The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Saddharmapuṇḍarīkasūtram »»
saddharmapuṇḍarīkasūtram|
|| namaḥ sarvabuddhabodhisattvebhyaḥ| namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo'tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ||
1 nidānaparivartaḥ|
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ| tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṁpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṁ ca dvābhyāṁ bhikṣusahasrābhyāṁ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|
yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītyā ca bodhisattvasahasraiḥ sārdhaṁ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṁ samyaksaṁbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha
śatasahasrāvaropitakuśalamūlairbuddha
śatasahasrasaṁstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṁgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṁtārakaiḥ | tadyathā-mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṁhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham| tadyathā-bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṁprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṁdhareṇa ca|
evaṁpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham| śakreṇa ca devānāmindreṇa sārdhaṁ viṁśatidevaputrasahasraparivāreṇa | tadyathā-candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa| evaṁpramukhairviśatyā ca devaputrasahasraiḥ| caturbhiśca mahārājaiḥ sārdhaṁ triṁśaddevaputrasahasraparivāraiḥ| tadyathā-virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena| īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṁśaddevaputrasahasraparivārābhyām| brahmaṇā ca sahāṁpatinā sārdhaṁ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa| tadyathā-śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā| evaṁpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṁ bahunāgakoṭīśatasahasraparivāraiḥ| tadyathā-nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena| caturbhiśca kinnararājaiḥ sārdhaṁ bahukinnarakoṭīśatasahasraparivāraiḥ| tadyathā-drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena| caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṁ bahugandharvaśatasahasraparivāraiḥ| tadyathā-manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa| caturbhiścāsurendraiḥ sārdhaṁ bahvasurakoṭīśatasahasraparivāraiḥ| tadyathā-balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa| caturbhiśca garuḍendraiḥ sārdhaṁ bahugaruḍakoṭīśatasahasraparivāraiḥ| tadyathā-mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa| rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham||
tena khalu punaḥ samayena bhagavāṁścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyito mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthito'niñjaprāptena ca cittena| samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṁ tāśca catasraḥ parṣado'bhyavākiran| sarvāvacca buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūccalitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punaḥ samayena tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca| te sarve saparivārā bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ||
atha khalu tasyāṁ velāyāṁ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram| ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṁvidyante sma, te sarve'śeṣeṇa saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te'pi sarve saṁdṛśyante sma| yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṁ caranti, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu parinirvṛtānāṁ buddhānāṁ bhagavatāṁ dhātustūpā ratnamayāḥ te'pi sarve saṁdṛśyante sma||
atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt-mahānimittaṁ prātihāryaṁ batedaṁ tathāgatena kṛtam| ko nvatra heturbhaviṣyati kiṁ kāraṇaṁ yadbhagavatā idamevaṁrūpaṁ mahānimittaṁ prātihāryaṁ kṛtam? bhagavāṁśca samādhiṁ samāpannaḥ| imāni caivaṁrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṁdṛśyante sma| kiṁ nu khalvahametamarthaṁ paripraṣṭavyaṁ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṁ visarjayitum? tasyaitadabhūt-ayaṁ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhaparyupāsitaḥ| dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṁkathyāni| yannvahaṁ mañjuśriyaṁ kumārabhūtametamarthaṁ paripṛccheyam||
tāsāṁ catasṛṇāṁ parṣadāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ bahūnāṁ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṁrūpaṁ bhagavato mahānimittaṁ prātihāryāvabhāsaṁ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṁ kautūhalaprāptānāmetadabhavat-kiṁ nu khalu vayamimamevaṁrūpaṁ bhagavato maharddhiprātihāryāvabhāsaṁ kṛtaṁ paripṛcchema?
atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṁ catasṛṇāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ mañjuśriyaṁ kumārabhūtametadavocat-ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṁrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṁgamāni tathāgatapariṇāyakāni saṁdṛśyante?
atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṁ kumārabhūtamābhirgāthābhiradhyabhāṣata–
kiṁ kāraṇaṁ mañjuśirī iyaṁ hi
raśmiḥ pramuktā naranāyakena|
prabhāsayantī bhramukāntarātu
ūrṇāya kośādiyamekaraśmiḥ||1||
māndāravāṇāṁ ca mahanta varṣaṁ
puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ|
mañjūṣakāṁścandanacūrṇamiśrān
divyān sugandhāṁśca manoramāṁśca||2||
yehī mahī śobhatiyaṁ samantāt
parṣāśca catvāra sulabdhaharṣāḥ|
sarvaṁ ca kṣetraṁ imu saṁprakampitaṁ
ṣaḍbhirvikārehi subhīṣmarūpam||3||
sā caiva raśmī purimādiśāya
aṣṭādaśakṣetrasahasra pūrṇāḥ|
avabhāsayī ekakṣaṇena sarve
suvarṇavarṇā iva bhonti kṣetrāḥ||4||
yāvānavīcī paramaṁ bhavāgraṁ
kṣetreṣu yāvanti ca teṣu sattvāḥ|
ṣaṭsū gatīṣū tahi vidyamānā
cyavanti ye cāpyupapadyi tatra||5||
karmāṇi citrā vividhāni teṣāṁ
gatīṣu dṛśyanti sukhā dukhā ca|
hīnā praṇītā tatha madhyamā ca
iha sthito addaśi sarvametat||6||
buddhāṁśca paśyāmi narendrasiṁhān
prakāśayanto vivaranti dharmam|
praśāsamānān bahusattvakoṭīḥ
udāharanto madhurasvarāṁ giram||7||
gambhīranirghoṣamudāramadbhutaṁ
muñcanti kṣetreṣu svakasvakeṣu |
dṛṣṭāntahetūnayutāna koṭibhiḥ
prakāśayanto imu buddhadharmam||8||
duḥkhena saṁpīḍita ye ca sattvā
jātījarākhinnamanā ajānakāḥ|
teṣāṁ prakāśenti praśāntanirvṛtiṁ
duḥkhasya anto ayu bhikṣave ti||9||
udārasthāmādhigatāśca ye narāḥ
puṇyairupetāstatha buddhadarśanaiḥ|
pratyekayānaṁ ca vadanti teṣāṁ
saṁvarṇayanto ima dharmanetrīm||10||
ye cāpi anye sugatasya putrā
anuttaraṁ jñāna gaveṣamāṇāḥ|
vividhāṁ kriyāṁ kurviṣu sarvakālaṁ
teṣāṁ pi bodhāya vadanti varṇam||11||
śṛṇomi paśyāmi ca mañjughoṣa
iha sthito īdṛśakāni tatra|
anyā viśeṣāṇa sahasrakoṭyaḥ
pradeśamātraṁ tatu varṇayiṣye||12||
paśyāmi kṣetreṣu bahūṣu cāpi
ye bodhisattvā yatha gaṅgavālikāḥ|
koṭīsahasrāṇi analpakāni
vividhena vīryeṇa janenti bodhim||13||
dadanti dānāni tathaiva kecid
dhanaṁ hiraṇyaṁ rajataṁ suvarṇam|
muktāmaṇiṁ śaṅkhaśilāpravālaṁ
dāsāṁśca dāsī rathaaśvaeḍakān||14||
śibikāstathā ratnavibhūṣitāśca
dadanti dānāni prahṛṣṭamānasāḥ|
pariṇāmayanto iha agrabodhau
vayaṁ hi yānasya bhavema lābhinaḥ||15||
traidhātuke śreṣṭhaviśiṣṭayānaṁ
yadbuddhayānaṁ sugatehi varṇitam|
ahaṁ pi tasyo bhavi kṣipra lābhī
dadanti dānāni imīdṛśāni||16||
caturhayairyuktarathāṁśca kecit
savedikān puṣpadhvajairalaṁkṛtān|
savaijayantān ratanāmayāni
dadanti dānāni tathaiva kecit||17||
dadanti putrāṁśca tathaiva putrīḥ
priyāṇi māṁsāni dadanti kecit|
hastāṁśca pādāṁśca dadanti yācitāḥ
paryeṣamāṇā imamagrabodhim||18||
śirāṁsi kecinnayanāni kecid
dadanti kecitpravarātmabhāvān|
datvā ca dānāni prasannacittāḥ
prārthenti jñānaṁ hi tathāgatānām||19||
paśyāmyahaṁ mañjuśirī kahiṁcit
sphītāni rājyāni vivarjayitvā|
antaḥpurān dvīpa tathaiva sarvān
amātyajñātīṁśca vihāya sarvān||20||
upasaṁkramī lokavināyakeṣu
pṛcchanti dharmaṁ pravaraṁ śivāya|
kāṣāyavastrāṇi ca prāvaranti
keśāṁśca śmaśrūṇyavatārayanti||21||
kāṁścicca paśyāmyahu bodhisattvān
bhikṣū samānāḥ pavane vasanti|
śūnyānyaraṇyāni niṣevamāṇān
uddeśasvādhyāyaratāṁśca kāṁścit||22||
kāṁścicca paśyāmyahu bodhisattvān
girikandareṣu praviśanti dhīrāḥ|
vibhāvayanto imu buddhajñānaṁ
paricintayanto hyupalakṣayanti||23||
utsṛjya kāmāṁśca aśeṣato'nye
paribhāvitātmāna viśuddhagocarāḥ|
abhijña pañceha ca sparśayitvā
vasantyaraṇye sugatasya putrāḥ||24||
pādaiḥ samaiḥ sthitviha keci dhīrāḥ
kṛtāñjalī saṁmukhi nāyakānām|
abhistavantīha harṣaṁ janitvā
gāthāsahasrehi jinendrarājam||25||
smṛtimanta dāntāśca viśāradāśca
sūkṣmāṁ cariṁ keci prajānamānāḥ|
pṛcchanti dharmaṁ dvipadottamānāṁ
śrutvā ca te dharmadharā bhavanti||26||
paribhāvitātmāna jinendraputrān
kāṁścicca paśyāmyahu tatra tatra|
dharmaṁ vadanto bahuprāṇakoṭināṁ
dṛṣṭāntahetūnayutairanekaiḥ||27||
prāmodyajātāḥ pravadanti dharmaṁ
samādapento bahubodhisattvān|
nihatya māraṁ sabalaṁ savāhanaṁ
parāhanantī imu dharmadundubhim||28||
paśyāmi kāṁścit sugatasya śāsane
saṁpūjitānnaramaruyakṣarākṣasaiḥ|
avismayantān sugatasya putrān
anunnatān śāntapraśāntacārīn||29||
vanaṣaṇḍa niśrāya tathānyarūpā
avabhāsu kāyātu pramuñcamānāḥ|
abhyuddharanto narakeṣu sattvāṁ-
stāṁścaiva bodhāya samādapenti||30||
vīrye sthitāḥ keci jinasya putrā
middhaṁ jahitvā ca aśeṣato'nye|
caṁkramyayuktāḥ pavane vasanti
vīryeṇa te prasthita agrabodhim||31||
ye cātra rakṣanti sadā viśuddhaṁ
śīlaṁ akhaṇḍaṁ maṇiratnasādṛśam|
paripūrṇacārī ca bhavanti tatra
śīlena te prasthita agrabodhim||32||
kṣāntībalā keci jinasya putrā
adhimānaprāptāna kṣamanti bhikṣuṇām|
ākrośa paribhāṣa tathaiva tarjanāṁ
kṣāntyā hi te prasthita agrabodhim||33||
kāṁścicca paśyāmyahu bodhisattvān
krīḍāratiṁ sarva vivarjayitvā|
bālān sahāyān parivarjayitvā
āryeṣu saṁsargaratān samāhitān||34||
vikṣepacittaṁ ca vivarjayantān
ekāgracittān vanakandareṣu |
dhyāyanta varṣāṇa sahasrakoṭyo
dhyānena te prasthita agrabodhim||35||
dadanti dānāni tathaiva kecit
saśiṣyasaṁgheṣu jineṣu saṁmukham|
khādyaṁ ca bhojyaṁ ca tathānnapānnaṁ
gilānabhaiṣajya bahū analpakam||36||
vastrāṇa koṭīśata te dadanti
sahasrakoṭīśatamūlya kecit|
anarghamūlyāṁśca dadanti vastrān
saśiṣyasaṁghāna jināna saṁmukham||37||
vihāra koṭīśata kārayitvā
ratnāmayāṁśco tatha candanāmayān|
prabhūtaśayyāsanamaṇḍitāṁśca
niryātayanto sugatāna saṁmukham||38||
ārāma caukṣāṁśca manoramāṁśca
phalairupetān kusumaiśca citraiḥ|
divāvihārārtha dadanti kecit
saśrāvakāṇāṁ puruṣarṣabhāṇām||39||
dadanti dānānimamevarūpā
vividhāni citrāṇi ca harṣajātāḥ|
datvā ca bodhāya janenti vīryaṁ
dānena te prasthita agrabodhim||40||
dharmaṁ ca kecit pravadanti śāntaṁ
dṛṣṭāntahetūnayutairanekaiḥ|
deśenti te prāṇasahasrakoṭināṁ
jñānena te prasthita agrabodhim||41||
nirīhakā dharma prajānamānā
dvayaṁ pravṛttāḥ khagatulyasādṛśāḥ|
anopaliptāḥ sugatasya putrāḥ
prajñāya te prasthita agrabodhim||42||
bhūyaśca paśyāmyahu mañjughoṣa
parinirvṛtānāṁ sugatāna śāsane|
utpanna dhīrā bahubodhisattvāḥ
kurvanti satkāru jināna dhātuṣu||43||
stūpāna paśyāmi sahasrakoṭyo
analpakā yathariva gaṅgavālikāḥ|
yebhiḥ sadā maṇḍita kṣetrakoṭiyo
ye kāritā tehi jinātmajehi||44||
ratnāna saptāna viśiṣṭa ucchritāḥ
sahasra pañco paripūrṇa yojanā|
dve co sahasre pariṇāhavanta-
śchatradhvajāsteṣu sahasrakoṭayaḥ||45||
savaijayantāḥ sada śobhamānā
ghaṇṭāsamūhai raṇamāna nityam|
puṣpaiśca gandhaiśca tathaiva vādyaiḥ
saṁpūjitā naramaruyakṣarākṣasaiḥ||46||
kārāpayantī sugatasya putrā
jināna dhātuṣviha pūjamīdṛśīm|
yebhirdiśāyo daśa śobhitā yaḥ
supuṣpitairvā yatha pārijātaiḥ||47||
ahaṁ cimāśco bahuprāṇakoṭya
iha sthitāḥ paśyiṣu sarvametat|
prapuṣpitaṁ lokamimaṁ sadevakaṁ
jinena muktā iyamekaraśmiḥ||48||
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṁ vipulaṁ anāsravam|
yasyaikaraśmiḥ prasṛtādya loke
darśeti kṣetrāṇa bahū sahasrān||49||
āścaryaprāptāḥ sma nimitta dṛṣṭvā
imamīdṛśaṁ cādbhutamaprameyam|
vadasva mañjusvara etamarthaṁ
kautūhalaṁ hyapanaya buddhaputra||50||
catvārimā parṣa udagracittā-
stvāṁ cābhivīkṣantiha māṁ ca vīra|
janehi harṣaṁ vyapanehi kāṅkṣāṁ
tvaṁ vyākarohī sugatasya putra||51||
kimarthameṣaḥ sugatena adya
prabhāsa etādṛśako vimuktaḥ|
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṁ vipulaṁ viśuddham||52||
yasyaikaraśmī prasṛtādya loke
darśeti kṣetrāṇa bahūn sahasrān|
etādṛśo artha ayaṁ bhaviṣyati
yenaiṣa raśmī vipulā pramuktā||53||
ye agradharmā sugatena spṛṣṭā-
stada bodhimaṇḍe puruṣottamena|
kiṁ teha nirdekṣyati lokanātho
atha vyākariṣyatyayu bodhisattvān||54||
analpakaṁ kāraṇametta bheṣyati
yaddarśitāḥ kṣetrasahasra neke|
sucitracitrā ratanopaśobhitā
buddhāśca dṛśyanti anantacakṣuṣaḥ||55||
pṛccheti maitreyu jinasya putra
spṛhenti te naramaruyakṣarākṣasāḥ|
catvārimā parṣa udīkṣamāṇā
mañjusvaraḥ kiṁ nviha vyākariṣyati||56||
atha khalu mañjuśrīḥ kumārabhūto maitreyaṁ bodhisattvaṁ mahāsattvaṁ taṁ ca sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-mahādharmaśravaṇasāṁkathyamidaṁ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṁ ca mahādharmadundubhisaṁpravādanaṁ ca mahādharmadhvajasamucchrayaṇaṁ ca mahādharmolkāsaṁprajvālanaṁ ca mahādharmaśaṅkhābhiprapūraṇaṁ ca mahādharmabherīparāhaṇanaṁ ca mahādharmanirdeśaṁ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ| yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmidamevaṁrūpaṁ pūrvanimittaṁ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁ raśmipramocanāvabhāso'bhut| tenaivaṁ prajānāmi-mahādharmaśravaṇasāṁkathyaṁ tathāgataḥ kartukāmo mahādharmaśravaṇaṁ śrāvayitukāmaḥ, yathedamevaṁrūpaṁ pūrvanimittaṁ prāduṣkṛtavān| tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṁ śrāvayitukāmastathāgato'rhan samyaksaṁbuddhaḥ, yathedamevaṁrūpaṁ mahāprātihāryaṁ raśmipramocanāvabhāsaṁ ca pūrvanimittamupadarśayati||
anusmarāmyahaṁ kulaputrā atīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṁ yadāsīt-tena kālena tena samayena candrasūryapradīpo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma| yaduta śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharmaṁ deśayati sma||
tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa parataraṁ candrasūryapradīpa eva nāmnā tathāgato'rhan samyaksaṁbuddho loka udapādi| iti hi ajita etena paraṁparodāhāreṇa candrasūryapradīpanāmakānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmekanāmadheyānāmakekulagotrāṇāṁ yadidaṁ bharadvājasagotrāṇāṁ viṁśatitathāgatasahasrāṇyabhūvan|
tatra ajita teṣāṁ viṁśatitathāgatasahasrāṇāṁ pūrvakaṁ tathāgatamupādāya yāvat paścimakastathāgataḥ, so'pi candrasūryapradīpanāmadheya eva tathāgato'bhūdarhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| so'pi dharmaṁ deśitavān ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśitavān| yaduta śrāvakāṇāṁ caturāryasatyasaṁyuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharma deśitavān||
tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūrvaṁ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan| tadyathā-matiśca nāma rājakumāro'bhūt| sumatiśca nāma rājakumāro'bhūt| anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro'bhūt| teṣāṁ khalu punarajita aṣṭānāṁ rājakumārāṇāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṁ vipularddhirabhūt| ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt| teṣveva ca rājyaṁ kārayāmāsuḥ| te taṁ bhagavantamabhiniṣkrāntagṛhāvāsaṁ viditvā anuttarāṁ ca samyaksaṁbodhimabhisaṁbuddhaṁ śrutvā sarvarājyaparibhogānutsṛjya taṁ bhagavantamanu pravrajitāḥ| sarve ca anuttarāṁ samyaksaṁbodhimabhisaṁprasthitā dharmabhāṇakāścābhuvan| sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan||
tena khalu punarajita samayena sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddho mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṁnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena| samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ ca divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat| taṁ bhagavantaṁ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūt calitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punarajita samayena tena kālena ye tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṁ bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ| atha khalu tasyāṁ velāyāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṁdṛśyante||
tena khalu punarajita samayena tasya bhagavato viṁśatibodhisattvakoṭyaḥ samanubaddhā abhuvan| ye tasyāṁ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṁ lokaṁ dṛṣṭvā||
tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo'bhūt| tasyāṣṭau śatānyantevāsināmabhūvan| sa ca bhagavāṁstataḥ samādhervyutthāya taṁ varaprabhaṁ bodhisattvamārabhya saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ saṁprakāśayāmāsa| yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo'saṁpravedhamānena kāyena aniñjamānena cittena| sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṁstasya bhagavato'ntikāddharmaṁ śṛṇoti sma| na ca tasyāṁ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ||
atha sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt-adya bhikṣavo'syāmeva rātryāṁ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti||
atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ śrīgarbhaṁ nāma bodhisattvaṁ mahāsattvamanuttarāyāṁ samyaksaṁbodhau vyākṛtya tāṁ sarvāvatīṁ parṣadamāmantrayate sma-ayaṁ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| vimalanetro nāma tathogato'rhan samyaksaṁbuddho bhaviṣyati||
atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhastasyāmeva rātryāṁ madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| taṁ ca saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān| aśītiṁ cāntarakalpāṁstasya bhagavataḥ parinirvṛtasya śāsanaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṁprakāśitavān| tatra ajita ye tasya bhagavato'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino'bhūvan| te tenaiva paripācitā abhūvannanuttarāyāṁ samyaksaṁbodhau| taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca| sarve ca te'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| paścimakaśca teṣāṁ dīpaṁkaro'bhūttathāgato'rhan samyaksaṁbuddhaḥ||
teṣāṁ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo'dhimātraṁ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ| tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṁtiṣṭhante sma| tasya yaśaskāma ityeva saṁjñābhūt| tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan| ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni| syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| na khalu punarevaṁ draṣṭavyam| tatkasya hetoḥ ? ahaṁ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| yaścāsau yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ| iti hi ajita ahamanena paryāyeṇedaṁ bhagavataḥ pūrvanimittaṁ dṛṣṭvā evaṁrūpāṁ raśmimutsṛṣṭāmevaṁ parimīmāṁse, yathā bhagavānapi taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitukāmaḥ||
atha khalu mañjuśrīḥ kumārabhūta etamevārthaṁ bhūyasyā mātrayā pradarśayamānastasyāṁ velāyāmimā gāthā abhāṣata-
atītamadhvānamanusmarāmi
acintiye aparimitasmi kalpe|
yadā jino āsi prajāna uttama-
ścandrasya sūryasya pradīpa nāma||57||
saddharma deśeti prajāna nāyako
vineti sattvāna anantakoṭyaḥ|
samādapetī bahubodhisattvā-
nacintiyānuttami buddhajñāne||58||
ye cāṣṭa putrāstada tasya āsan
kumārabhūtasya vināyakasya|
dṛṣṭvā ca taṁ pravrajitaṁ mahāmuniṁ
jahitva kāmāllaghu sarvi prāvrajan||59||
dharmaṁ ca so bhāṣati lokanātho
anantanirdeśavaraṁ ti sūtram|
nāmeva vaipulyamidaṁ pravucyati
prakāśayī prāṇisahasrakoṭinām||60||
samanantaraṁ bhāṣiya so vināyakaḥ
paryaṅka bandhitva kṣaṇasmi tasmin|
anantanirdeśavaraṁ samādhiṁ
dharmāsanastho muniśreṣṭha dhyāyī||61||
divyaṁ ca māndāravavarṣamāsī-
daghaṭṭitā dundubhayaśca neduḥ|
devāśca yakṣāśca sthitāntarīkṣe
kurvanti pūjāṁ dvipadottamasya||62||
sarvaṁ ca kṣetraṁ pracacāla tatkṣaṇam
āścaryamatyadbhutamāsi tatra|
raśmiṁ ca ekāṁ pramumoca nāyako
bhruvāntarāttāmatidarśanīyām||63||
pūrvāṁ ca gatvā diśa sā hi raśmi-
raṣṭādaśakṣetrasahasra pūrṇā|
prabhāsayaṁ bhrājati sarvalokaṁ
darśeti sattvāna cyutopapādam||64||
ratnāmayā kṣetra tathātra keci-
dvaiḍūryanirbhāsa tathaiva kecit|
dṛśyanti citrā atidarśanīyā
raśmiprabhāsena vināyakasya||65||
devā manuṣyāstatha nāga yakṣā
gandharva tatrāpsarakinnarāśca|
ye cābhiyuktāḥ sugatasya pūjayā
dṛśyanti pūjenti ca lokadhātuṣu||66||
buddhāśca dṛśyanti svayaṁ svayaṁbhuvaḥ
suvarṇayūpā iva darśanīyāḥ|
vaiḍūryamadhye ca suvarṇabimbaṁ
parṣāya madhye pravadanti dharmam||67||
tahi śrāvakāṇāṁ gaṇanā na vidyate
te cāpramāṇāḥ sugatasya śrāvakāḥ|
ekaikakṣetrasmi vināyakānāṁ
raśmiprabhā darśayate hi sarvān||68||
vīryairupetāśca akhaṇḍaśīlā
acchidraśīlā maṇiratnasādṛśāḥ|
dṛśyanti putrā naranāyakānāṁ
viharanti ye parvatakandareṣu||69||
sarvasvadānāni parityajantaḥ
kṣāntībalā dhyānaratāśca dhīrāḥ|
bahubodhisattvā yatha gaṅgavālikāḥ
sarve'pi dṛśyanti tayā hi raśmyā||70||
aniñjamānāśca avedhamānāḥ|
kṣāntau sthitā dhyānaratāḥ samāhitāḥ|
dṛśyanti putrāḥ sugatasya aurasā
dhyānena te prasthita agrabodhim||71||
bhūtaṁ padaṁ śāntamanāsravaṁ ca
prajānamānāśca prakāśayanti|
deśenti dharmaṁ bahulokadhātuṣu
sugatānubhāvādiyamīdṛśī kriyā||72||
dṛṣṭvā ca tā parṣa catasra tāyina-
ścandrārkadīpasya imaṁ prabhāvam|
harṣasthitāḥ sarvi bhavitva tatkṣaṇa-
manyonya pṛcchanti kathaṁ nu etat||73||
acirācca so naramaruyakṣapūjitaḥ
samādhito vyutthita lokanāyakaḥ|
varaprabhaṁ putra tadādhyabhāṣata
yo bodhisattvo vidu dharmabhāṇakaḥ||74||
lokasya cakṣuśca gatiśca tvaṁ vidu-
rvaiśvāsiko dharmadharaśca mahyam|
tvaṁ hyatra sākṣī mama dharmakośe
yathāhu bhāṣiṣyi hitāya prāṇinām||75||
saṁsthāpayitvā bahubodhisattvān
harṣitva saṁvarṇiya saṁstavitvā|
prabhāṣate tajjina agradharmān
paripūrṇa so antarakalpa ṣaṣṭim||76||
yaṁ caiva so bhāṣati lokanātho
ekāsanasthaḥ pravarāgradharmam|
taṁ sarvamādhārayi so jinātmajo
varaprabho yo abhu dharmabhāṇakaḥ||77||
so co jino bhāṣiya agradharmaṁ
praharṣayitvā janatāmanekām|
tasmiṁśca divase vadate sa nāyakaḥ
purato hi lokasya sadevakasya||78||
prakāśitā me iya dharmanetrī
ācakṣito dharmasvabhāva yādṛaśaḥ|
nirvāṇakālo mama adya bhikṣavo
rātrīya yāmasmiha madhyamasmin||79||
bhavathāpramattā adhimuktisārā
abhiyujyathā mahya imasmi śāsane|
sudurlabhā bhonti jinā maharṣayaḥ
kalpāna koṭīnayutāna atyayāt||80||
saṁtāpajātā bahubuddhaputrā
duḥkhena cogreṇa samarpitābhavan|
śrutvāna ghoṣaṁ dvipadottamasya
nirvāṇaśabdaṁ atikṣiprametat||81||
āśvāsayitvā ca narendrarājā
tāḥ prāṇakoṭyo bahavo acintiyāḥ|
mā bhāyathā bhikṣava nirvṛte mayi
bhaviṣyatha buddha mamottareṇa||82||
śrīgarbha eṣo vidu bodhisattvo
gatiṁ gato jñāni anāsravasmin|
spṛśiṣyate uttamamagrabodhiṁ
vimalāgranetro ti jino bhaviṣyati||83||
tāmeva rātriṁ tada yāmi madhyame
parinirvṛto hetukṣaye va dīpaḥ|
śarīra vaistāriku tasya cābhūt
stūpāna koṭīnayutā anantakā||84||
bhikṣuśca tatrā tatha bhikṣuṇīyo
ye prasthitā uttamamagrabodhim|
analpakāste yatha gaṅgabālikā
abhiyukta tasyo sugatasya śāsane||85||
yaścāpi bhikṣustada dharmabhāṇako
varaprabho yena sa dharma dhāritaḥ|
aśīti so antarakalpa pūrṇāṁ
tahi śāsane bhāṣati agradharmān||86||
aṣṭāśataṁ tasya abhūṣi śiṣyāḥ
paripācitā ye tada tena sarve|
dṛṣṭā ca tebhirbahubuddhakoṭyaḥ
satkāru teṣāṁ ca kṛto maharṣiṇām||87||
caryāṁ caritvā tada ānulomikīṁ
buddhā abhūvan bahulokadhātuṣu
parasparaṁ te ca anantareṇa
anyonya vyākarṣu tadāgrabodhaye||88||
teṣāṁ ca buddhāna paraṁpareṇa
dīpaṁkaraḥ paścimako abhūṣi|
devātidevo ṛṣisaṁghapūjito
vinītavān prāṇisahasrakoṭyaḥ||89||
yaścāsi tasyo sugatātmajasya
varaprabhasyo tada dharma bhāṣataḥ|
śiṣyaḥ kusīdaśca sa lolupātmā
lābhaṁ ca jñānaṁ ca gaveṣamāṇaḥ||90||
yaśorthikaścāpyatimātra āsīt
kulākulaṁ ca pratipannamāsīt|
uddeśa svādhyāyu tathāsya sarvo
na tiṣṭhate bhāṣitu tasmi kāle||91||
nāmaṁ ca tasyo imamevamāsīd
yaśakāmanāmnā diśatāsu viśrutaḥ|
sa cāpi tenākuśalena karmaṇā
kalmāṣabhūtenabhisaṁskṛtena||92||
ārāgayī buddhasahasrakoṭyaḥ
pūjāṁ ca teṣāṁ vipulāmakārṣīt|
cīrṇā ca caryā vara ānulomikī
dṛṣṭaśca buddho ayu śākyasiṁhaḥ||93||
ayaṁ ca so paścimako bhaviṣyati
anuttarāṁ lapsyati cāgrabodhim|
maitreyagotro bhagavān bhaviṣyati
vineṣyati prāṇasahasrakoṭyaḥ||94||
kausīdyaprāptastada yo babhūva
parinirvṛtasya sugatasya śāsane|
tvameva so tādṛśako babhūva
ahaṁ ca āsīttada dharmabhāṇakaḥ||95||
imena haṁ kāraṇahetunādya
dṛṣṭvā nimittaṁ idamevarūpam|
jñānasya tasya prathitaṁ nimittaṁ
prathamaṁ mayā tatra vadāmi dṛṣṭam||96||
dhruvaṁ jinendro'pi samantacakṣuḥ
śākyādhirājaḥ paramārthadarśī|
tameva yaṁ icchati bhāṣaṇāya
paryāyamagraṁ tadadyo mayā śrutaḥ||97||
tadeva paripūrṇa nimittamadya
upāyakauśalya vināyakānām|
saṁsthāpanaṁ kurvati śākyasiṁho
bhāṣiṣyate dharmasvabhāvamudrām||98||
prayatā sucittā bhavathā kṛtāñjalī
bhāṣiṣyate lokahitānukampī |
varṣiṣyate dharmamanantavarṣaṁ
tarpiṣyate ye sthita bodhihetoḥ||99||
yeṣāṁ ca saṁdehagatīha kācid
ye saṁśayā yā vicikitsa kācit|
vyapaneṣyate tā vidurātmajānāṁ
ye bodhisattvā iha bodhiprasthitāḥ||100||
ityāryasaddharmapuṇḍarīke dhamaparyāye nidānaparivarto nāma prathamaḥ||1||
2 upāyakauśalyaparivartaḥ|
atha khalu bhagavān smṛtimān saṁprajānaṁstataḥ samādhervyutthitaḥ| vyutthāya āyuṣmantaṁ śāriputramāmantrayate sma-gambhīraṁ śāriputra durdṛśaṁ duranubodhaṁ buddhajñānaṁ tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratibuddham, durvijñeyaṁ sarvaśrāvakapratyekabuddhaiḥ| tatkasya hetoḥ? bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṁbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino'nuttarāyāṁ samyaksaṁbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ||
durvijñeyaṁ śāriputra saṁdhābhāṣyaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām| tatkasya hetoḥ? svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhistairupāyakauśalyaistasmiṁstasmiṁ
llagnān sattvān pramocayitum| mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharma
samanvāgatā vividhadharmasaṁprakāśakāḥ| mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| alaṁ śāriputra etāvadeva bhāṣituṁ bhavatu-paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṁbuddhāḥ| tathāgata eva śāriputra tathāgatasya dharmān deśayet, yān dharmāṁstathāgato jānāti| sarvadharmānapi śāriputra tathāgata eva deśayati| sarvadharmānapi tathāgata eva jānāti, ye ca te dharmāḥ, yathā ca te dharmāḥ, yādṛśāśca te dharmāḥ, yallakṣaṇāśca te dharmāḥ, yatsvabhāvāśca te dharmāḥ, ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti| teṣu dharmeṣu tathāgata eva pratyakṣo'parokṣaḥ||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
aprameyā mahāvīrā loke samarumānuṣe|
na śakyaṁ sarvaśo jñātuṁ sarvasattvairvināyakāḥ||1||
balā vimokṣā ye teṣāṁ vaiśāradyāśca yādṛśāḥ|
yādṛśā buddhadharmāśca na śakyaṁ jñātu kenacit||2||
pūrve niṣevitā caryā buddhakoṭīna antike|
gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā||3||
tasyāṁ cīrṇāya caryāyāṁ kalpakoṭyo acintiyā|
phalaṁ me bodhimaṇḍasmin dṛṣṭaṁ yādṛśakaṁ hi tat||4||
ahaṁ ca tatprajānāmi ye cānye lokanāyakāḥ|
yathā yad yādṛśaṁ cāpi lakṣaṇaṁ cāsya yādṛśam||5||
na taddarśayituṁ śakyaṁ vyāhāro'sya na vidyate|
nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate||6||
yasya taṁ deśayeddharma deśitaṁ cāpi jāniyāt|
anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ||7||
ye cāpi te lokavidusya śrāvakāḥ
kṛtādhikārāḥ sugatānuvarṇitāḥ|
kṣīṇāsravā antimadehadhāriṇo
na teṣa viṣayo'sti jināna jñāne||8||
sa caiva sarvā iya lokadhātu
pūrṇā bhavecchārisutopamānām|
ekībhavitvāna vicintayeyuḥ
sugatasya jñānaṁ na hi śakya jānitum||9||
saceha tvaṁ sādṛśakehi paṇḍitaiḥ
pūrṇā bhaveyurdaśā pi ddiśāyo|
ye cāpi mahyaṁ imi śrāvakānye
teṣāṁ pi pūrṇā bhavi evameva||10||
ekībhavitvāna ca te'dya sarve
vicintayeyuḥ sugatasya jñānam|
na śakta sarve sahitā pi jñātuṁ
yathāprameyaṁ mama buddhajñānam||11||
pratyekabuddhāna anāsravāṇāṁ
tīkṣṇendriyāṇāntimadehadhāriṇām|
diśo daśaḥ sarva bhaveyuḥ pūrṇā
yathā naḍānāṁ vanaveṇunāṁ vā||12||
eko bhavitvāna vicintayeyu-
rmamāgradharmāṇa pradeśamātram|
kalpāna koṭīnayutānanantā-
nna tasya bhūtaṁ parijāni artham||13||
navayānasaṁprasthita bodhisattvāḥ
kṛtādhikārā bahubuddhakoṭiṣu|
suviniścitārthā bahudharmabhāṇakā-
steṣāṁ pi pūrṇā daśimā diśo bhavet||14||
naḍāna veṇūna va nityakāla-
macchidrapūrṇo bhavi sarvalokaḥ|
ekībhavitvāna vicintayeyu-
ryo dharma sākṣāt sugatena dṛṣṭaḥ||15||
anucintayitvā bahukalpakoṭyo
gaṅgā yathā vālika aprameyāḥ|
ananyacittāḥ sukhumāya prajñayā
teṣāṁ pi cāsmin viṣayo na vidyate||16||
avivartikā ye bhavi bodhisattvā
analpakā yathariva gaṅgavālikāḥ|
ananyacittāśca vicintayeyu-
steṣāṁ pi cāsmin viṣayo na vidyate||17||
gambhīra dharmā sukhumā pi buddhā
atarkikāḥ sarvi anāsravāśca|
ahaṁ ca jānāmiha yādṛśā hi te
te vā jinā loki daśaddiśāsu||18||
yaṁ śāriputro sugataḥ prabhāṣate
adhimuktisaṁpanna bhavāhi tatra|
ananyathāvādi jino maharṣī
cireṇa pī bhāṣati uttamārtham||19||
āmantrayāmī imi sarvaśrāvakān
pratyekabodhāya ca ye'bhiprasthitāḥ|
saṁsthāpitā ye maya nirvṛtīya
saṁmokṣitā duḥkhaparaṁparātaḥ||20||
upāyakauśalya mametadagraṁ
bhāṣāmi dharmaṁ bahu yena loke|
tahiṁ tahiṁ lagna pramocayāmi
trīṇī ca yānānyupadarśayāmi||21||
atha khalu ye tatra parṣatsaṁnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṁprasthitāḥ, teṣāṁ sarveṣāmetadabhavat-ko nu hetuḥ kiṁ kāraṇaṁ yad bhagavānadhimātramupāyakauśalyaṁ tathāgatānāṁ saṁvarṇayati? gambhīraścāyaṁ mayā dharmo'bhisaṁbuddha iti saṁvarṇayati? durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṁvarṇayati? yathā tāvad bhagavatā ekaiva vimuktirākhyātā, vayamapi buddhadharmāṇāṁ lābhino nirvāṇaprāptāḥ| asya ca vayaṁ bhagavato bhāṣitasyārtha na jānīmaḥ||
atha khalvāyuṣmān śāriputrastāsāṁ catasṛṇāṁ parṣadāṁ vicikitsākathaṁkathāṁ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayo yad bhagavānadhimātraṁ punaḥ punastathāgatānāmupāyakauśalyajñānadarśanadharmadeśanāṁ saṁvarṇayati-gambhīraśca me dharmo'bhisaṁbuddha iti| durvijñeyaṁ ca saṁghābhāṣyamiti punaḥ punaḥ saṁvarṇayati| na ca me bhagavato'ntikādevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| imāśca bhagavaṁścatasraḥ parṣado vicikitsākathaṁkathāprāptāḥ| tatsādhu bhagavānnirdiśatu yatsaṁghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṁvarṇanāṁ karoti||
atha khalvāyuṣmān śāriputrastasyāṁ velāyāmimā gāthā abhāṣata–
cirasyādya narāditya īdṛśīṁ kurute kathām|
balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ||22||
bodhimaṇḍaṁ ca kīrtesi pṛcchakaste na vidyate|
saṁdhābhāṣyaṁ ca kīrtesi na ca tvāṁ kaści pṛcchati||23||
apṛcchito vyāharasi caryāṁ varṇesi cātmanaḥ|
jñānādhigama kīrtesi gambhīraṁ ca prabhāṣase||24||
adyeme saṁśayaprāptā vaśībhūtā anāsravāḥ|
nirvāṇaṁ prasthitā ye ca kimetad bhāṣate jinaḥ||25||
pratyekabodhiṁ prārthentā bhikṣuṇyo bhikṣavastathā|
devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ||26||
samālapanto anyonyaṁ prekṣante dvipadottamam|
kathaṁkathī vicintentā vyākuruṣva mahāmune||27||
yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ|
ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā||28||
mamāpi saṁśayo hyatra svake sthāne narottama|
kiṁ niṣṭhā mama nirvāṇe atha caryā mi darśitā||29||
pramuñca ghoṣaṁ varadundubhisvarā
udāharasvā yatha eṣa dharmaḥ|
ime sthitā putra jinasya aurasā
vyavalokayantaśca kṛtāñjalī jinam||30||
devāśca nāgāśca sayakṣarākṣasāḥ
koṭīsahasrā yatha gaṅgavālikāḥ|
ye cāpi prārthenti samagrabodhiṁ
sahasraśītiḥ paripūrṇa ye sthitāḥ||31||
rājāna ye mahipati cakravartino
ye āgatāḥ kṣetrasahasrakoṭibhiḥ|
kṛtāñjalī sarvi sagauravāḥ sthitāḥ
kathaṁ nu caryāṁ paripūrayema||32||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-alaṁ śāriputra| kimanenārthena bhāṣitena? tatkasya hetoḥ?utrasiṣyati śāriputra ayaṁ sadevako loko'sminnarthe vyākriyamāṇe| dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṁ bhagavān, bhāṣatāṁ sugata etamevārtham| tatkasya hetoḥ? santi bhagavaṁstasyāṁ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti, yāni bhagavato bhāṣitaṁ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti||
atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata—
vispaṣṭu bhāṣasva jināna uttamā
santīha parṣāya sahasra prāṇinām|
śrāddhāḥ prasannāḥ sugate sagauravā
jñāsyanti ye dharmamudāhṛtaṁ te||33||
atha khalu bhagavān dvaitīyakamapyāyuṣmantaṁ śāriputrametadavocat-alaṁ śāriputra anenārthena prakāśitena| utrasiṣyati śāriputra ayaṁ sadevako loko'sminnarthe vyākriyamāṇe| abhimānaprāptāśca bhikṣavo mahāprapātaṁ prapatiṣyanti||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata—
alaṁ hi dharmeṇiha bhāṣitena
sūkṣmaṁ idaṁ jñānamatarkikaṁ ca|
abhimānaprāptā bahu santi bālā
nirdiṣṭadharmasmi kṣipe ajānakāḥ||34||
traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṁ bhagavān, bhāṣatāṁ sugata etamevārtham| mādṛśānāṁ bhagavanniha parṣadi bahūni prāṇiśatāni saṁvidyante, anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi, yāni bhagavatā pūrvabhaveṣu paripācitāni, tāni bhagavato bhāṣitaṁ śraddhāsyanti pratīyiṣyanti udgahīṣyanti| teṣāṁ tadbhabhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||
atha khalvāyuṣmān śāriputrastasyāṁ velāyāmimā gāthā abhāṣata—
bhāṣasva dharmaṁ dvipadānamuttamā
ahaṁ tvāmadhyeṣami jyeṣṭhaputraḥ|
santīha prāṇīna sahasrakoṭayo
ye śraddadhāsyanti te dharma bhāṣitam||35||
ye ca tvayā pūrvabhaveṣu nityaṁ
paripācitāḥ sattva sudīrgharātram|
kṛtāñjalī te pi sthitātra sarve
ye śraddadhāsyanti tavaita dharmam||36||
asmādṛśā dvādaśime śatāśca
ye cāpi te prasthita agrabodhaye|
tān paśyamānaḥ sugataḥ prabhāṣatāṁ
teṣāṁ ca harṣaṁ paramaṁ janetu||37||
atha khalu bhagavāṁstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṁ viditvā āyuṣmantaṁ śāriputrametadavocat-yadidānīṁ tvaṁ śāriputra yāvatraitīyakamapi tathāgatamadhyeṣase| evamadhyeṣamāṇaṁ tvāṁ śāriputra kiṁ vakṣyāmi ? tena hi śāriputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te||
samanantarabhāṣitā ceyaṁ bhagavatā vāk, atha khalu tataḥ parṣada ābhimānikānāṁ bhikṣūṇāṁ bhikṣuṇīnāmupāsakānāmupāsikānāṁ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado'pakrāmanti sma, yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṁjñino'nadhigate'dhigatasaṁjñinaḥ| te ātmānaṁ savraṇaṁ jñātvā tataḥ parṣado'pakrāntāḥ| bhagavāṁśca tūṣṇīṁbhāvenādhivāsayati sma||
atha khalu bhagavānāyuṣmantaṁ śāriputramāmantrayate sma-nippalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā| sādhu śāriputra eteṣāmābhimānikānāmato'pakramaṇam| tena hi śāriputra bhāṣiṣye etamartham| sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt||
bhagavānetadavocat-kadācit karhicicchāriputra tathāgata evaṁrūpāṁ dharmadeśanāṁ kathayati| tadyathāpi nāma śāriputra udumbarapuṣpaṁ kadācit karhicit saṁdṛśyate, evameva śāriputra tathāgato'pi kadācit karhicit evaṁrūpāṁ dharmadeśanāṁ kathayati| śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi| durbodhyaṁ śāriputra tathāgatasya saṁdhābhāṣyam| tatkasya hetoḥ? nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṁprakāśitaḥ| atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ| tatkasya hetoḥ? ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṁbuddho loka utpadyate mahākṛtyena mahākaraṇīyena| katamaṁ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyaṁ yena kṛtyena tathāgato'rhan samyaksaṁbuddho loka utpadyate? yadidaṁ tathāgatajñānadarśanasamādāpanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanasaṁdarśanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanāvatāraṇahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānapratibodhanahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate| tathāgatajñānadarśanamārgāvatāraṇahetunimittaṁ sattvānāṁ tathāgato'rhan samyaksaṁbuddho loka utpadyate|
idaṁ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyamekaprayojanaṁ loke prādurbhāvāya| iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṁ mahākṛtyaṁ mahākaraṇīyam, tattathāgataḥ karoti| tatkasya hetoḥ? tathāgatajñānadarśanasamādāpaka evāhaṁ śāriputra, tathāgatajñānadarśanasaṁdarśaka evāhaṁ śāriputra, tathāgatajñānadarśanāvatāraka evāhaṁ śāriputra, tathāgatajñānadarśanapratibodhaka evāhaṁ śāriputra, tathāgatajñānadarśanamārgāvatāraka evāhaṁ śāriputra| ekamevāhaṁ śāriputra yānamārabhya sattvānāṁ dharma deśayāmi yadidaṁ buddhayānam| na kiṁcicchāriputra dvitīyaṁ vā tṛtīyaṁ vā yānaṁ saṁvidyate| sarvatraiṣā śāriputra dharmatā daśadigloke| tatkasya hetoḥ? ye'pi tu śāriputra atīta'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśitavantaḥ| te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśitavantaḥ, yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśitavantaḥ| yairapi śāriputra sattvaisteṣāmatītānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt saddharmaḥ śrutaḥ, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino'bhūvan||
ye'pi te śāriputra anāgate'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, ye ca nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayiṣyanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśayiṣyanti yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayiṣyanti| ye'pi te śāriputra sattvāsteṣāmanāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt taṁ dharmaṁ śroṣyanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti||
ye'pi te śāriputra etarhi pratyutpanne'dhvani daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti ghriyante yāpayanti, dharmaṁ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca, ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṁ dharmaṁ deśayanti yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayanti| ye'pi te śāriputra sattvāsteṣāṁ pratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikāt taṁ dharmaṁ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti||
ahamapi śāriputra etarhi tathāgato'rhan samyaksaṁbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā dharmaṁ deśayāmi| ahamapi śāriputra ekameva yānamārabhya sattvānāṁ dharmaṁ deśayāmi yadidaṁ buddhayānaṁ sarvajñatāparyavasānam, yadidaṁ tathāgatajñānadarśanasamādāpanameva sattvānāṁ tathāgatajñānadarśanasaṁdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṁ dharmaṁ deśayāmi| ye'pi te śāriputra sattvā etarhi mamemaṁ dharmaṁ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti| tadanenāpi śāriputra paryāyeṇa evaṁ veditavyaṁ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ, kutaḥ punastṛtīyasya||
api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṁbuddhā kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante| evaṁrūpeṣu śāriputra kalpasaṁkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṁbuddhā upāyakauśalyena tadevaikaṁ buddhayānaṁ triyānanirdeśena nirdiśanti| tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṁ kriyāṁ tathāgatasya buddhayānasamādapanāṁ na śṛṇvanti nāvataranti nāvabudhyanti, na te śāriputra tathāgatasya śrāvakā veditavyāḥ, nāpyarhanto nāpi pratyekabuddhā veditavyāḥ| api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṁ pratijānīyāt, anuttarāyāṁ samyaksaṁbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet, etāvanme samucchrayasya paścimakaṁ parinirvāṇaṁ vadet, ābhimānikaṁ taṁ śāriputra prajānīyāḥ| tatkasya hetoḥ? asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṁmukhībhūte tathāgate imaṁḥ dharmaṁ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya| tatkasya hetoḥ? na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṁrūpāṇāṁ sūtrāntānāṁ dhārakā vā deśakā vā bhaviṣyanti| anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṁbuddheṣu niḥsaṁśayā bhaviṣyanti| imeṣu buddhadharmeṣu śraddadhādhvaṁ me śāriputra pattīyata avakalpayata| na hi śāriputra tathāgatānāṁ mṛṣāvādaḥ saṁvidyate| ekamevedaṁ śāriputra yānaṁ yadidaṁ buddhayānam||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ|
upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ||38||
apaśyanta imaṁ doṣaṁ chidraśikṣāsamanvitāḥ|
vraṇāṁśca parirakṣantaḥ prakrāntā bālabuddhayaḥ||39||
parṣatkaṣāyatāṁ jñātvā lokanātho'dhivāsayi|
tatteṣāṁ kuśalaṁ nāsti śṛṇuyurdharma ye imam||40||
śuddhā ca niṣpalāvā ca susthitā pariṣanmama|
phalguvyapagatā sarvā sārā ceyaṁ pratiṣṭhitā||41||
śṛṇohi me śārisutā yathaiṣa
saṁbuddha dharmaḥ puruṣottamehi|
yathā ca buddhāḥ kathayanti nāyakā
upāyakauśalyaśatairanekaiḥ||42||
yathāśayaṁ jāniya te cariṁ ca
nānādhimuktāniha prāṇakoṭinām|
citrāṇi karmāṇi viditva teṣāṁ
purākṛtaṁ yatkuśalaṁ ca tehi||43||
nānāniruktīhi ca kāraṇehi
saṁprāpayāmī ima teṣa prāṇinām|
hetūhi dṛṣṭāntaśatehi cāhaṁ
tathā tathā toṣayi sarvasattvān||44||
sūtrāṇi bhāṣāmi tathaiva gāthā
itivṛttakaṁ jātakamadbhutaṁ ca|
nidāna aupamyaśataiśca citrai-
rgeyaṁ ca bhāṣāmi tathopadeśān||45||
ye bhonti hīnābhiratā avidvasū
acīrṇacaryā bahubuddhakoṭiṣu|
saṁsāralagnāśca suduḥkhitāśca
nirvāṇa teṣāmupadarśayāmi||46||
upāyametaṁ kurute svayaṁbhū-
rbauddhasya jñānasya prabodhanārtham|
na cāpi teṣāṁ pravade kadācid
yuṣme'pi buddhā iha loki bheṣyatha||47||
kiṁ kāraṇaṁ kālamavekṣya tāyī
kṣaṇaṁ ca dṛṣṭvā tatu paśca bhāṣate|
so'yaṁ kṣaṇo adya kathaṁci labdho
vadāmi yeneha ca bhūtaniścayam||48||
navāṅgametanmama śāsanaṁ ca
prakāśitaṁ sattvabalābalena|
upāya eṣo varadasya jñāne
praveśanārthāya nidarśito me||49||
bhavanti ye ceha sadā viśuddhā
vyaktā śucī sūrata buddhaputrāḥ|
kṛtādhikārā bahubuddhakoṭiṣu
vaipulyasūtrāṇi vadāmi teṣām||50||
tathā hi te āśayasaṁpadāya
viśuddharūpāya samanvitābhūn|
vadāmi tān buddha bhaviṣyatheti
anāgate'dhvāni hitānukampakāḥ||51||
śrutvā ca prītisphuṭa bhonti sarve
buddhā bhaviṣyāma jagatpradhānāḥ|
punaśca haṁ jāniya teṣa caryāṁ
vaipulyasūtrāṇi prakāśayāmi||52||
ime ca te śrāvaka nāyakasya
yehi śrutaṁ śāsanametamagryam|
ekāpi gāthā śruta dhāritā vā
sarveṣa bodhāya na saṁśayo'sti||53||
ekaṁ hi yānaṁ dvitiyaṁ na vidyate
tṛtiyaṁ hi naivāsti kadāci loke|
anyatrupāyā puruṣottamānāṁ
yadyānanānātvupadarśayanti||54||
bauddhasya jñānasya prakāśanārthaṁ
loke samutpadyati lokanāthaḥ|
ekaṁ hi kāryaṁ dvitiyaṁ na vidyate
na hīnayānena nayanti buddhāḥ||55||
pratiṣṭhito yatra svayaṁ svayaṁbhū-
ryaccaiva buddhaṁ yatha yādṛśaṁ ca|
balāśca ye dhyānavimokṣa-indriyā-
statraiva sattvā pi pratiṣṭhapeti||56||
mātsaryadoṣo hi bhaveta mahyaṁ
spṛśitva bodhiṁ virajāṁ viśiṣṭām|
yadi hīnayānasmi pratiṣṭhapeya-
mekaṁ pi sattvaṁ na mamate sādhu||57||
mātsarya mahyaṁ na kahiṁci vidyate
īrṣyā na me nāpi ca chandarāgaḥ|
ucchinna pāpā mama sarvadharmā-
stenāsmi buddho jagato'nubodhāt||58||
yathā hyahaṁ citritu lakṣaṇehi
prabhāsayanto imu sarvalokam|
puraskṛtaḥ prāṇiśatairanekai-
rdeśemimāṁ dharmasvabhāvamudrām||59||
evaṁ ca cintemyahu śāriputra
kathaṁ nu evaṁ bhavi sarvasattvāḥ|
dvātriṁśatīlakṣaṇarūpadhāriṇaḥ
svayaṁprabhā lokavidū svayaṁbhūḥ||60||
yathā ca paśyāmi yathā ca cintaye
yathā ca saṁkalpa mamāsi pūrvam|
paripūrṇametat praṇidhānu mahyaṁ
buddhā ca bodhiṁ ca prakāśayāmi||61||
sacedahaṁ śārisutā vadeyaṁ
sattvāna bodhāya janetha chandam|
ajānakāḥ sarva bhrameyuratra
na jātu gṛhṇīyu subhāṣitaṁ me||62||
tāṁścaiva haṁ jāniya evarūpān
na cīrṇacaryāḥ purimāsu jātiṣu|
adhyoṣitāḥ kāmaguṇeṣu saktā-
stṛṣṇāya saṁmūrchita mohacittāḥ||63||
te kāmahetoḥ prapatanti durgatiṁ
ṣaṭsū gatīṣū parikhidyamānāḥ|
kaṭasī ca vardhenti punaḥ punaste
duḥkhena saṁpīḍita alpapuṇyāḥ||64||
vilagna dṛṣṭīgahaneṣu nitya-
mastīti nāstīti tathāsti nāsti|
dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā
asanta bhāvaṁ parigṛhya te sthitāḥ||65||
duḥśodhakā mānina dambhinaśca
vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ|
te naiva śṛṇvanti subuddhaghoṣaṁ
kadāci pi jātisahasrakoṭiṣu||66||
teṣāmahaṁ śārisutā upāyaṁ
vadāmi duḥkhasya karotha antam|
duḥkhena saṁpīḍita dṛṣṭva sattvān
nirvāṇa tatrāpyupadarśayāmi||67||
evaṁ ca bhāṣāmyahu nityanirvṛtā
ādipraśāntā imi sarvadharmāḥ|
caryāṁ ca so pūriya buddhaputro
anāgate'dhvāni jino bhaviṣyati||68||
upāyakauśalya mamaivarūpaṁ
yat trīṇi yānānyupadarśayāmi|
ekaṁ tu yānaṁ hi nayaśca eka
ekā ciyaṁ deśana nāyakānām||69||
vyapanehi kāṅkṣāṁ tatha saṁśayaṁ ca
yeṣāṁ ca keṣāṁ ciha kāṅkṣa vidyate|
ananyathāvādina lokanāyakā
ekaṁ idaṁ yānu dvitīyu nāsti||70||
ye cāpyabhūvan purimāstathāgatāḥ
parinirvṛtā buddhasahasra neke|
atītamadhvānamasaṁkhyakalpe
teṣāṁ pramāṇaṁ na kadāci vidyate||71||
sarvehi tehi puruṣottamehi
prakāśitā dharma bahū viśuddhāḥ|
dṛṣṭāntakaiḥ kāraṇahetubhiśca
upāyakauśalyaśatairanekaiḥ||72||
sarve ca te darśayi ekayāna-
mekaṁ ca yānaṁ avatārayanti|
ekasmi yāne paripācayanti
acintiyā prāṇisahasrakoṭyaḥ||73||
anye upāyā vividhā jinānāṁ
yehī prakāśentimamagradharmam|
jñātvādhimuktiṁ tatha āśayaṁ ca
tathāgatā loki sadevakasmin||74||
ye cāpi sattvāstahi teṣa saṁmukhaṁ
śṛṇvanti dharmaṁ atha vā śrutāvinaḥ|
dānaṁ ca dattaṁ caritaṁ ca śīlaṁ
kṣāntyā ca saṁpādita sarvacaryāḥ||75||
vīryeṇa dhyānena kṛtādhikārāḥ
prajñāya vā cintita eti dharmāḥ|
vividhāni puṇyāni kṛtāni yehi
te sarvi bodhāya abhūṣi lābhinaḥ||76||
parinirvṛtānāṁ ca jināna teṣāṁ
ye śāsane kecidabhūṣi sattvāḥ|
kṣāntā ca dāntā ca vinīta tatra
te sarvi bodhāya abhūṣi lābhinaḥ||77||
ye cāpi dhātūna karonti pūjāṁ
jināna teṣāṁ parinirvṛtānām|
ratnāmayān stūpasahasra nekān
suvarṇarūpyasya ca sphāṭikasya||78||
ye cāśmagarbhasya karonti stūpān
karketanāmuktamayāṁśca kecit|
vaiḍūryaśreṣṭhasya tathendranīlān
te sarvi bodhāya abhūṣi lābhinaḥ||79||
ye cāpi śaileṣu karonti stūpān
ye candanānāmagurusya kecit|
ye devadārūsya karonti stūpān
ye dārusaṁghātamayāṁśca kecit||80||
iṣṭāmayān mṛttikasaṁcitān vā
prītāśca kurvanti jināna stūpān|
uddiśya ye pāṁsukarāśayo'pi
aṭavīṣu durgeṣu ca kārayanti||81||
sikatāmayān vā puna kūṭa kṛtvā
ye keciduddiśya jināna stūpān|
kumārakāḥ krīḍiṣu tatra tatra
te sarvi bodhāya abhūṣi lābhinaḥ||82||
ratnāmayā bimba tathaiva kecid
dvātriṁśatīlakṣaṇarūpadhāriṇaḥ|
uddiśya kārāpita yehi cāpi
te sarvi bodhāya abhūṣi lābhinaḥ||83||
ye saptaratnāmaya tatra kecid
ye tāmrikā vā tatha kāṁsikā vā|
kārāpayīṣu sugatāna bimbā
te sarvi bodhāya abhūṣi lābhinaḥ||84||
sīsasya lohasya ca mṛttikāya vā
kārāpayīṣu sugatāna vigrahān|
ye pustakarmāmaya darśanīyāṁ-
ste sarvi bodhāya abhūṣi lābhinaḥ||85||
ye citrabhittīṣu karonti vigrahān
paripūrṇagātrān śatapuṇyalakṣaṇān|
likhetsvayaṁ cāpi likhāpayedvā
te sarvi bodhāya abhūṣi lābhinaḥ||86||
ye cāpi kecittahi śikṣamāṇāḥ
krīḍāratiṁ cāpi vinodayantaḥ|
nakhena kāṣṭhena kṛtāsi vigrahān
bhittīṣu puruṣā ca kumārakā vā||87||
sarve ca te kārūṇikā abhūvan
sarve'pi te tārayi prāṇikoṭyaḥ|
samādapentā bahubodhisatvāṁ-
ste sarvi bodhāya abhūṣi lābhinaḥ||88||
dhātūṣu yaiścāpi tathāgatānāṁ
stūpeṣu vā mṛttikavigraheṣu vā|
ālekhyabhittīṣvapi pāṁsustūpe
puṣpā ca gandhā ca pradatta āsīt||89||
vādyā ca vādāpita yehi tatra
bheryo'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ|
nirnāditā dundubhayaśca yehi
pūjāvidhānāya varāgrabodhinām||90||
vīṇāśca tālā paṇavāśca yehi
mṛdaṅga vaṁśā tuṇavā manojñāḥ|
ekotsavā vā sukumārakā vā
te sarvi bodhāya abhūṣi lābhinaḥ||91||
vādāpitā jhallariyo'pi yehi
jalamaṇḍakā carpaṭamaṇḍakā vā|
sugatāna uddiśyatha pūjanārthaṁ
gītaṁ sugītaṁ madhuraṁ manojñam||92||
sarve ca te buddha abhūṣi loke
kṛtvāna tāṁ bahuvidhadhātupūjām|
kimalpakaṁ pi sugatāna dhātuṣu
ekaṁ pi vādāpiya vādyabhāṇḍam||93||
puṣpeṇa caikena pi pūjayitvā
ālekhyabhittau sugatāna bimbān|
vikṣiptacittā pi ca pūjayitvā
anupūrva drakṣyanti ca buddhakoṭyaḥ||94||
yaiścāñjalistatra kṛto'pi stūpe
paripūrṇa ekā talasaktikā vā|
unnāmitaṁ śīrṣamabhūnmuhūrta-
mavanāmitaḥ kāyu tathaikavāram||95||
namo'stu buddhāya kṛtaikavāraṁ
yehī tadā dhātudhareṣu teṣu|
vikṣiptacittairapi ekavāraṁ
te sarvi prāptā imamagrabodhim||96||
sugatāna teṣāṁ tada tasmi kāle
parinirvṛtānāmatha tiṣṭhatāṁ vā|
ye dharmanāmāpi śruṇiṁsu sattvā-
ste sarvi bodhāya abhūṣi lābhinaḥ||97||
anāgatā pī bahubuddhakoṭyo
acintiyā yeṣu pramāṇu nāsti|
te pī jinā uttamalokanāthāḥ
prakāśayiṣyanti upāyametam||98||
upāyakauśalyamanantu teṣāṁ
bhaviṣyati lokavināyakānām|
yenā vineṣyantiha prāṇakoṭyo
bauddhasmi jñānasmi anāsravasmin||99||
eko'pi sattvo na kadāci teṣāṁ
śrutvāna dharmaṁ na bhaveta buddhaḥ|
praṇidhānametaddhi tathāgatānāṁ
caritva bodhāya carāpayeyam||100||
dharmāmukhā koṭisahasra neke
prakāśayiṣyanti anāgate'dhve|
upadarśayanto imamekayānaṁ
vakṣyanti dharmaṁ hi tathāgatatve||101||
sthitikā hi eṣā sada dharmanetrī
prakṛtiśca dharmāṇa sadā prabhā[sate]|
viditva buddhā dvipadānamuttamā
prakāśayiṣyanti mamekayānam||102||
dharmasthitiṁ dharmaniyāmatāṁ ca
nityasthitāṁ loki imāmakampyām|
buddhāśca bodhiṁ pṛthivīya maṇḍe
prakāśayiṣyanti upāyakauśalam||103||
daśasū diśāsū naradevapūjitā-
stiṣṭhanti buddhā yatha gaṅgavālikāḥ|
sukhāpanārthaṁ iha sarvaprāṇināṁ
te cāpi bhāṣantimamagrabodhim||104||
upāyakauśalya prakāśayanti
vividhāni yānānyupadarśayanti|
ekaṁ ca yānaṁ paridīpayanti
buddhā imāmuttamaśāntabhūmim||105||
caritaṁ ca te jāniya sarvadehināṁ
yathāśayaṁ yacca purā niṣevitam|
vīryaṁ ca sthāmaṁ ca viditva teṣāṁ
jñātvādhimuktiṁ ca prakāśayanti||106||
dṛṣṭāntahetūn bahu darśayanti
bahukāraṇān jñānabalena nāyakāḥ|
nānādhimuktāṁśca viditva sattvān
nānābhinirhārupadarśayanti||107||
ahaṁ pi caitarhi jinendranāyako
utpanna sattvāna sukhāpanārtham|
saṁdarśayāmī ima buddhabodhiṁ
nānābhinirhārasahasrakoṭibhiḥ||108||
deśemi dharmaṁ ca bahuprakāraṁ
adhimuktimadhyāśaya jñātva prāṇinām|
saṁharṣayāmī vividhairupāyaiḥ
pratyātmikaṁ jñānabalaṁ mamaitat||109||
ahaṁ pi paśyāmi daridrasattvān
prajñāya puṇyehi ca viprahīṇān|
praskanna saṁsāri niruddha durge
magnāḥ punarduḥkhaparaṁparāsu||110||
tṛṣṇāvilagnāṁścamarīva bāle
kāmairihāndhīkṛta sarvakālam|
na buddhameṣanti mahānubhāvaṁ
na dharma mārganti dukhāntagāminam||111||
gatīṣu ṣaṭsu pariruddhacittāḥ
kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ|
duḥkhātu duḥkhānupradhāvamānāḥ
kāruṇya mahyaṁ balavantu teṣu||112||
so'haṁ viditvā tahi bodhimaṇḍe
saptāha trīṇi paripūrṇa saṁsthitaḥ|
arthaṁ vicintemimamevarūpaṁ
ullokayan pādapameva tatra||113||
prekṣāmi taṁ cānimiṣaṁ drumendraṁ
tasyaiva heṣṭhe anucaṁkramāmi |
āścaryajñānaṁ ca idaṁ viśiṣṭaṁ
sattvāśca mohāndha avidvasū ime||114||
brahmā ca māṁ yācati tasmi kāle
śakraśca catvāri ca lokapālāḥ|
maheśvaro īśvara eva cāpi
marudgaṇānāṁ ca sahasrakoṭayaḥ||115||
kṛtāñjalī sarvi sthitāḥ sagauravā
arthaṁ ca cintemi kathaṁ karomi|
ahaṁ ca bodhīya vadāmi varṇān
ime ca duḥkhairabhibhūta sattvāḥ||116||
te mahya dharmaṁ kṣipi bālabhāṣitaṁ
kṣipitva gaccheyurapāyabhūmim|
śreyo mamā naiva kadāci bhāṣituṁ
adyaiva me nirvṛtirastu śāntā||117||
purimāṁśca buddhān samanusmaranto
upāyakauśalyu yathā ca teṣām|
yaṁ nūna haṁ pi ima buddhabodhiṁ
tridhā vibhajyeha prakāśayeyam||118||
evaṁ ca me cintitu eṣa dharmo
ye cānye buddhā daśasu ddiśāsu|
darśiṁsu te mahya tadātmabhāvaṁ
sādhuṁ ti ghoṣaṁ samudīrayanti||119||
sādhū mune lokavināyakāgra
anuttaraṁ jñānamihādhigamya|
upāyakauśalyu vicintayanto
anuśikṣase lokavināyakānām||120||
vayaṁ pi buddhāya paraṁ tadā padaṁ
tṛdhā ca kṛtvāna prakāśayāmaḥ|
hīnādhimuktā hi avidvasū narā
bhaviṣyathā buddha na śraddadheyuḥ||121||
tato vayaṁ kāraṇasaṁgraheṇa
upāyakauśalya niṣevamāṇāḥ|
phalābhilāṣaṁ parikīrtayantaḥ
samādapemo bahubodhisattvān||122||
ahaṁ cudagrastada āsi śrutvā
ghoṣaṁ manojñaṁ puruṣarṣabhāṇām|
udagracitto bhaṇi teṣa tāyināṁ
na mohavādī pravarā maharṣī||123||
ahaṁ pi evaṁ samudācariṣye
yathā vadantī vidu lokanāyakāḥ|
ahaṁ pi saṁkṣobhi imasmi dāruṇe
utpanna sattvāna kaṣāyamadhye||124||
tato hyahaṁ śārisutā viditvā
vārāṇasīṁ prasthitu tasmi kāle|
tahi pañcakānāṁ pravadāmi bhikṣuṇāṁ
dharmaṁ upāyena praśāntabhūmim||125||
tataḥ pravṛttaṁ mama dharmacakraṁ
nirvāṇaśabdaśca abhūṣi loke |
arhantaśabdastatha dharmaśabdaḥ
saṁghasya śabdaśca abhūṣi tatra||126||
bhāṣāmi varṣāṇi analpakāni
nirvāṇabhūmiṁ cupadarśayāmi|
saṁsāraduḥkhasya ca eṣa anto
evaṁ vadāmī ahu nityakālam||127||
yasmiṁśca kāle ahu śāriputra
paśyāmi putrān dvipadottamānām|
ye prasthitā uttamamagrabodhiṁ
koṭīsahasrāṇi analpakāni||128||
upasaṁkramitvā ca mamaiva antike
kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ|
yehī śruto dharma jināna āsīt
upāyakauśalyu bahuprakāram||129||
tato mamā etadabhūṣi tatkṣaṇaṁ
samayo mamā bhāṣitumagradharmam|
yasyāhamarthaṁ iha loki jātaḥ
prakāśayāmī tamihāgrabodhim||130||
duḥśraddadhaṁ etu bhaviṣyate'dya
nimittasaṁjñāniha bālabuddhinām|
adhimānaprāptāna avidvasūnāṁ
ime tu śroṣyanti hi bodhisattvāḥ||131||
viśāradaścāhu tadā prahṛṣṭaḥ
saṁlīyanāṁ sarva vivarjayitvā|
bhāṣāmi madhye sugatātmajānāṁ
tāṁścaiva bodhāya samādapemi||132||
saṁdṛśya caitādṛśabuddhaputrāṁ-
stavāpi kāṅkṣā vyapanīta bheṣyati|
ye cā śatā dvādaśime anāsravā
buddhā bhaviṣyantimi loki sarve||133||
yathaiva teṣāṁ purimāṇa tāyināṁ
anāgatānāṁ ca jināna dharmatā|
mamāpi eṣaiva vikalpavarjitā
tathaiva haṁ deśayi adya tubhyam||134||
kadāci kahiṁci kathaṁci loke
utpādu bhoti puruṣarṣabhāṇām|
utpadya cā loki anantacakṣuṣaḥ
kadācidetādṛśu dharma deśayuḥ||135||
sudurlabho īdṛśu agradharmaḥ
kalpāna koṭīnayutairapi syāt|
sudurlabhā īdṛśakāśca sattvāḥ
śratvāna ye śraddadhi agradharmam||136||
audumbaraṁ puṣpa yathaiva durlabhaṁ
kadāci kahiṁci kathaṁci dṛśyate|
manojñarūpaṁ ca janasya tadbhave-
dāścaryu lokasya sadevakasya||137||
ataśca āścaryataraṁ vadāmi
śrutvāna yo dharmamimaṁ subhāṣitam|
anumodi ekaṁ pi bhaṇeya vācaṁ
kṛta sarvabuddhāna bhaveya pūjā||138||
vyapanehi kāṅkṣāmiha saṁśayaṁ ca
ārocayāmi ahu dharmarājā|
samādapemi ahamagrabodhau
na śrāvakāḥ kecidihāsti mahyam||139||
tava śāriputraitu rahasyu bhotu
ye cāpi me śrāvaka mahya sarve|
ye bodhisattvāśca ime pradhānā
rahasyametanmama dhārayantu||140||
kiṁ kāraṇaṁ pañcakaṣāyakāle
kṣudrāśca duṣṭāśca bhavanti sattvāḥ|
kāmairihāndhīkṛta bālabuddhayo
na teṣa bodhāya kadāci cittam||141||
śrutvā ca yānaṁ mama etadekaṁ
prakāśitaṁ tena jinena āsīt|
anāgate'dhvāni bhrameyu sattvāḥ
sūtraṁ kṣipitvā narakaṁ vrajeyuḥ||142||
lajjī śucī ye ca bhaveyu sattvāḥ
saṁprasthitā uttamamagrabodhim|
viśārado bhūtva vademi teṣā-
mekasya yānasya anantavarṇān||143||
etādṛśī deśana nāyakānā-
mupāyakauśalyamidaṁ variṣṭham|
bahūhi saṁdhāvacanehi coktaṁ
durbodhyametaṁ hi aśikṣitehi||144||
tasmāddhi saṁdhāvacanaṁ vijāniyā
buddhāna lokācariyāṇa tāyinām|
jahitva kāṅkṣāṁ vijahitva saṁśayaṁ
bhaviṣyathā buddha janetha harṣam||145||
ityāryasaddharmapuṇḍarīke dharmaparyāye upāyakauśalyaparivarto nāma dvitīyaḥ||
3 aupamyaparivartaḥ|
atha khalvāyuṣmān śāriputrastasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṁstenāñjaliṁ praṇamya bhagavato'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat-āścaryādbhutaprāpto'smi bhagavan audbilyaprāptaḥ idamevaṁrūpaṁ bhagavato'ntikād ghoṣaṁ śrutvā| tatkasya hetoḥ? aśrutvaiva tāvadahaṁ bhagavan idamevaṁrūpaṁ bhagavato'ntikād dharmaṁ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṁ ca anāgate'dhvani buddhanāma śrutvā atīva śocāmi atīva saṁtapye, bhraṣṭo'smyevaṁrūpāt tathāgatajñānagocarād jñānadarśanāt| yadā cāhaṁ bhagavan abhīkṣṇaṁ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṁ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi| tulye nāma dharmadhātupraveśe vayaṁ bhagavatā hīnena yānena niryātitāḥ| evaṁ ca me bhagavaṁstasmin samaye bhavati-asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ| tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṁ dharmadeśanāṁ kathayamānaḥ, yadidamanuttarāṁ samyaksaṁbodhimārabhya, teṣveva vayaṁ bhagavan dharmeṣu niryātāḥ syāma| yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṁdhābhāṣyaṁ bhagavato'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā| so'haṁ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṁdivānyatināmayāmi| adyāsmi bhagavan nirvāṇaprāptaḥ| adyāsmi bhagavan parinirvṛtaḥ| adya me bhagavan arhattvaṁ prāptam| adyāhaṁ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ| apagataparidāho'smyadya bhagavan imamevaṁrūpamadbhutadharmamaśrutapūrvaṁ bhagavato'ntikād ghoṣaṁ śrutvā||
atha khalvāyuṣmān śāriputrastasyāṁ velāyāṁ bhagavantamābhirgāthābhiradhyabhāṣata—
āścaryaprāpto'smi mahāvināyaka
audbilyajāto imu ghoṣa śrutvā|
kathaṁkathā mahya na bhūya kācit
paripācito'haṁ iha agrayāne||1||
āścaryabhūtaḥ sugatāna ghoṣaḥ
kāṅkṣāṁ ca śokaṁ ca jahāti prāṇinām|
kṣīṇāsravasyo mama yaśca śoko
vigato'sti sarvaṁ śruṇiyāna ghoṣam||2||
divāvihāramanucaṁkramanto
vanaṣaṇḍa ārāmatha vṛkṣamūlam|
girikandarāṁścāupyupasevamāno
anucintayāmī imameva cintām||3||
aho'smi parivañcitu pāpacittai-
stulyeṣu dharmeṣu anāsraveṣu|
yannāma traidhātuki agradharmaṁ
na deśayiṣyāmi anāgate'dhve||4||
dvātriṁśatī lakṣaṇa mahya bhraṣṭā
suvarṇavarṇacchavitā ca bhraṣṭā|
balā vimokṣāścimi sarvi riñcitā
tulyeṣu dharmeṣu aho'smi mūḍhaḥ||5||
anuvyañjanā ye ca mahāmunīnā-
maśīti pūrṇāḥ pravarā viśiṣṭāḥ|
aṣṭādaśāveṇika ye ca dharmā-
ste cāpi bhraṣṭā ahu vañcito'smi||6||
dṛṣṭvā ca tvāṁ lokahitānukampī
divāvihāraṁ parigamya caikaḥ|
hā vañcito'smīti vicintayāmi
asaṅgajñānātu acintiyātaḥ||7||
rātriṁdivāni kṣapayāmi nātha
bhūyiṣṭha so eva vicintayantaḥ|
pṛcchāmi tāvad bhagavantameva
bhraṣṭo'hamasmītyatha vā na veti||8||
evaṁ ca me cintayato jinendra
gacchanti rātriṁdiva nityakālam|
dṛṣṭvā ca anyān bahubodhisattvān
saṁvarṇitāllokavināyakena||9||
śrutvā ca so'haṁ imu buddhadharmaṁ
saṁghāya etatkila bhāṣitaṁ ti|
atarkikaṁ sūkṣmamanāsravaṁ ca
jñānaṁ praṇetī jina bodhimaṇḍe||10||
dṛṣṭīvilagno hyahamāsi pūrvaṁ
parivrājakastīrthikasaṁmataśca|
tato mamā āśayu jñātva nātho
dṛṣṭīvimokṣāya bravīti nirvṛtim||11||
vimucya tā dṛṣṭikṛtāni sarvaśaḥ
śūnyāṁśca dharmānahu sparśayitvā|
tato vijānāmyahu nirvṛto'smi
na cāpi nirvāṇamidaṁ pravucyati||12||
yadā tu buddho bhavate'grasattvaḥ
puraskṛto naramaruyakṣarākṣasaiḥ|
dvātriṁśatīlakṣaṇarūpadhārī
aśeṣato nirvṛtu bhoti tatra||13||
vyapanīta sarvāṇi mi manyitāni
śrutvā ca ghoṣaṁ ahamadya nirvṛtaḥ|
yadāpi vyākurvasi agrabodhau
purato hi lokasya sadevakasya||14||
balavacca āsīnmama chambhitatvaṁ
prathamaṁ giraṁ śrutva vināyakasya|
mā haiva māro sa bhavedviheṭhako
abhinirmiṇitvā bhuvi buddhaveṣam||15||
yadā tu hetūhi ca kāraṇaiśca
dṛṣṭāntakoṭīnayutaiśca darśitā|
suparisthitā sā varabuddhabodhi-
stato'smi niṣkāṅkṣu śruṇitva dharmam||16||
yadā ca me buddhasahasrakoṭyaḥ
kīrteṣyatī tān parinirvṛtān jinān|
yathā ca tairdeśitu eṣa dharma
upāyakauśalya pratiṣṭhihitvā||17||
anāgatāśco bahu buddha loke
tiṣṭhanti ye co paramārthadarśinaḥ|
upāyakauśalyaśataiśca dharmaṁ
nidarśayiṣyantyatha deśayanti ca||18||
tathā ca te ātmana yādṛśī carī
abhiniṣkramitvā prabhṛtīya saṁstutā|
buddhaṁ ca te yādṛśu dharmacakraṁ
tathā ca te'vasthita dharmadeśanā||19||
tataśca jānāmi na eṣa māro
bhūtāṁ cariṁ darśayi lokanāthaḥ |
na hyatra mārāṇa gatī hi vidyate
mamaiva cittaṁ vicikitsaprāptam||20||
yadā tu madhureṇa gabhīravalgunā
saṁharṣito buddhasvareṇa cāham|
tadā mi vidhvaṁsita sarvasaṁśayā
vicikitsa naṣṭā ca sthito'smi jñāne||21||
niḥsaṁśayaṁ bheṣyi tathāgato'haṁ
puraskṛto loki sadevake'smin|
saṁghāya vakṣye imu buddhabodhiṁ
samādapento bahubodhisattvān||22||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ| mayā tvaṁ śāriputra viṁśatīnāṁ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito'nuttarāyāṁ samyaksaṁbodhau| mama ca tvaṁ śāriputra dīrgharātramanuśikṣito'bhūt| sa tvaṁ śāriputra bodhisattvasaṁmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ| sa tvaṁ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṁ caryāpraṇidhānaṁ bodhisattvasaṁmantritaṁ bodhisattvarahasyaṁ na samanusmarasi| nirvṛto'smīti manyase| so'haṁ tvāṁ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ śrāvakāṇāṁ saṁprakāśayāmi||
api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṁ tathāgatakoṭīnayutaśatasahasrāṇāṁ saddharmaṁ dhārayitvā vividhāṁ ca pūjāṁ kṛtvā imāmeva bodhisattvacaryāṁ paripūrya padmaprabho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān||
tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṁ nāma buddhakṣetraṁ bhaviṣyati samaṁ ramaṇīyaṁ prāsādikaṁ paramasudarśanīyaṁ pariśuddhaṁ ca sphītaṁ ca ṛddhaṁ ca kṣemaṁ ca subhikṣaṁ ca bahujananārīgaṇākīrṇaṁ ca maruprakīrṇaṁ ca vaiḍūryamayaṁ suvarṇasūtrāṣṭāpadanibaddham| teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṁ ratnānāṁ puṣpaphalaiḥ satatasamitaṁ samarpitāḥ||
so'pi śāriputra padmaprabhastathāgato'rhan samyaksaṁbuddhastrīṇyeva yānānyārabhya dharmaṁ deśayiṣyati| kiṁcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṁ deśayiṣyati| mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati| tatkiṁ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante| te tasmin kāle tasyāṁ virajāyāṁ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṁkhyeyā acintyā atulyā amāpyā gaṇanāṁ samatikrāntā anyatra tathāgatagaṇanayā| tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate||
tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti| anādikarmikāśca te bodhisattvā bhaviṣyanti| ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṁstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ| bhūyiṣṭhena śāriputra evaṁrūpāṇāṁ bodhisattvānāṁ paripūrṇaṁ tadbuddhakṣetraṁ bhaviṣyati||
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṁ bhaviṣyati sthāpayitvā kumārabhūtatvam| teṣāṁ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṁ bhaviṣyati| sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṁ nāma bodhisattvaṁ mahāsattvaṁ vyākṛtya anuttarāyāṁ samyaksaṁbodhau parinirvāsyati| ayaṁ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| padmavṛṣabhavikrāmī nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṁrūpameva buddhakṣetraṁ bhaviṣyati||
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṁśadantarakalpān saddharmaḥ sthāsyati| tatastasya tasmin saddharme kṣīṇe dvātriṁśadantarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
bhaviṣyase śārisutā tuhaṁ pi
anāgate'dhvāni jinastathāgataḥ|
padmaprabho nāma samantacakṣu-
rvineṣyase prāṇisahasrakoṭyaḥ||23||
bahubuddhakoṭīṣu karitva satkriyāṁ
caryābalaṁ tatra upārjayitvā|
utpādayitvā ca daśo balāni
spṛśiṣyase uttamamagrabodhim||24||
acintiye aparimitasmi kalpe
prabhūtaratnastada kalpu bheṣyati|
virajā ca nāmnā tada lokadhātuḥ
kṣetraṁ viśuddhaṁ dvipadottamasya||25||
vaidūryasaṁstīrṇa tathaiva bhūmiḥ
suvarṇasūtrapratimaṇḍitā ca|
ratnāmayairvṛkṣaśatairupetā
sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ||26||
smṛtimanta tasmin bahubodhisattvāḥ
caryābhinirhārasukovidāśca|
ye śikṣitā buddhaśateṣu caryāṁ
te tatra kṣetre upapadya santi||27||
so cejjinaḥ paścimake samucchraye
kumārabhūmīmatināmayitvā|
jahitva kāmānabhiniṣkamitvā
spṛśiṣyate uttamamagrabodhim||28||
sama dvādaśā antarakalpa tasya
bhaviṣyate āyu tadā jinasya|
manujānapī antarakalpa aṣṭa
āyuṣpramāṇaṁ tahi teṣa bheṣyati||29||
parinirvṛtasyāpi jinasya tasya
dvātriṁśatiṁ antarakalpa pūrṇām|
saddharma saṁsthāsyati tasmi kāle
hitāya lokasya sadevakasya||30||
saddharmi kṣīṇe pratirūpako'sya
dvātriṁśatī antarakalpa sthāsyati|
śarīravaistārika tasya tāyinaḥ
susatkṛto naramarutaiśca nityam||31||
etādṛśaḥ so bhagavān bhaviṣyati
prahṛṣṭa tvaṁ śārisutā bhavasva|
tvameva so tādṛśako bhaviṣyasi
anābhibhūto dvipadānamuttamaḥ||32||
atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṁ vyākaraṇamanuttarāyāṁ samyaksaṁbodhau bhagavato'ntikāt saṁmukhaṁ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ| śakraśca devānāmindro brahmā ca sahāṁpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṁ divyairvastrairabhicchādayāmāsuḥ| divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma| divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma| divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma| mahāntaṁ ca puṣpavarṣamabhipravarṣayitvā evaṁ ca vācaṁ bhāṣante sma-pūrvaṁ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṁ pravartitam| idaṁ punarbhagavatā adya anuttaraṁ dvitīyaṁ dharmacakraṁ pravartitam| te ca devaputrāstasyāṁ velāyāmimā gāthā abhāṣanta—
dharmacakraṁ pravartesi loke apratipudgala|
vārāṇasyāṁ mahāvīra skandhānāmudayaṁ vyayam||33||
prathamaṁ pravartitaṁ tatra dvitīyamiha nāyaka|
duḥśraddadheya yasteṣāṁ deśito'dya vināyaka||34||
bahu dharmaḥ śruto'smābhiarlokanāthasya saṁmukham|
na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana||35||
anumodāma mahāvīra saṁdhābhāṣyaṁ maharṣiṇaḥ|
yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ||36||
vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ|
saṁdhābhāṣyeṇa deśento buddhabodhimanuttarām||37||
yacchrutaṁ kṛtamasmābhirasmilloke paratra vā|
ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye||38||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-niṣkāṅkṣo'smi bhagavan vigatakathaṁkatho bhagavato'ntikāt saṁmukhamidamātmano vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau| yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṁ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṁ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ| ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṁ bhagavataḥ śrāvakāṇāṁ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṁ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṁjānatām, te bhagavato'ntikādimamevaṁrūpamaśrutapūrvaṁ dharma śrutvā kathaṁkathāmāpannāḥ| tatsādhu bhagavān bhāṣatāmeṣāṁ bhikṣūṇāṁ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-nanu te mayā śāriputra pūrvamevākhyātaṁ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṁ sattvānāṁ nānādhātvāśayānāmāśayaṁ viditvā tathāgato'rhan samyaksaṁbuddho dharmaṁ deśayati| imāmevānuttarāṁ samyaksaṁbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati| api tu khalu punaḥ śāriputra aupamyaṁ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṁdarśanārtham| tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti||
tadyathāpi nāma śāriputra iha syāt kasmiṁścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṁ vā gṛhapatirjīrṇo vṛddho mahallako'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ| mahaccāsya niveśanaṁ bhaveducchritaṁ ca vistīrṇaṁ ca cirakṛtaṁ ca jīrṇaṁ ca dvayorvā trayāṇāṁ vā caturṇāṁ vā pañcānāṁ vā prāṇiśatānāmāvāsaḥ| ekadvāraṁ ca tanniveśanaṁ bhavet| tṛṇasaṁchannaṁ ca bhavet| vigalitaprāsādaṁ ca bhavet| pūtistambhamūlaṁ ca bhavet| saṁśīrṇakuḍyakaṭalepanaṁ ca bhavet| tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṁ niveśanaṁ pradīptaṁ bhavet| tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṁśatirvā| sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt||
atha khalu śāriputra sa puruṣastaṁ svakaṁ niveśanaṁ mahātāgniskandhena samantāt saṁprajvalitaṁ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṁ cānuvicintayet-pratibalo'hamanena mahatāgniskandhenāsaṁspṛṣṭo'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṁ nirdhāvitum| api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṁ cāgāramādīptaṁ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṁtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṁ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti||
sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ| sa evamanuvicintayet-aha-masmi balavān bāhubalikaśca| yannvahaṁ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam| sa punarevamanuvicintayet-idaṁ khalu niveśanamekapraveśaṁ saṁvṛtadvārameva| kumārakāścapalāścañcalā bālajātīyāśca| mā haiva paribhrameyuḥ| te'nena mahatāgniskandhenānayavyasanamāpadyeran| yannūnamahametān saṁcodayayam| iti pratisaṁkhyāya tān kumārakānāmantrayate sma-āgacchata bhavantaḥ kumārakāḥ, nirgacchata| ādīptamidaṁ gṛhaṁ mahatā agniskandhena| mā haivātraiva sarve'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha| atha khalu te kumārakā evaṁ tasya hitakāmasya puruṣasya tadbhāṣitaṁ nāvabudhyante nodvijanti notrasanti na saṁtrasanti na saṁtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṁ nāmeti| anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṁ pitaramavalokayanti| tatkasya hetoḥ? yathāpīdaṁ bālabhāvatvāt||
atha khalu sa puruṣa evamanuvicintayet-ādīptamidaṁ niveśanaṁ mahatāgniskandhena saṁpradīptam| mā haivāhaṁ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe| yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam| sa ca puruṣasteṣāṁ kumārakāṇāmāśayajño bhavet, adhimuktiṁ ca vijānīyāt| teṣāṁ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ||
atha khalu sa puruṣasteṣāṁ kumārakāṇāmāśayaṁ jānaṁstān kumārakānetadavocat-yāni tāni kumārakā yuṣmākaṁ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṁtapyatha, nānāvarṇāni bahuprakārāṇi| tadyathā gorathakānyajarathakāni mṛgarathakāni| yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni| tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṁ krīḍanahetoḥ| āgacchantu bhavanto nirdhāvantvasmānniveśanāt| ahaṁ vo yasya yasya yenārtho yena prayojanaṁ bhaviṣyati, tasmai tasmai tatpradāsyāmi| āgacchata śīghraṁ teṣāṁ kāraṇam, nirdhāvata| atha khalu te kumārakāsteṣāṁ krīḍanakānāṁ ramaṇīyakānāmarthāya yathepsitānāṁ yathāsaṁkalpitānāmiṣṭānāṁ kāntānāṁ priyāṇāṁ manaāpānāṁ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṁ kaḥ prathamataramityanyonyaṁ saṁghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ||
atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo'bhayaprāpto bhavet| atha khalu te kumārakā yena sa pitā tenopasaṁkrāman, upasaṁkramyaivaṁ vadeyuḥ-dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni| tadyathā-gorathakānyajarathakāni mṛgarathakāni| atha khalu śāriputra sa puruṣasteṣāṁ svakānāṁ putrāṇāṁ vātajavasaṁpannān gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṁkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṁkṛtāṁstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān| savaijayantān gorathakāneva vātabalajavasaṁpannānekavarṇānekavidhānekaikasya dārakasya dadyāt|
tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca| sa evaṁ manyeta-alaṁ ma eṣāṁ kumārakāṇāmanyairyānairdattairiti| tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ| saṁvidyante ca me imānyevaṁrūpāṇi mahāyānāni| samaṁ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam| ahamapi bahukoṣakoṣṭhāgāraḥ| sarvasattvānāmapyahamimānyevaṁrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṁ putrāṇām| te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ| tatkiṁ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṁ dārakāṇāṁ pūrvaṁ trīṇi yānānyupadarśayitvā paścātsarveṣāṁ mahāyānānyeva dattāni, udārayānānyeva dattāni?
śāriputra āha-na hyetad bhagavan, na hyetat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ| tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti| yadyapi tāvad bhagavan sa puruṣasteṣāṁ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet| tatkasya hetoḥ? tathā hi bhagavaṁstena puruṣeṇa pūrvameva evamanuvicintitam-upāyakauśalyena ahamimān kumārakāṁstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti| anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet| kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni| nāsti bhagavaṁstasya puruṣasya mṛṣāvādaḥ||
evamukte bhagavānāyuṣmantaṁ śāriputrametadavocat-sādhu sādhu śāriputra| evametacchāriputra, evametad yathā vadasi| evameva śāriputra tathāgato'rhan samyaksaṁbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṁ sarvathā vipramuktaḥ| tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko'parikhinnamānaso hitaiṣī anukampakaḥ| sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṁ rāgadveṣamohaparimocanahetoranuttarāyāṁ samyaksaṁbodhau samādāpanahetoḥ| sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṁstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṁ ca kāmahetunidānaṁ ca anekāvidhāni duḥkhāni pratyanubhavanti| dṛṣṭadhārmikaṁ ca paryeṣṭinidānaṁ parigrahanidānaṁ sāṁparāyikaṁ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti| devamanuṣyadāridryamaniṣṭasaṁyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti| tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṁtrasanti na saṁtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṁ paryeṣante| tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti| tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṁjñāmutpādayanti||
tatra śāriputra tathāgata evaṁ paśyati-ahaṁ khalveṣāṁ sattvānāṁ pitā| mayā hyete sattvā asmādevaṁrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṁ sattvānāmaprameyamacintyaṁ buddhajñānasukhaṁ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti||
tatra śāriputra tathāgata evaṁ paśyati-sacedahaṁ jñānabalo'smīti kṛtvā ṛddhibalo'smīti kṛtvā anupāyenaiṣāṁ sattvānāṁ tathāgatajñānabalavaiśāradyāni saṁśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ| tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām| aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ| dahyante pacyante tapyante paritapyante| anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṁ paribhotsyante?
tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṁstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṁ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato'pyarhan samyaksaṁbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṁ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṁ pratyekabuddhayānaṁ bodhisattvayānamiti| tribhiśca yānaiḥ sattvāllobhayati, evaṁ caiṣāṁ vadati-mā bhavanto'sminnādīptāgārasadṛśe traidhātuke'bhiramadhvaṁ hīneṣu rūpaśabdagandharasasparśeṣu| atra hi yūyaṁ traidhātuke'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha| nirdhāvadhvamasmāt traidhātukāt| trīṇi yānānyanuprāpsyatha yadidaṁ śrāvakayānaṁ pratyekabuddhayānaṁ bodhisattvayānamiti| ahaṁ vo'tra sthāne pratibhūḥ| ahaṁ vo dāsyāmyetāni trīṇi yānāni| abhiyujyadhve traidhātukānni'saraṇahetoḥ| evaṁ caitāllobhayāmi-etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca| akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha| indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṁ ratiṁ pratyanubhaviṣyatha| mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha||
tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti| abhiśraddadhitvā ca tathāgataśāsane'bhiyujyante udyogamāpadyante| tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane'bhiyujyante| te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ| anye sattvā anācāryakaṁ jñānaṁ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ| apare punaḥ sattvāḥ sarvajñajñānaṁ buddhajñānaṁ svayaṁbhūjñānamanācāryakaṁ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane'bhiyujyante|
te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tena kāraṇenocyante bodhisattvā mahāsattvā iti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ| tadyathāpi nāma śāriputra sa puruṣastān kumārakāṁstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṁ parimuktānabhayaprāptāniti viditvā ātmānaṁ ca mahādhanaṁ viditvā teṣāṁ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato'pyarhan samyaksaṁbuddho yadā paśyati-anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ| nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ| tānetān śāriputra tasmin samaye tathāgato'rhan samyaksaṁbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati| na ca kasyacit sattvasya pratyātmikaṁ parinirvāṇaṁ vadati|
sarvāṁśca tān sattvāṁstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati| ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṁ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni| tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṁ kumārakāṇāmekameva mahāyānaṁ sarveṣāṁ dattaṁ saptaratnamayaṁ sarvālaṁkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṁ bhavet| evameva śāriputra tathāgato'pyarhan samyaksaṁbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati| tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṁ sarvajñajñānasahagataṁ dharmamupadarśayitum| anenāpi śāriputra paryāyeṇaivaṁ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṁ deśayati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
yathā hi puruṣasya bhavedagāraṁ
jīrṇaṁ mahantaṁ ca sudurbalaṁ ca|
viśīrṇa prāsādu tathā bhaveta
stambhāśca mūleṣu bhaveyu pūtikāḥ||39||
gavākṣaharmyā galitaikadeśā
viśīrṇa kuḍayaṁ kaṭalepanaṁ ca|
jīrṇu pravṛddhoddhṛtavedikaṁ ca
tṛṇacchadaṁ sarvata opatantam||40||
śatāna pañcāna anūnakānāṁ
āvāsu so tatra bhaveta prāṇinām|
bahūni cā niṣkuṭasaṁkaṭāni
uccārapūrṇāni jugupsitāni||41||
gopānasī vigalita tatra sarvā
kuḍayāśca bhittīśca tathaiva srastāḥ|
gṛdhrāṇa koṭyo nivasanti tatra
pārāvatolūka tathānyapakṣiṇaḥ||42||
āśīviṣā dāruṇa tatra santi
deśapradeśeṣu mahāviṣogrāḥ|
vicitrikā vṛścikamūṣikāśca
etāna āvāsu suduṣṭaprāṇinām||43||
deśe ca deśe amanuṣya bhūyo
uccāraprasrāvavināśitaṁ ca|
kṛmikīṭakhadyotakapūritaṁ ca
śvabhiḥ śṛgālaiśca nināditaṁ ca||44||
bheruṇḍakā dāruṇā tatra santi
manuṣyakuṇapāni ca bhakṣayantaḥ|
teṣāṁ ca niryāṇu pratīkṣamāṇāḥ
śvānāḥ śṛgālāśca vasantyaneke||45||
te durbalā nitya kṣudhābhibhūtā
deśeṣu deśeṣu vikhādamānāḥ|
kalahaṁ karontāśca ninādayanti
subhairavaṁ tadgṛhamevarūpam||46||
suraudracittā pi vasanti yakṣā
manuṣyakuṇapāni vikaḍḍhamānāḥ|
deśeṣu deśeṣu vasanti tatra
śatāpadī gonasakāśca vyālāḥ||47||
deśeṣu deśeṣu ca nikṣipanti
te potakānyālayanāni kṛtvā|
nyastāni nyastāni ca tāni teṣāṁ
te yakṣa bhūyo paribhakṣayanti||48||
yadā ca te yakṣa bhavanti tṛptāḥ
parasattva khāditva suraudracittāḥ|
parasattvamāṁsaiḥ paritṛptagātrāḥ
kalahaṁ tadā tatra karonti tīvram||49||
vidhvastaleneṣu vasanti tatra
kumbhāṇḍakā dārūṇaraudracittāḥ|
vitastimātrāstatha hastamātrā
dvihastamātrāścanucaṁkramanti||50||
te cāpi śvānān parigṛhya pādai-
ruttānakān kṛtva tathaiva bhūmau|
grīvāsu cotpīḍya vibhartsayanto
vyābādhayantaśca ramanti tatra||51||
nānāśca kṛṣṇāśca tathaiva durbalā
uccā mahantāśca vasanti pretāḥ|
jighatsitā bhojana mārgamāṇā
ārtasvaraṁ krandiṣu tatra tatra||52||
sūcīmukhā goṇamukhāśca kecit
manuṣyamātrāstatha śvānamātrāḥ|
prakīrṇakeśāśca karonti śabda-
māhāratṛṣṇāparidahyamānāḥ||53||
caturdiśaṁ cātra vilokayanti
gavākṣaullokanakehi nityam|
te yakṣa pretāśca piśācakāśca|
gṛghrāśca āhāra gaveṣamāṇāḥ||54||
etādṛśaṁ bhairavu tad gṛhaṁ bhavet
mahantamuccaṁ ca sudurbalaṁ ca|
vijarjaraṁ durbalamitvaraṁ ca
puruṣasya ekasya parigrahaṁ bhavet||55||
sa ca bāhyataḥ syātpuruṣo gṛhasya
niveśanaṁ tacca bhavetpradīptam|
sahasā samantena caturdiśaṁ ca
jvālāsahasraiḥ paridīpyamānam||56||
vaṁśāśca dārūṇi ca agnitāpitāḥ
karonti śabdaṁ gurukaṁ subhairavam|
pradīpta stambhāśca tathaiva bhittayo
yakṣāśca pretāśca mucanti nādam||57||
jvālūṣitā gṛdhraśatāśca bhūyaḥ
kumbhāṇḍakāḥ ploṣṭamukhā bhramanti|
samantato vyālaśatāśca tatra
nadanti krośanti ca dahyamānāḥ||58||
piśācakāstatra bahū bhramanti
saṁtāpitā agnina mandapuṇyāḥ|
dantehi pāṭitva ti anyamanyaṁ
rudhireṇa siñcanti ca dahyamānāḥ||59||
bherūṇḍakāḥ kālagatāśca tatra
khādanti sattvāśca ti anyamanyam|
uccāra dahyatyamanojñagandhaḥ
pravāyate loki caturdiśāsu||60||
śatāpadīyo prapalāyamānāḥ
kumbhāṇḍakāstāḥ paribhakṣayanti|
pradīptakeśāśca bhramanti pretāḥ
kṣudhāya dāhena ca dahyamānāḥ||61||
etādṛśaṁ bhairava tanniveśanaṁ
jvālāsahasrairhi viniścaradbhiḥ|
puruṣaśca so tasya gṛhasya svāmī
dvārasmi asthāsi vipaśyamānaḥ||62||
śṛṇoti cāsau svake atra putrān
krīḍāpanaiḥ krīḍanasaktabuddhīn|
ramanti te krīḍanakapramattā
yathāpi bālā avijānamānāḥ||63||
śrutvā ca so tatra praviṣṭu kṣipraṁ
pramocanārthāya tadātmajānām|
mā mahya bālā imi sarva dārakā
dahyeyu naśyeyu ca kṣiprameva||64||
sa bhāṣate teṣamagāradoṣān
duḥkhaṁ idaṁ bhoḥ kulaputra dāruṇam|
vividhāśca sattveha ayaṁ ca agni
mahantikā duḥkhaparaṁparā tu||65||
āśīviṣā yakṣa suraudracittāḥ
kumbhāṇḍa pretā bahavo vasanti|
bheruṇḍakāḥ śvānaśṛgālasaṁghā
gṛdhrāśca āhāra gaveṣamāṇāḥ||66||
etādṛśāsmin bahavo vasanti
vināpi cāgneḥ paramaṁ subhairavam|
duḥkhaṁ idaṁ kevalamevarūpaṁ
samantataścāgnirayaṁ pradīptaḥ||67||
te codyamānāstatha bālabuddhayaḥ
kumārakāḥ krīḍanake pramattāḥ|
na cintayante pitaraṁ bhaṇantaṁ
na cāpi teṣāṁ manasīkaronti||68||
puruṣaśca so tatra tadā vicintayet
suduḥkhito'smī iha putracintayā|
kiṁ mahya putrehi aputrakasya
mā nāma dahyeyurihāgninā ime||69||
upāyu so cintayi tasmi kāle
lubdhā ime krīḍanakeṣu bālāḥ|
na cātra krīḍā ca ratī ca kācid
bālāna ho yādṛśu mūḍhabhāvaḥ||70||
sa tānavocachṛṇuthā kumārakā
nānāvidhā yānaka yā mamāsti|
mṛgairajairgoṇavaraiśca yuktā
uccā mahantā samalaṁkṛtā ca||71||
tā bāhyato asya niveśanasya
nirdhāvathā tehi karotha kāryam|
yuṣmākamarthe maya kāritāni
niryātha taistuṣṭamanāḥ sametya||72||
te yāna etādṛśakā niśāmya
ārabdhavīryāstvaritā hi bhūtvā|
nirdhāvitāstatkṣaṇameva sarve
ākāśi tiṣṭhanti dukhena muktāḥ||73||
puruṣaśca so nirgata dṛṣṭva dārakān
grāmasya madhye sthitu catvarasmin|
upaviśya siṁhāsani tānuvāca
aho ahaṁ nirvṛtu adya mārṣāḥ||74||
ye duḥkhalabdhā mama te tapasvinaḥ
putrā priyā orasa viṁśa bālāḥ|
te dārūṇe durgagṛhe abhūvan
bahūjantūpūrṇe ca subhairave ca||75||
ādīptake jvālasahasrapūrṇe
ratā ca te krīḍaratīṣu āsan|
mayā ca te mocita adya sarve
yenāhu nirvāṇu samāgato'dya||76||
sukhasthitaṁ taṁ pitaraṁ viditvā
upagamya te dāraka evamāhuḥ|
dadāhi nastāta yathābhibhāṣitaṁ
trividhāni yānāni manoramāṇi||77||
sacettava satyaka tāta sarvaṁ
yadbhāṣitaṁ tatra niveśane te|
trividhāni yānāni ha saṁpradāsye
dadasva kālo'yamihādya teṣām||78||
puruṣaśca so kośabalī bhaveta
suvarṇarūpyāmaṇimuktakasya|
hiraṇya dāsāśca analpakāḥ syu-
rupasthape ekavidhā sa yānā||79||
ratnāmayā goṇarathā viśiṣṭā
savedikāḥ kiṅkiṇijālanaddhāḥ|
chatradhvajebhiḥ samalaṁkṛtāśca
muktāmaṇījālikachāditāśca||80||
suvarṇapuṣpāṇa kṛtaiśca dāmai-
rdeśeṣu deśeṣu pralambamānaiḥ|
bastrairudāraiḥ parisaṁvṛtāśca
pratyāstṛtā dūṣyavaraiśca śuklaiḥ||81||
mṛdukān paṭṭāna tathaiva tatra
varatūlikāsaṁstṛta ye'pi te rathāḥ|
pratyāstṛtāḥ koṭisahasramūlyai-
rvaraiśca kockairbakahaṁsalakṣaṇaiḥ||82||
śvetāḥ supuṣṭā balavanta goṇā
mahāpramāṇā abhidarśanīyāḥ|
ye yojitā ratnaratheṣu teṣu
parigṛhītāḥ puruṣairanekaiḥ||83||
etādṛśān so puruṣo dadāti
putrāṇa sarvāṇa varān viśiṣṭān|
te cāpi tuṣṭāttamanāśca tehi
diśāśca vidiśāśca vrajanti krīḍakāḥ||84||
emeva haṁ śārisutā maharṣī
sattvāna trāṇaṁ ca pitā ca bhomi|
putrāśca te prāṇina sarvi mahyaṁ
traidhātuke kāmavilagna bālāḥ||85||
traidhātukaṁ co yatha tanniveśanaṁ
subhairavaṁ duḥkhaśatābhikīrṇam|
aśeṣataḥ prajvalitaṁ samantā-
jjātījarāvyādhiśatairanekaiḥ||86||
ahaṁ ca traidhātukamukta śānto
ekāntasthāyī pavane vasāmi|
traidhātukaṁ co mamidaṁ parigraho
ye hyatra dahyanti mamaiti putrāḥ||87||
ahaṁ ca ādīnava tatra darśayī
viditva trāṇaṁ ahameva caiṣām|
na caiva me te śruṇi sarvi bālā
yathāpi kāmeṣu vilagnabuddhayaḥ||88||
upāyakauśalyamahaṁ prayojayī
yānāni trīṇi pravadāmi caiṣām|
jñātvā ca traidhātuki nekadoṣān
nirdhāvanārthāya vadāmyupāyam||89||
māṁ caiva ye niśrita bhonti putrāḥ
ṣaḍabhijña traividya mahānubhāvāḥ|
pratyekabuddhāśca bhavanti ye'tra
avivartikā ye ciha bodhisattvāḥ||90||
samāna putrāṇa hu teṣa tatkṣaṇa-
mimena dṛṣṭāntavareṇa paṇḍita|
vadāmi ekaṁ imu buddhayānaṁ
parigṛhṇathā sarvi jinā bhaviṣyatha||91||
taccā variṣṭhaṁ sumanoramaṁ ca
viśiṣṭarūpaṁ ciha sarvaloke|
buddhāna jñānaṁ dvipadottamānā-
mudārarūpaṁ tatha vandanīyam||92||
balāni dhyānāni tathā vimokṣāḥ
samādhināṁ koṭiśatā ca nekā|
ayaṁ ratho īdṛśako variṣṭho
ramanti yeno sada buddhaputrāḥ||93||
krīḍanta etena kṣapenti rātrayo
divasāṁśca pakṣānṛtavo'tha māsān|
saṁvatsarānantarakalpameva ca
kṣapenti kalpāna sahasrakoṭyaḥ||94||
ratnāmayaṁ yānamidaṁ variṣṭhaṁ
gacchanti yeno iha bodhimaṇḍe|
vikrīḍamānā bahubodhisattvā
ye co śṛṇonti sugatasya śrāvakāḥ||95||
evaṁ prajānāhi tvamadya tiṣya
nāstīha yānaṁ dvitiyaṁ kahiṁcit|
diśo daśā sarva gaveṣayitvā
sthāpetvupāyaṁ puruṣottamānām||96||
putrā mamā yūyamahaṁ pitā vo
mayā ca niṣkāsita yūya duḥkhāt|
paridahyamānā bahukalpakoṭaya-
straidhātukāto bhayabhairavātaḥ||97||
evaṁ ca haṁ tatra vadāmi nirvṛti-
manirvṛtā yūya tathaiva cādya|
saṁsāraduḥkhādiha yūya muktā
bauddhaṁ tu yānaṁ va gaveṣitavyam||98||
ye bodhisattvāśca ihāsti keci-
cchuṇvanti sarve mama buddhanetrīm|
upāyakauśalyamidaṁ jinasya
yeno vinetī bahubodhisattvān||99||
hīneṣu kāmeṣu jugupsiteṣu
ratā yadā bhontimi atra sattvāḥ|
duḥkhaṁ tadā bhāṣati lokanāyako
ananyathāvādirihāryasatyam||100||
ye cāpi duḥkhasya ajānamānā
mūlaṁ na paśyantiha bālabuddhayaḥ|
mārgaṁ hi teṣāmanudarśayāmi
samudāgamastṛṣṇa dukhasya saṁbhavaḥ||101||
tṛṣṇānirodho'tha sadā aniśritā
nirodhasatyaṁ tṛtiyaṁ idaṁ me|
ananyathā yena ca mucyate naro
mārgaṁ hi bhāvitva vimukta bhoti||102||
kutaśca te śārisutā vimuktā
asantagrāhātu vimukta bhonti|
na ca tāva te sarvata mukta bhonti
anirvṛtāṁstān vadatīha nāyakaḥ||103||
kikāraṇaṁ nāsya vadāmi mokṣa-
maprāpyimāmuttamamagrabodhim|
mamaiṣa chando ahu dharmarājā
sukhāpanārthāyiha loki jātaḥ||104||
iya śāriputrā mama dharmamudrā
yā paścime kāli mayādya bhāṣitā|
hitāya lokasya sadevakasya
diśāsu vidiśāsu ca deśayasva||105||
yaścāpi te bhāṣati kaści sattvo
anumodayāmīti vadeta vācam|
mūrdhnena cedaṁ pratigṛhya sūtraṁ
avivartikaṁ taṁ naru dhārayestvam||106||
dṛṣṭāśca teno purimāstathāgatāḥ
satkāru teṣāṁ ca kṛto abhūṣi|
śrutaśca dharmo ayamevarūpo
ya eta sūtraṁ abhiśraddadheta||107||
ahaṁ ca tvaṁ caiva bhaveta dṛṣṭo
ayaṁ ca sarvo mama bhikṣusaṁghaḥ|
dṛṣṭāśca sarve imi bodhisattvā
ye śraddadhe bhāṣitameta mahyam||108||
sūtraṁ imaṁ bālajanapramohana-
mabhijñajñānāna mi etu bhāṣitam|
viṣayo hi naivāstiha śrāvakāṇāṁ
pratyekabuddhāna gatirna cātra||109||
adhimuktisārastuva śāriputra
kiṁ vā punarmahya ime'nyaśrāvakāḥ|
ete'pi śraddhāya mamaiva yānti
pratyātmikaṁ jñānu na caiva vidyate||110||
mā caiva tvaṁ stambhiṣu mā ca māniṣu
māyuktayogīna vadesi etat|
bālā hi kāmeṣu sadā pramattā
ajānakā dharmu kṣipeyu bhāṣitam||111||
upāyakauśalya kṣipitva mahyaṁ
yā buddhanetrī sada loki saṁsthitā|
bhṛkuṭiṁ karitvāna kṣipitva yānaṁ
vipāku tasyeha śṛṇohi tīvram||112||
kṣipitva sūtraṁ idamevarūpaṁ
mayi tiṣṭhamāne parinirvṛte vā|
bhikṣūṣu vā teṣu khilāni kṛtvā
teṣāṁ vipākaṁ mamihaṁ śṛṇohi||113||
cyutvā manuṣyeṣu avīci teṣāṁ
pratiṣṭha bhotī paripūrṇakalpāt|
tataśca bhūyo'ntarakalpa nekāṁ-
ścyutāścyutāstatra patanti bālāḥ||114||
yadā ca narakeṣu cyutā bhavanti
tataśca tiryakṣu vrajanti bhūyaḥ|
sudurbalāḥ śvānaśṛgālabhūtāḥ
pareṣa krīḍāpanakā bhavanti||115||
varṇena te kālaka tatra bhonti
kalmāṣakā vrāṇika kaṇḍulāśca|
nirlomakā durbala bhonti bhūyo
vidveṣamāṇā mama agrabodhim||116||
jugupsitā prāṇiṣu nitya bhonti
loṣṭaprahārābhihatā rudantaḥ|
daṇḍena saṁtrāsita tatra tatra
kṣudhāpipāsāhata śuṣkagātrāḥ||117||
uṣṭrātha vā gardabha bhonti bhūyo
bhāraṁ vahantaḥ kaśadaṇḍatāḍitāḥ|
āhāracintāmanucintayanto
ye buddhanetrī kṣipi bālabuddhayaḥ||118||
punaśca te kroṣṭuka bhonti tatra
bībhatsakāḥ kāṇaka kuṇṭhakāśca|
utpīḍitā grāmakumārakehi
loṣṭaprahārābhihatāśca bālāḥ||119||
tataścyavitvāna ca bhūyu bālāḥ
pañcāśatīnāṁ sama yojanānām|
dīrghātmabhāvā hi bhavanti prāṇino
jaḍāśca mūḍhāḥ parivartamānāḥ||120||
apādakā bhonti ca kroḍasakkino
vikhādyamānā bahuprāṇikoṭibhiḥ|
sudāruṇāṁ te anubhonti vedanāṁ
kṣipitva sūtraṁ idamevarūpam||121||
puruṣātmabhāvaṁ ca yada labhante
te kuṇṭhakā laṅgaka bhonti tatra|
kubjātha kāṇā ca jaḍā jaghanyā
aśraddadhantā ima sūtra mahyam||122||
apratyanīyāśca bhavanti loke
pūtī mukhātteṣa pravāti gandhaḥ|
yakṣagraho ukrami teṣa kāye
aśraddadhantānima buddhabodhim||123||
daridrakā peṣaṇakārakāśca
upasthāyakā nitya parasya durbalāḥ|
ābādha teṣāṁ bahukāśca bhonti
anāthabhūtā viharanti loke||124||
yasyaiva te tatra karonti sevanā-
madātukāmo bhavatī sa teṣām|
dattaṁ pi co naśyati kṣiprameva
phalaṁ hi pāpasya imevarūpam||125||
yaccāpi te tatra labhanti auṣadhaṁ
suyuktarūpaṁ kuśalehi dattam|
tenāpi teṣāṁ ruja bhūyu vardhate
so vyādhirantaṁ na kadāci gacchati||126||
anyehi cauryāṇi kṛtāni bhonti
ḍamarātha ḍimbāstatha vigrahāśca|
dravyāpahārāśca kṛtāstathānyai-
rnipatanti tasyopari pāpakarmaṇaḥ||127||
na jātu so paśyati lokanāthaṁ
narendrarājaṁ mahi śāsamānam|
tasyākṣaṇeṣveva hi vāsu bhoti
imāṁ kṣipitvā mama buddhanetrīm||128||
na cāpi so dharma śṛṇoti bālo
badhiraśca so bhoti acetanaśca|
kṣipitva bodhīmimamevarūpā-
mupaśānti tasyo na kadāci bhoti||129||
sahasra nekā nayutāṁśca bhūyaḥ
kalpāna koṭyo yatha gaṅgavālikāḥ|
jaḍātmabhāvo vikalaśca bhoti
kṣipitva sūtraṁ imu pāpakaṁ phalam||130||
udyānabhūmī narako'sya bhoti
niveśanaṁ tasya apāyabhūmiḥ|
kharasūkarā kroṣṭuka bhūmisūcakāḥ
pratiṣṭhitasyeha bhavanti nityam||131||
manuṣyabhāvatvamupetya cāpi
andhatva badhiratva jaḍatvameti|
parapreṣya so bhoti daridra nityaṁ
tatkāli tasyābharaṇānimāni||132||
vastrāṇi co vyādhayu bhonti tasya
vraṇāna koṭīnayutāśca kāye|
vicarcikā kaṇḍu tathaiva pāmā
kuṣṭhaṁ kilāsaṁ tatha āmagandhaḥ||133||
satkāyadṛṣṭiśca ghanāsya bhoti
udīryate krodhabalaṁ ca tasya|
saṁrāgu tasyātibhṛśaṁ ca bhoti
tiryāṇa yonīṣu ca so sadā ramī||134||
sacedahaṁ śārisutādya tasya
paripūrṇakalpaṁ pravadeya doṣān|
yo hī mamā etu kṣipeta sūtraṁ
paryantu doṣāṇa na śakya gantum||135||
saṁpaśyamāno idameva cārthaṁ
tvāṁ saṁdiśāmī ahu śāriputra|
mā haiva tvaṁ bālajanasya agrato
bhāṣiṣyase sūtramimevarūpam||136||
ye tū iha vyakta bahuśrutāśca
smṛtimanta ye paṇḍita jñānavantaḥ|
ye prasthitā uttamamagrabodhiṁ
tān śrāvayestvaṁ paramārthametat||137||
dṛṣṭāśca yehī bahubuddhakoṭyaḥ
kuśalaṁ ca yai ropitamaprameyam|
adhyāśayāścā dṛḍha yeṣa co syā-
ttān śrāvayestvaṁ paramārthametat||138||
ye vīryavantaḥ sada maitracittā
bhāventi maitrīmiha dīrgharātram|
utsṛṣṭakāyā tatha jīvite ca
teṣāmidaṁ sūtra bhaṇeḥ samakṣam||139||
anyonyasaṁkalpa sagauravāśca
teṣāṁ ca bālehi na saṁstavo'sti|
ye cāpi tuṣṭā girikandareṣu
tān śrāvayestvaṁ ida sūtra bhadrakam||140||
kalyāṇamitrāṁśca niṣevamāṇāḥ
pāpāṁśca mitrān parivarjayantaḥ|
yānīdṛśān paśyasi buddhaputrāṁ-
steṣāmidaṁ sūtra prakāśayesi||141||
acchidraśīlā maṇiratnasādṛśā
vaipulyasūtrāṇa parigrahe sthitāḥ|
paśyesi yānīdṛśa buddhaputrāṁ-
steṣāgrataḥ sūtramidaṁ vadesi||142||
akrodhanā ye sada ārjavāśca
kṛpāsamanvāgata sarvaprāṇiṣu|
sagauravā ye sugatasya antike
teṣāgrataḥ sūtramidaṁ vadesi||143||
yo dharmu bhāṣe pariṣāya madhye
asaṅgaprāpto vadi yuktamānasaḥ|
dṛṣṭāntakoṭīnayutairanekai-
stasyeda sūtraṁ upadarśayesi||144||
mūrdhnāñjaliṁ yaśca karoti baddhvā
sarvajñabhāvaṁ parimārgamāṇaḥ|
daśo diśo yo'pi ca caṁkrameta
subhāṣitaṁ bhikṣu gaveṣamāṇaḥ||145||
vaipulyasūtrāṇi ca dhārayeta
na cāsya rucyanti kadācidanye|
ekāṁ pi gāthāṁ na ca dhāraye'nyata-
staṁ śrāvayestvaṁ varasūtrametat||146||
tathāgatasyo yatha dhātu dhāraye-
ttathaiva yo mārgati koci taṁ naraḥ|
emeva yo mārgati sūtramīdṛśaṁ
labhitva yo mūrdhani dhārayeta||147||
anyeṣu sūtreṣu na kāci cintā
lokāyatairanyataraiśca śāstraiḥ|
bālāna etādṛśa bhonti gocarā-
stāṁstvaṁ vivarjitva prakāśayeridam||148||
pūrṇaṁ pi kalpaṁ ahu śāriputra
vadeyamākāra sahasrakoṭyaḥ|
ye prasthitā uttamamagrabodhiṁ
teṣāgrataḥ sūtramidaṁ vadesi||149||
ityāryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ||
4 adhimuktiparivartaḥ|
atha khalvāyuṣmān subhūtirāyuṣmāṁśca mahākātyāyanaḥ āyuṣmāṁśca mahākāśyapaḥ āyuṣmāṁśca mahāmaudgalyāyanaḥ imamevaṁrūpamaśrutapūrvaṁ dharmaṁ śrutvā bhagavato'ntikāt saṁmukhamāyuṣmataśca śāriputrasya vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṁ velāyāmutthāyāsanebhyo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānuṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṁ velāyāṁ bhagavantametadavocan-vayaṁ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṁghe sthavirasaṁmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṁ samyaksaṁbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ| yadāpi bhagavān dharmaṁ deśayati, ciraṁ niṣaṇṇaśca bhagavān bhavati, vayaṁ ca tasyāṁ dharmadeśanāyāṁ pratyupasthitā bhavāmaḥ, tadāpyasmākaṁ bhagavan ciraṁ niṣaṇṇānāṁ bhagavantaṁ ciraṁ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṁdhivisaṁdhayaśca duḥkhanti|
tato vayaṁ bhagavan bhagavato dharmaṁ deśayamānasya śūnyatānimittāpraṇihitaṁ sarvamāviṣkurmaḥ| nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā| tatkasya hetoḥ? yaccāsmādbhagavaṁstraidhātukānnirdhāvitā nirvāṇasaṁjñinaḥ, vayaṁ ca jarājīrṇāḥ| tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṁ samyaksaṁbodhau, anuśiṣṭāśca| na ca bhagavaṁstatrāsmābhirekamapi spṛhācittamutpāditamabhūt| te vayaṁ bhagavannetarhi bhagavato'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṁ samyaksaṁbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ| bhagavannadya sahasaivemamevaṁrūpamaśrutapūrvaṁ tathāgataghoṣaṁ śrutvā mahāratnapratilabdhāśca smaḥ| bhagavan aprameyaratnapratilabdhāśca smaḥ| bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṁ cāsmābhirbhagavannidamevaṁ rūpaṁ mahāratnaṁ pratilabdham| pratibhāti no bhagavan, pratibhāti naḥ sugata| tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet| so'pakramya anyataraṁ janapadapradeśaṁ gacchet| sa tatra bahūni varṣāṇi vipravased viṁśatiṁ vā triṁśadvā catvāriṁśadvā pañcāśadvā| atha sa bhagavan mahān puruṣo bhavet| sa ca daridraḥ syāt| sa ca vṛttiṁ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṁ janapadapradeśaṁ gacchet| tasya ca sa pitā anyatamaṁ janapadaṁ prakrāntaḥ syāt| bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet| bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet| bahudāsīdāsakarmakarapauruṣeyaśca bhavet| bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet| mahāparivāraśca bhavet| mahājanapadeṣu ca dhanikaḥ syāt| āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet||
athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet| atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṁ pañcāśadvarṣanaṣṭaṁ putraṁ satatasamitamanusmaret| samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṁ saṁtapyet, evaṁ ca cintayet-ahamasmi jīrṇo vṛddho mahallakaḥ| prabhūtaṁ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ saṁvidyate| na ca me putraḥ kaścidasti| mā haiva mama kālakriyā bhavet| sarvamidamaparibhuktaṁ vinaśyet| sa taṁ punaḥ punaḥ putramanusmaret-aho nāmāhaṁ nirvṛtiprāpto bhaveyaṁ yadi me sa putra imaṁ dhanaskandhaṁ paribhuñjīta||
atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṁ paryeṣamāṇo'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṁ tenopasaṁkrāmet| atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṁhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṁ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt| adrākṣīt sa bhagavan daridrapuruṣastaṁ svakaṁ pitaraṁ svake niveśanadvāre evaṁrūpayā ṛdhyā upaviṣṭaṁ mahatā janakāyena parivṛtaṁ gṛhapatikṛtyaṁ kurvāṇam| dṛṣṭvā ca punarbhītastrastaḥ saṁvignaḥ saṁhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa-sahasaivāyaṁ mayā rājā vā rājamātro vā āsāditaḥ| nāstyasmākamiha kiṁcit karma| gacchāmo vayaṁ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate| alaṁ me ciraṁ vilambitena| mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṁ vā doṣamanuprāpnuyām||
atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṁparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṁtiṣṭhet| atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṁhāsane upaviṣṭastaṁ svakaṁ putraṁ sahadarśanenaiva pratyabhijānīyāt| dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṁ ca cintayet-āścaryaṁ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ| ahaṁ caitameva punaḥ punaḥ samanusmarāmi| ayaṁ ca svayamevehāgataḥ| ahaṁ ca jīrṇo vṛddho mahallakaḥ||
atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṁpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṁpreṣayet-gacchata mārṣā etaṁ puruṣaṁ śīghramānayadhvam| atha khalu bhagavaṁste puruṣāḥ rsava eva javena pradhāvitāstaṁ daridrapuruṣamadhyālambeyuḥ| atha khalu daridrapuruṣastasyāṁ velāyāṁ bhītastrastaḥ saṁvignaḥ saṁhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṁ muñcedāraved viravet| nāhaṁ yuṣmākaṁ kiṁcidaparādhyāmīti vācaṁ bhāṣeta| atha khalu te puruṣā balātkāreṇa taṁ daridrapuruṣaṁ viravantamapyākarṣeyuḥ| atha khalu sa daridrapuruṣo bhītastrastaḥ saṁvigna udvignamānasa evaṁ ca cintayet-mā tāvadahaṁ vadhyo daṇḍayo bhaveyam| naśyāmīti| sa mūrchito dharaṇyāṁ prapatet, visaṁjñaśca syāt| āsanne cāsya sa pitā bhavet| sa tān puruṣānevaṁ vadet-mā bhavanta etaṁ puruṣamānayantviti| tamenaṁ śītalena vāriṇā parisiñcitvā na bhūya ālapet| tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām| jānīte ca mamaiṣa putra iti||
atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet-mamaiṣa putra iti| atha khalu bhagavan sa gṛhapatiranyataraṁ puruṣamāmantrayet-gaccha tvaṁ bhoḥ puruṣa| enaṁ daridrapuruṣamevaṁ vadasva-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi| mukto'si| evaṁ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṁkrāmet| upasaṁkramya taṁ daridrapuruṣamevaṁ vadet-gaccha tvaṁ bhoḥ puruṣa yenākāṅkṣasi| mukto'sīti| atha khalu sa daridrapuruṣa idaṁ vacanaṁ śrutvā āścaryādbhutaprāpto bhavet| sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṁkrāmedāhāracīvaraparyeṣṭihetoḥ| atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṁ prayojayet|
sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau-gacchatāṁ bhavantau yo'sau puruṣa ihāgato'bhūt, taṁ yuvāṁ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām| sacet sa evaṁ vadet-kiṁ karma kartavyamiti, sa yuvābhyāmevaṁ vaktavyaḥ-saṁkāradhānaṁ śodhayitavyaṁ sahāvābhyāmiti| atha tau puruṣau taṁ daridrapuruṣaṁ paryeṣayitvā tayā kriyayā saṁpādayetām| atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṁ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṁkāradhānaṁ śodhayeyuḥ| tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṁ vāsaṁ kalpayeyuḥ| sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṁ svakaṁ putraṁ paśyet saṁkāradhānaṁ śodhayamānam| dṛṣṭvā ca punarāścaryaprāpto bhavet||
atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṁ parigṛhya pāṁsunā svagātraṁ dūṣayitvā dūrata eva saṁbhāṣamāṇo yena sa daridrapuruṣastenopasaṁkrāmet| upasaṁkramyaivaṁ vadet-vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṁsūni| anenopāyena taṁ putramālapet saṁlapecca| enaṁ vadet-ihaiva tvaṁ bhoḥ puruṣa karma kuruṣva| mā bhūyo'nyatra gamiṣyasi| saviśeṣaṁ te'haṁ vetanakaṁ dāsyāmi| yena yena ca te kārya bhavet, tadviśrabdhaṁ māṁ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena| asti me bhoḥ puruṣa jīrṇaśāṭī| sacettayā te kāryaṁ syāt, yāceḥ, ahaṁ te'nupradāsyāmi| yena yena te bhoḥ puruṣa kāryamevaṁrūpeṇa pariṣkāreṇa, taṁ tamevāhaṁ te sarvamanupradāsyāmi| nirvṛtastvaṁ bhoḥ puruṣa bhava| yādṛśaste pitā, tādṛśaste'haṁ mantavyaḥ| tatkasya hetoḥ? ahaṁ ca vṛddhaḥ, tvaṁ ca daharaḥ| mama ca tvayā bahu karma kṛtamimaṁ saṁkāradhānaṁ śodhayatā| na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṁ vā vakratā vā kauṭilyaṁ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā| sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṁ puruṣāṇāṁ karma kurvatāmime doṣāḥ saṁvidyante| yādṛśo me putra aurasaḥ, tādṛśastvaṁ mama adyāgreṇa bhavasi||
atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt| sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṁjñāmutpādayet| anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṁśativarṣāṇi taṁ putraṁ saṁkāradhānaṁ śodhāpayet| atha viṁśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṁ vāsaṁ kalpayet||
atha khalu bhagavaṁstasya gṛhapaterglānyaṁ pratyupasthitaṁ bhavet| sa maraṇakālasamayaṁ ca ātmanaḥ pratyupasthitaṁ samanupaśyet| sa taṁ daridrapuruṣamevaṁ vadet-āgaccha tvaṁ bhoḥ puruṣa| idaṁ mama prabhūtaṁ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti| ahaṁ bāḍhaglānaḥ| icchāmyetaṁ yasya dātavyaṁ yataśca grahītavyaṁ yacca nidhātavyaṁ bhavet, sarvaṁ saṁjānīyāḥ| tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi| mā ca me tvaṁ kiṁcidato vipraṇāśayiṣyasi||
atha khalu bhagavan sa daridrapuruṣo'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṁ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ saṁjānīyāt| ātmanā ca tato niḥspṛho bhavet| na ca tasmāt kiṁcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi| tatraiva ca kaṭapalikuñcikāyāṁ vāsaṁ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ||
atha khalu bhagavan sa gṛhapatistaṁ putraṁ śaktaṁ paripālakaṁ paripakvaṁ viditvā avamarditacittamudārasaṁjñayā ca paurvikayā daridracintayā ārtīyantaṁ jehrīyamāṇaṁ jugupsamānaṁ viditvā maraṇakālasamaye pratyupasthite taṁ daridrapuruṣamānāyya mahato jñātisaṁghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṁ ca saṁmukhamevaṁ saṁśrāvayet-śṛṇvantu bhavantaḥ, ayaṁ mama putra auraso mayaiva janitaḥ| amukaṁ nāma nagaram| tasmādeṣa pañcāśadvarṣo naṣṭaḥ| amuko nāmaiṣa nāmnā| ahamapyamuko nāma| tataścāhaṁ nagarādetameva mārgamāṇa ihāgataḥ| eṣa mama putraḥ, ahamasya pitā| yaḥ kaścinmamopabhogo'sti, taṁ sarvamasmai puruṣāya niryātayāmi| yacca me kiṁcidasti pratyātmakaṁ dhanam, tatsarvameṣa eva jānāti||
atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṁrūpaṁ ghoṣaṁ śrutvā āścaryādbhutaprāpto bhavet| evaṁ ca vicintayet-sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṁ pratilabdhamiti||
evameva bhagavan vayaṁ tathāgatasya putrapratirūpakāḥ| tathāgataśca asmākamevaṁ vadati-putrā mama yūyamiti, yathā sa gṛhapatiḥ| vayaṁ ca bhagavaṁstisṛbhirduḥkhatābhiḥ saṁpīḍitā abhūma| katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| saṁsāre ca hīnādhimuktikāḥ| tato vayaṁ bhagavatā bahūn dharmān pratyavarān saṁkāradhānasadṛśānanuvicintayitāḥ| teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ| nirvāṇamātraṁ ca vayaṁ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ| tena ca vayaṁ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ| bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā| prajānāti ca tathāgato'smākaṁ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṁbhinatti, nācaṣṭe-yo'yaṁ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṁ bhaviṣyatīti| bhagavāṁścāsmākamupāyakauśalyena asmiṁstathāgatajñānakośe dāyādān saṁsthāpayati| niḥspṛhāśca vayaṁ bhagavan| tata evaṁ jānīma-etadevāsmākaṁ bahukaraṁ yadvayaṁ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṁ pratilabhāmahe| te vayaṁ bhagavan bodhisattvānāṁ mahāsattvānāṁ tathāgatajñānadarśanamārabhya udārāṁ dharmadeśanāṁ kurmaḥ|
tathāgatajñānaṁ vivarāmo darśayāma upadarśayāmaḥ| vayaṁ bhagavaṁstato niḥspṛhāḥ samānāḥ| tatkasya hetoḥ? upāyakauśalyena tathāgato'smākamadhimuktiṁ prajānāti| tacca vayaṁ na jānīmo na budhyāmahe yadidaṁ bhagavatā etarhi kathitam-yathā vayaṁ bhagavato bhūtāḥ putrāḥ, bhagavāṁścāsmākaṁ smārayati tathāgatajñānadāyādān| tatkasya hetoḥ? yathāpi nāma vayaṁ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ| saced bhagavānasmākaṁ paśyedadhimuktibalam, bodhisattvaśabdaṁ bhagavānasmākamudāharet| vayaṁ punarbhagavatā dve kārye kārāpitāḥ-bodhisattvānāṁ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṁ buddhabodhau samādāpitāḥ, asmākaṁ cedānīṁ bhagavānadhimuktibalaṁ jñātvā idamudāhṛtavān| anena vayaṁ bhagavan paryāyeṇaivaṁ vadāmaḥ-sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṁ sarvajñatāratnaṁ pratilabdhaṁ yathāpīdaṁ tathāgatasya putraiḥ||
atha khalvāyuṣmān mahākāśyapastasyāṁ velāyāmimā gāthā abhāṣat—
āścaryabhūtāḥ sma tathādbhutāśca
audbilyaprāptāḥ sma śruṇitva ghoṣam|
sahasaiva asmābhirayaṁ tathādya
manojñaghoṣaḥ śrutu nāyakasya||1||
viśiṣṭaratnāna mahantarāśi-
rmuhūrtamātreṇayamadya labdhaḥ|
na cintito nāpi kadāci prārthita-
staṁ śrutva āścaryagatāḥ sma sarve||2||
yathāpi bālaḥ puruṣo bhaveta
utplāvito bālajanena santaḥ|
pituḥ sakāśātu apakrameta
anyaṁ ca deśaṁ vraji so sudūram||3||
pitā ca taṁ śocati tasmi kāle
palāyitaṁ jñātva svakaṁ hi putram|
śocantu so digvidiśāsu añce
varṣāṇi pañcāśadanūnakāni||4||
tathā ca so putra gaveṣamāṇo
anyaṁ mahantaṁ nagaraṁ hi gatvā|
niveśanaṁ māpiya tatra tiṣṭhet
samarpito kāmugaṇehi pañcabhiḥ||5||
bahuṁ hiraṇyaṁ ca suvarṇarūpyaṁ
dhānyaṁ dhanaṁ śaṅkhaśilāpravālam|
hastī ca aśvāśca padātayaśca
gāvaḥ paśūścaiva tathaiḍakāśca||6||
prayoga āyoga tathaiva kṣetrā
dāsī ca dāsā bahu preṣyavargaḥ|
susatkṛtaḥ prāṇisahasrakoṭibhī
rājñaśca so vallabhu nityakālam||7||
kṛtāñjalī tasya bhavanti nāgarā
grāmeṣu ye cāpi vasanti grāmiṇaḥ|
bahuvāṇijāstasya vrajanti antike
bahūhi kāryehi kṛtādhikārāḥ||8||
etādṛśo ṛddhimato naraḥ syā-
jjīrṇaśca vṛddhaśca mahallakaśca|
sa putraśokaṁ anucintayantaḥ
kṣapeya rātriṁdiva nityakālam||9||
sa tādṛśo durmati mahya putraḥ
pañcāśa varṣāṇi tadā palānakaḥ|
ayaṁ ca kośo vipulo mamāsti
kālakriyā co mama pratyupasthitā||10||
so cāpi bālo tada tasya putro
daridrakaḥ kṛpaṇaku nityakālam|
grāmeṇa grāmaṁ anucaṁkramantaḥ
paryeṣate bhakta athāpi colam||11||
paryeṣamāṇo'pi kadāci kiṁci-
llabheta kiṁcit puna naiva kiṁcit|
sa śuṣyate paraśaraṇeṣu bālo
dadrūya kaṇḍūya ca digdhagātraḥ||12||
so ca vrajettaṁ nagaraṁ yahiṁ pitā
anupūrvaśo tatra gato bhaveta|
bhaktaṁ ca colaṁ ca gaveṣamāṇo
niveśanaṁ yatra pituḥ svakasya||13||
so cāpi āḍhyaḥ puruṣo mahādhano
dvārasmi siṁhāsani saṁniṣaṇṇaḥ|
parivāritaḥ prāṇiśatairanekai-
rvitāna tasyā vitato'ntarīkṣe||14||
āpto janaścāsya samantataḥ sthito
dhanaṁ hiraṇyaṁ ca gaṇenti kecit|
kecittu lekhānapi lekhayanti
kecit prayogaṁ ca prayojayanti||15||
so cā daridro tahi etu dṛṣṭvā
vibhūṣitaṁ gṛhapatino niveśanam|
kahiṁ nu adya ahamatra āgato
rājā ayaṁ bheṣyati rājamātraḥ||16||
mā dāni doṣaṁ pi labheyamatra
gṛhṇitva veṣṭiṁ pi ca kārayeyam|
anucintayantaḥ sa palāyate naro
daridravīthīṁ paripṛcchamānaḥ||17||
so cā dhanī taṁ svaku putra dṛṣṭvā
siṁhāsanasthaśca bhavet prahṛṣṭaḥ|
sa dūtakān preṣayi tasya antike
ānetha etaṁ puruṣaṁ daridram||18||
samanantaraṁ tehi gṛhītu so naro
gṛhītamātro'tha ca mūrccha gacchet|
dhrūvaṁ khu mahyaṁ vadhakā upasthitāḥ
kiṁ mahya colenatha bhojanena vā||19||
dṛṣṭvā ca so paṇḍitu taṁ mahādhanī
hīnādhimukto ayu bāla durmatiḥ|
na śraddadhī mahyamimāṁ vibhūṣitāṁ
pitā mamāyaṁ ti na cāpi śraddadhīt||20||
puruṣāṁśca so tatra prayojayeta
vaṅkāśca ye kāṇaka kuṇṭhakāśca|
kucelakāḥ kṛṣṇaka hīnasattvāḥ
paryeṣathā taṁ naru karmakārakam||21||
saṁkāradhānaṁ imu mahya pūtika-
muccāraprasrāvavināśitaṁ ca|
taṁ śodhanārthāya karohi karma
dviguṇaṁ ca te vetanakaṁ pradāsye||22||
etādṛśaṁ ghoṣa śruṇitva so naro
āgatya saṁśodhayi taṁ pradeśam|
tatraiva so āvasathaṁ ca kuryā-
nniveśanasyopalikuñcike'smin||23||
so cā dhanī taṁ puruṣaṁ nirīkṣed
gavākṣaolokanake'pi nityam|
hīnādhimukto ayu mahya putraḥ
saṁkāradhānaṁ śucikaṁ karoti||24||
sa otaritvā piṭakaṁ gṛhītvā
malināni vastrāṇi ca prāvaritvā|
upasaṁkramettasya narasya antike
avabhartsayanto na karotha karma||25||
dviguṇaṁ ca te vetanakaṁ dadāmi
dviguṇāṁ ca bhūyastatha pādamrakṣaṇam|
saloṇabhaktaṁ ca dadāmi tubhya
śākaṁ ca śāṭiṁ ca punardadāmi||26||
evaṁ ca taṁ bhartsiya tasmi kāle
saṁśleṣayettaṁ punareva paṇḍitaḥ|
suṣṭhuṁ khalū karma karoṣi atra
putro'si vyaktaṁ mama nātra saṁśayaḥ||27||
sa stokastokaṁ ca gṛhaṁ praveśayet
karmaṁ ca kārāpayi taṁ manuṣyam|
viṁśacca varṣāṇi supūritāni
krameṇa viśrambhayi taṁ naraṁ saḥ||28||
hiraṇyu so mauktiku sphāṭikaṁ ca
pratisāmayettatra niveśanasmin|
sarvaṁ ca so saṁgaṇanāṁ karoti
arthaṁ ca sarvaṁ anucintayeta||29||
bahirdhā so tasya niveśanasya
kuṭikāya eko vasamānu bālaḥ|
daridracintāmanucintayeta
na me'sti etādṛśa bhoga kecit||30||
jñātvā ca so tasya imevarūpa-
mudārasaṁjñābhigato mi putraḥ|
sa ānayitvā suhṛjñātisaṁghaṁ
niryātayiṣyāmyahu sarvamartham||31||
rājāna so naigamanāgarāṁśca
samānayitvā bahuvāṇijāṁśca|
uvāca evaṁ pariṣāya madhye
putro mamāyaṁ cira vipranaṣṭakaḥ||32||
pañcāśa varṣāṇi supūrṇakāni
anye ca'to viṁśatiye mi dṛṣṭaḥ|
amukātu nagarātu mamaiṣa naṣṭo
ahaṁ ca mārganta ihaivamāgataḥ||33||
sarvasya dravyasya ayaṁ prabhurme
etasya niryātayi sarvaśeṣataḥ|
karotu kāryaṁ ca piturdhanena
sarvaṁ kuṭumbaṁ ca dadāmi etat||34||
āścaryaprāptaśca bhavennaro'sau
daridrabhāvaṁ purimaṁ smaritvā|
hīnādhimuktiṁ ca pituśca tān guṇā-
llabdhvā kuṭumbaṁ sukhito'smi adya||35||
tathaiva cāsmāka vināyakena
hīnādhimuktitva vijāniyāna|
na śrāvitaṁ buddha bhaviṣyatheti
yūyaṁ kila śrāvaka mahya putrāḥ||36||
asmāṁśca adhyeṣati lokanātho
ye prasthitā uttamamagrabodhim|
teṣāṁ vade kāśyapa mārga nuttaraṁ
yaṁ mārga bhāvitva bhaveyu buddhāḥ||37||
vayaṁ ca teṣāṁ sugatena preṣitā
bahubodhisattvāna mahābalānām|
anuttaraṁ mārga pradarśayāma
dṛṣṭāntahetūnayutāna koṭibhiḥ||38||
śrutvā ca asmāku jinasya putrā
bodhāya bhāventi sumārgamagryam|
te vyākriyante ca kṣaṇasmi tasmin
bhaviṣyathā buddha imasmi loke||39||
etādṛśaṁ karma karoma tāyinaḥ
saṁrakṣamāṇā ima dharmakośam|
prakāśayantaśca jinātmajānāṁ
vaiśvāsikastasya yathā naraḥ saḥ||40||
daridracintāśca vicintayāma
viśrāṇayanto imu buddhakośam|
na caiva prārthema jinasya jñānaṁ
jinasya jñānaṁ ca prakāśayāmaḥ||41||
pratyātmikīṁ nirvṛti kalpayāma
etāvatā jñānamidaṁ na bhūyaḥ|
nāsmāka harṣo'pi kadācia bhoti
kṣetreṣu buddhāna śruṇitva vyūhān||42||
śāntāḥ kilā sarvimi dharmanāsravā
nirodhautpādavivarjitāśca|
na cātra kaścidbhavatīha dharmo
evaṁ tu cintetva na bhoti śraddhā||43||
suniḥspṛhā smā vaya dīrgharātraṁ
bauddhasya jñānasya anuttarasya|
praṇidhānamasmāka na jātu tatra
iyaṁ parā niṣṭha jinena uktā||44||
nirvāṇaparyanti samucchraye'smin
paribhāvitā śūnyata dīrgharātram|
parimukta traidhātukaduḥkhapīḍitāḥ
kṛtaṁ ca asmābhi jinasya śāsanam||45||
yaṁ hi prakāśema jinātmajānāṁ
ye prasthitā bhonti ihāgrabodhau|
teṣāṁ ca yatkiṁci vadāma dharmaṁ
spṛha tatra asmāka na jātu bhoti||46||
taṁ cāsma lokācariyaḥ svayaṁbhū-
rupekṣate kālamavekṣamāṇaḥ|
na bhāṣate bhūtapadārthasaṁdhiṁ
adhimuktimasmāku gaveṣamāṇaḥ||47||
upāyakauśalya yathaiva tasya
mahādhanasya puruṣasya kāle|
hīnādhimuktaṁ satataṁ dameti
damiyāna cāsmai pradadāti vittam||48||
suduṣkaraṁ kurvati lokanātho
upāyakauśalya prakāśayantaḥ|
hīnādhimuktān damayantu putrān
dametva ca jñānamidaṁ dadāti||49||
āścaryaprāptāḥ sahasā sma adya
yathā daridro labhiyāna vittam|
phalaṁ ca prāptaṁ iha buddhāśāsane
prathamaṁ viśiṣṭaṁ ca anāsravaṁ ca||50||
yacchīlamasmābhi ca dīrgharātraṁ
saṁrakṣitaṁ lokavidusya śāsane|
asmābhi labdhaṁ phalamadya tasya
śīlasya pūrvaṁ caritasya nātha||51||
yad brahmacaryaṁ paramaṁ viśuddhaṁ
niṣevitaṁ śāsani nāyakasya|
tasyo viśiṣṭaṁ phalamadya labdhaṁ
śāntaṁ udāraṁ ca anāsravaṁ ca||52||
adyo vayaṁ śrāvakabhūta nātha
saṁśrāvayiṣyāmatha cāgrabodhim|
bodhīya śabdaṁ ca prakāśayāma-
steno vayaṁ śrāvaka bhīṣmakalpāḥ||53||
arhantabhūtā vayamadya nātha
arhāmahe pūja sadevakātaḥ|
lokātsamārātu sabrahmakātaḥ
sarveṣa sattvāna ca antikātaḥ||54||
ko nāma śaktaḥ pratikartu tubhya-
mudyuktarūpo bahukalpakoṭyaḥ|
suduṣkarāṇīdṛśakā karoṣi
suduṣkarān yāniha martyaloke||55||
hastehi pādehi śireṇa cāpi
pratipriyaṁ duṣkarakaṁ hi kartum|
śireṇa aṁsena ca yo dhareta
paripūrṇakalpān yatha gaṅgavālikāḥ||56||
khādyaṁ dadedbhojanavastrapānaṁ
śayanāsanaṁ co vimalottaracchadam|
vihāra kārāpayi candanāmayān
saṁstīrya co dūṣyayugehi dadyāt||57||
gilānabhaiṣajya bahuprakāraṁ
pūjārtha dadyāt sugatasya nityam|
dadeya kalpān yatha gaṅgavālikā
naivaṁ kadācit pratikartu śakyam||58||
mahātmadharmā atulānubhāvā
maharddhikāḥ kṣāntibale pratiṣṭhitāḥ|
buddhā mahārāja anāsravā jinā
sahanti bālāna imīdṛśāni||59||
anuvartamānastatha nityakālaṁ
nimittacārīṇa bravīti dharmam|
dharmeśvaro īśvaru sarvaloke
maheśvaro lokavināyakendraḥ||60||
pratipatti darśeti bahuprakāraṁ
sattvāna sthānāni prajānamānaḥ|
nānādhimuktiṁ ca viditva teṣāṁ
hetūsahasrehi bravīti dharmam||61||
tathāgataścarya prajānamānaḥ
sarveṣa sattvānatha pudgalānām|
bahuprakāraṁ hi bravīti dharmaṁ
nidarśayanto imamagrabodhim||62||
ityāryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ||
5 oṣadhīparivartaḥ|
atha khalu bhagavānāyuṣmantaṁ mahākāśyapaṁ tāṁścānyān sthavirān mahāśrāvakānāmantrayāmāsa-sādhu sādhu mahākāśyapa| sādhu khalu punaryuṣmākaṁ kāśyapa yadyūyaṁ tathāgatasya bhūtān guṇavarṇān bhāṣadhve| ete ca kāśyapa tathāgatasya bhūtā guṇāḥ| ataścānye'prameyā asaṁkhyeyāḥ, yeṣāṁ na sukaraḥ paryanto'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ| dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṁ rājā prabhurvaśī| yaṁ ca kāśyapa tathāgato dharmaṁ yatropanikṣipati, sa tathaiva bhavati| sarvadharmāśca kāśyapa tathāgato yuktyopanikṣipati| tathāgatajñānenopanikṣipati| yathā te dharmāḥ sarvajñabhūmimeva gacchanti| sarvadharmārthagatiṁ ca tathāgato vyavalokayati| sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṁdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṁbuddhaḥ||
tadyathāpi nāma kāśyapa asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṁ jātāḥ parvatagirikandareṣu vā| meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sarvāvatīṁ trisāhasramahāsāhasrāṁ lokadhātuṁ saṁchādayet| saṁchādya ca sarvatra samakālaṁ vāri pramuñcet| tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo'syāṁ trisāhasramahāsāhasralokadhātau, tatra ye taruṇāḥ komalanālaśākhāpatrapalāśāstṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ, sarve te tato mahāmeghapramuktādvāriṇo yathābalaṁ yathāviṣayamabdhātuṁ pratyāpibanti| te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṁ vivṛddhiṁ virūḍhiṁ vipulatāmāpadyante, tathā ca puṣpaphalāni prasavanti| te ca pṛthak pṛthagū nānānāmadheyāni pratilabhante| ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ| evameva kāśyapa tathāgato'rhan samyaksaṁbuddho loka utpadyate| yathā mahāmeghaḥ unnamate, tathā tathāgato'pyutpadya sarvāvantaṁ sadevamānuṣāsuraṁ lokaṁ svareṇābhivijñāpayati|
tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṁ trisāhasramahāsāhasrāṁ lokadhātumavacchādayati, evameva kāśyapa tathāgato'rhan samyaksaṁbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṁ śabdamudīrayati, ghoṣamanuśrāvayati-tathāgato'smi bhavanto devamanuṣyāḥ arhan samyaksaṁbuddhaḥ, tīrṇastārayāmi, mukto mocayāmi, āśvasta āśvāsayāmi, parinirvṛtaḥ parinirvāpayāmi| ahamimaṁ ca lokaṁ paraṁ ca lokaṁ samyak prajñayā yathābhūtaṁ prajānāmi sarvajñaḥ sarvadarśī| upasaṁkrāmantu māṁ bhavanto devamanuṣyā dharmaśravaṇāya| ahaṁ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ| tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṁkrāmanti| atha tathāgato'pi teṣāṁ sattvānāmindriyavīryaparāparavaimātratāṁ jñātvā tāṁstān dharmaparyāyānupasaṁharati, tāṁ tāṁ dharmakathāṁ kathayati bahvīṁ vicitrāṁ harṣaṇīyāṁ paritoṣaṇīyāṁ prāmodyakaraṇīyāṁ hitasukhasaṁvartanakaraṇīyām| yayā kathaya te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti, kālaṁ ca kṛtvā sugatīṣūpapadyante, yatra prabhūtāṁśca kāmān paribhuñjante, dharmaṁ ca śṛṇvanti| śrutvā ca taṁ dharmaṁ vigatanīvaraṇā bhavanti| anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṁ yathāviṣayaṁ yathāsthānam||
tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṁ trisāhasramahāsāhasrāṁ lokadhātuṁ saṁchādya samaṁ vāri pramuñcati, sarvāṁśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṁtarpayati| yathābalaṁ yathāviṣayaṁ yathāsthāmaṁ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti, svakasvakāṁ ca jātipramāṇatāṁ gacchanti| evameva kāśyapa tathāgato'rhan samyaksaṁbuddho yaṁ dharmaṁ bhāṣate, sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ| tatra kāśyapa ye te sattvāstathāgatasya dharmaṁ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṁyujyante, na te ātmanātmānaṁ jānanti vā vedayanti vā budhyanti vā| tatkasya hetoḥ? tathāgata eva kāśyapa tān sattvāṁstathā jānāti, ye ca te, yathā ca te, yādṛśāśca te| yaṁ ca te cintayanti, yathā ca te cintayanti, yena ca te cintayanti| yaṁ ca te bhāvayanti, yathā ca te bhāvayanti, yena ca te bhāvayanti| yaṁ ca te prāpnuvanti, yathā ca te prāpnuvanti, yena ca te prāpnuvanti| tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṁ sattvānāṁ tāsu tāsu bhūmiṣu sthitānāṁ tṛṇagulmauṣadhivanaspatīnāṁ hīnotkṛṣṭamadhyamānām| so'haṁ kāśyapa ekarasadharma viditvā yaduta vimuktirasaṁ nirvṛtirasaṁ nirvāṇaparyavasānaṁ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṁ sattvānāmanurakṣamāṇo na sahasaiva sarvajñajñānaṁ saṁprakāśayāmi| āścaryaprāptā adbhutaprāptā yūyaṁ kāśyapa yadyūyaṁ saṁdhābhāṣitaṁ tathāgatasya na śaknutha avataritum| tatkasya hetoḥ? durvijñeyaṁ kāśyapa tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ saṁdhābhāṣitamiti||
atha khalu bhagavāṁstasyāṁ velāyāmimamevārthaṁ bhūyasyā mātrayā saṁdarśayamāna imā gāthā abhāṣata—
dharmarājā ahaṁ loke utpanno bhavamardanaḥ|
dharmaṁ bhāṣāmi sattvānāmadhimuktiṁ vijāniya||1||
dhīrabuddhī mahāvīrā ciraṁ rakṣanti bhāṣitam|
rahasyaṁ cāpi dhārenti na ca bhāṣanti prāṇinām||2||
durbodhyaṁ cāpi tajjñānaṁ sahasā śrutva bāliśāḥ|
kāṅkṣāṁ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te||3||
yathāviṣayu bhāṣāmi yasya yādṛśakaṁ balam|
anyamanyehi arthehi dṛṣṭiṁ kurvāmi ujjukām||4||
yathāpi kāśyapā megho lokadhātūya unnataḥ|
sarvamonahatī cāpi chādayanto vasuṁdharām||5||
so ca vārisya saṁpūrṇo vidyunmālī mahāmbudaḥ|
nirnādayanta śabdena harṣayet sarvadehinaḥ||6||
sūryaraśmī nivāritvā śītalaṁ kṛtva maṇḍalam|
hastaprāpto'vatiṣṭhanto vāri muñcet samantataḥ||7||
sa caiva mama muñceta āpaskandhamanalpakam|
prākharantaḥ samantena tarpayenmedinīmimām||8||
iha yā kāci medinyāṁ jātā oṣadhayo bhavet|
tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ ||9||
sasyāni vividhānyeva yadvāpi haritaṁ bhavet|
parvate kandare caiva nikuñjeṣu ca yadbhavet||10||
sarvān saṁtarpayenmeghastṛṇagulmavanaspatīn|
tṛṣitāṁ dharaṇīṁ tarpet pariṣiñcati cauṣadhīḥ||11||
tacca ekarasaṁ vāri meghamuktamihasthitam|
yathābalaṁ yathāviṣayaṁ tṛṇagulmā pibanti tat||12||
drumāśca ye keci mahādrumāśca
khudrāka madhyāśca yathāvayāśca|
yathābalaṁ sarve pibanti vāri
pibanti vardhanti yathecchakāmāḥ||13||
kāṇḍena nālena tvacā yathaiva
śākhāpraśākhāya tathaiva patraiḥ|
vardhanti puṣpehi phalehi caiva
meghābhivṛṣṭena mahauṣadhīyaḥ||14||
yathābalaṁ tā viṣayaśca yādṛśo
yāsāṁ ca yad yādṛśakaṁ ca bījam|
svakasvakaṁ tāḥ prasavaṁ dadanti
vāriṁ ca taṁ ekarasaṁ pramuktam||15||
emeva buddho'pi ha loke kāśyapa
utpadyate vāridharo va loke|
utpadya ca bhāṣati lokanātho
bhūtāṁ cariṁ darśayate ca prāṇinām||16||
evaṁ ca saṁśrāvayate maharṣiḥ
puraskṛto loke sadevake'smin|
tathāgato'haṁ dvipadottamo jino
utpannu lokasmi yathaiva meghaḥ||17||
saṁtarpayiṣyāmyahu sarvasattvān
saṁśuṣkagātrāṁstribhave vilagnān|
duḥkhena śuṣyanta sukhe sthapeyaṁ
kāmāṁśca dāsyāmyahu nirvṛtiṁ ca||18||
śṛṇotha me devamanuṣyasaṁghā
upasaṁkramadhvaṁ mama darśanāya|
tathāgato'haṁ bhagavānanābhibhūḥ
saṁtāraṇārthaṁ iha loki jātaḥ||19||
bhāṣāmi ca prāṇisahasrakoṭināṁ
dharmaṁ viśuddhaṁ abhidarśanīyam|
ekā ca tasyo samatā tathatvaṁ
yadidaṁ vimuktiścatha nirvṛtī ca||20||
svareṇa caikena vadāmi dharmaṁ
bodhiṁ nidānaṁ kariyāna nityam|
samaṁ hi etadviṣamatva nāsti
na kaści vidveṣu na rāgu vidyate||21||
anunīyatā mahya na kācidasti
premā ca doṣaśca na me kahiṁcit|
samaṁ ca dharmaṁ pravadāmi dehināṁ
yathaikasattvasya tathā parasya||22||
ananyakarmā pravadāmi dharmaṁ
gacchantu tiṣṭhantu niṣīdamānaḥ|
niṣaṇṇa śayyāsanamāruhitvā
kilāsitā mahya na jātu vidyate||23||
saṁtarpayāmī imu sarvalokaṁ
megho va vāriṁ sama muñcamānaḥ|
āryeṣu nīceṣu ca tulyabuddhi-
rduḥśīlabhūteṣvatha śīlavatsu||24||
vinaṣṭacāritra tathaiva ye narā-
ścāritraācārasamanvitāśca|
dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī
samyagdṛśo ye cāviśuddhadṛṣṭayaḥ||25||
hīneṣu cotkṛṣṭamatīṣu cāpi
mṛdvindriyeṣu pravadāmi dharmam|
kilāsitāṁ sarva vivarjayitvā
samyak pramuñcāmyahu dharmavarṣam||26||
yathābalaṁ ca śruṇiyāna mahyaṁ
vividhāsu bhūmīṣu pratiṣṭhihanti|
deveṣu martyeṣu manorameṣu
śakreṣu brahmeṣvatha cakravartiṣu||27||
kṣudrānukṣudrā ima oṣadhīyo
kṣudrīka etā iha yāva loke|
anyā ca madhyā mahatī ca oṣadhī
śṛṇotha tāḥ sarva prakāśayiṣye||28||
anāsravaṁ dharma prajānamānā
nirvāṇaprāptā viharanti ye narāḥ|
ṣaḍabhijña traividya bhavanti ye ca
sā kṣudrikā oṣadhi saṁpravuttā||29||
girikandeṣū viharanti ye ca
pratyekabodhiṁ spṛhayanti ye narāḥ|
ye īdṛśā madhyaviśuddhabuddhayaḥ
sā madhyamā oṣadhi saṁpravuttā||30||
ye prārthayante puruṣarṣabhatvaṁ
buddho bhaviṣye naradevanāthaḥ|
vīryaṁ ca dhyānaṁ ca niṣevamāṇāḥ
sā oṣadhī agra iyaṁ pravuccati||31||
ye cāpi yuktāḥ sugatasya putrā
maitrīṁ niṣevantiha śāntacaryām|
niṣkāṅkṣaprāptā puruṣarṣabhatve
ayaṁ drumo vucyati evarūpaḥ||32||
avivarticakraṁ hi pravartayantā
ṛddhībalasmin sthita ye ca dhīrāḥ|
pramocayanto bahu prāṇikoṭī
mahādrumo so ca pravuccate hi||33||
samaśca so dharma jinena bhāṣito
meghena vā vāri samaṁ pramuktam|
citrā abhijñā ima evarūpā
yathauṣadhīyo dharaṇītalasthāḥ||34||
anena dṛṣṭāntanidarśanena
upāyu jānāhi tathāgatasya|
yathā ca so bhāṣati ekadharmaṁ
nānāniruktī jalabindavo vā||35||
mamāpi co varṣatu dharmavarṣaṁ
loko hyayaṁ tarpitu bhoti sarvaḥ|
yathābalaṁ cānuvicintayanti
subhāṣitaṁ ekarasaṁ pi dharmam||36||
tṛṇagulmakā vā yatha varṣamāṇe
madhyā pi vā oṣadhiyo yathaiva|
drumā pi vā te ca mahādrumā vā
yatha śobhayante daśadikṣu sarve||37||
iyaṁ sadā lokahitāya dharmatā
tarpeti dharmeṇimu sarvalokam|
saṁtarpitaścāpyatha sarvalokaḥ
pramuñcate oṣadhi puṣpakāṇi||38||
madhyāpi ca oṣadhiyo vivardhayī
arhanta ye te sthita āsravakṣaye|
pratyekabuddhā vanaṣaṇḍacāriṇo
niṣpādayī dharmamimaṁ subhāṣitam||39||
bahubodhisattvāḥ smṛtimanta dhīrāḥ
sarvatra traidhātuki ye gatiṁgatāḥ|
paryeṣamāṇā imamagrabodhiṁ
drumā va vardhanti ti nityakālam||40||
ye ṛddhimantaścatudhyānadhyāyino
ye śūnyatāṁ śrutva janenti prītim|
raśmīsahasrāṇi pramuñcamānā-
ste caiva vuccanti mahādrumā iha||41||
etādṛśī kāśyapa dharmadeśanā
meghena vā vāri samaṁ pramuktam|
bahvī vivardhanti mahauṣadhīyo
manuṣyapuṣpāṇi anantakāni||42||
svapratyayaṁ dharma prakāśayāmi
kālena darśemi ca buddhabodhim|
upāyakauśalyu mamaitadagraṁ
sarveṣa co lokavināyakānām||43||
paramārtha evaṁ mayaṁ bhūtabhāṣito
te śrāvakāḥ sarvi na enti nirvṛtim|
caranti ete vara bodhicārikāṁ
buddhā bhaviṣyantimi sarvaśrāvakāḥ||44||
punaraparaṁ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ| tadyathā kāśyapa candrasuryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṁ cordhvāvasthitamadharāvasthitaṁ ca sugandhi durgandhi, sā sarvatra samaṁ prabhā nipatati na viṣamam, evameva kāśyapa tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṁ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṁ pravartate| na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya saṁbhavati| na santi kāśyapa trīṇi yānāni| kevalamanyonyacaritāḥ sattvāḥ, tena trīṇi yānāni prajñapyante||
evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadi bhagavan na santi trīṇi yānāni, kiṁ kāraṇaṁ pratyutpanne'dhvani śrāvakapratyekabuddhabodhisattvānāṁ prajñaptiḥ prajñapyate? evamukte bhagavānāyuṣmantaṁ mahākāśyapametadavocat-tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti| tatra kānicid guḍabhājanāni bhavanti, kānicid ghṛtabhājanāni, kānicid dadhikṣīrabhājanāni, kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam, atha ca dravyaprakṣepamātreṇa bhājanānāṁ nānātvaṁ prajñāyate| evameva kāśyapa ekamevedaṁ yānaṁ yaduta buddhayānam| na dvitīyaṁ na tṛtīyaṁ vā yānaṁ saṁvidyate||
evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ, kiṁ teṣāmekaṁ nirvāṇamuta dve trīṇi vā? bhagavānāha-sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam| taccaikam, na dve na trīṇi| tena hi kāśyapa upamāṁ te kariṣyāmi| upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti| tadyathā kāśyapa jātyandhaḥ puruṣaḥ| sa evaṁ brūyānna santi suvarṇadurvaṇāni rūpāṇi, na santi suvarṇadurvarṇānāṁ rūpāṇāṁ draṣṭāraḥ, na staḥ sūryācandramasau, na santi nakṣatrāṇi, na santi grahāḥ, na santi grahāṇāṁ draṣṭāraḥ| athānye puruṣāstasya jātyandhasya puruṣasya purata evaṁ vadeyuḥ-santi suvarṇadurvarṇāni rūpāṇi, santi suvarṇadurvarṇānāṁ rūpāṇāṁ draṣṭāraḥ, staḥ sūryācandramasau, santi nakṣatrāṇi, santi grahāḥ, santi grahāṇāṁ draṣṭāraḥ| sa ca jātyandhaḥ puruṣasteṣāṁ puruṣāṇāṁ na śraddadhyāt, noktaṁ gṛhṇīyāt| atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt| sa taṁ jātyandhaṁ puruṣaṁ paśyet| tasyaivaṁ syāt-tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ| ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ-vātikāḥ paittikāḥ ślaiṣmikāḥ sāṁnipātikāśca| atha sa vaidyastasya vyādhervyupaśamanārthaṁ punaḥ punarupāyaṁ cintayet|
tasyaivaṁ syāt-yāni khalvimāni dravyāṇi pracaranti, na taiḥ śakyo'yaṁ vyādhiścikitsitum| santi tu himavati parvatarāje catasra oṣadhayaḥ| katamāścatasraḥ? tadyathā-prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma| imāścatasraḥ oṣadhayaḥ| atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṁ cintayet, yenopāyena himavantaṁ parvatarājaṁ śaknuyādgantam| gatvā cordhvamapyārohet, adho'pyavataret, tiryagapipravicinuyāt| sa evaṁ pravicinvaṁstāścatasra oṣadhīrārāgayet| ārāgya ca kāṁciddantaiḥ kṣoditāṁ kṛtvā dadyāt, kāṁcit peṣayitvā dadyāt, kāṁcidanyadravyasaṁyojitāṁ pācayitvā dadyāt, kāṁcidāmadravyasaṁyojitāṁ kṛtvā dadyāt, kāṁcicchalākayā śarīrasthānaṁ viddhvā dadyāt, kāṁcidagninā paridāhya dadyāt, kāṁcidanyonyadravyasaṁyuktāṁ yāvat pānabhojanādiṣvapi yojayitvā dadyāt| atha sa jātyandhapuruṣastenopāyayogena cakṣuḥ pratilabheta| sa pratilabdhacakṣurbahiradhyātmaṁ dūre āsanne ca candrasūryaprabhāṁ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet| evaṁ ca vadet-aho batāhaṁ mūḍhaḥ, yo'haṁ pūrvamācakṣamāṇānāṁ na śraddadhāmi, noktaṁ gṛhṇāmi| so'hamidānīṁ sarvaṁ paśyāmi| mukto'smi andhabhāvāt|
pratilabdhacakṣuścāsmi| na ca me kaścid viśiṣṭataro'stīti| tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ, te taṁ puruṣamevaṁ vadeyuḥ-kevalaṁ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham| na tu bhavān kiṁcijjānāti| kuto'bhimānaste samutpannaḥ? na ca te'sti prajñā| na cāsi paṇḍitaḥ| tamenamevaṁ vadeyuḥ-yadā tvaṁ bhoḥ puruṣa antargṛhaṁ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā| na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya| bherīśaṅkhādīnāṁ śabdaṁ na prajānāsi, na śṛṇoṣi| krośāntaramapyanutkṣipya pādau na śaknoṣi gantum| jātasaṁvṛddhaścāsi mātuḥ kukṣau| tāṁ ca kriyāṁ na smarasi| tatkathamasi paṇḍitaḥ? kathaṁ ca sarvaṁ paśyāmīti vadasi? tatsādhu bhoḥ puruṣa yadandhakāraṁ tatprakāśamiti saṁjānīṣe, yacca prakāśaṁ tadandhakāramiti saṁjānīṣe||
atha sa puruṣastān ṛṣīnevaṁ vadet-ka upāyaḥ, kiṁ vā śubhaṁ karma kṛtvedṛśīṁ prajñāṁ pratilabheya, yuṣmākaṁ prasādāccaitān guṇān pratilabheya? atha khalu te ṛṣayastasya puruṣasyaivaṁ kathayeyuḥ-yadīcchasi, araṇye vasa| parvataguhāsu vā niṣaṇṇo dharmaṁ cintaya| kleśāśca te prahātavyāḥ| tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase| atha sa puruṣastamarthaṁ gṛhītvā pravrajitaḥ| araṇye vasan ekāgracitto lokatṛṣṇāṁ prahāya pañcābhijñāḥ prāpnuyāt| pratilabdhābhijñaśca cintayet-yadahaṁ pūrvamanyatkarma kṛtavān, tena me na kaścid guṇo'dhigataḥ| idānīṁ yathācintitaṁ gacchāmi| pūrvaṁ cāhamalpaprajño'lpapratisaṁvedī andhabhūto'smyāsīt||
iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye| ayaṁ ca punaratrārtho draṣṭavyaḥ| jātyandha iti kāśyapa ṣaḍgatisaṁsārasthitānāṁ sattvānāmetadadhivacanam, ye saddharmaṁ na jānanti, kleśatamondhakāraṁ ca saṁvardhayanti| te cāvidyāndhāḥ| avidyāndhāśca saṁskārānupavicinvati, saṁskārapratyayaṁ ca nāmarūpam, yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| evamavidyāndhāstiṣṭhanti sattvāḥ saṁsāre| tathāgatastu karuṇāṁ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṁ janayitvā traidhātuke'vatīrya sattvān saṁsāracakre paribhramataḥ saṁpaśyati| na ca te saṁsārānniḥsaraṇaṁ prajānanti| atha bhagavāṁstān prajñācakṣuṣā paśyati| dṛṣṭvā ca jānāti-amī sattvāḥ pūrvaṁ kuśalaṁ kṛtvā mandadveṣāstīvrarāgāḥ, mandarāgāstīvradveṣāḥ, kecidalpaprajñāḥ, kecit paṇḍitāḥ, kecitparipākaśuddhāḥ, kecinmithyādṛṣṭayaḥ| teṣāṁ sattvānāṁ tathāgata upāyakauśalyena trīṇi yānāni deśayati| tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ, evaṁ bodhisattvā bodhicittānyutpādya anutpattikīṁ dharmakṣāntiṁ pratilabhya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||
tatra yathāsau mahāvaidyaḥ, evaṁ tathāgato draṣṭavyaḥ| yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ| yathā vātapittaśleṣmāṇaḥ, evaṁ rāgadveṣamohāḥ, dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni| yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṁ ca draṣṭavyam| yathā yathā dravyāṇyupayujyante, tathā tathā vyādhayaḥ praśāmyantīti| evaṁ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṁ nirodhayanti| avidyānirodhāt saṁskāranirodhaḥ, yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| evaṁ cāsya cittaṁ na kuśale tiṣṭhati na pāpe||
yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ| saṁsārakleśabandhanāni cchinatti| kleśabandhanānnirmuktaḥ pramucyate ṣaṅgatikāt traidhātukāt| tena śrāvakayānīyaḥ evaṁ jānāti, evaṁ ca vācaṁ bhāṣate-na santyapare dharmā abhisaṁboddhavyāḥ| nirvāṇaprāpto'smīti| atha khalu tathāgatastasmai dharmaṁ deśayati| yena sarvadharmā na prāptāḥ, kutastasya nirvāṇamiti? taṁ bhagavān bodhau samādāpayati| sa utpannabodhicitto na saṁsārasthito na nirvāṇaprāpto bhavati| so'vabudhya traidhātukaṁ daśasu dikṣu śūnyaṁ nirmitopamaṁ māyopamaṁ svapnamarīcipratiśrutkopamaṁ lokaṁ paśyati| sa sarvadharmānanutpannānaniruddhān abaddhānamuktān atamondhakārān naprakāśān paśyati| ya evaṁ gambhīrān dharmān paśyati, sa paśyati apaśyanayā sarvatraidhātukaṁ paripūrṇamanyonyasattvāśayādhimuktam||
atha khalu bhagavānimamevārthaṁ bhūyasyā mātrayā saṁdarśayamānaḥ tasyāṁ velāyāmimā gāthā abhāṣata—
candrasūryaprabhā yadvannipatanti samaṁ nṛṣu|
guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā||45||
tathāgatasya prajñābhā samā hyādityacandravat|
sarvasattvān vinayate na conā naiva cādhikā||46||
yathā kulālo mṛdbhāṇḍaṁ kurvan mṛtsu samāsvapi|
bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām||47||
aśuceḥ kānicittatra dadhno'nyāni bhavanti tu|
mṛdamekāṁ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ||48||
yādṛk prakṣipyate dravyaṁ bhājanaṁ tena lakṣyate|
sattvāviśeṣe'pi tathā rucibhedāttathāgatāḥ||49||
yānabhedaṁ varṇayanti buddhayānaṁ tu niṁścitam|
saṁsāracakrasyājñānānnirvṛtiṁ na vijānate||50||
yastu śūnyān vijānāti dharmānātmavivarjitān|
saṁbuddhānāṁ bhagavatāṁ bodhiṁ jānāti tattvataḥ||51||
prajñāmadhyavyavasthānāt pratyekajina ucyate|
śūnyajñānavihīnatvācchrāvakaḥ saṁprabhāṣyate||52||
sarvadharmāvabodhāttu samyaksaṁbuddha ucyate|
tenopāyaśatairnityaṁ dharmaṁ deśeti prāṇinām||53||
yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ|
apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ||54||
jātyandhe tu mahāvaidyaḥ kāruṇyaṁ saṁniveśya ha|
himavantaṁ sa gatvāna tiryagūrdhvamadhastathā||55||
sarvavarṇarasthānā nagāllabhata oṣadhīḥ|
evamādīścatasro'tha prayogamakarottataḥ||56||
dantaiḥ saṁcūrṇya kāṁcittu piṣṭvā cānyāṁ tathāparām|
sūcyagreṇa praveśyāṅge jātyandhāya prayojayet||57||
sa labdhacakṣuḥ saṁpaśyet sūryendugrahatārakāḥ|
evaṁ cāsya bhavetpūrvajñānāttadudāhṛtam||58||
evaṁ sattvā mahājñānā jātyandhāḥ saṁsaranti hi|
pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ||59||
evamajñānasaṁmūḍhe loke sarvaviduttamaḥ|
tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ||60||
upāyakuśalaḥ śāstā saddharmaṁ deśayatyasau|
anuttarāṁ buddhabodhiṁ deśayatyagrayānike||61||
prakāśayati madhyāṁ tu madhyaprajñāya nāyakaḥ|
saṁsārabhīrave bodhimanyāṁ saṁvarṇayatyapi||62||
traidhātukānniḥsṛtasya śrāvakasya vijānataḥ|
bhavatyevaṁ mayā prāptaṁ nirvāṇamamalaṁ śivam||63||
tāmeva tatra prakāśemi naitannirvāṇamucyate|
sarvadharmāvabodhāttu nirvāṇaṁ prāpyate'mṛtam||64||
maharṣayo yathā tasmai karuṇāṁ saṁniveśya vai|
kathayanti ca mūḍho'si mā te'bhūjjñānavānaham||65||
abhyantarāvasthitastvaṁ yadā bhavasi koṣṭhake|
bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ||66||
yo'bhyantare'vasthitastu bahirjñātaṁ kṛtākṛtam|
so adyāpi na jānāti kutastvaṁ vetsyase'lpadhīḥ||67||
pañcayojanamātraṁ tu yaḥ śabdo niścarediha|
taṁ śrotuṁ na samartho'si prāgevānyaṁ vidūrataḥ||68||
tvayi ye pāpacitta vā anunītāstathāpare|
te na śakyaṁ tvayā jñātumabhimānaḥ kuto'sti te||69||
krośamātre'pi gantavye padavīṁ na vinā gatiḥ|
mātuḥ kukṣau ca yadvṛttaṁ vismṛtaṁ tattadeva te||70||
abhijñā yasya pañcaitāḥ sa sarvajña ihocyate|
tvaṁ mohādapyakiṁcijjñaḥ sarvajño'smīti bhāṣase||71||
sarvajñatvaṁ prārthayase yadyabhijñābhinirhareḥ|
taṁ cābhijñābhinirhāramaraṇyastho vicintaya|
dharmaṁ viśuddhaṁ tena tvamabhijñāḥ pratilapsyase||72||
so'rthaṁ gṛhya gato'raṇyaṁ cintayet susamāhitaḥ|
abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ||73||
tathaiva śrāvakāḥ sarve prāptanirvāṇasaṁjñinaḥ|
jino'tha deśayettasmai viśrāmo'yaṁ na nirvṛtiḥ||74||
upāya eṣa buddhānāṁ vadanti yadimaṁ nayam|
sarvajñatvamṛte nāsti nirvāṇaṁ tatsamārabha||75||
tryadhvajñānamanantaṁ ca ṣaṭ ca pāramitāḥ śubhāḥ|
śūnyatāmanimittaṁ ca praṇidhānavivarjitam||76||
bodhicittaṁ ca ye cānye dharmā nirvāṇagāminaḥ|
sāsravānāsravāḥ śāntāḥ sarve gaganasaṁnibhāḥ||77||
brahmavihārāścatvāraḥ saṁgrahā ye ca kīrtitāḥ|
sattvānāṁ vinayārthāya kīrtitāḥ paramarṣibhiḥ||78||
yaśca dharmān vijānāti māyāsvapnasvabhāvakān|
kadalīskandhaniḥsārān pratiśrutkāsamānakān||79||
tatsvabhāvaṁ ca jānāti traidhātukamaśeṣataḥ|
abaddhamavimuktaṁ ca na vijānāti nirvṛtim||80||
sarvadharmān samān śūnyānnirnānākaraṇātmakān|
na caitān prekṣate nāpi kiṁciddharmaṁ vipaśyati||81||
sa paśyati mahāprajño dharmakāyamaśeṣataḥ|
nāsti yānatrayaṁ kiṁcidekayānamihāsti tu||82||
sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā|
evaṁ jñātvā vijānāti nirvāṇamamṛtaṁ śivam||83||
ityāryasaddharmapuṇḍarīke dharmaparyāye oṣadhīparivarto nāma pañcamaḥ||
6 vyākaraṇaparivartaḥ|
atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṁ mama śrāvakaḥ kāśyapo bhikṣustriṁśato buddhakoṭīsahasrāṇāmantike satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati, teṣāṁ ca buddhānāṁ bhagavatāṁ saddharmaṁ dhārayiṣyati| sa paścime samucchraye avabhāsaprāptāyāṁ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| dvādaśa cāsyāntarakalpānāyuṣpramāṇaṁ bhaviṣyati| viṁśatiṁ cāsyāntarakalpān saddharmaḥ sthāsyati| viṁśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| taccāsya buddhakṣetraṁ śuddhaṁ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṁ samaṁ ramaṇīyaṁ prāsādikaṁ darśanīyaṁ vaiḍūryamayaṁ ratnavṛkṣapratimaṇḍitaṁ suvarṇasūtrāṣṭāpadanibaddhaṁ puṣpābhikīrṇam| bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante| aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti| na ca tatra māraḥ pāpīyānavatāraṁ lapsyate, na ca māraparṣat prajñāsyate| bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca| api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
paśyāmyahaṁ bhikṣava buddhacakṣuṣā
sthaviro hyayaṁ kāśyapa buddha bheṣyati|
anāgate'dhvāni asaṁkhyakalpe
kṛtvāna pūjāṁ dvipadottamānām||1||
triṁśatsahasrāḥ paripūrṇakoṭyo
jinānayaṁ drakṣyati kāśyapo hyayam|
cariṣyatī tatra ca brahmacaryaṁ
bauddhasya jñānasya kṛtena bhikṣavaḥ||2||
kṛtvāna pūjāṁ dvipadottamānāṁ
samudāniya jñānamidaṁ anuttaram|
sa paścime cocchrayi lokanātho
bhaviṣyate apratimo maharṣiḥ||3||
kṣetraṁ ca tasya pravaraṁ bhaviṣyati
vicitra śuddhaṁ śubha darśanīyam|
manojñarūpaṁ sada premaṇīyaṁ
suvarṇasūtraiḥ samalaṁkṛtaṁ ca||4||
ratnāmayā vṛkṣa tahiṁ vicitrā
aṣṭāpadasmiṁ tahi ekameke|
manojñagandhaṁ ca vimuñcamānā
bheṣyanti kṣetrasmi imasmi bhikṣo||5||
puṣpaprakāraiḥ samalaṁkṛtaṁ ca
vicitrapuṣpairupaśobhitaṁ ca|
śvabhraprapātā na ca tatra santi
samaṁ śivaṁ bheṣyati darśanīyam||6||
tahi bodhisattvāna sahasrakoṭyaḥ
sudāntacittāna maharddhikānām|
vaipulyasūtrāntadharāṇa tāyināṁ
bahū bhaviṣyanti sahasra neke||7||
anāsravā antimadehadhāriṇo
bheṣyanti ye śrāvaka dharmarājñaḥ|
pramāṇu teṣāṁ na kadāci vidyate
divyena jñānena gaṇitva kalpān||8||
so dvādaśa antarakalpa sthāsyati
saddharma viṁśāntarakalpa sthāsyati|
pratirūpakaścāntarakalpa viṁśatiṁ
raśmiprabhāsasya viyūha bheṣyati||9||
atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṁśca subhūtirāyuṣmāṁśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma| tasyāṁ ca velāyāṁ pṛthak pṛthaṅamanaḥsaṁgītyā imā gāthā abhāṣanta—
arhanta he mahāvīra śākyasiṁha narottama|
asmākamanukampāya buddhaśabdamudīraya||10||
avaśyamavasaraṁ jñātvā asmākaṁ pi narottama|
amṛteneva siñcitvā vyākuruṣva vibhojana||11||
durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam|
pratīkṣa bhūya ucyeta hastaprāptasmi bhojane||12||
evamevotsukā asmo hīnayānaṁ vicintaya|
duṣkālabhuktasattvā vā buddhajñānaṁ labhāmahe||13||
na tāvadasmān saṁbuddho vyākaroti mahāmuniḥ|
yathā hastasmi prakṣiptaṁ na tadbhuñjīta bhojanam||14||
evaṁ ca utsukā vīra śrutvā ghoṣamanuttaram|
vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ||15||
vyākarohi mahāvīra hitaiṣī anukampakaḥ|
api dāridryacittānāṁ bhavedanto mahāmune||16||
atha khalu bhagavāṁsteṣā mahāśrāvakāṇāṁ sthavirāṇāmimamevaṁrūpaṁ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ayaṁ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṁśata eva buddhakoṭīnayutaśatasahasrāṇāṁ satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| tatra ca brahmacaryaṁ cariṣyati, bodhiṁ ca samudānayiṣyati| evaṁrūpāṁścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| ratnasaṁbhavaṁ ca nāmāsya tad buddhakṣetraṁ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| samaṁ ca tad buddhakṣetraṁ bhaviṣyati, ramaṇīyaṁ sphaṭikamayaṁ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṁ manojñaṁ puṣpābhikīrṇam| kūṭāgāraparibhogeṣu cātra puruṣā vāsaṁ kalpayiṣyanti| bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṁ na śakyaṁ gaṇanayā paryanto'dhigantum| bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti| tasya ca bhagavato dvādaśāntarakalpānāyuṣpramāṇaṁ bhaviṣyati| viṁśatiṁ cāntarakalpān saddharmaḥ sthāsyati| viṁśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṁ dharmaṁ deśayiṣyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ārocayāmi ahamadya bhikṣavaḥ
prativedayāmyadya mamā śṛṇotha|
sthaviraḥ subhūtirmama śrāvako'yaṁ
bhaviṣyate buddha anāgate'dhvani||17||
buddhāṁśca paśyitva mahānubhāvān
triṁśacca pūrṇānayutāna koṭīḥ|
cariṣyate carya tadānulomikī-
mimasya jñānasya kṛtena caiṣaḥ||18||
sa paścime vīra samucchrayasmin
dvātriṁśatīlakṣaṇarūpadhārī|
suvarṇayūpapratimo maharṣi-
rbhaviṣyate lokahitānukampī||19||
sudarśanīyaṁ ca sukṣetra bheṣyati
iṣṭaṁ manojñaṁ ca mahājanasya|
vihariṣyate yatra sa lokabandhu-
stāritva prāṇīnayutāna koṭīḥ||20||
bahubodhisattvātra mahānubhāvā
avivartyacakrasya pravartitāraḥ|
tīkṣṇendriyāstasya jinasya śāsane
ye śobhayiṣyanti ta buddhakṣetram||21||
bahuśrāvakāstasya na saṁkhya teṣāṁ
pramāṇu naivāsti kadāci teṣām|
ṣaḍabhijña traividya maharddhikāśca
aṣṭāvimokṣeṣu pratiṣṭhitāśca||22||
acintiyaṁ ṛddhibalaṁ ca bheṣyati
prakāśayantasyimamagrabodhim|
devā manuṣyā yatha gaṅgavālikā
bheṣyanti tasyo satataṁ kṛtāñjalī||23||
so dvādaśo antarakalpa sthāsyapi
saddharmu viṁśāntarakalpa sthāsyati|
pratirūpako viṁśatimeva sthāsyati|
kalpāntarāṇi dvipadottamasya||24||
atha khalu bhagavān punareva sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ārocayāmi vo bhikṣayaḥ, prativedayāmi| ayaṁ mama śrāvakaḥ sthaviro mahākātyāyano'ṣṭānāṁ buddhakoṭīśatasahasrāṇāmantike satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| parinirvṛtānāṁ ca teṣāṁ tathāgatānāṁ stūpān kariṣyati yojanasahasraṁ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṁ ratnānām| tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya| teṣāṁ ca stūpānāṁ pūjāṁ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca| tataśca bhūyaḥ pareṇa paratareṇa punarviśatīnāṁ buddhakoṭīnāmantike evarūpameva satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavan| pariśuddhaṁ cāsya buddhakṣetraṁ bhaviṣyati samaṁ ramaṇīyaṁ prāsādikaṁ darśanīyaṁ sphaṭikamayaṁ ratnavṛkṣābhivicitritaṁ suvarṇasūtrācchoḍitaṁ puṣpasaṁstarasaṁstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṁ bahunaradevapratipūrṇaṁ bahuśrāvakaśatasahasropaśobhitaṁ bahubodhisattvaśatasahasrālaṁkṛtam| dvādaśa cāsya antarakalpānāyuṣpramāṇaṁ bhaviṣyati| viṁśatiṁ cāsya antarakalpān saddharmaḥ sthāsyati| viṁśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
śṛṇotha me bhikṣava adya sarve
udāharantasya girāmananyathām|
kātyāyanaḥ sthaviru ayaṁ mi śrāvakaḥ
kariṣyate pūja vināyakānām||25||
satkāru teṣāṁ ca bahuprakāraṁ
bahūvidhaṁ lokavināyakānām|
stūpāṁśca kārāpayi nirvṛtānāṁ
puṣpehi gandhehi ca pūjayiṣyati||26||
labhitva so paścimakaṁ samucchrayaṁ
pariśuddhakṣetrasmi jino bhaviṣyati|
paripūrayitvā imameva jñānaṁ
deśeṣyate prāṇisahasrakoṭinām||27||
sa satkṛto loki sadevakasmin
prabhākaro buddha vibhurbhaviṣyati|
jāmbūnadābhāsu sa cāpi nāmnā
saṁtārako devamanuṣyakoṭinām||28||
bahubodhisattvāstatha śrāvakāśca
amitā asaṁkhyā pi ca tatra kṣetre|
upaśobhayiṣyanti ti buddhaśāsanaṁ
bhavaprahīṇā vibhavāśca sarve||29||
atha khalu bhagavān punareva sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṁ mama śrāvakaḥ sthaviro mahāmaudgalyāyano'ṣṭāviṁśatibuddhasahasrāṇyārāgayiṣyati, teṣāṁ ca buddhānāṁ bhagavatāṁ vividhaṁ satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| parinirvṛtānāṁ ca teṣāṁ buddhānāṁ bhagavatāṁ stūpān kārayiṣyati saptaratnamayān| tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya| yojanasahasraṁ samucchrayeṇa pañcayojanaśatāni pariṇāhena| teṣāṁ ca stūpānāṁ vividhāṁ pūjāṁ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ|
tataśca bhūyaḥ pareṇa paratareṇa viṁśaterbuddhakoṭīśatasahasrāṇāmevaṁrūpameva satkāraṁ kariṣyati, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyati| paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| manobhirāmaṁ ca nāmāsya tadbuddhakṣetraṁ bhaviṣyati| ratiprapūrṇaśca nāma sa kalpo bhaviṣyati| pariśuddhaṁ cāsya tadbuddhakṣetraṁ bhaviṣyati, samaṁ ramaṇīyaṁ prāsādikaṁ sudarśanīyaṁ sphaṭikamayaṁ ratnavṛkṣābhivicitritaṁ muktakusumābhikīrṇaṁ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṁ yaduta śrāvakaiśca bodhisattvaiśca| caturviśatiṁ cāsya antarakalpānāyuṣpramāṇaṁ bhaviṣyati| catvāriṁśacca antarakalpān saddharmaḥ sthāsyati| catvāriṁśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
maudgalyagotro mama śrāvako'yaṁ
jahitva mānuṣyakamātmabhāvam|
viṁśatsahasrāṇi jināna tāyinā-
manyāṁśca aṣṭau virajāna drakṣyati||30||
cariṣyate tatra ca brahmacaryaṁ
bauddhaṁ imaṁ jñāna gaveṣamāṇaḥ|
satkāru teṣāṁ dvipadottamānāṁ
vividhaṁ tadā kāhi vināyakānām||31||
saddharmu teṣāṁ vipulaṁ praṇītaṁ
dhāretva kalpāna sahasrakoṭyaḥ|
pūjāṁ ca stūpeṣu kariṣyate tadā
parinirvṛtānāṁ sugatāna teṣām||32||
ratnāmayān stūpa savaijayantān
kariṣyate teṣa jinottamānām|
puṣpehi gandhehi ca pūjayanto
vādyehi vā lokahitānukampinām||33||
tatpaścime caiva samucchrayasmin
priyadarśane tatra manojñakṣetre|
bhaviṣyate lokahitānukampī
tamālapatracandanagandha nāmnā||34||
caturviśapūrṇāntarakalpa tasya
āyuṣpramāṇaṁ sugatasya bheṣyati|
prakāśayantasyima buddhanetrīṁ
manujeṣu deveṣu ca nityakālam||35||
bahuśrāvakātasya jinasya tatra
koṭī sahasrā yatha gaṅgavālikāḥ|
ṣaḍabhijña traividya maharddhikāśca
abhijñaprāptāḥ sugatasya śāsane||36||
avaivartikāśco bahubodhisattvā
ārabdhavīryāḥ sada saṁprajānāḥ|
abhiyuktarūpāḥ sugatasya śāsane
teṣāṁ sahasrāṇi bahūni tatra||37||
parinirvṛtasyāpi jinasya tasya
saddharmu saṁsthāsyati tasmi kāle|
viṁśacca viṁśāntarakalpa pūrṇā
etatpramāṇaṁ pratirūpakasya||38||
maharddhikāḥ pañca mi śrāvakā ye
nirdiṣṭa ye te maya agrabodhaye|
anāgate'dhvāni jināḥ svayaṁbhuva-
steṣāṁ ca caryāṁ śṛṇuthā mamāntikāt||39||
ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ||
7 Pūrvayogaparivartaḥ|
bhūtapūrva bhikṣavo'tīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥ pareṇa paratareṇa yadāsīt-tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstāḥ devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān saṁbhavāyāṁ lokadhātau mahārūpe kalpe| kiyaccirotpannaḥ sa bhikṣavastathāgato'bhūt| tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṁ kaścideva puruṣaḥ sarvaṁ cūrṇīkuryāt, maṣiṁ kuryāt| atha khalu sa puruṣastasmāllokadhātorekaṁ paramāṇurajo gṛhītvā pūrvasyāṁ diśi lokadhātusahasramatikramya tadekaṁ paramāṇuraja upanikṣipet|
atha sa puruṣo dvitīyaṁ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṁ lokadhātusahasramatikramya dvitīyaṁ paramāṇuraja upanikṣipet| anena paryāyeṇa sa puruṣaḥ sarvāvantaṁ pṛthivīdhātumupanikṣipet pūrvasyāṁ diśi| tatkiṁ manyadhve bhikṣavaḥ śakyaṁ teṣāṁ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum? ta āhuḥ-no hīdaṁ bhagavan, no hīdaṁ sugata| bhagavānāha-śakyaṁ punarbhikṣavasteṣāṁ lokadhātūnāṁ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto'dhigantum, yeṣu vopanikṣiptāni tāni paramāṇurajāṁsi, yeṣu vā nopanikṣiptāni| na tveva teṣāṁ kalpakoṭīnayutaśatasahasrāṇāṁ śakyaṁ gaṇanāyogena paryanto'dhigantum| yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvastathāgatasya parinirvṛtasya, etāvān sa kālo'bhūdevamacintyaḥ, evamapramāṇaḥ| taṁ cāhaṁ bhikṣavastathāgataṁ tāvacciraṁ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
abhū atītā bahu kalpakoṭyo
anusmarāmi dvipadānamuttamam|
abhijñajñānābhibhūvaṁ mahāmuni-
mabhūṣi tatkālamanuttamo jinaḥ||1||
yathā trisāhasrima lokadhātuṁ
kaścid rajaṁ kurya aṇupramāṇam|
paramāṇumekaṁ ca tato gṛhītvā
kṣetraṁ sahasraṁ gamiyāna nikṣipet||2||
dvitīyaṁ tṛtīyaṁ pi ca eva nikṣipet
sarvaṁ pi so nikṣipi taṁ rajogatam|
riktā bhavetā iya lokadhātuḥ
sarvaśca so pāṁsu bhaveta kṣīṇaḥ||3||
yo lokadhātūṣu bhaveta tāsu
pāṁsu rajo yasya pramāṇu nāsti|
rajaṁ karitvāna aśeṣatastaṁ
lakṣyaṁ dade kalpaśate gate ca||4||
evāprameyā bahu kalpakoṭyaḥ
parinirvṛtasya sugatasya tasya|
paramāṇu sarve na bhavanti lakṣyā-
stāvadbahu kṣīṇa bhavanti kalpāḥ||5||
tāvacciraṁ nirvṛtu taṁ vināyakaṁ
tān śrāvakāṁstāṁśca pi bodhisattvān|
etādṛśaṁ jñānu tathāgatānāṁ
smarāmi vṛttaṁ yatha adya śvo vā||6||
etādṛśaṁ bhikṣava jñānameta-
danantajñānaśca tathāgatasya|
buddhaṁ mayā kalpaśatairanekaiḥ
smṛtīya sūkṣmāya anāsravāya||7||
tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṁbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| pūrve ca sa bhagavān mahābhijñānābhibhūstathāgato'nabhisaṁbuddho'nuttarāṁ samyaksaṁbodhiṁ bodhimaṇḍavarāgragrata eva sarvāṁ mārasenāṁ prābhañjīt parājaiṣīt| prabhañjayitvā parājayitvā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmiti na ca tāvattasya te dharmā āmukhībhavanti sma| sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt| dvitīyamapyantarakalpasthāt| na ca tāvadanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṁ bodhivṛkṣamūle bodhimaṇḍe'sthāt sakṛdvartanena paryaṅkena antarādavyutthitaḥ| aniñjamānena cittena acalamānena avepamānena kāyenāsthāt| na ca tāvadasya te dharmā āmukhībhavanti sma||
tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṁśairmahāsiṁhāsanaṁ prajñaptamabhūd yojanaśatasahasraṁ samucchrayeṇa, yatra sa bhagavān niṣadya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe, atha brahmakāyikā devaputrā divyaṁ puṣpavarṣamabhipravarṣayāmāsuḥ| bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti, ye taṁ jīrṇapuṣpamavakarṣayanti| yathāpravarṣitaṁ ca tat puṣpavarṣaṁ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṁ pravarṣayanti| paripūrṇān daśāntarakalpān taṁ bhagavantamabhyavakiranti sma| tathā pravarṣitaṁ ca tatpuṣpavarṣaṁ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṁ bhagavantamabhyavakiranti| cāturmahārājakāyikāśca devaputrā divyāṁ devadundubhimabhipravādayāmāsuḥ| tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṁ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya| tata uttari tāni divyāṇi tūryāṇi satatasamitaṁ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt||
atha khalu bhikṣavo daśānāmantarakalpānāmatyayena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddho'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| samanantarābhisaṁbuddhaṁ ca taṁ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṁ jyeṣṭho'bhūt| teṣāṁ ca khalu punarbhikṣavaḥ ṣoḍaśānāṁ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni| atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā, taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaṁ viditvā, mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddho bodhimaṇḍavarāgragataḥ, tenopasaṁkrāmanti sma| tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṁkrāntāḥ| upasaṁkramya tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantaṁ triṣpradakṣiṇīkṛtya añjaliṁ pragṛhya taṁ bhagavantaṁ saṁmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—
mahābhiṣaṭko'si anuttaro'si
anantakalpaiḥ samudāgato'si|
uttāraṇārthāyiha sarvadehināṁ
paripūrṇa saṁkalpu ayaṁ ti bhadrakaḥ||8||
suduṣkarā antarakalpimān daśa
kṛtāni ekāsani saṁniṣadya|
na ca te'ntarā kāyu kadāci cālito
na hastapādaṁ na pi cānyadaṅgam||9||
cittaṁ pi te śāntagataṁ susaṁsthita-
maniñjyabhūtaṁ sada aprakampyam|
vikṣepu naivāsti kadāci pi tava
atyantaśāntasthitu tvaṁ anāsravaḥ||10||
diṣṭayāsi kṣemeṇa ca svastinā ca
aviheṭhitaḥ prāpta imāgrabodhim|
asmākamṛddhī iyamevarūpā
diṣṭayā ca vardhāma narendrasiṁha||11||
anāyikeyaṁ praja sarva duḥkhitā
utpāṭitākṣī va nihīnasaukhyā|
mārgaṁ na jānanti dukhāntagāminaṁ
na mokṣahetorjanayanti vīryam||12||
apāya vardhanti ca dīrgharātraṁ
divyāśca kāyāḥ parihāṇadharmāḥ|
na śrūyate jātu jināna śabda-
stamondhakāro ayu sarvalokaḥ||13||
prāptaṁ ca te lokavidū ihādya
śivaṁ padaṁ uttama nāsravaṁ ca|
vayaṁ ca lokaśca anugṛhītaḥ
śaraṇaṁ ca tvā eti vrajāma nātha||14||
atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakāḥ, taṁ bhagavantaṁ mahābhijñājñānābhimukhaṁ tathāgatamarhantaṁ samyaksaṁbuddhamābhiḥ sārūpyabhīrgāthābhiḥ saṁmukhamabhiṣṭutya taṁ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai-deśayatu bhagavān dharmam, deśayatu sugato dharmaṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| tasyāṁ ca velāyāmimā gāthā abhāṣanta—
deśehi dharmaṁ śatapuṇyalakṣaṇā
vināyakā apratimā maharṣe|
labdhaṁ ti jñānaṁ pravaraṁ viśiṣṭaṁ
prakāśayā loki sadevakasmin||15||
asmāṁśca tārehi imāṁśca sattvān
nidarśaya jñānu tathāgatānām|
yathā vayaṁ pi imamagrabodhiṁ
anuprāpnuyāmo'tha ime ca sattvāḥ||16||
caryāṁ ca jñānaṁ pi ca sarva jānasi
adhyāśayaṁ pūrvakṛtaṁ ca puṇyam|
adhimukti jānāsi ca sarvaprāṇināṁ
pravartayā cakravaraṁ anuttaram||17|| iti||
tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṁbuddhena anuttarāṁ samyaksaṁbodhimabhisaṁbudhyamānena daśasu dikṣvaikaikasyāṁ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṁ prakampitānyabhūīvan, mahatā cāvabhāsena sphuṭānyabhūvan| sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṁvṛtā andhakāratamisrāḥ yatra imāvapi candrasūryau evaṁmaharddhikau evaṁmahānubhāvau evaṁmahaujaskau ābhayāpyābhāṁ nānubhavataḥ, varṇenāpi varṇaṁ tejasāpi tejo nānubhavataḥ, tāsvapi tasmin samaye mahato'vabhāsasya prādurbhāvo'bhūt| ye'pi tāsu lokāntarikāsu sattvā upapannāḥ, te'pyanyonyamevaṁ paśyanti anyonyamevaṁ saṁjānanti-anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ| anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti| sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca, yāvad brahmalokād ṣaḍvikāraṁ prakampitānyabhūvan, mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṁ devānubhāvam| iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo'bhūt||
atha pūrvasyāṁ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti, śrīmanti aujasvīni ca| atha khalu bhikṣavasteṣāṁ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti aujasvīni ca| kasya khalvidaṁ pūrvanimittaṁ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||
atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhiradhyabhāṣata—
atīva no harṣita adya sarve
vimānaśreṣṭhā imi prajvalanti|
śriyā dyutīyā ca manoramā ye
kiṁ kāraṇaṁ īdṛśu bheṣyate'dya||18||
sādhu gaveṣāmatha etamarthaṁ
ko devaputro upapannu adya|
yasyānubhāvo ayamevarūpo
abhūtapūrvo ayamadya dṛśyate||19||
yadi vā bhaved buddha narendrarājā
utpannu lokasmi kahiṁcidadya|
yasyo nimittaṁ imamevarūpaṁ
śriyā daśo dikṣu jvalanti adya||20||
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicarantaḥ paścimaṁ digbhāgaṁ prakrāntāḥ| adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭaṁ parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma, taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—
āścaryabhūto jina aprameyo
utpanna lokasmi hitānukampī|
nātho'si śāstāsi gurūsi jāto
anugṛhītā daśimā diśo'dya||21||
pañcāśatī koṭisahasra pūrṇā
yā lokadhātūna ito bhavanti|
yato vayaṁ vandana āgatā jinaṁ
vimānaśreṣṭhān prajahitva sarvaśaḥ||22||
pūrveṇa karmeṇa kṛtena asmin
vicitracitrā hi ime vimānāḥ|
pratigṛhya asmākamanugrahārthaṁ
paribhuñjatāṁ lokavidū yatheṣṭam||23||
atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānabhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṁ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṁ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṁgītyā taṁ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta—
deśehi bhagavan dharmaṁ deśehi dvipadottama|
maitrībalaṁ ca deśehi sattvāṁstārehi duḥkhitān||24||
durlabho lokapradyotaḥ puṣpamaudumbaraṁ yathā|
utpanno'si mahāvīra adhyeṣāmastathāgatam||25||
atha khalu bhikṣavaḥ sa bhagavāṁsteṣāṁ mahābrahmaṇāṁ tūṣṇīṁbhāvenādhivāsayati sma||
tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṁ brahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidaṁ pūrvanimittaṁ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te'pi sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavo'dhimātrakāruṇiko nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhiradhyabhāṣata—
kasya pūrvanimittena māriṣā atha dṛśyate|
vimānāḥ sarvi bhrājanti adhimātraṁ yaśasvinaḥ||26||
yadi vā devaputro'dya puṇyavanta ihāgataḥ|
yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ||27||
atha vā buddha loke'sminnutpanno dvipadottamaḥ|
anubhāvena yasyādya vimānā imi īdṛśāḥ||28||
sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam|
na khalvetādṛśaṁ pūrvaṁ nimittaṁ jātu dṛśyate||29||
caturdiśaṁ prapadyāmo añcāmaḥ kṣetrakoṭiyo|
vyaktaṁ loke'dya buddhasya prādurbhāvo bhaviṣyati||30||
atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicaranta uttarapaścimaṁ digbhāgaṁ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭa parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhastenopasaṁkrantāḥ| upasaṁkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—
namo'stu te apratimā maharṣe
devātidevā kalaviṅkasusvarā|
vināyakā loki sadevakasmin
vandāmi te lokahitānukampī||31||
āścaryabhūto'si kathaṁciloke
utpannu adyo sucireṇa nātha|
kalpāna pūrṇā śata śūnya āsī-
daśīti buddhairayu jīvalokaḥ||32||
śūnyaśca āsīddvipadottamehi
apāyabhūmī tada utsadāsi|
divyāśca kāyāḥ parihāyiṣū tadā
aśīti kalpāna śatā supūrṇā||33||
so dāni cakṣuśca gatiśca leṇaṁ
trāṇaṁ pitā co tatha bandhubhūtaḥ|
utpannu lokasmi hitānukampī
asmāka puṇyairiha dharmarājā||34||
atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṁ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakraṁ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurayāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṁgītyā taṁ bhagavantamābhyāṁ sārūpyābhyāṁ gāthābhyāmadhyabhāṣanta—
pravartayā cakravaraṁ mahāmune
prakāśayā dharmu daśādiśāsu|
tārehi sattvān dukhadharmapīḍitān
prāmodya harṣaṁ janayasva dehinām||35||
yaṁ śrutva bodhīya bhaveyu lābhino
divyāni sthānāni vrajeyu cāpi|
hāyeyu co āsurakāya sarve
śāntāśca dāntāśca sukhī bhaveyuḥ||36||
atha khalu bhikṣavaḥ sa bhagavāṁsteṣāmapi mahābrahmaṇāṁ tūṣṇībhāvenādhivāsayati sma||
tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṁ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti, śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṁ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṁrūpaṁ pūrvanimittaṁ bhaviṣyati? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhyāmadhyabhāṣata—
nāhetu nākāraṇamadya mārṣāḥ
sarve vimānā iha jājvalanti|
nimitta darśenti ha kiṁ pi loke
sādhu gaveṣāma tametamartham||37||
anūna kalpāna śatā hyatītā
naitādṛśaṁ jātu nimittamāsīt|
yadi vopapanno iha devaputro
utpannu loke yadi veha buddhaḥ||38||
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicaranta uttaraṁ digbhāgaṁ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṁ digbhāgaṁ taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭaṁ parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaṣabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya tasya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya||
atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—
sudurlabhaṁ darśana nāyakānāṁ
svabhyāgataṁ te bhavarāgamardana|
sucirasya te darśanamadya loke
paripūrṇa kalpāna śatebhi dṛśyase||39||
tṛṣitāṁ prajāṁ tarpaya lokanātha
adṛṣṭapūrvo'si kathaṁci dṛśyase|
audumbaraṁ puṣpa yathaiva durlabhaṁ
tathaiva dṛṣṭo'si kathaṁci nāyaka||40||
vimāna asmākamimā vināyaka
tavānubhāvena viśobhitādya|
parigṛhya etāni samantacakṣuḥ
paribhuñja cāsmākamanugrahārtham||41||
atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyabhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakraṁ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṁgītyā taṁ bhagavantamābhyāṁ sārūpyābhyāṁ gāthābhyāmadhyabhāṣanta—
deśehi dharmaṁ bhagavan vināyaka
pravartayā dharmamayaṁ ca cakram|
nirnādayā dharmamayaṁ ca dundubhiṁ
taṁ dharmaśaṅkhaṁ ca prapūrayasva||42||
saddharmavarṣaṁ varṣayasva loke
valgusvaraṁ bhāṣa subhāṣitaṁ ca|
adhyeṣito dharmamudīrayasva
mocehi sattvā nayutāna koṭyaḥ||43||
atha khalu bhikṣavaḥ sa bhagavāṁsteṣāṁ mahābrahmaṇāṁ tūṣṇīṁbhāvenādhivāsayati sma| peyālam| evaṁ dakṣiṇapaścimāyāṁ diśi, evaṁ paścimāyāṁ diśi, evaṁ paścimottarasyāṁ diśi, evamuttarasyāṁ diśi, evamuttarapūrvasyāṁ diśi, evamadhodiśi||
atha khalu bhikṣava ūrdhvāyāṁ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṁ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṁrūpaṁ pūrvaṁnimittaṁ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||
atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṁ mahāntaṁ brahmagaṇaṁ gāthābhiradhyabhāṣata—
kiṁ kāraṇaṁ mārṣa idaṁ bhaviṣyati
yenā vimānāni parisphuṭāni|
ojena varṇena dyutīya cāpi
adhimātra vṛddhāni kimatra kāraṇam||44||
na īdṛśaṁ no abhidṛṣṭapūrvaṁ
śrutaṁ ca keno tatha pūrva āsīt|
oja'sphuṭāni yatha adya etā
adhimātra bhrājanti kimatra kāraṇam||45||
yadi vā nu kaścidbhavi devaputraḥ
śubhena karmeṇa samanvito iha|
upapannu tasyo ayamānubhāvo
yadi vā bhaved buddha kadāci loke||46||
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṁśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṁkramanto'nuvicaranto yena adhodigbhāgastenopasaṁkrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo'dhodigbhāge taṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bodhimaṇḍavarāgragataṁ bodhivṛkṣamūle siṁhāsanopaviṣṭaṁ parivṛtaṁ puraskṛtaṁ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṁ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavataḥ pādau śirobhirvanditvā taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṁ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṁ ca bodhivṛkṣaṁ daśayojanapramāṇam| abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti||
atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṁ velāyāṁ taṁ bhagavantaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—
sādhu darśana buddhāna lokanāthāna tāyinām|
tradhātukasmi buddhā vai sattvānāṁ ye pramocakāḥ||47||
samantacakṣu lokendrā vyavalokenti diśo daśa|
vivaritvāmṛtadvāramotārenti bahūn janān||48||
śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū|
adarśanājjinendrāṇāṁ andhā āsīddiśo daśa||49||
vardhanti narakāstīvrāstiryagyonistathāsurāḥ|
preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ||50||
divyāḥ kāyāśca hīyante cyutā gacchanti durgatim|
aśrutvā dharma buddhānāṁ gatyeṣāṁ bhoti pāpikā||51||
caryāśuddhigatiprajñā hīyante sarvaprāṇinām|
sukhaṁ vinaśyatī teṣāṁ sukhasaṁjñā ca naśyati||52||
anācārāśca te bhonti asaddharme pratiṣṭhitāḥ|
adāntā lokanāthena durgatiṁ prapatanti te||53||
dṛṣṭo'si lokapradyota sucireṇāsi āgataḥ|
utpannu sarvasattvānāṁ kṛtena anukampakaḥ||54||
diṣṭayā kṣemeṇa prāpto'si buddhajñānamanuttaram|
vayaṁ te anumodāmo lokaścaiva sadevakaḥ||55||
vimānāni sucitrāṇi anubhāvena te vibho|
dadāma te mahāvīra pratigṛhṇa mahāmune||56||
asmākamanukampārthaṁ paribhuñja vināyaka|
vayaṁ ca sarvasattvāśca agrāṁ bodhiṁ spṛśemahi||57||
atha khalu bhikṣavaste mahābrahmāṇastaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saṁmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṁ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakram| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sarvasattvān| anugṛhṇātu bhagavānimaṁ lokam| deśayatu bhagavān| dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokanukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṁgītyā taṁ bhagavantamābhyāṁ sārūpyābhyāṁ gāthābhyāmadhyabhāṣanta—
pravartayā cakravaramanuttaraṁ
parāhanasvā amṛtasya dundubhim|
pramocayā duḥkhaśataiśca sattvān
nirvāṇamārgaṁ ca pradarśayasva||58||
asmābhiradhyeṣitu bhāṣa dharma-
masmānanugṛhṇa imaṁ ca lokam|
valgusvaraṁ co madhuraṁ pramuñca
samudānitaṁ kalpasahasrakoṭibhiḥ||59||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhasteṣāṁ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṁ viditvā teṣāṁ ca ṣoḍaśānāṁ putrāṇāṁ rājakumārāṇām, tasyāṁ velāyāṁ dharmacakraṁ pravartayāmāsa triparivartaṁ dvādaśākāramapravartitaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa| yadidaṁ duḥkham, ayaṁ duḥkhasamudayaḥ, ayaṁ duḥkhanirodhaḥ, iyaṁ duḥkhanirodhagāminī pratipadāryasatyamiti| pratītyasamutpādapravṛttiṁ ca vistareṇa saṁprakāśayāmāsa-iti hi bhikṣavo'vidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavanti|
evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| avidyānirodhāt saṁskāranirodhaḥ, saṁskāranirodhād vijñānanirodhaḥ, vijñānanirodhānnāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāttṛṣṇānirodhaḥ, tṛṣṇānirodhādupādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhājjātinirodhaḥ, jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati||
sahapravartitaṁ cedaṁ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṁbuddhena dharmacakraṁ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt, atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṁvṛttāḥ| punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddho dvitīyāṁ dharmadeśanāmakārṣīt, tṛtīyāmapi dharmadeśanāmakārṣīt, caturthīmapi dharmadeśanāmakārṣīt||
atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṁbuddhasyaikaikasyāṁ dharmadeśanāyāṁ gaṅgānadīvālukāsamānāṁ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṁgho'bhūt||
tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārādanāgārikāṁ pravrajitāḥ| sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino'rthinaścānuttarāyāḥ samyaksaṁbodheḥ| atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadūcuḥ-imāni khalu punarbhagavaṁstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni| tat sādhu bhagavāṁstathāgato'rhan samyaksaṁbuddho'smākamanukampāmupādāya anuttarāṁ samyaksaṁbodhimārabhya dharmaṁ deśayatu, yadvayamapi tathāgatasyānuśikṣemahi| arthino vayaṁ bhagavaṁstathāgatajñānadarśanena| bhagavānevāsmākamasminnevārthe sākṣī| tvaṁ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti||
tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṁstasya rājñaścakravartinaḥ parivāraḥ, tato'rdhaḥ pravrajito'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhasteṣāṁ śrāmaṇerāṇāmadhyāśayaṁ viditvā viṁśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ vistareṇa saṁprakāśayāmāsa tāsāṁ sarvāsāṁ catasṛṇāṁ parṣadām||
tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṁ te ṣodaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṁ samyaksaṁbodhau| tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṁbuddhasyemaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ| te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddha imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṁ praviṣṭaḥ pratisaṁlayanāya| tathā pratisaṁlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt||
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgataṁ pratisaṁlīnaṁ viditvā pṛthak pṛthag dharmāsanāni siṁhāsanāni prajñāpya teṣu niṣaṇṇāstaṁ bhagavantaṁ mahābhijñājñānābhibhuvaṁ tathāgataṁ namaskṛtya taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ vistareṇa catasṛṇāṁ parṣadāṁ caturaśītikalpasahasrāṇi saṁprakāśitavantaḥ| tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau paripācitavān samādāpitavān saṁharṣitavān samuttejitavān saṁpraharṣitavānavatāritavān||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṁbuddhasteṣāṁ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṁprajānastasmāt samādhervyuttiṣṭhat| vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṁ tenopasaṁkrāmat| upasaṁkramya prajñapta evāsane nyaṣīdat| samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane, atha tāvadeva sarvāvantaṁ parṣanmaṇḍalamavalokya bhikṣusaṁghamāmantrayāmāsaāścaryaprāptā bhikṣavo'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhājñānāvatārakā buddhajñānasaṁdarśakāḥ| paryupāsadhvaṁ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ| ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṁ kulaputrāṇāṁ dharmadeśanāṁ na pratikṣepsyanti| na pratibādhiṣyante, sarve te kṣipramanuttarāyāḥ samyaksaṁbodherlābhino bhaviṣyanti, sarve ca te tathāgatajñānamanuprāpsyanti||
tai khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane'yaṁ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṁprakāśito'bhūt| taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan, sarvāṇi ca tāni taireva sārdhaṁ tāsu tāsu jātiṣvanupravrajitāni| tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ| taiścatvāriṁśad buddhakoṭīsahasrāṇyārāgitāni| kecidadyāpyārāgayanti||
ārocayāmi vo bhikṣavaḥ, prativedayāmi vaḥ| ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan, sarve te'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti| daśasu dikṣu nānābuddhakṣetreṣu bahūnāṁ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṁ dharmaṁ deśayanti| yaduta pūrvasyāṁ diśi bhikṣavo'bhiratyāṁ lokadhātāvakṣobhyo nāma tathāgato'rhan samyaksaṁbuddho merukūṭaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| pūrvadakṣiṇasyāṁ diśi bhikṣavaḥ siṁhaghoṣaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ siṁhadhvajaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| dakṣiṇasyāṁ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato'rhan samyaksaṁbuddho nityaparinirvṛtaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| dakṣiṇapaścimāyāṁ diśi bhikṣava indradhvajaśca nāma tathāgato'rhan samyaksaṁbuddho brahmadhvajaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ|
paścimāyāṁ diśi bhikṣavo'mitāyuśca nāma tathāgato'rhan samyaksaṁbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| paścimottarasyāṁ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato'rhan samyaksaṁbuddho merukalpaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| uttarasyāṁ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato'rhan samyaksaṁbuddho meghasvararājaśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| uttarapūrvasyāṁ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṁsanarakaraśca nāma tathāgato'rhan samyaksaṁbuddhaḥ| ahaṁ ca bhikṣavaḥ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhaḥ ṣoḍaśamo madhye khalvasyāṁ sahāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ||
ye punaste bhikṣavastadā asmākaṁ śrāmaṇerabhūtānāṁ sattvāṁ dharmaṁ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṁ samyaksaṁbodhau, tānyetāni bhikṣavo'dyāpi śrāvakabhūmāvevāvasthitāni| paripācyanta evānuttarāyāṁ samyaksaṁbodhau| eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṁbodherabhisaṁbodhanāya| tatkasya hetoḥ? evaṁ duradhimocyaṁ hi bhikṣavastathāgatajñānam| katame ca te bhikṣavaḥ sattvāḥ, ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṁkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni? yūyaṁ te bhikṣavastena kālena tena samayena sattvā abhūvan||
ye ca mama parinirvṛtasya anāgate'dhvani śrāvakā bhaviṣyanti, bodhisattvacaryāṁ ca śroṣyanti, na cāvabhotsyante bodhisattvā vayamiti, kiṁcāpi te bhikṣavaḥ sarve parinirvāṇasaṁjñinaḥ parinirvāsyanti, api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi, tatra te punarutpatsyante tathāgatajñānaṁ paryeṣamāṇāḥ| tatra ca te punarevaitāṁ kriyāṁ śroṣyanti| ekameva tathāgatānāṁ parinirvāṇam| nāstyanyad dvitīyamito bahirnirvāṇam| tathāgatānāmetadbhikṣava upāyakauśalyaṁ veditavyaṁ dharmadeśanābhinirhāraśca| yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati, pariśuddhaṁ ca parṣadaṁ paśyati adhimuktisārāṁ śūnyadharmagatiṁ gatāṁ dhyānavatīṁ mahādhyānavatīm, atha khalu bhikṣavastathāgato'yaṁ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṁśca saṁnipātya paścādetamarthaṁ saṁśrāvayati| na bhikṣavaḥ kiṁcidasti loke dvitīyaṁ nāma yānaṁ parinirvāṇaṁ vā, kaḥ punarvādastṛtīyasya? upāyakauśalyaṁ khalvidaṁ bhikṣavastathāgatānāmarhatām-dūrapranaṣṭaṁ sattvadhātuṁ viditvā hīnābhiratān kāmapaṅkamagnān, tata eṣāṁ bhikṣavastathāgatastannirvāṇaṁ bhāṣate yadadhimucyante||
tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram| mahāṁścātra janakāyaḥ pratipanno bhaved ratnadīpaṁ gamanāya| deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām| sa ca taṁ sārthamaṭavīmavakrāmayet| atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṁ vadet- yat khalvārya deśika pariṇāyaka jānīyāḥ-vayaṁ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ| punareva pratinivartayiṣyāmaḥ| atidūramito'ṭavīkāntāramiti| atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṁ cintayet-mā khalvime tapasvinastādṛśaṁ mahāratnadvīpaṁ na gaccheyuriti| sa teṣāmanukampārthamupāyakauśalyaṁ prayojayet| tasyā aṭavyā madhye yojanaśataṁ vā dviyojanaśataṁ vā triyojanaśataṁ vā atikramya ṛddhimayaṁ nagaramabhinirmimīyāt| tatastān puruṣānevaṁ vadet- mā bhavanto bhaiṣṭa, mā nivartadhvam| ayamasau mahājanapadaḥ| atra viśrāmyata| atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam| atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ| yasya punaḥ kāryaṁ bhaviṣyati, sa taṁ mahāratnadvīpaṁ gamiṣyati||
atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ-muktā vayamaṭavīkāntārāt| iha nirvāṇaprāptā vihariṣyāma iti| atha khalu bhikṣavaste puruṣāstadṛddhimayaṁ nagaraṁ praviśeyuḥ, āgatasaṁjñinaśca bhaveyuḥ, nistīrṇasaṁjñinaśca bhaveyuḥ| nirvṛtāḥ śītībhūtā sma iti manyeran| tatastān deśiko viśrāntān viditvā tadṛddhimayaṁ nagaramantardhāpayet| antardhāpayitvā ca tān puruṣānevaṁ vadet-āgacchantu bhavantaḥ sattvāḥ| abhyāsanna eṣa mahāratnadvīpaḥ| idaṁ tu mayā nagaraṁ yuṣmākaṁ viśrāmaṇārthamabhinirmitamiti||
evameva bhikṣavastathāgato'rhan samyaksaṁbuddho yuṣmākaṁ sarvasattvānāṁ ca deśikaḥ| atha khalu bhikṣavastathāgato'rhan samyaksaṁbuddha evaṁ paśyati-mahadidaṁ kleśakāntāraṁ nirgantavyaṁ niṣkrāntavyaṁ prahātavyam| mā khalvime ekameva buddhajñānaṁ śrutvā draveṇaiva pratinivartayeyuḥ, naivopasaṁkrameyuḥ| bahuparikleśamidaṁ buddhajñānaṁ samudānayitavyamiti| tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṁ nagaramabhinirmitīte teṣāṁ sattvānāṁ viśrāmaṇārtham, viśrāntānāṁ caiṣāmevaṁ kathayati-idaṁ khalu ṛddhimayaṁ nagaramiti, evameva bhikṣavastathāgato'pyarhan samyaksaṁbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṁ viśrāmaṇārthaṁ deśayati saṁprakāśayati yadidaṁ śrāvakabhūmiṁ pratyekabuddhabhūmiṁ ca| yasmiṁśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanti, atha khalu bhikṣavastathāgato'pyevaṁ saṁśrāvayati-na khalu punarbhikṣavo yūyaṁ kṛtakṛtyāḥ kṛtakaraṇīyāḥ| api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ| itastathāgatajñānaṁ vyavalokayadhvaṁ bhikṣavo vyavacārayadhvam| yad yuṣmākaṁ nirvāṇaṁ naiva nirvāṇam, api tu khalu punarūpāyakauśalyametad bhikṣavastathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ yat trīṇi yānāni saṁprakāśayantīti||
atha khalu bhagavānimamevārthaṁ bhūyasyā mātrayopadarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
abhijñajñānābhibhu lokanāyako
yadbodhimaṇḍasmi niṣaṇṇa āsīt|
daśeha so antarakalpa pūrṇān
na lapsi bodhiṁ paramārthadarśī||60||
devātha nāgā asurātha guhyakā
udyukta pūjārtha jinasya tasya|
puṣpāṇa varṣaṁ pramumocu tatra
buddhe ca bodhiṁ naranāyake'smin||61||
upariṁ ca khe dundubhayo vineduḥ
satkārapūjārtha jinasya tasya|
suduḥkhitā cāpi jinena tatra
cirabudhyamānena anuttaraṁ padam||62||
daśāna co antarakalpa atyayāt
spṛśe sa bodhiṁ bhagavānanābhibhūḥ|
hṛṣṭā udagrāstada āsu sarve
devā manuṣyā bhujagāsurāśca||63||
vīrāḥ kumārā atha tasya ṣoḍaśa
putrā guṇāḍhyā naranāyakasya|
upasaṁkramī prāṇīsahasrakoṭibhiḥ
puraskṛtāstaṁ dvipadendramagryam||64||
vanditva pādau ca vināyakasya
adhyeṣiṣū dharma prakāśayasva|
asmāṁśca tarpehi imaṁ ca lokaṁ
subhāṣiteneha narendrasiṁha||65||
cirasya lokasya daśaddiśe'smin
vidito'si utpannu mahāvināyaka|
nimittasaṁcodanahetu prāṇināṁ
brāhmā vimānāni prakampayantaḥ||66||
diśāya pūrvāya sahasrakoṭyaḥ
kṣetrāṇa pañcāśadabhūṣi kampitāḥ|
tatrāpi ye brāhma vimāna agrā-
ste tejavanto adhimātramāsi||67||
viditva te pūrvanimittamīdṛśa-
mupasaṁkramī lokavināyakendram|
puṣpairihābhyokiriyāṇa nāyaka-
marpenti te sarva vimāna tasya||68||
adhyeṣiṣū cakrapravartanāya
gāthābhigītena abhisaṁstaviṁsu|
tūṣṇīṁ ca so āsi narendrarājā
na tāva kālo mama dharma bhāṣitum||69||
evaṁ diśi dakṣiṇiyāṁ pi tatra
atha paścimā heṣṭima uttarasyām|
upariṣṭimāyāṁ vidiśāsu caiva
āgatya brahmāṇa sahasrakoṭyaḥ||70||
puṣpebhi abhyokiriyāṇa nāyakaṁ
pādau ca vanditva vināyakasya|
niryātayitvā ca vimāna sarvā-
nabhiṣṭavitvā punarabhyayāci||71||
pravartayā cakramanantacakṣuḥ
sudurlabhastvaṁ bahukalpakoṭibhiḥ|
darśehi maitrībala pūrvasevita-
mapāvṛṇohī amṛtasya dvāram||72||
adhyeṣaṇāṁ jñātva anantacakṣuḥ|
prakāśate dharma bahuprakāram|
catvāri satyāni ca vistareṇa
pratītya sarve imi bhāva utthitāḥ||73||
avidya ādīkariyāṇa cakṣumān
prabhāṣate sa maraṇāntaduḥkham|
jātiprasūtā imi sarvadoṣā
mṛtyuṁ ca mānuṣyamimeva jānatha||74||
samanantaraṁ bhāṣitu dharma tena
bahuprakārā vividhā anantāḥ|
śrutvānaśītī nayutāna koṭyaḥ
sattvāḥ sthitāḥ śrāvaka bhūtale laghum||75||
kṣaṇaṁ dvitīyaṁ aparaṁ abhūṣi
jinasya tasyo bahu dharma bhāṣataḥ|
viśuddhasattvā yatha gaṅgavālukāḥ
kṣaṇena te śrāvakabhūta āsīt||76||
tatottarī agaṇiyu tasya āsīt
saṁghastadā lokavināyakasya|
kalpāna koṭīnyayutā gaṇenta
ekaika no cāntu labheya teṣām||77||
ye cāpi te ṣoḍaśa rājaputrā
ye aurasā cailakabhūta sarve|
te śrāmaṇerā avaciṁsu taṁ jinaṁ
prakāśayā nāyaka agradharmam||78||
yathā vayaṁ lokavidū bhavema
yathaiva tvaṁ sarvajinānamuttama|
ime ca sattvā bhavi sarvi eva
yathaiva tvaṁ vīra viśuddhacakṣuḥ||79||
so cā jino āṁśayu jñātva teṣāṁ
kumārabhūtāna tathātmajānām|
prakāśayī uttamamagrabodhiṁ
dṛṣṭāntakoṭīnayutairanekaiḥ||80||
hetūsahasrairupadarśayanto
abhijñajñānaṁ ca pravartayantaḥ|
bhūtāṁ cariṁ darśayi lokanātho
yathā caranto vidu bodhisattvāḥ||81||
idameva saddharmapuṇḍarīkaṁ
vaipulyasūtraṁ bhagavānuvāca|
gāthāsahasrehi analpakehi
yeṣāṁ pramāṇaṁ yatha gaṅgavālikāḥ||82||
so cā jino bhāṣiya sūtrameta-
dvihāru praviśitva vilakṣayīta|
pūrṇānaśītiṁ caturaśca kalpān
samāhitaikāsani lokanāthaḥ||83||
te śrāmaṇerāśca viditva nāyakaṁ
vihāri āsannamaniṣkramantam|
saṁśrāvayiṁsu bahuprāṇikoṭināṁ
bauddha imaṁ jñānamanāsravaṁ śivam||84||
pṛthak pṛthagāsana prajñapitvā
abhāṣi teṣāmidameva sūtram|
sugatasya tasya tada śāsanasmin
adhikāra kurvanti mamevarūpam||85||
gaṅgā yathā vāluka aprameyā
sahasra ṣaṣṭiṁ tada śrāvayiṁsu|
ekaiku tasya sugatasya putro
vineti sattvāni analpakāni||86||
tasyo jinasya parinirvṛtasya|
caritva te paśyisu buddhakoṭyaḥ|
tehī tadā śrāvitakehi sārdhaṁ
kurvanti pūjāṁ dvipadottamānām||87||
caritva caryāṁ vipulāṁ viśiṣṭāṁ
buddhā ca te bodhi daśaddiśāsu|
te ṣoḍaśā tasya jinasya putrā
diśāsu sarvāsu dvayo dvayo jināḥ||88||
ye cāpi saṁśrāvitakā tadāsī
te śrāvakā teṣa jināna sarve|
imameva bodhiṁ upanāmayanti
kramakrameṇa vividhairupāyaiḥ||89||
ahaṁ pi abhyantari teṣa āsī-
nmayāpi saṁśrāvita sarvi yūyam|
teno mama śrāvaka yūyamadya
bodhāvupāyeniha sarvi nemi||90||
ayaṁ khu hetustada pūrva āsī-
dayaṁ pratyayo yena hu dharma bhāṣe|
nayāmyahaṁ yena mamāgrabodhiṁ
mā bhikṣavo utrasatheha sthāne||91||
yathāṭavī ugra bhaveya dāruṇā
śūnyā nirālamba nirāśrayā ca|
bahuśvāpadā caiva apāniyā ca
bālāna sā bhīṣaṇikā bhaveta||92||
purūṣāṇa co tatra sahasra nekā
ye prasthitāstāmaṭavīṁ bhaveyuḥ|
aṭavī ca sā śūnya bhaveta dīrghā
pūrṇāni pañcāśata yojanāni||93||
puruṣaśca āḍhyaḥ smṛtimantu vyakto
dhīro vinītaśca viśāradaśca|
yo deśikasteṣa bhaveta tatra
aṭavīya durgāya subhairavāya||94||
te cāpi khinnā bahuprāṇikoṭya
uvāca taṁ deśika tasmi kāle|
khinnā vayaṁ ārya na śaknuyāma
nivartanaṁ adyiha rocate naḥ||95||
kuśalaśca so pi tada paṇḍitaśca
praṇāyakopāya tadā vicintayet|
dhikkaṣṭa ratnairimi sarvi bālā
bhraśyanti ātmāna nivartayantaḥ||96||
yannūnahaṁ ṛddhibalena vādya
nagaraṁ mahantaṁ abhinirmiṇeyam|
pratimaṇḍitaṁ veśmasahasrakoṭibhi-
rvihāraudyānupaśobhitaṁ ca||97||
vāpī nadīyo abhinirmiṇeyam
ārāmapuṣpaiḥ pratimaṇḍitaṁ ca|
prākāradvārairupaśobhitaṁ ca
nārīnaraiścāpratimairupetam||98||
nirmāṇu kṛtva iti tān vadeya|
mā bhāyathā harṣa karotha caiva|
prāptā bhavanto nagaraṁ variṣṭhaṁ
praviśya kāryāṇi kuruṣva kṣipram||99||
udagracittā bhaṇatheha nirvṛtā
nistīrṇa sarvā aṭavī aśeṣataḥ|
āśvāsanārthāya vadeti vācaṁ
kathaṁ na pratyāgata sarvi asyā||100||
viśrāntarūpāṁśca viditva sarvān
samānayitvā ca punarbravīti|
āgacchatha mahya śṛṇotha bhāṣato
ṛddhīmayaṁ nagaramidaṁ vinirmitam||101||
yuṣmāka khedaṁ ca mayā vitdivā
nivartanaṁ mā ca bhaviṣyatīti|
upāyakauśalyamidaṁ mameti
janetha vīryaṁ gamanāya dvīpam||102||
emeva haṁ bhikṣava deśiko vā
praṇāyakaḥ prāṇisahasrakoṭinām|
khidyanta paśyāmi tathaiva prāṇinaḥ
kleśāṇḍakośaṁ na prabhonti bhettum||103||
tato mayā cintitu eṣa artho
viśrāmabhūtā imi nirvṛtīkṛtāḥ|
sarvasya duḥkhasya nirodha eṣa
arhantabhūmau kṛtakṛtya yūyam||104||
samaye yadā tu sthita atra sthāne
paśyāmi yūyāmarhanta tatra sarvān|
tadā ca sarvāniha saṁnipātya
bhūtārthamākhyāmi yathaiṣa dharmaḥ||105||
upāyakauśalya vināyakānāṁ
yad yāna deśenti trayo maharṣī|
ekaṁ hi yānaṁ na dvitīyamasti
viśrāmaṇārthaṁ tu dviyāna deśitā||106||
tato vademi ahamadya bhikṣavo
janetha vīryaṁ paramaṁ udāram|
sarvajñajñānena kṛtena yūyaṁ
naitāvatā nirvṛti kāci bhoti||107||
sarvajñajñānaṁ tu yadā spṛśiṣyatha
daśo balā ye ca jināna dharmāḥ|
dvātriṁśatīlakṣaṇarūpadhārī
buddhā bhavitvāna bhavetha nirvṛtāḥ||108||
etādṛśī deśana nāyakānāṁ
viśrāmahetoḥ pravadanti nirvṛtim|
viśrānta jñātvāna ca nirvṛtīye
sarvajñajñāne upanenti sarvān||109||
ityāryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ||
8 pañcabhikṣuśatavyākaraṇaparivartaḥ|
atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato'ntikādidamevaṁrūpamupāyakauśalyajñānadarśanaṁ saṁdhābhāṣitanirdeśaṁ śrutvā eṣāṁ ca mahāśrāvakāṇāṁ vyākaraṇaṁ śrutvā imāṁ ca pūrvayogapratisaṁyuktāṁ kathāṁ śrutvā imāṁ ca bhagavato vṛṣabhatāṁ śrutvā āścaryaprāpto'bhūdadbhutaprāpto'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo'bhūt| mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṁ cittamutpāditavān-āścaryaṁ bhagavan, āścaryaṁ sugata| paramaduṣkaraṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ kurvanti, ya imaṁ nānādhātukaṁ lokamanuvartayante, bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṁ dharmaṁ deśayanti, tasmiṁstasmiṁśca sattvān vilagnānupāyakauśalyena pramocayanti| kimatra bhagavan asmābhiḥ śakyaṁ kartum? tathāgata evāsmākaṁ jānīte āśayaṁ pūrvayogacaryāṁ ca| sa bhagavataḥ pādau śirasābhivandya ekānte sthito'bhūd bhagavantameva namaskurvan animiṣābhyāṁ ca netrābhyāṁ saṁprekṣamāṇaḥ||
atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṁ bhikṣusaṁghamāmantrayate sma-paśyatha bhikṣavo yūyamimaṁ śrāvakaṁ pūrṇaṁ maitrāyaṇīputraṁ yo mayāsya bhikṣusaṁghasya dharmakathikānāmagryo nirdiṣṭaḥ, bahubhiśca bhūtairguṇairabhiṣṭutaḥ, bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ| catasṛṇāṁ parṣadāṁ saṁharṣakaḥ samādāpakaḥ samuttejakaḥ saṁpraharṣako'klānto dharmadeśanayā, alamasya dharmasyākhyātā, alamanugrahītā sabrahmacāriṇām| muktvā bhikṣavastathāgataṁ nānyaḥ śaktaḥ pūrṇaṁ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum| tatkiṁ manyadhve bhikṣavo mamaivāyaṁ saddharmaparigrāhaka iti? na khalu punarbhikṣavo yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? abhijānāmyahaṁ bhikṣavo'tīte'dhvani navanavatīnāṁ buddhakoṭīnām, yatra anenaiva teṣāṁ buddhānāṁ bhagavatāṁ śāsane saddharmaḥ parigṛhītaḥ| tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt, sarvatra ca śūnyatāgatiṁ gato'bhūt| sarvatra ca pratisaṁvidāṁ lābhī abhūt, sarvatra ca bodhisattvābhijñāsu gatiṁ gato'bhūt| suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt| teṣāṁ ca buddhānāṁ bhagavatāṁ śāsane yāvadāyuṣpramāṇaṁ brahmacaryaṁ caritavān| sarvatra ca śrāvaka iti saṁjñāyate sma| sa khalvanenopāyena aprameyāṇāmasaṁkhyeyānāṁ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt, aprameyānasaṁkhyeyāṁśca sattvān paripācitavānanuttarāyāṁ samyaksaṁbodhau| sarvatra ca buddhakṛtyena sattvānāṁ pratyupasthito'bhūt| sarvatra cātmano buddhakṣetraṁ pariśodhayati sma| sattvānāṁ ca paripākāyābhiyukto'bhūt| eṣāmapi bhikṣavo vipaśyipramukhānāṁ saptānāṁ tathāgatānāṁ yeṣāmahaṁ saptamaḥ, eṣa evāgryo dharmakathikānāmabhūt||
yadapi tadbhikṣavo bhaviṣyatyanāgate'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṁ buddhasahasram, teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro'gryo dharmakathikānāṁ bhaviṣyati, saddharmaparigrāhakaśca bhaviṣyati| evamanāgate'dhvani aprameyāṇāmasaṁkhyeyānāṁ buddhānāṁ bhagavatāṁ saddharmamādhārayiṣyati, aprameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaṁ kariṣyati, aprameyānasaṁkhyeyāṁśca sattvān paripācayiṣyatyanuttarāyāṁ samyaksaṁbodhau| satatasamitaṁ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya| sa imāmevaṁrūpāṁ bodhisattvacaryāṁ paripūrya aprameyairasaṁkhyeyaiḥ kalpairanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| dharmaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| asminneva buddhakṣetra utpatsyate||
tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhātava ekaṁ buddhakṣetraṁ bhaviṣyati| samaṁ pāṇitalajātaṁ saptaratnamayamapagataparvataṁ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṁ bhaviṣyati| devavimānāni cākāśasthitāni bhaviṣyanti| devā api manuṣyān drakṣyanti, manuṣyā api devān drakṣyanti| tena khalu punarbhikṣavaḥ samayena idaṁ buddhakṣetramapagatapāpaṁ bhaviṣyati apagatamātṛgrāmaṁ ca| sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṁprabhā ṛddhimanto vaihāyasaṁgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayairdvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṁkṛtavigrahāḥ| tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṁ sattvānāṁ dvāvāhārau bhaviṣyataḥ| katamau dvau? yaduta dharmaprītyāhāro dhyānaprītyāhāraśca| aprameyāṇi cāsaṁkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṁ ca mahābhijñāprāptānāṁ pratisaṁvidgatiṁgatānāṁ sattvāvavādakuśalānām| gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ| evamaparimitaguṇasamanvāgataṁ tad buddhakṣetraṁ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| suviśuddhā ca nāma sā lokadhāturbhaviṣyati| aprameyānasaṁkhyeyāṁścāsya kalpānāyuṣpramāṇaṁ bhaviṣyati| parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṁbuddhasya saddharmaścirasthāyī bhaviṣyati| ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati| evamacintyaguṇasamanvāgataṁ bhikṣavastasya bhagavatastadbuddhakṣetraṁ bhaviṣyati||
idamavocadbhagavān| idaṁ vaditvā sugato hyathāparametaduvāca śāstā—
śṛṇotha me bhikṣava etamarthaṁ
yathā carī mahya sutena cīrṇā|
upāyakauśalyasuśikṣitena
yathā ca cīrṇā iya bodhicaryā||1||
hīnādhimuktā ima sattva jñātvā
udārayāne ca samutrasanti|
tatu śrāvakā bhontimi bodhisattvāḥ
pratyekabodhiṁ ca nidarśayanti||2||
upāyakauśalyaśatairanekaiḥ
paripācayanti bahubodhisattvān|
evaṁ ca bhāṣanti vayaṁ hi śrāvakā
dūre vayaṁ uttamamagrabodhiyā||3||
etāṁ cariṁ teṣvanuśikṣamāṇāḥ
paripāku gacchanti hi sattvakoṭyaḥ|
hīnādhimuktāśca kusīdarūpā
anupūrva te sarvi bhavanti buddhāḥ||4||
ajñānacaryāṁ ca caranti ete
vayaṁ khalu śrāvaka alpakṛtyāḥ|
nirviṇṇa sarvāsu cyutopapattiṣu
svakaṁ ca kṣetraṁ pariśodhayanti||5||
sarāgatāmātmani darśayanti
sadoṣatāṁ cāpi samohatāṁ ca|
dṛṣṭīvilagnāṁśca viditva sattvāṁ-
steṣāṁ pi dṛṣṭiṁ samupāśrayanti||6||
evaṁ caranto bahu mahya śrāvakāḥ
sattvānupāyena vimocayanti|
unmādu gaccheyu narā avidvasū
sa caiva sarvaṁ caritaṁ prakāśayet||7||
pūrṇo ayaṁ śrāvaka mahya bhikṣava-
ścarito purā buddhasahasrakoṭiṣu|
teṣāṁ ca saddharma parigrahīṣīd
bauddhaṁ idaṁ jñāna gaveṣamāṇaḥ||8||
sarvatra caiṣo abhu agraśrāvako
bahuśrutaścitrakathī viśāradaḥ|
saṁharṣakaścā akilāsi nityaṁ
sada buddhakṛtyena ca pratyupasthitaḥ||9||
mahāabhijñāsu sadā gatiṁgataḥ
pratisaṁvidānāṁ ca abhūṣi lābhī|
sattvāna co indriyagocarajño
dharmaṁ ca deśeti sadā viśuddham||10||
saddharma śreṣṭhaṁ ca prakāśayantaḥ
paripācayī sattvasahasrakoṭyaḥ|
anuttarasminniha agrayāne
kṣetraṁ svakaṁ śreṣṭhu viśodhayantaḥ||11||
anāgate cāpi tathaiva adhve
pūjeṣyatī buddhasahasrakoṭyaḥ|
saddharma śreṣṭhaṁ ca parigrahīṣyati
svakaṁ ca kṣetraṁ pariśodhayiṣyati||12||
deśeṣyatī dharma sadā viśārado
upāyakauśalyasahasrakoṭibhiḥ|
bahūṁśca sattvān paripācayiṣyati
sarvajñajñānasmi anāsravasmin||13||
so pūja kṛtvā naranāyakānāṁ
saddharma śreṣṭhaṁ sada dhārayitvā|
bhaviṣyatī buddha svayaṁbhu loke
dharmaprabhāso diśatāsu viśrutaḥ||14||
kṣetraṁ ca tasya suviśuddha bheṣyatī
ratnāna saptāna sadā viśiṣṭam|
ratnavabhāsaśca sa kalpu bheṣyatī
suviśuddha so bheṣyati lokadhātuḥ||15||
bahubodhisattvāna sahasrakoṭyo
mahāabhijñāsu sukovidānām|
yehi sphuṭo bheṣyati lokadhātuḥ
suviśuddha śuddhehi maharddhikehi||16||
atha śrāvakāṇāṁ pi sahasrakoṭyaḥ
saṁghastadā bheṣyati nāyakasya|
maharddhikānaṣṭavimokṣadhyāyināṁ
pratisaṁvidāsū ca gatiṁgatānām||17||
sarve ca sattvāstahi buddhakṣetre
śuddhā bhaviṣyanti ca brahmacāriṇaḥ|
upapādukāḥ sarvi suvarṇavarṇā
dvātriṁśatīlakṣaṇarūpadhāriṇaḥ||18||
āhārasaṁjñā ca na tatra bheṣyati
anyatra dharme rati dhyānaprītiḥ|
na mātṛgrāmo'pi ca tatra bheṣyati
na cāpyapāyāna ca durgatībhayam||19||
etādṛśaṁ kṣetravaraṁ bhaviṣyati
pūrṇasya saṁpūrṇaguṇānvitasya|
ākīrṇa sattvehi subhadrakehi
yatkiṁcimātraṁ pi idaṁ prakāśitam||20||
atha khalu teṣāṁ dvādaśānāṁ vaśībhūtaśatānāmetadabhavat-āścaryaprāpta sma, adbhutaprāptāḥ sma| sacedasmākamapi bhagavān yatheme'nye mahāśrāvakā vyākṛtāḥ, evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt| atha khalu bhagavāṁsteṣāṁ mahāśrāvakāṇāṁ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṁ mahākāśyapamāmantrayate sma-imāni kāśyapa dvādaśa vaśībhūtaśatāni, yeṣāmahametarhi saṁmukhībhūtaḥ| sarvāṇyetānyahaṁ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṁ vyākaromi| tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ pareṇa parataraṁ samantaprabhāso nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti| ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti| tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṁpramukhāni pañca vaśībhūtaśatāni||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
kauṇḍinyagotro mama śrāvako'yaṁ
tathāgato bheṣyati lokanāthaḥ|
anāgate'dhvāni anantakalpe
vineṣyate prāṇisahasrakoṭyaḥ||21||
samantaprabho nāma jino bhaviṣyati
kṣetraṁ ca tasya pariśuddha bheṣyati|
anantakalpasmi anāgate'dhvani
dṛṣṭvāna buddhān bahavo hyanantān||22||
prabhāsvaro buddhabalenupeto
vighuṣṭaśabdo daśasu ddiśāsu|
puraskṛtaḥ prāṇisahasrakoṭibhi-
rdeśeṣyatī uttamamagrabodhim||23||
tatu bodhisattvā abhiyuktarūpā
vimānaśreṣṭhānyabhiruhya cāpi|
viharanta tatra anucintayanti
viśuddhaśīlā sada sādhuvṛttayaḥ||24||
śrutvāna dharmaṁ dvipadottamasya
anyāni kṣetrāṇyapi co sadā te|
vrajanti te buddhasahasravandakāḥ
pūjāṁ ca teṣāṁ vipulāṁ karonti||25||
kṣeṇena te cāpi tadāsya kṣetraṁ
pratyāgamiṣyanti vināyakasya|
prabhāsanāmasya narottamasya
caryābalaṁ tādṛśakaṁ bhaviṣyati||26||
ṣaṣṭiḥ sahasrā paripūrṇakalpā-
nāyuṣpramāṇaṁ sugatasya tasya|
tataśca bhūyo dviguṇena tāyinaḥ
parinirvṛtasyeha sa dharma sthāsyati||27||
pratirūpakaścāsya bhaviṣyate puna-
striguṇaṁ tato ettakameva kālam|
saddharmabhraṣṭe tada tasya tāyino
dukhitā bhaviṣyanti narā marū ca||28||
jināna teṣāṁ samanāmakānāṁ
samantaprabhāṇāṁ puruṣottamānām|
paripūrṇa pañcāśata nāyakānāṁ
ete bhaviṣyanti paraṁparāya||29||
sarveṣa etādṛśakāśca vyūhā
ṛddhibalaṁ ca tatha buddhakṣetram|
gaṇaśca saddharma tathaiva īdṛśaḥ
saddharmasthānaṁ ca samaṁ bhaviṣyati||30||
sarveṣametādṛśakaṁ bhaviṣyati
nāmaṁ tadā loki sadevakasmin|
yathā mayā pūrvi prakīrtitāsīt
samantaprabhāsasya narottamasya||31||
paraṁparā eva tathānyamanyaṁ
te vyākariṣyanti hitānukampī|
anantarāyaṁ mama adya bheṣyati
yathaiva śāsāmyahu sarvalokam||32||
evaṁ khu ete tvamihādya kāśyapa
dhārehi pañcāśatanūnakāni|
vaśibhūta ye cāpi mamānyaśrāvakāḥ
kathayāhi cānyeṣvapi śrāvakeṣu||33||
atha khalu tāni pañcārhacchatāni bhagavataḥ saṁmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasa pramuditāḥ prītisaumanasyajātā yena bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ-atyayaṁ vayaṁ bhagavan deśayāmo yairasmābhirbhagavannevaṁ satatasamitaṁ cittaṁ paribhāvitam-idamasmākaṁ parinirvāṇam| parinirvṛtā vayamiti| yathāpīdaṁ bhagavan avyaktā akuśalā avidhijñāḥ| tatkasya hetoḥ? yairnāma asmābhirbhagavaṁstathāgatajñāne'bhisaṁboddhavye evaṁrūpeṇa parīttena jñānena paritoṣaṁ gatāḥ sma| tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṁcideva mitragṛhaṁ praviṣṭasya mattasya vā suptasya vā sa mitro'narghamaṇiratnaṁ vastrānte badhnīyāt-asyedaṁ maṇiratnaṁ bhavatviti| atha khalu bhagavan sa puruṣa utthāyāsanāt prakāmet| so'nyaṁ janapadapradeśaṁ prapadyeta| sa tatra kṛcchraprāpto bhavet| āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta| mahatā ca vyāyāmena kathaṁcit kaṁcidāhāraṁ pratilabheta| tena ca saṁtuṣṭo bhavedāttamanaskaḥ pramuditaḥ| atha khalu bhagavaṁstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṁ maṇiratnaṁ vastrānte baddham, sa taṁ punareva paśyet| tamevaṁ vadet-kiṁ tvaṁ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetoḥ, yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṁ sarvakāmanivartakamanargheyaṁ maṇiratnaṁ vastrānte upanibaddham| niryātitaṁ te bhoḥ puruṣa mamaitanmaṇiratnam| tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam| na ca nāma tvaṁ bhoḥ puruṣa pratyavekṣase-kiṁ mama baddhaṁ yena vā baddhaṁ ko hetuḥ kiṁnidānaṁ vā baddhametat? bālajātīyastvaṁ bhoḥ puruṣa yastvaṁ kṛcchreṇa āhāracīvaraṁ paryeṣamāṇastuṣṭimāpadyase| gaccha tvaṁ bhoḥ puruṣa etanmaṇiratnaṁ grahāya mahānagaraṁ gatvā parivartayastva| tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti||
evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṁ caratā sarvajñatācittānyutpāditānyabhūvan| tāni ca vayaṁ bhagavan na jānīmo na budhyāmahe| te vayaṁ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṁjānīmaḥ| vayaṁ kṛcchraṁ jīvāmaḥ, yadvayaṁ bhagavan evaṁ parīttena jñānena paritoṣamāpadyāmaḥ| sarvajñajñānapraṇidhānena sadā avinaṣṭena| te vayaṁ bhagavaṁstathāgatena saṁbodhyamānāḥ-mā yūyaṁ bhikṣava etannirvāṇaṁ manyadhvam| saṁvidyante bhikṣavo yuṣmākaṁ saṁtāne kuśalamūlāni yāni mayā pūrvaṁ paripācitāni| etarhi ca mamaivedamupāyakauśalyaṁ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve| evaṁ ca vayaṁ bhagavatā saṁbodhayitvā adyānuttarāyāṁ samyaksaṁbodhau vyākṛtāḥ||
atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṁ velāyamimā gāthā abhāṣanta—
hṛṣṭā prahṛṣṭā sma śruṇitva etāṁ
āśvāsanāmīdṛśikāmanuttarām|
yaṁ vyākṛtāḥ sma paramāgrabodhaye
namo'stu te nāyaka nantacakṣuḥ||34||
deśemahe atyayu tubhyamantike
yathaiva bālā avidū ajānakāḥ|
yaṁ vai vayaṁ nirvṛtimātrakeṇa
parituṣṭa āsīt sugatasya śāsane||35||
yathāpi puruṣo bhavi kaścideva
praviṣṭa sa syādiha mitraśālam|
mitraṁ ca tasya dhanavantamāḍhyaṁ
so tasya dadyād bahū khādyabhojyam||36||
saṁtarpayitvāna ca bhojanena
anekamūlyaṁ ratanaṁ ca dadyāt|
baddhvāntarīye vasanānti granthiṁ
datvā ca tasyeha bhaveta tuṣṭaḥ||37||
so cāpi prakrāntu bhaveta bālo
utthāya so'nyaṁ nagaraṁ vrajeta|
so kṛcchraprāptaḥ kṛpaṇo gaveṣī
āhāra paryeṣati khidyamānaḥ||38||
paryeṣitaḥ bhojananirvṛtaḥ syād
bhaktaṁ udāraṁ avicintayantaḥ|
taṁ cāpi ratnaṁ hi bhaveta vismṛtaṁ
baddhvāntarīye smṛtirasya nāsti||39||
tameva so paśyati pūrvamitro
yenāsya dattaṁ ratanaṁ gṛhe sve|
tameva suṣṭhū paribhāṣayitvā
darśeti ratnaṁ vasanāntarasmin||40||
dṛṣṭvā ca so paramasukhaiḥ samarpito
ratnasya tasyo anubhāva īdṛśaḥ|
mahādhanī kośabalī ca so bhavet
samarpitaḥ kāmaguṇehi pañcahi||41||
emeva bhagavan vayamevarūpam
ajānamānā praṇidhānapūrvakam|
tathāgatenaiva idaṁ hi dattaṁ
bhaveṣu pūrveṣviha dīrgharātram||42||
vayaṁ ca bhagavanniha bālabuddhayo
ajānakāḥ smo sugatasya śāsane|
nirvāṇamātreṇa vayaṁ hi tuṣṭā
na uttarī prārthayi nāpi cintayī||43||
vayaṁ ca saṁbodhita lokabandhunā
na eṣa etādṛśa kāci nirvṛtiḥ|
jñānaṁ praṇītaṁ puruṣottamānāṁ
yā nirvṛtīyaṁ paramaṁ ca saukhyam||44||
idaṁ cudāraṁ vipulaṁ bahūvidhaṁ
anuttaraṁ vyākaraṇaṁ ca śrutvā|
prītā udagrā vipulā sma jātāḥ
parasparaṁ vyākaraṇāya nātha||45||
ityāryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṣuśatavyākaraṇaparivarto nāmāṣṭamaḥ||
9 ānandādivyākaraṇaparivartaḥ|
atha khalvāyuṣmānānandastasyāṁ velāyāmevaṁ cintayāmāsa-apyeva nāma vayamevaṁrūpaṁ vyākaraṇaṁ pratilabhemahi| evaṁ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya, āyuṣmāṁśca rāhulo'pyevaṁ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṁ vācamabhāṣata-asmākamapi tāvad bhagavan avasaro bhavatu| asmākamapi tāvat sugata avasaro bhavatu| asmākaṁ hi bhagavān pitā janako layanaṁ trāṇaṁ ca| vayaṁ hi bhagavan sadevamānuṣāsure loke'tīva citrīkṛtāḥ-bhagavataścaite putraḥ bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṁ dhārayantīti| tannāma bhagavan kṣiprameva pratirūpaṁ bhaved yad bhagavānasmākaṁ vyākuryādanuttarāyāṁ samyaksaṁbodhau||
anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṁ śrāvakāṇāmutthāyāsanebhya ekāṁsamuttarāsaṅgaṁ kṛtvā añjaliṁ pragṛhya bhagavato'bhimukhaṁ bhagavantamullokayamāne tasthatuḥ etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam-apyeva nāma vayamapi vyākaraṇaṁ pratilabhemahi anuttarāyāṁ samyaksaṁbodhāviti||
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-bhaviṣyasi tvamānanda anāgate'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| dvāṣaṣṭīnāṁ buddhakoṭīnāṁ satkāraṁ kṛtvā, gurukāraṁ mānanāṁ pūjanāṁ ca kṛtvā, teṣāṁ buddhānāṁ bhagavatāṁ saddharmaṁ dhārayitvā, śāsanaparigrahaṁ ca kṛtvā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyasi| sa tvamānanda anuttarāṁ samyaksaṁbodhiṁ saṁbuddhaḥ samāno viṁśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṁ samyaksaṁbodhau| samṛddhaṁ ca te buddhakṣetraṁ bhaviṣyati vaiḍūryamayaṁ ca| anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati| manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati| aparimitāṁśca kalpāṁstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya āyuṣpramāṇaṁ bhaviṣyati, yeṣāṁ kalpānāṁ na śakyaṁ gaṇanayā paryanto'dhigantum| tāvadasaṁkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṁ bhaviṣyati| yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasyāyuṣpramāṇaṁ bhaviṣyati, taddviguṇaṁ parinirvṛtasya saddharmaḥ sthāsyati| yāvāṁstasya bhagavataḥ saddharmaḥ sthāsyati, taddviguṇaḥ saddharmapratirūpakaṁ sthāsyati| tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṁ bhāṣiṣyanti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ārocayāmi ahu bhikṣusaṁghe
ānandabhadro mama dharmadhārakaḥ|
anāgate'dhvāni jino bhaviṣyati
pūjitva ṣaṣṭiṁ sugatāna koṭyaḥ||1||
nāmena so sāgarabuddhidhārī
abhijñaprāpto iti tatra viśrutaḥ|
pariśuddhakṣetrasmi sudarśanīye
anonatāyāṁ dhvajavaijayantyām||2||
tahi bodhisattvā yathā gaṅgavālikā-
stataśca bhūyo paripācayiṣyati|
maharddhikaśco sa jino bhaviṣyati
daśaddiśe lokavighuṣṭaśabdaḥ||3||
amitaṁ ca tasyāyu tadā bhaviṣyati
yaḥ sthāsyate lokahitānukampakaḥ|
parinirvṛtasyāpi jinasya tāyino
dviguṇaṁ ca saddharmu sa tasya sthāsyati||4||
pratirūpakaṁ taddviguṇena bhūyaḥ
saṁsthāsyate tasya jinasya śāsane|
tadāpi sattvā yathā gaṅgavālikā
hetuṁ janeṣyantiha buddhabodhau||5||
atha khalu tasyāṁ parṣadi navayānasaṁprasthitānāmaṣṭānāṁ bodhisattvasahasrāṇāmetadabhavat- na bodhisattvānāmapi tāvadasmābhirevamudāraṁ vyākaraṇaṁ śrutapūrvam, kaḥ punarvādaḥ śrāvakāṇām? kaḥ khalvatra heturbhaviṣyati, kaḥ pratyaya iti? atha khalu bhagavāṁsteṣāṁ bodhisattvānāṁ cetasaiva cetaḥ parivitarkamājñāya tān bodhisattvānāmantrayāmāsa- samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṁbuddhasya saṁmukham| tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto'bhūt, ahaṁ ca vīryārambhe'bhiyuktaḥ| tena mayā kṣiprataramanuttarā samyaksaṁbodhirabhisaṁbuddhā| ayaṁ punarānandabhadro buddhānāṁ bhagavatāṁ saddharmakośadhara eva bhavati sma-yaduta bodhisattvānāṁ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti||
atha khalvāyuṣmānānando bhagavato'ntikādātmano vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau, ātmanaśca buddhakṣetraguṇavyūhān śrutvā, pūrvapraṇidhānacaryāṁ ca śrutvā, tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto'bhūt| tasmiṁśca samaye bahūnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ saddharmamanusmarati sma, ātmanaśca purvapraṇidhānam||
atha khalvāyuṣmānānandastasyāṁ velāyāmimā gāthā abhāṣata—
āścaryabhūtā jina aprameyā
ye smārayanti mama dharmadeśanām|
parinirvṛtānāṁ hi jināna tāyināṁ
samanusmarāmī yatha adya śvo vā||6||
niṣkāṅkṣaprāpto'smi sthito'smi bodhaye
upāyakauśalya mamedamīddaśam|
paricārako'haṁ sugatasya bhomi
saddharma dhāremi ca bodhikāraṇāt||7||
atha khalu bhagavānāyuṣmantaṁ rāhulabhadramāmantrayate sma-bhaviṣyasi tvaṁ rāhulabhadra anāgate'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṁstathāgatānarhataḥ samyaksaṁbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā| sadā teṣāṁ buddhānāṁ bhagavatāṁ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi| tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṁbuddhasya evaṁrūpamevāyuṣpramāṇaṁ bhaviṣyati, evaṁ rūpaiva sarvākāraguṇasaṁpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti| tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi| tataḥ paścāt pareṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyasīti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ayaṁ mamā rāhula jyeṣṭhaputro
yo auraso āsi kumārabhāve|
bodhiṁ pi prāptasya mamaiṣa putro
dharmasya dāyādyadharo maharṣiḥ||8||
anāgate'dhve bahubuddhakoṭyo
yān drakṣyase yeṣa pramāṇu nāsti|
sarveṣa teṣāṁ hi jināna putro
bhaviṣyatī bodhi gaveṣamāṇaḥ||9||
ajñātacaryā iya rāhulasya
praṇidhānametasya ahaṁ prajānami|
karoti saṁvarṇana lokabandhuṣu
ahaṁ kilā putra tathāgatasya||10||
guṇāna koṭīnayutāprameyāḥ
pramāṇu yeṣāṁ na kadācidasti|
ye rāhulasyeha mamaurasatya
tathā hi eṣo sthitu bodhikāraṇāt||11||
adrākṣītkhalu punarbhagavāṁste dve śrāvakasahasre śaikṣāśaikṣāṇāṁ śrāvakāṇāṁ bhagavantamavalokayamāne abhimukhaṁ prasannacitte mṛducitte mārdavacitte| atha khalu bhagavāṁstasyāṁ velāyāmāyuṣmantamānandamāmantrayate sma-paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṁ śrāvakāṇām? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-sarva evaite ānanda dve bhikṣu sahasre samaṁ bodhisattvacaryāṁ samudānayiṣyanti, pañcāśallokadhātuparamāṇurajaḥsamāṁśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharma ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṁnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṁbuddhā bhaviṣyanti| paripūrṇaṁ caiṣāṁ kalpamāyuṣpramāṇaṁ bhaviṣyati| samāścaiṣāṁ buddhakṣetraguṇavyūhā bhaviṣyanti| samaḥ śrāvakagaṇo bodhisattvagaṇaśca bhaviṣyati| samaṁ caiṣāṁ parinirvāṇaṁ bhaviṣyati| samaścaiṣāṁ saddharmaḥ sthāsyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
dve vai sahasre ime śrāvakāṇāṁ
ānanda ye te mama agrataḥ sthitāḥ|
tān vyākaromī ahamadya paṇḍitā-
nanāgate'dhvāni tathāgatatve||12||
ananta aupamyanidarśanehi
buddhāna agryāṁ kariyāṇa pūjām|
ārāgayiṣyanti mamāgrabodhiṁ
sthihitva carimasmi samucchrayasmin||13||
ekena nāmena daśaddiśāsu
kṣaṇasmi ekasmi tathā muhūrte|
niṣadya ca drumapravarāṇa mūle
buddhā bhaviṣyanti spṛśitva jñānam||14||
ekaṁ ca teṣāmiti nāma bheṣyati
ratnasya ketūtiha loki viśrutāḥ|
samāni kṣetrāṇi varāṇi teṣāṁ
samo gaṇaḥ śrāvakabodhisattvāḥ||15||
ṛddhiprabhūtā iha sarvi loke
samantataste daśasu ddiśāsu|
dharmaṁ prakāśetva yadāpi nirvṛtāḥ
saddharmu teṣāṁ samameva sthāsyati||16||
atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato'ntikāt saṁmukhaṁ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṁ gāthābhyāmadhyabhāṣanta—
tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṁ idam|
amṛtena yathā siktāḥ sukhitāḥ sama tathāgata||17||
nāsmākaṁ kāṅkṣā vimatirna bheṣyāma narottamāḥ|
adyāsmābhiḥ sukhaṁ prāptaṁ śrutvā vyākaraṇaṁ idam||18||
ityāryasaddharmapuṇḍarīke dharmaparyāye ānandarāhulābhyāmanyābhyāṁ ca dvābhyāṁ
bhikṣusahasrābhyāṁ vyākaraṇaparivarto nāma navamaḥ||
10 dharmabhāṇakaparivartaḥ|
atha khalu bhagavan bhaiṣajyarājaṁ bodhisattvaṁ mahāsattvamārabhya tānyaśītiṁ bodhisattvasahasrāṇyāmantrayate sma-paśyasi tvaṁ bhaiṣajyarāja asyāṁ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayāniyān bodhisattvayānīyāṁśca, yairayaṁ dharmaparyāyastathāgatasya saṁmukhaṁ śrutaḥ? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-sarve svalvete bhaiṣajyarāja bodhisattvā mahāsattvāḥ, yairasyāṁ parṣadi antaśaḥ ekāpi gāthā śrutā, ekapadamapi śrutam, yairvā punarantaśa ekacittotpādenāpyanumoditamidaṁ sūtram| sarvā etā ahaṁ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṁ samyaksaṁbodhau| ye'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṁ dharmaparyāyaṁ śroṣyanti, antaśa ekagāthāmapi śrutvā, antaśa ekenāpi cittotpādena abhyamumodayiṣyanti, tānapyahaṁ bhaiṣajyarāja kulaputrān va kuladuhitṛrvā vyākaromyanuttarāyāṁ samyaksaṁbodhau| paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaiṣyanti| buddhakoṭīnayutaśatasahasrakṛtapraṇidhānāste bhaiṣajyarājakulaputrā vā kuladuhitaro vā bhaviṣyanti| sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyāḥ, ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṁgrāhayiṣyanti likhiṣyanti, likhitvā cānusmariṣyanti, kālena ca kālaṁ vyavalokayiṣyanti| tasmiṁśca pustake tathāgatagauravamutpādayiṣyanti, śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti| taṁ ca pustakaṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhirnamaskārāñjalikarmabhiśca pūjayiṣyanti| ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā, sarvāṁstānahaṁ bhaiṣajyarāja vyākaromyanuttarāyāṁ samyaksaṁbodhau||
tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṁ vadet-kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhā iti? tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyaḥ, ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṁ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye| ayaṁ sa kulaputro vā kuladuhitā vā, yo hyanāgate'dhvani tathāgato'rhan samyaksaṁbuddho bhaviṣyati| evaṁ paśya| tatkasya hetoḥ? sa hi bhaiṣajyarāja kulaputro vā kuladuhitā va tathāgato veditavyaḥ sadevakena lokena| tasya ca tathāgatasyaivaṁ satkāraḥ kartavyaḥ, yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet, kaḥ punarvādo ya imaṁ dharmaparyāyaṁ sakalasamāpta mudgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā, likhitvā cānusmaret| tatra ca pustake satkāraṁ kuryāt gurukāraṁ kuryāt mānanāṁ pūjanāmarcanāmapacāyanāṁ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ| pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā anuttarāyāṁ samyaksaṁbodhau veditavyaḥ| tathāgatadarśī ca veditavyaḥ| lokasya hitānukampakaḥ praṇidhānavaśenopapanno'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṁprakāśanatāyaiḥ| yaḥ svayamudāraṁ dharmābhisaṁskāramudārāṁ ca buddhakṣetropapattiṁ sthāpayitvā asya dharmaparyāyasya saṁprakāśanahetormayi parinirvṛte sattvānāṁ hitārthamanukampārthaṁ ca ihopapanno veditavyaḥ| tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ| tathāgatakṛtyakarastathāgatasaṁpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṁjñātavyaḥ, ya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya saṁprakāśayet, antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṁprakāśayedācakṣīta vā||
yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṁmukhaṁ kalpamavarṇaṁ bhāṣet, yaśca teṣāṁ tathārūpāṇāṁ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṁ gṛhasthānāṁ vā pravrajitānāṁ vā ekāmapi vācamapriyāṁ saṁśrāvayed bhūtāṁ vā abhūtāṁ vā, ida māgāḍhataraṁ pāpakaṁ karmeti vadāmi| tatkasya hetoḥ? tathāgatabhāraṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ| tathāgataṁ sa bhaiṣajyarāja aṁsena pariharati, ya imaṁ dharmaparyāyaṁ likhitvā pustakagataṁ kṛtvā aṁsena pariharati| sa yena yenaiva prakrāmet, tena tenaiva sattvairañjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo'rcayitavyo'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānairagraprāptaiśca divyai ratnarāśibhiḥ| sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ, divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ| tatkasya hetoḥ? apyeva nāma ekavāramapi imaṁ dharmaparyāyaṁ saṁśrāvayet, yaṁ śrutvā aprameyā asaṁkhyeyāḥ sattvāḥ kṣipramanuttarāyāṁ samyaksaṁbodhau pariniṣpadyeyuḥ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
buddhatve sthātukāmena svayaṁbhūjñānamicchatā|
satkartavyāśca te sattvā ye dhārenti imaṁ nayam||1||
sarvajñatvaṁ ca yo icchet kathaṁ śīrghaṁ bhavediti|
sa imaṁ dhārayet sūtraṁ satkuryādvāpi dhārakam||2||
preṣito lokanāthena sattvavaineyakāraṇāt|
sattvānāmanukampārthaṁ sūtraṁ yo vācayedidam||3||
upapattiṁ śūbhāṁ tyaktvā sa dhīra iha āgataḥ|
sattvānāmanukampārthaṁ sūtraṁ yo dhārayedidam||4||
upapatti vaśā tasya yena so dṛśyate tahi|
paścime kāli bhāṣanto idaṁ sūtraṁ niruttaram||5||
divyehi puṣpehi ca satkareta
mānuṣyakaiścāpi hi sarvagandhaiḥ|
divyehi vastrehi ca chādayeyā
ratnehi abhyokiri dharmabhāṇakam||6||
kṛtāñjalī tasya bhaveta nityaṁ
yathā jinendrasya svayaṁbhuvastathā|
yaḥ paścime kāli subhairave'smin
parinirvṛtasya ida sutra dhārayet||7||
khādyaṁ ca bhojyaṁ ca tathānnapānaṁ
vihāraśayyāsanavastrakoṭyaḥ|
dadeya pūjārtha jinātmajasya
apyekavāraṁ pi vadeta sūtram||8||
tathāgatānāṁ karaṇīya kurvate
mayā ca so preṣita mānuṣaṁ bhavam|
yaḥ sūtrametaccarimasmi kāle
likheya dhāreya śruṇeya vāpi||9||
yaścaiva sthitveha jinasya saṁmukhaṁ
śrāvedavarṇaṁ paripūrṇakalpam|
praduṣṭacitto bhṛkuṭiṁ karitvā
bahuṁ naro'sau prasaveta pāpam||10||
yaścāpi sūtrāntadharāṇa teṣāṁ
prakāśayantāniha sūtrametat|
avarṇamākrośa vadeya teṣāṁ
bahūtaraṁ tasya vadāmi pāpam||11||
naraśca yo saṁmukha saṁstaveyā
kṛtāñjalī māṁ paripūrṇakalpam|
gāthāna koṭīnayutairanekaiḥ
paryeṣamāṇo imamagrabodhim||12||
bahuṁ khu so tatra labheta puṇyaṁ
māṁ saṁstavitvāna praharṣajātaḥ|
ataśca so bahutarakaṁ labheta
yo varṇa teṣāṁ pravadenmanuṣyaḥ||13||
aṣṭādaśa kalpasahasrakoṭyo
yasteṣu pusteṣu karoti pūjām|
śabdehi rūpehi rasehi cāpi
divyaiśca gandhaiśca sparśaiśca divyaiḥ||14||
karitva pustāna tathaiva pūjāṁ
aṣṭādaśa kalpasahasrakoṭyaḥ|
yadi śruṇo ekaśa eta sūtraṁ
āścaryalābho'sya bhavenmahāniti||15||
ārocayāmi te bhaiṣajyarāja, prativedayāmi te| bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitāḥ, bhāṣāmi bhāṣiṣye ca| sarveṣāṁ ca teṣāṁ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ| tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṁ tathāgatabalasaṁrakṣitamapratibhinnapūrvamanācakṣitapūrvamanākhyātamidaṁ sthānam| bahujanapratikṣipto'yaṁ bhaiṣajyarāja dharmaparyāyastiṣṭhato'pi tathāgatasya, kaḥ punarvādaḥ parinirvṛtasya||
api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ| anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca| pratyātmikaṁ ca teṣāṁ śraddhābalaṁ bhaviṣyati, kuśalamūlabalaṁ ca praṇidhānabalaṁ ca| tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti, tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti, ya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṁ ca saṁśrāvayiṣyanti||
yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe'yaṁ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṁgāyeta vā, tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṁ kārayitavyaṁ mahantaṁ ratnamayamuccaṁ pragṛhītam| na ca tasminnavaśyaṁ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni| tatkasya hetoḥ? ekaghanameva tasmiṁstathāgataśarīramupanikṣiptaṁ bhavati, yasmin pṛthivīpradeśe'yaṁ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṁgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet| tasmiṁśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ| sarvagītavādyanṛtyatūryatālāvacarasaṁgītisaṁpravāditaiḥ pūjā karaṇīyā| ye ca khalu punarbhaiṣajyarāja sattvāstaṁ tathāgatacaityaṁ labheran vandanāya pūjanāya darśanāya vā, sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṁbodheḥ| tatkasya hetoḥ? bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṁ caranti, na ca punarimaṁ dharmaparyāyaṁ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā| na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṁ kuśalā bhavanti, yāvannemaṁ dharmaparyāyaṁ śṛṇvanti| ye tvimaṁ dharmaparyāyaṁ śṛṇvanti, śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti, tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau, abhyāśībhūtāḥ||
tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī| sa udakārthamujjaṅgale pṛthivīpradeśe udapānaṁ khānayet| sa yāvat paśyecchuṣkaṁ pāṇḍaraṁ pāṁsuṁ nirvāhyamānam, tāvajjānīyāt, dūra itastāvadūdakamiti| atha pareṇa samayena sa puruṣa ārdrapaṁsumudakasaṁniśraṁ kardamapaṅkabhutamudakabindubhiḥ sravadbhirnirvāhyamānaṁ paśyet, tāṁśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān, atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṁ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ-āsannamidaṁ khalūdakamiti| evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṁ samyaksaṁbodhau, yāvannemaṁ dharmaparyāyaṁ śṛṇvanti, nodgṛhṇanti nāvataranti nāvagāhante na cintayanti| yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhavayanti, tadā te'bhyāśībhūtā bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau| sattvānāmito bhaiṣajyarāja dharmaparyāyādanuttarā samyaksaṁbodhirājāyate| tatkasya hetoḥ? paramasaṁdhābhāṣitavivaraṇo hyayaṁ dharmaparyāyastathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| dharmanigūḍhasthānamākhyātaṁ bodhisattvānāṁ mahāsattvānāṁ pariniṣpattihetoḥ| yaḥ kaścid bhaiṣajyarāja bodhisattvo'sya dharmaparyāyasyotraset saṁtraset saṁtrāsamāpadyet, navayānasaṁprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ| sacet punaḥ śrāvakayānīyo'sya dharmaparyāyasyotraset saṁtraset saṁtrāsamāpadyeta, adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ||
yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṁ dharmaparyāyaṁ catasṛṇāṁ parṣadāṁ saṁprakāśayet, tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṁ praviśya tathāgatacīvaraṁ prāvṛtya tathāgatasyāsane niṣadya ayaṁ dharmaparyāyaścatasṛṇāṁ parṣadāṁ saṁprakāśayitavyaḥ| katamaśca bhaiṣajyarāja tathāgatalayanam? sarvasattvamaitrīvihāraḥ svalu punarbhaiṣajyarāja tathāgatalayanam| tatra tena kulaputreṇa praveṣṭavyam| katamacca bhaiṣajyarāja tathāgatacīvaram? mahākṣāntisauratyaṁ khalu punarbhaiṣajyarāja tathāgatacīvaram| tattena kulaputreṇa vā kuladuhitrā vā prāvaritavyam| katamacca bhaiṣajyarāja tathāgatasya dharmāsanam? sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam| tatra tena kulaputreṇa niṣattavyam, niṣadya cāyaṁ dharmaparyāyaścatasṛṇāṁ parṣadāṁ saṁprakāśayitavyaḥ| anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasaṁprasthitānāṁ catasṛṇāṁ parṣadāṁ saṁprakāśayitavyaḥ| anyalokadhātusthitaścāhaṁ bhaiṣajyarāja tasya kulaputrasya nirmitaiḥ parṣadaḥ samāvartayiṣyāmi| nirmitāṁśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṁpreṣayiṣyāmi dharmaśravaṇāya| te tasya dharmabhāṇakasya bhāṣitaṁ na pratibādhiṣyanti, na pratikṣepsyanti| sacetkhalu punararaṇyagato bhaviṣyati, tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṁpreṣayiṣyāmi dharmaśravaṇāya| anyalokadhātusthitaścāhaṁ bhaiṣajyarāja tasya kulaputrasya mukhamupadarśayiṣyāmi| yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti, tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
līyanāṁ sarva varjitvā śṛṇuyāt sūtramīdṛśam|
durlabho vai śravo hyasya adhimuktī pi durlabhā||16||
udakārthī yathā kaścit khānayet kūpa jaṅgale|
śuṣkaṁ ca pāṁsu paśyeta khānyamāne punaḥ punaḥ||17||
so dṛṣṭvā cintayettatra dūre vāri ito bhavet|
idaṁ nimittaṁ dūre syāt śuṣkapāṁsuritotsṛtaḥ||18||
yadā tu ārdraṁ paśyeta pāṁsuṁ snigdhaṁ punaḥ punaḥ |
niṣṭhā tasya bhavettatra nāsti dūre jalaṁ iha||19||
evameva tu te dūre buddhajñānasya tādṛśāḥ|
aśṛṇvanta idaṁ sūtramabhāvitvā punaḥ punaḥ|| 20||
yadā tu gambhīramidaṁ śrāvakāṇāṁ viniścayam|
sūtrarājaṁ śruṇiṣyanti cintayiṣyanti vā sakṛt||21||
te bhonti saṁnikṛṣṭā vai buddhajñānasya paṇḍitāḥ|
yathaiva cārdre pāṁsusmin āsannaṁ jalamucyate||22||
jinasya lenaṁ praviśitvā prāvaritvā mi cīvaram|
mamāsane niṣīditvā abhīto bhāṣi paṇḍitaḥ||23||
maitrībalaṁ ca layanaṁ kṣāntisauratya cīvaram|
śūnyatā cāsanaṁ mahyamatra sthitvā hi deśayet||24||
loṣṭaṁ daṇḍaṁ vātha śaktī ākrośa tarjanātha vā|
bhāṣantasya bhavettatra smaranto mama tā sahet||25||
kṣetrakoṭīsahasresu ātmabhāvo dṛḍho mama|
deśemi dharma sattvānāṁ kalpakoṭīracintiyāḥ||26||
ahaṁ pi tasya vīrasya yo mahya parinirvṛte|
idaṁ sūtraṁ prakāśeyā preṣeṣye bahu nirmitān||27||
bhikṣavo bhikṣuṇīyā ca upāsakā upāsikāḥ|
tasya pūjāṁ kariṣyanti parṣadaśca samā api||28||
loṣṭaṁ daṇḍāṁstathākrośāṁstarjanāṁ paribhāṣaṇām|
ye cāpi tasya dāsyanti vāreṣyanti sma nirmitāḥ||29||
yadāpi caiko viharan svādhyāyanto bhaviṣyati|
narairvirahite deśe aṭavyāṁ parvateṣu vā||30||
tato'sya ahaṁ darśiṣye ātmabhāva prabhāsvaram|
skhalitaṁ cāsya svādhyāyamuccāriṣye punaḥ punaḥ||31||
tahiṁ ca sya viharato ekasya vanacāriṇaḥ|
devān yakṣāṁśca preṣiṣye sahāyāṁstasya naikaśaḥ||32||
etādṛśāstasya guṇā bhavanti
caturṇa parṣāṇa prakāśakasya|
eko vihāre vanakandareṣu
svādhyāya kurvantu mamāhi paśyet||33||
pratibhāna tasya bhavatī asaṅgaṁ
nirukti dharmāṇa bahū prajānāti|
toṣeti so prāṇisahasrakoṭyaḥ
yathāpi buddhena adhiṣṭhitatvāt||34||
ye cāpi tasyāśrita bhonti sattvā-
ste bodhisattvā laghu bhonti sarve-
tatsaṁgatiṁ cāpi niṣevamāṇāḥ
paśyanti buddhāna yatha gaṅgavālikāḥ||35||
ityāryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśamaḥ||
11 stūpasaṁdarśanaparivartaḥ|
atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena| abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṁkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṁ pramuñcamānaḥ| tena ca gandhena sarvāvatīyaṁ lokadhātuḥ saṁmūrcchitābhūt| chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī, tadyathā-suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya| tasmiṁśca stūpe trāyastriṁśatkāyikā devaputrā divyairmāndāravamahāmāndāravaiḥ puṣpaistaṁ ratnastūpamavakiranti adhyavakiranti abhiprakiranti| tasmācca ratnastūpādevaṁrūpaḥ śabdo niścarati sma-sādhu sādhu bhagavan śākyamune| subhāṣitaste'yaṁ saddharmapuṇḍarīko dharmaparyāyaḥ| evametat bhagavan, evametat sugata||
atha khalu tāścatasraḥ parṣadastaṁ mahāntaṁ ratnastūpaṁ dṛṣṭvā vaihāyasamantarīkṣe sthitaṁ saṁjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṁ velāyāmutthāya āsanebhyo'ñjaliṁ pragṛhyāvasthitāḥ||
atha khalu tasyāṁ velāyāṁ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṁ lokaṁ kautūhalaprāptaṁ viditvā bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayaḥ, asyaivaṁrūpasya mahāratnastūpasya loke prādurbhāvāya? ko vā bhagavan asmānmahāratnastūpādevaṁrūpaṁ śabdaṁ niścārayati? evamukte bhagavān mahāpratibhānaṁ bodhisattvaṁ mahāsattvametadavocat-asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ| tasyaiṣa stūpaḥ| sa eṣa śabdaṁ niścārayati| asti mahāpratibhāna adhastāyāṁ diśi asaṁkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ| tasyāṁ prabhūtaratno nāma tathāgato'rhan samyaksaṁbuddho'bhūt| tasyaitadbhagavataḥ purvapraṇidhānamabhūt-ahaṁ khalu pūrvaṁ bodhisattvacaryāṁ caramāṇo na tāvanniryāto'nuttarāyāṁ samyaksaṁbodhau, yāvanmayāyaṁ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto'bhūt|
yadā tu mayā ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ śrutaḥ, tadā paścādahaṁ pariniṣpanno'bhūvamanuttarāyāṁ samyaksaṁbodhau| tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṁbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam-mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ| śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ| tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasyaitadadhiṣṭhānamabhūt-ayaṁ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ saṁprakāśyeta, teṣu teṣvayaṁ mamātmabhāvavigrahastūpaḥ samabhyudgacchet| taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṁ tiṣṭhet| teṣāṁ ca buddhānāṁ bhagavatāmimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ bhāṣamāṇānāmayaṁ mamātmabhāvavigrahastūpaḥ sādhukāraṁ dadyāt| tadayaṁ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya śarīrastūpaḥ| asyāṁ sahāyāṁ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṁ sthitvā sādhukāraṁ dadāti sma||
atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat-paśyāma vayaṁ bhagavan etaṁ tathāgatavigrahaṁ bhagavato'nubhāvena| evamukte bhagavān mahāpratibhānaṁ bodhisattvaṁ mahāsattvametadavocat-tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya praṇidhānaṁ gurukamabhūt| etadasya praṇidhānam-yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ bhāṣeyuḥ, tadāyaṁ mamātmabhāvavigrahastūpo'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam| yadā punaste buddhā bhagavanto mamātmabhāvavigrahamuddhāṭya darśayitukāmā bhaveyuścatasṛṇāṁ parṣadām, atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyāḥ, teṣu teṣu buddhakṣetreṣu sattvānāṁ dharmaṁ deśayanti, tān sarvān saṁnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṁ paścādayaṁ mamātmabhāvavigrahastūpaḥ samuddhāṭya upadarśayitavyaścatasṛṇāṁ parṣadām| tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitāḥ, ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṁ dharmaṁ deśayanti| te sarve khalvihānayitavyā bhaviṣyanti||
atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat-tānapi tāvad bhagavaṁstathāgatātmabhāvāṁstathāgatanirmitān sarvān vandāmahai||
atha khalu bhagavāṁstasyāṁ velāyāmūrṇākośādraśmiṁ prāmuñcat, yayā raśmyā samanantarapramuktayā pūrvasyāṁ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te sarve saṁdṛśyante sma| tāni ca buddhakṣetrāṇi sphaṭikamayāni saṁdṛśyante sma, ratnavṛkṣaiśca citrāṇi saṁdṛśyante sma, dūṣyapaṭṭadāmasamalaṁkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni| teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṁ dharmaṁ deśayamānāḥ saṁdṛśyante sma| bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṁdṛśyante sma| evaṁ pūrvadakṣiṇasyāṁ diśi| evaṁ dakṣiṇasyāṁ diśi| evaṁ dakṣiṇapaścimāyāṁ diśi| evaṁ paścimāyāṁ diśi| evaṁ paścimottarāyāṁ diśi| evamuttarāyāṁ diśi| evamuttarapūrvasyāṁ diśi| evamadhastāyāṁ diśi| evamūrdhvāyāṁ diśi| evaṁ samantāddaśasu dikṣu ekaikasyāṁ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti, te sarve saṁdṛśyante sma||
atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṁbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma-gantavyaṁ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṁ lokadhātum, bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasyāntikam, prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya śarīrastūpavandanāya| atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṁ sahāṁ lokadhātumāgacchanti sma| iti hi tasmin samaye iyaṁ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṁchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṁstīrṇā kiṅkiṇījālālaṁkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṁsthitābhūt, apagatedavamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā| iti hi tasmin samaye ye'syāṁ sahāyāṁ lokadhātau ṣaḍgatyupapannāḥ sattvāḥ, te sarve'nyeṣu lokadhātuṣūpanikṣiptā abhūvan, sthāpayitvā ye tasyāṁ parṣadi saṁnipatitā abhūvan| atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṁ sahāṁ lokadhātumāgacchanti sma| āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṁhāsanamupaniśritya viharanti sma| ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ| ekaikasmiṁśca ratnavṛkṣamūle siṁhāsanaṁ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam| tasminnekaikastathāgataḥ paryaṅkaṁ baddhvā niṣaṇṇo'bhūt| anena paryāyeṇa sarvasyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṁ baddhvā niṣaṇṇā abhūvan||
tena khalu punaḥ samayena iyaṁ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt| na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan| atha khalu punarbhagavān śākyamunistathāgato'rhan samyaksaṁbuddhasteṣāṁ tathāgatavigrahāṇāmāgatāgatānāmavakāśaṁ nirmimīte sma| samantādaṣṭabhyo digbhyo viṁśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṁchannāni kiṅkiṇījālālaṁkṛtāni māndāravamahāmāndāravapuṣpasaṁstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni| sarvāṇi ca tāni viṁśatibuddhakṣetrakoṭīnayutaśatasahasrāṇyapagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṁsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni| tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṁ parisaṁsthāpayāmāsa samaṁ ramaṇīyaṁ saptaratnamayaiśca vṛkṣaiścitritam| teṣāṁ ca ratnavṛkṣāṇāṁ pañcayojanaśatānyārohapariṇāho'nupūrvaśākhāpatrapuṣpaphalopetaḥ| sarvasmiṁśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṁ divyaratnamayaṁ vicitraṁ darśanīyaṁ siṁhāsanaṁ prajñaptamabhūt| teṣu ratnavṛkṣamūleṣvāgatāgatāstathāgatāḥ siṁhāsaneṣu paryaṅkaṁ baddhvā niṣīdante sma| anena paryāyeṇa punaraparāṇi viṁśatilokadhātukoṭīnayutaśatasahasrāṇyekaikasyāṁ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṁ tathāgatānāmāgatānāmavakāśārtham|
tānyapi viṁśatilokadhātukoṭīnayutaśatasahasrāṇyaikaikasyāṁ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṁsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni| te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ| tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṁkṛtāni māndāravamahāmāndāravapuṣpasaṁstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni| sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ| pañcayojanapramāṇāni ca siṁhāsanānyabhinirmitāni| tataste tathāgatā niṣīdante sma pṛthak pṛthak siṁhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṁ baddhvā||
tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṁ diśi sattvānāṁ dharmaṁ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu, te sarve samāgatā daśabhyo digbhyaḥ| te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan| tena khalu punaḥ samayenaikaikasyāṁ diśi triṁśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan| atha khalu te tathāgatāḥ sveṣu sveṣu siṁhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṁpreṣayanti sma bhagavataḥ śākyamunerantikam| ratnapuṣpapuṭān datvā evaṁ vadanti sma-gacchata yūyaṁ gṛdhrakūṭaṁ parvatam| gatvā ca punastasmiṁstaṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ vanditvā asmadvacanādalpābādhatāṁ mandaglānatāṁ ca balaṁ ca sparśavihāratāṁ ca paripṛcchadhvaṁ sārdhaṁ bodhisattvagaṇena śrāvakagaṇena| anena ca ratnarāśinā abhyavakiradhvam, evaṁ ca vadadhvam-dadāti khalu punarbhagavāṁstathāgataśchandamasya mahāratnastūpasya samuddhāṭane| evaṁ te tathāgatāḥ sarve svān svānupasthāyakān saṁpreṣayāmāsuḥ||
atha khalu bhagavān śākyamunistathāgatastasyāṁ velāyāṁ svānnirmitānaśeṣataḥ samāgatān viditvā, pṛthakpṛthak siṁhāsaneṣu niṣaṇṇāṁśca viditvā, tāṁścopasthāyakāṁsteṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmāgatān viditvā, chandaṁ ca taistathāgatairarhadbhiḥ samyaksaṁbuddhairārocitaṁ viditvā, tasyāṁ velāyāṁ svakāddharmāsanādutthāya vaihāyasamantarīkṣe'tiṣṭhat| tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo'ñjalīḥ parigṛhya bhagavato mukhamullokayantyastasthuḥ| atha khalu bhagavāṁstaṁ mahāntaṁ ratnastūpaṁ vaihāyasaṁ sthitaṁ dakṣiṇayā hastāṅgulyā madhye samuddhāṭayati sma| samuddhāṭya ca dve bhittī pravisārayati sma| tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṁpuṭāvargalavimuktau pravisāryete, evameva bhagavāṁstaṁ mahāntaṁ ratnastūpaṁ vaihāyasaṁ sthitaṁ dakṣiṇayā hastāṅgulyā madhye samuddhāṭya apāvṛṇoti sma| samanantaravivṛtasya khalu punastasya mahāratnastūpasya, atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ siṁhāsanopaviṣṭaḥ paryaṅkaṁ baddvā pariśuṣkagātraḥ saṁghaṭitakāyo yathā samādhisamāpannastathā saṁdṛśyate sma| evaṁ ca vācamabhāṣata-sādhu sādhu bhagavan śākyamune| subhāṣitaste'yaṁ saddharmapuṇḍarīko dharmaparyāyaḥ| sādhu khalu punastvaṁ bhagavan śākyamune yastvamimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ parṣanmadhye bhāṣase| asyaivāhaṁ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ||
atha khalu tāścatasraḥ parṣadastaṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṁ tathā bhāṣamāṇaṁ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan| tasyāṁ velāyāṁ taṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddha taṁ ca bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya tasminneva siṁhāsane'rdhāsanamadāsīt, tasyaiva mahāratnastūpābhyantare, evaṁ ca vadati-ihaiva bhagavān śākyamunistathāgato niṣīdatu| atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham| ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṁhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṁdṛśyete||
atha khalu tāsāṁ catasṛṇāṁ parṣadāmetadabhavat-dūrasthā vayamābhyāṁ tathāgatābhyām| yannūnaṁ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti| atha khalu bhagavān śākyamunistathāgatastāsāṁ catasṛṇāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya tasyāṁ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma| atha khalu bhagavān śākyamunistathāgatastasyāṁ velāyāṁ tāścatasraḥ parṣada āmantrayate sma-ko bhikṣavo yuṣmākamutsahate tasyāṁ sahāyāṁ lokadhātau imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ saṁprakāśayitum? ayaṁ sa kālaḥ, ayaṁ sa samayaḥ| saṁmukhībhūtastathāgataḥ| parinirvāyitukābho bhikṣavastathāgata imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyamupanikṣipya||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ayamāgato nirvṛtako maharṣī
ratanāmayaṁ stūpa praviśya nāyakaḥ|
śravaṇārtha dharmasya imasya bhikṣavaḥ
ko dharmahetorna janeta vīryam||1||
bahukalpakoṭīparinirvṛto'pi
so nāma adyāpi śṛṇoti dharmam|
tahiṁ tahiṁ gacchati dharmahetoḥ
sudurlabho dharma yamevarūpaḥ||2||
praṇidhānametasya vināyakasya
niṣevitaṁ pūrvabhave yadāsīt|
parinirvṛto'pī imu sarvalokaṁ
paryeṣatī sarvadaśaddiśāsu||3||
ime ca sarve mama ātmabhāvāḥ
sahasrakoṭyo yatha gaṅgavālikāḥ|
te dharmakṛtyasya kṛtena āgatāḥ
parinirvṛtaṁ ca imu draṣṭu nātham||4||
choritva kṣetrāṇi svakasvakāni
tatha śrāvakāntara marutaśca sarvān|
saddharmasaṁrakṣaṇahetu sarve
kathaṁ ciraṁ tiṣṭhiya dharmanetrī||5||
eteṣu buddhāna niṣīdanārthaṁ
bahulokadhātūna sahasrakoṭyaḥ|
saṁkrāmitā me tatha sarvasattvā
ṛddhībalena pariśodhitāśca||6||
etādṛśī utsukatā iyaṁ me
kathaṁ prakāśediya dharmanetrī|
ime ca buddhā sthita aprameyā
drumāṇa mūle yatha padmarāśiḥ||7||
drumamūlakoṭīya analpakāyo
siṁhāsanasthehi vināyakehi|
śobhanti tiṣṭhanti ca nityakālaṁ
hutāśaneneva yathāndhakāram||8||
gandho manojño daśasū diśāsu
pravāyate lokavināyakānām|
yenā ime mūrcchita sarvasattvā
vāte pravāte iha nityakālam||9||
mayi nirvṛte yo etaṁ dharmaparyāyu dhārayet|
kṣipraṁ vyāharatāṁ vācaṁ lokanāthāna saṁmukham||10||
parinirvṛto hi saṁbuddhaḥ prabhūtaratano muniḥ|
siṁhanādaṁ śruṇe tasya vyavasāyaṁ karoti yaḥ||11||
ahaṁ dvitīyo bahavo ime ca
ye koṭiyo āgata nāyakānām|
vyavasāya śroṣyāmi jinasya putrāt
yo utsaheddharmamimaṁ prakāśitum||12||
ahaṁ ca tena bhavi pūjitaḥ sadā
prabhūtaratnaśca jinaḥ svayaṁbhūḥ|
yo gacchate diśavidiśāsu nityaṁ
śravaṇāya dharmaṁ imamevarūpam||13||
ime ca ye āgata lokanāthā
vicitritā yairiya śobhitā bhūḥ|
teṣāṁ pi pūjā vipula analpakā
kṛtā bhavetsūtraprakāśanena||14||
ahaṁ ca dṛṣṭo iha āsanasmin
bhagavāṁśca yo'yaṁ sthitu stūpamadhye|
ime ca anye bahulokanāthā
ye āgatāḥ kṣetraśatairanekaiḥ||15||
cintetha kulaputrāho sarvasatvānukampayā|
suduṣkaramidaṁ sthānamutsahanti vināyakāḥ||16||
bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ|
tāni kaścitprakāśeta na tadbhavati duṣkaram||17||
sumeruṁ yaśca hastena adhyālambitva muṣṭinā|
kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram||18||
yaśca imāṁ trisāhasrīṁ pādāṅguṣṭhena kampayet|
kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram||19||
bhavāgre yaśca tiṣṭhitvā dharmaṁ bhāṣennaro iha|
anyasūtrasahasrāṇi na tadbhavati duṣkaram||20||
nirvṛtasmiṁstu lokendre paścātkāle sudāruṇe|
ya idaṁ dhārayet sūtraṁ bhāṣedvā tatsuduṣkaram||21||
ākāśadhātuṁ yaḥ sarvāmekamuṣṭiṁ tu nikṣipet|
prakṣipitvā ca gaccheta na tadbhavati duṣkaram||22||
yastu īdṛśakaṁ sūtraṁ nirvṛtasmiṁstadā mayi|
paścātkāle likheccāpi idaṁ bhavati duṣkaram||23||
pṛthivīdhātuṁ ca yaḥ sarvaṁ nakhāgre saṁpraveśayet|
prakṣipitvā ca gaccheta brahmalokaṁ pi āruhet||24||
na duṣkaraṁ hi so kuryānna ca vīryasya tattakam|
taṁ duṣkaraṁ karitvāna sarvalokasyihāgrataḥ||25||
ato'pi duṣkarataraṁ nirvṛtasya tadā mama|
paścātkāle idaṁ sūtraṁ vadeyā yo muhūrtakam||26||
na duṣkaramidaṁ loke kalpadāhasmi yo naraḥ|
madhye gacchedadahyantastṛṇabhāraṁ vaheta ca||27||
ato'pi duṣkarataraṁ nirvṛtasya tadā mama|
dhārayitvā idaṁ sūtramekasattvaṁ pi śrāvayet||28||
dharmaskandhasahasrāṇi caturaśīti dhārayet|
sopadeśān yathāproktān deśayet prāṇikoṭinām||29||
na hyetaṁ duṣkaraṁ bhoti tasmin kālasmi bhikṣuṇām|
vinayecchrāvakān mahyaṁ pañcābhijñāsu sthāpayet||30||
tasyedaṁ duṣkarataraṁ idaṁ sūtraṁ ca dhārayet|
śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ||31||
koṭīsahasrān bahavaḥ arhattve yo'pi sthāpayet|
ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ||32||
ato bahutaraṁ karma karoti sa narottamaḥ|
nirvṛtasya hi yo mahyaṁ sūtraṁ dhārayate varam||33||
lokadhātusahasreṣu bahu me dharma bhāṣitāḥ|
adyāpi cāhaṁ bhāṣāmi buddhajñānasya kāraṇāt||34||
idaṁ tu sarvasūtreṣu sūtramagraṁ pravucyate|
dhāreti yo idaṁ sūtraṁ sa dhāre jinavigraham||35||
bhāṣadhvaṁ kulaputrāho saṁmukhaṁ vastathāgataḥ|
ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam||36||
mahatpriyaṁ kṛtaṁ bhoti lokanāthāna sarvaśaḥ|
durādhāramidaṁ sutraṁ dhārayedyo muhūrtakam||37||
saṁvarṇitaśca so bhoti lokanāthehi sarvadā|
śūraḥ śauṭīryavāṁścāpi kṣiprābhijñaśca bodhaye||38||
dhurāvāhaśca so bhoti lokanāthāna aurasaḥ|
dāntabhūmimanuprāptaḥ sūtraṁ dhāreti yo idam||39||
cakṣubhūtaśca so bhoti loke sāmaramānuṣe|
idaṁ sutraṁ prakāśitvā nirvṛte naranāyake||40||
vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ|
paścime kāli yo bhāṣet sūtramekaṁ muhūrtakam||41||
atha khalu bhagavān kṛtsnaṁ bodhisattvagaṇaṁ sasurāsuraṁ ca lokamāmantraya etadavocat-bhūtapūrvaṁ bhikṣavo'tīte'dhvani ahamaprameyāsaṁkhyeyān kalpān saddharmapuṇḍarīkaṁ sūtraṁ paryeṣitavānakhinno'viśrāntaḥ| pūrvaṁ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṁ samyaksaṁbodhau kṛtapraṇidhānaḥ| na ca me cittavyāvṛttirabhūt| ṣaṇṇāṁ ca pāramitānāṁ paripūryā udyukto'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbham
usāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarma-
karapauruṣeyahastyaśvarathaṁ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā| na ca me kadācidāgrahacittamutpannam| tena ca samayena ayaṁ loko dīrghāyurabhat| anekavarṣaśatasahasrajīvitena ca ahaṁ kālena dharmārthaṁ rājyaṁ kāritavān, na viṣayārtham| so'haṁ jyeṣṭhaṁ kumāraṁ rājye'bhiṣicya caturdiśaṁ jyeṣṭhadharmagaveṣaṇāya udyukto'bhūvam| evaṁ ghaṇṭayā ghoṣāpayitavān-yo me jyeṣṭhaṁ dharmamanupradāsyati, arthaṁ cākhyāsyati, tasyāhaṁ dāso bhūyāsam| tena ca kālena ṛṣirabhūt| sa māmetadavocat-asti mahārāja saddharmapuṇḍarīkaṁ nāma sutraṁ jyeṣṭhadharmanirdeśakam| tadyadi dāsyamabhyupagacchasi, tataste'haṁ taṁ dharmaṁ śrāvayiṣyāmi| so'haṁ śrutvā tasyarṣervacanaṁ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān| upetyāvocat-yatte dāsena karma karaṇīyaṁ tatkaromi| so'haṁ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān, yāvad dvārādhyakṣo'pyahamāsam| divasaṁ caivaṁvidhaṁ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi| na ca me kāyaklamo na cetasi klamo'bhūt| evaṁ ca me kurvataḥ paripūrṇaṁ varṣāsahasraṁ gatam||
atha khalu bhagavāṁstasyāṁ velāyāmetamevārthaṁ paridyotayannimā gāthā abhāṣata—
kalpānatītān samanusmarāmi
yadāhamāsaṁ dhārmiko dharmarājā|
rājyaṁ came dharmahetoḥ kṛtaṁ ta-
nna ca kāmahetorjyeṣṭhadharmahetoḥ||42||
caturdiśaṁ me kṛta ghoṣaṇo'yaṁ
dharmaṁ vadedyastasya dāsyaṁ vrajeyam|
āsīdṛṣistena kālena dhīmān
sūtrasya saddharmanāmnaḥ pravaktāḥ||43||
sa māmavocadyadi te dharmakāṅkṣā
upehi dāsyaṁ dharmamataḥ pravakṣye|
tuṣṭaścāhaṁ vacanaṁ taṁ niśāmya
karmākaroddāsayogyaṁ tadā yam||44||
na kāyacittaklamatho spṛśenmāṁ
saddharmahetordāsamāgatasya|
praṇidhistadā me bhavi sattvaheto-
rnātmānamuddiśya na kāmahetoḥ||45||
sa rāja āsīttadā abdhavīryo
ananyakarmāṇi daśaddiśāsu|
paripūrṇa kalpāna sahasrakhinno
yāvatsūtraṁ labdhavān dharmanāmam||46||
tatkiṁ manyadhve bhikṣavaḥ anyaḥ sa tena kālena tena samayena rājābhūt? na khalu punarevaṁ draṣṭavyam| tatkasya hetoḥ? ahaṁ sa tena kālena tena samayena rājābhūvam| syātkhalu punarbhikṣavo'nyaḥ sa tena kālena tena samayenarṣirabhūt? na khalu punarevaṁ draṣṭavyam| ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhut| devadatto hi bhikṣavo mama kalyāṇamitram| devadattameva cāgamya mayā ṣaṭū pāramitāḥ paripūritāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā| dvātriṁśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṁgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā, sarvametaddevadattamāgasya| ārocayāmi vo bhikṣavaḥ, prativedayāmi- eṣa devadatto bhikṣuranāgate'dhvani aprameyaiḥ kalpairasaṁkhyeyairdevarājo nāma tathāgato'rhan samyaksaṁbuddho bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca bhagavān devasopānāyāṁ lokadhātau| devarājasya khalu punarbhikṣavastathāgatasya viṁśatyantarakalpānāyuṣpramāṇaṁ bhaviṣyati| vistareṇa ca dharmaṁ deśayiṣyati| gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyanti|
aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti| gaṅgānadīvālukāsamāśca sattvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyanti, avaivartikakṣāntipratilabdhāśca bhaviṣyanti| devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṁśatyantarakalpān saddharmaḥ sthāsyati| na ca śarīraṁ dhātubhedena bhetsyate| ekaghanaṁ cāsya śarīraṁ bhaviṣyati saptaratnastūpaṁ praviṣṭam| sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati, catvāriṁśadyojanānyāyāmena| sarve ca tatra devamanuṣyāḥ pūjāṁ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirgāthābhiḥ| tena cābhiṣṭoṣyanti| ye ca taṁ stūpaṁ pradakṣiṇaṁ kariṣyanti praṇāmaṁ vā, teṣāṁ kecidagraphalamarhattvaṁ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyācāścāprameyā devamanuṣyā anuttarāyāṁ samyaksaṁbodhau cittānyutpādya avinivartanīyā bhaviṣyanti||
atha khalu bhagavān punareva bhikṣusaṁghamāmantrayate sma-yaḥ kaścit bhikṣavo'nāgate'dhvani kulaputro vā kuladuhitā vā imaṁ saddharmapuṇḍarīkaṁ sūtraparivartaṁ śroṣyati, śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati, viśuddhacittaścādhimokṣyate, tena tisṛṇāṁ durgatīnāṁ dvāraṁ pithitaṁ bhaviṣyati narakatiryagyoniyamalokopapattiṣu na patiṣyati| daśadigbuddhakṣetropapannaścedameva sūtraṁ janmani janmani śroṣyati| devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati| yasmiṁśca buddhakṣetra upapatsyate, tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṁmukham||
atha khalu tasyāṁ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ| sa taṁ prabhūtaratnaṁ tathāgatametadavocat-gacchāmo bhagavan svakaṁ buddhakṣetram| atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṁ bodhisattvametadavocat-muhūrtaṁ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṁ kaṁcideva dharmaviniścayaṁ kṛtvā paścāt svakaṁ buddhakṣetraṁ gamiṣyasi| atha khalu tasyāṁ velāyāṁ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṁ khagapathena gṛdhrakūṭe parvate bhagavato'ntikamupasaṁkrāntaḥ| atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṁkrāntaḥ| upasaṁkramya prajñākūṭena bodhisattvena sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāmupasaṁgṛhya ekānte nyaṣīdat| atha khalu prajñākūṭo bodhisattvo mañjuśriyaṁ kumārabhūtametadavocat-samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ? mañjuśrīrāha-anekānyaprameyāṇyasaṁkhyeyāni sattvāni vinītāni| tāvadaprameyāṇyasaṁkhyeyāni yāvadvācā na śakyaṁ vijñāpayituṁ cittena vā cintayitum|
muhūrtaṁ tāvat kulaputra āgamayasva yāvat pūrvanimittaṁ drakṣyasi| samanantarabhāṣitā ceyaṁ mañjuśriyā kumārabhūtena vāk, tasyāṁ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam| teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṁniṣaṇṇāni| atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṁkrāntāḥ| upasaṁkramya tataścopari vaihāyasaṁ sthitāḥ saṁdṛśyante sma| sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṁ samyaksaṁbodhau| tatra ye bodhisattvā mahāyānasaṁprasthitāḥ pūrvamabhūvan, te mahāyānaguṇān ṣaṭ pāramitāḥ saṁvarṇayanti| ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṁvarṇayanti| sarve ca te sarvadharmān śūnyāniti saṁjānanti sma, mahāyānagūṇāṁśca| atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṁ bodhisattvametadavocat-sarvo'yaṁ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ| sa cāyaṁ saṁdṛśyate| atha khalu prajñākūṭo bodhisattvo mañjuśriyaṁ kumārabhūtaṁ gāthābhigītena paripṛcchati—
mahābhadra prajñayā sūranāman
asaṁkhyeyā ye vinītāstvayādya|
sattvā amī kasya cāyaṁ prabhāva-
stadbūhi pṛṣṭo naradeva tvametat||47||
kaṁ vā dharmaṁ deśitavānasi tvaṁ
kiṁ vā sūtraṁ bodhimārgopadeśam|
yacchrutvāmī bodhaye jātacittāḥ
sarvajñatve niścitaṁ labdhagādhāḥ||48||
mañjuśrīrāha-samudramadhye saddharmapuṇḍarīkaṁ sūtraṁ bhāṣitavān, na cānyat| prajñākūṭa āha-idaṁ sūtraṁ gambhīraṁ sūkṣmaṁ durdṛśam, na cānena sutreṇa kiṁcidanyat sūtraṁ samamasti| asti kaścit sattvo ya idaṁ sūtraratnaṁ satkuryādavaboddhumanuttarāṁ samyaksaṁbodhimabhisaṁboddhum? mañjuśrīrāha-asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṁgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī| bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā| na ca tebhyaḥ parihīyate| smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṁ ca vācaṁ bhāṣate| sā samyaksaṁbodhimabhisaṁboddhuṁ samarthāṁ| prajñākūṭo bodhisattva āha-dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto'nekāni puṇyāni kṛtavān| anekāni ca kalpasahasrāṇi na kadācid vīryaṁ sraṁsitavān| trisāhasramahāsāhasrāyāṁ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro'pi pṛthivīpradeśaḥ yatrānena śarīraṁ na nikṣiptaṁ sattvahitahetoḥ| paścād bodhimabhisaṁbuddha| ka evaṁ śraddadhyāt, yadanayā śakyaṁ muhūrtena anuttarāṁ samyaksaṁbodhimabhisaṁboddhum?
atha khalu tasyāṁ velāyāṁ sāgaranāgarājaduhitā agrataḥ sthitā saṁdṛśyate sma| sā bhagavataḥ pādau śirasābhivandya ekānte'sthāt| tasyāṁ velāyāmimā gāthā abhāṣata—
puṇyaṁ puṇyaṁ gabhīraṁ ca diśaḥ sphurati sarvaśaḥ|
sūkṣmaṁ śarīraṁ dvātriṁśallakṣaṇaiḥ samalaṁkṛtam||49||
anuvyajanayuktaṁ ca sarvasattvanamaskṛtam|
sarvasattvābhigamyaṁ ca antarāpaṇavadyathā||50||
yathecchayā me saṁbodhiḥ sākṣī me'tra tathāgataḥ|
vistīrṇaṁ deśayiṣyāmi dharmaṁ duḥkhapramocanam||51||
atha khalu tasyāṁ velāyāmāyuṣmān śāriputrastāṁ sāgaranāgarājaduhitarametadavocat-kevalaṁ kulaputri bodhāya cittamutpannam| avivartyāprameyaprajñā cāsi| samyaksaṁbuddhatvaṁ tu durlabham| asti kulaputri strī na ca vīryaṁ sraṁsayati, anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti, ṣaṭ pāramitāḥ paripūrayati, na cādyāpi buddhatvaṁ prāpnoti| kiṁ kāraṇam? pañca sthānāni strī adyāpi na prāpnoti| katamāni pañca? prathamaṁ brahmasthānaṁ dvitīyaṁ śakrasthānaṁ tṛtīyaṁ mahārājasthānaṁ caturthaṁ cakravartisthānaṁ pañcamamavaivartikabodhisattvasthānam||
atha khalu tasyāṁ velāyāṁ sāgaranāgarājaduhitureko maṇirasti, yaḥ kṛtsnāṁ mahāsāhasrāṁ lokadhātuṁ mūlyaṁ kṣamate| sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ| sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ| atha sāgaranāgarājaduhitā prajñākūṭaṁ bodhisattvaṁ sthaviraṁ ca śāriputrametadavocat-yo'yaṁ maṇirmayā bhagavato dattaḥ, sa ca bhagavatā śīrghraṁ pratigṛhīto veti? sthavira āha-tvayā ca śīghraṁ datto bhagavatā ca śīghraṁ pratigṛhītaḥ| sāgaranāgarājaduhitā āha-yadyahaṁ bhadanta śāriputra maharddhikī syām, śīghrataraṁ samyaksaṁbodhimabhisaṁbudhyeyam| na cāsya maṇeḥ pratigrāhakaḥ syāt||
atha tasyāṁ velāyāṁ sāgaranāgarājaduhitā sarvalokapratyakṣaṁ sthavirasya ca śāriputrasya pratyakṣaṁ tat strīndriyamantarhitaṁ puruṣendriyaṁ ca prādurbhūtaṁ bodhisattvabhūtaṁ cātmānaṁ saṁdarśayati| tasyāṁ velāyāṁ dakṣiṇāṁ diśaṁ prakrāntaḥ| atha dakṣiṇasyāṁ diśi vimalā nāma lokadhātuḥ| tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṁbuddhamātmānaṁ saṁdarśayati sma, dvātriṁśallakṣaṇadharaṁ sarvānuvyajanarūpaṁ prabhayā ca daśadiśaṁ sphuritvā dharmadeśanāṁ kurvāṇam| ye ca sahāyāṁ lokadhātau sattvāḥ, te sarve taṁ tathāgataṁ paśyanti sma, sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyairnamasyamānaṁ dharmadeśanāṁ ca kurvantam| ye ca sattvāstasya tathāgatasya dharmadeśanāṁ śṛṇvanti, sarve te'vinivartanīyā bhavantyanuttarāyāṁ samyaksaṁbodhau| sā ca vimalā lokadhātuḥ, iyaṁ ca sahā lokadhātuḥ ṣaḍvikāraṁ prākampat| bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṁ trayāṇāṁ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho'bhūt| trayāṇāṁ ca prāṇiśatasahasrāṇāmanuttarāyāṁ samyaksaṁbodhau vyākaraṇapratilābho'bhūt| atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām||
ityāryasaddharmapuṇḍarīke dharmaparyāye stūpasaṁdarśanaparivarto nāmaikādaśamaḥ||
12 utsāhaparivartaḥ|
atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṁśatibodhisattvaśatasahasraparivāro bhagavataḥ saṁmukhamimāṁ vācamabhāṣetām-alpotsuko bhagavān bhavatvasminnarthe| vayamimaṁ bhagavan dharmaparyāyaṁ tathāgatasya parinirvṛtasya sattvānāṁ deśayiṣyāmaḥ saṁprakāśayiṣyāmaḥ| kiṁcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṁniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulāḥ, api tu khalu punarvayaṁ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṁ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ| kāyajīvitaṁ ca vayaṁ bhagavan utsṛjya idaṁ sūtraṁ prakāśayiṣyāmaḥ| alpotsuko bhagavān bhavatviti||
atha khalu tasyāṁ parṣadi śaikṣāśaikṣāṇāṁ bhikṣūṇāṁ pañcamātrāṇi bhikṣuśatāni bhagavanta metadūcuḥ-vayamapi bhagavan utsahāmahe imaṁ dharmaparyāyaṁ saṁprakāśayitum, api tu khalu punarbhagavan anyāsu lokadhātuṣviti| atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṁ samyaksaṁbodhau, aṣṭau bhikṣusahasrāṇi, sarvāṇi tāni yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantametadūcuḥ-alpotsuko bhagavān bhavatu| vayamapīmaṁ dharmaparyāyaṁ saṁprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu| tatkasya hetoḥ? asyāṁ bhagavan sahāyāṁ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṁ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ||
atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhirbhikṣuṇīsahasraiḥ sārdhaṁ śaikṣāśaikṣābhirbhikṣuṇībhiḥ utthāyāsanād yena bhagavāṁstenāñjaliṁ praṇamayya bhagavantamullokayantī sthitābhūt| atha khalu bhagavāṁstasyāṁ velāyāṁ mahāprajāpatīṁ gautamīmāmantrayāmāsa-kiṁ tvaṁ gautami durmanasvinī sthitā tathāgataṁ vyavalokayasi? nāhaṁ parikīrtitā vyākṛtā ca anuttarāyāṁ samyaksaṁbodhau| api tu khalu punargautami sarvaparṣadvayākaraṇena vyākṛtāsi| api tu khalu punastvaṁ gautami ita upādāya aṣṭātriṁśatāṁ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā bodhisattvā mahāsattvo dharmabhāṇako bhaviṣyasi| imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṁ bhikṣuṇīnāṁ tvayaiva sārdhaṁ teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti| tataḥ pareṇa paratareṇa bodhisattvacaryāṁ paripūrya sarvasattvapriyadarśano nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa ca gautami sarvasattvapriyadarśanastathāgato'rhan samyaksaṁbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṁparāvyākaraṇena vyākariṣyatyanuttarāyāṁ samyaksaṁbodhau||
atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat-na me bhagavatā nāmadheyaṁ parikīrtitam| atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṁ bhikṣuṇīmetadavocat-ārocayāmi te yaśodhare, prativedayāmi te| tvamapi daśānāṁ buddhakoṭīsahasrāṇāmantike satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi| bodhisattvacaryāṁ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyasi vidhācaraṇasaṁpannaḥ sugatolokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān bhadrāyāṁ lokadhātau| aparimitaṁ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṁbuddhasyāyuṣpramāṇaṁ bhaviṣyati||
atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato'ntikāt svakaṁ vyākaraṇaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau āścaryaprāptā adbhutaprāptāśca tasyāṁ velāyāmimāṁ gāthāmabhāṣanta—
bhagavan vinetāsi vināyako'si
śāstāsi lokasya sadevakasya|
āśvāsadātā naradevapūjito
vayaṁ pi saṁtoṣita adya nātha||1||
atha khalu tā bhikṣuṇyaḥ imāṁ gāthāṁ bhāṣitvā bhagavantametadūcuḥ-vayamapi bhagavan samutsahāmahe imaṁ dharmaparyāyaṁ saṁprakāśayituṁ paścime kāle paścime samaye, api tvanyāsu lokadhātuṣviti||
atha khalu bhagavān yena tānyaśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṁ bodhisattvānāmavaivartikadharmacakrapravartakānāṁ tenāvalokayāmāsa| atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṁstenāñjaliṁ praṇāmyaivaṁ cintayāmāsuḥ-asmākaṁ bhagavān adhyeṣati asya dharmaparyāyasya saṁprakāśanatāyai| te khalvevamanuvicintya saṁprakampitāḥ parasparamūcuḥ-kathaṁ vayaṁ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate'dhvani saṁprakāśanatāyai? atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca purvacaryāpraṇidhānena bhagavato'bhimukhaṁ siṁhanādaṁ nadante sma-vayaṁ bhagavan anāgate'dhvani imaṁ dharmaparyāyaṁ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāllekhayiṣyāmaḥ pāṭhayiṣyāmaścintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena| bhagavāṁśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṁ kariṣyati||
atha khalu te bodhisattvā mahāsattvāḥ samasaṁgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—
alpotsukastvaṁ bhagavan bhavasva
vayaṁ tadā te parinirvṛtasya|
svaṁ paścime kāli subhairavasmin
prakāśayiṣyāmida sūtramuttamam||2||
ākrośāṁstarjanāṁścaiva daṇḍa-udgūraṇāni ca|
bālānāṁ saṁsahiṣyāmo'dhivāsiṣyāma nāyaka||3||
durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ|
aprāpte prāptasaṁjñī ca ghore kālasmi paścime||4||
araṇyavṛttakāścaiva kanthāṁ prāvariyāṇa ca|
saṁlekhavṛtticāri sma evaṁ vakṣyanti durmatī||5||
raseṣu gṛddha saktāśca gṛhīṇāṁ dharma deśayī|
satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā||6||
raudracittāśca duṣṭāśca gṛhavittavicintakāḥ|
araṇyaguptiṁ praviśitvā asmākaṁ parivādakāḥ||7||
asmākaṁ caiva vakṣyanti lābhasatkāraniśritāḥ|
tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ||8||
svayaṁ sūtrāṇi granthitvā lābhasatkārahetavaḥ|
parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ||9||
rājeṣu rājaputreṣu rājāmātyeṣu vā tathā|
viprāṇāṁ gṛhapatīnāṁ ca anyeṣāṁ cāpi bhikṣuṇām||10||
vakṣyantyavarṇamasmākaṁ tīrthyavādaṁ ca kārayī|
sarvaṁ vayaṁ kṣamiṣyāmo gauraveṇa maharṣiṇām||11||
ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī|
ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ||12||
kalpasaṁkṣobhamīṣmasmin dāruṇasmi mahābhaye|
yakṣarūpā bahu bhikṣū asmākaṁ paribhāṣakāḥ||13||
gauraveṇeha lokendre utsahāma suduṣkaram|
kṣāntīya kakṣyāṁ bandhitvā sūtrametaṁ prakāśaye||14||
anarthikāḥ sma kāyena jīvitena ca nāyaka|
arthikāśca sma bodhīya tava nikṣepadhārakāḥ||15||
bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ|
paścime kāli bheṣyanti saṁdhābhāṣyamajānakāḥ||16||
bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ|
niṣkāsanaṁ vihārebhyo bandhakuṭṭī bahūvidhā||17||
ājñaptiṁ lokanāthasya smarantā kāli paścime|
bhāṣiṣyāma idaṁ sūtraṁ parṣanmadhye viśāradāḥ ||18||
nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ|
gatvā gatvāsya dāsyāmo nikṣepaṁ tava nāyaka||19||
preṣaṇaṁ tava lokendra kariṣyāmo mahāmune|
alpotsuko bhava tvaṁ hi śāntiprāpto sunirvṛtaḥ||20||
sarve ca lokapradyotā āgatā ye diśo daśa|
satyāṁ vācaṁ prabhāṣāmo adhimuktiṁ vijānasi||21||
ityāryasaddharmapuṇḍarīke dharmaparyāye utsāhaparivarto nāma dvādaśamaḥ||
13 sukhavihāraparivartaḥ|
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata-duṣkaraṁ bhagavan paramaduṣkaramebhirbodhisattvairmahāsattvairutsoḍhaṁ bhagavato gauraveṇa| kathaṁ bhagavan ebhirbodhisattvairmahāsattvairayaṁ dharmaparyāyaḥ paścime kāle paścime samaye saṁprakāśayitavyaḥ? evamukte bhagavān mañjuśriyaṁ kumārabhūtametadavocat-caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṁ dharmaparyāyaḥ paścime kāle paścime samaye saṁprakāśayitavyaḥ| katameṣu caturṣu? iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṁ dharmaparyāyaṁ paścime kāle paścime samaye saṁprakāśayitavyaḥ| kathaṁ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati? yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāpto'nutrastāsaṁtrastamanā anabhyasūyakaḥ, yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṁściddharme carati, yathābhūtaṁ ca dharmāṇāṁ svalakṣaṇaṁ vyavalokayati|
yā khalveṣu dharmeṣvavicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ| katamaśca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ? yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṁ saṁsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān saṁsevate na bhajate na paryupāste nopasaṁkrāmati, nānyatīrthyāścarakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṁsevate, na bhajate na paryupāste, na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste, na ca taiḥ sārdhaṁ saṁstavaṁ karoti| na cāṇḍalān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṁsikān na naṭanṛttakān na jhallān na mallān| anyāni pareṣāṁ ratikrīḍāsthānāni tāni nopasaṁkrāmati| na ca taiḥ sārdhaṁ saṁstavaṁ karoti| anyatropasaṁkrāntānāṁ kālena kālaṁ dharmaṁ bhāṣate, taṁ cāniśrito bhāṣate| śrāvakayānīyāṁśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste, na ca taiḥ sārdhaṁ saṁstavaṁ karoti| na ca taiḥ saha samavadhānagocaro bhavati caṁkrame vā vihāre vā| anyatropasaṁkrāntānāṁ caiṣāṁ kālena kālaṁ dharmaṁ bhāṣate, taṁ cāniśrito bhāṣate| ayaṁ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṁ dharmaṁ deśayati, na ca mātṛgrāmasya abhīkṣṇaṁ darśanakāmo bhavati| na ca kulānyupasaṁkramati, na ca dārikāṁ vā kanyāṁ vā vadhukāṁ vā abhīkṣṇamābhāṣitavyāṁ manyate, na pratisaṁmodayati| na ca paṇḍakasya dharmaṁ deśayati, na ca tena sārdhaṁ saṁstavaṁ karoti, na ca pratisaṁmodayati| na caikākī bhikṣārthamantargṛhaṁ praviśati anyatra tathāgatānusmṛtiṁ bhāvayamānaḥ| sacetpunarmātṛgrāmasya dharmaṁ deśayati, sa nāntaśo dharmasaṁrāgeṇāpi dharmaṁ deśayati, kaḥ punarvādaḥ strīsaṁrāgeṇa| nāntaśo dantāvalīmapyupadarśayati, kaḥ punarvāda audārikamukhavikāram| na ca śrāmaṇeraṁ na ca śrāmaṇerīṁ na bhikṣuṁ na bhikṣuṇīṁ na kumārakaṁ na kumārikāṁ sātīyati, na ca taiḥ sārdhaṁ saṁstavaṁ karoti, na ca saṁlāpaṁ karoti| sa ca pratisaṁlayanaguruko bhavati, abhīkṣṇaṁ ca pratisaṁlayanaṁ sevate| ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo gocaraḥ||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitānacalānakampyānavivartyānaparivartān sadā yathābhūtasthitānākāśasvabhāvānniruktivyavahāravivarjitānajātānabhutān anasaṁbhūtān asaṁskṛtān asaṁtānān asattābhilāpapravyāhṛtānasaṅgasthānasthitān saṁjñāviparyāsaprādurbhūtān| evaṁ hi mañjuśrīrbodhisattvo mahāsattvo'bhīkṣṇaṁ sarvadharmān vyavalokayan viharati anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati| ayaṁ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
yo bodhisattva iccheyā paścātkāle sudāruṇe|
idaṁ sūtraṁ prakāśetuṁ anolīno viśāradaḥ||1||
ācāragocaraṁ rakṣedasaṁsṛṣṭaḥ śucirbhavet|
varjayetsaṁstavaṁ nityaṁ rājaputrehi rājabhiḥ||2||
ye cāpiṁ rājapuruṣāḥ kuryāttehi na saṁstavam|
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ||3||
adhimānīnna seveta vinaye cāgame sthitān|
arhantasaṁmatān bhikṣūn duḥśīlāṁścaiva varjayet||4||
bhikṣuṇīṁ varjayennityaṁ hāsyasaṁlāpagocarām|
upāsikāśca varjeta prākaṭā yā avasthitāḥ||5||
yā nirvṛtiṁ gaveṣanti dṛṣṭe dharme upāsikāḥ|
varjayet saṁstavaṁ tābhiḥ ācāro ayamucyate||6||
yaścainamupasaṁkramya dharmaṁ pṛcche'grabodhaye|
tasya bhāṣet sadā dhīro anolīno aniśritaḥ||7||
strīpaṇḍakāśca ye sattvāḥ saṁstavaṁ tairvivarjayet|
kuleṣu cāpi vadhukāṁ kumāryaśca vivarjayet||8||
na tā saṁmodayejjātu kauśalyaṁ hāsa pṛcchitum|
saṁstavaṁ tehi varjeta saukaraurabhrikaiḥ saha||9||
ye cāpi vividhān prāṇīn hiṁseyurbhogakāraṇāt|
māṁsaṁ sūnāya vikrenti saṁstavaṁ tairvivarjayet||10||
strīpoṣakāśca ye sattvā varjayettehi saṁstavam|
naṭebhirjhallamallebhirye cānye tādṛśā janāḥ||11||
vāramukhyā na seveta ye cānye bhogavṛttinaḥ|
pratisaṁmodanaṁ tebhiḥ sarvaśaḥ parivarjayet||12||
yadā ca dharmaṁ deśeyā mātṛgrāmasya paṇḍitaḥ|
na caikaḥ praviśettatra nāpi hāsyasthito bhavet||13||
yadāpi praviśed grāmaṁ bhojanārthī punaḥ punaḥ|
dvitīyaṁ bhikṣu mārgeta buddhaṁ vā samanusmaret||14||
ācāragocaro hyeṣa prathamo me nidarśitaḥ|
viharanti yena saprajñā dhārentā sūtramīdṛśam||15||
yadā na carate dharmaṁ hīnautkṛṣṭamadhyame|
saṁskṛtāsaṁskṛte cāpi bhūtābhūte ca sarvaśaḥ||16||
strīti nācarate dhīro puruṣeti na kalpayet|
sarvadharma ajātatvād gaveṣanto na paśyati||17||
ācāro hi ayaṁ ukto bodhisattvāna sarvaśaḥ|
gocaro yādṛśasteṣāṁ taṁ śṛṇotha prakāśataḥ||18||
asantakā dharma ime prakāśitā
aprādubhūtāśca ajāta sarve|
śūnyā nirīhā sthita nityakālaṁ
ayaṁ gocaro ucyati paṇḍitānām||19||
viparītasaṁjñīhi ime vikalpitā
asantasantā hi abhūtabhūtataḥ|
anutthitāścāpi ajātadharmā
jātātha bhūtā viparītakalpitāḥ||20||
ekāgracitto hi samāhitaḥ sadā
sumerukūṭo yatha susthitaśca|
evaṁ sthitaścāpi hi tān nirīkṣe-
dākāśabhūtānima sarvadharmān||21||
sadāpi ākāśasamānasārakān
aniñjitān manyanavarjitāṁśca|
sthitā hi dharmā iti nityakālaṁ
ayu gocaro ucyati paṇḍitānām||22||
īryāpathaṁ yo mama rakṣamāṇo
bhaveta bhikṣū mama nirvṛtasya|
prakāśayet sūtramidaṁ hi loke
na cāpi saṁlīyana tasya kācit||23||
kālena vā cintayamānu paṇḍitaḥ
praviśya lenaṁ tatha ghaṭṭayitvā|
vipaśya dharmaṁ imu sarva yoniśo
utthāya deśeta alīnacittaḥ||24||
rājāna tasyeha karonti rakṣāṁ
ye rājaputrāśca śṛṇonti dharmam|
anye'pi co gṛhapati brāhmaṇāśca
parivārya sarve'sya sthitā bhavanti||25||
punaraparaṁ mañjuśrirbodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṁ dharmaparyāyaṁ saṁprakāśayitukāmaḥ sukhasthito bhavati| sa sukhasthitaśca dharmaṁ bhāṣate kāyagataṁ vā pustakagataṁ vā| pareṣāṁ ca deśayamāno nādhimātramupālambhajātīyo bhavati, na cānyān dharmabhāṇakān bhikṣūn parivadati, na cāvarṇaṁ bhāṣate, na cāvarṇaṁ niścārayati, na cānyeṣāṁ śrāvakayānīyānāṁ bhikṣūṇāṁ nāma gṛhītvā avarṇa bhāṣate, na cāvarṇaṁ cārayati, na ca teṣāmantike pratyarthikasaṁjñī bhavati| tatkasya hetoḥ? yathāpīdaṁ sukhasthānavasthitatvāt| sa āgatāgatānāṁ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā dharmaṁ deśayati| avivadamāno na ca praśnaṁ pṛṣṭaḥ śrāvakayānena visarjayati| api tu khalu punastathā visarjayati, yathā buddhajñānamabhisaṁbudhyate||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
sukhasthito bhoti sadā vicakṣaṇaḥ
sukhaṁ niṣaṇṇastatha dharmu bhāṣate|
udāra prajñapta karitva āsanaṁ
caukṣe manojñe pṛthivīpradeśe||26||
caukṣaṁ cāsau cīvara prāvaritvā
suraktaraṅgaṁ supraśastaraṅgaiḥ|
āsevakāṁ kṛṣṇa tathādaditvā
mahāpramāṇaṁ ca nivāsayitvā||27||
sapādapīṭhasmi niṣadya āsane
vicitradūṣyehi susaṁstṛtasmin|
sudhautapādaśca upāruhitvā
snigdhena śīrṣeṇa mukhena cāpi||28||
dharmāsane cātra niṣīdiyāna
ekāgrasattveṣu samāgateṣu|
upasaṁhareccitrakathā bahūśca
bhikṣūṇa co bhikṣūṇikāna caiva||29||
upāsakānāṁ ca upāsikānāṁ
rājñāṁ tathā rājasutāna caiva|
vicitritārthāṁ madhurāṁ katheyā
anabhyasūyantu sadā sa paṇḍitaḥ||30||
pṛṣṭo'pi cāsau tada praśna tehi
anulomamarthaṁ punarnirdiśeta|
tathā ca deśeya tamarthajātaṁ
yatha śrutva bodhīya bhaveyu lābhinaḥ||31||
kilāsitāṁ cāpi vivarjayitvā
na cāpi utpādayi khedasaṁjñām|
aratiṁ ca sarvāṁ vijaheta paṇḍito
maitrībalaṁ cā pariṣāya bhāvayet||32||
bhāṣecca rātriṁdivamagradharmaṁ
dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ|
saṁharṣayetparṣa tathaiva toṣaye-
nna cāpi kiṁcittatu jātu prārthayet||33||
khādyaṁ ca bhojyaṁ ca tathānnapānaṁ
vastrāṇi śayyāsana cīvaraṁ vā|
gilānabhaiṣajya na cintayeta
na vijñapeyā pariṣāya kiṁcit||34||
anyatra cinteya sadā vicakṣaṇo
bhaveya buddho'hamime ca sattvāḥ|
etanmamo sarvasukhopadhānaṁ
yaṁ dharma śrāvemi hitāya loke||35||
yaścāpi bhikṣū mama nirvṛtasya
anīrṣuko eta prakāśayeyā|
na tasya duḥkhaṁ na ca antarāyo
śokopayāsā na bhavetkadācit||36||
na tasya saṁtrāsana kaści kuryā-
nna tāḍanāṁ nāpi avarṇa bhāṣet|
na cāpi nipkāsana jātu tasya
tathā hi so kṣāntibale pratiṣṭhitaḥ||37||
sukhasthitasyo tada paṇḍitasya
evaṁ sthitasyo yatha bhāṣitaṁ mayā|
guṇāna koṭīśata bhontyaneke
na śakyate kalpaśate hi vaktum||38||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṁ sūtraṁ dhārayamāṇo bodhisattvo mahāsattvo'nīrṣuko bhavatyaśaṭho'māyāvī, na cānyeṣāṁ bodhisattvayānīyānāṁ pudgalānāmavarṇaṁ bhāṣate, nāpavadati nāvasādayati| na cānyeṣāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ śrāvakayānīyānāṁ vā pratyekabuddhayānīyānāṁ vā bodhisattvayānīyānāṁ vā kaukṛtyamupasaṁharati-dūre yūyaṁ kulaputrā anuttarāyāḥ samyaksaṁbodheḥ, na tasyāṁ yūyaṁ sadṛśyadhve| atyantapramādavihāriṇo yūyam| na yūyaṁ pratibalāstaṁ jñānamabhisaṁboddhum| ityevaṁ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṁharati| na ca dharmavivādābhirato bhavati, na ca dharmavivādaṁ karoti, sarvasattvānāṁ cāntike maitrībalaṁ na vijahāti| sarvatathāgatānāṁ cāntike pitṛsaṁjñāmutpādayati, sarvabodhisattvānāṁ cāntike śāstṛsaṁjñāmutpādayati| ye ca daśasu dikṣu loke bodhisattvā mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute| dharmaṁ ca deśayamāno'nūnamanadhikaṁ dharmaṁ deśayati samena dharmapremṇā, na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṁ karoti imaṁ dharmaparyāyaṁ saṁprakāśayamānaḥ||
anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṁ dharmaparyāyaṁ saṁprakāśayamānaḥ sukhasparśaṁ viharati, aviheṭhitaścemaṁ dharmaparyāyaṁ saṁprakāśayati| bhavanti cāsya dharmasaṁgītyāṁ sahāyakāḥ| utpatsyante cāsya dhārmaśrāvaṇikāḥ, ye'syemaṁ dharmaparyāyaṁ śroṣyanti śraddhāsyanti, pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti, pustakagataṁ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti||
idamavocad bhagavān| idaṁ vaditvā sugato hyathāparametaduvāca śāstā—
śāṭhyaṁ ca mānaṁ tatha kūṭanāṁ ca
aśeṣato ujjhiya dharmabhāṇakaḥ|
īrṣyāṁ na kuryāttatha jātu paṇḍito
ya icchate sūtramidaṁ prakāśitum||39||
avarṇa jātū na vadeya kasyaci-
ddṛṣṭīvivādaṁ ca na jātu kuryāt|
kaukṛtyasthānaṁ ca na jātu kuryā-
nna lapsyase jñānamanuttara tvam||40||
sadā ca so ārjavu mardāvaśca
kṣāntaśca bhotī sugatasya putraḥ|
dharmaṁ prakāśetuḥ punaḥ punaścimaṁ
na tasya khedo bhavatī kadācit||41||
ye bodhisattvā daśasū diśāsu
sattvānukampāya caranti loke |
te sarvi śāstāra bhavanti mahyaṁ
gurugauravaṁ teṣu janeta paṇḍitaḥ||42||
smaritva buddhāna dvipadānamuttamān
jineṣu nityaṁ pitṛsaṁjña kuryāt|
adhimānasaṁjñāṁ ca vihāya sarvāṁ
na tasya bhotī tada antarāyaḥ||43||
śruṇitva dharmaṁ imamevarūpaṁ
sa rakṣitavyastada paṇḍitena|
sukhaṁ vihārāya samāhitaśca
surakṣito bhoti ca prāṇikoṭibhiḥ||44||
punaraparaṁ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṁ dharmaparyāyaṁ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṁ vihartavyam, maitrīvihāreṇa ca vihartavyam| ye ca sattvā bodhāya saṁprasthitā bhavanti, teṣāṁ sarveṣāmantike spṛhotpādayitavyā| evaṁ cānena cittamutpādayitavyam| mahāduṣprajñajātīyā bateme sattvāḥ, ye tathāgatasyopāyakauśalyaṁ saṁdhābhāṣitaṁ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante| kiṁcāpyete sattvā imaṁ dharmaparyāyaṁ nāvataranti, na budhyante, api tu khalu punarahametāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhya yo yasmin sthito bhaviṣyati, taṁ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi||
anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṁ dharmaparyāyaṁ saṁprakāśayamāno'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṁ rājñā rajaputrāṇāṁ rājāmātyānāṁ rājamahāmātrāṇāṁ naigamajānapadānāṁ brāhmaṇagṛhapatīnām| antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato'nubaddhā bhaviṣyanti dharmaśravaṇāya| devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā| upasaṁkramiṣyanti rātriṁdivaṁ dharmaṁ paripṛcchakāḥ| tasya ca vyākaraṇenaṁ tuṣṭā udagrā āttamanaskā bhaviṣyanti| tatkasya hetoḥ? sarvabuddhādhiṣṭhito'yaṁ mañjuśrīrdharmaparyāyaḥ| atītānāgatapratyutpannairmañjuśrīstathāgatairarhadbhiḥ samyaksaṁbuddhairayaṁ dharmaparyāyo nityādhiṣṭhitaḥ| durlabho'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā||
tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṁ svakaṁ rājyaṁ nirjināti| tato'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṁ vigrahamāpannā bhavanti| atha tasya rājño balacakravartino vividhā yodhā bhavanti| te taiḥ śatrubhiḥ sārdhaṁ yudhyante| atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṁ yodhānāṁ prīto bhavatyāttamanaskaḥ| sa prīta āttamanāḥ samānasteṣāṁ yodhānāṁ vividhāni dānāni dadāti| tadyathā grāmaṁ vā grāmakṣetrāṇi vā dadāti, nagaraṁ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti, hastyaśvarathapattidāsīdāsānapi dadāti, yānāni śibikāśca dadāti| na punaḥ kasyaciccūḍāmaṇiṁ dadāti| tatkasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī| yadā punarmañjuśrī rājā tamapi cūḍāmaṇiṁ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ| evameva mañjuśrīstathāgato'pyarhan samyaksaṁbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṁ kārayati| tasya māraḥ pāpīyāṁstraidhātukamākrāmati|
atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṁ yudhyante| atha khalu mañjuśrīstathāgato'pyarhan samyaksaṁbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṁ yodhānāṁ yudhyatāṁ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṁ parṣadāṁ saṁharṣaṇārtham| nirvāṇanagaraṁ caiṣāṁ mahādharmanagaraṁ dadāti| nirvṛtyā cainān pralobhayati sma| na punarimamevaṁrūpaṁ dharmaparyāyaṁ bhāṣate sma| tatra mañjuśrīryathā sa rājā balacakravartī teṣāṁ yodhānāṁ yudhyatāṁ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṁ sarvasvabhūtaṁ paścimaṁ cūḍāmaṇiṁ dadāti sarvalokāśraddheyaṁ vismayabhūtam| yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evameva mañjuśrīstathāgato'rhan samyaksaṁbuddhastraidhātuke dharmarājo dharmeṇa rājyaṁ kārayamāṇo yasmin samaye paśyati śrāvakāṁśca bodhisattvāṁśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṁ yudhyamānān, taiśca sārdhaṁ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṁ sarvamāranirghātanaṁ mahāpuruṣakāraḥ kṛto bhavati,
tadā tathāgato'rhan samyaksaṁbuddho'pyārāgitaḥ samānasteṣāmāryāṇāṁ yodhānāmimamevaṁrūpaṁ sarvalokavipratyanīkaṁ sarvalokāśraddheyamabhāṣitapūrvamanirdiṣṭapūrvaṁ dharmaparyāyaṁ bhāṣate sma| sarveṣāṁ sarvajñatāhārakaṁ mahācūḍāmaṇiprakhyaṁ tathāgataḥ śrāvakebhyo'nuprayacchati sma| eṣā hi mañjuśrīstathāgatānāṁ paramā dharmadeśanā, ayaṁ paścimastathāgatānāṁ dharmaparyāyaḥ| sarveṣāṁ dharmaparyāyāṇāmayaṁ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo'yaṁ mañjuśrīstathāgatena adya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇiravamucya yodhebhyo dattaḥ| evameva mañjuśrīstathāgato'pīmaṁ dharmaguhyaṁ cirānurakṣitaṁ sarvadharmaparyāyāṇāṁ mūrdhasthāyi tathāgatavijñeyam| tadidaṁ tathāgatenādya saṁprakāśitamiti||
atha khalu bhagavānetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimā gāthā abhāṣata—
maitrībalaṁ co sada darśayantaḥ
kṛpāyamāṇaḥ sada sarvasattvān|
prakāśayeddharmamimevarūpaṁ
sūtraṁ viśiṣṭaṁ sugatehi varṇitam||45||
gṛhastha ye pravrajitāśca ye syu-
ratha bodhisattvāstada kāli paścime|
sarveṣu maitrībala so hi darśayī
mā haiva kṣepsyanti śruṇitva dharmam||46||
ahaṁ tu bodhimanuprāpuṇitvā
yadā sthito bheṣyi tathāgatatve|
tato upāneṣyi upāyi sthitvā
saṁśrāvayiṣye imamagrabodhim||47||
yathāpi rājā balacakravartī
yodhāna dadyādvividhaṁ hiraṇyam|
hastīṁśca aśvāṁśca rathān padātīn
nagarāṇi grāmāṁśca dadāti tuṣṭaḥ||48||
keṣāṁci hastābharaṇāni prīto
dadāti rūpyaṁ ca suvarṇasūtram|
muktāmaṇiṁ śaṅkhaśilāpravālaṁ
vividhāṁśca dāsān sa dadāti prītaḥ||49||
yadā tu so uttamasāṁhasena
vismāpito kenaci tatra bhoti|
vijñāya āścaryamidaṁ kṛtaṁ ti
mukuṭaṁ sa muñcitva maṇiṁ dadāti||50||
tathaiva buddho ahu dharmarājā
kṣāntībalaḥ prajñaprabhūtakośaḥ|
dharmeṇa śāsāmimu sarvalokaṁ
hitānukampī karūṇāyamānaḥ||51||
sattvāṁśca dṛṣṭvātha vihanyamānān
bhāṣāmi sūtrāntasahasrakoṭyaḥ|
parākramaṁ jāniya teṣa prāṇināṁ
ye śuddhasattvā iha kleśaghātinaḥ||52||
atha dharmarājāpi mahābhiṣaṭkaḥ
paryāyakoṭīśata bhāṣamāṇaḥ|
jñātvā ca sattvān balavantu jñānī
cūḍāmaṇiṁ vā ima sūtra deśayī||53||
imu paścimu loki vadāmi sūtraṁ
sūtrāṇa sarveṣa mamāgrabhūtam|
saṁrakṣitaṁ me na ca jātu proktaṁ
taṁ śrāvayāmyadya śṛṇotha sarve||54||
catvāri dharmā imi evarūpāḥ
mayi nirvṛte ye ca niṣevitavyāḥ|
ye cārthikā uttamamagrabodhau
vyāpāraṇaṁ ye ca karonti mahyam||55||
na tasya śoko na pi cāntarāyo
daurvarṇikaṁ nāpi gilānakatvam|
na ca cchavī kṛṣṇika tasya bhoti
na cāpi hīne nagarasmi vāsaḥ||56||
priyadarśano'sau satataṁ maharṣī|
tathāgato vā yatha pūjya bhoti|
upasthāyakāstasya bhavanti nityaṁ
ye devaputrā daharā bhavanti||57||
na tasya śastraṁ na viṣaṁ kadācit
kāye krame nāpi ca daṇḍaloṣṭam|
saṁmīlitaṁ tasya mukhaṁ bhaveya
yo tasya ākrośamapī vadeyā||58||
so bandhubhūto bhavatīha prāṇinā-
mālokajāto vicarantu medinīm|
timiraṁ haranto bahuprāṇakoṭināṁ
yo sūtradhāre imu nirvṛte mayi||59||
supinasmi so paśyati bhadrarūpaṁ
bhikṣūṁśca so paśyati bhikṣuṇīśca|
sihāsanasthaṁ ca tathātmabhāvaṁ
dharmaṁ prakāśentu bahuprakāram||60||
devāṁśca yakṣān yatha gaṅgāvālikā
asurāṁśca nāgāṁśca bahuprakārān|
teṣāṁ ca so bhāṣati agradharmaṁ
supinasmi sarveṣa kṛtāñjalīnām||61||
tathāgataṁ so supinasmi paśyati
deśenta dharmaṁ bahuprāṇikoṭinām|
raśmīsahasrāṇi pramuñcamānaṁ
valgusvaraṁ kāñcanavarṇanātham||62||
so cā tahī bhoti kṛtāñjalisthito
abhiṣṭuvanto dvipaduttamaṁ munim|
so cā jino bhāṣati agradharmaṁ
caturṇa parṣāṇa mahābhiṣaṭūkaḥ||63||
so ca prahṛṣṭo bhavatī śruṇitvā
prāmodyajātaśca karoti pūjām|
supine ca so dhāraṇi prāpuṇoti
avivartiyaṁ jñāna spṛśitva kṣipram||64||
jñātvā ca so āśayu lokanātha-
staṁ vyākarotī puruṣarṣabhatve|
kulaputra tvaṁ pīha anuttaraṁ śivaṁ
spṛśiṣyasi jñānamanāgate'dhvani||65||
tavāpi kṣetraṁ vipulaṁ bhaviṣyati
parṣāśca catvāri yathaiva mahyam|
śroṣyanti dharmaṁ vipulaṁ anāsravaṁ
sagauravā bhūtva kṛtāñjalī ca||66||
punaśca so paśyati ātmabhāvaṁ
bhāventa dharmaṁ girikandareṣu|
bhāvitva dharmaṁ ca spṛśitva dharmatāṁ
samādhi so labdhu jinaṁ ca paśyati||67||
suvarṇavarṇaṁ śatapuṇyalakṣaṇaṁ
supinasmi dṛṣṭvā ca śṛṇoti dharmam|
śrutvā ca taṁ parṣadi saṁprakāśayī
supino khu tasyo ayamevarūpaḥ||68||
svapne'pi sarvaṁ prajahitva rājya-
mantaḥpuraṁ jñātigaṇaṁ tathaiva|
abhiniṣkramī sarva jahitva kāmā-
nupasaṁkramī yena ca bodhimaṇḍam||69||
siṁhāsane tatra niṣīdiyāno
drumasya mūle tahi bodhiarthikaḥ|
divasāna saptāna tathātyayena
anuprāpsyate jñānu tathāgatānām||70||
bodhiṁ ca prāptastatu vyutthahitvā
pravartayī cakramanāsravaṁ hi|
caturṇa parṣāṇa sa dharma deśayī
acintiyā kalpasahasrakoṭyaḥ||71||
prakāśayitvā tahi dharma nāsravaṁ
nirvāpayitvā bahu prāṇikoṭyaḥ|
nirvāyatī hetukṣaye va dīpaḥ
supino ayaṁ so bhavatevarūpaḥ||72||
bahu ānuśaṁsāśca anantakāśca
ye mañjughoṣā sada tasya bhonti|
yo paścime kāli iamamagradharmaṁ
sūtraṁ prakāśeya mayā sudeśitam||73||
ityāryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśamaḥ||
14 bodhisattvapṛthivīvirasamudgamaparivartaḥ|
atha khalu anyalokadhātvāgatānāṁ bodhisattvānāṁ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan| te'ñjaliṁ pragṛhya bhagavato'bhimukhā bhagavantaṁ namasyamānā bhagavantametadūcuḥ-saced bhagavānasmākamanujānīyāt, vayamapi bhagavan imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya tasyāṁ sahāyāṁ lokadhātau saṁprakāśeyama vācayema lekhayema pūjayema, asmiṁśca dharmaparyāye yogamāpadyemahi| tatsādhu bhagavānasmākamapīmaṁ dharmaparyāyamanujānātu| atha khalu bhagavāṁstān bodhisattvānetadavocat-alaṁ kulaputrāḥ| kiṁ yuṣmākamanena kṛtyena? santi kulaputrā iha mamaivāsyāṁ sahāyāṁ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ| evaṁrūpāṇāṁ ca bodhisattvānāṁ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi, yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṁ dharmaparyāyaṁ dhārayiṣyanti vācayiṣyanti saṁprakāśayiṣyanti||
samanantarabhāṣitā ceyaṁ bhagavatā vāk, atheyaṁ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt| tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyairdvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, ye'syāṁ mahāpṛthivyāmadha ākāśadhātau viharanti sma| imāmeva sahāṁ lokadhātuṁ niśritya te khalvimamevaṁrūpaṁ bhagavataḥ śabdaṁ śrutvā pṛthivyā adhaṁ samutthitāḥ, yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācaryaḥ| tādṛśānāṁ bodhisattvānāṁ mahāsattvānāṁ gaṇīnāṁ mahāgaṇīnāṁ gaṇācāryāṇāṁ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi, ye itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma| kaḥ punarvādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaścatvāriṁśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādastriṁśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādo viṁśatibodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām?
kaḥ punarvāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādo'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaścaturbhāga-ṣaḍbhāgāṣṭabhāga-daśabhāga-viṁśatibhāga-triṁśadbhāga-catvāriṁśadbhāga-pañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭī-sahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ koṭīparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ śatasahasraparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ sahasraparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ pañcaśataparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaścatuḥśatatriśatadviśataparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ ekaśataparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādaḥ pañcāśadbodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? peyālam|
kaḥ punarvādaścatvāriṁśatriṁśadviṁśatidaśapañcacatustridvibodhisattvaparivārāṇāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvāda ātmadvitīyānāṁ bodhisattvānāṁ mahāsattvānām? kaḥ punarvādo'parivārāṇāmekavihāriṇāṁ bodhisattvānāṁ mahāsattvānām? na teṣāṁ saṁkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate, ya iha sahāyāṁ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma| te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthitaḥ, yasmin sa bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtaḥ, bhagavatā śākyamuninā tathāgatenārhatā samyaksaṁbuddhena sārdhaṁ siṁhāsane niṣaṇṇaḥ, tenopasaṁkrāmanti sma| upasaṁkramya ca ubhayayostathāgatayorarhatoḥ samyaksaṁbuddhayoḥ pādau śirobhirvanditvā sarvāṁśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṁstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṁnipatitāḥ, nānāratnavṛkṣamūleṣu siṁhāsanopaviṣṭāḥ, tān sarvānabhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṁstathāgatānarhataḥ samyaksaṁbuddhān pradakṣiṇīkṛtya nānāprakārairbodhisattvastavairabhiṣṭutya ekānte tasthuḥ| añjaliṁ pragṛhya bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ bhagavantaṁ ca prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhamabhisaṁmukhaṁ namaskurvanti sma||
tena khalu punaḥ samayena teṣāṁ bodhisattvānāṁ mahāsattvānāṁ pṛthivīvivarebhya unmajjatāṁ tathāgatāṁśca vandamānānāṁ nānāprakārairbodhisattvastavairabhiṣṭuvatāṁ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma| tāṁśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastūṣṇīmabhūt| tāścatasraḥ parṣadastāneva pañcāśadantakalpāṁstūṣṇīṁbhāvenāvasthitā abhūvan| atha khalu bhagavāṁstathārūpamṛddhyabhisaṁskāramakarot, yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena tāścatasraḥ parṣadastamevaikaṁ paścādbhaktaṁ saṁjānante sma| imāṁ ca sahāṁ lokadhātuṁ śatasahasrākāśaparigṛhītāṁ bodhisattvaparipūrṇāmadrākṣuḥ| tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvāḥ, ye pramukhā abhūvan, tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvaḥ, anantacāritraśca nāma bodhisattvo mahāsattvaḥ, viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ, supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ| ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan| atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato'bhimukhamañjaliṁ pragṛhya bhagavantametadūcuḥ-kaccid bhagavato'lpābādhatā mandaglānatā sukhasaṁsparśavihāratā ca? kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ? mā haiva bhagavataḥ khedamutpādayanti||
atha khalu te catvāro bodhisattvā mahāsattvā bhagavantāmābhyāṁ gāthābhyāmadhyabhāṣanta-
kaccit sukhaṁ viharasi lokanātha prabhaṁkara|
ābādhavipramukto'si sparśaḥ kāye tavānagha||1||
svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ|
mā haiva khedaṁ janayanti lokanāthasya bhāṣataḥ||2||
atha khalu bhagavāṁstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṁścaturo bodhisattvān mahāsattvānetadavocat-evametat kulaputrāḥ, evametat| sukhasaṁsparśavihāro'smi alpābādho mandaglānaḥ| svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ| na ca me khedaṁ janayanti viśodhyamānāḥ| tatkasya hetoḥ? mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṁbuddheṣu kṛtaparikarmāṇaḥ| darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante, buddhajñānamavataranti avagāhante| yatra ye'pi śrāvakabhūmau vā pratekabuddhabhūmau vā kṛtaparicaryā abhuvan, te'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṁśrāvitāśca paramārtham||
atha khalu te bodhisattvā mahāsattvāstasyāṁ velāyāmime gāthe abhāṣanta—
sādhu sādhu mahāvīra anumodāmahe vayam|
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ||3||
ye cedaṁ jñāna gambhīraṁ śṛṇvanti tava nāyaka|
śrutvā ca adhimucyante uttaranti ca nāyaka||4||
evamukte bhagavāṁstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt-sādhu sādhu kulaputrāḥ, ye yūyaṁ tathāgatamabhinandatha iti||
tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṁ cāṣṭānāṁ gaṅgānadīvālukopamānāṁ bodhisattvakoṭīnayutaśatasahasrāṇāmetadabhavat-adṛṣṭapūrvo'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ| aśrutapūrvaśca yo'yaṁ pṛthivīvivarebhyaḥ samunmajya bhagavataḥ purataḥ sthitvā bhagavantaṁ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṁ ca pratisaṁmodante| kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti?
atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṁ kathaṁkathāṁ viditvā teṣāṁ gaṅgānadīvālukopamānāṁ bodhisattvakoṭīnayutaśatasahasrāṇāṁ cetasaiva cetaḥ parivitarkamājñāya tasyāṁ velāyāmañjaliṁ pragṛhya bhagavantaṁ gāthābhigītenaitamevārthaṁ paripṛcchanti sma—
bahusahasrā nayutāḥ koṭīyo ca anantakāḥ|
apūrvā bodhisattvānāmakhyāhi dvipadottama||5||
kuto ime kathaṁ vāpi āgacchanti maharddhikāḥ|
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ||6||
dhṛtimantāścime sarve smṛtimanto maharṣayaḥ|
priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ||7||
ekaikasya ca lokendra bodhisattvasya vijñinaḥ|
aprameyaḥ parivāro yathā gaṅgāya vālikāḥ||8||
gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ|
parivāro bodhisattvasya sarve bodhāya prasthitāḥ||9||
evaṁrūpāṇa vīrāṇāṁ parṣavantāna tāyinām|
ṣaṣṭireva pramāṇena gaṅgāvālikayā ime||10||
ato bahutarāścānye parivārairanantakaiḥ|
pañcāśatīya gaṅgāya catvāriṁśacca triṁśati||11||
samo viṁśati gaṅgāyā parivāraḥ samantataḥ|
ato bahutarāścānye yeṣāṁ daśa ca pañca ca||12||
ekaikasya parīvāro buddhaputrasya tāyinaḥ|
kuto'yamīdṛśī parṣadāgatādya vināyaka||13||
catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ|
ekaikasya parīvārā ye'nuśikṣā sahāyakāḥ||14||
ato bahutarāścānye gaṇanā yeṣvanantikā|
kalpakoṭīsahasreṣu upametuṁ na śaknuyāt||15||
ardhagaṅgā tribhāgaśca daśaviṁśatibhāgikaḥ|
parivāro'tha vīrāṇāṁ bodhisattvāna tāyinām||16||
ato bahutarāścānye pramāṇaiṣāṁ na vidyate|
ekaikaṁ gaṇayantena kalpakoṭīśatairapi||17||
ato bahutarāścānye parivārairanantakaiḥ|
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca||18||
gaṇanāvyativṛttāśca anye bhūyo maharṣiṇām|
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ||19||
parivārasahasraṁ ca śatapañcāśadeva ca|
gaṇanā nāsti eteṣāṁ kalpakoṭīśatairapi||20||
viṁśatiddaśa pañcātha catvāri trīṇi dve tathā|
parivāro'tha vīrāṇāṁ gaṇanaiṣāṁ na vidyate||21||
carantyekātmakā ye ca śāntiṁ vindanti caikakāḥ|
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ||22||
gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ|
śalākāṁ gṛhya hastena paryantaṁ naiva so labhet||23||
mahātmanāṁ ca sarveṣāṁ vīryantāna tāyinām|
bodhisattvāna vīrāṇāṁ kuta eteṣa saṁbhavaḥ||24||
kenaiṣāṁ deśito dharmaḥ kena bodhīya sthāpitāḥ|
rocanti śāsanaṁ kasya kasya śāsanadhārakāḥ||25||
bhittvā hi pṛthivīṁ sarvāṁ samantena caturdiśam|
unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ||26||
jarjarā lokadhātveyaṁ samantena kṛtā mune|
unmajjamānairetairhi bodhisattvairviśāradaiḥ||27||
na hyete jātu asmābhirdṛṣṭapūrvāḥ kadācana|
ākhyāhi no tasya nāma lokadhātorvināyaka||28||
daśādiśā hi asmābhirañcitāyo punaḥ punaḥ|
na ca dṛṣṭā ime'smābhirbodhisattvāḥ kadācana||29||
dṛṣṭo na jāturasmābhireko'pi tanayastava|
ime'dya sahasā dṛṣṭā ākhyāhi caritaṁ mune||30||
bodhisattvasahasrāṇi śatāni nayutāni ca|
sarve kautūhalaprāptāḥ paśyanti dvipadottamam||31||
vyākuruṣva mahāvīra aprameya niropadhe|
kuta enti ime śūrā bodhisattvā viśāradaḥ||32||
tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṁbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitāḥ, ye'nyeṣu lokadhātuṣu sattvānāṁ dharmaṁ deśayanti sma, ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṁhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ, teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ ye svakasvakā upasthāyakāḥ, te'pi taṁ mahāntaṁ bodhisattvagaṇaṁ bodhisattvarāśiṁ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitam, te'pyāścaryaprāptāstān svān svāṁstathāgatānetadūcuḥ-kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṁkhyeyāḥ? evamuktāste tathāgatā arhantaḥ samyaksaṁbuddhāstān svān svānupasthāyakānetadūcuḥ-āgamayadhvaṁ yūyaṁ kulaputrā muhūrtam| eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṁ vyākṛto'nuttarāyāṁ samyaksaṁbodhau, sa etaṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhametamarthaṁ paripṛcchati| eṣa ca bhagavān śākyamunistathāgato'rhan samyaksaṁbuddho vyākariṣyati| tato yūyaṁ śroṣyatheti||
atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-sādhu sādhu ajita| udārametadajita sthānaṁ yattvaṁ māṁ paripṛcchasi| atha khalu bhagavān sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-tena hi kulaputrāḥ sarva eva prayatā bhavadhvam| susaṁnaddhā dṛḍhasthāmāśca bhavadhvam, sarvaścāyaṁ bodhisattvagaṇaḥ| tathāgatajñānadarśanaṁ kulaputrāstathāgato'rhan samyaksaṁbuddhaḥ sāṁprataṁ saṁprakāśayati, tathāgatavṛṣabhitaṁ tathāgatakarma tathāgatavikrīḍitaṁ tathāgatavijṛmbhitaṁ tathāgataparākramamiti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
prayatā bhavadhvaṁ kulaputra sarva
imāṁ pramuñcāmi girāmananyathām|
mā khū viṣādaṁ kurutheha paṇḍitā
acintiyaṁ jñānu tathāgatānām||33||
dhṛtimanta bhūtvā smṛtimanta sarve
samāhitāḥ sarviḥ sthitā bhavadhvam|
apūrvadharmo śruṇitavyu adya
āścaryabhūto hi tathāgatānām||34||
vicikitsa mā jātu kurudhva sarve
ahaṁ hi yuṣmān parisaṁsthapemi|
ananyathāvādirahaṁ vināyako
jñānaṁ ca me yasya na kāci saṁkhyā||35||
gambhīra dharmāḥ sugatena buddhā
atarkiyā yeṣa premāṇu nāsti|
tānadya haṁ dharma prakāśayiṣye
śṛṇotha me yādṛśakā yathā ca te||36||
atha khalu bhagavānimā gāthā bhāṣitvā tasyāṁ velāyāṁ maitrayaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-ārocayāmi te ajita, prativedayāmi| ya ime ajita bodhisattvā aprameyā asaṁkhyeyā acintyā atulyā agaṇanīyāḥ, ye yuṣmābhiradṛṣṭapūrvāḥ, ya etarhi pṛthivīvirebhyo niṣkrāntāḥ, mayaite ajita sarve bodhisattvā mahāsattvā asyāṁ sahāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbudhya samādāpitāḥ samuttejitāḥ saṁpraharṣitāḥ, anuttarāyāṁ samyaksaṁbodhau pariṇāmitāḥ| mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṁsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ| ete ca ajita bodhisattvā mahāsattvā asyāṁ sahāyāṁ lokadhātau adhastādākāśadhātuparigrahe prativasanti| svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṁgaṇikārāmā asaṁsargābhiratā anikṣiptadhurā ārabdhavīryāḥ| ete ajita kulaputrā vivekārāmā vivekābhiratāḥ| naite kulaputrā devamanuṣyānupaniśrāya viharanti asaṁsargacaryābhiratāḥ| ete kulaputrā dharmārāmābhiratā buddhajñāne'bhiyuktāḥ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ye bodhisattvā ime aprameyā
acintiyā yeṣa pramāṇu nāsti|
ṛddhīya prajñāya śrutenupetā
bahukalpakoṭīcaritāśca jñāne||37||
paripācitāḥ sarvi mayaiti bodhaye
mamaiva kṣetrasmi vasanti caite|
paripācitāḥ sarvi mayaiva ete
mamaiva putrāścimi bodhisattvāḥ||38||
sarve ti āraṇyadhutābhiyuktāḥ
saṁsargabhūmiṁ sada varjayanti|
asaṅgacārī ca mamaiti putrā
mamottamāṁ caryanuśikṣamāṇāḥ||39||
vasanti ākāśaparigrahe'smin
kṣetrasya heṣṭhā paricāri vīrāḥ|
samudānayantā imamagrabodhiṁ
udyukta rātriṁdivamapramattāḥ||40||
ārabdhavīryāḥ smṛtimanta sarve
prajñābalasmin sthita aprameye|
viśāradā dharmu kathenti caite
prabhāsvarā putra mamaiti sarve||41||
mayā ca prāpya imamagrabodhiṁ
nagare gayāyāṁ drumamūli tatra|
anuttaraṁ vartiya dharmacakraṁ
paripācitāḥ sarvi ihāgrabodhau||42||
anāsravā bhūta iyaṁ mi vācā
śruṇitva sarve mama śraddadhadhvam|
evaṁ ciraṁ prāpta mayāgrabodhi
paripācitāścaiti mayaiva sarve||43||
atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṁbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptānyabhūvan, adbhutaprāptāni vismayaprāptāni-kathaṁ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṁkhyeyāḥ samādāpitāḥ, paripācitāśca anuttarāyāṁ samyaksaṁbodhau| atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-kathamidānīṁ bhagavaṁstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarānniṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṁbodhirabhisaṁbuddhā? tasyādya bhagavan kālasya sātiriṁkāṇi catvāriṁśadvarṣāṇi| tatkathaṁ bhagavaṁstathāgatena iyatā kālāntareṇedamaparimitaṁ tathāgatakṛtyaṁ kṛtam, tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ, yo'yaṁ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṁ samyaksaṁbodhau samādāpitaḥ paripācitaśca? asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrairapyanto nopalabhyate| evamaprameyā bhagavan ime bodhisattvā mahāsattvāḥ, evamasaṁkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ||
tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṁśativarṣo jātyā bhavet| sa varṣaśatikān putrānādarśayet, evaṁ ca vadet-ete kulaputrā mama putrā iti| te ca varṣaśatikāḥ puruṣā evaṁ ca vadeyuḥ-eṣo'smākaṁ pitā janaka iti| tasya ca puruṣasya bhagavaṁstadvacanamaśraddheyaṁ bhavellokasya duḥśraddheyam| evameva bhagavānacirābhisaṁbuddho'nuttarāṁ samyaksaṁbodhim, ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryāḥ, dīrgharātraṁ hi kṛtaniścayāḥ, buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau, saṁgītakuśalāstathāgatadharmāṇām, āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ| tāṁśca bhagavānevaṁ vadati-mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ, pariṇāmitāśca asyāṁ bodhisattvabhūmāviti| anuttarāṁ samyaksaṁbodhimabhisaṁbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti| kiṁcāpi vayaṁ bhagavaṁstathāgatasya vacanaṁ śraddhayāgamiṣyāmaḥ-ananyathāvādī tathāgata iti| tathāgata evaitamarthaṁ jānīyāt| navayānasaṁprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante| atra sthāne parinirvṛte tathāgate imaṁ dharmaparyāyaṁ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti| tataste bhagavan dharmavyasanasaṁvartanīyena karmābhisaṁskāreṇa samanvāgatā bhaviṣyanti| tatsādhu bhagavan etamevārtha deśaya, yadvayaṁ niḥsaṁśayā asmin dharme bhavema, anāgate'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsāmāpadyeranniti||
atha khalu maitreyo bodhisattvo mahāsattvastasyāṁ velāyāṁ bhagavantamābhirgāthābhiradhyabhāṣata—
yadāsi jāto kapilāhvayasmin
śākyādhivāse abhiniṣkramitvā|
prāpto'si bodhiṁ nagare gayāhvaye
kālo'yamalpo'tra tu lokanātha||44||
ime ca te ārya viśāradā bahū
ye kalpakoṭīcaritā mahāgaṇī|
ṛddhībale ca sthita aprakampitāḥ
suśikṣitāḥ prajñabale gatiṁgatāḥ||45||
anūpaliptāḥ padumaṁ va vāriṇā
bhittvā mahīṁ ye iha adya āgatāḥ|
kṛtāñjalī sarvi sthitāḥ sagauravāḥ
smṛtimanta lokādhipatisya putrāḥ||46||
kathaṁ imaṁ adbhutamīdṛśaṁ te
taṁ śraddadhiṣyantimi bodhisattvāḥ|
vicikitsanirghātanahetu bhāṣa taṁ
tvaṁ caiva deśehi yathaiva arthaḥ||47||
yathā hi puruṣo iha kaścideva
daharo bhaveyā śiśu kṛṣṇakeśaḥ|
jātyā ca so viṁśatiruttare vā
darśeti putrān śatavarṣajātān||48||
valīhi palitehi ca te upetā
eṣo ca no dehakaro ti brūyuḥ|
duḥśraddadhaṁ tadbhavi lokanātha
daharasya putrā imi evarūpāḥ||49||
emeva bhagavāṁśca navo vayasthaḥ
ime ca vijñā bahubodhisattvāḥ|
smṛtimanta prajñāya viśāradāśca
suśikṣitāḥ kalpasahasrakoṭiṣu||50||
dhṛtimanta prajñāya vicakṣaṇāśca
prāsādikā darśaniyāśca sarve|
viśāradā dharmaviniścayeṣu
parisaṁstutā lokavināyakehi||51||
asaṅgacārī pavaneva santi
ākāśadhātau satataṁ aniśritāḥ|
jānenti vīryaṁ sugatasya putrāḥ
paryeṣamāṇā ima buddhabhūmim||52||
kathaṁ nu śraddheyamidaṁ bhaveyā
parinirvṛte lokavināyakasmin|
vicikitsa asmāka na kācidasti
śṛṇomathā saṁmukha lokanāthā||53||
vicikitsa kṛtvāna imasmi sthāne
gaccheyu mā durgati bodhisattvāḥ|
tvaṁ vyākuruṣvā bhagavan yathāvat
katha bodhisattvāḥ paripācitā ime||54||
ityāryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivara-
samudgamaparivarto nāma caturdaśamaḥ||
15 tathāgatāyuṣpramāṇaparivartaḥ|
atha khalu bhagavān sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-avakalpayadhvaṁ me kulaputrāḥ, abhiśraddadhadhvaṁ tathāgatasya bhūtāṁ vācaṁ vyāharataḥ| dvitīyakamapi bhagavāṁstān bodhisattvānāmantrayate sma-avakalpayadhvaṁ me kulaputrāḥ, abhiśraddadhadhvaṁ tathāgatasya bhutāṁ vācaṁ vyāharataḥ| tṛtīyakamapi bhagavāṁstan bodhisattvānāmantrayate sma-avakalpayadhvaṁ me kulaputrāḥ, abhiśraddadhadhvaṁ tathāgatasya bhūtāṁ vācaṁ vyāharataḥ| atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṁ bodhisattvaṁ mahāsattvamagrataḥ sthāpayitvā añjaliṁ pragṛhya bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṁ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṁ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| tṛtīyakamapi sa sarvāṁvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṁ tathāgatasya bhāṣitamabhiśraddhāsyāma iti||
atha khalu bhagavāṁsteṣāṁ bodhisattvānāṁ yāvattṛtīyakamapyadhyeṣaṇāṁ viditvā tān bodhisattvānāmantrayate sma-tena hi kulaputrāḥ śṛṇudhvamidamevaṁrūpaṁ mamādhiṣṭhānabalādhānam, yadayaṁ kulaputrāḥ sadevamānuṣāsuro loka evaṁ saṁjānīte-sāṁprataṁ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṁbodhirabhisaṁbuddheti| naivaṁ draṣṭavyam| api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya| tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate| sa ekaṁ paramāṇurajaṁ gṛhītvā pūrvasyāṁ diśi pañcāśallokadhātvasaṁkhyeyaśatasahasrāṇyatikramya tadekaṁ paramāṇurajaḥ samupanikṣipet| anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṁstāllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṁsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṁ diśyupanikṣipet| tatkiṁ manyadhve kulaputrāḥ śakyaṁ te lokadhātavaḥ kenaciccintayituṁ vā gaṇayituṁ vā tulayituṁ vā upalakṣayituṁ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat-asaṁkhyeyāste bhagavallokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ| sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṁ cintayituṁ vā gaṇayituṁ vā tulayituṁ vā upalakṣayituṁ vā| asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṁ bodhisattvānāṁ mahāsattvānāmasmin sthāne cittagocaro na pravartate| tāvadaprameyā bhagavaṁste lokadhātavo bhaveyuriti||
evamukte bhagavāṁstān bodhisattvān mahāsattvānetadavocat-ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ| yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṁsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṁsi saṁvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya| yataḥprabhṛtyahaṁ kulaputrā asyāṁ sahāyāṁ lokadhātau sattvānāṁ dharmaṁ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṁbuddhāḥ parikīrtitā dīpaṁkaratathāgataprabhṛtayaḥ, teṣāṁ ca tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni| api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṁ sattvānāmindriyavīryavaimātratāṁ vyavalokya tasmiṁstasminnātmano nāma vyāharati| tasmiṁstasmiṁścātmanaḥ parinirvāṇaṁ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ| tatra kulaputrāstathāgato nānādhimuktānāṁ sattvānāmalpakuśalamūlānāṁ bahūpakleśānāmevaṁ vadati-daharo'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ| acirābhisaṁbuddho'smi bhikṣavo'nuttarāṁ samyaksaṁbodhim| yatkhalu punaḥ kulaputrāḥ, tathāgata evaṁ cirābhisaṁbuddha evaṁ vyāharati-acirābhisaṁbuddho'hamasmīti, nānyatra sattvānāṁ paripācanārtham| avatāraṇārthamete dharmaparyāyā bhāṣitāḥ| sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṁ vinayārthāya bhāṣitāḥ|
yāṁ ca kulaputrāstathāgataḥ sattvānāṁ vinayārthavācaṁ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṁcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ| nāstyatra tathāgatasya mṛṣāvādaḥ| tatkasya hetoḥ? dṛṣṭaṁ hi tathāgatena traidhātukaṁ yathābhūtam| na jāyate na mriyate na cyavate nopapadyate na saṁsarati na parinirvāti, na bhūtaṁ nābhūtaṁ na santaṁ nāsantaṁ na tathā nānyathā na vitathā nāvitathā| na tathā traidhātukaṁ tathāgatena dṛṣṭaṁ yathā bālapṛthagjanāḥ paśyanti| pratyakṣadharmā tathāgataḥ khalvasmin sthāne'saṁpramoṣadharmā| tatra tathāgato yāṁ kāṁcidvācaṁ vyāharati, sarvaṁ tatsatyaṁ na mṛṣā nānyathā| api tu khalu punaḥ sattvānāṁ nānācaritānāṁ nānābhiprāyāṇāṁ saṁjñāvikalpacaritānāṁ kuśalamūlasaṁjananārthaṁ vividhān dharmaparyāyān vividhairārambaṇairvyāharati| yaddhi kulaputrāstathāgatena kartavyaṁ tattathāgataḥ karoti| tāvaccirābhisaṁbuddho'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ| aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena| na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṁ pariniṣpāditā| āyuṣpramāṇamapyaparipūrṇam| api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt| idānīṁ khalu punarahaṁ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi| tatkasya hetoḥ? sattvānahaṁ kulaputrā anena paryāyeṇa paripācayāmi-mā haiva me'ticiraṁ tiṣṭhato'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṁchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṁjñā bhaveyuḥ, na ca tathāgate durlabhasaṁjñāmutpādayeyuḥ-āsannā vayaṁ tathāgatasyeti|
vīryaṁ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṁjñāmutpādayeyuḥ| tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṁ sattvānāṁ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṁ vyāharati sma| tatkasya hetoḥ? tathā hi teṣāṁ sattvānāṁ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṁ bhavati vā na vā| tataḥ khalvahaṁ kulaputrāstadārambaṇaṁ kṛtvaivaṁ vadāmi-durlabhaprādurbhāvā hi bhikṣavastathāgatā iti| te bhūyasyā mātrayā durlabhaprādurbhāvāṁstathāgatān viditvā āścaryasaṁjñāmutpādayiṣyanti, śokasaṁjñāmutpādayiṣyanti| apaśyantaśca tathāgatānarhataḥ samyaksaṁbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya| teṣāṁ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti| etamarthaṁ viditvā tathāgato'parinirvāyanneva parinirvāṇamārocayati sattvānāṁ vaineyavaśamupādāya| tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṁ vyāharati| nāstyatra tathāgatasya mṛṣāvādaḥ||
tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya| tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṁśatirvā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā| sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ| tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ| te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṁ prapateyuḥ| atha sa teṣāṁ vaidyaḥ pitā pravāsādāgacchet| te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ| kecidviparītasaṁjñino bhaveyuḥ, kecidaviparītasaṁjñino bhaveyuḥ| sarve ca te tenaiva duḥkhenārtāstaṁ pitaraṁ dṛṣṭvābhinandeyuḥ, evaṁ cainaṁ vadeyuḥ-diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ| tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva| dadasva nastāta jīvitamiti|
atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṁ pariveṣṭamānān, tato mahābhaiṣajyaṁ samudānayitvā varṇasaṁpannaṁ gandhasaṁpannaṁ rasasaṁpannaṁ ca, śilāyāṁ piṣṭvā teṣāṁ putrāṇāṁ pānāya dadyāt, evaṁ cainān vadet-pibatha putrā idaṁ mahābhaiṣajyaṁ varṇasaṁpannaṁ gandhasaṁpannaṁ rasasaṁpannam| idaṁ yūyaṁ putrā mahābhaiṣajyaṁ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca| tatra ye tasya vaidyasya putrā aviparītasaṁjñinaḥ te bhaiṣajyasya varṇaṁ ca dṛṣṭvā gandhaṁ cāghrāya rasaṁ cāsvādya kṣipramevābhyavahareyuḥ| te cābhyavaharantastasmādābādhāt sarveṇa sarvaṁ vimuktā bhaveyuḥ| ye punastasya putrā viparītasaṁjñinaḥ te taṁ pitaramabhinandeyuḥ, enaṁ caivaṁ vadeyuḥ-diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṁ cikitsaka iti| te caivaṁ vācaṁ bhāṣeran, tacca bhaiṣajyamupanāmitaṁ na pibeyuḥ| tatkasya hetoḥ? tathā hi teṣāṁ tayā viparītasaṁjñyā tad bhaiṣajyamupanāmitaṁ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate| atha khalu sa vaidyapuruṣa evaṁ cintayet-ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṁjñinaḥ|
te khalvidaṁ mahābhaiṣajyaṁ na pibanti, māṁ cābhinandanti| yannavahamimān putrānupāyakauśalyena idaṁ bhaiṣajyaṁ pāyayeyamiti| atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṁ pāyayitukāma evaṁ vadet-jīrṇo'hamasmi kulaputrāḥ, vṛddho mahallakaḥ| kālakriyā ca me pratyupasthitā| mā ca yūyaṁ putrāḥ śociṣṭha, mā ca klamamāpadhvam| idaṁ vo mayā mahābhaiṣajyamupanītam| sacedākāṅkṣadhve, tadeva bhaiṣajyaṁ pibadhvam| sa evaṁ tān putrānupāyakauśalyena anuśiṣya anyataraṁ janapadapradeśaṁ prakrāntaḥ| tatra gatvā kālagatamātmānaṁ yeṣāṁ glānānāṁ putrāṇāmārocayet, te tasmin samaye'tīva śocayeyuḥ, atīva parideveyuḥ-yo hyasmākaṁ pitā nātho janako'nukampakaḥ so'pi nāmaikaḥ kālagataḥ, te'dya vayamanāthāḥ saṁvṛttāḥ| te khalvanāthabhūtamātmānaṁ samanupaśyanto'śaraṇamātmānaṁ samanupaśyanto'bhīkṣṇaṁ śokārtā bhaveyuḥ| teṣāṁ ca tayābhīkṣṇaṁ śokārtatayā sā viparītasaṁjñā aviparītasaṁjñā bhavet| yacca tad bhaiṣajyaṁ varṇagandharasopetaṁ tadvarṇagandharasopetameva saṁjānīyuḥ| tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ| te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ| atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet| tatkiṁ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṁ kurvataḥ kaścinmṛṣāvādena saṁcodayet? āhuḥ-no hīdaṁ bhagavan, no hīdaṁ sugata| āha-evameva kulaputrāḥ ahamapyaprameyāsaṁkhyeyakalpakoṭīnayutaśatasahasrābhisaṁbuddha imāmanuttarāṁ samyaksaṁbodhim| api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṁrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham| na ca me kaścidatra sthāne mṛṣāvādo bhavati||
atha khalu bhagavānimāmeva arthagatiṁ bhūyasyā mātrayā saṁdarśayamānastasyāṁ velāyāmimāṁ gāthā abhāṣata—
acintiyā kalpasahasrakoṭyo
yāsāṁ pramāṇaṁ na kadāci vidyate|
prāptā mayā eṣa tadāgrabodhi-
rdharmaṁ ca deśemyahu nityakālam||1||
samādapemī bahubodhisattvān
bauddhasmi jñānasmi sthapemi caiva|
sattvāna koṭīnayutānanekān
paripācayāmī bahukalpakoṭyaḥ||2||
nirvāṇabhūmiṁ cupadarśayāmi
vinayārtha sattvāna vadāmyupāyam|
na cāpi nirvāmyahu tasmi kāle
ihaiva co dharmu prakāśayāmi||3||
tatrāpi cātmānamadhiṣṭhahāmi
sarvāṁśca sattvāna tathaiva cāham|
viparītabuddhī ca narā vimūḍhāḥ
tatraiva tiṣṭhantu na paśyiṣū mām||4||
parinirvṛtaṁ dṛṣṭva mamātmabhāvaṁ
dhātūṣu pūjāṁ vividhāṁ karonti|
māṁ cā apaśyanti janenti tṛṣṇāṁ
tatorjukaṁ citta prabhoti teṣām||5||
ṛjū yadā te mṛdumārdavāśca
utsṛṣṭakāmāśca bhavanti sattvāḥ|
tato ahaṁ śrāvakasaṁgha kṛtvāḥ
ātmāna darśemyahu gṛdhrakūṭe||6||
evaṁ ca haṁ teṣa vadāmi paścāt
ihaiva nāhaṁ tada āsi nirvṛtaḥ|
upāyakauśalya mameti bhikṣavaḥ
punaḥ puno bhomyahu jīvaloke||7||
anyehi sattvehi puraskṛto'haṁ
teṣāṁ prakāśemi mamāgrabodhim|
yūyaṁ ca śabdaṁ na śṛṇotha mahyaṁ
anyatra so nirvṛtu lokanāthaḥ||8||
paśyāmyahaṁ sattva vihanyamānān
na cāhu darśemi tadātmabhāvam|
spṛhentu tāvanmama darśanasya
tṛṣitāna saddharmu prakāśayiṣye||9||
sadādhiṣṭhānaṁ mama etadīdṛśaṁ
acintiyā kalpasahasrakoṭyaḥ|
na ca cyavāmī itu gṛdhrakūṭāt
anyāsu śayyāsanakoṭibhiśca||10||
yadāpi sattvā ima lokadhātuṁ
paśyanti kalpenti ca dahyamānam|
tadāpi cedaṁ mama buddhakṣetraṁ
paripūrṇa bhotī marumānuṣāṇām||11||
krīḍā ratī teṣa vicitra bhoti
udyānaprāsādavimānakoṭyaḥ|
pratimaṇḍitaṁ ratnamayaiśca parvatai-
rdrumaistathā puṣpaphalairupetaiḥ||12||
upariṁ ca devābhihananti tūryān
mandāravarṣaṁ ca visarjayanti|
mamaṁ ca abhyokiri śrāvakāṁśca
ye cānya bodhāviha prasthitā vidū||13||
evaṁ ca me kṣetramidaṁ sadā sthitaṁ
anye ca kalpentimu dahyamānam|
subhairavaṁ paśyiṣu lokadhātuṁ
upadrutaṁ śokaśatābhikīrṇam||14||
na cāpi me nāma śṛṇonti jātu
tathāgatānāṁ bahukalpakoṭibhiḥ|
dharmasya vā mahya gaṇasya cāpi
pāpasya karmasya phalevarūpam||15||
lyadā tu sattvā mṛdu mārdavāśca
utpanna bhontīha manuṣyaloke|
utpannamātrāśca śubhena karmaṇā
paśyanti māṁ dharmu prakāśayantam||16||
na cāhu bhāṣāmi kadāci teṣāṁ
imāṁ kriyāmīdṛśikīmanuttarām|
teno ahaṁ dṛṣṭa cirasya bhomi
tato'sya bhāṣāmi sudurlabhā jināḥ||17||
etādṛśaṁ jñānabalaṁ mayedaṁ
prabhāsvaraṁ yasya na kaścidantaḥ|
āyuśca me dīrghamanantakalpaṁ
samupārjitaṁ pūrva caritva caryām||18||
mā saṁśayaṁ atra kurudhva paṇḍitā
vicikitsitaṁ co jahathā aśeṣam|
bhūtāṁ prabhāṣāmyahameta vācaṁ
mṛṣā mamā naiva kadāci vāg bhavet||19||
yathā hi so vaidya upāyaśikṣito
viparītasaṁjñīna sutāna hetoḥ|
jīvantamātmāna mṛteti brūyāt
taṁ vaidyu vijño na mṛṣeṇa codayet||20||
yameva haṁ lokapitā svayaṁbhūḥ
cikitsakaḥ sarvaprajāna nāthaḥ|
viparīta mūḍhāṁśca viditva bālān
anirvṛto nirvṛta darśayāmi||21||
kiṁ kāraṇaṁ mahyamabhīkṣṇadarśanād
viśraddha bhontī abudhā ajānakāḥ|
viśvasta kāmeṣu pramatta bhontī
pramādahetoḥ prapatanti durgatim||22||
cariṁ cariṁ jāniya nityakālaṁ
vadāmi sattvāna tathā tathāham|
kathaṁ nu bodhāvupanāmayeyaṁ
katha buddhadharmāṇa bhaveyu lābhinaḥ||23||
ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ||
16 puṇyaparyāyaparivartaḥ|
asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṁkhyeyānāṁ sattvānāmarthaḥ kṛto'bhūt| atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṁ bodhisattvakoṭīnayutaśatasahasrāṇāmanutpattikadharmakṣāntirutpannā| ebhyaḥ sahasraguṇena yeṣāṁ bodhisattvānāṁ mahāsattvānāṁ dhāraṇīpratilambho'bhūt| anyeṣāṁ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṁ bodhisattvānāṁ mahāsattvānāmimaṁ dharmaparyāyaṁ śrutvā asaṅgapratibhānatāpratilambho'bhūt| anyeṣāṁ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṁ bodhisattvānāṁ mahāsattvānāṁ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho'bhūt|
anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā avaivartyadharmacakraṁ pravartayāmāsuḥ| anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā vimalanirbhāsacakraṁ pravartayāmāsuḥ| anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā aṣṭajāti[prati]baddhā abhūvan anuttarāyāṁ samyaksaṁbodhau| anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṁ samyaksaṁbodhau| anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā trijātipratibaddhā abhūvan anuttarāyāṁ samyaksaṁbodhau| anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṁ samyaksaṁbodhau| anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṁ dharmaparyāyaṁ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṁ samyaksaṁbodhau| aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvairmahāsattvairimaṁ dharmaparyāyaṁ śrutvā anuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni||
atha samanantaranirdiṣṭe bhagavataiṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmābhisamaye pratiṣṭhāne, atha tāvadevoparivaihāyasādantarīkṣānmāndāravamahāmāndāravāṇāṁ puṣpāṇāṁ puṣpavarṣamabhipravṛṣṭam| teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṁhāsanopaviṣṭāni, tāni sarvāṇi cāvakiranti sma, abhyavakiranti sma, abhiprakiranti sma| bhagavantaṁ ca śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ siṁhāsanopaviṣṭamavakiranti sma, abhyavakiranti sma, abhiprakiranti sma| taṁ ca sarvāvantaṁ bodhisattvagaṇaṁ tāścatasraḥ parṣado'vakiranti sma, abhyavakiranti sma, abhiprakiranti sma| divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma| upariṣṭāccāntarīkṣe vaihāyasaṁ mahādundubhayo'ghaṭṭitāḥ praṇedurmanojñamadhuragambhīranirghoṣāḥ| divyāni ca dūṣyayugmaśatasahasrāṇyupariṣṭādantarīkṣāt prapatanti sma| hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭādvaihāyasamantarīkṣe samantāt savāsu dikṣu pralambanti sma| samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma| ekaikasya ca tathāgatasya ratnamayīṁ chatrāvalīṁ yāvad brahmalokādupari vaihāyasamantarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ| anena paryāyeṇa sarveṣāṁ teṣāmaprameyāṇāmasaṁkhyeyānāṁ buddhakoṭīnayutaśatasahasrāṇāṁ te bodhisattvā mahāsattvā ratnamayīṁ chatrāvalīṁ yāvadbrahmalokādupari vaihāyasamantarīkṣe dhārayāmāsuḥ| pṛthak pṛthag gāthābhinirhārairbhūtairbuddhastavaistāṁstathāgatānābhiṣṭuvanti sma||
atha khalu maitreyo bodhisattvo mahāsattvastasyāṁ velāyāmimā gāthā abhāṣata—
āścarya dharmaḥ sugatena śrāvito
na jātu asmābhiḥ śrutaiṣa pūrvam|
mahātmatā yādṛśi nāyakānāṁ
āyuṣpramāṇaṁ ca yathā anantam||1||
evaṁ ca dharmaṁ śruṇiyāna adya
vibhajyamānaṁ sugatena saṁmukham|
prītisphuṭāḥ prāṇasahasrakoṭyo
ya aurasā lokavināyakasya||2||
avivartiyā keci sthitāgrabodhau
keci sthitā dhāraṇiye varāyām|
asaṅgapratibhāṇi sthitāśca kecit
koṭīsahasrāya ca dhāraṇīye||3||
paramāṇukṣetrasya tathaiva cānye
ye prasthitā uttamabuddhajñāne|
kecicca jātībhi tathaiva cāṣṭabhi
jinā bhaviṣyanti anantadarśinaḥ||4||
kecittu catvāri atikramitvā
kecitribhiścaiva dvibhiśca anye|
lapsyanti bodhiṁ paramārthadarśinaḥ
śruṇitva dharmaṁ imu nāyakasya||5||
ke cāpi ekāya sthihitva jātyā
sarvajña bhoṣyanti bhavāntareṇa|
śruṇitva āyu imu nāyakasya
etādṛśaṁ labdhu phalaṁ anāsravam||6||
aṣṭāna kṣetrāṇa yathā rajo bhavet
evāpramāṇā gaṇanāya tattakāḥ|
yāḥ sattvakoṭyo hi śruṇitva dharmaṁ
utpādayiṁsū varabodhicittam||7||
etādṛśaṁ karma kṛtaṁ maharṣiṇā
prakāśayantenima buddhabodhim|
anantakaṁ yasya pramāṇu nāsti
ākāśadhātū ca yathāprameyaḥ||8||
māndāravāṇāṁ ca pravarṣi varṣaṁ
bahudevaputrāṇa sahasrakoṭyaḥ|
śakrāśca brahmā yathā gaṅgavālikā
ye āgatā kṣetrasahasrakoṭibhiḥ||9||
sugandhacūrṇāni ca candanasya
agarusya cūrṇāni ca muñcamānāḥ|
caranti ākāśi yathaiva pakṣī
abhyokirantā vidhivajjinendrān||10||
upariṁ ca vaihāyasu dundubhīyo
ninādayanto madhurā aghaṭṭitāḥ|
divyāna dūṣyāṇa sahasrakoṭyaḥ
kṣipanti bhrāmenti ca nāyakānām||11||
anarghamūlyasya ca dhūpanasya
ratnāmayī ghaṭikasahasrakoṭyaḥ|
svayaṁ samantena viceru tatra
pūjārtha lokādhipatisya tāyinaḥ||12||
uccān mahantān ratanāmayāṁśca
chatrāṇa koṭīnayutānanantān|
dhārantime paṇḍita bodhisattvāḥ
avataṁsakān yāvat brahmalokāt||13||
savaijayantāṁśca sudarśanīyān
dhvajāṁśca oropayi nāyakānām|
gāthāsahasraiśca abhiṣṭuvanti
prahṛṣṭacittāḥ sugatasya putrāḥ||14||
etādṛśāścaryaviśiṣṭa adbhutā
vicitra dṛśyantimi adya nāyakāḥ|
āyuṣpramāṇasya nidarśanena
prāmodyalabdhā imi sarvasattvāḥ||15||
vipulo'dya artho daśasū diśāsu
ghoṣaśca abhyudgatu nāyakānām|
saṁtarpitāḥ prāṇasahasrakoṭyaḥ
kuśalena bodhāya samanvitāśca||16||
atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-yairajita asmiṁstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvairekacittotpādikāpyadhimuktirutpāditā, abhiśraddadhānatā vā kṛtā, kiyatte kulaputrā vā kuladuhitaro vā puṇyaṁ prasavantīti tacchṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ yāvat puṇyaṁ prasavantīti| tadyathāpi nāma ajitakaścideva kulaputro vā kuladuhitā vā anuttarāṁ samyaksaṁbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret| tadyathā dānapāramitāyāṁ śīlapāramitāyāṁ kṣāntipāramitāyāṁ vīryapāramitāyāṁ dhyānapāramitāyāṁ virahitaḥ prajñāpāramitayā, yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṁ tathāgatāyuṣpramāṇanirdeśaṁ dharmaparyāyaṁ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtā, asya puṇyābhisaṁskārasya kuśalābhisaṁskārasya asau paurvakaḥ puṇyābhisaṁskāraḥ kuśalābhisaṁskāraḥ pañcapāramitāpratisaṁyukto'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṁ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṁ nopayāti, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate| evaṁrūpeṇa ajita puṇyābhisaṁskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate'nuttarāyāḥ samyaksaṁbodheriti naitat sthānaṁ vidyate||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
yaśca pāramitāḥ pañca samādāyehi vartate|
idaṁ jñānaṁ gaveṣanto buddhajñānamanuttaram||17||
kalpakoṭīsahasrāṇi aṣṭau pūrṇāni yujyate|
dānaṁ dadanto buddhebhyaḥ śrāvakebhyaḥ punaḥ punaḥ||18||
pratyekabuddhāṁstarpento bodhisattvāna koṭiyaḥ|
khādyabhojyānnapānehi vastraśayyāsanehi ca||19||
pratiśrayān vihārāṁśca candanasyeha kārayet|
ārāmān ramaṇīyāṁśca caṁkramasthānaśobhitān||20||
etādṛśaṁ daditvāna dānaṁ citra bahūvidham|
kalpakoṭīsahasrāṇi datvā bodhāya nāmayet||21||
punaśca śīlaṁ rakṣeta śuddhaṁ saṁbuddhavarṇitam|
akhaṇḍaṁ saṁstutaṁ vijñairbuddhajñānasya kāraṇāt||22||
punaśca kṣānti bhāveta dāntabhūmau pratiṣṭhitaḥ|
dhṛtimān smṛtimāṁścaiva paribhāṣāḥ kṣame bahūḥ||23||
ye copalambhikāḥ sattvā adhimāne pratiṣṭhitāḥ|
kutsanaṁ ca sahetteṣāṁ buddhajñānasya kāraṇāt||24||
nityodyuktaśca vīryasmin abhiyukto dṛḍhasmṛtiḥ|
ananyamanasaṁkalpo bhaveyā kalpakoṭiyaḥ||25||
araṇyavāsi tiṣṭhanto caṁkramaṁ abhiruhya ca|
styānamiddhaṁ ca varjitvā kalpakoṭyo hi yaścaret||26||
yaśca dhyāyī mahādhyāyī dhyānārāmaḥ samāhitaḥ|
kalpakoṭyaḥ sthito dhyāyet sahasrāṇyaṣṭanūnakāḥ||27||
tena dhyānena so vīraḥ prārthayed bodhimuttamām|
ahaṁ syāmiti sarvajño dhyānapāramitāṁ gataḥ||28||
yacca puṇyaṁ bhavetteṣāṁ niṣevitvā imāṁ kriyām|
kalpakoṭīsahasrāṇi ye pūrvaṁ parikīrtitāḥ||29||
āyuṁ ca mama yo śrutvā strī vāpi puruṣo'pi vā|
ekakṣaṇaṁ pi śraddhāti idaṁ puṇyamanantakam||30||
vicikitsāṁ ca varjitvā iñjitā manyitāni ca|
adhimucyenmuhūrtaṁ pi phalaṁ tasyedamīdṛśam||31||
bodhisattvāśca ye bhonti caritāḥ kalpakoṭiyaḥ|
na te trasanti śrutvedaṁ mama āyuracintiyam||32||
mūrdhena ca namasyanti ahamapyedṛśo bhavet|
anāgatasminnadhvāni tāreyaṁ prāṇikoṭiyaḥ||33||
yathā śākyamunirnāthaḥ śākyasiṁho mahāmuniḥ|
bodhimaṇḍe niṣīditvā siṁhanādamidaṁ nadet||34||
ahamapyanāgate'dhvāni satkṛtaḥ sarvadehinām|
bodhimaṇḍe niṣīditvā āyuṁ deśeṣyamīdṛśam||35||
adhyāśayena saṁpannāḥ śrutādhārāśca ye narāḥ|
saṁdhābhāṣyaṁ vijānanti kāṅkṣā teṣāṁ na vidyate||36||
punaraparamajita ya imaṁ tathāgatāyuṣpramāṇanirdeśaṁ dharmaparyāyaṁ śrutvā avataredadhimucyeta avagāheta avabudhyeta, so'smādaprameyataraṁ puṇyābhisaṁskāraṁ prasaved buddhajñānasaṁvartanīyam| kaḥ punarvādo ya imamevaṁrūpaṁ dharmaparyāyaṁ śṛṇuyācchrāvayeta vācayeda dhārayedvā likhedvā likhāpayedvā pustakagataṁ vā satkuryāt, gurukuryānmānayet pūjayet satkārayedvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapātakābhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā, bahutaraṁ puṇyābhisaṁskāraṁ prasaved buddhajñānasaṁvartanīyam||
yadā ca ajita sa kulaputro vā kuladuhitā vā imaṁ tathāgatāyuṣpramāṇanirdeśaṁ dharmaparyāya śrutvā adhyāśayenādhimucyate, tadā tasyedamadhyāśayalakṣaṇaṁ veditavyam-yaduta gṛdhrakūṭaparvatagataṁ māṁ dharmaṁ nirdeśayantaṁ drakṣyati bodhisattvagaṇaparivṛtaṁ bodhisattvagaṇapuraskṛtaṁ śrāvakasaṁghamadhyagatam| idaṁ ca me buddhakṣetraṁ sahāṁ lokadhātuṁ vaiḍūryamayīṁ samaprastarāṁ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṁ ratnavṛkṣairvicitritām| kūṭāgāraparibhogeṣu ca atra bodhisattvān nivasato drakṣyati| idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhiturvā adhyāśayalakṣaṇaṁ veditavyam||
api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi, ye tathāgatasya parinirvṛtasya imaṁ dharmaparyāyaṁ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti| kaṁḥ punarvādo ye dhārayiṣyanti vācayiṣyanti| tatastathāgataṁ soṁ'sena pariharati ya imaṁ dharmaparyāyaṁ pustakagataṁ kṛtvā aṁsena pariharati| na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyāḥ, na vihārā kartavyāḥ, na bhikṣusaṁghāya glānapratyayabhaiṣajyapariṣkārāstenānupradeyā bhavanti| tatkasya hetoḥ? kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā, saptaratnamayāśca stūpāḥ kāritāḥ, yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratāḥ, teṣāṁ ca śarīrastūpānāṁ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhirvividhama-dhuramanojñapaṭupaṭahadundubhimahādundubhibhirvādyatālaninādarnirghoṣaśabdairnānāvidhaiśca gītanṛtyalāsyaprakārairbahubhiraparimitairbahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati| imaṁ dharmaparyāyaṁ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ|
pragṛhītāśca lohitacandanamayā dvātriṁśatprāsādā aṣṭatalā bhikṣusahasrāvāsāḥ| ārāmapuṣpopaśobhitāścaṁkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ| te ca bahvaprameyā yaduta śataṁ vā sahasraṁ vā śatasahasraṁ vā koṭī vā koṭīśataṁ vā koṭīsahasraṁ vā koṭiśatasahasraṁ vā koṭīnayutaśatasahasraṁ vā| te ca mama saṁmukhaṁ śrāvakasaṁghasya niryātitāḥ, te ca mayā paribhuktā veditavyāḥ| ya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayedvā, tadanenāhamajitaparyāyeṇa evaṁ vadāmi-na me tena parinirvṛtasya dhātustūpāḥ kārayitavyāḥ, na saṁghapūjā| kaḥ punarvādo'jita ya imaṁ dharmaparyāyaṁ dhārayan dānena vā saṁpādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā saṁpādayet, bahutaraṁ puṇyābhisaṁskāraṁ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṁvartanīyamaprameyamasaṁkhyeyamaparyantam|
tadyathāpi nāma ajita ākāśa dhāturaparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣu, evamaprameyāsaṁkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṁskārān prasaved buddhajñānasaṁvartanīyān ya imaṁ dharmaparyāyaṁ dhārayedvā vācayedvā deśayedvā likhedvā likhāpayedvā| tathāgatacaityasatkārārthaṁ ca abhiyukto bhavet, tathāgataśrāvakāṇāṁ ca varṇaṁ bhāṣeta, bodhisattvānāṁ ca mahāsattvānāṁ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet, pareṣāṁ ca saṁprakāśayet, kṣāntyā ca saṁpādayet, śīlavāṁśca bhavet, kalyāṇadharmaḥ sukhasaṁvāsaḥ kṣāntaśca bhavet, dāntaśca bhavedanabhyasūyakaśca, apagatakrodhamanaskāro'vyāpannamanaskāraḥ smṛtimāṁśca sthāmavāṁśca bhavet, vīryavāṁśca nityābhiyuktaśca bhavet, buddhadharmaparyeṣṭyā dhyāyī ca bhavet, pratisaṁlayanagurukaḥ pratisaṁlayanabahulaśca praśnaprabhedakuśalaśca bhavet, praśnakoṭīnayutaśatasahasrāṇāṁ visarjayitā|
yasya kasyacidajita bodhisattvasya mahāsattvasya imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṁrūpā guṇā bhaveyurye mayā parikīrtitāḥ, so'jita kulaputro vā kuladuhitā vā evaṁ veditavyaḥ-bodhimaṇḍasaṁprasthito'yaṁ kulaputro vā kuladuhitā vā bodhimabhisaṁboddhuṁ bodhivṛkṣamūlaṁ gacchati| yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṁkramedvā, tatra ajita tathāgatamuddiśya caityaṁ kartavyam, tathāgatastūpo'yamiti ca sa vaktavyaḥ sadevakena lokeneti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
puṇyaskandho aparyanto varṇito me punaḥ punaḥ|
ya idaṁ dhārayetsūtraṁ nirvṛte naranāyake||37||
pūjāśca me kṛtāstena dhātustūpāśca kāritāḥ|
ratnāmayā vicitrāśca darśanīyaḥ suśobhanāḥ||38||
brahmalokasamā uccā chatrāvalibhiranvitāḥ|
pariṇāhavantaḥ śrīmanto vaijayantīsamanvitāḥ||39||
paṭughaṇṭā raṇantaśca paṭṭadāmopaśobhitāḥ|
vāteritāstathā ghaṇṭā śobhanti jinadhātuṣu||40||
pūjā ca vipulā teṣāṁ puṣpagandhavilepanaiḥ|
kṛtā vādyaiśca vastraiśca dundubhībhiḥ punaḥ puna||41||
madhurā vādyabhāṇḍā ca vāditā teṣu dhātuṣu|
gandhatailapradīpāśca dattāste'pi samantataḥ||42||
ya idaṁ dhārayet sūtraṁ kṣayakāli ca deśayet|
īdṛśī me kṛtā tena vividhā pūjanantikā||43||
agrā vihārakoṭyo'pi bahuścandanakāritāḥ|
dvātriṁśatī ca prāsādā uccaistvenāṣṭavattalāḥ||44||
śayyāsanairupastabdhāḥ khādyabhojyaiḥ samanvitāḥ|
praveṇī praṇīta prajñaptā āvāsāśca sahasraśaḥ||45||
ārāmāścaṁkramā dattāḥ puṣpārāmopaśobhitāḥ|
bahu ucchadakāścaiva bahurūpavicitritāḥ||46||
saṁghasya vividhā pūjā kṛtā me tena saṁmukham|
ya idaṁ dhārayetsūtraṁ nirvṛtasmin vināyake||47||
adhimuktisāro yo syādato bahutaraṁ hi saḥ|
puṇyaṁ labheta yo etatsūtraṁ vācellikheta vā||48||
likhāpayennaraḥ kaścit suniruktaṁ ca pustake|
pustakaṁ pūjayettacca gandhamālyavilepanaiḥ||49||
dīpaṁ ca dadyādyo nityaṁ gandhatailasya pūritam|
jātyutpalātimuktaiśca prakaraiścampakasya ca||50||
kuryādetādṛśīṁ pūjāṁ pustakeṣu ca yo naraḥ|
bahu prasavate puṇyaṁ pramāṇaṁ yasya no bhavet||51||
yathaivākāśadhātau hi pramāṇaṁ nopalabhyate||
diśāsu daśasū nityaṁ puṇyaskandho'yamīdṛśaḥ||52||
kaḥ punarvādo yaśca syāt kṣānto dāntaḥ samāhitaḥ|
śīlavāṁścaiva dhyāyī ca pratisaṁlānagocaraḥ||53||
akrodhano apiśunaścaityasmin gaurave sthitaḥ|
bhikṣūṇāṁ praṇato nityaṁ nādhimānī na cālasaḥ||54||
prajñavāṁścaiva dhīraśca praśnaṁ pṛṣṭo na kupyati|
anulomaṁ ca deśeti kṛpābuddhī ca prāṇiṣu||55||
ya īdṛśo bhavetkaścid yaḥ sūtraṁ dhārayedidam|
na tasya puṇyaskandhasya pramāṇamupalabhyate||56||
yadi kaścinnaraḥ paśyedīdṛśaṁ dharmabhāṇakam|
dhārayantamidaṁ sūtraṁ kuryādvai tasya satkriyām||57||
divyaiśca puṣpaistatha okireta
divyaiśca vastrairabhicchādayeta|
mūrdhena vanditva ca tasya pādau
tathāgato'yaṁ janayeta saṁjñām||58||
dṛṣṭvā ca taṁ cintayi tasmi kāle
gamiṣyate eṣa drumasya mūlam|
budhyiṣyate bodhimanuttarāṁ śivāṁ
hitāya lokasya sadevakasya||59||
yasmiṁśca so caṁkrami tādṛśo viduḥ
tiṣṭheta vā yatra niṣīdayedvā|
śayyāṁ ca kalpeya kahiṁci dhīro
bhāṣantu gāthāṁ pi tu ekasūtrāt||60||
yasmiṁśca stūpaṁ puruṣottamasya
kārāpayeccitrasudarśanīyam|
uddiśya buddhaṁ bhagavanta nāyakaṁ
pūjāṁ ca citrāṁ tahi kārayettathā||61||
mayā sa bhuktaḥ pṛthivīpradeśo
mayā svayaṁ caṁkramitaṁ ca tatraṁ|
tatropaviṣṭo ahameva ca syāṁ
yatra sthitaḥ so bhavi buddhaputraḥ||62||
iti śrīsaddharmapuṇḍarīke dharmaparyāye puṇyaparyāyaparivarto nāma ṣoḍaśamaḥ||
17 anumodanāpuṇyanirdeśaparivartaḥ|
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-yo bhagavan imaṁ dharmaparyāyaṁ deśyamānaṁ śrutvā anumodet kulaputro vā kuladuhitā vā, kiyantaṁ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṁ prasavediti?
atha khalu maitreyo bodhisattvo mahāsattvastasyāṁ velāyāmimāṁ gāthāmabhāṣata—
yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam|
śrutvā cābhyanumodeyā kiyantaṁ kuśalaṁ bhavet||1||
atha khalu bhagavān maitreyaṁ bodhisattvaṁ mahāsattvametadavocat-yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṁ dharmaparyāya deśyamānaṁ saṁprakāśyamānaṁ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā, kumārikā vā, śrutvā ca abhyanumodeta, sacettato dharmaśravaṇādutthāya prakrāmet, sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṁstāni kāraṇāni taṁ dharmaṁ yathāśrutaṁ yathodgṛhītaṁ yathābalamaparasya sattvasyācakṣīta māturvā piturvā jñātervā, saṁmoditasya vā anyasya vā saṁstutasya kasyacit, so'pi yadi śrutvā anumodeta, anumodya ca punaranyasmai ācakṣīta| so'pi yadi śrutvānumodeta, anumodya ca so'pyaparasmai ācakṣīta, so'pi taṁ śrutvānumodeta| ityanena paryāyeṇa yāvat pañcāśat paraṁparayā| atha khalvajita yo'sau pañcāśattamaḥ puruṣo bhavet paraṁparāśravānumodakaḥ, tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṁ puṇyābhisaṁskāramabhinirdekṣyāmi| taṁ śṛṇu, sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṁ te||
tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṁkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṁvidyamānāḥ ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino vā nāsaṁjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṁgrahasamavasaraṇaṁ gacchanti| atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt| ekaikasya sattvasya jambudvīpaṁ paripūrṇaṁ dadyāt kāmakrīḍāratiparibhogāya, hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān| anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṁ varṣāṇi dānaṁ dadyāt| atha khalvajita sa puruṣo dānapatirmahādānapatirevaṁ cintayet-ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṁ jivāpitāḥ| ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā| abhyāśībhūtāścaite kālakriyāyāḥ| yannvahametāṁstathāgatapravedite dharmavinaye'vatārayeyamanuśāsayeyam| atha khalvajita sa puruṣastān sarvasattvān samādāpayet| samādāpayitvā ca tathāgatapravedite dharmavinaye'vatārayed grāhayet|
tasya te sattvāstaṁ ca dharmaṁ śṛṇuyuḥ| śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ, sakṛdāgāmino'nāgāmino'nāgāmiphalaṁ prāpnuyuryāvadarhanto bhaveyuḥ, kṣīṇāsravā dhyāyino mahādhyāyino'ṣṭavimokṣadhyāyinaḥ| tatkiṁ manyase ajita api nu sa puruṣo dānapatirmahādānapatistatonidānaṁ bahu puṇyaṁ prasavedaprameyamasaṁkhyeyam? evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-evametat bhagavan, evametat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatirmahādānapatirbahu puṇyaṁ prasavet, yastāvatāṁ sattvānāṁ sarvasukhopadhānaṁ dadyāt| kaḥ punarvādo yaduttariarhattve pratiṣṭhāpayet||
evamukte bhagavānajitaṁ bodhisattvaṁ mahāsattvametadavocat-ārocayāmi te ajita, prativedayāmi| yaśca sa dānapatirmahādānapatiḥ puruṣaścaturṣu lokadhātuṣvasaṁkhyeyaśatasahasreṣu sarvasattvānāṁ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṁ prasavet, yaśca pañcāśattamaḥ puruṣaḥ paraṁparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta| yaccaitasya puruṣasyānumodanāsahagataṁ puṇyakriyāvastu, yacca tasya puruṣasya dānapatermahādānapaterdānasahagatamarhattvaṁ pratiṣṭhāpanāsahagatapuṇyakriyāvastu, idameva tato bahutaram| yo'yaṁ puruṣaḥ pañcāśattamaḥ, tataḥ puruṣaparaṁparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet| asya anumodanāsahagatasya ajita puṇyābhisaṁskārasya kuśalamūlābhisaṁskārasya anumodanāsahagatasya agrataḥasau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṁskāraḥ śatatamīmapi kalāṁ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṁ nopayāti| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate| evamaprameyamasaṁkhyeyamajita so'pi tāvat pañcāśattamaḥ paraṁparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṁ prasavati| kaḥ punarvādo'jita yo'yaṁ mama saṁmukhamimaṁ dharmaparyāyaṁ śṛṇuyāt, śrutvā cābhyanumodet, aprameyataramasaṁkhyayetaraṁ tasyāhamajita taṁ puṇyābhisaṁskāraṁ vadāmi||
yaḥ khalu punarajita asya dharmaparyāyasya śravāṇārthaṁ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṁ gacchet| sa ca gattvā tasminnimaṁ dharmaparyāyaṁ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā| sa sattvastanmātreṇa puṇyābhisaṁskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṁ lābhī bhaviṣyati, aśvarathānāṁ hastirathānāṁ śibikānāṁ goyanānāmṛṣabhayānānāṁ divyānāṁ ca vimānānāṁ lābhī bhaviṣyati| sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṁ dharmaparyāyaṁ śṛṇuyāt, paraṁ vā niṣādayet, āsanasaṁvibhāgaṁ vā kuryādaparasya sattvasya, tena sa puṇyābhisaṁskāreṇa lābhī bhaviṣyati śakrāsanānāṁ brahmāsanānāṁ cakravartisaṁhāsanānām| sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṁ puruṣamevaṁ vadet-āgaccha tvaṁ bhoḥ puruṣa|
saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ śṛṇuṣva| sa ca puruṣastasya tāṁ protsāhanāmāgamya yadi muhūrtamātramapi śṛṇuyāt, sa sattvastena protsāhena kuśalamūlenābhisaṁskṛtena dhāraṇīpratilabdhairbodhisattvaiḥ sārdhaṁ samavadhānaṁ pratilabhate| ajaḍaśca bhavati, tīkṣṇendriyaḥ prajñāvān| na tasya jātiśatasahasrairapi pūti mukhaṁ bhavati na durgandhi| nāpyasya jihvārogo bhavati, na mukharogo bhavati| na ca śyāmadanto bhavati, na viṣamadanto bhavati, na pītadanto bhavati, na duḥsaṁsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati| na cipīṭanāso bhavati, na vakranāso bhavati| na dīrghamukho bhavati, na vaṅkamukho bhavati, na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ| api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ| praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati| suparipūrṇapuruṣavyañjanapratilābhī ca bhavati| tathāgataṁ ca avavādānuśāsakaṁ pratilabhate| kṣipraṁ ca buddhairbhagavadbhiḥ saha samavadhānaṁ pratilabhate| paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṁ prasavati| kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt, satkṛtya vācayet, satkṛtya deśayet, satkṛtya prakāśayediti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
pañcāśimo yaśca paraṁparāyāṁ
sūtrasyimasyo śṛṇutekagāthām|
anumodayitvā ca prasannacittaḥ
śṛṇuṣva puṇyaṁ bhavi yattakaṁ tat||2||
sa caiva puruṣo bhavi dānadātā
sattvān koṭīnayuteṣu nityam|
ye pūrvamaupamyakṛtā mayā vai
tān sarvi tarpeya aśīti varṣān||3||
so dṛṣṭva teṣāṁ ca jarāmupasthitāṁ
valī ca khaṇḍaṁ ca śiraśca pāṇḍaram|
hāhādhimucyanti hi sarvasattvā
yannūna dharmeṇa hu ovadeyam||4||
so teṣa dharmaṁ vadatīha paścā-
nnirvāṇabhūmiṁ ca prakāśayeta|
sarve bhavāḥ phenamarīcikalpā
nirvidyathā sarvabhaveṣu kṣipram||5||
te sarvasattvāśca śruṇitva dharmaṁ
tasyaiva dātuḥ puruṣasya antikāt|
arhantabhūtā bhavi ekakāle
kṣīṇāsravā antimadehadhāriṇaḥ||6||
puṇyaṁ tato bahutaru tasya hi syat
paraṁparātaḥ śruṇi ekagāthām|
anumodi vā yattaku tasya puṇyaṁ
kala puṇyaskandhaḥ purimo na bhoti||7||
evaṁ bahu tasya bhaveta puṇyaṁ
anantakaṁ yasya pramāṇu nāsti|
gāthāṁ pi śrutvaika paraṁparāya
kiṁ vā punaḥ saṁmukha yo śruṇeyā||8||
yaścaikasattvaṁ pi vadeya tatra
protsāhaye gaccha śṛṇuṣva dharmam|
sudurlabhaṁ sutramidaṁ hi bhoti
kalpāna koṭīnayutairanekaiḥ||9||
sa cāpi protsāhitu tena sattvaḥ
śruṇeya sūtrema muhūrtakaṁ pi|
tasyāpi dharmasya phalaṁ śṛṇohi
mukharoga tasya na kadāci bhoti||10||
jihvāpi tasya na kadāci duḥkhati
na tasya dantā patitā bhavanti|
śyāmātha pītā viṣamā ca jātu
bībhatsitoṣṭho na ca jātu bhoti||11||
kuṭilaṁ ca śuṣkaṁ ca na jātu dīrghaṁ
mukhaṁ na cipiṭaṁ sya kadāci bhoti|
susaṁsthitā nāsa tathā lalāṭaṁ
dantā ca oṣṭho mukhamaṇḍalaṁ ca||12||
priyadarśano bhoti sadā narāṇāṁ
pūrtiṁ ca vakraṁ na kadāci bhoti|
yathotpalasyeha sadā sugandhiḥ
pravāyate tasya mukhasya gandhaḥ||13||
gṛhādvihāraṁ hi vrajitva dhīro
gaccheta sūtraṁ śravaṇāya etat|
gatvā ca so tatra śṛṇe muhūrtaṁ
prasannacittasya phalaṁ śṛṇotha||14||
sugauru tasyo bhavatetmabhāvaḥ
pariyāti co aśvarathehi dhīraḥ|
hastīrathāṁśco abhiruhya uccān
ratanehi citrānanucaṁkrameyā||15||
vibhūṣitāṁ so śibikāṁ labheta
narairanekairiha vāhyamānām|
gatvāpi dharmaṁ śravaṇāya tasya
phalaṁ śubhaṁ bhoti ca evarūpam||16||
niṣadya cāsau pariṣāya tatra
śuklena karmeṇa kṛtena tena|
śakrāsanānāṁ bhavate sa lābhī
brahmāsanānāṁ ca nṛpāsanānām||17||
iti śrīsaddharmapuṇḍarīke dharmaparyāye anumodanāpuṇyanirdeśaparivarto nāma saptadaśamaḥ||
18 dharmabhāṇakānuśaṁsāparivartaḥ|
atha khalu bhagavān satatasamitābhiyuktaṁ bodhisattvaṁ mahāsattvamāmantrayāmāsa-yaḥ kaścit kulaputra imaṁ dharmaparyāyaṁ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati va, sa kulaputro vā kuladuhitā va aṣṭau cakṣurguṇaśatāni pratilapsyate, dvādaśa śrotraguṇaśatāni pratilapsyate, aṣṭau ghrāṇaguṇaśatāni pratilapsyate, dvādaśa jihvāguṇaśatāni pratilapsyate, aṣṭau kāyaguṇaśatāni pratilapsyate, dvādaśa manoguṇaśatāni pratilapsyate| tasyaibhirbahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati| sa evaṁ pariśuddhena cakṣurindriyeṇa prākṛtena māṁsacakṣuṣā mātāpitṛsaṁbhavena trisāhasramahāsāhasrāṁ lokadhātuṁ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṁ tat sarvaṁ drakṣyati prākṛtena māṁsacakṣuṣā| ye ca tasmin sattvā upapannāḥ, tān sarvān drakṣyati, karmavipākaṁ ca teṣāṁ jñāsyatīti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ya imaṁ sūtra bhāṣeta parṣāsu ca viśāradaḥ|
anolīnaḥ prakāśeyā guṇāṁstasya śṛṇuṣva me||1||
aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ|
yenāsya vimalaṁ bhoti śuddhaṁ cakṣuranāvilam||2||
sa māṁsacakṣuṣā tena mātāpitṛkasaṁbhunā|
paśyate lokadhātvemāṁ saśailavanakānanām||3||
meruṁ sumeru sarvā ca cakravālā sa paśyati|
ye cānye parvatāḥ khaṇḍāḥ samudrāṁścāpi paśyati||4||
yāvānavīci heṣṭhena bhavāgraṁ copariṣṭataḥ|
sarvaṁ sa paśyate dhīro māṁsacakṣusya īdṛśam||5||
na tāva divyacakṣu sya bhoti no cāpi jāyate|
viṣayo māṁsacakṣusya bhavettasyāyamīdṛśaḥ||6||
punaraparaṁ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṁ dharmaparyāyaṁ saṁprakāśayamānaḥ pareṣāṁ ca saṁśrāvayamānastairdvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṁ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṁ sāntarbahiḥ, tadyathā-hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā, yāvantaḥ kecitrisāhasramahāsāhasrāyāṁ lokadhātau sāntarbahiḥ śabdā niścaranti, tān śabdāṁstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti| na ca tāvaddivyaṁ śrotramabhinirharati| teṣāṁ teṣāṁ ca sattvānāṁ rutānyavabudhyate, vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa| teṣāṁ teṣāṁ ca sattvānāṁ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṁ nābhibhūyate| evaṁrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati, na ca tāvaddivyaṁ śrotramabhinirharati||
idamavocadbhagavān| idaṁ vaditvā sugato hyathāparametaduvāca śāstā—
śrotrendriyaṁ tasya viśuddhu bhoti
anāvilaṁ prākṛtakaṁ ca tāvat|
vividhān hi yeneha śṛṇoti śabdā-
niha lokadhātau hi aśeṣato'yam||7||
hastīna aśvāna śṛṇoti śabdān
rathāna goṇāna ajaiḍakānām|
bherīmṛdaṅgāna sughoṣakānāṁ
vīṇāna veṇūnatha vallakīnām||8||
gītaṁ manojñaṁ madhuraṁ śṛṇoti
na cāpi so sajjati tatra dhīraḥ|
manuṣyakoṭīna śṛṇoti śabdān
bhāṣanti yaṁ yaṁ ca yahiṁ yahiṁ te||9||
devāna co nitya śṛṇoti śabdān
gītasvaraṁ ca madhuraṁ manojñam|
puruṣāṇa istrīṇa rutāni cāpi
tatha dārakāṇāmatha dārikāṇām||10||
ye parvateṣveva guhānivāsī
kalaviṅkakā kokila barhiṇaśca|
pakṣīṇa ye jīvakajīvakā hi
teṣāṁ ca valgū śṛṇute hi śabdān||11||
narakeṣu ye vedana vedayanti
sudāruṇāṁścāpi karonti śabdān|
āhāraduḥkhairavapīḍitānāṁ
yān preta kurvanti tathaiva śabdān||12||
asurāśca ye sāgaramadhyavāsino
muñcanti ghoṣāṁstatha cānyamanyān|
sarvānihastho sa hi dharmabhāṇakaḥ
śṛṇoti śabdānna ca ostarīyati||13||
tiryāṇa yonīṣu rutāni yāni
anyonyasaṁbhāṣaṇatāṁ karonti|
iha sthitastānapi so śṛṇoti
vividhāni śabdāni bahūvidhāni||14||
ye brahmaloke nivasanti devā
akaniṣṭha ābhāsvara ye ca devāḥ|
ye cānyamanyasya karonti ghoṣān
śṛṇoti tatsarvamaśeṣato'sau||15||
svādhyāya kurvantiha ye ca bhikṣavaḥ
sugatāniha śāsani pravrajitvā|
parṣāsu ye deśayate ca dharmaṁ
teṣāṁ pi śabdaṁ śṛṇute sa nityam||16||
ye bodhisattvāściha lokadhātau
svādhyāya kurvanti paraspareṇa|
saṁgīti dharmeṣu ca ye karonti
śṛṇoti śabdān vividhāṁśca teṣām||17||
bhagavān pi buddho naradamyasārathiḥ
parṣāsu dharmaṁ bruvate yamagram|
taṁ cāpi so śṛṇvanti ekakāle
yo bodhisattvo imu sūtra dhārayet||18||
sarve trisāhasri imasmi kṣetre
ye sattva kurvanti bahūṁ pi śabdān|
abhyantareṇāpi ca bāhireṇa
avīciparyanta bhavāgramūrdhvam||19||
sarveṣa sattvāna śṛṇoti śabdān
naṁ cāpi kṣetraṁ uparudhyate'sya|
paṭvindriyo jānati sthānasthānaṁ
śrotrendriyaṁ prākṛtakaṁ hi tāvat||20||
na ca tāva divyasmi karoti yatnaṁ
prakṛtya saṁtiṣṭhati śrotrametat|
sūtraṁ hi yo dhārayate viśārado
guṇā sya etādṛśakā bhavanti||21||
punaraparaṁ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṁ dharmaparyāyaṁ dhārayataḥ prakāśayataḥ svādhyāyato likhato'ṣṭābhirguṇaśataiḥ samanvāgataṁ ghrāṇendriyaṁ pariśuddhaṁ bhavati| sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṁ lokadhātau sāntarbahirvividhagandhāḥ saṁvidyante, tadyathā-pūtigandhā vā manojñagandhā vā nānāprakārāṇāṁ sumanasāṁ gandhāḥ, tadyathā-jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati| jalajānāmapi puṣpāṇāṁ vividhān gandhān ghrāyati, tadyathā-utpalapadmakumudapuṇḍarīkāṇāṁ gandhān ghrāyati| vividhānāṁ puṣpaphalavṛkṣāṇāṁ puṣpaphalagandhān ghrāyati, tadyathā-candanatamālapatratagarāgarusurabhigandhān ghrāyati| nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati| sattvānāmapi vividhān gandhān ghrāyati, tadyathā-hastyaśvagaveḍakapaśugandhān ghrāyati| vividhānāṁ ca tiryagyonigatānāṁ prāṇināmātmabhāvagandhān ghrāyati| strīpuruṣātmabhāvagandhān ghrāyati| dārakadārikātmabhāvagandhān ghrāyati| dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṁ gandhān ghrāyati|
bhūtān gandhān vandati, na ca tairgandhaiḥ saṁhriyate, na saṁmuhyati| sa ihasthita eva devānāmapi gandhān ghrāyati, tadyathā-pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṁ divyānāṁ puṣpāṇāṁ gandhān ghrāyati| divyānāmagarucūrṇacandanacūrṇānāṁ gandhān ghrāyati| divyānāṁ ca nānāvidhānāṁ puṣpavikṛtiśatasahasrāṇāṁ gandhān ghrāyati, nāmāni caiṣāṁ saṁjānīte| devaputrātmabhāvagandhān ghrāyati, tadyathā-śakrasya devānāmindrasya ātmabhāvagandhaṁ ghrāyati| taṁ ca jānīte yadi vā vaijayante prāsāde krīḍantaṁ ramantaṁ paricārayantaṁ yadi vā sudharmāyāṁ devasabhāyāṁ devānāṁ trāyastriṁśānāṁ dharmaṁ deśayantaṁ yadi vā udyānabhūmau niryāntaṁ krīḍanāya| anyeṣāṁ ca devaputrāṇāṁ pṛthakpṛthagātmabhāvagandhān ghrāyati| devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati| devakumārāṇāmapi ātmabhāvagandhān ghrāyati| devakumārikāṇāmapi ātmabhāvagandhān ghrāyati| na ca tairgandhaiḥ saṁhriyate| anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānāmātmabhāvagandhān ghrāyati| brahmakāyikānāmapi devaputrāṇāṁ mahābrahmaṇāmapi cātmabhāvagandhān ghrāyati| anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati| śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati| tathāgatāsanānāmapi gandhān ghrāyati| yasmiṁśca sthāne te tathāgatā arhantaḥ samyaksaṁbuddhā viharanti, tacca prajānāti| na cāsya tad ghrāṇendiyaṁ taistairvividhairgandhaiḥ pratihanyate, nopahanyate, na saṁpīḍyate| ākāṅkṣamāṇaśca tāṁstān gandhān pareṣāmapi vyākaroti| na cāsya smṛtirupahanyate||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
ghrāṇendriyaṁ tasya viśuddha bhoti
vividhāṁśca gandhān bahu ghrāyate'sau|
ye lokadhātau hi imasmi sarve
sugandha durgandha bhavanti kecit||22||
jātīya gandho atha mallikāyā
tamālapatrasya ca candanasya|
tagarasya gandho agarusya cāpi
vividhāna puṣpāṇa phalāna cāpi||23||
sattvāna gandhān pi tathaiva jānati
narāṇa nārīṇa ca dūrataḥ sthitaḥ|
kumārakāṇāṁ ca kumārikāṇāṁ
gandhena so jānati teṣa sthānam||24||
rājñāṁ pi so jānati cakravartināṁ
balacakravartīnatha maṇḍalīnām|
kumārakāmātya tathaiva teṣāṁ
gandhena cāntaḥpura sarva jānati||25||
paribhogaratnāni bahūvidhāni
kupyāni bhūmau nihitāni yāni|
strīratnabhūtāni bhavanti yāpi
gandhena so jānati bodhisattvaḥ||26||
teṣāṁ ca yā ābharaṇā bhavanti
kāyasmi āmukta vicitrarūpā|
vastraṁ ca mālyaṁ ca vilepanaṁ ca
gandhena so jānati bodhisattvaḥ||27||
sthitāṁ niṣaṇṇāṁ śayitāṁ tathaiva
krīḍāratiṁ ṛddhibalaṁ ca sarvam|
so jānatī ghrāṇabalena dhīro
yo dhārayet sūtramidaṁ variṣṭham||28||
sugandhatailāna tathaiva gandhān
nānāvidhān puṣpaphalāna gandhān|
sakṛtasthito jānati ghrāyate ca
amukasmi deśasmi imasmi gandhān||29||
ye parvatānāṁ vivarāntareṣu
bahu candanā puṣpita tatra santi|
ye cāpi tasminnivasanti sattvāḥ
sarveṣa gandhena vidurvijānati||30||
ye cakravālasya bhavanti pārśve
ye sāgarasyo nivasanti madhye|
pṛthivīya ye madhyi vasanti sattvāḥ
sarvān sa gandhena vidurvijānati||31||
surāṁśca jānāti tathāsurāṁśca
asurāṇa kanyāśca vijānate'sau|
asurāṇa krīḍāśca ratiṁ ca jānati
ghrāṇasya tasyedṛśakaṁ balaṁ hi||32||
aṭavīṣu ye keci catuṣpadāsti
siṁhāśca vyāghrāstatha hastināgāḥ|
mahiṣā gavā ye gavayaśca tatra
ghrāṇena so jānati teṣa vāsam||33||
striyaśca yā gurviṇikā bhavanti
kumārakāṁ vāpi kumārikāṁ vā|
dhārenti kukṣau hi kilāntakāyā
gandhena so jānati yaṁ tahiṁ syāt||34||
āpannasattvāṁ pi vijānate'sau
vināśadharmāṁ pi vijānate'sau|
iyaṁ pi nārī vyapanītaduḥkhā
prasaviṣyate puṇyamayaṁ kumāram||35||
puruṣāṇa abhiprāyu bahuṁ vijānate
abhiprāyagandhaṁ ca tathaiva ghrāyate|
raktāna duṣṭāna tathaiva mrakṣiṇāṁ
upaśāntacittāna ca gandha ghrāyate||36||
pṛthivīya ye cāpi nidhāna santi
ghanaṁ hiraṇyaṁ ca suvarṇarūpyam|
mañjūṣa lohī ca tathā supūrṇā
gandhena so ghrāyati bodhisattvaḥ||37||
hārārdhahārān maṇimuktikāśca
anarghaprāptā vividhā ca ratnā|
gandhena so jānati tāni sarvā
anarghanāmaṁ dyutisaṁsthitaṁ ca||38||
upariṁ ca deveṣu tathaiva puṣpā
mandāravāṁścaiva mañjūṣakāṁśca|
yā pārijātasya ca santi puṣpā
iha sthito ghrāyati tā sa dhīraḥ||39||
vimāna ye yādṛśakāśca yasya
udāra hīnāstatha madhyamāśca|
vicitrarūpāśca bhavanti yatra
iha sthito ghrāṇabalena ghrāyati||40||
udyānabhūmiṁ ca tathā prajānate
sudharma devāsani vaijayante|
prāsādaśreṣṭhe ca tathā vijānate
ye co ramante tahi devaputrāḥ||41||
iha sthito ghrāyati gandhu teṣāṁ
gandhena so jānati devaputrān|
yo yatra karmā kurute sthito vā
śete vā gacchati yatra vāpi||42||
yā devakanyā bahupuṣpamaṇḍitā
āmuktamālyābharaṇā alaṁkṛtāḥ|
ramanti gacchanti ca yatra yatra
gandhena so jānati bodhisattvaḥ||43||
yāvadbhavāgrādupariṁ ca devā
brahmā mahābrahma vimānacāriṇaḥ|
tāṁścāpi gandhena tahiṁ prajānate
sthitāṁśca dhyāne atha vyutthitān vā||44||
ābhāsvarān jānati devaputrān
cyutopapannāṁśca apūrvakāṁśca|
ghrāṇendriyaṁ īdṛśa tasya bhoti
yo bodhisattvo imu sūtra dhārayet||45||
ya keci bhikṣū sugatasya śāsane
abhiyuktarūpā sthita cakrameṣu|
uddeśasvādhyāyaratāśca bhikṣavo
sarvān hi so jānati bodhisattvaḥ||46||
ye śrāvakā bhonti jinasya putrā
viharanti kecit sada vṛkṣamūle|
gandhena sarvān vidu jānate tān
amutra bhikṣū amuko sthito ti||47||
ye bodhisattvāḥ smṛtimanta dhyāyino
uddeśasvādhyāyaratāśca ye sadā|
parṣāsu dharmaṁ ca prakāśayanti
gandhena tān jānati bodhisattvaḥ||48||
yasyāṁ diśāyāṁ sugato mahāmuni-
rdharmaṁ prakāśeti hitānukampakaḥ|
puraskṛtaḥ śrāvakasaṁghamadhye
gandhena so jānati lokanātham||49||
ye cāpi sattvā sya śṛṇoti dharmaṁ
śrutvā ca ye prītamanā bhavanti|
iha sthito jānati bodhisattvo
jinasya parṣāmapui tatra sarvām||50||
etādṛśaṁ ghrāṇabalaṁ sya bhoti
na ca tāva divyaṁ bhavate sya ghrāṇam|
pūrvaṁgamaṁ tasya tu eta bhoti
divyasya ghrāṇasya anāsravasya||51||
punaraparaṁ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṁ dharmaparyāyaṁ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṁ jihvendriyaṁ pratilapsyate| sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati, yān yān rasān jihvendriye upanikṣepsati, sarve te divyaṁ mahārasaṁ mokṣyante| tathā ca āsvādayiṣyati yathā na kaṁcid rasamamanaāpamāsvādayiṣyati| ye'pi amanaāpā rasāste'pi tasya jihvendriye samupanikṣiptāḥ divyaṁ rasaṁ mokṣyante| yaṁ ca dharmaṁ vyāhariṣyati parṣanmadhyagataḥ, tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ| madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṁgamaḥ premaṇīyaḥ| tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti| yeṣāṁ ca dharmaṁ deśayiṣyati, te cāsya madhuranirghoṣaṁ śrutvā valgumanojñaṁ devā apyupasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravanāya ca| devaputrā api devakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca|
śakrā api brahmāṇo'pi brahmakāyikā api devaputrā upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| nāgā nāgakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| asurā asurakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| garūḍā garūḍakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| kinnarāḥ kinnarakanyā api, mahoragā mahoragakanyā api, yakṣā yakṣakanyā api, piśācāḥ piśācakanyā api upasaṁkramitavyaṁ maṁsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| te cāsya satkāraṁ kariṣyanti, gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kariṣyanti| bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti| rājāno'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti| balacakravartino'pi rājānaḥ, cakravartino'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ| tāvanmadhuraṁ sa dharmabhāṇako dharmaṁ bhāṣiṣyate yathābhūtaṁ yathoktaṁ tathāgatena| anye'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṁ samanubaddhā bhaviṣyanti yāvadāyuṣparyavasānam| tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti| pratyekabuddhā apyasya darśanakāmā bhaviṣyanti| buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti| yasyāṁ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati, tasyāṁ diśi tathāgatābhimukhaṁ dharmaṁ deśayiṣyati, buddhadharmāṇāṁ ca bhājanabhūto bhaviṣyati| evaṁ manojñastasya gambhīro dharmaśabdo niścariṣyati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
jihvendriyaṁ tasya viśiṣṭu bhoti
na jātu hīnaṁ rasa svādayeta|
nikṣiptamātrāśca bhavanti divyā
rasena divyena samanvitāśca||52||
valgusvarāṁ madhura prabhāṣate girāṁ
śravaṇīyamiṣṭāṁ ca manoramāṁ ca|
parṣāya madhyasmi ha premaṇīyaṁ
gambhīraghoṣaṁ ca sadā prabhāṣate||53||
yaścāpi dharmaṁ śṛṇute'sya bhāṣato
dṛṣṭāntakoṭīnayutairanekaiḥ|
prāmodya tatrāpi janeti so'graṁ
pūjāṁ ca tasya kurute'prameyām||54||
devā pi nāgāsuraguhyakāśca
draṣṭuṁ tamicchanti ca nityakālam|
śṛṇvanti dharmaṁ ca sagauravāśca
ime guṇāstasya bhavanti sarve||55||
ākāṅkṣamāṇaśca ima lokadhātuṁ
svareṇa sarvāmabhivijñapeyā|
snigdhaḥ svaro'sya madhuraśca bhoti
gambhīra valguśca supremaṇīyaḥ||56||
rājāna ye kṣitipati cakravartinaḥ
pūjārthikāstasyupasaṁkramanti|
saputradārā kariyāṇa añjaliṁ
śṛṇvanti dharmasya ca nityakālam||57||
yakṣāṇa co bhoti sadā puraskṛto
nāgāna gandharvagaṇāna caiva|
piśācakānāṁ ca piśācikānāṁ
susatkṛto mānitu pūjitaśca||58||
brahmāpi tasya vaśavarti bhoti
maheśvaro īśvara devaputraḥ|
śakrastathānye'pi ca devaputrā
bahudevakanyāścupasaṁkramanti||59||
buddhāśca ye lokahitānukampakāḥ
saśrāvakāstasya niśāmya ghoṣam|
karonti rakṣāṁ mukhadarśanāya
tuṣṭāśca bhonti bruvato'sya dharmam||60||
punaraparaṁ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṁ dharmaparyāyaṁ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati| tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati, priyadarśanaḥ sattvānām| sa tasminnātmabhāve pariśuddhe sarvaṁ trisāhasramahāsāhasralokadhātuṁ drakṣyati| ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca, hīnāḥ praṇītāśca, suvarṇā durvarṇāḥ, sugatau durgatau, ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti, ye ca adhastādavīcyāmūrdhvaṁ ca yāvad bhavāgraṁ sattvāḥ prativasanti, tān sarvān sva ātmabhāve drakṣyati| ye cāpi kecidasmiṁstrisāhasramahāsāhasre lokadhātrau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti, yaṁ ca te tathāgatā dharmaṁ deśayanti, ye ca sattvāstāṁstathāgatān paryupāsante, sarveṣāṁ teṣāṁ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati| tatkasya hetoḥ? yathāpīdaṁ pariśuddhatvādātmabhāvasyeti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
pariśuddha tasyo bhavatetmabhāvo
yathāpi vaiḍūryamayo viśuddhaḥ|
sattvāna nityaṁ priyadarśanaśca
yaḥ sūtra dhāreti idaṁ udāram||61||
ādarśapṛṣṭhe yatha vimbu paśyet
loko'sya kāye ayu dṛśyate tathā|
svayaṁbhu so paśyati nānyi sattvāḥ
pariśuddhi kāyasmi ima evarūpā||62||
ye lokadhātau hi ihāsti sattvā
manuṣya devāsura guhyakā vā|
narakeṣu preteṣu tiraścayoniṣu
pratibimbu saṁdṛśyati tatra kāye||63||
vimāna devāna bhavāgra yāva-
cchailaṁ pi co parvatacakravālam|
himavān sumeruśca mahāṁśca meruḥ
kāyasmi dṛśyantimi sarvathaiva||64||
buddhān pi so paśyati ātmabhāve
saśrāvakān buddhasutāṁstathānyān|
ye bodhisattvā viharanti caikakā
gaṇe ca ye dharma prakāśayanti||65||
etādṛśī kāyaviśuddhi tasya
yahi dṛśyate sarviya lokadhātuḥ|
na ca tāva so divya na prāpuṇoti
prakṛtīya kāyasyiyamīdṛśī bhavet||66||
punaraparaṁ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṁ dharmaparyāyaṁ dhārayato deśayataḥ saṁprakāśayato likhato vācayatastairdvādaśabhirmanaskāraguṇaśataiḥ samanvāgataṁ manaindriyaṁ pariśuddhaṁ bhaviṣyati| sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati, tasya bahvarthamājñāsyati| sa tāvamabudhya tannidānaṁ māsamapi dharmaṁ deśayiṣyati, caturmāsamapi saṁvatsaramapi dharmaṁ deśayiṣyati| yaṁ ca dharmaṁ bhāṣiṣyati, so'sya smṛto na sa saṁpramoṣaṁ yāsyati| ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā, sarvāṁstān dharmanayena saṁsyandayiṣyati| yāvantaśca kecitrisāhasramahāsāhasrāyāṁ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṁsaranti, sarveṣāṁ teṣāṁ sattvānāṁ cittacaritavispanditāni jñāsyati| iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati| apratilabdhe ca tāvadāryajñāne evaṁrūpaṁ cāsya manaindriyaṁ pariśuddhaṁ bhaviṣyati|| yāṁ yāṁ ca dharmaniruktimanuvicintya dharmaṁ deśayiṣyati, sarvaṁ tad bhūtaṁ deśayiṣyati| sarvaṁ tattathāgatabhāṣitaṁ sarvaṁ pūrvajinasūtraparyāyanirdiṣṭaṁ bhāṣati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
manaindriyaṁ tasya viśuddha bhoti
prabhāsvaraṁ śuddhamanāvilaṁ ca|
so tena dharmān vividhān prajānati
hīnānathotkṛṣṭa tathaiva madhyamān||67||
ekāmapi gātha śruṇitva dhīro
artha bahuṁ jānati tasya tatra|
samitaṁ ca bhūtaṁ ca sadā prabhāṣate
māsān pi catvāri tathāpi varṣam||68||
ye cāpi sattvā iha lokadhātau
abhyantare bāhiri ye vasanti|
devā manuṣyāsuraguhyakāśca
nāgāśca ye cāpi tiraścayoniṣu||69||
ṣaṭsu gatīṣu nivasanti sattvā
vicintitaṁ teṣa bhaveta yaṁ ca|
ekakṣaṇe sarvi vidurvijānate
dhāretva sūtraṁ ima ānuśaṁsāḥ||70||
yaṁ cāpi buddhaḥ śatapuṇyalakṣaṇo
dharmaṁ prakāśedida sarvaloke|
tasyāpi śabdaṁ śṛṇute viśuddhaṁ
yaṁ cāpi so bhāṣati gṛhyate tat||71||
bahūn vicinteti ca agradharmān
bahūṁśca so bhāṣati nityakālam|
na cāsya saṁmoha kadāci bhoti
dhāretva sūtraṁ imi ānuśaṁsāḥ||72||
saṁdhiṁ visaṁdhiṁ ca vijānate'sau
sarveṣu dharmeṣu vilakṣaṇāni|
prajānate artha niruktayaśca
yathā ca taṁ jānati bhāṣate tathā||73||
yaṁ bhāṣitaṁ bhotiha dīrgharātraṁ
pūrvehi lokācariyehi sūtram|
taṁ dharma so bhāṣati nityakālaṁ
asaṁtrasanto pariṣāya madhye||74||
manaindriyaṁ īdṛśamasya bhoti
dhāretva sūtraṁ imu vācayitvā|
na ca tāva asaṅgaṁ labhate ha jñānaṁ
pūrvaṁgamaṁ tasya imaṁ tu bhoti||75||
ācāryabhūmau hi sthitaśca bhoti
sarveṣa sattvāna katheya dharmam|
niruktikoṭīkuśalaśca bhoti
imu dhārayanto sugatasya sutram||76||
iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṁsāparivarto nāmāṣṭādaśamaḥ||
19 sadāparibhūtaparivartaḥ|
atha khalu bhagavān mahāsthāmaprāptaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-anenāpi tāvanmahāsthāmaprāpta paryāyeṇa evaṁ veditavyam-yathā ya imamevaṁrūpaṁ dharmaparyāyaṁ pratikṣepsyanti, evaṁrūpāṁśca sūtrāntadhārakāṁśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti, asatyayā paruṣayā vācā samudācariṣyanti, teṣāmevamaniṣṭo vipāko bhaviṣyati, yo na śakyaṁ vācā parikīrtayitum| ye ca imamaevaṁrūpaṁ sūtrāntaṁ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, teṣāmevamiṣṭo vipāko bhaviṣyati yādṛśo mayā pūrvaṁ parikīrtitaḥ| evaṁrūpāṁ ca cakṣuḥśrotraghrāṇajihvākāyamanaḥ-pariśuddhimadhigamiṣyanti||
bhūtapūrvaṁ mahāsthāmaprāpta atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt-tena kālena samayena bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān vinirbhoge kalpe mahāsaṁbhavāyāṁ lokadhātau| sa khalu punarmahāsthāmaprāpta bhagavān bhīṣmagarjitasvararājastathāgato'rhan samyaksaṁbuddhastasyāṁ mahāsaṁbhavāyāṁ lokadhātau sadevamānuṣāsurasya lokasya purato dharmaṁ deśayati sma| yadidaṁ śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasamatikramāya nirvāṇaparyavasānaṁ pratītyasamutpādapravṛttim| bodhisattvānāṁ mahāsattvānāṁ ṣaṭpāramitāpratisaṁyuktānāmanuttarāṁ samyaksaṁbodhimārabhya tathāgatajñānadarśanaparyavasānaṁ dharmaṁ deśayati sma| tasya khalu punarmahāsthāmaprāpta bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya catvāriṁśadgaṅgānadīvālikāsamāni kalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| parinirvṛtasya jambudvīpaparamāṇurajaḥsamāni kalpakoṭīnayutaśatasahasrāṇi saddharmaḥ sthito'bhūt| caturdvīpaparamāṇurajaḥsamāni kalpakoṭīnayutasahasrāṇi saddharmapratirūpakaḥ sthito'bhūt|
tasyāṁ khalu punarmahāsthāmaprāpta mahāsaṁbhavāyāṁ lokadhātau bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya saddharmapratirūpake ca antarhite aparo'pi bhīṣmagarjitasvararāja eva tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| anayā mahāsthāmaprāpta paraṁparayā tasyāṁ mahāsaṁbhavāyāṁ lokadhātau bhīṣmagarjitasvararājanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatikoṭīnayutaśatasahasrāṇyabhūvan| tatra mahāsthāmaprāpta yo'sau tathāgataḥ sarvapūrvako'bhūd bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān, tasya bhagavataḥ parinirvṛtasya saddharme'ntarhite saddharmapratirūpake ca antardhīyamāne tasmin śāsane'dhimānikabhikṣvadhyākrānte sadāparibhūto nāma bodhisattvo bhikṣurabhūt| kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattvaḥ sadāparibhūta ityucyate? sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṁ yameva paśyati bhikṣuṁ vā bhikṣūṇīṁ vā upāsakaṁ vā upāsikāṁ vā, taṁ tamupasaṁkramya eva vadati-nāhamāyuṣmanto yuṣmākaṁ paribhavāmi|
aparibhūtā yūyam| tatkasya hetoḥ? sarve hi bhavanto bodhisattvacaryāṁ carantu| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhā iti| anena mahāsthāmaprāpta paryāyeṇa sa bodhisattvo mahāsattvo bhikṣubhūto noddeśaṁ karoti, na svādhyāya karoti, anyatra yaṁ yameva paśyati dūragatamapi, sarvaṁ tamupaṁsakramya evaṁ saṁśrāvayati bhikṣuṁ vā bhikṣuṇīṁ vā upāsakaṁ vā upāsikāṁ vā, taṁ tamupasaṁkramyaivaṁ vadati-nāhaṁ bhaginyo yuṣmākaṁ paribhavāmi| aparibhūtā yūyam| tatkasya hetoḥ? sarvā yūyaṁ bodhisattvacaryāṁ caradhvam| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ| yaṁ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasmin samaye bhikṣuṁ vā bhikṣuṇīṁ vā upāsakaṁ vā upāsikāṁ vā evaṁ saṁśrāvayati, sarve'sya yadbhūyastvena krudhyanti, vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante-kuto'yamapṛṣṭo bhikṣuraparibhavacittamityasmākamupadarśayati? paribhūtamātmānaṁ karoti yadasmākaṁ vyākarotyanuttarāyāṁ samyaksaṁbodhau asantamanākāṅkṣitaṁ ca| atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṣāṇi tathā ākruśyataḥ paribhāṣyamāṇasya gacchanti| na ca kasyacit krudhyati, na vyāpādacittamutpādayati| ye cāsya evaṁ saṁśrāvayato loṣṭaṁ vā daṇḍaṁ vā kṣipanti, sa teṣāṁ dūrata eva uccaiḥsvaraṁ kṛtvā saṁśrāvayati sma-nāhaṁ yuṣmākaṁ paribhavāmīti| tasya tābhirabhimānikabhikṣubhikṣuṇyupāsakopāsikābhiḥ satatasamitaṁ saṁśrāvyamāṇābhiḥ sadāparibhūta iti nāma kṛtamabhūt||
tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṁ pratyupasthitāyāṁ maraṇakālasamaye pratyupasthite ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ śruto'bhūt| tena ca bhagavatā bhīṣmagarjitasvararājena tathāgatenārhatā samyaksaṁbuddhena ayaṁ dharmaparyāyo viṁśatibhirgāthāviṁśatikoṭīnayutaśatasahasrairbhāṣito'bhūt| sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṁ dharmaparyāyamaśrauṣīt| yena kenacid bhāṣitamantarīkṣānnirghoṣaṁ śrutvā imaṁ dharmaparyāyamudgṛhītavān, imāṁ caivaṁrūpāṁ cakṣurviśuddhiṁ śrotraviśuddhiṁ ghrāṇaviśuddhiṁ jihvāviśuddhiṁ kāyaviśuddhiṁ manoviśuddhiṁ ca pratilabdhavān| sahapratilabdhābhirviśuddhibhiḥ punaranyāni viṁśativarṣakoṭīnayutaśatasahasrāṇi ātmano jīvitasaṁskāramadhiṣṭhāya imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ saṁprakāśitavān| ye ca te'bhimānikāḥ sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṁ nāhaṁ yuṣmākaṁ paribhavāmīti saṁśrāvitāḥ, yairasyedaṁ sadāparibhūta iti nāma kṛtamabhūt, tasyodārarddhibalasthāmaṁ pratijñāpratibhānabalasthāmaṁ prajñā balasthāmaṁ ca dṛṣṭvā sarve'nusahāyībhūtā abhūvan dharmaśravaṇāya| sarve tena anyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau samādāpitānyabhūvan||
sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatikoṭīśatānyārāgitavān, sarveṣu ca imaṁ dharmaparyāyaṁ saṁprakāśayāmāsa| so'nupūrveṇa tenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatimeva tathāgatakoṭīnayutaśatasahasrāṇyārāgitavān| sarveṣu ca imameva saddharmapuṇḍarīkaṁ dharmaparyāyamārāgitavān, saṁprakāśitavāṁścatasṛṇāṁ parṣadām| so'nenaiva pūrvakeṇa kuśalamūlena punarapyapūrveṇa meghasvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatimeva tathāgatakoṭīśatasahasrāṇyārāgitavān, sarveṣu ca imameva saddharmapuṇḍarīkaṁ dharmaparyāyamāragitavān, saṁprakāśitavāṁścatasṛṇāṁ parṣadām| sarveṣu ca evaṁrūpayā cakṣuḥpariśuddhayā samanvāgato'bhūt, śrotrapariśuddhyā ghrāṇapariśuddhayā jihvāpariśuddhayā kāyapariśuddhayā manaḥpariśuddhayā samanvāgato'bhūt||
sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṁ tathāgata koṭīnayutaśatasahasrāṇāṁ satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā anyeṣāṁ ca bahūnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā, sarveṣu ca teṣu imameva saddharmapuṇḍarīkaṁ dharmaparyāyamārāgitavān, ārāgayitvā sa tenaiva pūrvakeṇa kuśalamūlena paripakvena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| syātkhalu punaste mahāsthāmaprāpta evaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūt, yastasya bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya śāsane catasṛṇāṁ parṣadāṁ sadāparibhūtaḥ saṁmato'bhūt, yena te tāvantastathāgatā arhantaḥ samyaksaṁbuddhā ārāgitā abhūvan? na khalu punaste mahāsthāmaprāpta evaṁ draṣṭavyam| tatkasya hetoḥ? ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūvam| yadā mayā mahāsthāmaprāpta pūrvamayaṁ dharmaparyāyo nodgṛhīto'bhaviṣyat, na dhāritaḥ, nāhamevaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhaviṣyam| yataścāhaṁ mahāsthāmaprāpta paurvikāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikādimaṁ dharmaparyāyaṁ dhāritavān vācitavān deśitavān, tato'hamevaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṣuśatāni bhikṣuṇīśatāni ca upāsakaśatāni upāsikāśatāni ca tasya bhagavataḥ śāsane imaṁ dharmaparyāyaṁ saṁśrāvitānyabhūvan-nāhaṁ yuṣmākaṁ paribhavāmīti| sarve bhavanto bodhisattvacaryāṁ carantu| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ| yaistasya bodhisattvasyāntike vyāpādacittamutpāditamabhūt, tairviśatikalpakoṭīnayutaśatasahasrāṇi na jātu tathāgato dṛṣṭo'bhūt, nāpi dharmaśabdo na saṁghaśabdaḥ śruto'bhūt| daśa ca kalpasahasrāṇyavīcau mahānarake dāruṇāṁ vedanāṁ vedayāmāsuḥ| te ca sarve tasmāt karmāvaraṇāt parimuktāḥ| tenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṁ samyaksaṁbodhau| syātkhalu punaste mahāsthāmaprāpta kāṅkṣā vā vimatirvā vicikitsā vā-katame tena kālena tena samayena te sattvā abhūvan ye te taṁ bodhisattvaṁ ptahāsattvamullāpitavanta uccagghitavantaḥ? asyāmeva mahāsthāmaprāpta parṣadi bhadrapālapramukhāṇi pañca bodhisattvaśatāni siṁhacandrāpramukhāni pañcabhikṣuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni kṛtāni anuttarāyāṁ samyaksaṁbodhau| evamiyaṁ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā deśanā bodhisattvānāṁ mahāsattvānāmanuttarāyāḥ samyaksaṁbodherāhārikā saṁvartate| tasmāttarhi mahāsthāmaprāpta ayaṁ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvṛte abhīkṣṇaṁ dhārayitavyo vācayitavyo deśayitavyaḥ saṁprakāśayitavya iti||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
atītamadhvānamanusmarāmi
bhīṣmasvaro rāja jino yadāsi|
mahānubhāvo naradevapūjitaḥ
praṇāyako naramaruyakṣarakṣasām||1||
tasya jinasya parinirvṛtasya
saddharma saṁkṣobha vrajanti paścime|
bhikṣū abhūṣī tada bodhisattvo
nāmena so sadaparibhūta ucyate||2||
upasaṁkramitvā tada bhikṣu anyān
upalambhadṛṣṭīna tathaiva bhikṣuṇī|
paribhāva mahyaṁ na kadācidasti
yūyaṁ hi caryāṁ carathāgrabodhaye||3||
evaṁ ca saṁśrāvayi nityakālaṁ
ākrośa paribhāṣa sahantu teṣām|
kālakriyāyāṁ samupasthitāyāṁ
śrutaṁ idaṁ sūtramabhūṣi tena||4||
akṛtva kālaṁ tada paṇḍitena
adhiṣṭhihitvā ca sudīrghamāyuḥ|
prakāśitaṁ sūtramidaṁ tadāsīt
tahi śāsane tasya vināyakasya||5||
te cāpi sarve bahu opalambhikā
bodhīya tena paripācitāsīt|
tataścyavitvāna sa bodhisattvo
ārāgayī buddhasahasrakoṭyaḥ||6||
anupūrva puṇyena kṛtena tena
prakāśayitvā imu sūtra nityam|
bodhiṁ sa saṁprāpta jinasya putro
ahameva so śākyamunistadāsīt||7||
ye cāpi bhikṣū tada opalambhikā
yā bhikṣuṇī ye ca upāsakā vā|
upāsikāstatra ca yā tadāsīd
ye bodhi saṁśrāvita paṇḍitena||8||
te cāpi dṛṣṭvā bahubuddhakoṭya
ime ca te pañcaśatā anūnakāḥ|
tathaiva bhikṣūṇa ca bhikṣuṇī ca
upāsikāścāpi mi mahya saṁmukham||9||
sarve mayā śrāvita agradharmā
te caiva sarve paripācitā me|
mayi nirvṛte cāpimi sarvi dhīrā
imu dhārayiṣyanti ha sūtramagram||10||
kalpāna koṭyo bahubhīracintyai-
rna kadācidetādṛśa dharma śrūyate|
buddhāna koṭīśata caiva bhonti
na ca te pimaṁ sūtra prakāśayanti||11||
tasmācchrūṇitvā idamevarūpaṁ
parikīrtitaṁ dharmu svayaṁ svayaṁbhūvā|
ārāgayitvā ca punaḥ punaścimaṁ
prakāśayet sūtra mayīha nirvṛte||12||
iti śrīsaddharmapuṇḍarīke dharmaparyāye sadāparibhūtaparivarto nāmaikonaviṁśatimaḥ||
20 tathāgataddharyabhisaṁskāraparivartaḥ|
atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato'bhimukhamañjaliṁ pragṛhya bhagavantametadūcuḥ-vayaṁ bhagavan imaṁ dharmaparyāyaṁ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṁprakāśayiṣyāmaḥ| arthino vayaṁ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṁprakāśanāya vā likhanāya||
atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṁ sahāyāṁ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaśca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantametadūcuḥ-vayamapi bhagavan imaṁ dharmaparyāyaṁ saṁprakāśayiṣyāmastathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṁ saṁśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṁ ca sattvānāṁ kuśalamūlānyavaropayiṣyāmaḥ||
atha khalu bhagavāṁstasyāṁ velāyāṁ teṣāṁ paurvikāṇāṁ bodhisattvānāṁ mahāsattvānāṁ gaṇināṁ mahāgaṇināṁ gaṇācāryāṇāmekaṁ pramukhaṁ viśiṣṭacāritraṁ nāma bodhisattvaṁ mahāsattvaṁ mahāgaṇinaṁ gaṇācāryamāmantrayāmāsa-sādhu sādhu viśiṣṭacāritra| evaṁ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe| yūyaṁ tathāgatena paripācitāḥ||
atha khalu bhagavān śākyamunistathāgataḥ sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtaḥ stūpamadhye| siṁhāsanopaviṣṭau dvāvapi smitaṁ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṁ ca jihvendriyaṁ nirṇāmayataḥ| tābhyāṁ ca jihvendriyābhyāṁ yāvad brahmalokamanuprāpnutaḥ| tābhyāṁ ca jihvendriyābhyāṁ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma| tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ| suvarṇavarṇāḥ kāyairdvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṁhāsane niṣaṇṇāḥ| te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṁ deśayāmāsuḥ| yathaiva bhagavān śākyamunistathāgato'rhan samyaksaṁbuddho jihvendriyeṇa ṛddhiprātihāryaṁ karoti prabhūtaratnaśca tathāgato'rhan samyaksaṁbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye te'nyalokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṁhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṁ kurvanti||
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṁbuddhāḥ tamṛddhayabhisaṁskāraṁ paripūrṇaṁ varśaśatasahasraṁ kṛtavantaḥ| atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṁbuddhāstāni jihvendriyāṇi punarevopasaṁhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṁ sarvairmahāsiṁhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṁghātaśabdaḥ kṛtaḥ| tena ca mahotkāsanaśabdena mahācchaṭāsaṁghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitānyabhūvan, prakampitāni saṁprakampitāni calitāni pracalitāni saṁpracalitāni vedhitāni pravedhitāni saṁpravedhitāni| teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te'pi sarve buddhānubhāvena tatrasthā evamimāṁ sahāṁ lokadhātuṁ paśyanti sma| tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṁhāsanopaviṣṭāni bhagavantaṁ ca śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ tasya mahāratnastūpasya madhye siṁhāsanopaviṣṭaṁ bhagavatā śākyamuninā tathāgatena sārdhaṁ niṣaṇṇāṁ tāśca tisraḥ parṣadaḥ paśyanti sma| dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan| evaṁ ca antarīkṣād ghoṣamaśrauṣuḥ-eṣa mārṣā aprameyāṇyasaṁkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ| tasyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhāḥ| sa etarhi saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bodhisattvānāṁ mahāsattvānāṁ saṁprakāśayati| taṁ yūyamadhyāśayena anumodadhvam, taṁ ca bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ taṁ ca bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ namaskurudhvam||
atha khalu te sarvasattvā imamevaṁrūpamantarīkṣānnirghoṣaṁ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṁbuddhāyeti vācaṁ bhāṣante sma añjaliṁ pragṛhya| vividhāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṁ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnānyapi kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| tāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṁ sahāṁ lokadhātumāgacchanti sma| taiśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhirhārārdhahārairmaṇiratnaiśca asyāṁ sahāyāṁ lokadhātau sārdhaṁ tairanyarlokadhātukoṭīnayutaśatasahasrairekībhūtairye teṣu tathāgatāḥ saṁniṣaṇṇāḥ, teṣu sarveṣu vaihāyase'ntarīkṣe samantānmahāpuṣpavitānaṁ parisaṁsthitamabhūt||
atha khalu bhagavāṁstān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānāmantrayāmāsa-acintyaprabhāvāḥ kulaputrāstathāgatā arhantaḥ samyaksaṁbuddhāḥ| bahūnyapyahaṁ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṁ nānādharmapramukhairbahūnānuśaṁsān bhāṣeyam| na cāhaṁ guṇānāṁ pāraṁ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ| saṁkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṁ sarvabuddhagambhīrasthānaṁ mayā asmin dharmaparyāye deśitam| tasmāttarhi kulaputrā yuṣmābhistathāgatasya parinirvṛtasya satkṛtya ayaṁ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ| yasmiṁśca kulaputrāḥ pṛthivīpradeśe ayaṁ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṁ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṁ kartavyam| tatkasya hetoḥ? sarvatathāgatānāṁ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ| tasmiṁśca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṁbuddhā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā iti veditavyam| tasmiṁśca pṛthivīpradeśe sarvatathāgatairdharmacakraṁ pravartitam, tasmiṁścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
acintiyā lokahitāna dharmatā
abhijñajñānasmi pratiṣṭhitānām|
ye ṛddhi darśenti anantacakṣuṣaḥ
prāmodyahetoriha sarvadehinām||1||
jihvendriyaṁ prāpiya brahmalokaṁ
raśmīsahasrāṇi pramuñcamānāḥ|
āścaryabhūtā iha ṛddhidarśitāḥ
te sarvi ye prasthita agrabodhau||2||
utkāsitaṁ cāpi karonti buddhā
ekācchaṭā ye ca karonti śabdam|
te vijñapentī imu sarvalokaṁ
daśo diśāyāṁ ima lokadhātum||3||
etāni cānyāni ca prātihāryā
guṇānnidarśenti hitānukampakāḥ|
kathaṁ nu te harṣita tasmi kāle
dhāreyu sūtraṁ sugatasya nirvṛte||4||
bahū pi kalpāna sahasrakoṭyo
vadeya varṇaṁ sugatātmajānām|
ye dhārayiṣyantima sūtramagraṁ
parinirvṛte lokavināyakasmin||5||
na teṣa paryanta bhavedguṇānāṁ
ākāśadhātau hi yathā diśāsu|
acintiyā teṣā guṇā bhavanti
ye sūtra dhārenti idaṁ śubhaṁ sadā||6||
dṛṣṭo ahaṁ sarva ime ca nāyakā
ayaṁ ca yo nirvṛtu lokanāyakaḥ|
ime ca sarve bahubodhisattvāḥ
parṣāśca catvāri anena dṛṣṭāḥ||7||
ahaṁ ca ārāgitu tenihādya
ime ca ārāgita sarvi nāyakāḥ|
ayaṁ ca yo nirvṛtako jinendro
ye cāpi anye daśasū diśāsu||8||
anāgatātīta tathā ca buddhāḥ
tiṣṭhanti ye cāpi daśasu ddiśāsu|
te sarvi dṛṣṭāśca supūjitāśca
bhaveyu yo dhārayi sūtrametat||9||
rahasyajñānaṁ puruṣottamānāṁ
yaṁ bodhimaṇḍasmi vicintitāsīt|
anucintayetso pi tu kṣiprameva
yo dhārayet sūtrimu bhūtadharmam||10||
pratibhānu tasyāpi bhavedanantaṁ
yathāpi vāyurna kahiṁci sajjati|
dharme'pi cārthe ca nirukti jānati
yo dhārayet sutramidaṁ viśiṣṭam|11||
anusaṁdhisūtrāṇa sadā prajānati
saṁdhāya yaṁ bhāṣitu nāyakehi|
parinirvṛtasyāpi vināyakasya
sūtrāṇa so jānati bhutamartham||12||
candropamaḥ sūryasamaḥ sa bhāti
ālokapradyotakaraḥ sa bhoti|
vicarantu so medini tena tena
samādapetī bahubodhisattvān||13||
tasmāddhi ye paṇḍita bodhisattvāḥ
śrutvānimānīddaśa ānuśaṁsān|
dhāreyu sūtraṁ mama nirvṛtasya
na teṣa bodhāya bhaveta saṁśayaḥ||14||
iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṁskāraparivarto nāma viṁśatitamaḥ||
21 dhāraṇīparivartaḥ|
atha khalu bhaiṣajyarājo bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṁ prasavet, ya imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ dhārayet, kāyagataṁ vā pustakagataṁ vā kṛtvā? evamukte bhagavān bhaiṣajyarājaṁ bodhisattvaṁ mahāsattvametadavocat-yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā aśītigaṅgānadīvālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi satkuryād gurukuryānmānayet pūjayet, takiṁ manyase bhaiṣajyarāja kiyatkulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaṁ prasavet? bhaiṣajyarājo bodhisattvo mahāsattva āha-bahu bhagavan, bahu sugata| bhagavānāha-ārocayāmi te bhaiṣajyarāja, prativedayāmi| yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā asmāt saddharmapuṇḍarīkāddharmaparyāyādantaśa ekāmapi catuṣpadīgāthāṁ dhārayet, vācayet, paryavāpnuyāt, pratipattyā ca saṁpādayet, ataḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā tatonidānaṁ bahutaraṁ puṇyaṁ prasavet||
atha khalu bhaiṣajyarājo bodhisattvo mahāsattvastasyāṁ velāyāṁ bhagavantametadavocat-dāsyāmo vayaṁ bhagavaṁsteṣāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ vā yeṣāmayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ kāyagato vā syāt, pustakagato vā, rakṣāvaraṇaguptaye dhāraṇīmantrapadāni| tadyathā—
anye manye mane mamane citte carite same samitā viśānte mukte muktatame same aviṣame samasame jaye kṣaye akṣaye akṣiṇe śānte samite dhāraṇi ālokabhāṣe pratyavekṣaṇi nidhiru abhyantaraniviṣṭe abhyantarapāriśuddhimutkule araḍe paraḍe sukāṅkṣi asamasame buddhavilokite dharmaparīkṣite saṁghanirghoṣaṇi nirghoṇi bhayābhayaviśodhani mantre mantrākṣayate rute rutakauśalye akṣaye akṣayavanatāye vakkule valoḍra amanyanatāye svāhā||
imāni bhagavan mantradhāraṇīpadāni dvāṣaṣṭibhirgaṅgānadīvālikāsamairbuddhairbhagavadbhirbhāṣitāni| te sarve buddhā bhagavantastena drugdhāḥ syuḥ, ya evaṁrupān dharmabhāṇakānevaṁrūpān sūtrāntadhārakānatikrāmet||
atha khalu bhagavān bhaiṣajyarājāya bodhisattvāya mahāsattvāya sādhukāramadāt sādhu sādhu bhaiṣajyarāja, sattvānāmarthaḥ kṛtaḥ| dhāraṇīpadāni bhāṣitāni sattvānāmanukampāmupādaya| rakṣāvaraṇaguptiḥ kṛtā||
atha khalu pradānaśūro bodhisattvo mahāsattvo bhagavantametadavocat-ahamapi bhagavan evaṁrūpāṇāṁ dharmabhāṇakānāmarthāya dhāraṇīpadāni dāsyāmi, yatteṣāmevaṁrūpāṇāṁ dharmabhāṇakānāṁ na kaścidavatāraprekṣī avatāragaveṣī avatāraṁ lapsyate| tadyathā yakṣo vā rākṣaso vā pūtano vā kṛtyo vā kumbhāṇḍo vā preto vā avatāraprekṣī avatāragaveṣī avatāraṁ na lapsyata iti||
atha khalu pradānaśūro bodhisattvo mahāsattvastasyāṁ velāyāmimāni dhāraṇīmantrapadāni bhāṣate sma| tadyathā—
jvale mahājvale ukke tukke mukke aḍe aḍāvati nṛtye nṛtyāvati iṭṭini viṭṭini ciṭṭini nṛtyani nṛtyāvati svāhā||
imāni bhagavan dhāraṇīpadāni gaṅgānadīvālikāsamaistathāgatairarhadbhiḥ samyaksaṁbuddhairbhāṣitāni, anumoditāni ca| te sarve tathāgatāstena drugdhāḥ syuḥ, yastānevaṁrūpān dharmabhāṇakānatikrameta||
atha khalu vaiśravaṇo mahārājo bhagavantametadavocat-ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye teṣāṁ dharmabhāṇakānāṁ hitāya sukhāya anukampāyai rakṣāvaraṇaguptaye|| tadyathā—
aṭṭe taṭṭe naṭṭe vanaṭṭe anaḍe nāḍi kunaḍi svāhā||
ebhirbhagavan dhāraṇīpadaisteṣāṁ dharmabhāṇakānāṁ pudgalānāṁ rakṣāṁ karomi, yojanaśatāccāhaṁ teṣāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca evaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ rakṣā kṛtā bhaviṣyati, svastyayanaṁ kṛtaṁ bhaviṣyati||
atha khalu virūḍhako mahārājo tasyāmeva parṣadi saṁnipatito'bhūt saṁniṣaṇṇaśca kumbhāṇḍakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ| sa utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye bahujanahitāya| teṣāṁ ca tathārūpāṇāṁ dharmabhāṇakānāmevaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ rakṣāvaraṇaguptaye dhāraṇīmantrapadāni| tadyathā—
agaṇe gaṇe gauri gandhāri caṇḍāli mātaṅgi pukkasi saṁkule vrūsali sisi svāhā||
imāni tāni bhagavan dhāraṇīmantrapadāni, yāni dvācatvāriṁśadbhirbuddhakoṭībhirbhāṣitāni| te sarve tena drugdhāḥ syuḥ, yastānevaṁrūpān dharmabhāṇakānatikrameta||
atha khalu lambā ca nāma rākṣasī vilambā ca nāma rākṣasī kūṭadantī ca nāma rākṣasī puṣpadantī ca nāma rākṣasī makuṭadantī ca nāma rākṣasī keśinī ca nāma rākṣasī acalā ca nāma rākṣasī mālādhārī ca nāma rākṣasī kuntī ca nāma rākṣasī sarvasattvojohārī ca nāma rākṣasī hārītī ca nāma rākṣasī saputraparivārā etāḥ sarvā rākṣasyo yena bhagavāṁstenopasaṁkrāntāḥ| upasaṁkramya sarvāstā rākṣasya ekasvareṇa bhagavantametadavocan-vayamapi bhagavaṁsteṣāmevaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ dharmabhāṇakānāṁ rakṣāvaraṇaguptiṁ kariṣyāmaḥ, svastyayanaṁ ca kariṣyāmaḥ| yathā teṣāṁ dharmabhāṇakānāṁ na kaścidavatāraprekṣī avatāragaveṣī avatāraṁ lapsyatīti||
atha khalu tāḥ sarvā rākṣasya ekasvareṇa samaṁ saṁgītyā bhagavata imāni dhāraṇīmantrapadāni prayacchanti sma| tadyathā—
iti me iti me iti me iti me iti me| nime nime nime nime nime| ruhe ruhe ruhe ruhe ruhe| stuhe stuhe stuhe stuhe stuhe svāhā||
imaṁ śīrṣaṁ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānāṁ yakṣo vā rākṣaso vā preto vā piśāco vā pūtano vā kṛtyo va vetālo vā kumbhāṇḍo vā stabdho vā omārako vā ostārako vā apasmārako vā yakṣakṛtyo vā amanuṣyakṛtyo vā manuṣyakṛtyo vā ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā| antaśaḥ svapnāntaragatasyāpi strīrūpāṇi vā puruṣarūpāṇi vā dārakarūpāṇi vā dārikārūpāṇi vā viheṭhāṁ kuryuḥ, nedaṁ sthānaṁ vidyate||
atha khalu tā rākṣasya evasvareṇa samaṁ saṁgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—
saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī|
ya imaṁ mantra śrutvā vai atikrameddharmabhāṇakam||1||
yā gatirmātṛghātīnāṁ pitṛghātīna yā gatiḥ|
tāṁ gatiṁ pratigacchedyo dharmabhāṇakamatikramet||2||
yā gatistilapīḍānāṁ tilakūṭānāṁ ca yā gatiḥ|
tāṁ gatiṁ pratigacchedyo dharmabhāṇakamatikramet||3||
yā gatistulakūṭānāṁ kāṁsyakūṭāna yā gatiḥ|
tāṁ gatiṁ pratigacchedyo dharmabhāṇakamatikramet||4||
evamuktvā tāḥ kuntipramukhā rākṣasyo bhagavantametadūcuḥ-vayamapi bhagavaṁsteṣāmevaṁrūpāṇāṁ dharmabhāṇakānāṁ rakṣāṁ kariṣyāmaḥ, svastyayanaṁ daṇḍaparihāraṁ viṣadūṣaṇaṁ kariṣyāma iti| evamukte bhagavāṁstā rākṣasya etadavocat-sādhu sādhu bhaginyaḥ| yad yūyaṁ teṣāṁ dharmabhāṇakānāṁ rakṣāvaraṇaguptiṁ kariṣyadhve ye'sya dharmaparyāyasya antaśo nāmadheyamātramapi dhārayiṣyanti| kaḥ punarvādo ya imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti, pustakagataṁ vā satkuryuḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā campakatailapradīpairvā vārṣikatailapradīpairvā utpalatailapradīpairvā sumanātailapradīpairvā īddaśairbahuvidhaiḥ pūjāvidhānaśatasahasraiḥ satkariṣyanti gurukariṣyanti, te tvayā kunti saparivārayā rakṣitavyāḥ||
asmin khalu punardhāraṇīparivarte nirdiśyamāne aṣṭāṣaṣṭīnāṁ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho'bhūt||
iti śrīsaddharmapuṇḍarīke dharmaparyāye dhāraṇīparivarto nāmaikaviṁśatimaḥ||
22 bhaiṣajyarājapūrvayogaparivartaḥ|
atha khalu nakṣatrarājasaṁkusumitābhijño bodhisattvo mahāsattvo bhagavantametadavocat-kena kāreṇena bhagavan bhaiṣajyarājo bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau pravicarati, bahūni cāsya bhagavan duṣkarakoṭīnayutaśatasahasrāṇi saṁdṛśyante? tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddho bhaiṣajyarājasya bodhisattvasya mahāsattvasya yat kiṁciccaryāpradeśamātram, yacchrutvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāśca bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā āttamanaso bhaveyuriti||
atha khalu bhagavān nakṣatrarājasaṁkusumitābhijñasya bodhisattvasya mahāsattvasya adhyeṣaṇāṁ viditvā tasyāṁ velāyāṁ nakṣatrarājasaṁkusumitābhijñaṁ bodhisattvaṁ mahāsattvametadavocat-bhūtapurvaṁ kulaputra atīte'dhvani gaṅgānadīvālikāsamaiḥ kalpairyadāsīt| tena kālena tena samayena candrasūryavimalaprabhāsaśrīrnāma tathāgato'rhan samyaksaṁbuddho loka udapādividyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tasya khalu punarnakṣatrarājasaṁkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya aśītikoṭyo bodhisattvānāṁ mahāsattvānāṁ mahāsaṁnipāto'bhūt dvāsaptatigaṅgānadīvālikāsamāścāsya śrāvakasaṁnipāto'bhūt| apagamātṛgrāmaṁ ca tatpravacanamabhūt, apagatanirayatiryagyonipretāsurakāyaṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ ca tadbuddhakṣetramabhūt, divyavaiḍūryamayabhūmibhāgaṁ ratnacandanavṛkṣasamalakṛtaṁ ca ratnajālasamīritaṁ ca avasaktapaṭṭadāmābhipralambitaṁ ca ratnagandhaghaṭikānirdhūpitaṁ ca|
sarveṣu ca ratnavṛkṣamūleṣu iṣukṣepamānamātre ratnavyomakāni saṁsthitānyabhūvan| sarveṣu ca ratnavyomakamūrdhneṣu koṭīśataṁ devaputrāṇāṁ tūryatālāvacarasaṁgītisaṁprabhāṇitena avasthitamabhūt tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya pūjākarmaṇe| sa ca bhagavānimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ teṣāṁ mahāśrāvakāṇāṁ teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ vistareṇa saṁprakāśayati sma, sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvamadhiṣṭhānaṁ kṛtvā| tasya khalu punarnakṣatrarājasaṁkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya dvācatvāriṁśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṁ ca bodhisattvanāṁ mahāsattvānāṁ teṣāṁ ca mahāśrāvakāṇāṁ tāvadevāyuṣpramāṇamabhūt| sa ca sarvasattvapriyadarśano bodhisattvo mahāsattvastasya bhagavataḥ pravacane duṣkaracaryābhiyukto'bhūt| sa dvādaśavarṣasahasrāṇi caṁkramābhiruḍho'bhūt, mahāvīryārambheṇa yogābhiyukto'bhūt| sa dvādaśānāṁ varṣasahasrāṇāmatyayena sarvarūpasaṁdarśanaṁ nāma samādhiṁ pratilabhate sma|
sahapratilambhācca tasya samādheḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṁ velāyāmevaṁ cintayāmāsa-imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyamāgamya ayaṁ mayā sarvarūpasaṁdarśanaḥ samādhiḥ pratilabdhaḥ| tasyāṁ velāyāṁ sa sarvasattvapriyadarśano bodhisattvo mahāsattva evaṁ cintayati sma-yannvahaṁ bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṁ kuryāmū, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| sa tasyāṁ velāyāṁ tathārūpaṁ samādhiṁ samāpannaḥ yasya samādheḥ samanantarasamāpannasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya, adya tāvadevoparyandarīkṣānmāndāravamahāmāndāravāṇāṁ puṣpāṇāṁ mahantaṁ puṣpavarṣamabhipravṛṣṭam| kālānusāricandanameghaḥ kṛtaḥ| uragasāracandanavarṣanabhipravṛṣṭam| tādṛśī ca nakṣatrarājasaṁkusumitābhijña sā gandhajātiḥ, yasyā ekaḥ karṣa imāṁ sahālokadhātuṁ mūlyena kṣamati||
atha khalu punarnakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvaḥ smṛtimān saṁprajānaṁstasmāt samādhervyudatiṣṭhat| vyutthāya caivaṁ ciantayāmāsa-na tadarddhiprātihāryasaṁdarśanena bhagavataḥ pūjā kṛtā bhavati,yathā ātmabhāvaparityāgeneti| atha khalu punarnakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāmagaruturuṣkakundurukarasaṁ bhakṣayati sma, campakatailaṁ ca pibati sma| tena khalu punarnakṣatrarājasaṁkusumitābhijña paryāyeṇa tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṁ gandhaṁ bhakṣayataścampakatailaṁ ca pibato dvādaśa varṣāṇyatikrāntānyabhūvan| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvasteṣāṁ dvādaśānāṁ varṣāṇāmatyayena taṁ svamātmabhāvaṁ divyairvastraiḥ pariveṣṭaya gandhatailaplutaṁ kṛtvā svakamadhiṣṭhānamakarot|
svakamadhiṣṭhānaṁ kṛtvā svaṁ kāyaṁ prajvālayāmāsa tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya pūjārtham| atha khalu nakṣatrarājasaṁkusumitābhijña tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhiḥ kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā abhuvan| tāsu ca lokadhātuṣu aśītigaṅgānadīvālikāsamā eva buddhā bhagavantaste sarve sādhukāraṁ dadanti sma- sādhu sādhu kulaputra, sādhu khalu punastvaṁ kulaputra, ayaṁ sa bhūto bodhisattvānāṁ mahāsattvānāṁ vīryārambhaḥ| iyaṁ sā bhūtā tathāgatapūjā dharmapūjā| na tathā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpūjā, nāpyāmiṣapūjā nāpyuragasāracandanapūjā| iyaṁ tatkulaputra agrapradānam| na tathā rājyaparityāgadānaṁ na priyaputrabhāryāparityāgadānam| iyaṁ punaḥ kulaputra viśiṣṭā agrā varā pravarā praṇītā dharmapūjā, yo'yamātmabhāvaparityāgaḥ| atha khalu punarnakṣatrarājasaṁkusumitābhijña te buddhā bhagavanta imāṁ vācaṁ bhāṣitvā tūṣṇīmabhūvan||
tasya khalu punarnakṣatrarājasaṁkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato dvādaśa varṣaśatānyatikrāntānyabhūvan, na ca praśamaṁ gacchati sma| sa paścāddvādaśānāṁ varṣaśatānāmatyayāt praśānto'bhūt| sa khalu punarnakṣatrarājasaṁkusumitābhijña sarvasattvapriyadarśano bodhisattvo mahāsattva evaṁrūpāṁ tathāgatapūjāṁ ca dharmapūjāṁ ca kṛtvā tataścyutastasyaiva bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṁbuddhasya pravacane rājño vimaladattasya gṛhe upapanna aupapādikaḥ| utsaṅge paryaṅkeṇa prādurbhūto'bhūt| samanantaropapannaśca khalu punaḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāṁ svamātāpitarau gāthayādhyabhāṣata—
ayaṁ mamā caṁkramu rājaśreṣṭha
yasmin mayā sthitva samādhi labdhaḥ|
vīryaṁ dṛḍhaṁ ārabhitaṁ mahāvrataṁ
parityajitvā priyamātmabhāvam||1||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva imāṁ gāthāṁ bhāṣitvā svamātāpitarāvetadavocat-adyāpyamba tāta sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṁbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṁ deśayati, yasya mayā bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṁ kṛtvā sarvarutakauśalyadhāraṇī pratilabdhā, ayaṁ ca saddharmapuṇḍarīko dharmaparyāyo'śītibhirgāthākoṭīnayutaśatasahasraiḥ kaṅkaraiśca vivaraiśca akṣobhyaiśca tasya bhagavato'ntikācchruto'bhūt| sādhu amba tāta gamiṣyāmyahaṁ tasya bhagavato'ntikam, tasmiṁśca gatvā bhūyastasya bhagavataḥ pūjāṁ kariṣyāmīti| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāṁ saptatālamātraṁ vaihāyasamabhyudgamya saptaratnamaye kūṭāgāre paryaṅkamābhujya tasya bhagavataḥ sakāśamupasaṁkrāntaḥ| upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya taṁ bhagavantaṁ saptakṛtvaḥ pradakṣiṇīkṛtya yena sa bhagavāṁstenāñjaliṁ praṇāmya taṁ bhagavantaṁ namaskṛtvā anayā gāthāyābhiṣṭauti sma—
suvimalavadanā narendra dhīrā
tava prabha rājatiyaṁ daśaddiśāsu|
tubhya sugata kṛtva agrapūjāṁ
ahamiha āgatu nātha darśanāya||2||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāmimāṁ gāthāṁ bhāṣitvā taṁ bhagavantaṁ candrasūryavimalaprabhāsaśriyaṁ saṁkusumitābhijña sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṁbuddhastaṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvametadavocat-parinirvāṇakālasamayo me kulaputra anuprāptaḥ, kṣayāntakālo me kulaputra anuprāptaḥ| tadgaccha tvaṁ kulaputra, mama mañcaṁ prajñapayasva, parinirvāyiṣyāmīti||
atha khalu nakṣatrarājasaṁkusumitābhijña sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgatastaṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvametadavocat-idaṁ ca te kulaputra śāsanamanuparindāmi, imāṁśca bodhisattvān mahāsattvān, imāṁśca mahāśrāvakān, imāṁ ca buddhabodhim, imāṁ ca lokadhātum, imāni ca ratnavyomakāni, imāni ca ratnavṛkṣāṇi, imāṁśca devaputrān, mamopasthāyakānanuparindāmi| parinirvṛtasya ca me kulaputra ye dhātavastānanuparindāmi| ātmanā ca tvayā kulaputra mama dhātūnāṁ vipulā pūjā kartavyā| vaistārikāśca te dhātavaḥ kartavyāḥ| stūpānāṁ ca bahūni sahasrāṇi kartavyāni| atha khalu nakṣatrarājasaṁkusumitābhijña sa bhagavāṁścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṁbuddhastaṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvamevamanuśiṣya tasyāmeva rātryāṁ paścime yāme anupadhiśeṣe nirvāṇadhātau parinirvṛto'bhūt||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṁ bhagavanta candrasūryavimalaprabhāsaśriyaṁ tathāgataṁ parinirvṛtaṁ viditvā uragasāracandanacittāṁ kṛtvā taṁ tathāgatātmabhāvaṁ saṁprajvālayāmāsa| dagdhaṁ niśāntaṁ ca tathāgatātmabhāvaṁ viditvā tato dhātūn gṛhītvā rodati krandati paridevate sma| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā saptaratnamayāni caturaśītikumbhasahasrāṇi kārayitvā teṣu tāṁstathāgatadhātūn prakṣipya saptaratnamayāni caturaśītistūpasahasrāṇi pratiṣṭhāpayāmāsa, yāvad brahmalokamuccaistvena, chatrāvalīsamalaṁkṛtāni paṭṭaghaṇṭāsamīritāni ca| sa tān stūpān pratiṣṭhāpya evaṁ cintayāmāsa-kṛtā mayā tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya dhātūnāṁ pūjā| ataśca bhūya uttari viśiṣṭatarāṁ tathāgatadhātūnāṁ pūjāṁ kariṣyāmīti|
atha khalu punarnakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṁ sarvāvantaṁ bodhisattvagaṇaṁ tāṁśca mahāśrāvakāṁstāṁśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagaṇānāmantrayāmāsa-sarve yūyaṁ kulaputrāḥ samanvāharadhvam| tasya bhagavato dhātūnāṁ pūjāṁ kariṣyāma iti| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṁ velāyāṁ teṣāṁ caturaśītīnāṁ tathāgatadhātustūpasahasrāṇāṁ purastācchatapuṇyavicitritaṁ svaṁ bāhumādīpayāmāsa| ādīpya ca dvāsaptativarṣasahasrāṇi teṣāṁ tathāgatadhātustūpānāṁ pūjāmakarot| pūjāṁ ca kurvatā tasyāḥ parṣado'saṁkhyeyāni śrāvakakoṭīnayutaśatasahasrāṇi vinītāni| sarvaiśca tairbodhisattvaiḥ sarvarūpasaṁdarśanasamādhiḥ pratilabdho'bhūt||
atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvāvān bodhisattvagaṇaḥ, te ca sarve mahāśrāvakāḥ, taṁ sarvasattvapriyadarśanaṁ bodhisattvaṁ mahāsattvamaṅgahīnaṁ dṛṣṭvā aśrumukhā rudantaḥ krandantaḥ paridevamānāḥ parasparametadūcuḥ-ayaṁ sarvasattvapriyadarśano bodhisattvo mahāsattvo'smākamācāryo'nuśāsakaḥ| so'yaṁ sāṁpratamaṅgahīno bāhuhīnaḥ saṁvṛtta iti| atha khalu nakṣatrarājasaṁkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastān bodhisattvāṁstāṁśca mahāśrāvakāṁstāṁśca devaputrānāmantrayāmāsa-mā yūyaṁ kulaputrā māmaṅgahīnaṁ dṛṣṭvā rudata, mā kradanta, mā paridevadhvam| eṣo'haṁ kulaputrā ye keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṁ purataḥ sattvādhiṣṭhānaṁ karomi, yena satyena satyavacanena svaṁ mama bāhuṁ tathāgatapūjākarmaṇe parityajya suvarṇavarṇo me kāyo bhaviṣyati|
tena satyena satyavacanena ayaṁ mama bāhuryathāpaurāṇo bhavatu, iyaṁ ca mahāpṛthivī ṣaḍvikāraṁ prakampatu, antarīkṣagatāśca devaputrā mahāpuṣpavarṣaṁ pravarṣantu| atha khalu nakṣatrarājasaṁkusumitābhijña samanantarakṛte'smin satyādhiṣṭhāne tena sarvasattvapriyadarśanena bodhisattvena mahāsattvena, atha khalviyaṁ trisāhasramahāsāhasrī lokadhātuḥ ṣaḍvikāraṁ prakampitā, uparyantarīkṣācca mahāpuṣpavarṣamabhipravarṣitam| tasya ca sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya sa bāhuryathāpaurāṇaḥ saṁsthito'bhūt, yaduta tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena puṇyabalādhānena ca| syāt khalu punaste nakṣatrarājasaṁkusumitābhijña kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo'bhūt? na khalu punaste nakṣatrarājasaṁkusumitābhijña evaṁ draṣṭavyam| tatkasya hetoḥ? ayaṁ sa nakṣatrarājasaṁkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvastena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo'bhūt|
iyanti nakṣatrarājasaṁkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvo duṣkarakoṭīnayutaśatasahasrāṇi karoti, ātmabhāvaparityāgāṁśca karoti| bahutaraṁ khalvapi sa nakṣatrarājasaṁkusumitābhijña bodhisattvayānasaṁprasthitaḥ kulaputro vā kuladuhitā vā imāmanuttarāṁ samyaksaṁbodhimākāṅkṣamāṇo yaḥ pādāṅguṣṭhaṁ tathāgatacaityeṣvādīpayet| ekāṁ hastāṅguliṁ pādāṅguliṁ vā ekāṅgaṁ vā bāhumādīpayet, bodhisattvayānasaṁprasthitaḥ sa kulaputro vā kuladuhitā vā bahutaraṁ puṇyābhisaṁskāraṁ prasavati| na tveva rājyaparityāgānna priyaputraduhitṛbhāryāparityāgānna trisāhasramahāsāhasrīlokadhātoḥ savanasamudraparvatotsasarastaḍāgakūpārāmāyāḥ parityāgāt| yaśca khalu punarnakṣatrarājasaṁkusumitābhijña bodhisattvayānasaṁprasthitaḥ kulaputro vā kuladuhitā vā imāṁ trisāhasramahāsāhasrīṁ lokadhātuṁ saptaratnaparipūrṇāṁ kṛtvā sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyo dānaṁ dadyāt, sa nakṣatrarājasaṁkusumitābhijña kulaputro vā kuladuhitā vā tāvat puṇyaṁ prasavati, yāvat sa kulaputro vā kuladuhitā vā yaḥ itaḥ saddharmapuṇḍarīkāddharmaparyāyādantaśaścatuṣpādikāmapi gāthāṁ dhārayet, imaṁ tasya bahutaraṁ puṇyābhisaṁskāraṁ vadāmi| na tvevaṁ imāṁ trisāhasramahāsāhasrīṁ lokadhātuṁ saptaratnaparipūrṇāṁ kṛtvā dānaṁ dadatastasya sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyaḥ||
tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāmutsasarastaḍāgānāṁ mahāsamudro mūrdhaprāptaḥ, evameva nakṣatrarājasaṁkusumitābhijña sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāmayaṁ saddharmapuṇḍarīko dharmaparyāyo mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāṁ kālaparvatānāṁ cakravālānāṁ mahācakravālānāṁ ca sumeruḥ parvatarājo mūrdhaprāptaḥ, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāṁ rājā mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāṁ nakṣatrāṇāṁ candramāḥ prabhākaro'graprāptaḥ, evameva nakṣatrarājasaṁkusumitābhijña sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāmayaṁ saddharmapuṇḍarīko dharmaparyāyaścandrakoṭīnayutaśatasahasrātirekaprabhākaro'graprāptaḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sūryamaṇḍalaṁ sarvaṁ tamondhakāraṁ vidhamati, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvākuśalatamondhakāraṁ vidhamati|
tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña trāyastriṁśānāṁ devānāṁ śakro devānāmindraḥ, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ tathāgatabhāṣitānāṁ sūtrāntānāmindraḥ| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña brahmā sahāṁpatiḥ sarveṣāṁ brahmakāyikānāṁ devānāṁ rājā brahmaloke pitṛkāryaṁ karoti, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ sattvānāṁ śaikṣāśaikṣāṇāṁ ca sarvaśrāvakāṇāṁ pratyekabuddhānāṁ bodhisattvayānasaṁprasthitānāṁ ca pitṛkāryaṁ karoti| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarvabālapṛthagjanānatikrāntaḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaśca, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvāṁstathāgatabhāṣitān sūtrāntānatikramya abhyudgato mūrdhaprāpto veditavyaḥ|
te'pi nakṣatrarājasaṁkusumitābhijña sattvā mūrdhaprāptā veditavyāḥ, ye khalvimaṁ sūtrarājaṁ dhārayiṣyanti| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarvaśrāvakapratyekabuddhānāṁ bodhisattvo'gra ākhyāyate, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṁ tathāgatabhāṣitānāṁ sutrāntānāmagra ākhyāyate| tadyathāpi nāma nakṣatrarājasaṁkusumitābhijña sarveṣāṁ śrāvakapratyekabuddhabodhisattvānāṁ tathāgato dharmarājaḥ paṭṭabaddhaḥ, evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyastathāgatabhūto bodhisattvayānasaṁprasthitānām| trātā khalvapi nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvasattvānāṁ sarvabhayebhyaḥ, vimocakaḥ sarvaduḥkhebhyaḥ| taḍāga iva tṛṣitānāmagniriva śītārtānāṁ cailamiva nagnānāṁ sārthavāha iva vaṇijānāṁ māteva putrāṇāṁ nauriva pāragāmināṁ vaidya iva āturāṇāṁ dīpa iva tamondhakārāvṛtānāṁ ratnamiva dhanārthināṁ cakravartīva sarvakoṭṭarājānāṁ samudra iva saritāmulkeva sarvatamondhakāravidhamanāya| evameva nakṣatrarājasaṁkusumitābhijña ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ sarvaduḥkhapramocakaḥ sarvavyādhicchedakaḥ sarvasaṁsārabhayabandhanasaṁkaṭapramocakaḥ|
yena cāyaṁ nakṣatrarājasaṁkusumitābhijña saddharmapuṇḍarīko dharmaparyāyaḥ śruto bhaviṣyati, yaśca likhati, yaśca lekhayati, eṣāṁ nakṣatrarājasaṁkusumitābhijña puṇyābhisaṁskārāṇāṁ bauddhena jñānena na śakyaṁ paryanto'dhigantum, yāvantaṁ puṇyābhisaṁskāraṁ sa kulaputro vā kuladuhitā vā prasaviṣyati| ya imaṁ dharmaparyāyaṁ dhārayitvā vācayitvā vā deśayitvā vā śrutvā vā likhitvā vā pustakagataṁ vā kṛtvā satkuryāt gurukuryānmānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākavaijayantībhirvādyavastrāñjalikarmabhirvā ghṛtapradīpairvā gandhatailapradīpairvācampakatailapradīpairvā sumanātailapradīpairvā pāṭalatailapradipairvā vārṣikatailapradīpairvā navamālikātailapradīpairvā bahuvidhābhiśca pūjābhiḥ satkāraṁ kuryād gurukāraṁ kuryāt mānanāṁ kuryāt pūjanāṁ kuryāt, bahu sa nakṣatrarājasaṁkusumitābhijña bodhisattvayānasaṁprasthitaḥ kulaputro vā kuladuhitā vā puṇyaṁ prasaviṣyati ya imaṁ bhaiṣajyarājapūvayogaparivartaṁ dhārayiṣyati vācayiṣyati śroṣyati| sacet punarnakṣatrarājasaṁkusumitābhijña mātṛgrāma imaṁ dharmaparyāyaṁ śrutvā udgahīṣyati dhārayiṣyati tasya sa eva paścimaḥ strībhāvo bhaviṣyati|
yaḥ kaścinnakṣatrarājasaṁkusumitābhijña imaṁ bhaiṣajyarājapūrvayogaparivartaṁ paścimāyāṁ pañcāśatyāṁ śrutvā mātṛgrāmaḥ pratipatsyate sa khalvataścyutaḥ sukhāvatyāṁ lokadhātāvupapatsyate yasyāṁ sa bhagavānamitāyustathāgato'rhan samyaksaṁbuddho bodhisattvagaṇaparivṛtastiṣṭhati dhriyate yāpayati| sa tasyāṁ padmagarbhe siṁhāsane niṣaṇṇa upapatsyate| na ca tasya rāgo vyābādhiṣyate, na dveṣo na moho na māno na mātsaryaṁ na krodho na vyāpādaḥ| sahopapannāśca pañcābhijñāḥ pratilapsyate| anutpattikadharmakṣāntiṁ ca pratilapsyate| anutpattikadharmakṣāntipratilabdhaḥ sa khalu punarnakṣatrarājasaṁkusumitābhijña bodhisattvo mahāsattvo dvāsaptatigaṅgānadīvālikāsamāṁstathāgatān drakṣyati| tādṛśaṁ cāsya cakṣurindriyaṁ pariśuddhaṁ bhaviṣyati, yena cakṣurindriyeṇa pariśuddhena tān buddhān bhagavato drakṣyati|
te cāsya buddhā bhagavantaḥ sādhukāramanupradāsyanti-sādhu sādhu kulaputra, yattvayā saddharmapuṇḍarīkaṁ dharmaparyāyaṁ śrutvā tasya bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya pravacane uddiṣṭaṁ svādhyāyitaṁ bhāvitaṁ cintitaṁ manasi kṛtaṁ parasattvānāṁ ca saṁprakāśitam, ayaṁ te kulaputra puṇyābhisaṁskāro na śakyamagninā dagdhuṁ nodakena hartum| ayaṁ te kulaputra puṇyābhisaṁskāro na śakyaṁ buddhasahesreṇāpi nirdeṣṭum| vihatamārapratyarthikastvaṁ kulaputra uttīrṇabhayasaṁgrāmo marditaśatrukaṇṭakaḥ| buddhaśatasahasrādhiṣṭhito'si| na tava kulaputra sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadṛśo vidyate tathāgatamekaṁ vinirmucya| nānyaḥ kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṁ śaktaḥ puṇyena vā prajñayā vā samādhinā vā abhibhavitum| evaṁ jñānabalādhānaprāptaḥ sa nakṣatrarājasaṁkusumitābhijña bodhisattvo bhaviṣyati||
yaḥ kaścinnakṣatrarājasaṁkusumitābhijña imaṁ bhaiṣajyarājapūrvayogaparivartaṁ bhāṣyamāṇaṁ śrutvā sādhukāramanupradāsyati, tasyotpalagandho mukhādvāsyati, gātrebhyaścāsya candanagandho bhaviṣyati| ya iha dharmaparyāye sādhukāraṁ dāsyati, tasyema evaṁrūpā dṛṣṭadhārmikā guṇānuśaṁsā bhaviṣyanti, ye mayaitarhi nirdiṣṭāḥ| tasmāttarhi nakṣatrarājasaṁkusumitābhijña anuparindāmyahamimaṁ sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya pūrvayogaparivartam, yathā paścime kāle paścime samaye paścimāyāṁ pañcāśatyāṁ vartamānāyāmasmin jambudvīpe pracaret, nāntardhānaṁ gacchet, na ca māraḥ pāpīyānavatāraṁ labhet, na mārakāyikā devatāḥ, na nāgā na yakṣā na gandharvā na kumbhāṇḍā avatāraṁ labheyuḥ| tasmāttarhi nakṣatrarājasaṁkusumitābhijña adhitiṣṭhāmīmaṁ dharmaparyāyamasmin jambudvīpe| bhaiṣajyabhūto bhaviṣyati glānānāṁ sattvānāṁ vyādhispṛṣṭānām|
imaṁ dharmaparyāyaṁ śrutvā vyādhiḥ kāye na kramiṣyati, na jarā nākālamṛtyuḥ| sacet punarnakṣatrarājasaṁkusumitābhijña yaḥ kaścid bodhisattvayānasaṁprasthitaḥ paśyedevaṁrūpaṁ sūtrāntadhārakaṁ bhikṣum, taṁ candanacūrṇairnīlotpalairabhyakiret, abhyavakīrya caivaṁ cittamutpādayitavyam-gamiṣyatyayaṁ kulaputro bodhimaṇḍam| grahīṣyatyayaṁ tṛṇāni| prajñapayiṣyatyayaṁ bodhimaṇḍe tṛṇasaṁstaram| kariṣyatyayaṁ mārayakṣaparājayam| prapūrayiṣyatyayaṁ dharmaśaṅkham| parāhaniṣyatyayaṁ dharmabherīm| uttariṣyatyayaṁ bhavasāgaram| evaṁ nakṣatrarājasaṁkusumitābhijña tena bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā evaṁrūpaṁ sūtrāntadhārakaṁ bhikṣuṁ dṛṣṭvā evaṁ cittamutpādayitavyam-ityetādṛśāścāsya guṇānuśaṁsā bhaviṣyanti yādṛśāstathāgatena nirdiṣṭāḥ||
asmin khalu punarbhaiṣajyapūrvayogaparivarte nirdiśyamāne caturaśītīnāṁ bodhisattvasahasrāṇāṁ sarvarutakauśalyānugatāyā dhāraṇyāḥ pratilambho'bhūt| sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ sādhukāramadāt-sādhu sādhu nakṣatrarājasaṁkusumitābhijña, yatra hi nāma tvamevamacintyaguṇadharmastathāgatena nirdiṣṭaḥ, tvaṁ cācintyaguṇadharmasamanvāgataṁ tathāgataṁ paripṛcchasīti||
iti śrīsaddharmapuṇḍarīke dharmaparyāye bhaiṣajyarājapūrvayogaparivarto nāma dvāviṁśatimaḥ||
23 gadgadasvaraparivartaḥ| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastasyāṁ velāyāṁ mahāpuruṣalakṣaṇād bhrūvivarāntarādūrṇākośāt prabhāṁ pramumoca, yayā prabhayā pūrvasyāṁ diśi aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi ābhayā sphuṭānyabhūvan| tāni ca aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya vairocanaraśmipratimaṇḍitā nāma lokadhātuḥ, tatra kamaladalavimalanakṣatrarājasaṁkusumitābhijño nāma tathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati vipulenāyuṣpramāṇena| vipulena bodhisattvasaṁghena sārdhaṁ parivṛtaḥ puraskṛto dharmaṁ deśayati sma| atha khalu yā bhagavatā śākyamuninā tathāgatenārhatā samyaksaṁbuddhenorṇākośāt prabhā pramuktāḥ, sā tasyāṁ velāyāṁ vairocanaraśmipratimaṇḍitāṁ lokadhātuṁ mahatyā ābhayā spharati sma| tasyāṁ khalu punarvairocanaraśmipratimaṇḍitāyāṁ lokadhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ prativasati sma avaropitakuśalamūlaḥ| dṛṣṭapūrvāśca tena bahūnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁrūpā raśmyavabhāsāḥ| bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ| tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ saddharmapuṇḍarīkasamādhipratilabdho vimaladattasamādhipratilabdho nakṣatrarājavikrīḍitasamādhipratilabdhaḥ anilambhasamādhipratilabdho jñānamudrāsamādhipratilabdhaḥ candrapradīpasamādhipratilabdhaḥ sarvarutakauśalyasamādhipratilabdhaḥ sarvapuṇyasamuccayasamādhipratilabdhaḥ prasādavatīsamādhipratilabdhaḥ ṛddhivikrīḍitasamādhipratilabdho jñānolkāsamādhipratilabdho vyūharājasamādhipratilabdho vimalaprabhāsasamādhipratilabdho vimalagarbhasamādhipratilabdho'pkṛtsnasamādhipratilabdhaḥ sūryāvartasamādhipratilabdhaḥ| peyālaṁ yāvad gaṅgānadīvālikopamasamādhikoṭīnayutaśatasahasrapratilabdho gadgadasvaro bodhisattvo mahāsattvaḥ| tasya khalu punargadgadasvarasya bodhisattvasya mahāsattvasya sā prabhā kāye nipatitābhūt| atha khalu gadgadasvaro bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya taṁ bhagavantaṁ kamaladalavimalanakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-gamiṣyāmyahaṁ bhagavaṁstāṁ sahāṁ lokadhātuṁ taṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ darśanāya vandanāya paryupāsanāya, taṁ ca mañjuśriyaṁ kumārabhūtaṁ darśanāya, taṁ ca bhaiṣajyarājaṁ bodhisattvaṁ darśanāya, taṁ ca pradānaśūraṁ bodhisattvaṁ darśanāya, taṁ ca nakṣatrarājasaṁkusumitābhijñaṁ bodhisattvaṁ darśanāya, taṁ ca viśiṣṭacāritraṁ bodhisattvaṁ darśanāya, taṁ ca vyūharājaṁ bodhisattvaṁ darśanāya, taṁ ca bhaiṣajyarājasamudgataṁ bodhisattvaṁ darśanāya|| atha khalu bhagavān kamaladalavimalanakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhastaṁ gadgadasvaraṁ bodhisattvaṁ mahāsattvametadavocat-na tvayā kulaputra tasyāṁ sahāyāṁ lokadhātau gatvā hīnasaṁjñotpādayitavyā| sā khalu punaḥ kulaputra lokadhāturutkūlanikūlāmṛnmayī kālaparvatākīrṇā gūthoḍillaparipūrṇā| sa ca bhagavān śākyamunistathāgato'rhan samyaksaṁbuddho hrasvakāyaḥ, te ca bodhisattvā hrasvakāyāḥ| tava ca kulaputra dvācatvāriṁśadyojanaśatasahasrāṇyātmabhāvapratilābhaḥ| mama ca kulaputra aṣṭaṣaṣṭiyojanaśatasahasrāṇyātmabhāvapratilābhaḥ| tvaṁ ca kulaputra prāsādiko darśanīyo'bhirūpaḥ, paramaśubhavarṇapuṣkaratayā samanvāgataḥ, puṇyaśatasahasrātirekalakṣmīkaḥ| tasmāttarhi kulaputra tāṁ sahāṁ lokadhātuṁ gatvā mā hīnasaṁjñāmutpādayiṣyasi tathāgate ca bodhisattveṣu ca tasmiṁśca buddhakṣetre|| evamukte gadgadasvaro bodhisattvo mahāsattvastaṁ bhagavantaṁ kamaladalavimalanakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-tathāhaṁ bhagavan kariṣye, yathā tathāgata ājñāpayati| gamiṣyāmyahaṁ bhagavaṁstāṁ sahāṁ lokadhātuṁ tathāgatādhiṣṭhānena tathāgatabalādhānena tathāgatavikrīḍitena tathāgatavyūhena tathāgatābhyudgatajñānena| atha khalu gadgadasvaro bodhisattvo mahāsattvastasyāṁ velāyāmanuccalita eva tasmād buddhakṣetrādanutthitaścaiva tasmādāsanāt tathārūpaṁ samādhiṁ samāpadyate sma, yasya samādheḥ samanantarasamāpannasya gadgadasvarasya bodhisattvasya atha tāvadeveha sahāyāṁ lokadhātau gṛdhrakūṭe parvate tasya tathāgatadharmāsanasya purastāccaturaśītipadmakoṭīnayutaśatasahasrāṇi prādurbhūtānyabhūvan suvarṇadaṇḍāni rupyapatrāṇi padmakiṁśukarvaṇāni saṁdṛśyante sma|| atha khalu mañjuśrīḥ kumārabhūtastaṁ padmavyūhaprādurbhāvaṁ dṛṣṭvā bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-kasyedaṁ bhagavan pūrvanimittaṁ yenemāni caturaśītipadmakoṭīnayutaśatasahasrāṇi saṁdṛśyante sma suvarṇadaṇḍāni rūpyapatrāṇi padmakiṁśukavarṇāni? evamukte bhagavān mañjuśriyaṁ kumārabhūtametadavocat-eṣa mañjuśrīḥ pūrvasmāddigbhāgādvairocanaraśmipratimaṇḍitāyā lokadhātostasya bhagavataḥ kamaladalavimalanakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetrād gadgadasvaro bodhisatvo mahāsattvaścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛta imāṁ sahāṁ lokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya| atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-kastena bhagavan kulaputreṇa kuśalasaṁbhāraḥ kṛtaḥ, yena sa kuśalasaṁbhāreṇa kṛtenopacitena ayaṁ viśeṣaḥ pratilabdhaḥ? katamasmiṁśca bhagavan samādhau sa bodhisattvaścarati? taṁ vayaṁ bhagavan samādhiṁ śṛṇuyāma, tatra ya vayaṁ bhagavan samādhau carema| taṁ ca vayaṁ bhagavan bodhisattvaṁ mahāsattvaṁ paśyema, kīdṛśastasya bodhisattvasya varṇaḥ, kīdṛg rūpam, kīdṛg liṅgam, kīdṛkū saṁsthānam, ko'syācāra iti| tatsādhu bhagavan karotu tathāgatastathārūpaṁ nimittaṁ yena nimittena saṁcoditaḥ samānaḥ sa bodhisattvo mahāsattva imāṁ sahāṁ lokadhātumāgacchet|| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastaṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtametadavocat-karotu bhagavāṁstathārūpaṁ nimittaṁ yena gadgadasvaro bodhisattvo mahāsattva imāṁ sahāṁ lokadhātumāgacchet| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtastasyāṁ velāyāṁ tathārūpaṁ nimittaṁ prāduścakāragadgadasvarasya bodhisattvasya mahāsattvasya saṁcodanārtham-āgaccha kulaputra imāṁ sahāṁ lokadhātum| ayaṁ tu mañjuśrīḥ kumārabhūto darśanamabhinandati| atha khalu gadgadasvaro bodhisattvo mahāsattvastasya bhagavataḥ kamaladalavimalanakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasābhivandya triḥ pradakṣiṇīkṛtya sārdhaṁ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtastasyā vairocanaraśmipratimaṇḍitāyā lokadhātorantarhitaḥ imāṁ sahāṁ lokadhātumāgacchati sma, prakampadbhiḥ kṣetraiḥ, pravarṣadbhiḥ padmaiḥ, pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, nīlotpalapadmanetreṇa vadanena, suvarṇavarṇena kāyena, puṇyaśatasahasrālaṁkṛtenātmabhāvena, śriyā jājvalyamānaḥ, tejasā dedīpyamānaḥ, lakṣaṇairvicitritagātro nārāyaṇasaṁhananakāyaḥ| saptaratnamayaṁ kūṭāgāramabhiruhya vaihāyase saptatālamātreṇa bodhisattvagaṇaparivṛtaḥ puraskṛta āgacchati sma| sa yeneyaṁ sahā lokadhātuḥ, yena ca gṛdhrakūṭaḥ parvatarājastenopasaṁkrāmat| upasaṁkramya tasmāt kūṭāgārādavatīrya śatasahasramūlyaṁ muktāhāraṁ gṛhītvā yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya taṁ muktāhāraṁ bhagavataḥ pūjākarmaṇe niryātayāmāsa| niryātya ca bhagavantametadavocat-kamaladalavimalanakṣatrarājasaṁkusumitābhijño bhagavāṁstathāgato'rhan samyaksaṁbuddho bhagavataḥ paripṛcchati alpābādhatām ālpataṅkatāṁ laghūtthānatāṁ yātrāṁ balaṁ sukhasaṁsparśavihāratām| evaṁ ca sa bhagavānavocat-kaccitte bhagavan kṣamaṇīyam, kaccid yāpanīyam, kacciddhātavaḥ pratikurvanti, kaccitte sattvāḥ svākārāḥ suvaineyāḥ sucikitsāḥ, kaccicchucikāyā mā atīva rāgacaritāḥ, mā atīva dveṣacaritā mā atīva mohacaritā mā atīva bhagavan sattvā īrṣyālukā mā matsariṇo mā amātṛjñā mā apitṛjñā mā aśrāmaṇya mā abrāhmaṇyā mā mithyādṛṣṭyo mā adāntacittā mā aguptendriyāḥ| kaccitte bhagavan nihatamārapratyarthikā ete sattvāḥ| kaccid bhagavan prabhūtaratnastathāgato'rhan samyaksaṁbuddhaḥ parinirvṛtaḥ imāṁ sahāṁ lokadhātumāgato dharmaśravaṇāya saptaratnamaye stūpe madhyagataḥ| taṁ ca bhagavantaṁ tathāgatarmahantaṁ samyaksaṁbuddhaṁ sa bhagavān paripṛcchati-kaccidbhagavaṁstasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya kṣamaṇīyam, kaccid yāpanīyam, kaccid bhagavan prabhūtaratnastathāgato'rhan samyaksaṁbuddhaściraṁ sthāsyati| vayamapi bhagavaṁstasya prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātuvigrahaṁ paśyema| tatsādhu bhagavān darśayatu tathāgatastasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātuvigrahamiti|| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastaṁ bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtametadavocat-ayaṁ bhagavan gadgadasvaro bodhisattvo mahāsattvo bhagavantaṁ prabhūtaratnaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ parinirvṛtaṁ draṣṭukāmaḥ| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṁbuddhastaṁ gadgadasvaraṁ bodhisattvaṁ mahāsattvametadavocat-sādhu sādhu kulaputra, yatra hi nāma tvaṁ bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ draṣṭukāmo'bhyāgataḥ, imaṁ ca saddharmapuṇḍarīkaṁ dharmaparyāya śrāvaṇāya mañjuśriyaṁ ca kumārabhūtaṁ darśanāyeti|| atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat-kīdṛśaṁ bhagavan gadgadasvareṇa bodhisattvena mahāsattvena pūrvaṁ kuśalamūlamavaropitam, kasya vā tathāgatasyāntike? atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ padmaśriyaṁ bodhisattvaṁ mahāsattvametadavocat-bhūtapūrvaṁ kulaputra atīte'dhvani asaṁkhyeye kalpe asaṁkhyeyatare vipule aprameye apramāṇe yadāsīt| tena kālena tena samayena meghadundubhisvararājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān sarvarūpasaṁdarśanāyāṁ lokadhātau priyadarśane kalpe| tasya khalu punaḥ kulaputra bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya gadgadasvareṇa bodhisattvena mahāsattvena tūryaśatasahasrapravāditena dvādaśavarṣaśatasahasrāṇi pūjā kṛtābhūt| saptaratnamayānāṁ ca bhājanānāṁ caturaśītisahasrāṇi dattānyabhūvan| tatra kulaputra meghadundubhisvararājasya tathāgatasya pravacane gadgadasvareṇa bodhisattvena mahāsattvena iyamīdṛśī śrīḥ prāptā| syāt khalu punaste kulaputra kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena gadgadasvaro nāma bodhisattvo mahāsattvo'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjā kṛtā, tāni caturaśītibhājanasahasrāṇi dattāni? na khalu punaste kulaputra evaṁ draṣṭavyam| tatkasya hetoḥ? ayameva sa kulaputra gadgadasvaro bodhisattvo mahāsattvo'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjā kṛtā, tāni caturaśitibhājanasahasrāṇi dattāni| evaṁ bahubuddhaparyupāsitaḥ kulaputra gadgadasvaro bodhisattvo mahāsattvaḥ bahubuddhaśatasahasrāvaropitakuśalamūlaḥ kṛtabuddhaparikarmā| dṛṣṭapūrvāścānena gadgadasvareṇa bodhisattvena mahāsattvena gaṅgānadīvālikāsamā buddhā bhagavantaḥ| paśyasi tvaṁ padmaśrīretaṁ gadgadasvaraṁ bodhisattvaṁ mahāsattvam? padmaśrīrāha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-eṣa khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvo bahubhī rūpairimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayati sma| tadyathā-kvacid brahmarūpeṇa, kvacid rūdrarūpeṇa, kvacicchakrarūpeṇa, kvacidīśvararūpeṇa, kvacit senāpatirūpeṇa, kvacid vaiśravaṇarūpeṇa, kvaciccakravartirūpeṇa, kvacit koṭṭarājarūpeṇa, kvacicchreṣṭhirūpeṇa, kvacid gṛhapatirūpeṇa, kvacinnaigamarūpeṇa, kvacid brāhmaṇarūpeṇa imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayati sma| kvacid bhikṣurūpeṇa, kvacid bhikṣuṇīrūpeṇa, kvacidupāsakarūpeṇa, kvacidupāsikārūpeṇa kvacicchreṣṭhibhāryārūpeṇa, kvacid gṛhapatibhāryārūpeṇa, kvacinnaigamabhāryārūpeṇa, kvaciddārakarūpeṇa, kvaciddārikārūpeṇa, gadgadasvaro bodhisattvo mahāsattvaḥ imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| iyadbhiḥ kulaputra rūpasaṁdarśanairgadgadasvaro bodhisatvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| yāvat keṣāṁcid yakṣarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| keṣāṁcit surarūpeṇa, keṣāṁcid garūḍarūpeṇa, keṣāṁcit kinnararūpeṇa, keṣāṁcinmahoragarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| yāvannirayatiryagyoniyamalokākṣaṇopapannānāmapi sattvānāṁ gadgadasvaro bodhisattvo mahāsattva imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayaṁstrātā bhavati| yāvadantaḥpuramadhyagatānāmapi sattvānāṁ gadgadasvaro bodhisattvo mahāsattvaḥ strīrūpamabhinirmāya ima saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati sma| asyāṁ sahāyāṁ lokadhātau sattvānāṁ dharmaṁ deśayati sma| trātā khalvapi padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ sahāyāṁ lokadhātāvupapannānāṁ sattvānām| tasyāṁ ca sahāyāṁ lokadhātāveva sa gadgadasvaro bodhisattvo mahāsattva iyadbhī rūpanimittairimaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sattvānāṁ deśayati| na cāsya satpuruṣasya ṛddhihānirnāpi prajñāhāniḥ| iyadbhiḥ kulaputra jñānāvabhāsairgadgadasvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau prajñāyate| anyeṣu ca gaṅgānadīvālikāsameṣu lokadhātuṣu bodhisattvavaineyānāṁ sattvānāṁ bodhisattvarūpeṇa dharmaṁ deśayati| śrāvakavaineyānāṁ sattvānāṁ śrāvakarūpeṇa dharmaṁ deśayati| pratyekabuddhavaineyānāṁ sattvānāṁ pratyekabuddharūpeṇa dharmaṁ deśayati| tathāgatavaineyānāṁ sattvānāṁ tathāgatarūpeṇa dharmaṁ deśayati| yāvattathāgatadhātuvaineyānāṁ sattvānāṁ tathāgatadhātuṁ darśayati| yāvat parinirvāṇavaineyānāṁ sattvānāṁ parinirvṛtamātmānaṁ darśayati| evaṁ jñānabalādhānaprāptaḥ khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ|| atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat-avaropitakuśalamūlo'yaṁ bhagavan gadgadasvaro bodhisattvo mahāsattvaḥ| katama eṣa bhagavan samādhiryasmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena iyantaḥ sattvā vinītā iti? evamukte bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ padmaśriyaṁ bodhisattvaṁ mahāsattvametadavocat- eṣa hi kulaputra sarvarūpasaṁdarśano nāma samādhiḥ| asmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena evamaprameyaḥ sattvārthaḥ kṛtaḥ|| asmin khalu punargadgadasvaraparivarte nirdiśyamāne yāni gadgadasvareṇa bodhisattvena mahāsattvena sārdhaṁ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇi imāṁ sahāṁ lokadhātumāgatāni, sarveṣāṁ teṣāṁ sarvarūpasaṁdarśanasya samādheḥ pratilambho'bhūt| asyāṁ ca sahāyāṁ lokadhātau gaṇanāsamatikrāntānāṁ bodhisattvānāṁ mahāsattvānāṁ yeṣāṁ sarvarūpasaṁdarśanasya samādheḥ pratilambho'bhūt|| atha khalu gadgadasvaro bodhisattvo mahāsattvo bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātustūpe vipulāṁ vistīrṇāṁ pūjāṁ kṛtvā punarapi saptaratnamaye kūṭāgāre'bhiruhya prakampadbhiḥ kṣetraiḥ pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ sārdhaṁ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ punarapi svaṁ buddhakṣetramabhigataḥ| samabhigamya ca taṁ bhagavantaṁ kamaladalavimalanakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-kṛto me bhagavan sahāyāṁ lokadhātau sattvārthaḥ| tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya dhātustūpo dṛṣṭaḥ vanditaśca| sa ca bhagavān śākyamunistathāgato dṛṣṭo vanditaśca| sa ca mañjuśrīḥ kumārabhūto dṛṣṭaḥ| sa ca bhaiṣajyarājo bodhisattvo mahāsattvo vīryabalabegaprāptaḥ, sa ca pradānaśūro bodhisattvo mahāsattvo dṛṣṭaḥ| sarveṣāṁ ca teṣāṁ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇāṁ sarvarūpasaṁdarśanasya samādheḥ pratilambho'bhūt|| asmin khalu punargadgadasvarasya bodhisattvasya mahāsattvasya gamanāgamanaparivarte bhāṣyamāṇe dvācatvāriṁśatāṁ bodhisattvasahasrāṇāmanutpattikadharmakṣāntipratilambho'bhūt| padmaśriyaśca bodhisattvasya mahāsattvasya saddharmapuṇḍarīkasya samādheḥ pratilambho'bhūt|| iti śrīsaddharmapuṇḍarīke dharmaparyāye gadgadasvaraparivarto nāma trayoviṁśatimaḥ||
24 samantamukhaparivartaḥ||
atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṁ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryuḥ, sarvāstā nadyasteṣāṁ sattvānāṁ gādhaṁ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṁ sattvakoṭīnayutaśatasahasrāṇāṁ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṁ kṛtanidhīnāṁ sa potasteṣāṁ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṁśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, sarve te parimucyeraṁstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṁjñāyate||
sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṁ kuryāt, tāni teṣāṁ vadhyaghātakānāṁ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṁ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṁ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
sacetkulaputra ayaṁ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṁścaikaḥ sārthavāho mahāntaṁ sārthaṁ ratnāḍhyamanardhyaṁ gṛhītvā gacchet| te gacchantastāṁścaurān dhūrtān śatrūṁśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṁ saṁjānīyuḥ| sa ca sārthavāhastaṁ sārthamevaṁ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṁdadamavalokiteśvaraṁ bodhisattvaṁ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṁdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kṛtvā vigatamohā bhavanti| evaṁ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||
yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṁ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyanti, nāmadheyaṁ ca dhārayiṣyanti, teṣāmamoghaphalaṁ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kariṣyati, nāmadheyaṁ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ namaskāraṁ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṁ bhagavatāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṁ kuryāt, tatkiṁ manyase kulaputra kiyantaṁ sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyābhisaṁskāraṁ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ bahuṁ puṇyābhisaṁskāraṁ prasavet| bhagavānāha-yaśca kulaputra tāvatāṁ buddhānāṁ bhagavatāṁ satkāraṁ kṛtvā puṇyābhisaṁskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṁskāraḥ ubhayato bhavet| yaśca teṣāṁ dvāṣaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ satkāraṁ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṁ kuryāt nāmadheyaṁ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṁ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṁ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṁ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātau pravicarati? kathaṁ sattvānāṁ dharmaṁ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṁ bodhisattvaṁ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṁ dharmaṁ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṁ dharmaṁ deśayati| keṣāṁcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṁ deśayati|| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| keṣāṁcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṁ dharmaṁ deśayati| yakṣavaineyānāṁ sattvānāṁ yakṣarūpeṇa dharmaṁ deśayati| īśvaravaineyānāṁ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayati| cakravartirājavaineyānāṁ sattvānāṁ cakravartirājarūpeṇa dharmaṁ deśayati| piśācavaineyānāṁ sattvānāṁ piśācarūpeṇa dharmaṁ deśayati| vaiśravaṇavaineyānāṁ sattvānāṁ vaiśravaṇarūpeṇa dharmaṁ deśayati|
senāpativaineyānāṁ sattvānāṁ senāpatirūpeṇa dharmaṁ deśayati| brāhmaṇavaineyānāṁ sattvānāṁ brāhmaṇarūpeṇa dharmaṁ deśayati| vajrapāṇivaineyānāṁ sattvānāṁ vajrapāṇirūpeṇa dharmaṁ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṁ sattvānāmabhayaṁ dadāti| anena kāraṇena abhayaṁdada iti saṁjñāyate iha sahāyāṁ lokadhātau||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṁ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṁ dharmācchādam| bhagavānāhayasyedānīṁ kulaputra kālaṁ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṁ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṁ dharmācchādaṁ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat-pratigṛhāṇa tvaṁ kulaputra imaṁ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṁ muktāhāraṁ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṁ ca catasṛṇāṁ parṣadāṁ teṣāṁ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṁśau kṛtavān| kṛtvā caikaṁ pratyaṁśaṁ bhagavate śākyamunaye dadāti sma, dvitīyaṁ pratyaṁśaṁ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṁ sahāyāṁ lokadhātāvanuvicarati||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—
citradhvaja akṣayomatī
etamarthaṁ paripṛcchi kāraṇāt||
kenā jinaputra hetunā
ucyate hi avalokiteśvaraḥ||1||
atha sa diśatā vilokiyā
praṇidhīsāgaru akṣayomati|
citradhvajo'dhyabhāṣata
śṛṇu caryāmavalokiteśvare||2||
kalpaśata nekakoṭyacintiyā
bahubuddhāna sahasrakoṭibhiḥ|
praṇidhāna yathā viśodhitaṁ
statha śṛṇvāhi mama pradeśataḥ||3||
śravaṇo atha darśano'pi ca
anupūrvaṁ ca tathā anusmṛtiḥ|
bhavatīha amogha prāṇināṁ
sarvaduḥkhabhavaśokanāśakaḥ||4||
saci agnikhadāya pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṁ
abhisikto iva agni śāmyati||5||
saci sāgaradurgi pātaye-
nnāgamakarasurabhūtaālaye|
smarato avalokiteśvaraṁ
jalarāje na kadācisīdati||6||
saci merutalātu pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṁ
sūryabhūto va nabhe pratiṣṭhati||7||
vajrāmaya parvato yadi
ghatanārthāya hi mūrdhni oṣaret|
smarato avalokiteśvaraṁ
romakūpa na prabhonti hiṁsitum||8||
saci śatrugaṇaiḥ parīvṛtaḥ
śastrahastairvihiṁsacetasaiḥ|
smarato avalokiteśvaraṁ
maitracitta tada bhonti tatkṣaṇam||9||
saci āghatane upasthito
vadhyaghātanavaśaṁgato bhavet|
smarato avalokiteśvaraṁ
khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||
saci dārumayairayomayai-
rhaḍinigaḍairiha baddhabandhanaiḥ|
smarato avalokiteśvaraṁ
kṣiprameva vipaṭanti bandhanā||11||
mantrā bala vidya oṣadhī
bhūta vetāla śarīranāśakā|
smarato avalokiteśvaraṁ
tān gacchanti yataḥ pravartitāḥ||12||
saci ojaharaiḥ parīvṛto
nāgayakṣasurabhūtarākṣasaiḥ|
smarato avalokiteśvaraṁ
romakūpa na prabhonti hiṁsitum||13||
saci vyālamṛgaiḥ parīvṛta-
stīkṣṇadaṁṣṭranakharairmahābhayaiḥ|
smarato avalokiteśvaraṁ
kṣipra gacchanti diśā anantataḥ||14||
saci dṛṣṭiviṣaiḥ parīvṛto
jvalanārciśikhiduṣṭadāruṇaiḥ|
smarato avalokiteśvaraṁ
kṣiprameva te bhonti nirviṣāḥ||15||
gambhīra savidyu niścarī
meghavajrāśani vāriprasravāḥ|
smarato avalokiteśvaraṁ
kṣiprameva praśamanti tatkṣaṇam||16||
bahuduḥkhaśatairupadrutān
sattva dṛṣṭva bahuduḥkhapīḍitān|
śubhajñānabalo vilokiyā
tena trātaru gaje sadevake||17||
ṛddhībalapāramiṁgato
vipulajñāna upāyaśikṣitaḥ|
sarvatra daśaddiśī jage
sarvakṣetreṣu aśeṣa dṛśyate||18||
ye ca akṣaṇadurgatī bhayā
narakatiryagyamasya śāsane|
jātījaravyādhipīḍitā
anupūrvaṁ praśamanti prāṇinām||19||
atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—
śubhalocana maitralocanā
prajñājñānaviśiṣṭalocanā|
kṛpalocana śuddhalocanā
premaṇīya sumukhā sulocanā||20||
amalāmalanirmalaprabhā
vitimira jñānadivākaraprabhā|
apahṛtānilajvalaprabhā
pratapanto jagatī virocase||21||
kṛpasadguṇamaitragarjitā
śubhaguṇa maitramanā mahāghanā|
kleśāgni śamesi prāṇināṁ
dharmavarṣaṁ amṛtaṁ pravarṣasi||22||
kalahe ca vivādavigrahe
narasaṁgrāmagate mahābhaye|
smarato avalokiteśvaraṁ
praśameyā arisaṁgha pāpakā||23||
meghasvara dundubhisvaro
jaladharagarjita brahmasusvaraḥ|
svaramaṇḍalapāramiṁgataḥ
smaraṇīyo avalokiteśvaraḥ||24||
smarathā smarathā sa kāṅkṣathā
śuddhasattvaṁ avalokiteśvaram|
maraṇe vyasane upadrave
trāṇu bhoti śaraṇaṁ parāyaṇam||25||
sarvaguṇasya pāramiṁgataḥ
sarvasattvakṛpamaitralocano|
guṇabhūta mahāguṇodadhī
vandanīyo avalokiteśvaraḥ||26||
yo'sau anukampako jage
buddha bheṣyati anāgate'dhvani|
sarvaduḥkhabhayaśokanāśakaṁ
praṇamāmī avalokiteśvaram||27||
lokeśvara rājanāyako
bhikṣudharmākaru lokapūjito|
bahukalpaśatāṁścaritva ca
prāptu bodhi virajāṁ anuttarām||28||
sthita dakṣiṇavāmatastathā
vījayanta amitābhanāyakam|
māyopamatā samādhinā
sarvakṣetre jina gatva pūjiṣu||29||
diśi paścimataḥ sukhākarā
lokadhātu virajā sukhāvatī|
yatra eṣa amitābhanāyakaḥ
saṁprati tiṣṭhati sattvasārathiḥ||30||
na ca istriṇa tatra saṁbhavo
nāpi ca maithunadharma sarvaśaḥ|
upapāduka te jinorasāḥ
padmagarbheṣu niṣaṇṇa nirmalāḥ||31||
so caiva amitābhanāyakaḥ
padmagarbhe viraje manorame|
siṁhāsani saṁniṣaṇṇako
śālarajo va yathā virājate||32||
so'pi tathā lokanāyako
yasya nāsti tribhavesmi sādṛśaḥ|
yanme puṇya stavitva saṁcitaṁ
kṣipra bhomi yatha tvaṁ narottama||33|| iti||
atha khalu dharaṇiṁdharo bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṁ dharmaparyāyaparivartaṁ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṁ samantamukhaparivartaṁ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||
asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṁ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannānyabhūvan||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-
vikurvaṇanirdeśaścaturviśatimaḥ||
25 śubhavyūharājapūrvayogaparivartaḥ|
atha khalu bhagavān sarvāvantaṁ bodhisattvagaṇamāmantrayāmāsa-bhūtapūrvaṁ kulaputra atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairyadāsīt| tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijño nāma tathāgato'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṁ lokadhātau| tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtām-eko vimalagarbho nāma, dvitīyo vimalanetro nāma| tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṁ ca abhiyuktāvabhūtām| tadyathā-dānapāramitāyāmabhiyuktāvabhūtām, śīlapāramitāyāṁ kṣāntipāramitāyāṁ vīryapāramitāyāṁ dhyānapāramitāyāṁ prajñāpāramitāyāmupāyakauśalyapāramitāyāṁ maitryāṁ karuṇāyāṁ muditāyāmupekṣāyāṁ yāvat saptatriṁśatsu bodhipakṣikeṣu dharmeṣu| sarvatra pāraṁgatāvabhūtām, vimalasya samādheḥ pāraṁgatau, nakṣatrarājādityasya samādheḥ pāraṁgatau, vimalanirbhāsasya samādheḥ pāraṁgatau, vimalabhāsasya samādheḥ pāraṁgatau, alaṁkāraśubhasya samādheḥ pāraṁgatau, mahātejogarbhasya samādheḥ pāraṁgatāvabhūtām| sa ca bhagavāṁstena kālena tena samayena imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ deśayāmāsa teṣāṁ sattvānāmanukampāyai, tasya ca rājñaḥ śubhavyūhasyānukampāyai| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako yena svamātā janayitrī, tenopasaṁkrāmatām|
upasaṁkramya daśanakhamañjaliṁ pragṛhya janayitrīmetadavocatām ehyamba gamiṣyāvastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sakāśam taṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ darśanāya vandanāya paryupāsanāya| tatkasya hetoḥ? eṣa hyamba sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhaḥ sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ visteraṇa saṁprakāśayati, taṁ śravaṇāya gamiṣyāvaḥ| evamukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṁ dārakaṁ vimalanetraṁ ca dārakametadavocat-eṣa khalu kulaputrau yuvayoḥ pitā rājā śubhavyūho brāhmaṇeṣvabhiprasannaḥ| tasmānna lapsyatha taṁ tathāgataṁ darśanāyābhigantum| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako daśanakhamañjaliṁ pragṛhya tāṁ svamātaraṁ janayitrīmetadavocatām-mithyādṛṣṭikule'sminnāvāṁ jātau? āvāṁ punardharmarājaputrāviti| atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dārakāvetadavocat-sādhu sādhu kulaputrau| yuvāṁ tasya svapitū rājñaḥ śubhavyūhasyānukampāyai kiṁcideva prātihāryaṁ saṁdarśayatam| apyeva nāma yuvayorantike prasādaṁ kuryāt| prasannacittaśca asmākamanujānīyāt tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhamabhigantum||
atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṁ velāyāṁ saptatālamātraṁ vaihāyasamabhyudgamya tasya pitū rājñaḥ śubhavyūhasyānukampāyai buddhānujñātāni yamakāni prātihāryāṇyakurutām| tau tatraivāntarīkṣe gatau śayyāmakalpayatām| tatraivāntarīkṣe caṁkramataḥ, tatraivāntarīkṣe rajo vyadhunītām, tatraivāntarīkṣe'dhaḥkāyādvāridhārāṁ pramumocatuḥ, ūrdhvakāyādagniskandhaṁ prajvālayataḥ sma| ūrdhvakāyādvāridhārāṁ pramumocatuḥ, adhaḥkāyādagniskandhaṁ prajvālayataḥ sma| tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ, khuḍḍakau bhūtvā mahāntau bhavataḥ| tasminnevāntarīkṣe'ntardhāyataḥ| pṛthivyāmunmajjataḥ| pṛthivyāmunmajjitvā ākāśaunmajjataḥ| iyadbhiḥ khalu punaḥ kulaputrā ṛddhiprātihāryaistābhyāṁ dvābhyāṁ dārakābhyāṁ sa śubhavyūho rājā svapitā vinītaḥ| atha khalu kulaputrāḥ sa rājā śubhavyūhastayordārakayostamṛddhiprātihāryaṁ dṛṣṭvā tasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto daśanakhamañjaliṁ pragṛhya tau dārakāvetadavocat-ko yuvayoḥ kulaputrau śāstā, kasya vā yuvāṁ śiṣyāviti? atha khalu kulaputrāstau dvau dārakau taṁ rājānaṁ śubhavyūhametadavocat-eṣa sa mahārāja bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati ratnamaye bodhivṛkṣamūle dharmāsanopaviṣṭaḥ| sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ vistareṇa saṁprakāśayati| sa āvayorbhagavān śāstā| tasyāvāṁ mahārāja śiṣyau| atha khalu kulaputrāḥ sa rājā śubhavyūhastau dārakāvetadavocat-paśyāmo vayaṁ kulaputrau taṁ yuvayoḥ śāstāram| gamiṣyāmo vayaṁ tasya bhagavataḥ sakāśam||
atha khalu kulaputrāstau dvau dārakau tato'ntarīkṣādavatīrya yena svamātā janayitrī tenopasaṁkrāmatām| upasaṁkramya daśanakhamañjaliṁ pragṛhya svamātaraṁ janayitrīmetadavocatām-eṣa āvābhyāmamba vinītaḥ svapitā anuttarāyāṁ samyaksaṁbodhau| kṛtamāvābhyāṁ pituḥ śāstṛkṛtyam| tadidānīmutsraṣṭumarhasi| āvāṁ tasya bhagavataḥ sakāśe pravrajiṣyāva iti||
atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṁ velāyāṁ svamātaraṁ janayitrīṁ gāthābhyāmadhyabhāṣatām-
anujānīhyāvayoramba pravrajyāmanagārikām|
āvāṁ vai pravrajiṣyāvo durlabho hi tathāgataḥ||1||
audumbaraṁ yathā puṣpaṁ sudurlabhataro jinaḥ|
utsṛjya pravrajiṣyāvo durlabhā kṣaṇasaṁpadā||2||
vimaladattā rājabhāryā āha-
utsṛjāmi yuvāmadya gacchathā sādhu dārakau|
vayaṁ pi pravrajiṣyāmo durlabho hi tathāgataḥ||3|| iti||
atha khalu kulaputrāstau dvau dārakāvime gāthe bhāṣitvā tau mātāpitarāvetadavocatām-sādhu amba tāta eta| vayaṁ sarve sahitā bhūtvā gamiṣyāmastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sakāśam| upasaṁkramiṣyāmastaṁ bhagavantaṁ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| tatkasya hetoḥ? durlabho hyamba tāta buddhotpādaḥ, udumbarapuṣpasadṛśo mahārṇavyugacchidrakūrmagrīvāpraveśavat| durlabhaprādurbhāvā amba buddhā bhagavantaḥ| tasmāttarhi amba tāta paramapuṇyopastabdhā vayamīdṛśe pravacane upapannāḥ| tat sādhu amba tāta utsṛjadhvam| āvāṁ gamiṣyāvaḥ| tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya sakāśe pravrajiṣyāvaḥ| durlabhaṁ hi amba tāta tathāgatānāṁ darśanam| durlabho hyadya kālaḥ| īdṛśo dharmarājā| paramadurlabhedṛśī kṣaṇasaṁpat||
tena khalu punaḥ kulaputrāḥ samayena tasya rājñaḥ śūbhavyūhasya antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi asya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhutānyabhūvan| vimalanetraśca dārako'smin dharmaparyāye caritāvī| vimalagarbhaśca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito'bhūt kimiti sarvasattvāḥ sarvapāpaṁ jaheyuriti| sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṁgītiṁ sarvabuddhadharmaguhyasthānāni ca saṁjānīte sma| atha khalu kulaputrā rājā śubhavyūhastābhyāṁ dvābhyāṁ dārakābhyāṁ tathāgataśāsane vinītaḥ, avatāritaśca, paripācitaśca sarvasvajanaparivāraḥ| sā ca vimaladattā rājabhāryā sarvasvajanaparivārā tau ca dvau dārakau rājñaḥ śubhavyūhasya putrau dvācatvāriṁśadbhiḥ prāṇisahasraiḥ sārdhaṁ sāntapurau sāmātyau sarve sahitāḥ samagrāḥ yena bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhaḥ, tenopasaṁkrāman| upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya taṁ bhagavantaṁ triṣkṛtvaḥ pradakṣiṇīkṛtya ekānte tasthuḥ||
atha khalu kulaputrāḥ sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddho rājānaṁ śubhavyūhaṁ saparivāramupasaṁkrāntaṁ viditvā dhārmyā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| atha khalu kulaputrā rājā śubhavyūhastena bhagavatā dhārmyā kathayā sādhu ca suṣṭhu ca saṁdarśitaḥ samādāpitaḥ samuttejitaḥ saṁpraharṣitastasyāṁ velāyāṁ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ kanīyaso bhrātuḥ paṭṭaṁ baddhvā rājye pratiṣṭhāpya saputrasvajanaparivāraḥ, sā ca vimaladattā rājabhāryā sarvastrīgaṇaparivārā, tau ca dvau dārakau sārdhaṁ tairdvācatvāriṁśadbhiḥ prāṇisahasraiḥ, sarve sahitāḥ samagrāstasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya pravacane śraddhayā agārādanagārikāṁ pravrajitāḥ| pravrajitvā ca rājā śubhavyūhaḥ saparivāraścaturaśītivarṣasahasrāṇyabhiyukto vijahāra imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ cintayan bhāvayan paryavadāpayan| atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṁ caturaśītīnāṁ varṣasahasrāṇāmatyayena sarvaguṇālaṁkāravyūhaṁ nāma samādhiṁ pratilabhate sma| sahapratilabdhāccāsya samādheḥ, atha tāvadeva saptatālamātraṁ vaihāyasamabhyudgacchati sma||
atha khalu kulaputrāḥ sa rājāḥ śubhavyūho gaganatale sthitastaṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-imau bhagavan mama putrau śāstārau bhavataḥ| yadahamābhyāmṛddhiprātihāryeṇa tasmānmahato dṛṣṭigatādvinivartitaḥ, tathāgataśāsane ca pratiṣṭhapitaḥ, paripācitaśca avatāritaśca, tathāgatadarśanāya ca saṁcoditaḥ| kalyāṇamitrau bhagavan mama tau dvau dārakau putrarūpeṇa mama gṛha upapannau, yaduta pūrvakuśalamūlasmaraṇārtham||
evamukte bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgato'rhan samyaksaṁbuddhastaṁ rājānaṁ śubhavyūhametadavocat-evametanmahārāja, evametad yathā vadasi| avaropitakuśalamūlānāṁ hi mahārāja kulaputrāṇāṁ kuladuhitṛṇāṁ ca sarveṣu bhavagaticyutyupapattyāyataneṣūpapannānāṁ sulabhāni bhavanti kalyāṇamitrāṇi, yāni śāstṛkṛtyena pratyupasthitāni bhavanti, yānyanuttarāyāṁ samyaksaṁbodhau śāsakānyavatārakāṇi paripācakāni bhavanti| udārametanmahārāja sthānaṁ yaduta kalyāṇamitraparigrahastathāgatadarśanasamādāpakaḥ| paśyasi tvaṁ mahārāja etau dvau dārakau? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-etau khalu punarmahārāja kulaputrau pañcaṣṭīnāṁ gaṅgānadīvālikāsamānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike pūjāṁ kariṣyataḥ, imaṁ ca saddharmapuṇḍarīkaṁ dharmaparyāyaṁ dhārayiṣyataḥ sattvānāmanukampāyai, mithyādṛṣṭīnāṁ ca sattvānāṁ samyagdṛṣṭaye vīryasaṁjananārtham||
atha khalu kulaputrāḥ sa rājā śubhavyūhastato gaganatalādavatīrya daśanakhamañjaliṁ pragṛhya taṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-tatsādhu bhagavan| nirdiśatu tathāgataḥ-kīdṛśena jñānena samanvāgatastathāgato'rhan samyaksaṁbuddho yena mūrdhni uṣṇīṣo vibhāti, vimalanetraśca bhagavān, bhruvormadhye corṇā vibhāti śaśiśaṅkhapāṇḍarābhā, sā ca samasahitā dantāvalī vadanāntare virājati, bimboṣṭhaśca bhagavāṁścārunetraśca sugataḥ||
atha khalu kulaputrāḥ sa rāja śubhavyūha iyadbhirguṇaistaṁ bhagavantaṁ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhamabhiṣṭutya anyaiśca guṇakoṭīnayutaśatasahasraistaṁ bhagavantamabhiṣṭutya tasyāṁ velāyāṁ taṁ bhagavantaṁ jaladharagarjitabhoṣasusvaranakṣatrarājasaṁkusumitābhijñaṁ tathāgatamarhantaṁ samyaksaṁbuddhametadavocat-āścaryaṁ bhagavan yāvanmahārthamidaṁ tathāgataśāsanam, acintyaguṇasamanvāgataśca tathāgatapravedito dharmavinayaḥ, yāvat suprajñaptā ca tathāgataśikṣā| adyāgreṇa vayaṁ bhagavanna bhūyaścittasya vaśagā bhaviṣyāmaḥ, na bhūyo mithyādṛṣṭervaśagā bhaviṣyāmaḥ, na bhūyaḥ krodhasya vaśagā bhaviṣyāmaḥ, na bhūyaḥ pāpakānāṁ cittotpādānāṁ vaśagā bhaviṣyāmaḥ| ebhirahaṁ bhagavan iyadbhirakuśalaidharmaiḥ samanvāgato necchāmi bhagavato'ntikamupasaṁkramitum| sa tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrajasaṁkusumitābhijñasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasābhivandya antarīkṣagata evāsthāt||
atha khalu sa rājā śubhavyūhaḥ sā ca vimaladattā rājabhāryā śatasahasramūlyaṁ muktāhāraṁ bhagavata uparyantarīkṣe'kṣaipsīt| samanantarakṣiptaśca sa muktāhārastasya bhagavato mūrdhni muktāhāraḥ kūṭāgāraḥ saṁsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyaḥ| tasmiṁśca kūṭāgāre paryaṅkaḥ prādurbhūto'nekadūṣyaśatasahasrasaṁstṛtaḥ| tasmiṁśca paryaṅke tathāgatavigrahaḥ paryaṅkabaddhaṁ saṁdṛśyate sma| atha khalu rājñaḥ śubhavyūhasyaitadabhavat-mahānubhāvamidaṁ buddhajñānam, acintyaguṇasamanvāgataśca tathāgataḥ| yatra hi nāma ayaṁ tathāgatavigrahaḥ kūṭāgāramadhyagataḥ saṁdṛśyate prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkaratayā samanvāgataḥ||
atha khalu bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñastathāgataścatasraḥ parṣadaḥ āmantrayate sma-paśyatha bhikṣavo yūyaṁ śubhavyūhaṁ rājānaṁ gaganatalasthaṁ siṁhanādaṁ nadantam? āhuḥ- paśyāmo bhagavan| bhagavānāha-eṣa khalu bhikṣavaḥ śubhavyūho rājā mama śāsane bhikṣubhāvaṁ kṛtvā śālendrarājo nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān vistīrṇavatyāṁ lokadhātau| abhyudgatarājo nāma sa kalpo bhaviṣyati| tasya khalu punarbhikṣavaḥ śālendrarājasya tathāgatasyārhataḥ samyaksaṁbuddhasya aprameyo bodhisattvasaṁgho bhaviṣyati, aprameyaḥ śrāvakasaṁghaḥ| samā pāṇitalajātā ca vaidūryamayī sā vistīrṇavatī lokadhāturbhaviṣyati| evamacintyaḥ sa tathāgato'rhan samyaksaṁbuddho bhaviṣyati| syāt khalu punaḥ kulaputrāḥ yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena śubhavyūho nāma rājābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? ayameva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhut| syātkhalu punaḥ kulaputrā yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyā sā tena kālena tena samayena vimaladattā nāma rājabhāryābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? ayaṁ sa vairocanaraśmipratimaṇḍitadhvajarājo nāma bodhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhut| tasya rājñaḥ śubhavyūhasyānukampāyai teṣāṁ ca sattvānāṁ rājñaḥ śubhavyūhasya bhāryātvamabhyupagato'bhūt| syātkhalu punaḥ kulaputrā yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyau tau tena kālena tena samayena dvau dārakāvabhūtām? na khalu punaḥ kulaputrā yuṣmābhirevaṁ draṣṭavyam| tatkasya hetoḥ? imau tau bhaiṣajyarājaśca bhaiṣajyasamundataśca tena kālena tena samayena tasya rājñaḥ śubhavyūhasya putrāvabhūtām| evamacintyaguṇasamanvāgatau kulaputrā bhaiṣajyarājo bhaiṣajyasamudgataśca bodhisattvau mahāsattvau, bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau etāvubhāvapi satpuruṣāvacintyadharmasamanvāgatau| ye ca etayoḥ satpuruṣayornāmadheyaṁ dhārayiṣyanti, te sarve namaskaraṇīyā bhaviṣyanti sadevakena lokena||
asmin khalu punaḥ pūrvayogaparivarte bhāṣyamāṇe caturaśītīnāṁ prāṇisahasrāṇāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham||
iti śrīsaddharmapuṇḍarīke dharmaparyāye śubhavyūharājapūrvayogaparivarto nāma pañcaviṁśatimaḥ||
26 samantabhadrotsāhanaparivartaḥ|
atha khalu samantabhadro bodhisattvo mahāsattvaḥ pūrvasyāṁ diśi gaṇanāsamatikrāntairbodhisattvairmahāsattvaiḥ sārdhaṁ parivṛtaḥ puraskṛtaḥ prakampadbhiḥ kṣetrai pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, mahatā bodhisattvānubhāvena mahatyā bodhisattvavikurvayā mahatyā bodhisattvaddharyā mahata bodhisattvamāhātmyena mahatā bodhisattvasamāhitena mahatā bodhisattvatejasā jājvalyamānena, mahatā bodhisattvayānena, mahatā bodhisattvaprātihāryeṇa, mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ parivṛtaḥ puraskṛtaḥ evamacintyairṛddhiprātihāryaiḥ samantabhadro bodhisattvo mahāsattva imāṁ lokadhātuṁ saṁprāptaḥ| sa yenagṛdhrakūṭaḥ parvatarājaḥ yena ca bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya bhagavantametadavocat-ahaṁ bhagavaṁstasya bhagavato ratnatejobhyudgatarājasya tathāgatasya buddhakṣetrādihāgataḥ iha bhagavan sahāyāṁ lokadhātāvayaṁ saddharmapuṇḍarīko dharmaparyāyo deśyata iti| tamahaṁ śravaṇāyāgato bhagavataḥ śākyamunestathāgatasya sakāśam|
amūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇi imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ śravaṇāyāgatāni| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddha imaṁ saddharmapuṇḍārīkaṁ dharmaparyāyameṣāṁ bodhisattvānāṁ mahāsattvānāṁ vistareṇa| evamukte bhagavān samantabhadraṁ bodhisattvaṁ mahāsattvametadavocat-uddhaṭitajñā hi kulaputra ete bodhisattvā mahāsattvāḥ| api tvayaṁ saddharmapuṇḍarīko dharmaparyāyo yaduta asaṁbhinnatathatā| te bodhisattvā āhuḥ-evametad bhagavan, evametatsugata| atha khalu yāstasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikāśca saṁnipatitāḥ, tāsāṁ saddharmapuṇḍarīke dharmaparyāye pratiṣṭhāpanārthaṁ punarapi bhagavān samantabhadraṁ bodhisattvaṁ mahāsattvametadavocat-caturbhiḥ kulaputra dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṁ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati| katamaiścaturbhiḥ? yaduta buddhairbhagavadbhiradhiṣṭhito bhaviṣyati, avaropitakuśalamūlaśca bhaviṣyati, nirayarāśivyavasthitaśca bhaviṣyati, sarvasattvaparitrāṇārthamanuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyati| ebhiḥ kulaputra caturbhirdharmaiḥ samanvāgatasya mātṛgrāmasya ayaṁ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati||
atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat-ahaṁ bhagavan paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ vartamānāyāmevaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ bhikṣūṇāṁ rakṣāṁ kariṣyāmi, svastyayanaṁ kariṣyāmi, daṇḍaparihāraṁ kariṣyāmi, viṣadūṣaṇaṁ kariṣyāmi, yathā na kaścitteṣāṁ dharmabhāṇakānāmavatāraprekṣī avatāragaveṣī avatāraṁ lapsyate| na māraḥ pāpīyānavatāraprekṣī avatāragaveṣī avatāraṁ lapsyate, na māraputrā na mārakāyikā devaputrā na mārakanyā na mārapārṣadyā yāvanna bhūyo māraparyutthito bhaviṣyati| na devaputrā na yakṣā na pretā na pūtanā na kṛtyā na vetālāstasya dharmabhāṇakasyāvatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṁ lapsyante| ahaṁ bhagavaṁstasya dharmabhāṇakasya satatasamitaṁ nityakālaṁ rakṣāṁ kariṣyāmi| yadā ca sa dharmabhāṇako'smin dharmaparyāye cintāyogamanuyuktaścaṁkramābhirūḍho bhaviṣyati, tadāhaṁ bhagavaṁstasya dharmabhāṇakasyāntike śvetaṣaḍdantaṁ gajarājamabhiruhya tasya dharmabhāṇakasya caṁkramakuṭīmupasaṁkramiṣyāmi bodhisattvagaṇaparivṛto'sya dharmaparyāyasyārakṣāyai| yadā punastasya dharmabhāṇakasya asmin dharmaparyāye cintāyogamanuyuktasya sataḥ ito dharmaparyāyadantaśaḥ padavyañjanaṁ paribhraṣṭaṁ bhaviṣyati, tadāhaṁ tasmin śvetaṣaḍdante gajarāje'bhiruhya tasya dharmabhāṇakasya saṁmukhamupadarśayitvā imaṁ dharmaparyāyamavikalaṁ pratyuccārayiṣyāmi| sa ca dharmabhāṇako mamātmabhāvaṁ dṛṣṭvā imaṁ ca dharmaparyāyamavikalaṁ mamāntikācchrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, mama ca sahadarśanena samādhiṁ pratilapsyate, dhāraṇyāvartāṁ ca nāma dhāraṇīṁ pratilapsyate, koṭīśatasahasrāvartāṁ ca nāma dhāraṇīṁ pratilapsyate, sarvarutakauśalyāvartāṁ ca nāma dhāraṇīṁ pratilapsyate||
ye ca bhagavan paścime kāle paścime samaye paścimāyāṁ pañcāśatyāṁ bhikṣavo vā bhikṣūṇyo vā upāsakā vā upāsikā vā evaṁ sūtrāntadhārakā evaṁ sūtrāntalekhakā evaṁ sūtrāntamārgakā evaṁ sūtrāntavācakā ye paścime kāle paścime samaye paścimāyāṁ pañcaśatyāmasmin dharmaparyāye trisaptāhamekaviṁśatidivasāni caṁkramābhirūḍhā abhiyuktā bhaviṣyanti, teṣāmahaṁ sarvasattvapriyadarśanamātmabhāvaṁ saṁdarśayiṣyāmi| tameva śvetaṁ ṣaḍdantaṁ gajarājamabhiruhya bodhisattvagaṇaparivṛtaḥ ekaviṁśatime divase teṣāṁ dharmabhāṇakānāṁ caṁkramamāgamiṣyāmi| āgatya ca tān dharmabhāṇakān parisaṁharṣayiṣyāmi samādāpayiṣyāmi samuttejayiṣyāmi saṁpraharṣayiṣyāmi| dhāraṇīṁ caiṣāṁ dāsyāmi, yathā te dharmabhāṇakā na kenaciddharṣaṇīyā bhaviṣyanti| na caiṣāṁ manuṣyā vā amanuṣyā vā avatāraṁ lapsyante, na ca nāryo'pasaṁhariaṣyanti| rakṣāṁ caiṣāṁ kariṣyāmi, svastyayanaṁ kariṣyāmi, daṇḍaparihāraṁ kariṣyāmi, viṣadūṣaṇaṁ kariṣyāmi| teṣāṁ vayaṁ bhagavan dharmabhāṇakānāmimāni dhāraṇīpadāni dāsyāmi| tāni bhagavan dhāraṇīpadāni| tadyathā—
adaṇḍe daṇḍapati daṇḍāvartani daṇḍakuśale daṇḍasudhāri sudhārapati buddhapaśyane sarvadhāraṇi āvartani saṁvartani saṁghaparīkṣite saṁghanirghātani dharmaparīkṣite sarvasattvarutakauśalyānugate siṁhavikrīḍite anuvarte vartani vartāli svāhā||
imāni tāni bhagavan dhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhāsamāgamiṣyanti, veditavyametat samantabhadrasya bodhisattvasya mahāsattvasyādhiṣṭhānamiti||
ayaṁ ca bhagavan saddharmapuṇḍarīko dharmaparyāyo'smin jambudvīpe pracaramāṇo yeṣāṁ bodhisattvānāṁ mahāsattvānāṁ hastagato bhaviṣyati, tairbhagavan dharmabhāṇakairevaṁ veditavyam-samantabhadrasya bodhisattvasya mahāsattvasyānubhāvena yadasmākamayaṁ dharmaparyāyo hastagataḥ samantabhadrasya bodhisattvasya mahāsattvasya tejasā| samantabhadrasya bodhisattvasya mahāsattvasya caryāyāste bhagavan sattvā lābhino bhaviṣyanti| bahubuddhāvaropitakuśalamūlāśca te sattvā bhaviṣyanti | tathāgatapāṇiparimārjitamūrdhānaśca te bhagavan sattvā bhaviṣyati| ye idaṁ sūtraṁ likhiṣyanti dhārayiṣyanti, mama tairbhagavan priyaṁ kṛtaṁ bhaviṣyati| ya idaṁ sūtraṁ likhisyanti, ye ca asyārthamanubhotsyante, likhitvā ca te bhagavannidaṁ sūtramitaścyutvā trāyastriṁśatāṁ devānāṁ sabhāgatāya upapatsyante, sahopapannānāṁ caiṣāṁ caturaśītirapsarasāṁ sahasrāṇyupasaṁkramiṣyanti| bherīmātreṇa mukuṭena te devaputrāstāsāmapsarasāṁ madhye sthāsyanti|
īdṛśaḥ kulaputrā imaṁ dharmaparyāyaṁ likhitvā puṇyaskandhaḥ| kaḥ punarvādo ye etamuddekṣyanti svādhyāyiṣyanti cintayiṣyanti manasi kariṣyanti| tasmāttarhi kulaputrāḥ satkṛtya ayaṁ saddharmapuṇḍarīko dharmaparyāyo likhitavyaḥ, sarvadetaḥ samanvāhṛtya| yaśca avikṣiptena manasikāreṇa likhiṣyati, tasya buddhasahasraṁ hastamupanāmayiṣyati, maraṇakāle cāsya buddhasahasraṁ saṁmukhamupadarśanaṁ kariṣyati| na ca durgativinipātagāmī bhaviṣyati| itaścyutaśca tuṣitānāṁ devānāṁ sabhāgatāyopapatsyate, yatra sa maitreyo bodhisattvo mahāsattvastiṣṭhati, dvātriṁśadvaralakṣaṇo bodhisattvasattvagaṇaparivṛto'psaraḥkoṭīnayutaśatasahasrapuraskṛto dharmaṁ deśayati| tasmāttarhi kulaputrāḥ paṇḍitena kulaputreṇa vā kuladuhitā vā ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ satkṛtya likhitavyaḥ satkṛtyoddeṣṭavyaḥ, satkṛtya svādhyāyitavyaḥ, satkṛtya manasikartavyaḥ| imaṁ kulaputrā dharmaparyāyaṁ likhitvā uddiśya svādhyāyitvā bhāvayitvā manasikṛtvā evamaprameyā guṇā bhaviṣyanti| tasmāttarhi tena paṇḍitena bhagavan kulaputreṇa vā kuladuhitrā vā ayaṁ saddharmapuṇḍarīko dharmaparyāyo dhārayitavyaḥ| etāvantasteṣāṁ guṇānuśaṁsā bhaviṣyanti| tasmāttarhi bhagavan ahamapi tāvadimaṁ dharmaparyāyamadhiṣṭhāsyāmi, yathā bhagavan mamādhiṣṭhānena ayaṁ dharmaparyāyo'smin jambudvīpe pracariṣyati||
atha khalu tasyāṁ velāyāṁ bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ samantabhadrāya bodhisattvāya mahāsattvāya sādhukāramadāt-sādhu sādhu samantabhadra, yatra hi nāma tvamevaṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipannaḥ| evamacintyadharmasamanvāgato'si mahākaruṇāsaṁgṛhītenādhyāśayena, acintyasaṁgṛhītena cittotpādena, yastvaṁ svayameva teṣāṁ dharmabhāṇakānāmadhiṣṭhānaṁ karoṣi| ye kecit kulaputrāḥ samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṁ dhārayiṣyanti, veditavyaṁ taiḥ śākyamunistathāgato dṛṣṭa iti| ayaṁ ca saddharmapuṇḍarīko dharmaparyāyastasya bhagavataḥ śākyamunerantikācchrutaḥ| śākyamuniśca tathāgatastaiḥ pūjitaḥ| śākyamuneśca tathāgatasya dharmaṁ deśayataḥ sādhukāro'nupradattaḥ| anumoditaścāyaṁ dharmaparyāyo bhaviṣyati śākyamuninā ca tathāgatena teṣāṁ mūrdhni pāṇiḥ pratiṣṭhāpito bhaviṣyati| bhagavāṁśca śākyamunistaiścīvarairavacchādito bhaviṣyati| tathāgataśāsanaparigrāhakāśca te samantabhadra kulaputrā vā kuladuhitaro vā veditavyāḥ| na ca teṣāṁ lokāyate rucirbhaviṣyati, na kāvyaprasṛtāḥ sattvāsteṣāmabhirucitā bhaviṣyanti, na nṛttakā na mallā na nartakā na śauṇḍikaurabhrikakaukkuṭikasaukarikastrīpoṣakāḥ sattvāsteṣāmabhirucitā bhaviṣyanti|
īdṛśāṁśca sūtrāntān śrutvā likhitvā dhārayitvā vācayitvā vā na teṣāmanyadabhirucitaṁ bhaviṣyati| svabhāvadharmasamanvāgatāśca te sattvā veditavyāḥ| pratyātmikaśca teṣāṁ yoniśomanasikāro bhaviṣyati| svapuṇyabalādhārāśca te sattvā bhaviṣyanti, priyadarśanāśca te bhaviṣyanti sattvānām| evaṁ sūtrāntadhārakāśca ye bhikṣavo bhaviṣyanti, na teṣāṁ rāgo vyābādhiṣyati, na dveṣo na moho nerṣyā na mātsaryaṁ na mrakṣo na māno nādhimāno na mithyāmānaḥ| svalābhasaṁtuṣṭāśca te samantabhadra dharmabhāṇakā bhaviṣyanti| yaḥ samantabhadra paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ vartamānāyāmasya saddharmapuṇḍarīkasya dharmaparyāyasya dhārakaṁ bhikṣuṁ paśyet, evaṁ cittamutpādayitavyam-gamiṣyatyayaṁ kulaputro bodhimaṇḍam, nirjeṣyatyayaṁ kulaputro mārakalicakram, pravartayiṣyatyayaṁ dharmacakram, parāhaniṣyatyayaṁ dharmadundubhim, prapūrayiṣyatyayaṁ dharmaśaṅkham, pravarṣayiṣyatyayaṁ dharmavarṣam, abhirokṣyatyayaṁ dharmasiṁhāsanam| ya imaṁ dharmaparyāyaṁ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ vartamānāyāṁ dhārayiṣyanti, na te bhikṣavo lubdhā bhaviṣyanti, na cīvaragṛddhā na pātragṛddhā bhaviṣyanti| ṛjukāśca te dharmabhāṇakā bhaviṣyanti| trivimokṣalābhinaśca te dharmabhāṇakā bhaviṣyanti|
dṛṣṭadhārmikaṁ ca teṣāṁ nivartiṣyati| ya evaṁ sūtrāntadhārakāṇāṁ dharmabhāṇakānāṁ bhikṣūṇāṁ mohaṁ dāsyanti, jātyandhāste sattvā bhaviṣyanti| ye caivaṁrūpāṇāṁ sūtrāntadhārakāṇāṁ bhikṣūṇāmavarṇaṁ saṁśrāvayiṣyanti, teṣāṁ dṛṣṭa eva dharme kāyaścitro bhaviṣyati| ya evaṁ sūtrāntalekhakānāmuccagghanaṁ kariṣyanti ullapiṣyanti, te khaṇḍadantāśca bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, cipiṭanāsāśca bhaviṣyanti, viparītahastapādāśca bhaviṣyanti, viparītanetrāśca bhaviṣyanti, durgandhikāyāśca bhaviṣyanti, gaṇḍapiṭakavicarcidadrukaṇḍvākīrṇaśarīrāśca bhaviṣyanti| ye īdṛśānāṁ sūtrāntalekhakānāṁ sūtrāntavācakānāṁ ca sūtrāntadhārakāṇāṁ ca sūtrāntadeśakānāṁ ca apriyāṁ vācaṁ bhūtāmabhūtāṁ vā saṁśrāvayiṣyanti, teṣāmidamāgāḍhataraṁ pāpakaṁ karma veditavyam| tasmāttarhi samantabhadra asya dharmaparyāyasya dhārakāṇāṁ bhikṣūṇāṁ dūrata eva pratyutthātavyam| yathā tathāgatasyāntike gauravaṁ kartavyam, tathā teṣāmeva sūtrāntadhārakāṇāṁ bhikṣūṇāmevaṁ gauravaṁ kartavyam||
asmin khalu punaḥ samantabhadrotsāhanaparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṁ bodhisattvānāṁ mahāsattvānāṁ koṭīśatasahasrāvartāyā dhāraṇyāḥ pratilambho'bhūt||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṣaḍviṁśatimaḥ||
27 anuparīndanāparivartaḥ|
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddha utthāya tasmāddharmāsanāt sarvāṁstān bodhisattvāan piṇḍīkṛtya dakṣiṇena pāṇinā ṛddhayabhisaṁskārapariniṣpannena dakṣiṇahasteṣvadhyālambya tasyāṁ velāyāmetadavocat-imāmahaṁ kulaputrā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi nikṣipāmi upanikṣipāmi| yathā vipulā vaistārikī bhavet, tathā yuṣmābhiḥ kulaputrāḥ karaṇīyam| dvaitīyakamapi traitīyakamapi bhagavān sarvāvantaṁ bodhisattvagaṇaṁ dakṣiṇena pāṇināadhyālambyaitadavocat-imāmahaṁ kulaputrā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi nikṣipāmi upanikṣipami| yuṣmābhiḥ kulaputra udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayitavyā| sarvasattvānāṁ ca saṁśrāvayitavyā| amātsaryo'haṁ kulaputrā aparigṛhītacitto viśārado buddhajñānasya dātā, tathāgatajñānasya svayaṁbhūjñānasya dātā| mahādānapatirahaṁ kulaputrāḥ| yuṣmābhirapi kulaputrā mamaivānuśikṣitavyam| amatsaribhirbhūtvemaṁ tathāgatajñānadarśanaṁ mahopāyakauśalyamāgatānāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca ayaṁ dharmaparyāyaḥ saṁśrāvayitavyaḥ| ye ca aśrāddhāḥ sattvāste'smin dharmaparyāye samādāpayitavyāḥ| evaṁ yuṣmābhiḥ kulaputrāstathāgatānāṁ pratikāraḥ kṛto bhaviṣyati||
evamuktāste bodhisattva mahāsattva bhagavatā śākyamuninā tathāgatenārhatā samyaksaṁbuddhena mahatā prītiprāmodyena sphutā abhūvan| mahacca gauravamutpādya yena bhagavān śākyamunistathāgato'rhana samyaksaṁbuddhastenāvanatakāyāḥ praṇatakāyāḥ saṁnatakāyāḥ śirāṁsyavanāmya añjaliṁ pragṛhya sarva ekasvaranirghoṣeṇa bhagavantaṁ śākyamuniṁ tathāgatamarhantaṁ samyaksaṁbuddhametadūcuḥ- tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṁ ca tathāgatānāmājñāṁ kariṣyāmaḥ, paripūrayiṣyāmaḥ| alpotsuko bhagavān bhavatu yathāsukhavihārī| dvaitīyakamapi, traitīyakamapi sa sarvāvān bodhisattvagaṇa ekasvaranirghoṣeṇa evaṁ bhāṣate sma-alpotsuko bhagavān bhavatu yathāsukhavihārī| tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṁ ca tathāgatānāmājñāṁ paripūrayiṣyāmaḥ||
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhaḥ sarvāṁstāṁstathāgatānarhataḥ samyaksaṁbuddhānanyebhyo lokadhātubhyaḥ samāgatān visarjayati sma| yathāsukhavihāraṁ ca teṣāṁ tathāgatānāmārocayati sma-yathāsukhaṁ tathāgatā viharantvarhantaḥ samyaksaṁbuddhā iti| taṁ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṁbuddhasya ratnastūpaṁ yathābhūmau sthāpayāmāsa| tasyāpi tathāgatasyārhataḥ samyaksaṁbuddhasya yathāsukhavihāramārocayāmāsa||
idamavocad bhagavānāttamanāḥ| te cāprameyā asaṁkhyeyāstathāgatā arhantaḥ samyaksaṁbuddhā anyalokadhātvāgatā ratnavṛkṣamūleṣu siṁhāsanopaviṣṭāḥ, prabhutaratnaśca tathāgato'rhan samyaksaṁbuddhaḥ sa ca sarvāvān bodhisattvagaṇaḥ, te ca viśiṣṭacāritrapramukhā aprameyā asaṁkhyeyā bodhisattva mahāsattvā ye pṛthivīvivarebhyo'bhyudgatāḥ, te ca mahāśrāvakāḥ tāśca catasraḥ parṣadaḥ, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
iti śrīsaddharmapuṇḍarīke dharmaparyāye'nuparīndanāparivarto nāma saptaviṁśatimaḥ samāptaḥ||
* * * * * *
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7634
[2] http://dsbc.uwest.edu/node/4282
[3] http://dsbc.uwest.edu/node/4283
[4] http://dsbc.uwest.edu/node/4284
[5] http://dsbc.uwest.edu/node/4285
[6] http://dsbc.uwest.edu/node/4286
[7] http://dsbc.uwest.edu/node/4287
[8] http://dsbc.uwest.edu/node/4288
[9] http://dsbc.uwest.edu/node/4289
[10] http://dsbc.uwest.edu/node/4290
[11] http://dsbc.uwest.edu/node/4291
[12] http://dsbc.uwest.edu/node/4292
[13] http://dsbc.uwest.edu/node/4293
[14] http://dsbc.uwest.edu/node/4294
[15] http://dsbc.uwest.edu/node/4295
[16] http://dsbc.uwest.edu/node/4296
[17] http://dsbc.uwest.edu/node/4297
[18] http://dsbc.uwest.edu/node/4298
[19] http://dsbc.uwest.edu/node/4299
[20] http://dsbc.uwest.edu/node/4300
[21] http://dsbc.uwest.edu/node/4301
[22] http://dsbc.uwest.edu/node/4302
[23] http://dsbc.uwest.edu/node/4303
[24] http://dsbc.uwest.edu/node/4304
[25] http://dsbc.uwest.edu/node/4305
[26] http://dsbc.uwest.edu/node/4306
[27] http://dsbc.uwest.edu/node/4307
[28] http://dsbc.uwest.edu/node/4308
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.8.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập