The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Samyaksambuddhabhāṣitaṁ pratimālakṣaṇam »»
samyaksambuddhabhāṣitaṁ pratimālakṣaṇam
namo buddhāya|
[evaṁ mayā śrutamekasmin samaye] buddho bhagavān jetavane viharati sma| tuṣitavarabhavanāt māturdharmadeśanāgamanakālasamaye śāriputro bhagavantametadavocat| bhagavan bhagavatā gate parinirvṛte vā śrāddhaiḥ kulaputraiḥ [kuladuhitṛbhiśca] kathaṁ pratipattavyam| bhagavānāha-śāriputra ! mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṁ kāyaṁ kartavyam| yāvatkāyaṁ tāvadvyāmaṁ yāvadvyāmaṁ tāvatkāyaṁ pūjāsatkārārthaṁ pratimā kartavyā| sarvāṅgopāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṁ chatrākāraṁ śiraḥskandhāṁ(dhasu)saṁsthitoṣṇīṣatvādisusaṁsthānāt| tatrāyāmavistāroccheda(tsedha)sandhibandhanirgamaiḥ pramāṇaṁ bodhisattvānāṁ sugatānāñca pravakṣyāmi tacchṛṇu| tatra tāvat pramāṇaṁ bodhisattvānāṁ svenāṅgulīpramāṇenaśataṁ viṁśatyuttaram, buddhānāṁ pañcaviṁśatyuttaram|
caturaṅgulamuṣṇīṣaṁ keśasthānaṁ tathaiva ca|
sārddhatrayodasī(śī) mātrā mukhabhāgañca tattrayam||1||
lalāṭaṁ nāsikāñcādhaścibukāntaṁ tṛtīyakam|
caturaṅgulaṁ lalāṭaṁ [ca] tulyaṁ nāsikayā bhavet||2||
sādhikaṁ cibukāntaṁ tu cibukaṁ dvayaṅgulaṁ bhavet|
āyāmaṁ nirgamāccaiva caturaṅgulamiṣyate||3||
caturaṅgulau kapolau tu karṇamūlādviniḥśri(sṛ)tau|
hanuḥ syāttryaṅgulocchedo(tsedho)vistāre dvayaṅgulaśca saḥ||4||
sā'dhikaḥ paripūrṇṇaḥ syānmahāsiṁhahanuryathā|
adharo dvayaṅgulāyāmo nirgamoccheda(tsedha)mātrikaḥ||5||
madhye syācchobhanā rekhā sṛkkaṇī mātṛke smṛtau|
caturaṅgulamāyāmaṁ vaktraṁ kuryādvicakṣaṇaḥ||6||
yathopapannasthānāścatvāriṁśaddaśanāḥ smṛtāḥ|
uttaroṣṭho'ṅgulārddhaḥ syāttathaiboccheda(tsedha)nirgamaḥ||7||
tribhāgāṅgulikā kāryā godhistasyaiva ca sthitā|
nāsā dvayaṅgulavistārā sārddhamaṅgulamunnatā||8||
arddhāṅgule same vṛtte nāsāyāḥ śrotasī smṛtau(te)|
nāsāvaṁśaḥ samo madhye vistāreṇārddhamātrikaḥ||9||
netrāntaro'ṅgule jñeyo netre ca caturaṅgule|
vistārāddvayaṅgulau madhye tayostārā tribhāgikī||10||
dṛṣṭiḥ syātpañcabhāgena dvayaṅgulaṁ tryaṅgulaṁ tayoḥ|
aṅgulasya caturthāṁśo visṛ(stṛ)to'kṣiḥ samudgakaḥ||11||
padmapatrākṛtiḥ kāryo netrakośo'ṅgulitrayam|
karavīrasamaṁ sūtraṁ netrayoḥ nāsikāpuṭe||12||
tārā same ca cibuke sṛkkaṇī pariyojayet|
antarastu bhruvaḥ kāryaṁ vistṛtaṁ sārddhamaṅgulam||13||
madhye corṇātra vijñeyā śubhā pūrṇendusannibhā|
nāsikāvatsa(vaṁśa)sūtrorṇā tathā mūrdhva(rdha)jasaṁsthitam||14||
śiromaṇīḥ sa vijñeyaḥ suprabho vimalastathā|
caturaṅgulamucchedāllalāṭopari mastakam||15||
chatrākāraṁ śubhannīlaṁ dakṣiṇāvarttastūrdhvajam|
bhrurekhā syāccaturmātrā karṇāgraṁ cāpi tatsamam||16||
niḥsṛtau dvayaṅgulau karṇau tayoḥ patrārddhamātrikaḥ|
ucchedo(tsedho)mātriko jñeyaḥ śliṣṭaśrotrārddhamātrikāḥ||17||
aṅgulasya caturthāṁsaḥ(śaḥ) karṇāvarttastu vistaraiḥ|
sārddhamātre'ṅgule dve syāt karṇastvantarabhāgataḥ||18||
pārśvau syātāṁ yathāśobhaṁ keśāścāpi tathaiva ca|
arddhapañcamamātrañca karṇapatramapāṅgataḥ||19||
karṇātkarṇāntavijñeyo mastako'ṣṭādaśāṅgulaḥ|
caturdaśāṅgulaṁ pṛṣṭhaṁ tayorantaramiṣyate||20||
catvāriṁśanmātrañca śiraḥ syātpariṇāhataḥ|
grīvocchedā(tsedhā)ccaturmātrā vistārādaṣṭamātṛkā||21||
pariṇāhācca kartavyā caturviśatimātṛkā|
grīvāntānyaṅgulānyaṣṭau skandhāṁso(śo) dvādaśāṅgulaḥ||22||
vināntarāṁśo vṛttaśca skandhaḥ syāllakṣaṇānvitaḥ|
catvāriṁśatamātrāṇi bāhau cāyāmamiṣyate||23||
bāhurviśatimātrastu prabāhuḥ ṣoḍaśastathā|
dvādaśāṅgulahastāgraṁ maṇibandhātprakīrtitaḥ||24||
kukuṇīmaṇibandhābhyāmaṅgulañcāṅgulaṁ smṛtam|
bāhau madhyaparikṣepa iṣṭo viṁśatimātṛkaḥ||25||
prabāhuḥ ṣoḍaśaḥ [śca] syāddviṣaṭko maṇibandhane|
āyāmaṁ saptakaṁ pāṇau talavistārapañcakam||26||
śaṅkhañcakraṁ tale nyastaṁ padma cākuliśāṅkuśam|
sarvalakṣaṇarūpiṇyo le(re)khāḥ kāryyāḥ pṛthagvidhāḥ||27||
pañcāṅgulāyatā madhyā parvārddhonā pradeśinī|
aṅgulārddhavihīnā tu kartavyā syādanāmikā||28||
anāmikātaḥ parvonā kartavyā tu kanīyasī|
triparvāṅgulayaḥ sarvāḥ parvārddhena nakhāḥ[śu]bhāḥ||29||
maṇibandhopariṣṭāttu so'ṅguṣṭhaścaturaṅgulaḥ|
tāvāneva parikṣepaḥ parvārddhena nakhaśca saḥ||30||
aṅguṣṭhāttu pradeśinyā antaraṁ tryaṅgulaṁ smṛtam|
kanīyasī maṇibandhādbhavetpañcāṅgulāyataḥ||31||
agrahastaparikṣepo vijñeyo dvādaśāṅgulaḥ|
dairghyāttṛtīyabhāgaḥ syāt svāṅgulīnāṁ parigrahaḥ||32||
grīvāhṛdayayormadhye sārddhadvādaśamātrikaḥ|
hṛnnābhyo[śca] catuścaiva stanayorapi cāntaram||33||
stanayorupariṣṭācca kakṣe kārye ṣaḍaṅgule|
tadūrdhvaṁ punarāskandhānnavamātrā prakīrtitā||34||
uraso'pi ca vistāraḥ pañcaviṁśatimātrikaḥ|
pariṇāhāduraḥ kāryo vistārāttriguṇaṁ śubham||35||
stananābhyantare(raṁ) caiva ṣoḍaśāṅgulamiṣyate|
avedhaḥ sandhirandhrābhyāṁ nābhimaṇḍalamaṅgulam||36||
nābhimadhyāt parikṣepaḥ ṣaṭcatvāriṁśadaṅgulaḥ|
aṣṭādaśāṅgulaṁ caiva vistāreṇa kaṭirbhavet||37||
nābhimeḍhrontarañca syāt sārddhadvādaśamātrikaḥ|
tadarddhena tu meḍhraḥ syādapānapariṇāhataḥ||38||
pañcamātrāyatau lambau vṛṣaṇau caturaṅgulau|
pañcamātrāṇi catvāri vistārāyāmatastayoḥ||39||
ūrū samāhitau kāryau pañcaviṁśatimātrikau|
suvistāraṁ tayormadhyaṁ māpayeddvādaśāṅgulam||40||
pariṇāhe'pi kartavyaṁ śubhaṁ ṣaṭtriṁśadaṅgulam|
madhye................caturaṅgulaṁ tu jānutaḥ||41||
sandhibandhaścaturmātrā tridvikaṁ jānugulphakam|
guḍhagulphaṁ sirāsthitvaṁ sukumārau stayau (?) śubhau||42||
ṛjuvṛttāyate jaṁghā(ghe) pañcaviṁśatimātrike|
tayormadhye pariṇāha ekaviṁśatimātrikaḥ||43||
caturdaśāṅgulā'yatā gulphāntāścaturaṅgulam|
gulpho dvādaśakāyāmaḥ pādaḥ pādārddhavistaraḥ||44||
pārśvau dvayaṅgulavistārau pārṣṇī ca caturaṅgule|
ṣaḍaṅgulaṁ tva(su)vistāraṁ triguṇaṁ pariṇāhataḥ||45||
pañcāṅgulyo dviparvāṇi parvārddhena nakhāḥ smṛtāḥ|
pañcāṅgulaṁ parikṣepādaṅguṣṭhastryaṅgulāyataḥ||46||
aṅguṣṭhakasamā caiva āyāmena pradeśinī|
ṣoḍaśāṣṭāṣṭabhāgena śeṣā hīnāḥ parasparam||47||
aṅgulyo mātrikocchre(tse)dhādaṅguṣṭhaḥ sārddhamātrikaḥ|
tatra tāmranakhāḥ sārddhāṁ aṅgulāḥ komalāyatāḥ||48||
kūrmapṛṣṭhasamau pūrṇau pādau bahiralaṁkṛtau|
samaśliṣṭānatācchidrau supratiṣṭhataḥ(ṣṭhita) lakṣaṇaiḥ||49||
tayostalaṁ sucakrādicitrākāraṁ tu kārayet|
pādāvatra praśaṁsanti sarvajñā hatakilviṣāḥ||50||
kukkuṭāṇḍaṁ tilākāraṁ caturasraṁ suvartulam|
sarvasāmānyaliṅgānāṁ mukhametaccaturvidham||51||
mahānarasurastrīṇāṁ kukkuṭāṇḍaṁ tilākṛtiḥ|
lāvaṇyaṁ darśanīyaṁ tat kārayet mukhadvayam||52||
pretabhūtapiśācānāṁ rakṣasāṁ vikṛtākṛtiḥ|
maṇḍalaṁ caturasraṁ ca kārayettu mukhadvayam||53||
samā dṛṣṭiḥ prasannā ca buddhānāmavalokane|
nādho nordhvaṁ na dainyena saṁyuktaṁ sarvadarśinām||54||
||iti samyaksambuddhabhāṣitaṁ pratimālakṣaṇaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/7606
[2] http://dsbc.uwest.edu/node/3966
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.189 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập