakoṭinām || 50 ||
tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvo divyena śrotradhātunā atikrāntamānuṣakeṇa śabdān śṛṇoti divyān mānuṣyakāṁśca | nairayikānāmapi tiryagyonigatānāmapi yāmalaukikānāmapi | ye dūre antike vā devānāṁ manuṣyāṇāṁ vā dūrāvacarāṇāṁ vā antikāvacarāṇāṁ vā ||
tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṁ tvayā kumāra śikṣitavyam | tat kasya hetoḥ ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvaḥ parasattvānāṁ parapudgalānāṁ cetasaiva cetaḥparivitarkacaritāni yathābhūtaṁ prajānāti | sarāgaṁ cittaṁ sarāgaṁ cittamiti yathābhūtaṁ prajānāti | vītarāgaṁ cittaṁ vītarāgaṁ cittamiti yathābhūtaṁ prajānāti | peyālaṁ | sadoṣaṁ vītadoṣaṁ samohaṁ vītamohaṁ sopādānamanupādānaṁ saṁkṣiptaṁ vikṣiptaṁ viparītamaviparītaṁ sakleśaṁ niṣkleśaṁ mahadgatamamahadgataṁ prabhāsvaramaprabhāsvaraṁ sapramāṇamapramāṇaṁ sottaramanuttaraṁ samāhitamasamāhitaṁ vimuktamavimuktaṁ ---- sāṅgaṇaṁ cittaṁ sāṅgaṇaṁ cittamiti yathābhūtaṁ prajānāti | anaṅgaṇaṁ cittamanaṅgaṇaṁ cittamiti yathābhūtaṁ prajānāti | iti hi sarvasattvānāṁ parapudgalānāṁ cetasaiva cetaḥparivitarkaṁ yathābhūtaṁ prajānāti ||
pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ sākāraṁ soddeśamanekavidhaṁ pūrvenivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraḥ pañca daśa viṁśatiḥ triṁśat catvāriṁśat pañcāśat jātiaśatamapyanusmarati | jātisahasrapyanusmarati | jātiśatasahasramapi yāvadanekānyapi kalpakoṭinayutaśatasahasrāṇyanusmarati | saṁvartakalpamapyanusmarati vivartakalpamapi | yāvadanekānapi saṁvartavivartakalpānanusmarati | kalpamapyanusmarati kalpaśatamapi kalpasahasramapi kalpaśatasahasramapi, yāvadanekānyapi kalpakoṭīnayutaśatasahasrāṇyanusmarati | yāvat pūrvāntakoṭīmapyanusmarati | amutrāhamāsamevaṁnāmā evaṁgotra evaṁjātya evaṁvarṇa evamāhāra evamājīva evamāyuṣpramāṇa evaṁcirasthitika evaṁsukhaduḥkhapratisaṁvedī | tataścyutaḥ amutropapannaḥ | so'haṁ tataścyuta ihāsmyupapanna iti | sākāraṁ sanimittaṁ soddeśamanekavidhaṁ pūrvenivāsamanusmarati ||
pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sarvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṁ prajānāti ime bata sattvāḥ kāyaduścaritena samanvāgatā vāgaduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭikā mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṁ maraṇādapāyaṁ durgatiṁ vinipātaṁ nirayeṣu upapannāḥ | ime punarbata sattvāḥ kāyasucaritena samanvāgatā vākasucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭirmasamādānahetoḥ kāyasya bhedāt paraṁ maraṇāt sugatau svargaloke deveṣūpapannāḥ | iti hi devyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṁ prajānāti ||
pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ ekakṣaṇasamāyuktayā prajñayā yat kiṁcijjñātavyamadhimoktavyaṁ vikurvitavyaṁ tatsarvaṁ yathābhūtaṁ prajānāti śṛṇoti paśyate budhyate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
abhijñākramanirdiṣṭo bodhisattvāna tāyinām |
samādhīya sthihitvāna bodhisattvo'dhigacchati || 51 ||
śrotraṁ ca te viśodhenti divyaṁ śrotramacintiyam |
yena śṛṇvanti te dharmān sarvabuddhehi bhāṣitān || 52 ||
sarāgamasarāgaṁ vā sadoṣaṁ vītadoṣakam |
samohaṁ vītamohaṁ vā cittaṁ jānanti prāṇinām || 53 ||
pūrvenivāsaṁ jānanti yatra te uṣitāḥ purā |
kalpakoṭīsahasrāṇi saṅgasteṣāṁ na vidyate || 54 ||
cakṣuśca te viśodhenti divyaṁ cakṣuranuttaram |
anupaśyanti te sattvāṁścyavato'pyupapadyataḥ || 55 ||
ekakṣaṇasamāyuktaprajñayā sarvajātiṣu |
yat kiṁcidiha jñātavyaṁ dharmāṇāṁ bhūtalakṣaṇam || 56 ||
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra vāksaṁvarasaṁvṛto bhaviṣyāmītyevaṁ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo vāksaṁvaraḥ ? yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ ṣaṣṭyākārasamanvāgatamasaṅgabuddhasvaraghoṣamacityaṁ pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ ādeyavākyatāṁ pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ dvātriṁśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri tathāgatavaiśāradhyāni, aṣṭādaśāveṇikān buddhadharmān pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvastrīṇi vimokṣamukhāni pratilabhate, caturo brahmavihārān pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgaṁ mārgaṁ pratilabhate | ayamucyate kumāra vāksaṁvaraḥ | yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṁ pratilabhate, mahopekṣāvihāraṁ pratilabhate, kṣemāṁśca vitarkān pratilabhate, pravivekāṁśca vitarkān pratilabhate | ayamucyate kumāra vāksaṁvara iti ||
punaraparaṁ kumāra vāksaṁvara ucyate-yena vāksaṁvareṇa samanvāgato bodhisattvo mahāsattvo mṛṣāvādāt prativirato bhavati | paiśunyāt pāruṣyāt saṁbhinnapralāpāt prativirato bhavati | mātāpitṛṇāmācāryāṇāṁ cāntike asabhyāṁ vācaṁ na niścārayati | yā api tadanyā doṣopasaṁhitā vācastābhyo bodhisattvaḥ prativirato bhavati | tāśca vācaḥ pratiśrutkopamā avatarati | svapnopamā nirmitopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā māyopamā avatarati | sa tāmevaṁbhūtāṁ vācaṁ nopalabhate, na kalpayati, na manyate, nāvalambate, nābhiniviśate | ayamucyate kumāra vāksaṁvaraḥ | pariśuddhavāksaṁvaro hi kumāra bodhisattvo mahāsattvaḥ sarvāpāyebhyo na bibheti | sarvabuddhadharmān pratilabhate | sarvabuddharddhi sarvābhijñāṁ pratilabhate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
yeneha vāksaṁvaraṇenupeto
labhatyavaśaṁ sa hi bodhisattvaḥ |
sarveṣu dharmeṣu asaṅgajñāna-
mayaṁ hi so ucyati vācasaṁvaraḥ || 57 ||
yeneha vāksaṁvaraṇena dhīrā
labhanti dvātriṁśati lakṣaṇāni |
daśo balāveṇikabuddhadharmā-
nayaṁ hi so ucyati vācasaṁvaraḥ || 58 ||
yenaha vāksaṁvaraṇena dhīmān
prāpnoti sarvānima buddhadharmān |
ye pūrvamasmin parikīrtitā me
ayaṁ hi so ucyati vācasaṁvaraḥ || 59 ||
yeneha vācāvaraṇena dhīmān
labhedvihārān pratisaṁvidaśca |
atyadbhutān dharma acintiyāṁśca
ayaṁ hi so ucyati vācasaṁvaraḥ || 60 ||
yeneha vācāvaraṇena dhīmān
smṛtyupasthānāni samyakprahāṇā |
tatharddhipādān bala indriyāṇi
labhatyayaṁ socyati vācasaṁvaraḥ || 61 ||
yeneha vāksaṁvaraṇena dhīmān
mahā upekṣāṁ labhate viśāradaḥ |
mahākṛpāṁ śuddhavihāratāṁ ca
ayaṁ hi so ucyati vācasaṁvaraḥ || 62 ||
yeneha vāksaṁvaraṇena dhīmān
kṣemān vitarkāṁllabhate viśuddhān |
tathā vitarkān pravivekaśāntā-
nayaṁ hi so ucyati vācasaṁvaraḥ || 63 ||
yeneha vāksaṁvaraṇena dhīmān
mṛṣā na bhāṣī piśunāśca vācaḥ |
saṁbhinnapralāpaṁ paruṣāṁ ca vācaṁ
ayaṁ khu so ucyati vācasaṁvaraḥ || 64 ||
yeneha vāksaṁvaraṇena dhīmān
saddharmakṣepaṁ na karoti jātu |
na buddhasaṁghaṁ ca abhyācakṣeta
ayaṁ kho so ucyati vācasaṁvaraḥ || 65 ||
yeneha vāksaṁvaraṇena dhīmān
mātāpitṛṣvācariyānamantike |
asatyavācaṁ purato na bhāṣī
ayaṁ khu so ucyati vācasaṁvaraḥ || 66 ||
yeneha vāksaṁvaraṇena dhīmān
yā anyavāco iha doṣasaṁhitāḥ |
tābhyo'pyaśeṣaṁ virataḥ sa bhoti
ayaṁ khu so ucyati vācasaṁvaraḥ || 67 ||
yeneha vāksaṁvaraṇena dhīmān
pratiśrutkasaṁnibhatāṁ pi vācam |
supinopamāmo tarate viśārado
ayaṁ khu so ucyati vācasaṁvaraḥ || 68 ||
nirātmanirjīvanirīhatāṁ cā
pratītyutpannāṁ supinopamāṁ mṛṣā |
yadeva vācottari bodhisattvo
ayaṁ khu so ucyati vācasaṁvaraḥ || 69 ||
nirodhasatyaṁ supinaṁ yathaiva
svapnasvabhāvā atha nirvṛtiṁ ca |
yadeva vācottari bodhisattvo
ayaṁ khu so ucyati vācasaṁvaraḥ || 70 ||
no cāpi vācaṁ labhate sa kāṁci-
nna kalpayī nāpi ca manyate saḥ |
nālambate nābhiniveśa jātū
ayaṁ khu so ucyati vācasaṁvaraḥ || 71 ||
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra manaḥsaṁvarasaṁvṛto bhaviṣyāmītyevaṁ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo manaḥsaṁvaraḥ ? yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo vajropamaṁ samādhiṁ pratilabhate | ayamucyate kumāra manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisatvo mahāsattvo jvalanāntarābhāṁ nāma raśmiṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo'ṣṭāṅgopetasvaraghoṣasaṁpadaṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṁśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri vaiśāradyāni catasraḥ pratisaṁvidaḥ, aṣṭādaśāveṇikāṁśca buddhadharmān pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvaḥ trīṇi vimokṣamukhāni pratilabhate | śūnyatāmanimittamapraṇihitaṁ vimokṣamukhaṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇaḥ samanvāgato bodhisattvo mahāsattvaścaturo brahmavihārān pratilabhate | mahāmaitrīṁ mahākaruṇāṁ mahāmuditāṁ mahopekṣāṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi , pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgaṁ mārgaṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ | yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṁ pratilabhate | mahopekṣāvihāraṁ pratilabhate | kṣemāṁśca vitarkān pratilabhate | pravivekāṁśca vitarkān pratilabhate | hitaiṣitāṁ ca īryāṁ ca caryāṁ ca pratilabhate | ayamucyate manaḥsaṁvaraḥ ||
punaraparaṁ kumāra manaḥsaṁvara ucyate-yena manaḥsaṁvareṇa samanvāgato bodhisattvo mahāsattvo mithyādṛṣṭiprahāṇāya mithyādṛṣṭyā sārdhaṁ na saṁvasati | abhidhyāprahāṇāya anabhidhyālurbhavati | vyāpādaprahāṇāya vyāpādena sārdhaṁ na saṁvasati | kausīdyaprahāṇāya kusīdena sārdhaṁ na saṁvasati | guruṇāmantike mātāpitrorācāryāṁṇāṁ cāntike śāṭhyacittaṁ notpādayati | rāgadveṣamohacittaṁ notpādayati | na ca taiḥ sārdhaṁ saṁvasati | bodhicittaṁ notsṛjati | adhyāśayacittaṁ ca notsṛjati | ye cānye doṣopasaṁhitā manaḥsaṁkalpāstebhyaḥ sarvebhyaḥ prativirato bhavati | na ca taiḥ sārdhaṁ saṁvasati | ayamucyate manaḥsaṁvara | tacca mano māyopamamityavatarati | svapnopamamapi marīcyupamamapi | nirmitopamamiti pratibhāsopamamityavatarati | na kutaścidāgamanato'vatarati | svapnopamaṁ sukhamavatarati | svapnopamamanityato'vatarati | svapnopamaṁ nirjīvato'vatarati | svapnopamaṁ śūnyato'vatarati | tacca nopalabhate na kalpayati na manyate nāvalambate nābhiniviśate |
ayamucyate kumāra manaḥsaṁvaraḥ ||
pariśuddhamanaḥsamudācāro hi kumāra bodhisattvo mahāsattvaḥ sarvākṣaṇāṁśca varjayati | acintyāṁśca sarvabuddhadharmān pratilabhate | sarvabuddhebhyaśca sarvabuddhābhijñāṁ akopyāṁ ca cetovimuktiṁ pratilabhate | ayamucyate manaḥsaṁvaraḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
śṛṇotha sarvi avikṣiptamanā
mama bhāṣato manaḥsaṁvaraṇam |
śrutvā ca tatra pratiapadyathā me
yadīcchathā laghu viśodhanatām || 72 ||
manaḥsaṁvareṇa labhi yena vidu
parama praśānta vipulānacalān |
jinadharmacintiya tathādbhutatāṁ
manaḥsaṁvarucyati viśuddha ayam || 73 ||
manaḥsaṁvareṇa labhi yena vidu
cetovimuktimacalāṁ satatam |
vajropamaṁ tatha samādhivaraṁ
manaḥsaṁvarūcyati hi śreṣṭha ayam || 74 ||
niṣpādayatyapi ca yena vidu
upacāraraśmiṁ vipulārthakarīm |
āryāṣṭāṅgupetaśvara yena labhī
manaḥsaṁvarūcyati viśuddha ayam || 75 ||
manaḥsaṁvareṇa vidu yena varāṁ
dvātriṁśalakṣaṇa laghū labhate |
yaśa co balānyakhilabuddhaguṇān
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 76 ||
manasaṁvareṇa labhi yena vidu
pratisaṁvidastatha viśāradatām |
paramādbhutān guṇa acintya tathā
manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 77 ||
manaḥsaṁvareṇa labhi yena vidu
smṛtyupasthāna catu ṛddhipādān |
samyakprahāṇa bala indriya co
manaḥsaṁvara kathitu śreṣṭha ayam || 78 ||
manaḥsaṁvareṇa laghu yena vidu
bodhyaṅga sapta labhate vimalān |
aṣṭāṅgikaṁ ca tatha mārgavaraṁ
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 79 ||
manaḥsaṁvareṇa labhi yena vidu
mahupekṣatāviharaṇaṁ pravaram |
karuṇāvihārimamalaṁ ca paraṁ
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 80 ||
manaḥsaṁvareṇa labhi yena śivān
kṣemān vitarka vidu śuddha sadā |
labhate guṇāḍhyu pravivekakathāṁ
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 81 ||
manasaṁvareṇa vidu yena yuto
mithyākudṛṣṭyā saha na vasati |
vyāpādābhidhyā na ca saṁjanayī
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 82 ||
manaḥsaṁvareṇa vidu yena yutaḥ
kuhanāṁ karoti na muhūrtamapi |
gurūṇāṁ ca śāṭhiyu na saṁjanayī
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 83 ||
manaḥsaṁvareṇa vidu yena yuto
rāgatha dveṣa na janeti manaḥ |
tatha mohacittu na janeti kvacit
manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 84 ||
manaḥsaṁvareṇa vidu yena yuto
bodhāya citta na viniḥsṛjatī |
adhyāśayaṁ ca na vikopayatī
manaḥsaṁvaraḥ kathitu śreṣṭha ayam || 85 ||
manaḥsaṁvareṇa vidu yena yuto
ye cānya doṣa vividhā manasaḥ |
sarvebhi sārdha na ca saṁvasatī
manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 86 ||
māyopamaṁ ca mana otaratī
supinopamaṁ tatha marīcisamam |
pratibhāsalakṣaṇamatho satataṁ
manaḥsaṁvaraḥ kathitu śreṣṭhu ayam || 87 ||
supimopamaṁ ca sukhamotaratī
tathanitya śūnyata aśāśvatataḥ |
mana eva otarati yena vidu
manasaṁvaraḥ kathitu śreṣṭhu ayam || 88 ||
nirjīvamotarati niḥsattva mano
utpannu pratyayata cakrasamam |
na kutaścidāgatu na cāpi gataṁ
manasaṁvaraḥ kathitu śreṣṭha ayam || 89 ||
na ca tanmanye upalabhāti kvaci
na ca kalpayatyatha na manyatyasau |
nālambhate viniviśati na co
manasaṁvaraḥ kathitu śreṣṭhu ayam || 90 ||
paramārthasatya supinena samaṁ
nirvāṇa svapnasamamotarati |
mana evamotarati yena vidu
manasaṁvaraḥ kathitu śreṣṭha ayam || 91 ||
iti śrīsamādhirāje kāyavāṅbhanaḥsaṁvaraparivartaḥ aṣṭatriṁśatitamaḥ || 38 ||
kṣemadattaparivartaḥ |
atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-bhūtapūrvaṁ kumāra atīte'dhvanyasaṁkhyeye kalpe asaṁkhyeyatare vipule apramāṇe acintye aparimite yadāsīt | tena kālena tena samayena ghoṣadatto nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | sa khalu punaḥ kumāra ghoṣadattastathāgato'rhan samyaksaṁbuddho aprameyānacintyānaparimāṇānasaṁkhyeyān sattvānāsravakṣayāyārhattve pratiṣṭhāpya parinirvāpya aprameyānasaṁkhyeyāṁśca sattvānanuttarāyāṁ samyaksaṁbodhāvavinivartanīyatve pratiṣṭhāpya parinirvṛto'bhūt | tena ca kumāra kālena tena samayena rājābhūcchrīghoṣo nāma | sa tasya tathāgatasya pūjārthaṁ tathāgatadhātugarbhāṇi caturaśītistūpakoṭisahasrāṇi kārayāmāsa | ekaikasmiṁśca stūpe caturaśīticaturaśītidīpārdhyakoṭīniyutasahasrāṇi pratiṣṭhāpayāmāsa | evaṁ vādyānāṁ tūryāṇāṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākānām | ekaikatra ca stūpe caturaśīticaturaśītikoṭisahasrāṇi pratiṣṭhāpayāmāsa | ihi hi kumāra sa rājā śrīghoṣastathāgataśarīrāṇāṁ pūjāṁ kṛtvā caturaśītyā bodhisattvakoṭīniyutaśatasahastrāṇāṁ mahāntaṁ bodhisattvasaṁnipātaṁ kārayitvā teṣāṁ bodhisattvānāṁ mahāsattvānāṁ sarvasukhopadhānena pūjāyāmudyukto'bhūt | sarve ca te bodhisattvā mahāsattvā dharmabhāṇakā abhūvan anācchedyapratibhānāḥ samādhipratilabdhāḥ asaṅgadhāraṇīpratilabdhā bhūtaguṇadharmadeśakāḥ pariśuddhadharmadeśakāḥ bodhisattvavaśipāramiprāptāḥ | tena ca kumāra kālena tena samayena tatraiva parṣadi kṣemadatto nāma bodhisattvo mahāsattvo'bhūcchiśurdaharaḥ kṛṣṇakeśaḥ prathamayauvanasamanvāgate bhadrake vayasi vartamānaḥ avikrīḍitāvī kāmeṣu kaumārabrahmacārī ekavarṣa upasaṁpadā | tena ca kumāra kālena tena ca samayena rāja śrīghoṣastaṁ mahāntaṁ bodhisattvamahāsattvagaṇamadhyeṣate sma yaduta ṣaṭpāramitāsaṁgītau | bodhisattvapiṭakamahādhāraṇyupāyakauśalyavaśivinayāsaṅgābhinirhārārthaṁ tān bodhisattvān mahāsattvānadhyeṣya rātrau saṁniṣaṇṇāyāṁ tathāgatacaityasya purataḥ tatrānekāni dīpārdhyakoṭiniyutaśatasahasrāṇi prajvālitāni | siktasaṁmṛṣṭaśodhitaśca maṇḍalamātraḥ kṛto'bhūt puṣpābhikīrṇo nānāvicitraśayanāsanaprajñaptaḥ | rājāpi śrīghoṣaḥ sāntaḥpuragrāmanagarajanapadapāriṣadyaḥ sapauro niṣkrāntaḥ | vādyatūryatālāvacarapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ parigṛhītābhistathāgatacaityasya pūjāṁ kṛtvā sārdhamantaḥpūreṇa prāsādatalamabhirūḍho'bhuddharmaśravaṇāya | mahatī ca devamānuṣikā pariṣat saṁnipatitā dharmaśravaṇārthikā | adrākṣīt kṣemadatto bodhisattvo mahāsatvastāni ca mahānti dīpārdhyakoṭīniyutaśatasahasrāṇi saṁprajvalitāni | avabhāsenaiva sphuṭamabhūt | sadevamānuṣikāṁ ca janatāṁ dharmaśravaṇāya saṁnipatitāṁ viditvā tasyaitadabhūt-ahamapi mahāyānasaṁprasthitaḥ | yannvahamimaṁ samādhimākāṅkṣastathāgatapūjāṁ kuryām, yathārūpayā pūjayā sadevamānuṣāsuralokaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajāto bhaveddharmālokaprāptaḥ | imāṁ ca sarvāṁ tathāgatapūjāmabhibhaveyaṁ yeyaṁ śrīghoṣeṇa rājñā kṛtā | rājā ca śrīghoṣaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāntaḥpuraparivāraḥ ||
atha khalu kṣemadatto bodhisattva evaṁcittaḥ prītisaumanasyajātastaṁ mahāntaṁ janakāyaṁ saṁnipatitaṁ viditvā dharmaśravaṇikānāṁ rātrau saṁniṣaṇṇāyāṁ tathāgatacaityasya purataḥ sthitvā dakṣiṇaṁ bāhuṁ cīvarapariveṣṭitaṁ kṛtvā tailaplutaṁ kṛtvā dīpayāmāsa | atha khalu kṣemadattasya bodhisattvasya mahāsattvasyādhyāśayenānuttarāṁ samyaksaṁbodhiṁ paryeṣamāṇasya tathā pradīpte dakṣiṇe pāṇau nābhūt cittasya mukhavarṇasya vā anyathātvam | atha khalu kumāraḥ samanantarapradīpte kṣemadattasya bodhisattvasya mahāsattvasya pāṇau saṁprajvalite saṁjyotībhūte ekajvālāprāpte, atha khalu tasyāṁ velāyāṁ mahāpṛthivīcālaḥ prādurabhūt | tasya pāṇau dīpyamānasya prabhayā tānyanekāni dīpārdhyakoṭīnayutaśatasahasrāṇi dhyāmīkṛtānyabhūvan | sarvāsu ca dikṣu mahānavabhāso'bhūt, yenāvabhāsena sarvā diśo'vabhāsitāḥ samantāt sphuṭā abhūvan | sa prītisaumanasyajāta imaṁ sarvadharmasvabhāvasamatāvipañcitaṁ samādhiṁ valgunā manorameṇa svareṇa viśiṣṭayā vācānuprabaddhaiḥ padavyañjanairvistareṇa sarvaparṣadaṁ vijñāpayan saṁprakāśayati sma | tatra dvādaśa sahasrāṇi trāyatriṁśatkāyikānāṁ devānāṁ saṁnipatitāni dharmaśravaṇāya | te prītisaumanasyajātā vividhāṁ divyāṁ pūjāmakārṣuḥ, apsarogaṇāśca divyāḥ saṁgītīḥ prayojayāmāsuḥ | adrākṣīdrājā śrīghoṣaḥ upariṣṭāt prāsādatalagataḥ svajanapuraskṛtaḥ antaḥpuramadhyagato'ṣṭāṅgapoṣadhasamādattaḥ kṣemadattaṁ bodhisattvaṁ mahāsattvaṁ bāhunāvabhāsayantaṁ sarvāḥ prabhā abhibhūya divyayā atikrāntamānuṣikayāvabhāsitam | dṛṣṭvā ca punarasyaitadabhūt-abhijñāprāpto batāyaṁ kṣemadatto bodhisattvo mahāsattvo bhaviṣyatīti | sa tīvraṁ prema ca prasādaṁ ca gauravaṁ ca cipasthāpya saparivāro mahākuśalamūlapuṇyaskandhopastabdhaḥ sārdhamaśītyāntaḥpurikābhistataḥ prāsādatalādātmānamutprākṣipat yadut kṣemadattasya bodhisattvasya darśanāya prītisaṁmodanāya | sa gauravanirjātena kuśalamūlena dṛṣṭa eva dharme saparivāro devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigrahaṁ pratilabhate | sa devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigṛhītaḥ punareva rājā śrīghoṣaḥ saparivāraḥ paripūrṇāddhastaśatasahasrikāt prāsādāt patitaḥ | na cāsya kāyaviheṭhaścittaviheṭho vā avalīnatā vābhūt ||
atha khalu rājā śrīghoṣaḥ ubhau bāhū pragṛhya mahatā janakāyena sārdhaṁ mahāntaṁ nirnādanirghoṣamākrandraṁ cākārṣīt yaduta kṣemadattasya bodhisattvasya mahāsattvasya bāhuṁ dahyamānaṁ dṛṣṭvā saṁprajvalitam | sa rājā tena mahatā janakāyena sārdhaṁ prārodīdaśrūṇi pravartayamānaḥ ||
atha khalu kṣemadatto bodhisattvo mahāsattvaḥ rājānaṁ śrīghoṣamāmantrayate sma-kiṁ punasttvaṁ mahārāja anena mahatā janakāyena sārdhaṁ mahāntaṁ nirnādanirghoṣamākrandaṁ kurvan rodiṣi aśrūṇi ca pravartayasi ? atha khalu rājā śrīghoṣaḥ kṣemadattaṁ bodhisattvaṁ gāthābhigītena prābhāṣata -
kṣemadattaṁ mahāprājñaṁ paṇḍitaṁ dharmabhāṇakam |
aṅgahīnaṁ viditvainaṁ jano'yaṁ tena roditi || 1 ||
etādṛśaṁ rūpamidaṁ tejorāśisamudgatam |
bāhuhīnaṁ viditvā hi bhūyo'hamapi duḥkhitaḥ || 2 ||
yastvayā dīpito bāhuḥ prabhā muktā diśo daśa |
ime jihmīkṛtā dītā divyayā tvatprabhūtayā || 3 ||
prakampiteyaṁ pṛthivī cittaṁ te na ca līiyate |
tata utpāditaṁ cittaṁ naiṣo avarakovidaḥ || 4 ||
hastaśatasahasrātaḥ prāsādāt patito hyaham |
sārdhamantaḥpureṇeha na ca me kāyu hiṁsitaḥ || 5 ||
sādhu te jñānamāścaryaṁ sādhu cittamanuttaram |
sādhu vīryaṁ ca svārabdhaṁ sādhuṁ cādhyāśayo mahān || 6 ||
yasya hastau vidahyante na jātvastīha iñjanā |
prītiprāmodyajātaśca bhūyo dharmaṁ prabhāṣate || 7 ||
pūrṇamāsyāṁ yathā candraḥ sūryo vāsau nabhastale |
sumerugirirājo vā evaṁ śobhasi māriṣa || 8 ||
ahaṁ pi evaṁ praṇidhiṁ paripūreya paṇḍitaḥ |
kāye premaṁ jahitvāhaṁ kuryāmarthaṁ ca prāṇinām || 9 ||
dharmapremṇā ca hṛṣyāmi prīitirme'tra acintiyā |
yat puno aṅgahīno'si tena me duḥkhamuttamam || 10 ||
kṣemadatto hi rājānaṁ devanāgehi pūjitaḥ |
anantapratibhānena imā gāthā abhāṣata || 11 ||
naivaṁ syādaṅgahīno'sau yasya bāhurna vidyate |
sa tu devāṅgahīnaḥ syāda yasya śīlaṁ na vidyate || 12 ||
anena pūtikāyena pūjitā me tathāgatāḥ |
acintiyā dakṣiṇīyāḥ sarvalokasya cetiyāḥ || 13 ||
anantā yāstrisāhasrā paripūritāḥ ||
pradadyāllokanāthebhyo buddhajñānagaveṣakaḥ || 14 ||
astyeṣā laukikī pūjā anyā pūjā acintiyā |
ye dharmān śūnyān jānanti tyajante kāyajīvitam || 15 ||
satyavākyaṁ kariṣyāmi mahārāja śṛṇohi me |
yā ceyaṁ janatā sarvā imāṁ gāthāṁ vijānatha || 16 ||
yena satyena buddho'haṁ bheṣye lokasya cetiyaḥ |
tena satyena dharaṇī ṣaḍavikāraṁ prakampatu || 17 ||
bhāṣitā va iyaṁ vācā dharaṇī ca prakampitā |
āścaryamadbhataprāptā devakoṭyaḥ praharṣitāḥ || 18 ||
harṣitā devamanujā bodhicittamupādayuḥ |
prasthitā agrayānasminnaprameyā acintiyāḥ || 19 ||
yāttakānāṁ kṛto arthaḥ kṣemadattena bhikṣuṇā |
buddhānāṁ vartate jñānaṁ yatrākṣayamacintiyam || 20 ||
yena satyena dharmo'sau bāhurnāma na vidyate |
tena satyena me bāhurbhoti kṣipraṁ yathā purā || 21 ||
yena satyena dharmo'sau kṣemadatto na vidyate |
diśo daśa gaveṣadbhiḥ śunyatvānnopalabhyate || 22 ||
yo'pi niścarate śabdastaṁ pu śūnyaṁ vijānatha |
pratiśrutkopamaḥ śabdo dharmānevaṁ vijānatha || 23 ||
sadā viśārado bhoti śunyatāyāṁ gatiṁgataḥ |
tasya satyena vākyena sarvaloko na dahyate ||24 ||
yāvantastribhave sattvā ye devā ye ca mānuṣāḥ |
sarvajñatāyāstejena sarve bhonti samāhitāḥ || 25 ||
yāvantyupadravāḥ kecid ye divyā ye ca mānuṣāḥ |
avaivartikatejena sarve te bhonti nirvṛtāḥ || 26 ||
bhāṣitāśca imā gāthā bāhuśca punarutthitaḥ |
kṣemadattasya kāyaśca lakṣaṇehi vicitritaḥ || 27 ||
devakoṭīsahasrāṇi antarikṣe sthitāni ca |
mandārapuṣpaistaṁ bhikṣumokiranti ca tatkṣaṇam || 28 ||
amānuṣyehi puṣpehi jambudvīpo hyayaṁ sphuṭaḥ |
apsaraḥkoṭiniyutai saṁgītyaḥ saṁprayojitāḥ || 29 ||
imaṁ nādaṁ nadantasya kṣemadattasya tatkṣaṇam |
buddhakoṭīsahasrāṇi paśyantīdaṁ vikurvitam || 30 ||
svakasvakeṣu kṣetreṣu ārocet sumahāyaśāḥ |
bhikṣūṇāṁ bhikṣuṇīnāṁ ca upāsaka upāsikām || 31 ||
kṣemadatto hyasau bhikṣuḥ paṇḍitaḥ sumahābalaḥ |
yenāsau dīpito bāhurbuddhajñānasya kāraṇāt || 32 ||
tena kṣetrasahasrāṇi yathā gaṅgāya vālikāḥ |
obhāsitāḥ pradīpena kalpoddāha iva sthite || 33 ||
puṣpacandanacūrṇaiśca sarvakṣetrāḥ sphuṭā abhūt |
yāvadbhūmimupādāya jānumātramabhūt sphuṭam || 34 ||
sarvaratnaiḥ sarvapuṣpairbuddhakṣetramabhūt sphuṭam |
kṣemadattasya pūjāyai nāgā varṣanti mauktikam || 35 ||
sarvaratnāmayairvyūhairidaṁ kṣetramalaṁkṛtam |
saṁstṛtaṁ ratnamuktābhioḥ kṣemadattasya pūjayā || 36 ||
devā nāgāśca yakṣāśca kinnarāpsaramahoragāḥ |
prasthitā agrabodhīye yathā gaṅgāya vālikāḥ || 37 ||
śākyasiṁho'pi saṁbuddho gṛdhrakūṭasmi parvate |
purato bhikṣusaṁdhasya siṁhanādaṁ nadī jinaḥ || 38 ||
kṣemadatto'hamabhavaṁ śrīghoṣo'pyajito'bhavat |
kalpakoṭīsahasrāṇi caran saṁbodhicārikām || 39 ||
sahadarśanena bhikṣusya kṣemadattasya tatkṣaṇam |
acintyābhistadā strībhiḥ strībhāvo vinivartitaḥ || 40 ||
vyākṛtāste narendreṇa nāsti teṣāṁ vinivartanā |
svayaṁbhuvo bhaviṣyanti sarve lokavināyakāḥ || 41 ||
śrutvā sūtramidaṁ vidvān saṁlekhaguṇadarśanam |
kāye prema na kurvīta iha dharme suśikṣitaḥ || 42 ||
iti śrīsamādhirāje kṣemadattaparivarto nāma trayastriṁśatitamaḥ || 33 ||
padatriśatanirdeśaparivartaḥ |
tatra kumāra katamā karmaviśuddhiḥ ? yadidaṁ svapnopamaṁ tribhavaṁ dṛṣṭvā tatra virāgatāmutpādayati | iyamucyate karmaviśuddhiḥ || tatra katama ālambanasamatikramaḥ ? yadidaṁ māyopamatāṁ skandhadhātvāyatanānāṁ buddhā teṣāṁ vyavasargaḥ | ayamucyate ālambanasamatikramaḥ || tatra katamā skandhaparijñā ? yadidaṁ marīcyupamatāṁ skandhānāmavatarati || tatra katamā dhātusamatā ? yadidaṁ nirmitopamānāṁ dhātūnāṁ pratinisargaḥ || tatra katama āyatanāprakarṣaḥ ? yadidaṁ pratibhāsopamānāmāyatanānāṁ pratinisargaḥ || ---- tṛṣṇāprahāṇam ? yadidaṁ sarvadharmāṇāmanālambanatā || ---- anutpādasākṣātkriyā ? yadidaṁ sarvadharmāṇāmanupalabdhiḥ ||---- kriyāvatāraḥ ? yadidaṁ vīryasamutthitasya duḥkhasya vipraṇāśaḥ || ---- hetudīpanā ? yadidaṁ pratiśrutkopamānāṁ skandhānāmabhinirvṛttiḥ || ---- phalāvipraṇāśaḥ ? yadidaṁ svapnopamasya karmaphalasyāvipraṇāśaḥ || ---- dharmadarśanam ? yadidaṁ sarvadharmāṇāmapaśyanatā || ---- mārgabhāvanā ? yadidaṁ sarvadharmāṇāmanupalabdhibhāvanā || ---- tathāgatasamavadhānam ? yadidaṁ sarvabuddhānāṁ śikṣāpratipattiḥ ||---- tīkṣṇaprajñatā ? yadidaṁ sarvadharmāṇāmanutpattikakṣāntiḥ || ---- sattvānupraveśajñānam ? yadidaṁ indriyaparāparajñatājñānam ||
tatra katamad dharmajñānam? yadidaṁ sarvadharmāṇāmanupalabdhiḥ || ---- pratisaṁvidāvatārajñānam ? yadidaṁ yathābhūtadharmanayapraveśaḥ || ---- akṣaraprabhedajñānam ? yadidaṁ trimantraprayogajñānam, ākārānākārajñānam || ---- vastusamatikramaḥ ? yadidaṁ avastubudhyanā || ---- ghoṣaparijñā ? yadidaṁ pratiśrutkopamāvatārajñānam || ---- prāmodyapratilābhaḥ ? yadidaṁ sarvadharmāṇāmanupalabdhiḥ, saṁsārāt duḥkhasya utsargo bhārāvaharaṇam || ---- dharmaprītyanubhavanatā ? yadidaṁ avavādasaṁtoṣaṇānutsargasvayānānuśaṁsāpaśyanā || ---- ārjavatā ? yadidaṁ āryasatyaprativedhaḥ || ---- rijukatā ? yadidaṁ īryāpathasyākalpanatā || ---- apagatabhṛkuṭitā ? yadidaṁ doṣaprahāṇam || ---- sauśīlyatā ? yadidaṁ sukhasaṁvāsatā || ---- mādhuryatā ? yadidaṁ pareṣu hitavastutāṁ || ---- pūrvālāpitā ? yadidaṁ ehisvāgatavacanatā laghūtthānatā || ---- gurugauravatā ? yadidaṁ gurūṇāmantike bhayaṁ ca kalyāṇamitratā ca || ---- guruśuśrūṣā ? yadidaṁ guruṇāmupasthānāvasthānaparicaryā || ---- upapattisaṁtuṣṭiḥ ? yadidaṁ sarvopapattiṣvanāsvādanatā |---- śukladharmātṛptatā ? yadidaṁ śukladharmāṇāṁ paryeṣṭiḥ kiṁkuśalamārgaṇatā ca ||
tatra katamā ājīvapariśuddhiḥ ? yadidaṁ itaretarasaṁtuṣṭitā akūhaṇatā anaiṣikatā, lābhena lābhācikīrṣaṇatā ca|| ---- araṇyavāsānutsargaḥ ? yadidaṁ anikṣiptadhuratā kuśaleṣu dharmeṣu prāntaśayyāsanābhiratirvanagahanagiridurgaguhākandareṣvabhiratiḥ dharmaprītyanubhavanatā ca | asaṁsargaḥ gṛhipravrajitairabhisatkāraślokenānadhyavasānatā tṛṣṇāprahāṇadhyānaprītyanubhavanatā ca | ayamucyate'raṇyavāsānutsargaḥ || tatra ---- bhūmyavasthānajñānam ? yadidaṁ śrāvakabhūmiphalavyavasthānajñānaṁ pratyekabuddhabhūmivyavasthānajñānaṁ bodhisattvabhūmivyavasthānajñānaṁ ca | tatra ---- smṛtyuvipraṇāśaḥ ? yadidaṁ anityaduḥkhaśūnyānātmamanasikāraḥ || tatra ---- skandhakauśalyajñānam ? yadidaṁ skandhadhātvāyatanaprabhedajñānaṁ ca tatra cānupalabdhiḥ || tatra ---- abhijñāsākṣātkriyā ? yadidaṁ caturṇāmṛddhipādānāṁ pratilambhaḥ ṛddhivikurvaṇatā ca || tatra ---- kleśāpakarṣaḥ ? yadidaṁ rāgadveṣamohaprahāṇam || tatra ---- vāsanānusaṁghisamuddhātajñānam ? yadida pūrvabālacarivijugupsanatā śrāvakapratyekabuddhabhūmyaspṛhaṇatā ca || tatra---- viśeṣagāmitā ? yadidaṁ buddhavaiśāradyapratisaṁvidāṁ niṣpādanatā || tatra ---- bhāvanābhiniṣyandaḥ ? yadidaṁ anunayapratighaprahāṇam || tatra ---- āpattikauśalyam ? yadidaṁ prātimokṣavinayasaṁvaraḥ || ---- paryutthānaviṣkambhaṇam ? yadidaṁ atyayadeśanā āyatisaṁvaraścākuśalānāṁ dharmāṇām || ---- anunayaprahāṇam ? yadidaṁ traidhātukabhavatṛṣṇālatāsamuddhāto'samutpannānāṁ cākuśalānāṁ dharmāṇāmanutpādanatā, utpannānāṁ ca kuśalamūlānāṁ dharmāṇāmavipraṇāśaḥ | ---- bhavasamatikramaḥ ? yadidaṁ traidhātukānupalabdhiḥ, amanasikāratā ca || ---- jātismaratā ? yadidaṁ pūrvenivāsajñānam || ---- karmavipākaniṣkāṅkṣaṇatā ? yadidaṁ ucchedaśāśvatavivarjanatā || tatra ---- dharmacintā ? yadidaṁ yathābhūtacintā || tatra ---- śrutaparyeṣṭiḥ ? yadidaṁ śrāvakapratyekabuddhapiṭakasya bodhisattvapiṭakasya ca ādhāraṇatā bhāvanatā ca || ---- jñānatīkṣṇatā ? yadidaṁ svapnopamamanutpādajñānam || ---- jñānatṛṣṇā ? yadidaṁ jñānaparyeṣṭiḥ || ---- jñānāvabodhaḥ ? yadidaṁ anuttarasamyaksaṁbodhyabhiniṣpādanatā ca || ---- ājāneyabhūmiḥ ? yadidaṁ bodhisattvaśikṣāsthānam || ---- śailopamatā ? yadidaṁ bodhicittasyānutsargaḥ ? ---- akampanatā ? yadidaṁ kleśairasaṁhāryatā || ---- acalanatā ? yadidaṁ sarvanimittānāmamanasikāraḥ || ---- avaivartyalakṣaṇam / yadidaṁ ṣaṭpāramitānāmakhaṇḍanatā, anyalokadhātusthitānāṁ buddhānāmabhīkṣṇadarśanatā ca || ---- kuśaladharmābhisaṁpat ? yadidaṁ āsannībhāvo'nuttarāyāḥ samaksaṁbodheḥ || ---- pāpakarmajugupsanatā ? yadidaṁ āyatisaṁvaratā cānutpādaśca pāpasya || ---- kleśānāmasamudācāraḥ ? yadidaṁ avidyāyā bhavatṛṣṇāyāśca krodhasya cānutpādanatā || ---- śikṣāyā aparityāgaḥ ? yadidaṁ karmavipākapattīyanatā buddhagauravatā ca || ---- samādhivyavasthānam ? yadidaṁ cittacaitasikānāṁ dharmāṇāmanutpādāvyayakauśalyaṁ cittaikāgratā ca || ---- sattvāśayajñānam ? yadidaṁ indriyaparāparajñatājñānam ||---- upapattiviśeṣajñānam ? yadidaṁ pañcānāṁ gatīnāṁ vyavasthānajñānam || ---- jñānānantatā ? yadidaṁ laukikalokottareṣu śilpeṣvanābhogajñānam || ---- vacanapratisaṁghijñānam ? yadidaṁ tathāgatasaṁghābhāṣyānubudhyanatā || ---- gṛhāvāsaparityāgaḥ ? yadidaṁ kāyacittavivekābhiniṣkramaḥ || ---- traidhātuke'nabhiratiḥ ? yadidaṁ traidhātukayathābhūtadarśanatā || ---- cittasyānavalīnatā ? yadidaṁ cittasyāparityāgaḥ samāpadyamānāparityāgaśca ||---- dharmeṣvabhiniveśaḥ ? yadidaṁ sarvasnehaprahāṇam || ---- dharmaparigrahaḥ ? yadidaṁ buddhabodhyārakṣā, eṣāṁ caiva sūtrāntānāṁ pratīcchanatā || ---- dharmaguptiḥ ? yadidaṁ saddharmapratikṣepakāṇāṁ sahadharmeṇa nigrahaḥ || ---- karmavipākapattiyanatā ? yadidaṁ lajjayā pāpakāt karmaṇo viratiḥ, kuśaladharmaparyeṣṭau cābhiyogaḥ || ---- vinayakauśalyam ? yadidaṁ prakṛtyāyapattyanāpattibudhyanatā || ---- adhikaraṇavyupaśamaḥ ? yadidaṁ gaṇavivarjanatā || ---- avigraho'vivādaḥ ? yadidaṁ laukikakathānirarthikatā || ---- kṣāntibhūmiḥ ? yadidaṁ kāyacittapīḍādhivāsanatā || ---- kṣāntisamādānam ? yadidaṁ parato duruktānāṁ vacanapathānāmadhyupekṣā kṣāntyakhaṇḍanatā ca || ---- dharmapravicayaḥ ? yadidaṁ skandhadhātvāyatanānāṁ prabhedaḥ saṁkleśavyavadānapakṣasya ca prabhedasteṣāṁ cānupalabdhiḥ || ---- dharmaviniścayakauśalyam ? yadidaṁ sarvadharmāṇāmanabhilāpaḥ || ---- dharmapadaprabhedjñānam ? yadidaṁ sarvadharmāṇāṁ vyavasthānanistīraṇatā || ---- dharmapadanirhārakauśalyam ? yadidaṁ yathābhūtānāṁ dharmāṇāṁ nirdeśaḥ || ---- arthānarthasaṁbhedanirhārakauśalyajñānam ? yadidaṁ dharmaprakṛtyanutkṣepāprakṣepaḥ || ---- pūrvāntajñānam ? yadidaṁ hetujñānam || ---- aparāntajñānam ? yadidaṁ pratyayajñānam || ---- trimaṇḍalapariśuddhijñānam ? yadidaṁ atītānāgatapratyutpannānāṁ dharmāṇāmanupalabdhiḥ, amanasikāritā ca || ---- cittāvasthānam ? yadidaṁ cittānupalabdhiḥ ||---- kāyavyavasthānam ? yadidaṁ kāyagatānusmṛtiḥ || .... īryāpathalakṣaṇam ? yeyamāryadharmāsaṁbhrāntatā | ---- īryāpathasyāvikopanatā ? yadidaṁ pracchannakalyāṇatā || .... īryāpathasyāvikalpanatā ? yadidaṁ vigatapāpecchatā || ---- indriyaprāsādikatā ? yadidaṁ dharmagatamanasikāratā yuktabhāṇitā kālajñatā yathābhūtānāṁ dharmāṇāṁ bhūtaprakāśanatā ||
.... lokajñatā ? yadidaṁ atikramamasaṁprajānatā || ....muktatyāgitā ? yadidaṁ satāṁ vastūnāmagrahaṇatā, amātsaryatā ca || .... pratatapāṇitā ? yadidaṁ saṁvibhāvaśīlatā || .... agṛhītacittatā ? yadidaṁ śraddhānāvilatā || ....vyapatrāpitā ? yadidaṁ amukharatā || .... hriyāpaṇata || yadidaṁ anabhimukhatā || .... akuśalacittajugupsanatā ? yadidaṁ bāladharmabudhyanatā taiścāsamavadhānam || .... dhūtānavasṛjanatā ? yadidaṁ dṛḍhasamādānatā || .... cāritrasamavadhānatā ? yadidaṁ caryāpathakramasaṁjānanatā || .... prītisamudācāraḥ ? yadidaṁ kuśalānāṁ dharmāṇāmanuśaṁsācittatā || .... gurūṇāmāsanapratyutthānam ? yadidaṁ nihatamānatā, anālasyatā cā || .... mānasya nigrahaḥ ? yadidaṁ ātmano'nupalabdhiranālambanatā ca || .... cittasya saṁgrahaḥ ? yadidaṁ śukladharmāṇāmavipraṇāśajñānam |....cittotsāhanatā ? yadidaṁ vīryaphalāvipraṇāśajñānam || .... arthapratisaṁvijjñānam ? yadidaṁ yathābhūtasatyaprativedhajñānam || .... jñānānubodhaḥ ? yadidaṁ laukikalokottarāṇāṁ dharmāṇāmanubudhyanatā || .... ajñānavigamaḥ ? yadidaṁ yathābhūtānāṁ dharmāṇāmadhyāropavigamaḥ || .... cittapraveśajñānam ? yadidaṁ utpādavyayajñānam || .... āhāranirhārakauśalyajñānam ? yadidaṁ tīkṣṇaprajñatā || .... rutaravitajñānam ? yadidaṁ yathābhūtadharmaprakāśanatā || ....vyavasthānajñānam ? yadidaṁ yathābhūtasyāvatārajñānam || ....arthaviniścayaḥ ? yadidaṁ saṁskāraskandhocchedaḥ || ....arthānarthavivarjanatā ? yadidaṁ bhavasamatikramaḥ, pareṣāṁ ca bhavasamatikramaṇāvatāraṇatā ca || .... satpuruṣāśrayaḥ ? yadidaṁ buddhāvirahitatā || ....satpuruṣasamavadhānam ? yadidaṁ buddhabodhisattvapratyekabuddhaśrāvakasevanatā || .... asatpuruṣavarjanatā ? yadidaṁ upalambhikānāṁ kusīdānāṁ ca vivarjanatā || .... dhyānābhiratiḥ ? yadidaṁ kāmakaṇṭakavivarjanatā, dhyānānāmanutsarjanatā, prītyavijahatā ca || .... dhyāneṣvanadhyavasānam ? yadidaṁ traidhātukasamatikramaṇacchandaḥ satvaparipācanācchandaḥ uttariprajñāvabhāsacchandaśca || ....abhijñāvikurvaṇatā ? yadidaṁ pañcasvabhijñāsu sthitvā durvijñeyānāṁ buddhadharmāṇāṁ parebhyaḥ saṁprakāśanatā || .... nāmasaṁketaḥ ? yadidaṁ apariniṣpannānāṁ nāmnāmanubudhyanatā || .... prajñaptivyavahāraḥ ? yadidaṁ lokavyavahāraḥ || ....prajñaptisamuddhātaḥ ? yadidaṁ pravyāhārajñānam || ....saṁsāranivṛttiḥ ? yadidaṁ saṁsāradoṣapratyavekṣā || .... lābhānarthikatā ? yadidaṁ bhūtālpecchatā || .... lābhasatkārānādeyatā ? yadidaṁ anutkaṇṭhatā ca viagatapāpecchatā ca || .... avarṇairamaṅkubhāvatā ? yadidaṁ skandhadhātuparīkṣājñānam || .... bhūtānāṁ varṇānāmanadhivāsanatā ? yadidaṁ praticchannakalyāṇatā ca lābhasatkārasya cāntarāyabudhyanatā || .... satkāreṣūpekṣā ? yadidaṁ karmavipākabudhyanatā || .... asatkāreṣvamaṅkubhāvatā ? yadidaṁ yogasyānutsarjanatā || .... nindāyāmakupyanatā ? yadidaṁ laukikadharmapratyavekṣā || .... praśaṁsāyāmupekṣā ? yadidaṁ kalyāṇadharmaparyeṣṭiniṣkramaṇam || .... alābhe'līnatā ? yadidaṁ svayaṁkṛtānāṁ dharmāṇāṁ pratyavekṣaṇatā | .... gṛhībhiḥ sārdhamasaṁstavaḥ ? yadidaṁ āmiṣakiṁcidvivarjanatā ||
.... pravrajitaiḥ sārdhamasaṁstavaḥ ? yadidaṁ ayuktavivarjanatā ca yuktaparyeṣaṇatā ca || ....agocaravivarjanatā ? yadidaṁ pañcānāṁ nivaraṇānāṁ prahāṇam || .... gocarapracāraḥ ? yadidaṁ smṛtyupasthānānāṁ bhāvanā || ....ācārasaṁpad ? yadidaṁ parānurakṣā || ....ācāravivarjanatā ? yadidaṁ ātmanaḥ kalyāṇadharmānurakṣaṇatā || .... kulānāmadūṣaṇatā ? yadidaṁ jñātravivarjanatā || .... śāsanarakṣāḥ ? yadidaṁ dharmaparyeṣṭisamādānatā dharmānudharmapratipattiśca || .... alpabhāṣyatā ? yadidaṁ śamathapratilambhaḥ || .... mārdavatā ? yadidaṁ vipaśyanāpratilambhaḥ || ....prativacanakauśalyam ? yadidaṁ uttarapratyuttarajñānam || .... pratyarthikanigrahaḥ ? yadidaṁ yathābhūtānāṁ dharmāṇāṁ prakāśanatā vyavasthāpanatā ca, upālambhānigrahaśca || ....kālapratikramaḥ ? yadidaṁ kālajñatā || .... pṛthagjaneṣvaviśvāsaḥ ? yadidaṁ bāladharmadoṣadarśitā || ....duḥkhitānāmaparibhavaḥ ? yadidaṁ sarvasattveṣu samacittatā || .... duḥkhitānāṁ dhanānuprayacchanatā ? yadidaṁ lokāmiṣadānam || .... daridrāṇāmanavasādanam ? yadidaṁ pareṣāmantike kṛpābuddhitā || .... duḥśīlānāmanukampanā ? yadidaṁ pareṣāmāpatteruddharaṇatā ca śīlapratiṣṭhāpanatā ca || ....hitavastutā ? yadida pareṣāmupakārakaraṇatā || ....kṛpābuddhitā ? yadidaṁ sattvānāmanāgataduḥkhapaśyanatā || .... dharmānugrahaḥ ? yadidaṁ pareṣāṁ yathābhūtadharmāvataraṇatā || .... āmiṣaparityāgaḥ ? yadidaṁ skandhaparityāgaḥ, pareṣāṁ cāmiṣānugrahaḥ || .... asaṁnicayasthānam ? yadidaṁ āmiṣajugupsanatā ārakṣādoṣadarśanatā ca || .... śīlapraśaṁsā ? yadidaṁ śīlaphalānubodhaḥ || .... dauḥśīlyajugupsanatā ? yadidaṁ dauḥśīlyadoṣabuddhyanatā || .... śīlavatāmakampyasevanatā ? yadidaṁ śīlavatsu durlabhasaṁjñājñānam || ....sarvāstiparityāgitā ? yadidaṁ kalyāṇāśayatā || ....adhyāśayanimantraṇatā ? yadidaṁ pareṣāṁ sukhārthikatā || ....yathoktakāritā ? yadidaṁ kalyāṇāśayasaṁpat || .... abhīkṣṇaparyupāsanatā ? yadidaṁ kuśalagaveṣaṇaparipṛcchanatā || ....prītyanubhavanatā ? yadidaṁ adhigamajñānaṁ cāgamajñānaṁ ca | .... dṛṣṭāntajñānam ? yadidaṁ upamājñānamavavādajñānaṁ ca || .... pūrvayogakauśalyam ? yadidaṁ jātyanusmaraṇatā śrutabahulatā ca || ....kuśalamūlapūrvaṁgamatā ? yadidaṁ bodhau tīvracchandatā ca pareṣāṁ samutsāhanatā ca ||
.... upāyakauśalyam ? yadidaṁ pratideśanānumodanādhyeṣaṇā kuśalānāṁ ca pariṇāmanākauśalyam || ....nimittaprahāṇam ? yadidaṁ svapnopamānāṁ dharmāṇāṁ budhyanatā ca vastuvibhāvanatā ca | .... saṁjñāvivartaḥ ? yadidaṁ viparyāsotsargaḥ || .... vastulakṣaṇatā ? yadidaṁ alakṣaṇajñānam || .... sūtrāntābhinirhārakauśalyam ? yadidaṁ yathābhūtānāṁ dharmāṇāṁ kuśalākuśalānāṁ upamāvadānaiḥ saṁprakāśanatā || .... satyaviniścayaḥ ? yadidaṁ vijñānanirodho nāmarūpānutpattiśca || .... vimuktisākṣātkriyā ? yadidaṁ vajropamasamādheracalanatā aprakupyanatā ca || .... ekapravyāhāraḥ ? yadidaṁ tīrthyāyatanavijugupsanatā cānutpattikajñānatā ca || .... vaiśāradyapratilambhaḥ? yadidaṁ buddhadharmāvabudhyanatā || .... śīlādhiṣṭhānatā ? yadidaṁ kāyasaṁvaraḥ prātimokṣasaṁvaraśca || .... samāpattyavatāraḥ ? yadidaṁ traidhātukavairāgyatā || .... prajñāpratilābhaḥ ? yadidaṁ sāmarthyajñānaṁ cānupalabdhiśca || .... ekārāmatā ? yadidaṁ saṁgaṇikādoṣavivarjanatā ca śukladharmānutsṛjanatā || .... alpajñātrasaṁtuṣṭiḥ ? yadidaṁ itaretarasaṁtuṣṭiḥ || .... cittasyānāvilatā ? yadidaṁ nivaraṇānāṁ viṣkambhaṇatā || .... dṛṣṭikṛtānāṁ vivarjanatā ? yadidaṁ upalambhadṛṣṭivivarjanatā || .... dhāraṇīpratilambhaḥ ? yadidaṁ yathādṛṣṭānāṁ dharmāṇāṁ yathābhūtāsaṅgasaṁprakāśanatā || .... jñānāvatāraḥ ? yadidaṁ prakṛtipraveśaḥ || .... sthānam ? yadidaṁ śīlasthānam || ....avasthānam ? yadidaṁ cittāvasthānam || .... pratiṣṭhānam ? yadidaṁ śraddhāpratiṣṭhānam || .... pratipattiḥ ? yadidaṁ mārgapratipattiḥ || .... hetuḥ ? yadidaṁ avidyā hetuḥ saṁsārasya || .... yuktiḥ ? yadidaṁ vidyā yuktirmokṣasya || ....nayaḥ ? yadidaṁ tṛṣṇāprahāṇam || .... dvāram ? yadidaṁ doṣaprahāṇam ? .... mārgaḥ ? yadidaṁ anityaduḥkhaśūnyānātmajñānam || .... bhūmiḥ ? yadidaṁ daśāpraṇihitabhūmiḥ || ....jātivigamaḥ ? yadidaṁ jātyupacchedaḥ || .... jñānabhūmiḥ ? yadidaṁ asaṁmohaḥ || .... ajñānaprahāṇam ? yadidaṁ mohaprahāṇam || ....jñānapratiṣṭhānam ? yadidaṁ apratiṣṭhānam || .... yogācārabhūmiḥ ? yadidaṁ saptatriśatāṁ bodhipakṣikāṇāṁ dharmāṇāṁ bhāvanā || .... bodhisattvagocaraḥ ? yadidaṁ ṣaṭpāramitā || ....satpuruṣasaṁsevanā ? yadidaṁ buddhābhiniṣevitā || ....asatpuruṣavivarjanatā ? yadidaṁ tīrthikānāṁ upalambhadṛṣṭikānāṁ vivarjanatā || .... tathāgatairākhyātaḥ ? yadidaṁ buddhabaleṣu sthitvā prakṛtijñānena mokṣaḥ || .... buddhabhūmiḥ ? yadidaṁ sarveṣāṁ kuśalānāṁ dharmāṇāṁ pratilābhitā || .... paṇḍitairanumoditā ? yadidaṁ atītānāgatapratyutpannairbuddhaibhagavadbhiḥ śrāvakaiścānumoditāḥ || .... bālai pratikṣiptam ? yadidaṁ sarvabālairdurvijñeyam || .... śrāvakapratyekabuddhairduvijñeyam ? yadidaṁ buddhadharmācintyatā ||....abhūmistīrthikānām ? yadidaṁ mithyāmāno yoginām || .... bodhisattvaiḥ parigṛhītāḥ ? yadidaṁ durlabhatā ca mahābhaiṣajyatā ca || .... daśabalairanubaddham ? yadidaṁ kṛcchrayogena || .... devaiḥ pujanīyam ? yadidaṁ sarvasukhāhārakamupādāya || .... brahmaṇā vandanīyam ? yadidaṁ sarvamokṣāhārakayogena | .... nāgairnamasyanīyam ? yadidaṁ sarvavāsanāsamutyāgatāmupādāya || ....yakṣairanumodanīyam ? yadidaṁ sarvadurgatīnāṁ mārgacchedanatāmupādāya ||....kinnaraiḥ stavanīyam ? yadidaṁ sarvamokṣaprāmodyāharaṇatāmupādāya ? mahoragaiḥ praśaṁsanīyam ? yadidaṁ saṁsārocchedanatāmupādāya || .... bodhisattvairbhāvayitavyam ? yadidaṁ sarvajñānāhārikamupādāya || .... paṇḍitaiḥ paryavāptavyam ? yadidaṁ avaivartyabhūmyāhāritrakamupādāya || ....dhanamanuttaram ? yadidaṁ devamānuṣikāyāḥ prajāyāḥ saṁpatterāhātitrakaṁ copādāya mokṣāhāritrakamupādāya || .... dānaṁ nirāmiṣam ? yadidaṁ sarvakleśaccheditrakatāmupādāya || .... bhaiṣajyaṁ glānānām ? yadidaṁ rāgadveṣamohapraśamanatāmupādāya || .... kośo jñānasya ? yadidaṁ bhāvanāmupādāya || .... akṣayatā pratibhānasya ? yadidaṁ yathābhūtajñānadarśanatāmupādāya || .... vigamaḥ śokasya ? yadidaṁ nirarthakaḥ vyādhiduḥkhabudhyanāvataraṇatāmupādāya nairātmyaduḥkhaprajānanatāmupādāya || .... parijñā traidhātukasya ? yadidaṁ svapnamāyābudhyanatāmupādāya || .... nāvaḥ pāramitānām ? yadidaṁ adhyāaśayena parinirvātukāmānāmanityaduḥkhaśūnyatābhāvanatāmupādāya || .... nauroghamadhyagatānām? yadidaṁ nirvāṇasyāhārakatāmupādāya || .... kīrtiryaśaskāmānām ? yadidaṁ vipuladharmāhārakatāmupādāya || .... varṇo buddhānām? yadidaṁ anantaguṇabhaiṣajyadānapatimupādāya || .... yaśastathāgatānām ? yadidaṁ sarvaguṇasukhamokṣadānapatimupādāya || .... stavo daśabalānām ? yadidaṁ durlabhadharmaratnadānapatimupādāya || .... guṇā bodhisattvānām ? yadidaṁ dharmaśikṣitatāmupādāya || .... upekṣā kāruṇikānām ? yadidaṁ kṛtabuddhakṛtyakaraṇīyatāmupādāya || .... maitryā doṣapraśamanam ? yadidaṁ pratighapratipakṣatāmupādāya || ....śvāso mahāyānikānām ? yadidaṁ sarvabuddhadharmābhiprāyapāripūritrakamupādāya || .... pratipattiḥ siṁhanādanādinām ? yadidaṁ agradharmaśreṣṭhadharmāhāritrakamupādāya || .... mārgo buddhajñānasya ? yadidaṁ sarvakuśaladharmāhāritrakamupādāya ||
.... mudrā sarvadharmāṇām ? yadidaṁ pārādapāramavabudhyanatāmupādāya || .... asaṁhāryatā sarvajñānasya ? yadidaṁ sarvākuśaladharmaprahāṇāya ca saṁvartate sarvakuśaladharmāhāraṇatāyai ca sarvasattvamokṣāharaṇatāyai saṁvartate || .... udyānaṁ bodhisattvānām ? yadidaṁ sarvaprītiprāmodyātmasukhena sarvasattvasukhāharaṇatāmupādāya || .... vidrāpaṇaṁ mārasainyānām ? yadidaṁ sarvabalāhāritrakamupādāya sarvakleśaśamanaṁ copādāya || .... vidyā kṣemagāminām ? yadidaṁ sarvopadravakṣayāya saṁvartate || .... arthaḥ siddhānām ? yadidaṁ sarvadharmasaṁpattyāhāritrakamupādāya || .... paritrāṇamamitramadhyagatānām ? yadidaṁ sarvopalambhikānāṁ mithyādṛṣṭikānāṁ parājayatāyai saṁvartate || .... sahadharmeṇa tīrthikānāṁ nigrahaḥ ? yadidaṁ sahadharmeṇa tīrthikānāṁ nigrahamupādāya || ....satyākāro vaiśāradyānām ? yadidaṁ sarvadharmākoṭitapratyākoṭitakṣematāmupādāya || .... bhūtaparyeṣṭirbalānām ? yadidaṁ aviparītayogena || .... pūrvanimittamaṣṭādaśānāmāveṇikānāṁ buddhadharmāṇām ? yadidaṁ sarvaśukladharmāharaṇatāmupādāya || .... alaṁkāraḥ ? yadidaṁ dvātriṁśatāṁ mahāpuruṣalakṣaṇānāmāhārakamupādāya || .... ratirmokṣakāmānām ? yadidaṁ ādimadhyaparyavasānakalyāṇatāmupādāya || .... prītirjyeṣṭhaputrāṇām ? yadidaṁ paitṛkaṁ dhanaṁ buddhadhanānubhāvāhārakamupādāya || .... pāripūrirbuddhajñānasya ? yadidaṁ sarvaśukladharmānurakṣaṇatāmupādāya sarvaśukladharmānanyapoṣaṇāharaṇatāmupādāya || ....abhūmiḥ sarvaśrāvakapratyekabuddhānām ? yadidaṁ udārāprameyabuddhadharmāhārakamupādāya || .... saṁviśuddhiścittasya ? yadidaṁ sarvamalaprahāṇāya saṁvartate || .... pariśuddhiḥ kāyasya ? yadidaṁ sarvaglānipraśamanatāmupādāya || .... pariniṣpattiḥ vimokṣamukhānām ? yadidaṁ anityaduḥkhaśūnyānātmaśāntapratyavekṣaṇatāmupādāya || .... asaṁkliṣṭatā rāgeṇa ? yadidaṁ amṛtapadāhārikamupādāya || .... vigamo doṣasya ? yadidaṁ mahāmaitryāhārikamupādāya || .... abhūmirmohasya ? yadidaṁ bhūtadharmālokāhārakamupādāya || .... āgamaḥ saṁjñānasya ? yadidaṁ sarvalaukikalokottarakāyajñānasyotpādamupādāya || .... utpādo vidyāyāḥ ? yadidaṁ sarvayoniśomanasikāraharaṇatāmupādāya || .... prahāṇamavidyāyāḥ ? yadidaṁ sarvayoniśomanasikāravigamāya saṁvartate || .... tṛptirvimuktisārāṇām ? yadidaṁ āryamāhātmyāharaṇatāmupādāya || .... tuṣṭiḥ samādhisārāṇām ? yadidaṁ sarvasukhacittaikāgrāharaṇatāmupādāya || .... cakṣurdraṣṭukāmānām ? yadidaṁ ahaṁpaśyitāmupādāya || .... abhijñā vikurvitukāmānām ? yadidaṁ anāvaraṇatāmupādāya kāmanīyadharmatāṁ copādāya || .... ṛddhirabhibhavitukāmānām ? yadidaṁ sarvadharmavikalpitajñānānāvaraṇatāmupādāya || .... dhāraṇī śrutārthikānām ? yadidaṁ sarvadharmanirvāṇasamatāmupādāya || .... smṛterasaṁpramoṣaḥ ? yadidaṁ nirvāṇālambanaprakṛtivyupaśamatāmupādāya || .... adhiṣṭhānaṁ buddhānām ? yadidaṁ anantāharaṇatāmupādāya || .... upāyakauśalyaṁ nāthānām ? yadidaṁ sarvasukhakṣemagamanatāmupādāya || .... sūkṣmama ? yadidaṁ nirvāṇālambanavyupaśamatāmupādāya || .... durvijñeyam ? yadidaṁ duḥkhapratijñānatāmupādāya || .... durājānatānabhiyuktaiḥ ? yadidaṁ apratilabdhapūrvatāmupādāya || .... vivarto'kṣarāṇām ? yadidaṁ sarvavākyakathānupalabdhitāmupādāya || .... durvijñeyo ghoṣeṇa ? yadidaṁ sarvadharmācintyatāmupādāya || .... ajñātaṁ vijñaiḥ ? yadidaṁ ratnamahārthikatāmupādāya || .... jñānaṁ surataiḥ ? yadidaṁ satkārājānatāmupādāya || .... vibuddhamalpecchaiḥ ? yadidaṁ satkārājānatāmupādāya || .... udgṛhītamāravdhavīyaiḥ ? yadidaṁ anikṣiptadhuratāmupādāya || .... dhāritaṁ smṛtimadbhiḥ ? yadidaṁ kṛtāvipraṇāśatāmupādāya || .... kṣayo duḥkhasya ? yadidaṁ rāgadveṣamohasaṁvartanatāmupādāya || .... anutpādaḥ sarvadharmāṇām ? yadidaṁ sarvavijñānanirodhatāmupādāya || .... ekanayanirdeśaḥ || yadidaṁ sarvabhavagaticyutyupapattyāyatanānāṁ sarvadharmāḥ svapnopamā iti sarvadharmānutpādyatāmupādāya ? ayameṣāṁ trayāṇāṁ padaśatānāṁ nirdeśo draṣṭavyaḥ | ayaṁ sa ucyate kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||
iti śrīsamādhirāje ekonacatvāriṁśatitamaḥ parivartaḥ || 39 ||
parīndanāparivartaḥ |
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
vipulā buddhadharmā hi vipulo deśito nayaḥ |
vipulaṁ dharma deśitvā vipulāṁllabhate guṇān || 1 ||
yathā vipulamākāśamevaṁ dharmāṇa lakṣaṇam |
ratnāni vipulānyatra tasmādvaipulyamucyate || 2 ||
vipulā cari sattvānāṁ vipulā teṣu deśitā |
vipulo āgamo yasya tasmādvaipulyamucyate || 3 ||
asmin khalu punaḥ sarvadharmasvabhāvasamatāvipañcitasamādhinirdeśe dharmaparyāye bhāṣyamāṇe aprameyaiḥ sattvairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni, aprameyāśca sattvā avaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau | aprameyāṇāṁ ca sattvānāṁ pratyekabodhau ciattamutpannam | aprameyāṇāṁ ca sattvānāmarhattvaphalasākṣātkriyāyāṁ cittānyutpannāni | ayaṁ ca trisāhasramahāsāhasralokadhātuḥ ṣaḍavikāraṁ kampitaḥ prakampitaḥ saṁprakampitaḥ | calitaḥ pracalitaḥ saṁpracalitaḥ | vedhitaḥ pravedhitaḥ | saṁpravedhitaḥ | kṣumitaḥ prakṣubhitaḥ saṁprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṁpraraṇitaḥ | garjitaḥ pragarjitaḥ saṁpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati| uttarā digunnamati dakṣiṇā digavanamati | uttarā digavanamati dakṣiṇā digunnamati | antādavanamati madhyādunnamati | madhyādavanamati antādunnamati | aprameyasya cāvabhāsasya loke prādurbhāvo'bhūt | mahacca divyagandhavarṣamabhiprāvarṣat | devatāśca mahāntaṁ divyaṁ puṣpavarṣamutsṛjanti sma | divyāni ca tūryaśatasahasrāṇyuparyantarīkṣe bhrāmayanti | evaṁ ca vācamabhāṣanta-
sulabdhā lābhāsteṣāṁ sattvānāṁ ya imaṁ mahākaruṇāvatāradharmaparyāyaṁ śroṣyanti | bahubuddhaparyupāsitāste sattvā bhaviṣyanti ya imaṁ sarvadharmasvabhāvasamatāvipañcitasamādhiṁ punaḥ punaḥ śroṣyanti, śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti paryavāpsyanti araṇābhāvanayā bhāvayiṣyanti, bahulīkariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti | sarvasatvānāṁ te dakṣiṇīyā bhaviṣyanti ||
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-udgṛhvīṣva tvamānanda imaṁ dharmaparyāyaṁ dhāraya vācaya paryavāpnuhi, pareṣāṁ ca vistareṇa saṁprakāśaya | atha khalvāyuṣmānānado bhagavantametadavocat-ko nāmāyaṁ bhagavan dharmaparyāyaḥ, kathaṁ caina dhārayāmi? bhagavānāha-mahākaruṇāvatāro nāmānanda idaṁ sūtraṁ dhāraya | sarvadharmasamatāvipañcito nāma samādhiriti dhāraya | ānanda āha-udgṛhīto me bhagavannayaṁ dharmaparyāya iti ||
idamavocad bhagavān | āttamanāścandraprabhaḥ kumārabhūta āyuṣmāṁścānandaḥ tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ aneke ca śuddhāvāsakāyikā devaputrāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||
ityāryasarvadharmasvabhāvasamatāvipañcitāt samādheryathālabdhaṁ samādhirājaṁ nāma mahāyānasūtraṁ (parivarto nāma catvāriṁśatitamaṁ) samāptam || 40 ||
ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ ||
sarvadharmasvabhāvanirdeśaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ kimityahaṁ sarvadharmāṇāṁ svabhāvaṁ kathaṁ jānīyāmiti, tena kumāra bodhisattvena mahāsattvena ayaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavya uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
tasyo rāgu na jātu kupyate na ca doṣo
tasyo moha na jātu kupyate vṛṣabhisya |
teno sarvi kileśa cchoritānavaśeṣā
yo'sau dharmasvabhāvu jānatī supraśāntam || 1 ||
so'sau śikṣa na jātu oṣirī sugatānāṁ
so'sau śūru na jātu istriyāṇāṁ vaśameti |
so'sau śāsani prīti vindate sugatānāṁ
yo'sau dharmasvabhāvu jānatī supraśāntam || 2 ||
so'sau jñānavidhijña paṇḍito matimāṁśca
so'sau buddha ananta paśyatī aparyantāṁ |
so'sau dhāraṇijñānu jānatī aparyantaṁ
yo'sau dharmasvabhāvu jānatī nayayuktim || 3 ||
so'sau neha cireṇa bheṣyati dvipadendraḥ
so'sau vaidyu bhiṣaku bheṣyate sukhadātā |
so'sau uddhari śalya sarvaśo dukhitānāṁ
yo'sau dharmasvabhāvu jānatī supraśāntam || 4 ||
so'sau āturu jñātva duḥkhitānimi sattvān
so'sau bherī sadā parāhanī amṛtasya |
so'sau bheṣyati nāyako jino nacireṇa
yo'sau dharmasvabhāvu jānatī supraśāntam || 5 ||
so'sau bhaiṣajyanayeṣu kovido varavaidyo
ādiṁ jānati sarvavyādhināṁ yatra muktiḥ |
so'sau bhūtanayaśikṣito matimanto
śikṣitvā bahusattva mocayī pṛthu naṣṭān || 6 ||
so'sau śūnyanayeṣu kovido matiśūraḥ
so'sau loki asaktu bhuñjati sada piṇḍam |
so'sau bodhivarāya sthāpayi bahusattvān
yo'sau dharmasvabhāvu jānatī supraśāntam || 7 ||
so'sau kṣāntibalena udgato naracandraḥ
so'sau loṣṭakadaṇḍatāḍito na ca kupyī |
so'sau chidyatu aṅgamaṅgaśo na ca kṣubhye
yo'sau dharmasvabhāvu jānatī supraśāntam || 8 ||
so'sau kṣāntibale pratiṣṭhito balavanto
so'sau kṣāntiya vastu tādṛśo supraśāntaḥ |
so'sau kṣāntibalena manyate matiśūro
yo'sau dharmasvabhāvu jānatī supraśāntam || 9 ||
so'sau vastu na jātu manyate ahu cchinnā
teno sarvi bhavā vibhāvitāḥ sada śūnyāḥ |
tasyo saṁjñā prahīṇa sarvaśo nikhileno
yo'sau dharmasvabhāvu jānatī supraśāntam || 10 ||
te te dharmasvabhāvu deśayī supraṇītaṁ
te te bodhi spṛśī anuttarāṁ nacireṇa |
yeṣāṁ dharmasvabhāvu gocaraḥ sunidhyapto
teṣāṁ datta ananta dakṣiṇā aparyantā || 11 ||
so'sau bhāṣati sūtrakoṭiyo aparyantā
yatha gaṅganadīya vālikāstatu bhūyaḥ |
no cāsyu pratibhānu chidyate varṇamāne
yo'sau dharmasvabhāvu jānatī supraśāntam || 12 ||
so'sau kalpasahasrakoṭiśo nayutāni
jñāneno sada bhoti udgato yatha meruḥ |
dharma tasya kṣayo na vidyate bhaṇamāne
yo'sau dharmasvabhāvu jānatī supraśāntam || 13 ||
vistīrṇaṁ vipulaṁ acintiyaṁ pratibhānaṁ
bhotī bodhivarāṁ gaveṣataḥ sada tasyo |
nityaṁ bhāṣati sūtrakoṭiyo aparyantā
yo'sau dharmasvabhāvu jānatī supraśāntam || 14 ||
yaṁ caite dvipadottamā jinā bhaṇi dharmaṁ
sarvaṁ taṁ ca śruṇitva gṛhṇatī paripūrṇam |
no vā ekapade'pi vidyate vimatisyo
yo'sau sarvi abhāva jānatī imi dharmān || 15 ||
so'sau bhoti viśiṣṭa tyāgavān sada kālaṁ
bhotī dānapatiḥ sukhaṁdado dukhitānām |
dṛṣṭā duḥkhita sattva tarpayī ratanehī
yo'sau dharmasvabhāvu jānatī sada śūnyam || 16 ||
sau'sau jambudhvaje bhaviṣyatī sada rājā
sattvānāṁ sada saukhya kāhitī aparyantam |
maitrāye samupetu prāṇīnāṁ sada kāle
yo'sau dharmasvabhāvu jānatī sada śūnyam || 17 ||
putrān dhītara dāsadāsiyo tyajya dhīro
hastau pāda śirāṁsi sa tyajī tatha rājyam |
no cālīyati tasya mānasaṁ vṛṣabhisyo
yo'sau dharmasvabhāvu jānatī sada śūnyam || 18 ||
aṅgāṅgaṁ puna tasya chidyatī yadi kāyo
no tasya pratihanyate manaḥ supine'pi |
teno pūjita bhonti nāyakā dvipadendrā
yo'sau dharmasvabhāvu jānatī sada śūnyam || 19 ||
teno pūjita sarvi nāyakā ya atītā-
statha pūjita ye anāgatā dvipadendrāḥ |
tehī satkṛta sarvi nāyakā sthita ye co
yo'sau dharmasvabhāvu jānatī sada śūnyam || 20 ||
so'sau kośa dhareti paṇḍitaḥ sugatānāṁ
so'sau dhāraṇiye pratiṣṭhitaḥ paramāyām |
so'sau bheṣyati lokanāyako naciareṇa
yacchutvā imu sūtraṁ dhārayet kṣayakāle || 21 ||
so'ndho naiva kadāci bheṣyatī vidu jātu
no co aṅgavihīnu bheṣyatī bahukalpān |
teno akṣaṇa aṣṭa varjitā imi nityaṁ
yeno sūtramidaṁ prabhāṣitaṁ apramuṣṭam || 22 ||
nāsau durgatiṣu gamiṣyati puna jātu
nityaṁ lakṣaṇadhāri bheṣyatī abhirūpaḥ |
pacco tasya abhijña bhāvitā imi nityaṁ
purataḥ so sugatāna sthāsyatī sada śūraḥ || 23 ||
bahukān nirmita nirmiṇitvāna ayu jñānī
preṣatī bahukṣetrakoṭiṣu vinayārtham |
yehi dṛṣṭa bhavanti nirmitā bahu buddhāḥ
tehī bodhivarāya sthāpitā bahu sattvāḥ || 24 ||
smṛtimantaḥ gatimantaḥ prajñāvān dhṛtimāṁśca
sthāmnā vīryabalena so sadā samupetaḥ |
dharmapāramiprāpta bheṣyati mahatejā
yaḥ śrutvā imu sūtra dhārayet kṣayakāle || 25 ||
raśmikoṭisahasra niścarī sada teṣāṁ
vyomāḥ sarvi karonti maṇḍalāḥ suriyāṇām |
yehī bhāvita bhonti śūnyakā imi dharmā-
ste te śūra bhavanti nāyakā nacireṇa || 26 ||
eṣo gocaru śāntu bhāvito maya pūrvaṁ
bahukalpāna sahasra koṭiyo niyutāni |
vīryaṁ me na kadāci sahasita iha mārge
yadahaṁ dīpaṁkareṇa vyākṛto jinabhūmī || 27 ||
yūyaṁ pī mama caryā śikṣathā iha sūtre
gambhīrā paramārtha deśitā iya netrī |
yatrāmī bahu naṣṭa tīrthikā viparitā
kṣiptvā bodhimapāyi bhairave prapatanti || 28 ||
bahukalpāna sahasrakoṭiyo nayutāni
veditvā amu tatra vedanā kaṭu tībrāḥ |
bahukalpā nayutānamatyayāt punareva
hetuḥ so amṛtasya prāptaye bhaviṣyate || 29 ||
ye te paścimi kāli bhairave sugatasyo
rakṣanti imu sūtramīdṛśaṁ praśāntam |
teṣāṁ bodhi varā na durlabhā iya śreṣṭhā
te te paścimi kāli vyākṛta dhari dharmān || 30 ||
iti śrīsamādhirāje sarvadharmasvabhāvanirdeśaparivarto nāmaikatriṁśatitamaḥ || 31 ||
supuṣpacandraparivartaḥ |
atha khalvāyuṣmānānanda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśaṁ sacenme bhagavānavakāśaṁ kuryāt praṣṭavyapraśnavyākaraṇāya | evamukte bhagavānāyuṣmantamānandametadavocat-tena hyānanda svake āsane niṣadya pṛccha tvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ yad yadevākāṅkṣasi, ahaṁ te tasya tasya praśnasya vyākaraṇena cittamārādhayiṣye | evamukte āyuṣmānānando bhagavantametadavocat-kṛtāvakāśo'smi bhagavan, kṛtāvakāśo'smi sugata praśnavyākaraṇāya | atha khalvāyuṣmānānando bhagavataḥ purataḥ āsane niṣadya bhagavantametadavocat- ko nu bhagavan hetuḥ kaḥ pratyayo yadiha ekatyā bodhisattvā bodhisattvacārikāṁ caramāṇā hastacchedān pādacchedān karṇacchedānakṣyutpāṭanāni aṅgottamāṅgacchedān nigacchanti pratyaṅgacchedāṁśca ? vividhāni duḥkhāni pratyanubhavanti ? no ca hīyante ? na ca parikṣīyante'nuttarāyāḥ samyaksaṁbodheḥ ? evamukte bhagavānāyuṣmantamānandametadavocat-sacet tvamānanda jānīyā yāni me duḥkhāni pratyanubhūtāni imāmanuttarāṁ samyaksaṁbodhiṁ samudānayitum, etadapi te ca pratibhāyāt | kiṁ punaryattathāgataṁ paripraṣṭavyaṁ manyathāḥ | tad yathāpi nāma ānanda iha kāścideva puruṣaḥ adhastāt pādatalamupādāya yāvanmūrdhakādādīpto bhavet prajvalitaḥ ekajvālībhūtaḥ, taṁ kaścideva puruṣa upasaṁkramya evaṁ vadet-ehi tvaṁ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tat kiṁ manyase ānanda api tu sa puruṣaḥ anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍeta rameta paricārayeta ? ānanda āha-no hīdaṁ bhagavan | bhagavānāha-krīḍetānanda sa puruṣo rameta paricārayeta parikalpamupādāyānirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | na tveva tathāgatasya pūrvaṁ bodhisattvacārikāṁ caramāṇasya sattvāṁstribhirupāyairduḥkhitān dṛṣṭvā daridrānnābhūt sukhaṁ vā saumanasyaṁ vā cittapraharṣo vā | ye ānanda bodhisattvā mahāsattvāḥ pūrvaṁ bodhisattvacārikāṁ caramāṇā akhaṇḍaśīlā bhavanti achidraśīlāḥ akalmāṣaśīlā aśabalaśīlāḥ aparāmṛṣṭaśīlāḥ acalitaśīlāḥ, alulitaśīlā akopyaśīlāḥ, nottānaśīlāḥ, na paradarśanaśīlāḥ na visaṁvādaśīlāḥ, ṛjuśīlāḥ yathāpratijñāśīlāḥ sattvānugrahaśīlāḥ | evaṁrūpeṇa śīlena samanvāgatā bhavanti, te ānanda bodhisattvā mahāsattvā anantāṁ bodhisattvacārikāṁ caramāṇā na hastacchedena parihāṇiṁ nigacchanti | na pādacchedena parihāṇiṁ nigacchanti | na karṇanāsācchedena parihāṇiṁ nigacchanti | na netrotpāṭanaśīrṣacchedena parihāṇiṁ nigacchanti | nāṅgapratyaṅgacchedena parihāṇiṁ nigacchanti | na ca vividhāni duḥkhāni pratyanubhavanti | kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante ||
bhūtapūrvamānanda atīte'dhvanyasaṁkhyeyakalpairasaṁkhyeyatarairvipulairapramāṇairacintyairatulyairamāpyairaparimāṇairyadāsīt | tena kālena tena samayena ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṁbuddhasya navatikalpakoṭīniyutaśatasahasrāṇyāyuṣpramāṇamabhūt | sarvatra ca divase navatikalpakoṭīsahasrāṇi sattvānāmavaivartikatāyāṁ buddhadharmeṣu pratiṣṭhāpayati sma | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya caramikāyāṁ pañcāśati saddharmāntardhānakālasamaye saddharmavipralope vartamāne ime evaṁrūpāḥ sūtrāntā bahujanajugupsitā bahujanavivarjitā bahujanaviruddhā mahājanotsṛṣṭāścābhūvan | mahābhayabhairavakāle vartamāne mahopadrave ativṛṣṭikālasamaye anāvṛṣṭikālasamaye vartamāne vyālakālasamaye vartamāne vidyutkāntārakalpasamaye durbhikṣakālasamaye mithyādṛṣṭikālasamaye asamyagdṛṣṭikālasamaye tīrthikamantraparyeṣṭikālasamaye buddhabodheḥ pralujyamānakālasamaye vartamāne sapta bodhisattvasahasrāṇi grāmanagaranigamarā rājadhānījanapadebhyo nirvāsitāni samantabhadraṁ nāma vanakhaṇḍaṁ tadupaniśritya viharanti sma sārdhaṁ supuṣpacandreṇa dharmabhāṇakena, yasteṣāṁ bhikṣūṇāṁ dhāraṇīdharmapayāya deśayati sma | sa khalu punā rājā supuṣpacandro dharmabhāṇaka eko rahogataḥ pratisaṁlīno divyena cakṣuṣā atikrāntamānuṣeṇa paśyati sma-bahvīrbodhisattvakoṭiravaruptakuśalamūlā anyonyebhyo buddhakṣetrebhyaḥ ihopapannāḥ | sacette labheran dhāraṇīdharmaparyāyaśravaṇāya, na nivarterannanuttarāyāḥ samyaksaṁbodheḥ | atha na labheran dhāraṇīdharmaparyāyaśravaṇāya, vivarterannanuttarāyāḥ samyaksaṁbodheḥ | atha khalu supuṣpacandro dharmabhāṇakaḥ smṛtaḥ saṁprajānaṁstataḥ samādhervyutthāya yenāsau mahān bodhisattvagaṇastenopasaṁkrāntaḥ upasaṁkramya taṁ mahāntaṁ bodhisattvagaṇametadavocat- gamiṣyāmaḥ kulaputrāḥ | grāmanagaranigamarāṣṭarājadhānīravataritvā sattvebhyo dharmaṁ deśayiṣyāmaḥ | atha khalu sa mahān bodhisattvagaṇaḥ supuṣpacandraṁ dharmabhāṇakametadavocat-nāsmākamabhipretaṁ yadāyuṣmānito vanaṣaṇḍād grāmanagaranigamarāṣṭrarājadhānīravataret | tatkasya hetoḥ ? bahvayo'bhimānikā bhikṣubhikṣuṇyupāsakopāsikāḥ| saddharmapratikṣepakālaśca vartate | tamāyuṣmantaṁ jīvitādvayavaropayiṣyanti | āyuṣmāṁścātīva prāsādiko'bhirūpo darśanīyaḥ prathamayauvanasamanvāgato bhadrake vayasi vartate | sa dhautakāñcanahāṭakacchaviḥ śaṅkhakundenduvarṇayorṇayā pratimaṇḍito'pi śobhitalalāṭo nīlakuñcitakeśoṇīṣaśca | mā te rājaputrā vā anye vā tatpratimā īrṣyāmātsaryopahacetaso jīvitādvayavaropayiṣyanti | atha khalu supuṣpacandro dharmabhāṇakastaṁ bodhisattvagaṇametadavocat-sacenme ātmā ārakṣyo bhavet, na mayā atītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ śāsane ārakṣā kṛtā bhavet | tasyāṁ ca velāyāmimā gāthā abhāṣata-
na ātmasaṁjñāya vasitva jātu
śakyaṁ ihā śāsani rakṣa kurvaṇā |
mahāvitānā sugatāna bodhiḥ
prakāśanā paścimi kāli dāruṇe || 1 ||
yo ātmasaṁjñā prajahitva sarvaśaḥ
sattvānimān pudgalavādaniśritān |
rūpāṇi śabdāṁśca rasāṁśca gandhān
spraṣṭavyu varjeti sa rakṣi śāsanam || 2 ||
buddhāna koṭīnayutānyupasthihe -
dannena pānena prasannacittaḥ |
chatraiḥ patākābhi dīpakriyābhiḥ
kalpāna koṭī yatha gaṅgavālikāḥ || 3 ||
yaścaiva saddharma pralujyamāne
nirudhyamāne sugatāna śāsane |
rātriṁdivaṁ eka careyya śiṣyān
idaṁ tataḥ puṇyu viśiṣṭu bhoti || 4 ||
ye dāni teṣāṁ puruṣarṣabhāṇāṁ
saddharmi lujyanti upekṣi bhāvayī |
na tairjinā satkṛta bhonti kecit
na co kṛtaṁ gauravu nāyakeṣu || 5 ||
yuṣme bhotha sukhī svakārthu kuruthā gopāyathā ātmanaṁ
yuṣme bhotha ihāpramatta vinaye maitrīvihārī sadā |
śīlaṁ rakṣatha ujjvalaṁ aśabalaṁ śuddhaṁ śuci nirmalaṁ
yehī rakṣitu śīlu bhoti amalaṁ buddhebhi saṁvarṇitam || 6 ||
yehī satkṛtu bhonti sarvi sugatā yāvanta pūrve abhūt
tehi trāyitu bhonti sarvajanatā yā bodhisaṁprasthitā |
tehī uddharitāḥ bhavanti narakā sattvā bahū pāpakāḥ
yehī rakṣitu bhonti śīlu amalaṁ buddhaiḥ praśastaṁ purā || 7 ||
dānaṁ detha viśiṣṭa dharmaratanaṁ kṣāntiṁ sadā rakṣathā-
raṇyaṁ cāśrayathā samādhikuśalā bhāvetha co mārdavam |
mā co vigraha sarvathā vicarathā śiṣṭāṁ śivāṁ cārikāṁ
gacchāmo vayu rājadhāni nagaraṁ sattvāna trāṇārthikāḥ || 8 ||
tasminnotaratī mahāmatidhare sattvāgrasāre ṛṣau
vartentī imi aśrukāḥ sukaruṇaṁ pādehi anye patī |
mā hī otarahī mahāmati vidu prekṣa vane pādapān
mañjugandha manoramān surucirānātmāna trāṇātmakaḥ || 9 ||
te'pī pūrva vināyakā daśabalāḥ śāntendriyāḥ sūratāḥ
gatvā kānani śailaśṛṅgaśikhare bodhādhigamyāṁ varām |
śreṣṭhāṁ cārika bodhihetu caritāste puṇyajñānāṁ varāḥ
teṣāṁ śikṣihi kānane nivasato mā gaccha tvaṁ suvrata || 10 ||
gātraṁ citritu lakṣaṇaiḥ suruciraiḥ keśāśca nīlāstavā
varṇaḥ kāñcanasaṁnibhaprabhakaro obhāsate medinīm |
ūrṇā te bhramukhāntare surucirā śaṅkhanikāśaprabhā
mā te īrṣyu janitva kāyu vikirī rājānurāje tathā || 11 ||
atha khalvānanda supuṣpacandro dharmabhāṇakastaṁ bodhisattvagaṇaṁ gāthayābhyabhāṣata-
yāvantaḥ parimeṇa āsi sugatāḥ sarvajña kṣīṇāsravāḥ
sarve te'tha kariṁsu loki tribhave bodhādhigamyāṁ varām |
śreṣṭhāṁ cārika bodhihetu caritāste puṇyajñānāṁ varāḥ
teṣāṁ śikṣaya bodhisatva niyutā sattvāna trāṇārthikaḥ || 12 ||
sarve kṛtva pradakṣiṇaṁ ṛṣividuṁ pādāni vanditvanā
ghoraṁ āśvasato svananti karuṇaṁ krandanta ārtasvaram |
anye chinna prapāta medini patī mūrcchitva sālo yathā
no cā te parivarti puṇyanicitaḥ sattvārthakāmo ṛṣiḥ || 13 ||
pātraṁ cīvaru gṛhya prasthitu ṛṣī siṁho yathā kesarī
no cāsyo guṇadoṣa tatra akarī dharmasvabhāve sthitaḥ |
ghane kānani asmi loki vasataḥ sattvā apāye pati
so'bhūttaṁ nagaraṁ gamī puravaraṁ sattvānaṁ trāṇārthikaḥ || 14 ||
atha khalu supuṣpacandro dharmabhāṇako grāmanagaranigamarāṣṭarājadhānīravataritvā sattvānāṁ dharmaṁ deśayati sma | tena pūrvāhṇe avataritvā sattvānāṁ navanavati prāṇikoṭyaḥ avaivartiṁkatāyāṁ sthāpitāḥ anuttarāyāṁ samyaksaṁbodhau | na ca tāṁ ratnāvatīṁ rājadhānīmanuprāptaḥ | so'nupūrveṇa tāṁ ratnāvatīṁ rājadhānīmanuprāptaḥ | sa tasyāṁ ratnāvatyāṁ rājadhānyāmupasaṁkramitvā anyatarasmin plakṣasālamūle vyahārṣīt | sa tasyā rātryā atyayena tāṁ ratnāvatīṁ rājadhānīṁ prāviśat | praviśya ṣaṭatriṁśatprāṇikoṭīravaivartikatve sthāpayati buddhadharmeṣu | na ca tāvad bhaktakṛtyamakārṣīt | sa bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya āsthitaka eva rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena dvitīye prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya trayoviṁśatiprāṇikoṭīravaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa dvitīyabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva rātriṁdivamatināmayati sma | sa tasyāṁ rātryāmatītāyāṁ trirātrabhaktacchedacchinno ratnāvatīṁ rājadhānīṁ praviśya navanavatiprāṇikoṭīśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa trirātrabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva tṛtīyaṁ rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena caturthe prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya navanavatiprāṇiśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati | sa caturdivasabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya utthitaka eva rātriṁdivamatināmayati sma | sa tasyā rātryā atyayena pañcame divase ratnāvatīṁ rājadhānīṁ praviśya rājño'ntaḥpuraṁ prāviśat | pravisya cāśītiṁ strīsahasrāṇyavaivartikatve'nuttarāyāṁ samaksaṁbodhau pratiṣṭhāpayati sma | tasmācca nagarāt sarvasattvānavaivartikatāyāṁ sthāpayati buddhadharmeṣu | sa tasyā rātryā atyayena ṣaṣṭhe prāgbhakte ratnāvatīṁ rājadhānīṁ praviśya sahasraṁ rājaputrāṇāmavaivartikatve sthāpayati sma anuttarāyāṁ samyaksaṁbodhau | na ca tāvad bhaktasya kṛtyaṁ karoti sma | sa ṣaṣṭhe bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaṁkramya rātriṁdivamatināmayati sma | sa tasya rātryā atyayena saptame purobhakte ratnāvatīṁ rājadhānīṁ praviśyādrākṣīcchūradattaṁ rājānamudyānamabhiniṣkramantaṁ suvarṇamayena rathena rūpyamayaiḥ pakṣabhiruragasāracandanamayyā īṣayā vaidūryamayaiścakraiḥ ucchritacchatradhvajasamalaṁkṛtena īṣāpaṭṭāvanaddhena dūṣyapaṭṭasaṁchāditena yatrāṣṭau śatāni kumārīṇāṁ ratnasūtraparigṛhītānām, yāstaṁ rathaṁ vāhayanti abhirūpāḥ prāsādikā darśanīyāḥ paramayā śubhravarṇapuṣkalatayā samanvāgatāḥ pritikārye audvilyakārye bālānāṁ na piṇḍatānām | caturaśītikṣatriyamahāśālakulasahasrāṇi pṛṣṭhataḥ samanubaddhānyabhūvan | caturaśītibrāhmaṇamahāśālasahasrāṇi caturaśītigṛhapatimahāśālasahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhānyabhūvan | pañca ca duhitṛśatāni ratnamayīśibikābhirūḍhāḥ purato niryānti sma | tāḥ sahadarśanenaiva tasya bhikṣoravaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau | aṣṭaṣaṣṭiścāntaḥpurikāśatasahasrāṇi sahadarśanenaiva tasya bhikṣuravaivartikānyabhūvannanuttarāyāṁ samyaksaṁbodhau | sa ca mahājanakāyo maṇikuṇḍalānyapanīya pādukāścāpanīya ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhikṣustenāñjaliṁ praṇamya namasyamānaḥ sthito'bhūt | atha khalu tā api kumārthaḥ pūrvakaiḥ kuśalamūlaiḥ saṁcoditāḥ samānāstābhyaḥ śibikābhyo'vataritvā ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhi stenāñjāla praṇamya gāthābhiradhyabhāṣanta -
avabhāsitamadyaivaṁ raviṇeva samantataḥ |
bhikṣuṇā praviśantena janakāyaśca dhiṣṭhitaḥ || 15 ||
rāgadoṣāḥ samucchinnā mohāśca vidhamīkṛtāḥ |
krodho doṣaśca īrṣyā ca sarvaṁ chinnaṁ tadantaram || 16 ||
na rājaṁ prekṣate kaścinnaṁ caivamanuyātyasau |
yo rājñaḥ śūradattasya parivāraḥ sutādikaḥ || 17 ||
pūrṇamāsyāṁ yathā candro nakṣatraparivāritaḥ |
evaṁ sa śobhate bhikṣū rājaputrapuraskṛtaḥ || 18 ||
svarṇabimbaṁ yathā citraṁ kuśalebhiḥ sucitritam |
puṣpitaḥ sālarājo vā emeva bhikṣu śobhate || 19 ||
śakraśca devendra mahānubhāvaḥ
sahasranetrādhipatiḥ puraṁdaraḥ |
sumerumūrdhni tridaśāna īśvaro
emeva bhikṣuḥ praviśatu śobhate'yam || 20 ||
brahmeva manye pratiṣṭhitu brahmaloke
sunirmito vādhipati devaputraḥ |
suyāmu devo yathariva kāmadhātau
emeva bhikṣuḥ praviśatu śobhate'yam || 21 ||
sūryo vā manye pratapati antarīkṣe
sahasraraśmirvidhamiya andhakāram |
obhāsayanto samu diśatā samantād
emeva bhikṣuḥ praviśatu śobhate'yam || 22 ||
dānaṁ daditvā suvipula nantakalpān
rakṣitva śīlaṁ aśabalu nityakālam |
bhāvetva kṣāntimasadṛśa sarvaloke
so lakṣaṇebhiḥ parivṛtu eva śobhī || 23 ||
janayitva vīryaṁ ariyajanapraśastaṁ
sevitva dhyānā caturi alīnacittaḥ |
utpādya prajñāṁ nihaniya kleśajālaṁ
tenaiṣa bhikṣuḥ pratapati sarvaloke || 24 ||
ye buddhavīrā asadṛśa sattvasārāḥ
samatīta śūrā vikiriya dharmaśreṣṭhān |
ye'nāgate'dhve tathariva pratyutpanne
tenaiṣa putro vaśagānu dharmarājñaḥ || 25 ||
mā te anityaṁ bhavatu kadāci bhikṣo
yadrapataivaṁ pratapasi sarvaloke |
saṁpaśya tejo surucira śabdaghoṣo
rājāna tejo na tapati suṣṭhu bhūyaḥ || 26 ||
dharmo yathāyaṁ adhigatu ātmanā te
buddhānujñāto vicarasi sarvaloke |
emeva sarve vijahita istribhāvaṁ
sarve'pi yāmo yathariva eṣa bhikṣuḥ || 27 ||
te añjalīyo daśanakha kṛtva sarve
bhāṣitva gāthāḥ kṣipiṁsu pilandhanāni |
sauvarṇamālā tathapi ca muktahārā-
navataṁsakāni tathapi ca karṇaniṣkān || 28 ||
rājā vai yatha cakravarti balavān sarvān vipaśyī mahī
putrasaṁjña upasthapeti vicaran dvīpāni catvārime |
śreṣṭhī kṣatriya brāhmaṇāṁ gṛhapatī ye koṭṭarājā svakā
no teṣāmatireku sneha janayī sarveṣu premaṁ samam || 29 ||
evaṁ śikṣita dhāraṇīvaśagato bhikṣū ayaṁ sūrato
bodhyaṅgā bala indriyān bibhajati mārgaṁ ca aṣṭāṅgikam |
candro vā yatha rātriye pratapati tārāgaṇairmadhyago
sūryaśco yatha maṇḍalaṁ pratapate vairocanastejavān || 30 ||
sarvān buddhānnamasyāmo daśabalān śāntendriyān sūratān
yeṣāṁ varṇanu kaścidutsahi naro kalpāśataiḥ kṣepitum |
kalpā koṭisahasra bhāṣitu bahūn no ced guṇā kṣepituṁ
no co varṇa kṣipeya lokapravare ekasya romasya hi || 31 ||
yeno cakra pravartitaṁ asadṛśaṁ jñānopadaṁ deśitaṁ
nipuṇaṁ dharma prabhāṣitasya virajaṁ no cāsya dṛśyaṁ kvacit |
śramaṇābrāhmaṇadevānāga asuraurmāraiḥ sabrahmādibhi-
rno śakto guṇaārṇavaḥ prakathituṁ buddhasya sarvajñinaḥ || 32 ||
vandāmo jinavaidyarājamasamaṁ yasyedṛśā aurasāḥ
bhāṣitvā imi gātha sarvi muditā rājñaḥ kumāryastadā |
svarṇaṁ kāñcanacūrṇakāṁśca prakirī cailāni ca prastarī
cūḍānāṁ ca maṇīn sahārarucirā koṭīśatāmūlikā
taṁ bhikṣuṁ abhichādayitva muditā bodhāya saṁprasthitāḥ || 33 ||
atha khalu rājñaḥ śūradattasyaitadabhavat-vipratipannaṁ batedamantaḥpuraṁ janakāyaśca vyutthitaḥ | sa ca jano maṇikuṇḍalānyapanīya ekāṁsaṁ cīvaramāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena sa bhikṣustenāñjaliṁ praṇamya namasyati sma | sa ca rājā śūradattastāvat prāsādiko'bhūt tāvaddarśanīyo na ca tāvadabhirūpo yāvadabhirūpaḥ sa bhikṣuḥ | sa rājyahetoruttrasto'bhūt | rūpakāyapariniṣpattiṁ ca tasya bhikṣodṛṣṭvā atīva roṣamakārṣīt | tasya ca bhikṣo rājamārgasthasya rājñaścakṣurbhyāṁ praviṣṭaḥ | tasyaitadabhavat-saṁraktacittenaitena bhikṣuṇā mamāntaḥpuraḥ dṛṣṭam | akṣibhyāṁ cānena saṁketaḥ kṛtaḥ | tasyaitadabhavat-ka idānīmimaṁ bhikṣuṁ jīvitād vyavaropayiṣyatīti | atha rājñaḥ śūradattasyaḥ pṛṣṭhataḥ putrasahasramanubaddhamabhūt | sa tānāmantrayati sma-vyavaropayadhvaṁ kumārā etaṁ bhikṣuṁ jīvitāditi ||
atha khalu te kumārā rājñaḥ śūradattasya prativahanti sma tasya bhikṣoḥ kṛtaśaḥ | tasyaitadabhavat-putrā api me ājñāṁ na kurvanti | eka evāhaṁ sthāpitaḥ advitīyaḥ | ka idānīmimaṁ bhikṣuṁ jīvitādvayavaropayiṣyati ? atha rājñaḥ śūradattasya nandiko nāma vadhyaghātako'bhūt caṇḍaḥ sāhasiko raudraḥ | atha rājā śūradattastuṣṭa udagraḥ āttamanāḥ evaṁ cintayāmāsa-ayaṁ nandika etaṁ bhikṣuṁ jīvitādvayavaropayiṣyati | atha khalu nandiko vadhyaghātako yena rājā śūradattastenopasaṁkrāmat | atha khalu rājā śūradattastamāha-śakṣyasi tvaṁ nandika etaṁ bhikṣuṁ jīvitādvayavaropayitum ? mahāntaṁ te'bhicchādaṁ dāsyāmi | nandika āha-suṣṭhu deva, yathājñāpayasi | adyainaṁ bhikṣuṁ jīvitādvayavaropayiṣyāmi | tena hi nandika yasyedānīṁ kālaṁ manyase | tīkṣṇamasiṁ gṛhītvā etaṁ bhikṣorhastapādaṁ chinda | karṇanāsāṁ chinda | anena me saṁraktacittenāntaḥpuraṁ prekṣitam | ato'sya saṁdaṁśenākṣiṇī utpāṭaya | atha nandikena vadhyaghātakena tasyāmena velāyāṁ tīkṣṇamasiṁ gṛhītvā bhikṣohastapādāśchinnā akṣiṇī cotpāṭite | tato'sau mahān janakāyo rudan krandan paridevamānaḥ punarapi ratnāvatīṁ rājadhānīṁ praviṣṭaḥ ||
atha khalu rājā śūradattaḥ saptāhasyātyayādudyānagato na ramate na krīḍati na paricārayati | sa udyānānnivṛttaḥ saptāhasyātyayena ratnāvatīṁ rājadhānīṁ prāviśat | so'drākṣīttaṁ bhikṣuṁ rājamārge choritaṁ saptāhamṛtakaṁ avivarṇaśarīram | tasyaitadabhūt-yathāyaṁ bhikṣuravivarṇaśarīraḥ, niḥsaṁśayameṣa bhikṣuravaivartiko bhaviṣyatyanuttarāyāṁ samyaksaṁbodhau | pāpaṁ mayā karma kṛtaṁ mahānagarakasaṁvartanīyam | kṣiprameva mayā mahāniraye pratipattavyaṁ bhaviṣyati | tasyaivaṁ cintayataḥ uparyantarīkṣe caturaśītibhirdevaputrasahasrairekarutasvaraghoṣaśabdamudīritam-evametanmahārāja yathā vadasi | avaivartika eṣa bhikṣuranuttarāyāṁ samyaksaṁbodhau | tasya tāvad bhūyasyā mātrayā bhayaṁ ca trāsaṁ ca stambhitatvaṁ ca romaharṣaścotpanno vipratisāraścābhūt | atha rājā śūradatto duḥkhito durmanā vipratisārī tasyāṁ velāyāmimā gāthā abhāṣata -
rājyaṁ tyajiṣye tathapi ca rājadhānīṁ
hiraṇya suvarṇaṁ tatha maṇimukta ratnān |
ghāteyamātmā svaya śastra gṛhya
nihīnakarmāsmiha bālabuddhiḥ || 34 ||
supuṣpacandro'yamiha bhikṣurāsīd
dvātriṁśatā kavacitu lakṣaṇebhiḥ |
obhāsayanto praviśati rājadhānīṁ
nakṣatrarājo yathariva pūrṇamāsyām || 35 ||
ahaṁ ca hīnaḥ pralulitu kāmabhoge
nārīgaṇenā pramuditu niṣkramāmi |
rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ
ayaṁ ca etī surabhi sunetra bhikṣuḥ || 36 ||
taṁ dṛṣṭva bhikṣuṁ pramuditu nārisaṁgho
sauvarṇamālānavasiri premajātā |
sarve gṛhītvā daśanakhu añjalīyo
gāthābhigītaistamabhistaviṁsu bhikṣum || 37 ||
te gītaśabdāḥ praśamita sarvi rājñaḥ
sa rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ |
ayaṁ ca etī surabhi sunetro bhikṣu-
rmahānubhāvaḥ sugatavarasya putraḥ || 38 ||
mama caiva cittaṁ parama nihīnu māsī-
dīrṣyāṁ ca krodhaṁ ca tatra janemi mūḍhaḥ |
muditaṁ viditva suvipula nārisaṁgho
ālokya bhikṣuṁ praviśatu rājadhānim || 39 ||
atighorarūpā ahu giri bhāṣi tatra
putrasahasraṁ bhaṇami tatkṣaṇasmin |
gatvāna bhikṣuṁ prakuruta khaṇḍakhaṇḍā-
meṣo hi mahyaṁ parama amitra ghoraḥ || 40 ||
te kumāra sarve paramasuśīlavanto
svahitaiṣicittā abhirata yena bhikṣuḥ |
āṇatti devā na kariya evarūpā
śokābhibhūto ahamabhu tasmi kāle || 41 ||
imu bhikṣu dṛṣṭvā parama suśīlavantaṁ
maitryā upetaṁ pitaramiva pravṛttam |
sudṛṣṭacitto avasari ghātanārthaṁ
patito avīcau ahu paścakāle || 42 ||
yannandiko'yaṁ iha sthitu rājamārge
atiraudrakarmā dukhakaru mānuṣāṇām |
āṇatti tenā mama kṛta evarūpā
mālāguṇo vā ayamiha chinna bhikṣuḥ || 43 ||
samantabhadre vanavari premaṇīye
dvijābhikīrṇe kusumitamañjugandhe |
so cāpi anyaḥ suvipula bhikṣusaṁgho
mātrā vihīno yathariva ekaputrakaḥ || 44 ||
uttiṣṭha bhikṣo prativasa kānanasmin
kṛto te arthaḥ suvipula mānuṣāṇām |
yadrājadhānīmimu tada āgato'si
eṣyanti bhikṣu sukaruṇa krandamānāḥ || 45 ||
puṣpadhvajāni ima kṛta dakṣiṇenā
vāmena anye surucira darśanīyāḥ |
prajñapta mārgaḥ sphuṭa kṛta cīvarebhi
uttiṣṭha bhikṣo pratibhaṇa dharma śreṣṭham || 46 ||
cirapraviṣṭo tuhu iha rājadhānyā-
meṣyanti bhikṣu sukaruṇu krandamānāḥ |
mā antarāyo bhava siya jīvitasya
pralopakāle jinavaraśāsanasmin || 47 ||
yathaiva kaścita puruṣa mahānubhāvo
dikṣu vidikṣu satatu vighuṣṭaśabdaḥ |
mahāprapātaṁ prapatati vasuṁdharāyāṁ
sarvābhibhūya tribhavamimaṁ samantāt || 48 ||
emeva bhikṣuriha patito dharaṇyāṁ
surūparūpo bhūṣitu lakṣaṇairvaraiḥ |
adoṣaduṣṭo maya kṛta pāpabuddhinā
supuṣpacandro tiṣṭhati khaṇḍakhaṇḍaḥ || 49 ||
bhikṣu iho duḥkhahata sarva eva
aprītijātāstathapi ca śalyacittāḥ |
bheṣyanti kṣipraṁ dṛṣṭvimu dharmabhāṇakaṁ
supuṣpacandraṁ hatu patitaṁ pṛthivyām || 50 ||
supuṣpacandro yathariva śailarājo
dvātriṁśatībhiḥ kavacitu lakṣaṇebhiḥ |
mālāguṇeva pramadagaṇena gṛhya
kṣaṇe vikīrṇaṁ kṛtu khaṇḍakhaṇḍam || 51 ||
kṛtasmi karmaṁ parama sughorarūpam
avīci gamiṣye yamaviṣayamanātho |
buddhāna bheṣye parama sudūradūre
sa bhikṣuḥ kṛtu iha khaṇḍakhaṇḍam || 52 ||
na putra trāṇa na pi mama jñātisaṁgho
no cāsya mānyā na ca bhaṭapādamūlikāḥ |
meṣyanti trāṇaṁ narakagatasya mahyaṁ
svayaṁ karitva parama nihīnakarma || 53 ||
ye'tīta buddhāstathapi ca ye anāgatā-
stiṣṭhanti ye co daśasu diśāsu kecit |
te sārthavāhā daśabalā niṣkileśāḥ
śaraṇaṁ upaimī vajraghana ātmabhāvān || 54 ||
dṛṣṭvān bhikṣuṁ kṛtu iha khaṇḍakhaṇḍaṁ
krośaḥ pramuktaḥ sukaruṇa devatābhiḥ |
gatvāna te ārocayi bhikṣusaṁghe
supuṣpacandro itu iha rājyadhānyām || 55 ||
yo'sau vidu paṇḍitu dharmabhāṇako
mahānubhāvo diśividiśāsu ghuṣṭaḥ |
so bodhisattvo pratiṣṭhitu dhāraṇīye
supuṣpacandro hatu iha rājadhānyām || 56 ||
yo deti dānaṁ vividhamanantakalpān
yo śīla rakṣatyaśabalamasaṁpravedhim |
yo bhāvi kṣāntīmasadṛśa sarvaloke
supuṣpacandro hatu iha rājadhānyām || 57 ||
yo vīryavantaḥ satatamanantakalpān
yo dhyānu dhyāyī caturi alīnacitaḥ |
yaḥ prajña bhāveti kileśaghātakīṁ
supuṣpacandro hatu iha rājadhāniye || 58 ||
yaḥ kāyapremaṁ vijahitva sarvaśo'
napekṣa bhūtvā tatha jīvitāto |
samantabhadrādvanatotaritvā
supuṣpacandro hatu iha rājadhāniye || 59 ||
te rājadhānīṁ praviśitva sūratā
ārtasvaraṁ krandiṣu ghorarūpam |
dṛṣṭvān bhikṣuṁ kṛtu iha khaṇḍakhaṇḍaṁ
mūrcchitva sarve prapatita te dharaṇyām || 60 ||
rājāna taṁ so avaciṣu bhikṣusaṁgho
kimāparāddhaṁ tava deva bhikṣuṇā |
acchidaśīlena susaṁvṛtena
yaḥ pūrvajātiṁ smarate acintiyām || 61 ||
eṣo vaśī dhāraṇijñānapārago
eṣa prajānātiha śūnya saṁskṛtam |
eṣo'nimittaṁ jagato nidarśayī
praṇidhānasaṁjñāṁ iti sarva varjayī || 62 ||
eṣo muñci manojña ghoṣa ruciraṁ śāntendriyaḥ sūrato
eṣo pūrvanivāsapāramigato lokasya abhyudgataḥ |
eṣo buddha svayaṁbhu jñānavṛṣayo lokasya citrīkṛtaḥ
śuddhā cakṣuṣa prekṣiṣū vitimiro atyartha-maitrī-kṛpaḥ || 63 ||
kāmā hīna jaghanya duḥkhajananāḥ svargasya nirnāśakāḥ
kāmān sevatu bhonti śrotravikalāḥ prajñāvihīnā narāḥ |
kāmān sevatu andhu bhoti manujo mātāpita ghātayī
kāmān sevatu śīlavantu vadhayī tasmādvivarjennaro || 64 ||
kāmān sevatu rāja pārthivavarā varjetva ṛddhimimāṁ
ghorān gacchati karkaśān dukhakarānnarakān bhayānantakān |
pāpaṁ karma karoti īdṛśa viduṁ bhikṣuṁ vadhetī sadā
tasmāt pāpu vivarjitavyu vividhaṁ yo icchi bodhiṁ śivām || 65 ||
rūpāṇi śabdān rasa tatha gandha śreṣṭhān
spraṣṭavyadharmān tyajati alīnacittaḥ |
kāyaṁ viditva yathariva māya tucchaṁ
cakṣuṁ ca śrotraṁ tathariva ghrāṇa jihvam || 66 ||
dāne śikṣitu śīli apratisamaḥ kṣāntiṁ ca vīryaṁ tathā
dhyānaṁ sevatu prajñapāramigataḥ sattvāna arthakaraḥ |
lokaḥ sarvu sadevakaḥ samanujaḥ prekṣanti maitryā jinaṁ
teno cakṣu mahāndhakāragahane budhyanti bodhiṁ śivām || 67 ||
hastī aśvarathāṁstyajanti muditā aṅgālamañcāṁstathā
śibikāṁ dollikayugyayānavṛṣabhān grāmāṇi rāṣṭrāṇi ca |
nagaraṁ rājya tyajitva svarṇasphaṭikāṁ rūpyaṁ pravālāṁstathā
bhāryāpriyaputradhīrasvaśirāstyajitvā bodhiprasthitāḥ || 68 ||
pūjāṁ co atulāṁ karonti muditāḥ puṣpebhi gandhebhi co
gṛhya cchatradhvajā patāka vividhā saṁgītibhāṇḍāni ca |
no cāpī abhinandiṣu bhavagatiṁ jñātvāna śūnyān bhavān
teno lakṣaṇacitritā daśabalā bhāsanti sarvā diśaḥ || 69 ||
na kāmadhātau na ca rūpadhātā-
vārūpyadhātau ca na te niviṣṭāḥ |
traidhātukaṁ nābhiniviṣṭadharmā
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 70 ||
no ātmasaṁjñā na ca puna sattvasaṁjñā
no jīvasaṁjñā pudgalasaṁjña nāpi |
nityaṁ carantā aśabalu brahmacaryaṁ
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 71 ||
na bhāvasaṁjñā na ca punarabhāvasaṁjñā
na kṣemasaṁjñā na punarakṣemasaṁjñā |
no saukhyasaṁjñā na punarasaukhyasaṁjñā
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 72 ||
no astisaṁjñā na punarnāstisaṁjñā
no istrisaṁjñā na punaḥ puruṣasaṁjñā |
na grāmasaṁjñā na ca nagareṣu saṁjñā
no rāṣṭrasaṁjñā na pi nigameṣu saṁjñā || 73 ||
no rāgasaṁjñā na puna virāgasaṁjñā
no doṣasaṁjñā na punaradoṣasaṁjñā |
no mohasaṁjñā na punaramohasaṁjñā
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 74 ||
no indriyebhirna puna te balebhi-
rbodhyaṅgadhyāne na ca puna te niviṣṭāḥ |
traidhātuke te pravijahi doṣa sarva
ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye || 75 ||
no rāgaraktā na ca puna doṣaduṣṭā
no mohamūḍhā aśaṭha bhavanti nityam |
dṛṣṭvā ca buddhā daśabala satkaronti
no cāpi svargaṁ matidhara prārthayanti || 76 ||
teṣāṁ śrutvā parata viśiṣṭadharmaṁ
no bhuya tasmin bhavati kadāci kāṅkṣā |
tailasya pātraṁ yathariva accha śuddhaṁ
chedācchedaṁ paramata tebhi jñātam || 77 ||
snehaṁ kurvatu jāyate anunayaḥ so'pī kileśo mahān
doṣaṁ kurvatu jāyate'sya pratigho vairaṁ bhayaṁ pāpakam |
dvāvetau vijahitvanā matigharā bodhāya ye prasthitāḥ
te bhontīha nararṣabhā daśabalā loke samabhyudgatāḥ || 78 ||
adhyātmaṁ prajahitva bāhyamapi co dharmasvabhāve sthitāḥ
śīlaskandhu viśodhito aśabalo akhaṇḍa acchidritaḥ |
no vā teṣu kadāci śīla śabalaṁ no cāpi kalmāṣatā
dvāvetau parivarjiyā matidharā budhyanti bodhiṁ śivām || 79 ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
ahaṁ sa pūrve caramāṇu cārikāṁ
rājā abhūvaṁ tada śūradattaḥ |
ratanāvatī nāma sa rājadhānī
udyānabhūmiryatu niṣkramāmi || 80 ||
rathābhirūḍhastada dṛṣṭva bhikṣuṁ
samantaprāsādiku darśanīyam |
dvātriṁśatā kavacitu lakṣaṇebhi -
robhāsayantaṁ daśa diśatā samantāt || 81 ||
supuṣpacandro diśatā suviśruto
hitānukampī karuṇāvihārī |
sattvānukampī nagaraṁ praviṣṭaḥ
śirīya tejena ca śobhamānaḥ || 82 ||
ahaṁ ca rūpeṇa tādṛśo'bhavaṁ
mātsaryamutpannu subhairavaṁ me |
kāmeṣu gṛddho grathitaśca rājye
mā eṣa rājyānmama cyāvayeta || 83 ||
putrāṇa saṁpūrṇa sahasra mahyaṁ
rathānurūḍhā anuyānti pṛṣṭhataḥ|
vicitramukuṭābharaṇā vibhūṣitā
yatha devaputrāstridaśendra yānti || 84 ||
duhitṝṇa tasmin śata pañca mahyaṁ
maṇipādukārūḍha sudarśanīyāḥ |
ābaddhamukuṭābharaṇā vibhūṣitā-
ste hemajālai rathu te vahanti || 85 ||
strīṇāṁ sahasrāṇi aśīti mahyaṁ
prāsādikāḥ sarva sudarśanīyāḥ |
rathādhirūḍhāḥ samudīkṣya bhikṣuṁ
prāsādikaṁ merumivodgataśriyam || 86 ||
dṛṣṭvā ca tāsāṁ pitṛsaṁjña jātā
utpāditaṁ citta varāgrabodhaye |
samādayitvā tada brahmacaryaṁ
kṣipiṁsu tānābharaṇān manoramān || 87 ||
īrṣyā mamotpanna abhūṣi tatkṣaṇaṁ
vyāpādadoṣaśca khilaṁ cā dāruṇam |
aiśvaryamattaśca vadāmi putrān
ghāteya bhikṣuṁ sthitu yaḥ purastāt || 88 ||
śrutvātha te mahya kumāra vākyaṁ
suduḥkhitā durmanaso abhūvan |
mā eva pravyāhara tāta vācaṁ
na ghātayāmo vaya bhikṣumīdṛśam || 89 ||
yadyaṅgamaṅgātu śarīra chidyet
kalpāna koṭyo yatha gaṅgavālukāḥ |
na tveva bhikṣuṁ vaya hiṁsayema
tathāhi bodhāya utpannu cittam || 90 ||
śrutvātha rājā tada putravāsyaṁ
bhṛtyaṁ bhaṇī roṣitu vadhyaghātakam |
ānetha śīghraṁ imu bhikṣu ghātayī
sthitu yaḥ purastāpi antaḥpurasya || 91 ||
athāgamī paści sa vadhyaghātako
sa raudracitto va su nandināmā |
asiṁ gṛhītvāna sa tailapāyitaṁ
yeno kṛto bhikṣuṇa aṣṭakhaṇḍaḥ || 92 ||
kṛtvā tvakarmeti sughorarūpaṁ
niryātu udyānu gatā kṣaṇena |
na tasya krīḍā na ratī ca jāyate
smaritva bhikṣuṁ tada puṣpacandram || 93 ||
sa śīghraśīghraṁ tvaramāṇarūpaḥ
tataḥ praviṣṭaḥ svaku rājadhānīm |
rathābhirūḍho gatu taṁ pradeśaṁ
yasmin kṛto bhikṣu sa aṣṭakhaṇḍam || 94 ||
aśrauṣi so ghoṣamathāntarīkṣād
bahūn devānayutāna krandatām |
kalirāja pāpaṁ subahu tvayā kṛtaṁ
cyuto gamiṣyasyasukhaṁ avīcim || 95 ||
śrutvāna rājā marutāna ghoṣaṁ
suduḥkhito durmanu trastacittaḥ |
bahū mayā dāruṇa pāpakaṁ kṛtaṁ
yeno mayā ghātitu puṣpacandraḥ || 96 ||
yaḥ putru buddhāna nararṣabhāṇāṁ
anantajñānīna tathāgatānām
guptendriyaḥ sūratu śāntamānasaḥ
so'pī mayā ghātitu kāmakāraṇāt || 97 ||
yo dharmu dhāreti tathāgatānāṁ
saddharmakośaṁ kṣayi vartamāne |
jñānapradīpaṁ kari sarvaloke
kaṣṭaṁ sa me ghātitu kāmakāraṇāt || 98 ||
yo dharma pravyāharatī prajānāṁ
gambhīra śāntaṁ nipuṇaṁ sudurdṛśam |
yo bodhimaṇḍasya varasya deśakaḥ
so'yaṁ mayā ghātitu kāmakāraṇāt || 99 ||
yo dharmakośaṁdharu nāyakānā-
mandhasya lokasya pradīpabhūtaḥ |
yo dhāraṇī dhārayi sūtrarājaṁ
sa kiṁ mayā ghātitu kāmakāraṇāt || 100 ||
asaṁkiliṣṭaḥ suviśuddhajñānī
śāntaḥ praśāntaḥ satataṁ samāhitaḥ |
kāmāndhabhūtena mayādya ghātito
yenātikaṣṭaṁ nirayaṁ gamiṣye || 101 ||
ye'tīta buddhāpyatha ye anāgatā
ye cāpi tiṣṭhanti narottamā jināḥ |
anantavarṇān guṇasāgaropamān
upaimi sarvān śaraṇaṁ kṛtāñjaliḥ || 102 ||
ghorān gamiṣye nirayāṁścyutasya
trātā na tatra pratividyate mama |
karmaṁ hyaniṣṭaṁ hi kṛtaṁ mayādya
yad ghātito'yaṁ maya dharmabhāṇakaḥ || 103 ||
dhik pāpacittaṁ vyasanasya kartṛ
dhig rājabhāvaṁ madagarvitānām |
ekaḥ prayāsyāmi vihāya sarvaṁ
sāraṁ na me kiṁcidito gṛhītam || 104 ||
viśuddhadharmo gatadoṣamohaḥ
priyaṁvadaḥ kāruṇiko jitātmā |
adūṣakaḥ sarvajanaikabandhuḥ
kasmāddhato me varapuṣpacandraḥ || 105 ||
hā suvratā kṣāntitapodhanāḍhyā
hā rūpadākṣiṇyaguṇairupetā |
hā niṣkuhā śrīghana niṣprapañcā
kuha prayāto'si vihāya mā tvam || 106 ||
adyāvagacchāmi maharṣivākyaṁ
kāmā hyanityā vadhakāḥ prajānām |
manojvarā durgatihetavaśca
tasmāt prahāsye eta kāmacaryām || 107 ||
yāsye ghoramahaṁ hyavīcinirayaṁ trāṇaṁ na me vidyate
pāpaṁ karma kṛtaṁ hyaniṣṭamasukhaṁ bhikṣurmayā ghātitaḥ |
muktvā rājya hu brahmacaryaparamaḥ pūjāṁ kariṣye varāṁ
puṣpairgandhavilepanaiḥ suruciraiḥ stūpaṁ kariṣyāmyaham || 108 ||
putrāśco duhitṝḥ striyo gṛhapatī ye cā amātyā mama
śreṣṭhī naigama kṣatriyā bahuvidhāḥ sarveṣa bhāṣāmyaham |
agaruṁ padmaku candanaṁ suruciraṁ gandhāśca ye śobhanāḥ
śīghraṁ kurvatha mañjugarbhaśibikāṁ yadbhikṣu dhmāpīyatu || 109 ||
śrutvā pārthivavākya sarvanagaraṁ gandhāṁ haritvā varāṁ
citikāṁ kṛtva manojñagandha rucirāmāropya bhikṣuṁ tahim |
agaruṁ padmaku candanaṁ satagaraṁ spṛkkāṁ tathā pāṭalāṁ
puṣpairmālyavilepanena ruciraistailena prajvālayī || 110 ||
droṇyāṁ tasya kṛtaṁ śarīramabhavad yā māpitā bhikṣubhi-
steṣāṁ stūpu karitva rāja avacī pūjāsya kāmāmyaham |
puṣpaṁ mālya vilepanaṁ ca grahiya cchatrān patākāṁ dhvajāṁ -
stasmiṁstūryasahasrakoṭinayutāṁ vādāpayī pārthivaḥ || 111 ||
traikālyaṁ divase vrajī mahipati bhikṣusya stūpaṁ tadā
triṣvapyadhvasu deśayī purīmakaṁ yatkiṁci pāpaṁ kṛtam |
varṣā koṭisahasra pañcanavatiṁ taṁ kṣepayī duṣkṛtaṁ
śīlaṁ paści akhaṇḍa rakṣitu varaṁ śuddhaṁ śucī nirmalam || 112 ||
varṣā koṭisahasra pañcanavatiṁ poṣī tadā poṣadhaṁ
bhinne co tada ātmabhāvi patito ghorāmavīciṁ punaḥ |
kṛtvā nirghṛṇa karma vedayi dukhaṁ kāmaṁnidānaṁ bahu
buddhā koṭisahasra pañcanavatiṁ vīrāgitā ye mayā || 113 ||
varṣā koṭisahasra pañcanavatī andho'hamāsaṁ tadā
dvāṣaṣṭī pi ca kalpa koṭinayutā netrā mi bhinnā purā |
naikā kalpasahasra koṭinayutāmutpāṭya cakṣurhṛtaṁ
hastā cchinna anantakalpanayutān pādāśca karṇāḥ śirāḥ || 114 ||
mānuṣye sati kalpakoṭinayutānanyāsu vā jātiṣu
duḥkhā vedana vedayāmi ca ciraṁ saṁsāraduḥkhārditaḥ |
kṛtvā pāpaku karma duḥkhanubhavī saṁsāramāṇaściraṁ
tasmāt pāpu na kuryu adhvi tribhave yo bodhimicchecchivām || 115 ||
deśetva karmaṁ purimaku rājaśreṣṭho
nāsau vimucyī purimaku duṣkṛtātaḥ |
kṛtvā ca karmaṁ purimaku ghorarupaṁ
sa ca cyavitva gacchennirayamavīci ghoram || 116 ||
hastā vicchinnāstathapi ca pāda karṇa
nāsā vicchinnā bahuvidha nantakalpān |
netrā ca mahyaṁ balaśo hṛtā kṣipitvā
utkṣipta daṇḍairvicaratu cārikāyām || 117 ||
tyaktvā svakāye śira kara bodhihetoḥ
putrāśca dārānnayana tathātmamāṁsam |
hastāṁśca pādān parityaji hṛṣṭacitto
no ca kṣapemī purimaku pāpakarma || 118 ||
rājā abhūvaṁ tada ahu śūradatto
te putra mahyaṁ carimaka dharmapālāḥ |
padmottaro'yaṁ āsi supuṣpacandro
vasunandi āsīddaśabalu śāntirājaḥ || 119 ||
si nārisaṁgho suvipula kṣatriyāśco
gṛhapatī ye balapati ye camātyāḥ |
śreṣṭhī tathaiva naigama kodṛrājā
sarve'pyabhūṣī daśabala niṣkileśāḥ || 120 ||
kumāra evācaritamanantakalpaṁ
dṛṣṭvān buddhān dhutaguṇa niṣkileśāḥ |
te te mi duḥkhā tada anubhūtapūrvā
carantu śreṣṭhāṁ ima bodhicaryām || 121 ||
yo bodhisattvaḥ pratiṣṭhita dhāraṇīye
maitrāvihārī acalitu aprakampī |
nāsau kadācid vrajati apāyabhūmiṁ
pūjetva buddhān dhutaguṇa niṣkileśān || 122 ||
yo icchi buddho kathamiha dharmasvāmī
dvātriṁśatībhiḥ kavacitu lakṣaṇebhiḥ |
so śīlarakṣī aśabala apravedhā
deśeti dharmaṁ pratiṣṭhitu dhāraṇīye || 123 ||
iti śrīsamādhirāje supuṣpacandraparivartaḥ pañcatriṁśatitaḥ || 35 ||
sūtradhāraṇānuśaṁsāparivartaḥ |
atha khalu bhagavān punareva candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena mahābhijñāparikarma dhārayitukāmenāyaṁ samādhirdhārayitavyaḥ udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṁprakāśayitavya | katamacca tat kumāra sarvadharmāṇāmabhijñāparikarma ? yaduta sarvadharmāṇāmaparigrahaḥ aparāmarśaḥ śīlaskandhasyāmanyanā samādhiskandhasya apracāraḥ prajñāskandhasya vivekadarśanaṁ vimuktiskandhasya yathābhūtadarśanaṁ vimuktijñānadarśanaskandhasya svabhāvaśūnyatādarśanaṁ sarvadharmāṇām | yayābhijñayā samanvāgato bodhisattvo mahāsattvaḥ sarvasamādhivikurvitāni vikurvan sarvasattvānāṁ dharmaṁ deśayati | idamucyate kumāra mahābhijñāparikarmeti ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
mahābhijñāparikarma avivādena deśitam |
vivāde yastu carati sodgṛhṇan na vimucyate || 1 ||
abhijñā tasya sā prajñā bauddhaṁ jñānamacintiyam |
udgrahe yaḥ sthito bhoti jñānaṁ tasya na vidyate || 2 ||
bahavo'cintiyā dharmā ye śabdena prakāśitāḥ |
yastatra niviśecchabde saṁghābhāṣyaṁ na jānati || 3 ||
saṁghābhāṣyamajānānaḥ kiṁ saṁghāya tu bhāṣitam |
adharmaṁ bhāṣate dharmaṁ dharmatāyāmaśikṣitaḥ || 4 ||
lokadhātusahasreṣu ye mayā sūtra bhāṣitāḥ |
nānāvyañjana ekārthā na śakyaṁ parikīrtitum || 5 ||
ekaṁ padārthaṁ cintetvā sarve te bhonti bhāvitāḥ |
yāvantaḥ sarvabuddhehi bahu dharmāḥ prakāśitāḥ || 6 ||
nairātmyaṁ sarvadharmāṇāṁ ye narā arthakovidāḥ |
asmin pade tu śikṣitvā buddhadharmā na durlabhāḥ || 7 ||
sarvadharmā buddhadharmā dharmatāyāṁ ya śikṣitāḥ |
ye dharmatāṁ prajānanti na virodhenti dharmatām || 8 ||
sarvā vāg buddhavāgeva sarvaśabdo hyavastukaḥ |
diśo daśa gaveṣitvā buddhavāg naiva labhyate || 9 ||
eṣā vācā buddhavācā gaveṣitvā diśo daśa |
na labhyate'nuttaraiṣā na labdhā na ca lapsyate || 10 ||
anuttarā buddhavācā buddhavācā niruttarā |
aṇurna lapsyate'treti tenokteyamanuttarā || 11 ||
aṇu notpadyate dharmo aṇuśabdena deśitaḥ |
aṇumātro na co labdho loke śabdena deśitaḥ || 12 ||
alabdhirlabdhadharmāṇāṁ labdhau labdhirna vidyate |
ya evaṁ dharma jānanti budhyante bodhimuttamām || 13 ||
te buddhānuttarāṁ bodhiṁ dharmacakraṁ pravartayī |
dharmacakraṁ pravartitvā buddhadharmān prakāśayī || 14 ||
bodhisattvāśca budhyante buddhajñānamanuttaram |
tena buddhā iti proktā buddhajñānā prabodhanāt ||15 ||
abhāvo apraṇihitamānimittaṁ ca śūnyatā |
ebhirvimokṣadvārehirdvāraṁ buddhaḥ prakāśayī || 16 ||
cakṣuḥ śrotraṁ ca ghrāṇaṁ ca jihvā kāyo manastathā |
ete śūnyāḥ svabhāvena saṁbuddhaiḥ saṁprakāśitāḥ || 17 ||
etādṛśānāṁ dharmāṇāṁ svabhāvaṁ yaḥ prajānati |
nāsau vivādaṁ kurute jñātvā dharmāṇa lakṣaṇam || 18 ||
eṣa gocaru śūrāṇāṁ bodhisattvāna tāyinām |
na te kadācit kāṅkṣanti jānante dharmaśūnyatām || 19 ||
dharmasvabhāvaṁ jānāti buddhastenocyate hi saḥ |
bodhaye vinayī sattvānaprameyānacintiyān || 20 ||
satkṛto buddhaśabdena śīlaśabdena so kṛtaḥ |
śīlaśabdo buddhaśabda ubhau tāvekalakṣaṇau || 21 ||
yāvantaḥ kīrtitāḥ śabdā hīna utkṛṣṭamadhyamāḥ |
samāhitaikaśabdena buddhaśabdena deśitāḥ || 22 ||
na buddhadharmā deśasthā na pradeśastha kīrtitāḥ |
na cotpannā niruddhā va ekatvena pṛthak tathā || 23 ||
na te navāḥ purāṇā vā na teṣāmasti manyanā |
na ca nīlā na pītā va nāvadatā na lohitāḥ || 24 ||
anābhilāpyā agrāhyā evaṁ ghoṣeṇa deśitāḥ |
na ca ghoṣasya sā bhūmiḥ prātihāryaṁ muneridam || 25 ||
anāsravā hi te dharmā -- nena ucyanti hi |
stṛtā aparyāpannā daśadiśe eṣā buddhāna deśanā || 26 ||
parinirvṛtasya buddhasya dṛśyate buddhavigrahaḥ |
tatsthānaṁ manasīkurvan prātihāryaṁ sa paśyati || 27 ||
na cāsau labhyate sattvo nirvṛtiryena sparśitā |
evaṁ ca diśito dharmo bahavaḥ sattva mocitāḥ || 28 ||
yathā candraśca sūryaśca kāṁsapātrīya dṛśyate |
na ca yāti svakaṁ bimbamevaṁ dharmāṇa lakṣaṇam || 29 ||
pratibhāsopamā dharmā yairhi jñātā svabhāvataḥ |
naiva te rūpakāyena paśyante buddhavigraham || 30 ||
avigraho hyayaṁ dharmo vigraho nātra kaścana |
avigrahaśca yo dharma eṣa buddhasya vigrahaḥ || 31 ||
dharmakāyena paśyanti ye te paśyanti nāyakam |
dharmakāyā hi saṁbuddhā etat saṁbuddhadarśanam | 32 ||
pratītya pratinirdiṣṭā aprati pratideśitāḥ |
imāṁ gatiṁ vijānīta śrāmaṇyena hi ye'rthikāḥ || 33 ||
aprāpti prāpti nirdiṣṭā sattvānāṁ jñātva āśayam |
yo saṁdhābhāṣyottarate na so kena vihanyate || 34 ||
yasya bhoti mayā prāptamaprāptaṁ tena cocyate ||
yena śrāmaṇyamaprāptaṁ tena śramaṇa ucyate || 35 ||
kathaṁ gambhīrime dharmā vakṣyante ye na śikṣitāḥ |
te ca gambhīranāmena na śakyaṁ parikīrtitum || 36 ||
avastukāḥ pañca skandhā abhūtvā eta utthitāḥ |
nātra utthāpyako hyasti yasya skandhāḥ samutthitāḥ || 37 ||
yallakṣaṇāḥ pañca skandhāḥ sarvadharmāstallakṣaṇāḥ |
tallakṣaṇāste nirdiṣṭā lakṣaṇaṁ ca na vidyate || 38 ||
yathāntarīkṣaṁ gaganamevaṁ dharmāṇa lakṣaṇam |
pūrvāntamaparāntaṁ ca pratyutpannaṁ ca paśyantaḥ || 39 ||
agrāhyaṁ gaganaṁ proktaṁ grāhyamatra na labhyate |
eṣa svabhāvo dharmāṇāmagrāhyo gaganopamaḥ || 40 ||
evaṁ ca deśitā dharmā na śrāvako vipaśyati |
yaśco na paśyatī dharmaṁ tasya dharmā acintiyāḥ || 41 ||
asvabhāvā ime dharmāḥ svabhāvaiṣāṁ na labhyate |
yogināṁ gocaro hyeṣa ye yuktā buddhabodhaye || 42 ||
ya evaṁ jānāti dharmān sa na dharmeṣu sajjate |
asajjamāno dharmeṣu dharmasaṁjñā prabodhayī || 43 ||
vibhāvitāḥ sarvadharmā bodhisattvena tāyinā |
dharmasaṁjñā vibhāvitvā buddhadharmānna manyate || 44 ||
amanyamānā hi sā koṭī kalpetvā koṭi vyāhṛtā |
ya evaṁ koṭiṁ jānāti kalpakoṭiṁ na manyate || 45 ||
purimāṁ koṭi kalpitvā bālaḥ saṁsāri saṁsari |
na cāsya labhyate sthānaṁ gaveṣitvā diśo daśa || 46 ||
śūnyaṁ jñātvā ca saṁsāraṁ bodhisattvo na sajjate |
caranti caiva bodhyarthaṁ caristeṣāṁ na labhyate || 47 ||
śakunānāṁ yathākāśe padaṁ teṣāṁ na labhyate |
evaṁsvabhāvā sā bodhirbodhisattvaiśca budhyate || 48 ||
yathā māyāṁ vidarśeti māyākāraḥ suśikṣitaḥ |
nānāprakārarūpāṇi na ca rūpopalabhyate || 49 ||
alabdhilabdhirno manye labdhe labdhirna vidyate |
māyopamaṁ ca tajjñānaṁ na māyāyāṁ ca tat sthitam || 50 ||
evaṁ śūnyeṣu dharmeṣu bālabuddhiṁ vikalpayet |
vikalpe caramāṇānāṁ gatayaḥ ṣaṭa parāyaṇam || 51 ||
jātijaropagāḥ sattvā jātisteṣāṁ na kṣīyate |
jātimaraṇaskandhānāṁ duḥkhaṁ teṣāmanantakam || 52 ||
duḥkho jātisaṁsāro bālabuddhīhi kalpitaḥ |
kalpāsteṣāṁ na kṣīyante kalpakoṭyaśca saṁsarī || 53 ||
ayuktāḥ saṁprayuktāśca karmayogasmi te sthitāḥ |
karmaṇaste na mucyate karmopādāni ye ratāḥ || 54 ||
karmaughe vahatāṁ teṣāṁ karma na kṣīyate sadā |
punaḥ punaśca mrīyante mārapakṣe sthitāḥ sadā || 55 ||
mārābhibhūtā duṣprajñāḥ saṁkliṣṭena hi karmaṇā |
anubhonti jātimaraṇaṁ tatratatropapattiṣu || 56 ||
maraṇaṁ te nigacchanti andhā bālāḥ pṛthagjanāḥ |
hanyante ca vihanyante gatiścaiṣāṁ na bhadrikā || 57 ||
parasparaṁ ca ghātenti śastrebhirbālabuddhayaḥ |
evaṁ prayujyamānānāṁ duḥkhaṁ teṣāṁ pravardhate || 58 ||
putrā mahyaṁ dhanaṁ mahyaṁ bālabuddhīhi kalpitam |
asataṁ karma kalpitvā saṁsāro bhūyu vardhate || 59 ||
saṁsāraṁ vardhayantaste saṁsaranti pṛthagjanāḥ |
pṛthak pṛthak ca gacchanti tena coktāḥ pṛthagjanāḥ || 60 ||
pṛthudharmā pravakṣyanti ujjhitvā buddhaśāsanam |
na te mokṣaṁ labhiṣyanti mārasya vaśamāgatāḥ || 61 ||
kāmanāṁ kāraṇaṁ bālāḥ striyaṁ sevanti pūtikām |
pūtikāṁ gati gacchanti patante tena durgatim || 62 ||
kāmānna buddhā varṇenti nāpi strīṇāṁ niṣevaṇam |
mahābhayo'hipāśo'yamistripāśaḥ sudāruṇaḥ || 63 ||
vivarjayanti taṁ dhīrāścaṇḍamāśīviṣaṁ yathā |
na viśvasanti istrīṇāṁ naiṣa mārgo hi bodhaye || 64 ||
bhāventi bodhimārgaṁ ca sarvabuddhairniṣevitam |
bhāvayitvā ca taṁ mārgaṁ bhonti buddhā anuttarāḥ || 65 ||
anuttarāśca te yuktā bhonti lokasya cetiyāḥ |
anuttareṇa jñānena buddhā bhonti anuttarāḥ || 66 ||
poṣadhaṁ ca niṣevanti śīlaskandhe samādapī |
samādapenti bodhāya sattvakoṭīracintiyāḥ || 67 ||
kurvanti te'rthaṁ sattvānāmaprameyacintiyam |
te te śūrā mahāprajñā tāḍentyamṛtadundubhim || 68 ||
kampenti mārabhavanaṁ cālenti mārakāyikān |
samādapenti bodhāya mārakoṭīracintiyāḥ || 69 ||
paravādīnnigṛhṇanti nirjinanti ca tīrthikān |
kampenti vasudhāṁ sarvāṁ sasamudrāṁ saparvatām || 70 ||
vikurvamāṇā kāyebhiranekarddhivikurvitaiḥ |
nidarśenti mahāprajñāḥ prātihāryānacintiyān || 71 ||
kṣetrakoṭī prakampenti yathā gaṅgāya vālikā |
parājinitvā te mārā bodhiṁ budhyantyanuttarām || 72 ||
nirmiṇvanti ca te vṛkṣān ratanaiḥ suvicitritān |
phalapuṣpehi saṁyuktān gandhavantān manoramān || 73 ||
prāsādāṁśca vimānāni kūṭāgārān saharṣikān |
nirmiṇvanti ca te śūrāḥ puṣkariṇyo manoramāḥ || 74 ||
aṣṭāṅgajalasaṁpannāḥ svacchāḥ śītā anāvilāḥ |
pibanti ye tato vāri tisrastṛṣṇā jahanti te || 75 ||
avivartyāśca te bhonti pītvā vāri niruttaram |
anuttareṇa jñānena bhonti buddhā anuttarāḥ || 76 ||
anuttarāṁ gatiṁ śāntāṁ gacchantīti vijānatha |
imāṁ gatimajānantaḥ pranaṣṭāḥ sarvatīrthikāḥ || 77 ||
te ca tadgatikāḥ sattvā ye teṣāṁ bhonti niśritāḥ |
patiṣyanti mahāghorāmavīcimaparāyaṇāḥ || 78 ||
yāstatra vedanā ghorā na śakyāstāḥ prakīrtitum |
ahaṁ ca tāḥ prajānāmi bodhisattvāśca tāyinaḥ || 79 ||
ye ceha dharme kāṅkṣanti evaṁ gambhīri durdṛśe |
abhūmistatra bālānāmupalambhasmi ye sthitāḥ || 80 ||
nirmiṇvanti viyūhāṁste naikarūpanidarśanān |
yena te sarvi gacchanti buddhakṣetrānanuttarān || 81 ||
yāvantyo buddhakṣetreṣu rūpanirhārasaṁpadaḥ |
sarvāstā iha darśenti bodhisattvā maharddhikāḥ || 82 ||
mahādharmeṇa saṁnaddhā mahāvīrā mahābalāḥ |
mahāśūnyārthavajreṇa prahārāṇi dadanti te || 83 ||
raśmikoṭisahasrāṇi yathā gaṅgāya vālikā |
kāyato niścarantyeṣāṁ yebhirlokaḥ prabhāsate || 84 ||
na te strīṣvabhirajyante na ca teṣāṁ virāgatā |
vibhāvitaiteṣāṁ saṁjñā istrisaṁjñā svabhāvataḥ || 85 ||
aśūnyā buddhakṣetrāste yeṣu śūrā bhavanti te |
kiṁ teṣāṁ māru pāpīyānantarāyaṁ kariṣyati || 86 ||
dṛṣṭīkṛteṣu ye sthitvā bahu buddhā virāgitāḥ |
vyāpādena upastabdhā icchālobhapratisthitāḥ || 87 ||
sarvasaṁjñā vibhāvitvā saṁjñāvaivartiye sthitāḥ |
ya evaṁ jñāsyate jñānaṁ buddhajñānamacintiyam || 88 ||
pūrvāntamaparāntaṁ ca pratyutpannaṁ ca paśyati |
evaṁ ca deśitā dharmā na cātra kiṁci deśitam || 89 ||
na ca jñānena jānāti na cājñānena sīdati |
jñānājñāne vikalpetvā buddhajñāneti vuccati || 90 ||
vijñaptivākyasaṁketaṁ bodhisattvaḥ prajānati |
karoti arthaṁ sattvānāmaprameyacintiyam || 91 ||
saṁjñā saṁjānanārthena udgraheṇa nidarśitā |
anudgrahaśca sā saṁjñā viviktārthena deśitā || 92 ||
yacco viviktaṁ sā saṁjñā yā viviktā sa deśanā |
saṁjñāsvabhāvo jñātaśca evaṁ saṁjñā na bheṣyati || 93 ||
prahāsyāma imāṁ saṁjñāṁ yasya saṁjñā pravartate |
saṁjñā prapañce carati na sa saṁjñātu mucyate || 94 ||
kasyeyaṁ saṁjñā utpannā kena saṁjñā utpāditā |
kena sā sparśitā saṁjñā kena saṁjñā nirodhitā || 95 ||
dharmo na labdho buddhena yasya saṁjñā utpadyate |
iha cintetha taṁ arthaṁ tataḥ saṁjñā na bheṣyati || 96 ||
kadā saṁjñā anutpannā kasya saṁjñā virudhyate |
vimokṣa ciatacārasya kathaṁ tatra utpadyate || 97 ||
yadā vimokṣaṁ spṛśati sarva cintā acintiyā |
acintiyā yadā cintā tadā bhoti acintiyaḥ || 98 ||
cintābhūmau sthihitvāna pūrvameva vicintitā |
sarvacintāṁ jahitvāna tato bheṣyatyacintiyaḥ || 99 ||
śukladharmavipāko'yamasaṁskāreṇa paśyati |
ekakṣaṇena jānāti sarvasattvavicintitam || 100 ||
yathā sattvāstathā cintā yathā cintā tathā jināḥ |
acintiyena buddhena iyaṁ cintā prakāśitā || 101 ||
yo raho eku cinteti kadā cintā na bheṣyati |
na cintāṁ cintayantasya sarvacintā vigacchati || 102 ||
cyute mṛte kālagate yasya cintā pravartate |
cintānusāri vijñānaṁ nāsā cintāntamucyate || 103 ||
ye sthitā istrisaṁjñāyāṁ rāgasteṣāṁ pravartate |
vibhāvitāyāṁ saṁjñāyāṁ na rāgeṇopalipyate || 104 ||
iyaṁ cintā mahācintā dharmacintā niruttarā |
anayā dharmacintāya bhūtacintā pravartate || 105 ||
bahu acintiyā cintā dīrgharātraṁ vicintitā |
na ca cintākṣayo jātaścintayitvā ayoniśaḥ || 106 ||
yo'sau cintayate nāma kṣaye jñānaṁ na vidyate |
na kṣayo bhūmijñānasya kṣayasyo eṣa dharmatā || 107 ||
ghoṣo vākpatha vijñaptiḥ kṣayaśabdena deśitā |
nirviśeṣāśca te dharmā yathā jñānaṁ tathā kṣayaḥ || 108 ||
anutpannāniruddhāśca animittā alakṣaṇāḥ |
kalpakoṭiṁ pi bhāṣitvā animittena deśitāḥ || 109 ||
sarvabhāvān vibhāvitvā abhāve ye pratiṣṭhitāḥ |
na cānyo darśito bhāvo nābhāvo'nyo nidarśitaḥ || 110 ||
vijñaptā bhāvaśabdena abhāvasya prakāśanā |
na cāsau sarvabuddhehi abhāvaḥ śakyu paśyitum || 111 ||
yo bhāvaḥ sarvabhāvānāmabhāva eṣa darśitaḥ |
evaṁ bhāvān vijānitvā abhāvo bhoti darśitaḥ || 112 ||
nāsau sparśayituṁ śakyamabhāvo jātu kenacit |
sparśanāttu abhāvasya nirvṛti eṣa deśitā || 113 ||
ahaṁ buddho bhavelloke yasyaiṣā ho matirbhavet |
na jātu bhavatṛṣṇārto bodhiṁ budhyeta paṇḍitaḥ || 114 ||
na kaṁci dharmaṁ prārtheti bodhisattvaḥ samāhitaḥ |
niṣkiṁcanā nirābhogā eṣā bodhīti ucyate || 115 ||
bahū evaṁ pravakṣyanti vayaṁ bodhāya prasthitāḥ |
imāṁ gatimajānanto dūre te buddhabodhaye || 116 ||
śabdena deśitā dharmāḥ sarve saṁskāra śūnyakāḥ |
yaśva svabhāvaḥ śabdasya gambhīraḥ sūkṣma durdṛśaḥ || 117 ||
mahābhijñāya nirdeśa idaṁ sūtraṁ pravuccati |
arthāya bodhisattvānāṁ sarvabuddhehi deśitam || 118 ||
pratipakṣā hatāsteṣāṁ yāvantaḥ sāṁkileśikāḥ |
pratiṣṭhitā abhijñāsu ṛddhisteṣāṁ subhāvitā || 119 ||
sthitāḥ praṇidhijñānasmiṁstacca jñānaṁ vibhāvitam |
atṛptirlabdhajñānasya aprameyā acintiyā || 120 ||
na teṣāmabhisaṁskāraḥ samādhī riddhikāraṇam |
vipāka eṣa śūrāṇāṁ nityakālaṁ samāhitaḥ || 121 ||
vipākajāye ṛddhīye gacchantī kṣetrakoṭyaḥ |
paśyanti lokapradyotān yathā gaṅgāya vālikā || 122 ||
upapattiścyutisteṣāṁ yathā cittasya vartate |
cittasya vaśitāṁ prāptāḥ kāyasteṣāṁ prabhāsvaraḥ || 123 ||
bhāvanāmayi ṛddhīye ye sthitā buddhaśrāvakāḥ |
tebhiḥ saṁskāraṛddhīye kalāṁ nāyānti ṣoḍaśīm || 124 ||
na teṣāṁ sarvadevebhirāśayaḥ śakyu jānitum |
anyatra lokanāthebhyo ye vā teṣāṁ same sthitāḥ || 125 ||
na teṣāmasti khālityaṁ na caiva palitaṁ śire |
audārikā jarā nāsti na duḥkhamaraṇaṁ tathā || 126 ||
saṁśayo vimatirnāsti kāṅkṣā teṣāṁ na vidyate |
rātriṁdivaṁ gaveṣanti sūtrakoṭīśatāni te || 127 ||
prahīṇānuśayāsteṣāṁ yāvantaḥ sāṁkileśikāḥ |
samacittāḥ sadā bhonti sarvasattvāna te'ntike || 128 ||
samādhikoṭiniyutāṁ nirdiśanti daśaddiśe |
praśnakoṭīsahasrāṇi vyākurvan hyanavasthitāḥ || 129 ||
strīsaṁjñā puruṣasaṁjñā ca sarvasaṁjñā vibhāvitāḥ |
sthitā abhāvasaṁjñāyāṁ deśenti bhūtaniścayam || 130 ||
pariśuddhena jñānena yathāvaddharmadeśakāḥ |
dharmasaṁgītyābhiyuktāḥ samādhijñānagocarāḥ || 131 ||
yāpi dhyānacaristeṣāṁ nāsau bhāvapratiṣṭhitā |
avandhyaṁ vacanaṁ teṣāmavandhyā dharmadeśanā || 132 ||
sulabdhaṁ tena mānuṣyaṁ prahīṇāḥ sarvi akṣaṇāḥ |
kṛtajñāḥ sarvabuddhānāṁ yeṣāṁ sūtramidaṁ priyam || 133 ||
kalpā acintiyāstehi ye saṁsārāttu choritāḥ |
yairitaḥ sūtraśreṣṭhāto dhṛtā gāthā catuṣpadā || 134 ||
dṛṣṭāste sarvabuddhehi taiste buddhāśca satkṛtāḥ |
kṣipraṁ ca bodhiṁ prāpsyanti teṣāṁ sūtramidaṁ priyam || 135 ||
na teṣāṁ kāṅkṣa vimatī sarvadharmeṣu bheṣyatī |
āsannā nirvṛtisteṣāṁ yeṣāṁ sūtramidaṁ priyam || 136 ||
dṛṣṭastehi mahāvīro gṛdhrakūūṭe tathāgataḥ |
sarve vyākṛtu buddhena drakṣyanti maitrakaṁ jinam || 137 ||
dṛṣṭvā maitreya saṁbuddhaṁ lapsyante kṣānti bhadrikām |
ye keci kṣayakālasminniha sūtre pratiṣṭhitāḥ || 138 ||
sthitāste bhūtakoṭīye bhūtakoṭiracintiyā |
acintiyāyāṁ koṭīye kāṅkṣā teṣāṁ na vidyate || 139 ||
na teṣāṁ vidyate kāṅkṣā aṇūmātrāpi sarvaśaḥ |
aṇūmātre prahīṇesmin bodhisteṣāṁ na durlabhā || 140 ||
caratāṁ duṣkaraṁ caiva kṣayakāle subhairave |
śikṣitva sūtraratne'smin pratibhānasmi akṣayam || 141 ||
idaṁ sūtraṁ priyaṁ kṛtvā buddhānāṁ gañjarakṣakāḥ |
sarvabuddhāniyaṁ pūjā dharmapūjā acintiyā || 142 ||
na teṣāṁ durlabhaṁ jñānaṁ buddhajñānamacintiyam |
dhārayiṣyantidaṁ sūtraṁ kṣayakālesmi dāruṇe || 143 ||
yebhiśca pūrvabuddhānāmime sūtrānta dhāritāḥ |
teṣāṁ kāyagatā ete kṣayakāle pravartiṣu || 144 ||
te te nādaṁ nadiṣyanti buddhānāṁ kṣetrakoṭiṣu |
saṁmukhaṁ lokanāthānāṁ śākyasiṁhasya yā carī || 145 ||
siṁhanādaṁ nadantaste buddhanādamacintiyam |
anantapratibhānena vakṣyante bodhimuttamām || 146 ||
te te vyākṛta buddhena ikṣvākukulasaṁbhavāḥ |
ye rakṣiṣyantimāṁ bodhiṁ kṣayakāle mahābhaye || 147 ||
te te rūpeṇa saṁpannā lakṣaṇehi vicitritāḥ |
vikurvamāṇā yāsyanti buddhakoṭīya vandakāḥ || 148 ||
māyopamehi puṣpehi hemavarṇanidarśanaiḥ |
rūpyāmayehi puṣpehi vaidūryasphaṭikehi ca || 149 ||
sarvāṇi ratnajātāni prādurbhontyeṣu pāṇiṣu |
yairākiranti saṁbuddhān bodhimārgagaveṣakāḥ || 150 ||
citrā nānāvidhā pūjā vādyanirhārasaṁpadā |
niścarī romakūpebhyo yathā gaṅgāya vālikāḥ || 151 ||
ye ca śṛṇvanti taṁ śabdaṁ sattvakoṭyo acintiyāḥ |
bhavantyavinivartyāste buddhajñāne anuttare || 152 ||
teṣāṁ ca buddhakoṭīnāṁ varṇaṁ bhāṣantyacintiyam |
acintiyeṣu kṣetreṣu teṣāṁ śabdaḥ śruṇīyati || 153 ||
ye ca śṛṇvanti taṁ śabdaṁ teṣāṁ saṁjñā nirudhyate ||
nirodhitāyāṁ saṁjñāyāṁ buddhān paśyantyanalpakān || 154 ||
etādṛśena jñānena caritvā bodhicārikām |
kṛtvārthaṁ sarvasattvānāṁ bhavantyarthakarā jināḥ || 155 ||
guṇānuśaṁsā ityete yā labhante ha paṇḍitāḥ |
anye aparimāṇāśca yairiyaṁ bodhi dhāritā || 156 ||
mātṛgrāmo'pidaṁ sūtraṁ śrutvā gāthāpi dhārayet |
vivartayitvā strībhāvaṁ sa bhaved dharmabhāṇakaḥ || 157 ||
na sā puno'pi strībhāvamitaḥ paścād grahīṣyati |
bhavet prāsādiko nityaṁ lakṣaṇaiḥ samalaṁkṛtaḥ || 158 ||
śreṣṭhe'tha iha sūtrasmin guṇāḥ śreṣṭhāḥ prakāśitāḥ |
te'sya sarve bhaviṣyanti kṣipraṁ bodhiṁ ca prāpsyate || 159 ||
viśāradaśca so nityaṁ bhoti sarvāsu jātiṣu |
dhārayitvā idaṁ sūtraṁ bodhisattvāna gocaram || 160 ||
janako bodhisattvānāṁ samādhiḥ śānta bhāṣitaḥ |
ya icched buddhituṁ bodhimidaṁ sūtraṁ pravartayet || 161 ||
āsannāste munīndrāṇāmāsannā vuddhabodhaye |
lapsyanti nacireṇemāṁ bhūmiṁ śāntāṁ samāhitāḥ || 162 ||
iha bodhīya te śūrā bodhisattvāḥ sthitāḥ sadā |
paśyanti buddhakoṭīyo yathā gaṅgāya vālikāḥ || 163 ||
rājā bhavitvā mahīpati cakravartī
dṛṣṭvā ca buddhān virajān suśāntacittān |
gāthāśataistāṁ staviṣyati lokanāthān
sa labhitva śāntaṁ imu virajaṁ samādhim || 164 ||
so pūja kṛtva atuliya nāyakānāṁ
sumahāyaśānāṁ devanarottamānām |
muktvā sa rājyaṁ yathariva kheṭapiṇḍaṁ
śuddho viśuddhaścariṣyati brahmacaryam || 165 ||
sa pravrajitva jinavaraśāsanasmiṁ
labdhvāpi caitaṁ viraju samādhi śāntam ||
kalyāṇavākyo madhuragiraḥ sa bhūtvā
adhiṣṭhānu dhīmān bhaviṣyati sūtrakoṭyāḥ || 166 ||
śūnyānimittaṁ paramapraṇītu śāntaṁ
dharma praśāntaṁ cara nipuṇaṁ asaṅgam |
svabhāvaśūnyaṁ sada virajaṁ praśāntaṁ
samādhiprāptyā bahu jani saṁprakāśayī || 167 ||
gambhīrabuddhī satatamanantabuddhī
vistīrṇabuddhī aparimitārthabuddhī |
gambhīra śāntaṁ labhiya imaṁ samādhi-
mālokaprāpto bhaviṣyati sarvalokaḥ || 168 ||
śuciśca nityaṁ bhaviṣyati brahmacārī
sa nirāmagandhaḥ satatamasaṁkiliṣṭaḥ |
anyāṁśca tatra sthapiṣyati sattvakoṭayo
labdhvā praśāntaṁ imu virajaṁ samādhim || 169 ||
sa sutīkṣṇaprajño bhaviṣyati śreṣṭhaprajñaḥ
śrutisāgaro'sau nityamanantabuddhiḥ |
kalyāṇavākyo matikuśalo vidhijño
dhāritva śāntiṁ imu virajaṁ samādhim || 170 ||
ye karmasthānā tathariva śilpasthānā
bhaiṣajyasthānāstathariva auṣadhīnām |
sarvatra dhīro bhaviṣyati pāraprāpto
dhāritva sūtraṁ imu virajaṁ samādhim || 171 ||
kāvyeṣu śāstreṣu tathapi ca hāsyalāsye
nṛtye'tha gīte sukuśala pāraprāptaḥ |
ācāryu loke bhaviṣyati nityakālaṁ
dhāritva śāntaṁ imu virajaṁ samādhim || 172 ||
parivāravān so bhaviṣyati nityakālaṁ
sa abhedyapakṣaḥ sada sahitaḥ samagraḥ |
caramāṇu śreṣṭhāṁ varāṁ śiva bodhicaryāṁ
dhāritva sūtraṁ imu virajaṁ samādhim || 173 ||
śokātha śalyā tathariva cittapīḍā
no tasya jātu bhaviṣyati paṇḍitasya |
ārogyaprāpto bhaviṣyati sarvakālaṁ
dhāritva śāntaṁ imu virajaṁ samādhim || 174 ||
ye kāyaśūlāstathariva cittaśūlāḥ
ye dantaśūlāstathapi ca śīrṣaśūlāḥ |
no tasya bhontī vyādhayu jīvaloke
dhāritva śāntaṁ imu virajaṁ samādhim || 175 ||
yāvanta rogā bahuvidha martaloke
ye kāyarogāstathariva cittarogāḥ |
te tasya rogāḥ satata na jātu bhonti
dhāritva śāntaṁ imu virajaṁ samādhim || 176 ||
cittasya vā ye bahuvidhu yatkileśāḥ
kāye vāpi bahuvidha rogajātāḥ |
te tasya nāstī bahuvidha saṁkileśā
dhāritva śāntaṁ imu viraja samādhim || 177 ||
yathantarīkṣaṁ gaganamanopaliptaṁ
prakṛtiviśuddhaṁ vimala prabhāsvaraṁ ca |
cittaṁ tathaiva bhavati viśuddha tasyo
dhāritva śāntaṁ imu virajaṁ samādhim || 178 ||
candrasya ābhā tathariva sūryaābhā
śuddhā agrāhyā bhavati prabhāsvarāśca |
cittaṁ tathaiva bhavati prabhāsvaraṁ ca
dhāritva śāntaṁ imu virajaṁ samādhim || 179 ||
yatha antarīkṣaṁ na sukaru citraṇāya
raṅgān gṛhītvā bahuvidha naikarūpān |
cittaṁ tathaiva na sukaru citrituṁ
sevetva śāntaṁ imu virajaṁ samādhim || 180 ||
vāto yathaiva caturdiśa vāyamāno
asajjamāno vrajati diśaḥ samantāt |
vātasamānā bhavati sa cittadhārā
jagi so asakto vrajati anopaliptaḥ || 181 ||
jālena śakyaṁ gṛhṇitu vāyamānaḥ
pāśena cāpī bandhitu śakya vātaḥ |
no tasya cittaṁ sukaru vijānanāya
bhāvetva śāntamimu virajaṁ samādhim || 182 ||
pratibhāsu śakyaṁ jalagata gṛhṇanāya
saṁprāptu toyaṁ tathapi ca tailapātre |
no tasya cittaṁ sukaru vijānanāya
bhāvetva śāntaṁ imu virajaṁ samādhim || 183 ||
garjanti meghā vidyulatā carantā
śakyaṁ grahītu pāṇina mānuṣeṇa |
no tasya cittaṁ sukaru pramāṇu jñātuṁ
bhāvetva śāntaṁ imu virajaṁ samādhim || 184 ||
sattvāna śakyaṁ rūtaravitaṁ grahītuṁ
ye santi sattvā daśadiśi buddhakṣetra |
cittasya tasyo na sukaru jñātu koṭiṁ
samādhilabdho yada bhavi bodhisattvaḥ || 185 ||
so tāṁ labhitva virajaṁ samādhibhūmiṁ
asaṁṁkiliṣṭo bhavati anopaliptaḥ |
no tasya bhūyo tribhavi niveśa jātu
anena labdho bhavati samādhi śāntaḥ || 196 ||
no kāmalolo na ca puna rūpalolo
na istrilolo na ca puna bhrāntacittaḥ |
śāntaḥ praśānto bhavati anopalipto
yada bhoti labdho ayu virajaḥ samādhiḥ || 187 ||
na putralolo na ca puna dhītalolo
no bhāryalolo na ca parivāralolaḥ |
suśāntacārī bhavati anopalipto
yada bhoti labdho ayu virajaḥ samādhiḥ || 188 ||
na hiraṇyalolo na ca punararthalolo
na svargalolo dhanarataneṣvasaktaḥ |
suviśuddhacitto bhavati sa nirvikalpaḥ
samādhiprāpto ayu bhavatī viśeṣaḥ || 189 ||
na svargahetoścarati sa brahmacaryaṁ
na svargalolo dadati sadā nu vijñaḥ |
saṁbodhikāmaḥ kuśalacariṁ carantaḥ |
samādhiprāpto ayu bhavatī viśeṣaḥ || 190 ||
no rājyahetoścarati tapo vrataṁ vā
naiśvaryamarthāstribhuvani prārthamānaḥ |
saṁbodhilolo bahujanahitāya
niṣpādayī so imu virajaṁ samādhim || 191 ||
no tasya rāgo janayati jātu pīḍāṁ
yo na strīlolo so bhavati bhrāntacittaḥ |
tathāpi tena prakṛtiprajñāya rāgo
labhitva etaṁ viraju samādhi śāntam || 192 ||
no tasya doṣo janayati jātu pīḍāṁ
vyāpādu yeno pratighamatho kareyya |
maitrāya teno nihata sa doṣadhātu
pratilabhya etaṁ viraju samādhi śāntam || 193 ||
no tasya moho janayati jātu pīḍāṁ
prajñāya teno nihata sa moha avidyā |
taṁ jñānu labdhaṁ vitimiramaprameyaṁ
samādhiprāpte imi guṇa aprameyāḥ || 194 ||
aśubhāya rāgaḥ satata sunigṛhīto
maitryāya doṣo nihatu sadā aśeṣaḥ |
prajñāya moho vidhamiya kleśajālaṁ
samādhiprāptaḥ pratapati sarvaloke || 195 ||
no tasya middhaṁ janayati jātu pīḍāṁ
subhāvitā se vividha utkileśāḥ |
anopalipto bhavati ca vipramuktaḥ
samādhiprāpte imi guṇa aprameyāḥ || 196 ||
no tasya moho janayati jātu pīḍāṁ
tathā hi tyāge abhiratu nityakālam |
sarvasvatyāgī bhavati sukhasya dātā
ya imaṁ samādhiṁ dhārayati bodhisattvaḥ || 197 ||
sthāmenupeto bhavati anopameyo
sa balenupeto bhavati nityakālam |
no tasya loke bhavati samaḥ kadācid
ya imaṁ samādhiṁ dhārayati bodhisattvaḥ || 198 ||
yadāpi rājā sa bhavati cakravartīṁ
manujānu loke upagata jambudvīpe |
tadāpi bhotī bahujanapūjanīyo
viśeṣaprāpto matima viśiṣṭaprajñaḥ || 199 ||
ye bhonti mukhyāḥ kularatanā viśiṣṭāḥ
suprabhūtabhogā bahujanasvāpateyāḥ |
yatrāśva hastī rathavara yugyayānā
hiraṇyasvarṇaṁ maṇīratanaṁ prabhūtam || 200 ||
ye śrāddha bhontī iha varabuddhajñāne
te jambudvīpe kularatanābhiyuktāḥ |
tatropapannaḥ kularatane viśiṣṭe
karoti so'rthaṁ suvipula jñātisaṁghe || 201 ||
aśrāddha ye vā iha kula jambudvipe
śraddhāṁ sa teṣāṁ janayati apramattaḥ |
yaṁ bodhicitte pratiṣṭhiti sattvakāye
te buddha bhontī jinapravaraḥ svayaṁbhūḥ || 202 ||
te ca spṛśitva atuliyamagrabodhiṁ
cakraṁ pravartentyasadṛśa buddhakṣetre |
ye co vijānī imu tada dharmacakraṁ
anutpattidharme nikhila te saṁpratiṣṭhī || 203 ||
subahukarāśco ami tada bodhisattvāḥ
sattvāna bhonti satatu te pūjanīyāḥ |
karonti te'rthaṁ atuliya nityakālaṁ
sattvāna cakṣurvitimiru te janenti || 204 ||
bahava śatasahasrāḥ sattvakoṭī anantā
yeṣa kuśalamūlā bhonti tatra śruṇitvā |
te api pratilabhante uttamaṁ bodhicittaṁ
yada jinu anuśāsī bodhisattvaṁ mahātmā || 205 ||
aśūnyakṣetrā pramudita bhonti nityaṁ
nirupalepā ami tada buddha bhontī |
yatra sthihantī imi tada bodhisattvāḥ
sattvānamartha aparimitaṁ karonti || 206 ||
rakṣanti śīlaṁ asadṛśu brahmacaryaṁ
bhāvī samādhī vipulamanantakalpān |
dhyāne vimokṣe suniśrita nityakālaṁ
te bodhisattvā bhavi sada buddhaputrāḥ || 207 ||
te ṛddhipādān satat niṣevamāṇā
kṣetrāṇi gatvā bahu vividhānanantān |
śṛṇvanti dharmaṁ sugatavaraprabhāṣaṁ
sarvaṁ ca gṛhṇī pratiṣṭhitu dhāraṇīye || 208 ||
prabhāṣi sūtrānaparimitānanantān
ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ |
sattvāna arthaṁ aparimitaṁ karonti
ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ || 209 ||
cyutopapādaṁ jānāti sattvānāmāgatiṁ gatim |
yādṛśaṁ taiḥ kṛtaṁ karma vipāko'pi ca tādṛśaḥ || 210 ||
karmaṇo na ca saṁkrāntiraṇumātrāṇi labhyate |
te'pi teṣāṁ vijānanti bodhisattvā mahāyaśāḥ || 211 ||
śūnyatā ca mahātmānāṁ vihāro bhoti uttamaḥ |
sthāpayanti mahāyāne sattvakoṭīracintiyāḥ || 212 ||
na teṣāmovadantānāṁ sattvasaṁjñā pravartate |
apravṛttiṁ ca dharmāṇāṁ bodhisattvāḥ prakāśayī | 213 ||
na prakāśayatāṁ dharmāṇupalambhaḥ pravartate |
śūnyāvihāriṇo bhonti dṛḍhajñāne pratiṣṭhitāḥ || 214 ||
uddiśyemaṁ samādhiṁ ca vihāraṁ sarvaśāstunām |
na teṣāṁ vartate saṁjñā istrisaṁjñā svabhāvatā || 215 ||
istrisaṁjñāṁ vibhāvitvā bodhimaṇḍe niṣīdati |
bodhimaṇḍe niṣiditvā mārasaṁjñā nivartate || 216 ||
na cātra paśyate māraṁ mārasainyaṁ ca paṇḍitaḥ |
na ca paśyati mārasya tisro duhitaro'pi saḥ || 217 ||
bodhimaṇḍe niṣaṇṇasya sarvasaṁjñā prahīyate |
saervasaṁjñāprahīṇasya sarvā kampati medinī || 218 ||
sumeravaḥ samudrāśca yāva santi daśā diśe |
taṁ ca sattvā vijānanti sarvadikṣu daśasvapi || 219 ||
bodhisattvasya ṛddhyeyaṁ medinī saṁprakampitā
ṣaḍvikāraṁ tadā kāle budhyato bodhimuttamām || 220 ||
yāvantaḥ saṁskṛtā dharmā ye ca dharmā asaṁskṛtāḥ |
sarvāṁstān budhyate dharmān dharmaśabdena deśitān || 221 ||
na cātra budhyate kaścit siṁhanādaśca vartate |
vartanīyaṁ vijānitvā bhoti buddhaḥ prabhākaraḥ || 222 ||
pratītya dharmā vartante utpadyante pratītya ca |
pratītyatāṁ yaddharmāṇāṁ sarve jānanti te viduḥ || 223 ||
vidhijñāḥ sarvadharmeṣu śūnyatāyā gatiṁgatāḥ |
gatiṁ ca te prajānanti sarvadharmagatiṁgatāḥ || 224 ||
gatimetāṁ gaveṣitvā bodhisattvo na labhyate |
yenaiṣā sarvabuddhānāṁ jñātā gatiracintiyā || 225 ||
sa tāṁ gatiṁ gato bhoti yaḥ sarvāṁ gati jānati |
sarvasya māyā ucchinnā jñātvā saddharmalakṣaṇam || 226 ||
bodhimaṇḍe niṣīditvā siṁhanādaṁ nadī tathā |
vijñāpayī kṣetrakoṭīraprameyā acintiyāḥ || 227 ||
tāṁśca prakampayī sarvā buddhavīrā mahāyaśāḥ |
yatha vainayikān sattvān vinetī sattvasārathiḥ || 228 ||
spṛśitvā uttamāṁ bodhiṁ bodhimaṇḍāttu utthitaḥ |
vineyān vinayet sattvānaprameyānacintiyān || 229 ||
tato nirmiṇi saṁbuddho anantān buddhanirmitān |
kṣetrakoṭīsahasrāṇi gacchantī dharmadeśakāḥ || 230 ||
sthāpayantyagrabodhīye sattvakoṭīracintiyāḥ |
deśayantyuttamaṁ dharmaṁ hitārthaṁ sarvaprāṇinām || 231 ||
īdṛśaṁ tanmahājñānaṁ buddhajñānamacintiyam |
tasmājjanayatha cchandaṁ bodhicchandamanuttaram || 232 ||
janetha gauravaṁ buddhe dharme saṁghe guṇottame |
bodhisattvāna śūrāṇāṁ bodhimagryāṁ niṣevatām || 233 ||
anolīnena cittena satkarotha atandritāḥ |
bhaviṣyatha tato buddhā nacireṇa prabhākarāḥ || 234 ||
ye ca kṣetrasahasreṣu bodhisattvā ihāgatāḥ |
paśyanti lokapradyotaṁ dharmaṁ deśentamuttamam || 235 ||
okiranti mahāvīrā mahāratnehi nāyakam |
māndāravehi puṣpehi okirī bodhikāraṇāt || 236 ||
alaṁkarontidaṁ kṣetraṁ buddhakṣetramanuttaram |
ratnajālena cchādenti samantena diśo daśa || 237 ||
patākā avasaktāśca ucchritā dhvajakoṭayaḥ |
alaṁkārairanantaiśca idaṁ kṣetramalaṁkṛtam || 238 ||
kūṭāgārāṁśca māpenti sarvaratnavicitritān |
prāsādaharmyaniryūhānasaṁkhyeyān manoramān || 239 ||
vimānānyardhacadrāṁśca gavākṣān pañjarāṁstathā |
dhūpitā dhvajaghaṭikā nānāratnavicitritāḥ || 240 ||
dhūpyamānena gandhena abhrakūṭasamaṁ sphuṭam |
kṣetrakoṭīsahasreṣu vāti gandho manoramaḥ || 241 ||
te ca sarve spharitvāna gandhavarṣaṁ pravarṣiṣuḥ |
ye ca ghrāyanti taṁ gandhaṁ te buddhā bhonti nāyakāḥ || 242 ||
rāgaśalyaṁ prahīṇaiṣāṁ doṣaśalyaṁ na vidyate |
vidhvaṁsitaṁ mohajālaṁ tamaḥ sarvaṁ vigacchati || 243 ||
ṛddhiṁ ca tatra sparśenti balabodhyaṅga indriyān |
dhyānavimokṣān sparśenti bhonti co dakṣiṇārhāḥ || 244 ||
pañcakoṭīya prajñaptā vastrakoṭībhi saṁstṛtā |
saṁchannā ratnajālehi cchatrakoṭībhi citritāḥ || 245 ||
niṣaṇṇāstatra te śūrā bodhisattvāḥ samāgatāḥ |
lakṣaṇaiste virocante tathānuvyañjanairapi || 246 ||
vṛkṣai ratnamayaiḥ sarvaṁ buddhakṣetramalaṁkṛtam |
nirmitāḥ puṣkariṇyaśca aṣṭāṅgajalapūritāḥ || 247 ||
pānīyaṁ te tataḥ pītvā puṣkariṇītaṭe sthitāḥ |
sarve tṛṣṇāṁ vinoditvā bhonti lokasya cetiyāḥ || 248 ||
anyonyeṣu ca kṣetreṣu bodhisattvāḥ samāgatāḥ |
buddhasya varṇaṁ bhāṣante śākyasiṁhasya tāyinaḥ || 249 ||
śṛṇvanti ye ca taṁ varṇaṁ te bhontī lokanāyakāḥ |
acintyā anuśaṁsā me iha sūtre prakāśitāḥ || 250 ||
svarṇamayehi patrehi padmakoṭyo acintiyāḥ |
śuddhasyoragasārasya karṇikāstatra nirmitāḥ || 251 ||
vaiḍūryasya ca daṇḍāni sphaṭikasya ca pañjarāḥ |
kesarā girigarbhasya māpitāstatra śobhanāḥ || 252 ||
ye ca ghrāyanti taṁ gandhaṁ niścarantaṁ manoramam |
teṣāṁ sarve praśāmyanti vyādhayaḥ prītacetasām || 253 ||
rāgo dveṣaśca mohaśca aśeṣāstehi kṣīyate |
trīn doṣān kṣapayitvā ca bhonti buddhā sukhaṁdadāḥ || 254 ||
śabdastato niścarati buddhaśabdo hyacintiyaḥ |
saddharmasaṁghaśabdaśca viniścarati sarvataḥ || 255 ||
śūnyatā animittasya svaro apraṇihitasya ca |
śrutvā taṁ sattvakoṭīyo bhontivaivartikā bahu || 256 ||
niścaraṁścaiva śabdo'sau kṣetrakoṭīṣu gacchati |
sthāpenti buddhajñānasmin sattvakoṭīracintiyāḥ || 257 ||
śakuntā kalaviṅkāśca jīvaṁjīvakapakṣiṇaḥ |
te'pi pravyāharī śabdaṁ buddhaśabdamanuttaram || 258 ||
ratnāmayāśca te vṛkṣā iha kṣetrasmi nirmitāḥ |
viśiṣṭā darśanīyāśca maṇīvṛkṣā manoramā || 259 ||
lambante teṣu vṛkṣeṣu sarvābharaṇaveṇayaḥ |
anubhāvena buddhasya iha kṣetrasmi nirmitāḥ || 260 ||
na so'sti keṣucid vyūhaḥ sarvakṣetreṣu sarvaśaḥ |
yo neha dṛśyate kṣetre tadviśiṣṭatamastadā || 261 ||
peyālametadākhyātaṁ śākyasiṁhena tāyinā |
na te jñāne'tra kāṅkṣati bodhisatvā mahāyaśāḥ || 262 ||
koṭīya etāṁ budhyanti gatisteṣāmacintiyā |
jñānena te vivardhante sāgaro vā sravantibhiḥ || 263 ||
na teṣāṁ labhyate'nto hi pibato vā mahodagheḥ |
ākhyāto bodhisattvānāṁ nayo hyeṣa acintiyaḥ || 264 ||
iha koṭayāṁ sthitāḥ śūrā bodhisattvā yaśasvinaḥ |
svarāṅgāni pramuñcanti yathā gaṅgāya vālikāḥ || 265 ||
tataścintyaḥ svaro'pyevaṁ bodhisattvo na manyate |
manyanāyāṁ prahīṇāyāmāsanno bhoti bodhate || 266 ||
na sa śīlaṁ vilumpeti api jīvitakāraṇāt |
aviluptaḥ sa carati bodhisattvo dṛḍhavataḥ || 267 ||
nāsau bhūyo vilupyeta kamasaṁjñāya sarvaśaḥ |
sarvasaṁjñāprahīṇasta aprameyāḥ samādhayaḥ || 268 ||
samāhitaḥ sa carati sajjate na samādhiṣu |
asaktaścāpramattaśca nāsau lokeṣu sajjate || 269 ||
lokadhātūnatikramya sa gacchati sukhāvatīm |
gataśca tatra saṁbuddhamamitābhaṁ sa paśyati || 270 ||
bodhisattvāṁśca tān śūrān lakṣaṇaiḥ samalaṁkṛtān |
pañcābhijñāpāramiṁ ca prāptā dhāraṇigocarāḥ || 271 ||
gacchanti kṣetrakoṭīyo buddhānāṁ pādavandakāḥ |
obhāṣayanto gacchanti buddhakṣetrānacintiyān || 272 ||
sarvadoṣaprahīṇāśca sarvakleśaviśodhitāḥ |
sarvakleśasamucchinnā ekajātisthitā jināḥ || 273 ||
na co apāyān gacchanti tasmāt kṣetrāttu te narāḥ |
sarve'pāyā samucchinnāstasmin kṣetre aśeṣataḥ || 274 ||
bodhitā buddhaśreṣṭhena amitābhena tāyinā |
karotha mā tatra kāṅkṣāṁ gamiṣyatha sukhāvatīm || 275 ||
yaḥ kṣetraśreṣṭhasya śruṇitva varṇaṁ
cittaprasādaṁ pratilabhi mātṛgrāmaḥ |
sa kṣipra bhotī puruṣavaraḥ suvidvān
ṛddhyā ca yāti kṣetrasahasrakoṭīḥ || 276 ||
yāvanti pūjā bahuvidha aprameyā
yā kṣetrakoṭīnayutayabiṁbareṣu |
tāṁ pūja kṛtva puruṣavareṣu nityaṁ
saṁkhyākalāpī na bhavati maitracittaḥ || 277 ||
śīlaṁ samādhiṁ satatu niṣevamāṇo
dhyānān vimokṣāṁstathapi ca apramāṇān |
śūnyānimittān satatu niṣevamāṇo
nacireṇa so hi sugatu bhavati loke || 278 ||
eṣā hi pūjā paramā viśiṣṭa mahyaṁ
yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo |
sada sarvabuddhāstena supūjitā hi
kṣayāntakāle yaḥ sthitu bodhicitte || 279 ||
suparīnditāste buddhasahasrakoṭyo
ye bodhisattvā imu kṣayi kāli ghore |
rakṣanti dharmaṁ sugatavaropadiṣṭaṁ
te mahya putrāścarimaka dharmapālāḥ || 280 ||
iti śrīsamādhirāje sūtradhāraṇānuśaṁsāparivarto nāma dvātriṁśatitamaḥ || 32 ||
yaśaḥ prabhaparivartaḥ |
tatra bhagavān punarapi candraprabhaṁ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemāṁścāparimāṇānāścaryādbhutān bodhisattvadharmānākāṅkṣatā kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmenāyaṁ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṁprakāśayitavyaḥ | kṣāntibalaṁ cānena bhāvayitavyam | kṣāntirāsevayitavyā bhāvayitavyā bahulīkartavyā | dharmārthikena ca bhavitavyaṁ dharmakāmena dharmapratigrāhakena dharmānudharmapratipannena | buddhapūjābhiyuktena bhavitavyam | tena triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ | katameṣu triṣu ? yaduta kleśakṣayāya puṇyabalādhipataye buddhajñānamākāṅkṣatā kuśalamūlānyavaropayitavyāni no tu khalu lokasukhasparśābhikāṅkṣiṇā | eṣu triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāṁ candraprabhasya kumārabhūtasya tamevārthamudyotayamāna imameva pūrvayogakathānirdeśaṁ gāthābhigītena saṁprakāśayati sma-
hanta śṛṇotha mametu kumārā
kalpasahasra yathā caritā me |
pūjita buddhasahasraśatāni
eṣatu eti samādhi praṇītam || 1 ||
kalpa acintiya evamatītāḥ
kṣetraśateṣu ye vālika asti |
eṣa nidarśanu kīrtitu bhotī
yaṁ jinu āsi gaṇeśvaranāmā || 2 ||
ṣaṣṭiranūnaka koṭisahasrā-
ṇyāsi gaṇottamu tasya jinastha |
sarvi anāsravi kṣīṇakileśā
aṣṭavimokṣapratiṣṭhita dhyāyī || 3 ||
tatra ca kāli iyamapi sarvā
kṣema subhikṣa anākula āsīt |
saukhyasamarpita sarvamanuṣyāḥ
prīṇita mānuṣakebhi sukhebhiḥ || 4 ||
puṇyabalena ca sarva upetā
darśaniyāstatha premaṇiyāśca |
āḍhya mahādhana sarva samṛddhā
divyasukhena samarpitagātrāḥ || 5 ||
sūratu suvrata mandakileśāḥ
kṣāntibalābhiratā abhirūpāḥ |
devapureṣu yathā maruputrāḥ
śīlaguṇopagatā matimantaḥ || 6 ||
tatra ca kāli mahīpatirāsīd
rājasuto varapuṣpasunāmā |
tasya ca putra anūnakamāsan
pañcaśatā smṛtimanmatimantaḥ || 7 ||
tena ca rājasutena jinasyo
ṣaṣṭi udyānasahasraśatāni |
puṣpaphalapratimaṇḍita sarve
tasya niryātita kāruṇikasya || 8 ||
vicitra udyāna sahasraśatā
caṁkramaśayyaniṣadyasahasraiḥ |
cīvarakoṭisahasraśatebhiḥ
saṁstṛta caṁkramaṇāśca niṣadyāḥ || 9 ||
evamanekaprakārasahasrā
yāttaka śrāmaṇakāḥ paribhogāḥ |
rājasutena prasannamanenā
tasya upasthāpitāḥ sugatasya || 10 ||
so daśasu śubhakarmapatheṣu
rāja pratiṣṭhita sādhūjanenā |
prāṇasahasraśatānayutebhi-
rgacchi puraskṛtu nāyaku draṣṭam || 11 ||
puṣpavilepanadhūpa gṛhītvā
chatrapatākadhvajāṁstatha vādyān |
pūja karitva sa tasya jinasya
prāñjalikaḥ purata sthita āsīt || 12 ||
tuṣṭa abhūttada bhikṣusahasrā
devamanuṣyatha yakṣasurāśca |
vyākaru kiṁ nu jino imu pūjāṁ
sādhu kiṁ vakṣyati dharmu narendraḥ || 13 ||
tasya ca āśaya jñātva svayaṁbhū
rājasutasya niruttaru cittam |
pāragato abhimuktipadeṣu
tasyima deśayi śānta samādhim || 14 ||
yāva pramukta girā sugatenā
kampita medini savanaṣaṇḍā |
puṣpa pravarṣi tadā gaganātaḥ
padmaśatāpi ca udgata bhūmau || 15 ||
vyākari nāyaku āśayu jñātvā
arthapadeṣu suśikṣita śāstā |
deśayi śānta samādhi narendra-
statrimi arthapadāni śṛṇotha || 16 ||
sarvi bhavā abhavāḥ parikalpā-
stuccha marīcisamā yatha māyāḥ |
vidyatameghasamāścala śūnyāḥ
sarvi nirātma nisattva nijīvāḥ || 17 ||
āditu śūnya anāgata dharmā
nāgata asthita sthānavimuktāḥ |
nityamasāraka māyasvabhāvāḥ
śuddha viśuddha nabhopama sarve || 18 ||
naiva ca nīla na pita na śvetā
nāmatu riktaku ghoṣasvabhāvāḥ |
cittavivikta acittasvabhāvāḥ
sarvarūtāpagatāḥ kṣaṇikatvāt || 19 ||
bhāṣatu akṣaru saṁkramu nāsti
no pi abhāṣatu saṁkaru bhoti |
nāpi ca akṣara deśa vrajantī
no punarakṣaru krānti kutaścit || 20 ||
akṣara akṣaya kṣīṇa niruddhā
bhāṣatato va abhāṣatato vā |
nityamimakṣara akṣaya uktā
yaḥ parijānati so'kṣayu bhoti || 21 ||
buddhasahasraśatā ya atītā
dharmasahasraśatāni bhaṇitvā |
naiva ca dharmu na cākṣara kṣīṇā |
nāsti samutpatti tena akṣīṇā || 22 ||
yena prajānati akṣayadharmān
nityu prajānati akṣayadharmān |
sutrasahasraśatāni bhaṇitvā
sarvi anakṣara jānati dharmān || 23 ||
yaṁ ca prabhāṣati dharma jinasyo
taṁ ca na manyati so'kṣayatāye |
ādi nirātmani ye tvimi dharmā
tāṁśca prabhāṣati no ca kṣapeti || 24 ||
sarvagiraḥ sa prabhāṣati vijño
no ca girāya harīyati cittam |
sarvagiro girighoṣanikāśo
tena na sajjati jātu girāye || 25 ||
yāya girāya sa kīrtitu dharmaḥ
sā gira tatkṣaṇi sarva niruddhā |
yādṛśu lakṣaṇu tasya girāye
sarvimi dharma tallakṣaṇaprāptāḥ || 26 ||
sarvimi dharma alakṣa vilakṣā
sarvi alakṣaṇa lakṣaṇaśuddhāḥ |
nitya vivikta viśuddha nabho vā
saṁkhya samāsatu te na upenti || 27 ||
saṁskṛtāsaṁskṛta sarvi viviktā
nāsti vikalpana teṣamṛṣīṇām |
sarvagatīṣu asaṁskṛta prāptā
dṛṣṭigatehi sadaiva viviktāḥ || 28 ||
nityamarakta aduṣṭa amūḍhā-
stasya svabhāva samāhitacittāḥ |
eṣa samādhibalī balavanto
yo imu jānati īdṛśa dharmān || 29 ||
śailaguhāgiridurganadīṣu
yadva pratiśrutka jāyi pratītya |
evimu saṁskṛti sarvi vijāne
māyamarīcisamaṁ jagu sarvam || 30 ||
prajñabalaṁ guṇa dharmagatānāṁ
jñānabalena abhijña ṛṣīṇām |
vāca upāyakuśalya niruktā
yatra prakāśitu śānta samādhiḥ || 31 ||
kalpitu vuccati kalpanamātraṁ
antu na labhyati saṁsaramāṇe |
koṭi alakṣaṇa yā puri āsī -
dapi anāgati pratyayatāye || 32 ||
karma kriyāya ca vartati evaṁ
hīna utkṛṣṭatayā samudenti |
vivikta dharma sadā prakṛtīye
śūnya nirātma vijānatha sarvān || 33 ||
saṁvṛti bhāṣitu dharma jinenā-
saṁskṛtasaṁskṛta paśyatha evam |
nāstiha bhūtatu ātma naro vā
etaku lakṣaṇa sarvajagasya || 34 ||
kṛṣṇāśubha ca na naśyati karma
ātmana kṛtva ca vedayitavyam |
no puna saṁkrama karmaphalasya
no ca ahetuka pratyanubhonti || 35 ||
sarvi bhavā alikā vaśikāśco
riktaku tuccha phenasamāśca |
māyamarīcisamāḥ sada śunyā
deśitu śabditu te ca viviktāḥ || 36 ||
evaṁ vijānatu manyana nāstī
śīlavu bhotī aniśritacittaḥ |
kṣāntibalena na kalpayi kiṁci
eva carantu samāhitu bhoti || 37 ||
yāttaka dharma vijāni sa rājā
tāttaka deśita tena jinena |
śrutva nṛpo imu dharma jinasyo
saparivāru samādadi śikṣām || 38 ||
rājasuto imu śrutva samādhiṁ
āttamanā mudito bhaṇi vācam |
suṣṭhu subhāṣitu eṣa samādhī
eṣa tavā caraṇeṣu patāmi || 39 ||
tatra ca prāṇisahasra aśītiḥ
śrutvimu dharmasvabhāva praṇītam |
bhūtu ayaṁ paramārtha nirdeśo
te anutpattika kṣānti labhiṁsu || 40 ||
nāsti upādu nirodhu narasyo
evimi dharma sadā viviktāḥ |
eva prajānatu no parihāṇi
rāja labhī anutpattika kṣāntim || 41 ||
rāja tadā vijahitvana rājyaṁ
pravraji śāsani tasya jinasya |
te'pyanu pravrajitāḥ suta rājñaḥ
pañcaśatāni anūnaka sarve || 42 ||
pravrajito yada rāja saputro
anya tadā bahuprāṇisahasrāḥ |
pravrajitāḥ sugatasya samīpe
dharma gaveṣiyu tasya jinasya || 43 ||
viṁśativarṣaśatān paripūrṇān
dharma prakāśitu tena jinenā |
rāja saputraku tena janenā
viṁśativarṣaśatā cari dharmam || 44 ||
atha apareṇa punaḥ samayena
so'pi jinaḥ parinirvṛtu āsīt |
ye jinaśrāvaka te'pi atītāḥ
so'pi ca dharmu parittaku āsīt || 45 ||
tasya ca rājina putra abhūṣī
puṇyamatī sada śrāddhu prasannaḥ |
tasya ca bhikṣu kulopagu āsīt |
so imu deśayi śānta samādhim || 46 ||
so akhilo madhuro ca abhūṣī
satkṛtu prāṇisahasraśatebhiḥ |
devata koṭiśatānyanubaddhā
varṇa bhaṇanti kulān praviśitvā || 47 ||
sa smṛtimān matimān gatimāṁśco
suvratu sūratu śīlarataśca |
susvaru aparuṣa so madhuraśco
dhātuṣu jñānavaśī varaprāptaḥ || 48 ||
cīvarakoṭiśatāna ca lābhī
āsi sa bhikṣu yaśaḥprabhu nāmnā |
tasya ca puṇyabalaṁ asahantā
bhikṣusahasra tadā jani īrṣām || 49 ||
puṇyabalena ca rūpabalena
jñānabalena ca ṛddhibalena |
śīlabalena samādhibaleno
dharmabalena samudgata bhikṣuḥ || 50 ||
hṛṣṭamanaśca priyaśca janasyo
bhikṣu upāsakabhikṣuṇikānām |
ye jinaśāsani sattva prasannā-
steṣamabhīpsita pūjaniyāśca || 51 ||
yaśca sa rājinu putru abhūṣī
puṇyamatī sada śrāddhu prasannaḥ |
jñātva praduṣṭamanān bahubhikṣūṁ
rakṣa sa kārayi ācariyasya || 52 ||
pañcahi prāṇisahasraśatehī
varmita khaḍgagadāyudhakehi |
tehi sadā parivārita bhikṣu
bhāṣati bhūtacarīmaparyantām || 53 ||
so pariṣāya prabhāṣati dharmaṁ
śūnya nirātma nirjīvimi dharmāḥ |
ye upalambhika ātmaniviṣṭā-
steṣa na rocati yaṁ bhaṇi bhikṣuḥ || 54 ||
utthitu bhikṣava śastra gṛhītvā
yeṣa na rocati śūnyata śāntā |
eṣa adharma prabhāṣati bhikṣuḥ
etu hanitva bhaviṣyati puṇyam || 55 ||
dṛṣṭva ca śastra na bhāyati bhikṣuḥ
śūnyaka dharmamanusmaramāṇaḥ |
nāstiha sattva naro vāpahatyai
kuḍyasamā imi riktaka dharmāḥ || 56 ||
bhikṣu karoti sa añjali mūrdhnā
bhāṣati vāca namo'stu jinānām |
yena satyenimi śūnyaka dharmā
bhontimi śastra māndāravapuṣpāḥ || 57 ||
śīlavratopagatasya munisyo
bhāṣitamātra ananyathavākye |
kampita medini savanaṣaṇḍā
śastra te jāta māndāravapuṣpāḥ || 58 ||
bhikṣu abhūttada maṁkuśarīrā
ye upalambhika śastragṛhītāḥ |
bhūyu ya śakyupasaṁkramaṇāye
trasya abhūt sumahādbhutajātāḥ || 59 ||
ye puna śrāddha prasanna munīndre
yeṣiha rocati śunyata śāntā |
tehi huṁkārasahasra karitvā
dūṣyaśatairabhichādita bhikṣuḥ || 60 ||
bhikṣu janitvana maitra sa teṣu
sarvajanasya purasta bhaṇāti |
ye mayi sattva pradoṣa karontī
teṣa kṛte na hu bodhi carāmi || 61 ||
tena ca varṣa aśītiranūnā
bhāṣita śūnyata koṣu jinānām |
bhikṣusahasra pratyarthika āsan
ye ca nivārita rājasutena || 62 ||
so'pi tadā paribhūt abhūṣī
tasya ca bhikṣu parīttaku āsan |
vācamaniṣṭa tadā śruṇamānaḥ
kṣāntibalā cyuta no ca kadācit || 63 ||
so'pareṇa ca punaḥ samayena
prāṇiśatāna karī mahadartham |
śīlamakhilamanusmaramāṇaḥ
puṇyamatisya tadā bhaṇi vācam || 64 ||
tatra sa gauravu kṛtva udāraṁ
puṇyamatī avacī tada bhikṣum |
mā mama kinacidācariyasyo
cetasi kiṁci kṛtaṁ amanāpam || 65 ||
so avacī śṛṇu rājakumārā
kṣāntibalena samudgata buddhāḥ |
yena mi bhāṣita vācamaniṣṭā-
stasyimi antiki maitra udārā || 66 ||
yena sa kalpasahasraśatāni
kṣānti niṣevita pūrvabhaveṣu |
so ahu bhikṣu yaśaḥprabhu āsaṁ
śākyamunirbhagavān bhaṇi vācam || 67 ||
yena yaśaḥprabhu rakṣitu bhikṣuḥ
puṇyamatī tada rājinu putraḥ |
jātisahasra mamāsi sahāyaḥ
so maya vyākṛtu maitraku buddhaḥ || 68 ||
yena gaṇeśvara pūjitu śāstā
yena tu kārita śreṣṭha vihārāḥ |
pūrvamasau varapuṣpasunāmā
so padumotturu āsi munīndraḥ || 69 ||
eva mayā bahukalpa anantā
dhārayitāmimu dharma jinānām |
kṣāntibalaṁ samudānita pūrve
śratva kumāra mamā anuśikṣāḥ || 70 ||
nirvṛtimapyatha bheṣyati evaṁ
paścimi kāli saddharmavilope |
bhikṣu va tīrthamateṣvabhiyuktā
te mama dharma pratikṣipi śāntam || 71 ||
unnata uddhata duṣṭa pragalbhā
pāpasahāyaka bhojanalubdhāḥ
cīvarapātraratāḥ paṭalubdhāḥ
lābhasaṁniśrita te kṣipi dharmam || 72 ||
duṣtapraduṣṭamanā akṛtajñā
hīnakuleṣu daridrakuleṣu |
pravrajitā iha śāsani mahyaṁ
te'pi pratikṣipi śāntamu dharmam || 73 ||
māramatena ca mohita sattvā
rāgavaśānugatābhiniviṣṭāḥ |
mohavaśena tu mohita bālā
yeṣa na rocati śūnyata śāntā || 74 ||
bhikṣu ca bhikṣuṇikā gṛhiṇaśco
grāhita mohita pāpamatībhiḥ |
teṣa vaśānugatā sada bhūtvā
paścimi kāli pratikṣipi bodhim || 75 ||
śrutva kumāra imā mama vācaṁ
bhikṣu araṇyakule vasi nityam |
yeṣiya rocati śūnyata śāntā
tairayu dhāritu dharmu jinānām || 76 ||
pravraji te mama śāsani caritva
bhikṣu upasaṁpadapoṣadhakarmam |
bhuñjimu piṇḍamasaktā aduṣṭā
ye imu dhārayiṣyanti samādhim || 77 ||
jīvita kāya apekṣi prahāyā
śūnyata bhāvayathā supraśāntām |
yuktaprayuktamanā ca bhavitvā
seva araṇya sadā mṛgabhūtāḥ || 78 ||
nitya karotha ca pūja jinānāṁ
chatradhvajarddhiyamālyavihāraiḥ |
cetiya pūjayathā pratimānāṁ
kṣipra labhiṣyatha etu samādhim || 79 ||
stūpa karāpayathā sugatānāṁ
hemavibhūṣita rūpiyaliptān |
pratima suniṣṭhita ratnavicitrā
bodhinidhānu janitvana cittam || 80 ||
yāvati pūja jagesmi praṇītā
divyatha mānuṣikā ramaṇīyā |
sarva gaveṣiya buddha mahethā
bodhinidhānu karitva pratijñām || 81 ||
dharmata paśyatha sarvi narendrān
yāvata santi daśa diśi loke |
dṛśyati nirvṛti sarvajinānāṁ
dharmatayā sthita saṁmukha buddhāḥ ||82 ||
bhotha ca sarviṣu tyāgādhimuktāḥ
śīlaviśuddhagatā sthiracittāḥ |
kṣāntiratāḥ sada maitraratāśco
sarvi prajānatha śūnyaka dharmān || 83 ||
vīryu janetha alīna adīnāḥ
dhyānaratāḥ pravivekaratāśca |
prajña prajānatha prajñaviśuddhiṁ
bheṣyatha kāruṇikā nacireṇa || 84 ||
rāgu śametha sadā aśubhā ye
doṣu nigṛhṇatha kṣāntibalena |
mohu nigṛhṇatha prajñabalenā
prāpsyatha bodhi jinānu praśastām || 85 ||
kāyu vibhāvayathā yathā phenaṁ
duḥkhamasāraku pūtidurgandham |
skandha prajānatha riktaka sarvāṁ-
llapsyatha jñānamanuttaru kṣipram || 86 ||
dṛṣṭi ma gṛhṇatha pāpika jātu
ātma ayaṁ puruṣo atha jīvaḥ |
sarvi prajānatha śūnyaka dharmān
kṣipra spṛśiṣyatha uttamabodhim || 87 ||
lābha ma kurvatha gṛddho kadācit
mā paritapyatha piṇḍalamabdhvā
nindita śaṁsita mā khu calethā
merusamāśca akampiya bhothā || 88 ||
dharma gaveṣatha gauravajātāḥ
śratva tadāpi ca tatpara bhotha |
tiṣṭhata gocari sarvajinānāṁ
yāsyatha kṣipra sukhāvatikṣetram || 89 ||
sarvajage samacitta bhavitvā
apriya mā priya citta karotha |
mā na gaveṣatha lābhu yaśo vā
kṣipra bhaviṣyatha buddha munīndrāḥ || 90 ||
buddhaguṇāṁśca prabhāṣatha nityaṁ
bhūtaguṇehi niruktipadehi |
yān guṇa śrutviha sattva prasannāḥ
buddhaguṇeṣu spṛhāṁ janayeyuḥ || 91 ||
nitya sagaurava cācariyeṣu
mātu pitustatha sarvajagasmin |
mā puna mānavaśānuga bhothā
lapsyatha lakṣaṇa triṁśa duve ca || 92 ||
saṁgaṇikāṁ vijahitva aśeṣāṁ
nityu vivekaratāpi ca bhotha |
sūrata nityupaśobhana śāntā
ātmahitāḥ parasattvahitāśca || 93 ||
maitri niṣevi tathā karuṇāṁ co
muditapekṣaratāḥ sada bhotha |
śāstuḥ praśāsanu paśyatha nityaṁ
bheṣyatha kṣipra hitaṁkaru loke || 94 ||
pāpaka mitra ma jātu bhajetha
sevatha mitra ye bhonti udārāḥ |
yeṣiha rocati śūnyata śāntā
ye abhiprasthitā uttamabodhim || 95 ||
śrāvakabhūmi ma śikṣatha jātu
mā ca spṛheṣyatha tatra carīye |
cittu ma riñcatha buddhaguṇeṣu
kṣipra bhaviṣyatha buddha jinendrāḥ || 96 ||
satya giraṁ sada bhāṣatha śuddhāṁ
mā mṛṣa bhāṣatha mā paruṣāṁ ca |
nitya priyaṁ madhuraṁ ca bhaṇethā
lapsyatha vāca lokācariyāṇām || 97 ||
kāyi anarthika jīvita bhothā
mātma utkarṣaka mā parapaṁsī |
ātmaguṇān samudānayamānāḥ
paracariyāsu upekṣaka bhotha || 98 ||
śūnyavimokṣaratāḥ sada bhothā
mā praṇidhāna karotha gatīṣu |
sarvanimitta vivarjya aśeṣāṁ
bhotha sadā animittavihārī || 99 ||
anta vivarjayathā sadakālaṁ
śāśvatucchedasthitā ma bhavātha |
pratyayatā sada budhyata sarvaṁ
eva bhaviṣyatha yādṛśa śāstā || 100 ||
kāmaratīṣu ratiṁ vijahitvā
doṣakhilāṁśca malān vijahitvā |
mohatamo vijahitvase sarvaṁ
śāntaratā narasiṁha bhavātha || 101 ||
nityamanitya ca paśyatha nityaṁ
sarvabhavā sukhaduḥkha vimucya |
aśubhamanātmata ātmaśubheṣu
bhāvayamānu bhaveya naredraḥ || 102 ||
lokapradīpakarebhi jinebhi-
ryeṣiha yoniśo dharma sunīta |
tairiha mārabalāni hanitvā
prāptamanuttarabodhirudārā || 103 ||
yāttaka bhāṣita eti guṇā me
ye ca prakāśita doṣaśatā me |
doṣa vivarjiya śikṣa guṇeṣu
bheṣyasi buddhu tadeha kumāra || 104 ||
iti śrīsamādhirāje yaśaḥprabhaparivartaḥ saptatriṁśatitamaḥ || 37 ||
śīlaskandhanirdeśaparivartaḥ |
tasmāttarhi kumāra ya ākāṅkṣedbodhisattvo mahāsattvaḥ kimityahaṁ sukhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyamiti, tena kumāra bodhisattvena mahāsattvena śīlaskandhe supratiṣṭhitena bhavitavyam, sarvabodhisattveṣu ca śāstṛpremasaṁjñā upasthāpayitavyā ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo
hitaiṣicitto vicarati cārikāyām |
kṣipraṁ sa gatvā abhiratibuddhakṣetraṁ
kṣāntiṁṁ labhitvā bhaviṣyati dharmarājaḥ || 1 ||
tasmāt samagrā bhavatha aduṣṭacittāḥ
sarve ca bhogā satata manāpakārī |
dṛṣṭvā ca buddhān śirighana aprameyān
bodhiṁ spṛśitvā bhaviṣyatha dharmasvāmī || 2 ||
tasmācchruṇitvā ima vara ānuśaṁsān
dṛṣṭā ca bhikṣūn parama suśīlavantā |
niḥśāṭhiyeno vidu sada sevitavyāḥ
samādhiptāptā bhaviṣyatha nocireṇa || 3 ||
sacennidhānāparimitāpramāṇa
pūrṇā bhaveyu maṇiratanebhi saptaiḥ |
tathaiva bhūyo ratanavarāṇa pūrṇāḥ
kṣetrā bhaveyurvālikagaṅgatulyāḥ || 4 ||
dānādhimukto bhaviya sa bodhisattva
ekaika rātriṁdivamiha dānu dadyāt |
evaṁ dadan so bahuvidha kalpakoṭīḥ
no viṣṭhitaḥ syād vālika gaṅgatulyāḥ || 5 ||
yaśco samādhiṁ imumiha bodhisattvo
śrutvāna dhāreta sugatavarāṇa gañjam |
yaḥ puṇyaskandho bhavati gṛhītu teno
tat sarvadānaṁ kalamapi nānubhoti || 6 ||
eṣo varo anupama puṇyaskandho
jñānasya kośa aparimitākaropama |
śrāddho naro yo imu ānulomikaṁ
dhāreyya agraṁ imu virajaṁ samādhim || 7 ||
dhāreyya eta viraja samādhi śānta
mahādhano bhavati sa bodhisattvaḥ |
mahāsamudro bahuvidharatanasya ākaro
na tasya puṇyasya pramāṇamasti || 8 ||
varehi dharmehi acintiyehi
saṁbṛhito vuccati bodhisattvaḥ |
na tasya bodhāya kadāci saṁśayo
ya uddiśeyāti imaḥ samādhim || 9 ||
saṁsthāpya lokācariyaṁ vināyakaṁ
buddhaṁ mahākāruṇikaṁ svayaṁbhuvam |
yaḥ puṇyaskandhena vareṇupeto
acintiyo yasya pramāṇu nāsti || 10 ||
na uttaro tasya ca sattva kaścit
mahāsahasrāya kadāci vidyate |
yaḥ puṇyaskandhena samo bhaveta
jñānena vāsādṛśācintiyena || 11 ||
anyatra yaḥ śrutva samādhimetaṁ
dhāreyya vāceyya paryāpuṇeyyā |
paryeṣamāṇo'tula budhabodhiṁ
na tasya jñānena samo bhaveta || 12 ||
sacet kumārā siya ayu dharmarūpa
yaḥ puṇyaskandho upacitu tena bhoti |
dhāratu vācetu imaṁ samādhiṁ
na so viceyyā iha pṛthulokadhātuṣu || 13 ||
tasmāt kumāreha ya bodhisattvo
ākāṅkṣate pūjitu sarvabuddhān |
asaṅganirdeśapadārthakovido
atīta utpanna tathāgatāṁśca
dhāretu vācetu imaṁ samādhim || 14 ||
eṣā hi sā bodhi tathāgatānāṁ
śraddhehi mahyaṁ vacanaṁ kumārāḥ |
na bhāṣate vācamṛṣāṁ tathāgato
na hīdṛśāḥ sattva mṛṣāṁ vadanti || 15 ||
yasmin mayā śodhitu ātmagrāho
itaḥ pure kalpaśatānacintiyān |
śreṣṭhā carantena pi bodhicārikāṁ
paryeṣamāṇena imāṁ samādhim || 16 ||
tasmādimaṁ śrutva atha dharmagañjaṁ
yaḥ sūtrakoṭīnayutāna āgamaḥ |
yaḥ puṇyaskandho vipulo acintiyo
yeno laghuṁ budhyati buddhajñānam || 17 ||
sarveṣa sūtrāṇidamagrasūtra-
macintiyasyo kuśalasya ākaram |
paryantu dharmāṇa na teṣa labhyate
yāṁ so sadā nirdiśate viśāradaḥ || 18 ||
chinditva bhinditva mahāsahasraṁ
śakyaṁ gaṇetuṁ paramāṇusaṁcayaḥ |
na tveva te sūtraśatā acintiyān
pramātu yaṁ bhāṣati so aviṣṭhitaḥ || 19 ||
āśvāsa praśvāsa gaṇetu śakyaṁ
sarveṣa sattvāniha buddhakṣetre |
paryantu sūtrāṇa na teṣa śakyaṁ
yān bhāṣate so'tra samādhiye sthitaḥ || 20 ||
buddhāna kṣetrā yatha gaṅgavālikā
ye teṣa sattvā gati teṣūpapannāḥ |
gaṇetu te śakyamathāpi cintituṁ
na teṣa sūtrāṇa ya nityu bhāṣate || 21 ||
gaṇetu śakyamita kalpakoṭibhiḥ
mahāsamudreṣviha yātti vālikāḥ |
nadīṣu kuṇḍeṣu hradeṣu tadvad
ananta sūtrānta sa yat prabhāṣate || 22 ||
śakyaṁ gaṇetuṁ bahukalpakoṭiṣu
ya āpaskandhaḥ sada tatra tiṣṭhati |
śatāya bhinnāya vālāgrakoṭiyo
svarāṅga teṣāṁ na tu śakyu sarvaśaḥ || 23 ||
śakyaṁ gaṇetuṁ bahukalpakoṭibhi-
rye sattva āsan purimeṇa tatra |
ya ātmabhāve vinibaddhasārā
na teṣa sūtrāntanirhāra jānitum || 24 ||
gaṇetu śakyaṁ ruta sarvaprāṇināṁ
ye santi sattvā daśasu diśāsu |
na śakyu sūtrānta gaṇetu tasya
yad bhāṣate'sau satatamaviṣṭhitaḥ || 25 ||
sarveṣa dharmāṇa nideśu jānati
niruktinirdeśapadārthakovidaḥ |
viniścaye bhūtanayeṣu śikṣito
viśālabuddhiḥ sada harṣaprajñaḥ || 26 ||
abhinnabuddhirvipulārthacintī
acintya cinteti sadā prajānati |
ghoṣasvabhāvaṁ pṛthu sarva jānatī
śabdāṁśca tān nirdiśato na sajjati || 27 ||
asakta so vuccati dharmabhāṇako
na sajjate sarvajagasya bhāṣataḥ |
praśnāna nirdeśapadehi kovidaḥ
tathāhi teno paramārthu jñātaḥ || 28 ||
ekasya sūtrasyupadeśakoṭiyo
acintiyāṁ niordiśato na sajjati |
asaṅganirdeśapadārthakovido
bhāṣantu so parṣagato na sajjate || 29 ||
yaḥ susthito bhoti iho samādhiye
sa bodhisattvo bhavatī akampiyaḥ |
dharme balādhānaviśeṣaprāptaḥ
karoti so'rthaṁ bahuprāṇakoṭinām || 30 ||
yathaiva meruracalo akampiyaḥ
sarvehi vātehi na śakya kampitum |
tathaiva bhikṣurvidu dharmabhāṇakaṁ
kampetu śakyaṁ na parapravādibhiḥ || 31 ||
mahāsahasreṣviha lokadhātuṣu
ye parvatā ukta akampanīyāḥ |
te śakya vātena prakampanāya
na tveva dharme sthitu śūnyi bhikṣuḥ || 32 ||
ya śūnyatāyāṁ satataṁ prayukto
buddhāna eṣo niyataṁ vihāraḥ |
prajānatī niścitu dharma śūnyāṁ
sa sarvavādībhi na śakyu kṣobhitum || 33 ||
akampiyo bhoti parapravādibhiḥ
savapravādehi anābhibhūtaḥ |
anābhibhūtaśca aninditaśca
imumuddiśitvāna samādhi śāntam || 34 ||
gatiṁ gato bhoti sa śunyatāyāṁ
sarveṣu dharmeṣu na kāṅkṣate'sau |
anantajñāne sada supratiṣṭhito
imumuddiśitvāna samādhi śāntam || 35 ||
balāni bodhyaṅga na tasya durlabhā
pratisaṁvido ṛddhividhī acintiyā |
abhijña no tasya bhavanti durlabhā
dhāretva vācetva ima samādhim || 36 ||
bhavābhivṛttasya na tasya durlabhaṁ
anantajñānena jināna darśanam |
saṁbuddha koṭīnayutānacintiyān
so drakṣyate etu samādhi dhārayan || 37 ||
sarveṣa co teṣa jināna antike
sa śroṣyate etu samādhi śāntam |
vareṇa jñānena upetu bheṣyatī
pratisaṁvidāsu vaśa pāramiṁ gataḥ || 38 ||
saced bhavenmaṇiratanāna pūrṇā
mahāsahasrā iya lokadhātuḥ |
ye divya śreṣṭhā maṇiratanāḥ pradhānā
heṣṭaṁ upādāya bhavāgru yāvat || 39 ||
yāvanta kṣetrā bahuvidha te anantā
jāmbūnadāsaṁstṛta pūrṇa sarve |
dānaṁ dade jinavareṣu sarvaṁ
bhūmītalādupari bhavāgra yāvat || 40 ||
yāvanti santi bahu vividhā hi sattvā
dānaṁ dadeyurvividhamanantakalpān |
buddhāna dadyuḥ satatamaviṣṭhihanto
bodhyarthiko co daditu dānaskandham || 41 ||
yaścaiva bhikṣurabhiratu śūnyatāyāṁ
buddhānnamasye daśanakhaprāñjalīyo |
na sa dānaskandhaḥ purimaku yāti saṁkhyāṁ
yaḥ śūnyatāyāmabhiratu bodhisattvaḥ || 42||
taṁ co labhitvā sa hi naru puṇyavanto
dānaṁ dadeti vipulu janetva śraddhām |
paryeṣamāṇo atuliya buddhabodhiṁ
aupamyametaṁ kṛtu puruṣottamena || 43 ||
yaśco samādhimimu varu śreṣṭha gṛhṇe-
ccatuṣpadāṁ gātha sa tuṣṭacittaḥ |
yaḥ puṇyaskandho upacitu tena bhoti
tat sarvadānaṁ śatimakalā nu bhoti || 44 ||
na tāva śīghraṁ pratilabhi buddhajñānaṁ
dānaṁ dadet so hitakaru bodhisattvaḥ |
aśrutva etaṁ viraju samādhi śāntaṁ
yatha śrutva śīghraṁ labhati sa buddhajñānam || 45 ||
yaśco labhitvā imu vara śāntabhūmiṁ
śrutasya gotraṁ imu virajaṁ samādhim |
puryāpuṇeyyā pramuditu bodhisattvaḥ
sa śīghrametaṁ pratilabhi buddhajñānam || 46 ||
yo'pī nidhānaṁ pratilabhi evarūpaṁ
kṣetrānanantān yathariva gaṅgavālikāḥ |
te co bhaveyurmaṇiratanāna pūrṇā
divyāna co tathapi ca mānuṣāṇām || 47 ||
durdharṣu so bhoti prebhūtakośo
mahādhano dhanaratanenupetaḥ |
yo bodhisattvo labhati imaṁ samādhiṁ
paryāpuṇantaḥ satatamatṛptu bhoti || 48 ||
rājyaṁ labhitvā paramasamṛddha sphītaṁ
na tena tuṣṭo bhavati kadāci vijñaḥ |
yathā labhitvā imu virajaṁ samādhiṁ
tuṣṭo udagro bhavati sa bodhisattvaḥ || 49 ||
te te dharmadharā bhavanti satataṁ buddhāna sarvajñināṁ
dhārentī varadharmanetri vipulāṁ kṣīṇāntakāle tathā |
dharmakośadharā mahāmatidharāḥ sarvajñagañjaṁdharāḥ
te te sattva sahasrakoṭiniyutāṁstoṣanti dharmasvaraiḥ || 50 ||
te te śīladhanenupeta matimān śikṣādhanāḍhyā narāḥ
te te śīlavrate sthitā abhiratā dharmadrumasyāṅkurāḥ |
te te raktakaṣāyacīvaradharā naiṣkramyatuṣṭāḥ sadā
te te sattvahitāya apratisamāḥ sarvajñatāṁ prasthitāḥ || 51 ||
te te dānta sudānta sattvadamakā damathenupetāḥ sadā
te te śānta suśāntatāmanugatāḥ śāntapraśāntendriyāḥ |
te te supta prasupta sattva satataṁ dharmasvanairbodhayī
bodhitvā varaśreṣṭha dharmaratanaiḥ sattvān pratiṣṭhāpayī || 52 ||
te te dānapatī bhavanti satataṁ sada muktatyāgī vidu
te te matsariyairna saṁvasi mahātyāge ramante sadā |
te te sattva daridra dṛṣṭva dukhitān bhogehi saṁtarpayī
te te sattvahite sukhāya satataṁ sarvajñatāṁ prasthitāḥ || 53 ||
te te āhani dharmabheri vipulāṁ jñāne sadā śikṣitāḥ
chindantī jana sarva saṁśayalatāṁ jñāne sadā prasthitāḥ |
te te suśruta dharmadhāri virajā sūtrāntakoṭīśatān
parṣāyāṁ sthita āsane matidharāḥ pravyāharī paṇḍitāḥ || 54 ||
te te bhonti bahuśrutāḥ śrutidharāḥ saṁbuddhadharmaṁdharāḥ
kośān dharmamayān dharanti munināṁ dharmānnidhāne ratāḥ |
te te bhonti viśālaprajña vipulāṁ prīitiṁ janenti sadā
deśentā varadharma śānta nipuṇaṁ nairyāṇikaṁ durdṛśam || 55 ||
te te dharmamadharmajñeya matimān dharme sthitāḥ sūratāḥ
dharmarājyi praśāsi apratisamā varadharmacārī sadā |
te te bhonti viśiṣṭadharmagurukā gurugaurave ca sthitāḥ
dharme nagavare sthitā matidharā dharmadhvajocchrāyikāḥ || 56 ||
te te matta pramatta sattva satataṁ dṛṣṭvā pramāde sthitān
dṛṣṭvā caiva pranaṣṭa utpathagatān saṁsāramārge sthitān |
teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā
teṣāṁ mārgavaraṁ pradarśayi śivamaṣṭāṅgikaṁ durdṛśam || 57 ||
te tu nāva karitva dharma sudṛḍhāṁ dhārenti sattvān bahūn
udyantān mahārṇaveṣu patitān saṁsārasrotogatān |
bodhyaṅgā bala indriyaiḥ kavacitāḥ saddharmanāvāruhāḥ
tīre pārami kṣema nityamabhaye sthāpenti sattvān sadā || 58 ||
te te vaidyavarā vrateṣu caritā vaidyottamā vedakā
vidyājñānavimuktipāragamitā saddharmabhaiṣajyadāḥ |
dṛṣṭvā sattva gilāna nekavividhai rogaiḥ samabhyāhatān
teṣāṁ dharmavirecanaṁ dadati taddharmaiścikitsanti tān || 59 ||
te te vādi apavādimathanā lokendra vāgīśvarāḥ
sarvajñeyaprabhaṁkarā matidharā varajñānabhūmisthitāḥ |
śūra jñānabalā balapramathanāḥ saṁvarṇitā jñānibhiḥ
jñāneno bahusattvakoṭiniyutāṁstoṣyanti dharme sthitāḥ || 60 ||
te te'dhipati sārthavāha vipadaḥ sattvāna trāṇārthikāḥ
dṛṣṭvā sattva pramūḍha mārgaratane sada mārapāśe sthitāḥ |
teṣāṁ mārgavaraṁ prakāśayi śivaṁ kṣemaṁ sadā nirvṛtī
yena jñānapathena nenti kuśalān bahusattvakoṭīśatān || 61 ||
te te lenu bhavanti trāṇu śaraṇaṁ cakṣuḥ pradīpaṁkarāḥ
bhītānāmabhayapradāśca satataṁ trastāna cāśvāsakāḥ |
te'tiduḥkhita sattva jñātva paramān jātyandhabhūtānimān
dharmāloku karonti dharmaratane bhūtanaye śikṣitāḥ || 62 ||
ye ye śilpavarā jage bahukarāḥ sattvāna arthāvahā
yebhiḥ sattva sadā bhavanti sukhitāḥ śilpeṣu saṁśikṣitāḥ |
śikṣāpāramitāṁ gatāḥ sukuśalā āścaryaprāptādbhutā
ye bodhīnabhiprasthitā matidharā lokasya cakṣurdadāḥ || 63 ||
no te tṛpta kadācidapratisamā varabuddhadharmaśrutāḥ
śīlakṣāntisamādhipāragamitā gambhīradharmaśrutāḥ |
no tṛptāśca pareṣu dharmaratanaṁ te deśayantaḥ śivaṁ
mokṣopāyu pravarṣamāṇu varṣaṁ dharmairnarāṁstarpayī || 64 ||
yāvanto bahu sattva teṣupagatā dharmārthikāḥ paṇḍitāḥ
śroṣyāmo varadharmaśreṣṭharatanaṁ mārgaṁ ṛjuṁ añjasam |
teṣāṁ chindiṣu saṁśayān matiadharā dharmeṇa saṁtoṣayī
śīlakṣāntisamādhipāramigatā jānanta sattvaśayān || 65 ||
jñānī jñānavarāgra pāramigatāḥ sattvāśaye kovidāḥ
jānantaḥ parasattvacittacaritaṁ yeṣāṁ kathā yādṛśī |
ye ye jñānakathāya sattvanayutā varadharmacakṣurlabhāḥ
te te jñānaviśeṣapāramigatā mārgopadeśaṁkarāḥ || 66 ||
mārā koṭisahasra teṣa viduṣāṁ cittaṁ pi no jāniṣu
ākāśe yatha pakṣiṇāṁ padagatiṁ jñātuṁ na śakyā kvacit |
śāntā dānta praśānta jñānavaśino āryasmi jñāne sthitāḥ
sarvān māra nihatya śūra vṛṣabhā budhyanti bodhiṁ śivām || 67 ||
ṛddhipāramiprāpta bhonti satataṁ gacchanti kṣetrān śatān
paśyanti bahubuddhakoṭiniyutān gaṅgā yathā vālikāḥ |
cakṣusteṣa na sajjate daśadiśe paśyanti rūpān bahu
ye co sattva daśaddiśe bhavasthitāḥ sarveṣa te nāyakāḥ || 68 ||
te tasyo bhaṇi ānuśaṁsa sakalāṁ kalpāna koṭīśatān
no co pūrvacarīya varṇa kṣapaye pratibhānato bhāṣato |
buddhānāṁ dhanamakṣayaṁ suvipulaṁ jñānasya co sāgaraṁ
yo etaṁ virajaṁ samādhimatulaṁ dhāreya kaścinnaraḥ || 69 ||
iti śrīsamādhirāje śīlaskandhanirdeśaparivartaḥ ṣaṭatriṁśatitamaḥ || 36 ||
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập