The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Sambandhaparīkṣā »»
ācāryadharmakīrtiviracitā
sambandhaparīkṣā
(prabhācandrakṛtavyākhyopetā)
nanu cāṇū nāmayaḥśalākākalpatvenānyonyaṁ sambandhābhāvataḥ sthūlādipratīterbhrāntatvāt kathaṁ tadvaśāt tatsvabhāvo bhāvaḥ syāt ? tathā hi- sambandho'rthānāṁ pāratantryalakṣaṇo vā syāt, rūpaśleṣalakṣaṇo vā syāt ? prathamapakṣe kimasau niṣpannayoḥ sambandhinoḥ syāt, aniṣpannayorvā ? na tāvadaniṣpannayoḥ; svarūpasyaivā'sattvāt śaśāśvaviṣāṇavat| niṣpannayośca pāratantryābhāvādasambandha eva|
uktañca-
pāratantryaṁ hi sambandhaḥ siddhe kā paratantratā|
tasmāt sarvasya bhāvasya sambandho nāsti tattvataḥ||1||
nāpi rūpaśleṣalakṣaṇo'sau; sambandhinordvitve rūpaśleṣavirodhāt| tayoraikye vā sutarāṁ sambandhābhāvaḥ, sambandhinorabhāve sambandhāyogāt; dviṣṭhatvāttasya| atha nairantaryaṁ tayo rūpaśleṣaḥ ? na; asyāntarālabhāvarūpatvenātāttvikatvāt sambandharūpatvāyogaḥ| nirantaratāyāśca sambandharūpatve sāntaratāpi kathaṁ sambandho na syāt ?
kiñca-asau rūpaśleṣaḥ sarvātmanā, ekadeśena vā syāt ? sarvātmanā rūpaśleṣe aṇūnāṁ piṇḍaḥ aṇumātraḥ syāt| ekadeśena tacchaleṣe kimekadeśāstasyātmabhūtāḥ, parabhūtā vā ? ātmabhūtāścet; na ekadeśena rūpaśleṣastadabhāvāt| parabhūtāścet; tairapyaṇūnāṁ sarvātmanaikadeśena vā rūpaśleṣe sa eva paryanuyogaḥ, anavasthā ca syāt| taduktam-
rūpaśleṣo hi sambadho dvitve sa ca kathaṁ bhavet|
tasmāt prakṛtibhinnānāṁ sambandho nāsti tattvataḥ||2||
kiñca-parāpakṣaiva sambandhaḥ, tasya dviṣṭhatvāt| taṁ cāpekṣate bhāvaḥ svayaṁ san, asan vā ? na tāvadasan; apekṣādharmāśrayatvavirodhāt kharaśṛṅgavat| nāpi san; sarvanirāśaṁsatvāt, anyathā sattvavirodhāt| tanna parāpekṣā nāma yadrūpaḥ sambandhaḥ siddhyet|
uktañca-
parāpekṣā hi sambandhaḥ so'san kathamapekṣate|
saṁśca sarvanirāśaṁso bhāvaḥ kathamapekṣate||3||
kiñca-asau sambandhaḥ sambandhibhyāṁ bhinnaḥ, abhinno vā? yadyabhinnaḥ; tadā sambandhināveva, na sambandhaḥ kaścit, sa eva vā, na tāviti ? bhinnaścet; sambandhinau kevalau kathaṁ sambaddhau syātām ?
bhavatu vā sambandho'rthāntaram; tathāpi tenaikena sambandhena saha dvayoḥ sambandhinoḥ kaḥ sambandhaḥ ? yathā sambandhinoryathoktadoṣānna kaścit sambandhaḥ, tathātrāpi| tenānayoḥ sambandhāntarābhyupagame cānavasthā syāt; tatrāpi sambandhāntarānuṣaṅgāt| tanna sambandhinoḥ sambandhabuddhirvāstavī; tavdyatirekeṇānyasya sambandhasyāsambhavāt| taduktam-
dvayorekābhisambandhāt sambandho yadi taddvayoḥ|
kaḥ sambandho'navasthā ca na sambandhamatistathā||4||
tataḥ-
tau ca bhāvau tadanyaśca sarve te svātmani sthitāḥ|
ityamiśrāḥ svayaṁ bhāvāstān miśrayati kalpanā||5||
tau ca bhāvau sambandhinau tābhyāmanyaśca sambandhaḥ, sarve te svātmani svasvarūpe sthitāḥ| tenāmiśrā vyāvṛttasvarūpāḥ svayaṁ bhāvāḥ, tathāpi tānmiśrayati yojayati kalpanā||5||
ata eva tadvāstavasambandhābhāve'pi tāmeva kalpanāmanurundhānairvyavahartṛbhirbhāvānāṁ bhedo'nyāpohaḥ, tasya pratyāyanāya kriyākārakādivācinaḥ śabdāḥ prayojyante-‘devadatta gāmabhyāja śuklāṁ daṇḍena’ ityādayaḥ| na khalu kārakāṇāṁ kriyayā sambandho'sti; kṣaṇikatvena kriyākāle kārakāṇāmasambhavāt| uktañca-
tāmeva cānurundhānaiḥ kriyākārakavācinaḥ|
bhāvabhedapratītyarthaṁ saṁyojyante'bhidhāyakāḥ||6||
kāryakāraṇabhāvopi tayorasahabhāvataḥ|
prasiddhyati kathaṁ dviṣṭho'dviṣṭhe sambandhatā katham||7||
kāryakāraṇabhāvastarhi sambadho bhaviṣyati-ityapyasamīcīnam, kāryakāraṇayorasahabhāvatastasyāpi dviṣṭhasyāsambhavāt| na khalu kāraṇakāle kāryaṁ tatkāle vā kāraṇamasti, tulyakālaṁ kāryakāraṇabhāvanupapatteḥ, savyetaragoviṣāṇavat| tanna sambandhinau sahabhāvinau vidyete yeṁnānayorvartamāno'sau sambandhaḥ syāt| adviṣṭhe ca bhāve sambandhatānupapannaiva||7||
krameṇa bhāva ekatra varttamāno'nyanispṛhaḥ|
tadbhāve'pi tadbhāvāt sambandho naikavṛttimān||8||
kārye kāraṇe vā krameṇāsau sambandho vartate-ityapyasāmpratam; yataḥ krameṇāpi bhāvaḥ sambandhākhya ekatra kāraṇe kārye vā varttamāno'nyanispṛhaḥ=kāryakāraṇayoranyatarānapekṣo naikavṛttimān sambandho yuktaḥ; tadabhāvepi=kāryakāraṇayorabhāve'pi tadbhāvāt||8||
yadyapekṣya tayorekamanyatrāsau pravartate|
upakārī hyapekṣyaḥ syāt kathaṁ copakarotyasan||9||
yadi punaḥ kāryakāraṇayorekaṁ kāryaṁ kāraṇaṁ vāpekṣyānyatra kārye kāraṇe vāsau sambandhaḥ krameṇa varttata iti saspṛhatvena dviṣṭha eveṣyate; tadānenāpekṣyamāṇenopakāriṇā bhavitavyam, yasmādupakāryapekṣyaḥ syāt, nānyaḥ| kathaṁ copakarotyasan ? yadā kāraṇakāle kāryākhyo bhāvo'san tatkāle vā kāraṇākhyastadā naivopakuryād; asāmarthyāt||9||
yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ|
prāptā dvitvādisambandhāt savyetaraviṣāṇayoḥ||10||
kiñca-yadyekārthābhisambandhāt kāryakāraṇatā tayoḥ kāryakāraṇabhāvatvenābhimatayoḥ; tarhi dvitvasaṁkhyāparatvāparatvavibhāgādisambandhāt prāptā sā savyetaragoviṣāṇayorapi||10||
dviṣṭho hi kaścit sambandho nāto'nyattasya lakṣaṇam|
bhāvābhāvopadhiryogaḥ kāryakāraṇatā yadi||11||
na yena kenacidekena sambandhāt seṣyate; kiṁ tarhi ? sambandhalakṣaṇenaiveti cet; tanna, dviṣṭho hi kaścitpadārthaḥ sambandhaḥ, nāto'rthadvayābhisambandhādanyat tasya lakṣaṇam, yenāsya saṁkhyāderviśeṣo vyavasthāpyeta||11||
yogopādhi na tāveva karyakāraṇatātra kim|
bhedāccennanvayaṁ śabdo niyoktāraṁ samāśritaḥ||12||
kasyacidbhāve bhāvo'bhāve cābhāvaḥ, tāvupādhī viśeṣaṇaṁ yasya yogasya=sambandhasya sa kāryakāraṇatā yadi na sarvasambandhaḥ; tadā tāveva yogopādhī bhāvābhāvau kāryakāraṇatā'stu, kimasatsambandhakalpanayā ? bhedāccet ‘bhāve hi bhāvo'bhāve cābhāvaḥ‘ iti bahavo'bhidheyāḥ kathaṁ kāryakāraṇatetyekārthābhidhāyinā śabdenocyante ? nanvayaṁ śabdo niyoktāraṁ samāśritaḥ| niyoktā hi yaṁ śabdaṁ yathā prayuṅkte tathā prāha, ityanekatrāpyekā śrutirna virudhyate iti tāveva kāryakāraṇatā||12||
paśyanneka madṛṣṭasya darśane tadadarśane|
apaśyatkāryamanveti vinā vyākhyātṛbhirjanaḥ||13||
yasmāt paśyannekaṁ kāraṇābhimatamupalabdhilakṣaṇaprāptasyā'dṛṣṭasya kāryākhyasya darśane sati tadadarśane ca satyapaśyatkāryamanveti ‘idamato bhavati’ iti pratipadyate janaḥ ‘ata idaṁ jātam’ ityākhyātṛbhirvināpi||13||
darśanādarśane muktvā kāryabuddherasambhavāt|
kāryādiśrutirapyatra lāghavārtha niveśitā||14||
tasmād darśanādarśane viṣayiṇi viṣayopacārāt-bhāvābhāvau muktvā kāryabuddherasambhavāt kāryādiśrutirapyatra ‘bhāvābhāvayormā lokaḥ pratipadamiyatīṁ śabdamālāmabhidadhyāt’ iti vyavahāralāghavārthaṁ niveśiteti||14||
tadbhāvābhāvāt tatkāryagatiryāpyanuvarṇyate|
saṅketaviṣayākhyā sā sāsnādergogatiryathā||15||
anvayavyatirekābhyāṁ kāryakāraṇatā nānyā cet kathaṁ bhāvābhāvābhyāṁ sā prasādhyate? tadabhāvābhāvāt liṅgāt tatkāryatāgatiryāpyanuvarṇyate-‘asyedaṁ kāryaṁ kāraṇaṁ ca’ iti; saṅketaviṣayākhyā sā| yathā ‘gaurayaṁ sāsnādimattvāt’ ityanena govyavahārasya viṣayaḥ pradarśyate||15||
bhāve bhāvini tadbhāvo bhāva eva ca bhāvitā|
prasiddhe hetuphalate pratyakṣānupalambhataḥ||16||
yataśca ‘bhāve bhāvini=bhavanadharmiṇi tadbhāvaḥ=kāraṇābhimatasya bhāva eva kāraṇatvam, bhāve eva kāraṇābhimatasya bhāvitā kāryābhimatasya kāryatvam’ iti prasiddhe pratyakṣānupalambhato hetuphalate| tato bhāvābhāvāveva kāryakāraṇatā, nānyā||16||
etāvanmātratattvārthāḥ kāryakāraṇagocarāḥ|
vikalpā darśayantyarthān mithyārthā ghaṭitāniva||17||
tenaitāvanmātraṁ=bhāvābhāvau tāveva tattvaṁ ‘yasyārthasyāsāvetāvanmātratattvaḥ, so'rtho yeṣāṁ vikalpānāṁ te etāvanmātratattvārthāḥ=etāvanmātrabījāḥ kāryakāraṇagocarāḥ, darśayanti ghaṭitāniva=sambaddhānivāsambaddhānapyarthān| evaṁ ghaṭanācca mithyārthāḥ||17||
bhinne kā ghaṭanā'bhinne kāryakāraṇatāpi kā|
bhāvehyanyasya viśliṣṭau śliṣṭau syātāṁ kathaṁ ca tau||18||
kiñca, asau kāryakāraṇabhūto'rtho bhinnaḥ, abhinno vā syāt ? yadi bhinnaḥ;, tarhi bhinne kā ghaṭanā svasvabhāvavyavasthiteḥ ? athābhinnaḥ; tadā'bhinne kāryakāraṇatāpi kā ? naiva syāt|
syādetat, na bhinnasyābhinnasya vā sambandhaḥ| kiṁ tarhi ? sambandhākhyenaikena sambandhāt; ityatrāpi bhāve sattāyāmanyasya sambandhasya viśliṣṭau kāryakāraṇābhimatau śliṣṭau syātām, kathaṁ ca tau saṁyogisamavāyinau ? ādigrahaṇāt svasvāmyādikam||18||
saṁyogisamavāyyādi sarvametena cintitam|
anyonyānupakārācca na sambandhī ca tādṛśaḥ||19||
sarvametenāntantaroktena sāmānyasambandhapratiṣedhena cintitam saṁyogyādīnāmanyonyamanupakārāccājanyajanakabhāvācca na sambandhī ca tādṛśo'nupakāryopakārakabhūtaḥ||19||
janane'pi hi kāryasya kenacit samavāyinā|
samavāyī tadā nāsau na tato'tiprasaṅgataḥ||20||
athāsti kaścit samavāyī yo'vayavirūpaṁ kāryaṁ janayati, ato nānupakārādasambandhiteti; tanna; yato janane'pi kāryasya kenacit samavāyinābhyupagamyamāne samavāyī, nāsau tadā; jananakāle kāryasyāniṣpatteḥ| na ca tato jananāt samavāyitvaṁ siddhyati; kumbhakārāderapi ghaṭe samavāyitvaprasaṅgāt||20||
tayoranupakāre'pi samavāye paratra vā|
sambandho yadi viśvaṁ syāt samavāyi parasparam||21||
tayoḥ samavāyinoḥ parasparamanupakāre'pi tābhyāṁ vā samavāyasya nityatayā samavāyena vā tayoḥ paratra vā kvacidanupakāre'pi sambandho yadīṣyate; tadā viśvaṁ parasparāsambaddhaṁ samavāyi parasparaṁ syāt||21||
saṁyogajanane'piṣṭau tataḥ saṁyoginau na tau|
karmādiyogitāpatteḥ sthitiśca prativarṇitā||22||
ityācāryadharmakīrtiviracitā
sambandhaparīkṣā samāptā|
yadi ca saṁyogasya kāryatvāttasya tābhyāṁ jananāt saṁyogitā tayoḥ tadā saṁyogajanane'piṣṭau, tataḥ saṁyogajananānna tau saṁyoginau, karmaṇo'pi saṁyogitāpatteḥ| saṁyogo hyanyatarakarmajaḥ ubhayakarmajaśceṣyate| ādigrahaṇāt saṁyogasyāpi saṁyogitā syāt| na saṁyogajananāt saṁyogitā, kintarhi ? sthāpanāditi cet; na sthitiśca prativarṇitā=granthāntare pratikṣiptā, sthāpyasthāpakayorjanyajanakatvābhāvānnānyā sthitiriti||22||
iti prabhācandrakṛtā sambandhaparīkṣāvyākhyā samāptā|
Links:
[1] http://dsbc.uwest.edu/node/7662
[2] http://dsbc.uwest.edu/node/3828
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.75.226 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập