The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Saddharmalaṅkāvatārasūtram »»
|| saddharmalaṅkāvatārasūtram ||
om namo ratnatrayāya | om namaḥ sarvabuddhabodhisattvebhyaḥ ||
1 rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavāṁllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṁghena sārdhaṁ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṁnipatitairbodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitairmahāmatibodhisattvapūrvaṁgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalairnānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṁgataiḥ ||
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇa'bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot-pūrvakairapi tathāgatairarhadbhiḥ samyaksaṁbuddhairasmiṁllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yannvahamapi atraiva rāvaṇaṁ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṁ deśayeyam ||
aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt-bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṁgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṁstebhyaḥ saṁnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma-yannvahaṁ gatvā bhagavantamadhyeṣya laṅkāṁ praveśayeyam | tanme syāddīrgharātramarthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca ||
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṁ vimānamadhiruhya yena bhagavāṁstenopajagāma | upetya vimānādavatīrya saparivāro bhagavantaṁ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhirindranīlamayena daṇḍena vaiḍūryamusāra(galva)pratyuptāṁ vīṇāṁ priyaṅgupāṇḍunā anardhyeṇa vastreṇa pārśvāvalambitāṁ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṁ vīṇāmanupraviśya gāthābhigītairanugāyati sma -
cittasvabhāvanayadharmavidhiṁ nairātmyaṁ dṛṣṭivigataṁ hyamalam |
pratyātmavedyagatisūcanakaṁ deśehi nāyaka iha dharmanayam || 1 ||
śubhadharmasaṁcitatanuṁ sugataṁ nirmāṇanirmitapradarśanakam |
pratyātmavedyagatidharmarataṁ laṅkāṁ hi gantu samayo'dya mune || 2 ||
laṅkāmimāṁ pūrvajinādhyuṣitāṁ putraiśca teṣāṁ bahurūpadharaiḥ |
deśehi nātha iha dharmavaraṁ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||
atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma -
saptarātreṇa bhagavān sāgarānmakarālayāt |
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||
sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha |
yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||
ṛddhyā gatvā tamadhvānaṁ yatra tiṣṭhati nāyakaḥ |
avatīrya pauṣpakādyānādvandya pūjya tathāgatam |
nāma saṁśrāvayaṁstasmai jinendreṇa adhiṣṭhitaḥ || 6 ||
rāvaṇo'haṁ daśagrīvo rākṣasendra ihāgataḥ |
anugṛhṇāhi me laṅkāṁ ye cāsmin puravāsinaḥ || 7 ||
pūrvairapi hi saṁbuddhaiḥ pratyātmagatigocaram |
śikhare ratnakhacite puramadhye prakāśitam || 8 ||
bhagavānapi tatraiva śikhare ratnamaṇḍite |
deśetu dharma virajaṁ jinaputraiḥ parīvṛtaḥ |
śrotukāmā vayaṁ cādya ye ca laṅkānivāsinaḥ || 9 ||
deśanānayanirmuktaṁ pratyātmagatigocaram |
laṅkāvatārasūtraṁ vai pūrvabuddhānuvarṇitam || 10 ||
smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ |
sūtrametannigadyate bhagavānapi bhāṣatām || 11 ||
bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye |
etameva nayaṁ divyaṁ śikhare ratnabhūṣite |
deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ || 12 ||
divyalaṅkāpurīramyāṁ nānāratnairvibhūṣitām |
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |
santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||
yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ |
āyātu bhagavān śāstā laṅkāmalayaparvatam || 15 ||
kumbhakarṇapuroigāśca rākṣasāḥ puravāsinaḥ |
śroṣyanti pratyātmagatiṁ mahāyānaparāyaṇāḥ || 16 ||
kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai |
anukampārthaṁ mahyaṁ vai yāhi laṅkāṁ sutaiḥ saha || 17 ||
gṛhamapsaravargāśca hārāṇi vividhāni ca |
ramyāṁ cāśokavanikāṁ pratigṛhṇa mahāmune || 18 ||
ājñākaro'haṁ buddhānāṁ ye ca teṣāṁ jinātmajāḥ |
nāsti tadyanna deyaṁ me anukampa mahāmune || 19 ||
tasya tadvacanaṁ śrutvā uvāca tribhaveśvaraḥ |
atītairapi yakṣendra nāyakai ratnaparvate || 20 ||
pratyātmadharmo nirdiṣṭaḥ tvaṁ caivāpyanukampitaḥ |
anāgatāśca vakṣyanti girau ratnavibhūṣite || 21 ||
yogināṁ nilayo hyeṣa dṛṣṭadharmavihāriṇām |
anukampyo'si yakṣendra sugatānāṁ mamāpi ca || 22 ||
adhivāsya bhagavāṁstūṣṇīṁ śamabuddhyā vyavasthitaḥ |
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||
tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ |
apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṁ gatāḥ || 24 ||
tatra gatvā purīṁ ramyāṁ punaḥ pūjāṁ pralabdhavān |
rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ |
yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ || 25 ||
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |
jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ || 26 ||
pragṛhya pūjāṁ bhagavān jinaputraiśca paṇḍitaiḥ |
dharmaṁ vibhāvayāmāsa pratyātmagatigocaram || 27 ||
rāvaṇo yakṣavargāśca saṁpūjya vadatāṁ varam |
mahāmatiṁ pūjayanti adhyeṣanti punaḥ punaḥ |
tvaṁ praṣṭā sarvabuddhānāṁ pratyātmagatigocaram || 28 ||
ahaṁ hi śrotā yakṣāśca jinaputrāśca sanniha |
adhyeṣayāmi tvāṁ yakṣā jinaputrāśca paṇḍitāḥ || 29 ||
vādināṁ tvaṁ mahāvādī yogināṁ yogavāhakaḥ |
adhyeṣayāmi tvāṁ bhaktyā nayaṁ pṛccha viśārada || 30 ||
tīrthyadoṣairvinirmuktaṁ pratyekajinaśrāvakaiḥ |
pratyātmadharmatāśuddhaṁ buddhabhūmiprabhāvakam || 31 ||
nirmāya bhagavāṁstatra śikharān ratnabhūṣitān |
anyāni caiva divyāni ratnakoṭīralaṁkṛtāḥ || 32 ||
ekaikasmin girivare ātmabhāvaṁ vidarśayan |
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||
rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ |
tatpratispardhinī laṅkā jinena abhinirmitā |
anyāścāśokavanikā vanaśobhāśca tatra yāḥ || 35 ||
ekaikasmin girau nātho mahāmatipracoditaḥ |
dharmaṁ dideśa yakṣāya pratyātmagatisūcakam |
dideśa nikhilaṁ sūtraṁ śatasāhasrikaṁ girau || 36 ||
śāstā ca jinaputrāśca tatraivāntarhitāstataḥ |
adrākṣīdrāvaṇo yakṣa ātmabhāvaṁ gṛhe sthitam || 37 ||
cinteti kimidaṁ ko'yaṁ deśitaṁ kena vā śrutam |
kiṁ dṛṣṭaṁ kena vā dṛṣṭaṁ nagaro vā kva saugataḥ || 38 ||
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |
svapno'yamatha vā māyā nagaraṁ gandharvaśabditam || 39 ||
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |
alātacakradhūmo vā yadahaṁ dṛṣṭavāniha || 40 ||
atha vā dharmatā hyeṣā dharmāṇāṁ cittagocare |
na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||
na draṣṭā na ca draṣṭavyaṁ na vācyo nāpi vācakaḥ |
anyatra hi vikalpo'yaṁ buddhadharmākṛtisthitiḥ |
ye paśyanti yathādṛṣṭaṁ na te paśyanti nāyakam || 42 ||
apravṛttivikalpaśca yadā buddhaṁ na paśyati |
apravṛttibhave buddhaḥ saṁbuddho yadi paśyati || 43 ||
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṁcoditasya sarvaśāstravidagdhabuddheryathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṁgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṁtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddhergaganādadhyātmavedyaśabdamaśrauṣīt-sādhu sādhu laṅkādhipate, sādhu khalu punastvaṁ laṅkādhipate | evaṁ śikṣitavyaṁ yoginā yathā tvaṁ śikṣase | evaṁ ca tathāgatā draṣṭavyāḥ dharmāśca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedamāśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam | nākhyāyiketihāsaratena bhavitavyam | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṁ parapravādamathanānāmakuśaladṛṣṭidālanānāmātmadṛṣṭivyāvartanakuśalānāṁ sūkṣmamabhivijñānaparāvṛttikuśalānāṁ jinaputrāṇāṁ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṁ kriyamāṇe bhūyo'pyuttarottaraviśodhako'yaṁ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭairbhūtaguṇadravyānucāribhiravidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptairvikalpābhiniviṣṭairlakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako'yaṁ laṅkādhipate svapratyātmagatibodhako'yaṁ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṁgavyāvartako'yaṁ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate | vijñānasvabhāvadvayārthānāmabhiniveśadarśanādasaumyayogastīrthakarāṇām | tatsādhu laṅkādhipate etamevārthamanuvicintayeḥ | yathā vicintitavāṁstathāgatadarśanāt | etadeva tathāgatadarśanam ||
atha tasminnantare rāvaṇasyaitadabhavat-yannvahaṁ punarapi bhagavantaṁ sarvayogavaśavartinaṁ tīrthyayogavyāvartakaṁ pratyātmagatigocarodbhāvakaṁ nairmitanairmāṇikavyapetamadhigamabuddhiryadyogināṁ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati | tasya ca adhigamādyogināṁ yogaśabdo nipātyate adhigamaneneti | tadahaṁ kāruṇikaṁ kleśendhanavikalpakṣayakaraṁ taṁ jinaputraiḥ parivṛtaṁ sarvasattvacittāśayānupraviṣṭaṁ sarvagataṁ sarvajñaṁ kriyālakṣaṇavinivṛttaṁ tayaivamṛddhyā paśyeyam, taddarśanānnādhigatamadhigaccheyam, adhigataṁ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṁ yāyāt ||
atha bhagavāṁstasyāṁ velāyāṁ laṅkādhipateranutpattikadharmakṣāntyadhigataṁ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṁ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṁ śobhāṁ śikhare tathāgatamarhantaṁ samyaksaṁbuddhaṁ dvātriṁśadvaralakṣaṇavibhūṣitatanum | svātmabhāvaṁ caikekasmin girau tathāgatānāṁ purataḥ samyaksaṁbuddhānāṁ mahāmatinā sārdhaṁ tathāgatapratyātmagatigocarakathāṁ prakurvantaṁ yakṣaiḥ parivṛtaṁ tāṁ deśanāpāṭhakathāṁ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||
atha bhagavān punarapi tasyāṁ velāyāṁ parṣadamavalokya buddhyā na māṁsacakṣuṣā siṁharājavadvijṛmbhya mahāhāsamahasat | ūrṇākośācca raśmiṁ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṁ ca śakrabrahmādīnāmetadabhavat-ko nu khalvatra hetuḥ, ka ḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṁ smitapūrvakaṁ hasati ? raśmīṁśca svavigrahebhyo niścārayati ? niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṁhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṁ janatāṁ cāvalokya deśanāpāṭhābhiratānāṁ sattvānāṁ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṁ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṁ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṁ hasanti | teṣāṁ kautūhalavinivṛttyarthaṁ bhagavantaṁ paripṛcchati sma-kaḥ khalvatra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye ? bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṁ mahāmate, lokasvabhāvamavalokya kudṛṣṭipatitānāṁ ca lokānāṁ traikālyacittāvabodhāya māṁ praṣṭumārabdhaḥ | evaṁ paṇḍitaiḥ paripṛcchanajātīyairbhavitavyaṁ svaparobhayārtham | eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṁbuddhān praśnadvayaṁ pṛṣṭavān | māmapyetarhi praṣṭukāmo yadanālīḍhaṁ sarvaśrāvakapratyekabuddhatīrthyayogayogināṁ praśnadvayaprabhedagatilakṣaṇaṁ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati ||
jānanneva bhagavāllaṅkādhiupatimetadavocat-pṛccha tvaṁ laṅkādhipate | kṛtaste tathāgatenāvakāśaḥ | mā vilamba pracalitamaulin | yadyadevākāṅkṣasi, ahaṁ te tasta tasyaiva praśnasyavyākaraṇena cittamārādhayiṣyāmi | yathā tvaṁ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṁ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānatikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṁ pratilapsyase | tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitaistaiḥ padmaiḥ svakāyaṁ niṣaṇṇaṁ drakṣyasi, anyonyavakramukhanirīkṣaṇaṁ ca kariṣyasi | evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaścaryābhūmau sthitaḥ | upāyakauśalaparigrahābhinirhārābhinirhṛte tamacintyaviṣayamanuprāpsyasi, bahurūpavikāratāṁ ca tathāgatabhūmim | yadadṛṣṭapūrvaṁ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhistaṁ prāpsyasi ||
atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmādraśmivimalaprabhādratnapadmasadṛśādratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭairanyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣairviśiṣṭaistūryatālāvacarairdevanāgayakṣarākṣasagandharvakinnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ, tānabhinirmāya bhagavantaṁ bodhisattvāṁśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṁ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṁkṛtau ratnaśikhare niṣasāda | niṣadya upacārātsmitapūrvaṁ bhagavatā kṛtāvakāśo bhagavanta praśnadvayaṁ pṛcchati sma-pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṁbuddhāḥ | taiścāpi visarjitam | bhagavantamapyetarhi pṛcchāmi | deśanāpāṭhe cāyaṁ buddhaistvayā cāvaśyamanuvarṇitaṁ bhaviṣyati | nirmitanirmāṇabhāṣitamidaṁ bhagavan dharmadvayam | na maunaistathāgatairbhāṣitam | maunā hi bhagavaṁstathāgatāḥ samādhisukhagocaramevodbhāvayanti | na ca gocaraṁ vikalpayanti | taṁ deśayanti | tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṁ tathāgato'rhan samyaksaṁbuddho deśayatu | śroṣyantīme jinaputrā ahaṁ ca ||
bhagavānāha-brūhi laṅkādhipate dharmadvayam | rākṣasendra āha-kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇanuśobhāśobhita, dharmā eva prahātavyāḥ prāgevādharmāḥ | tatkathaṁ bhagavan dharmadvayaṁ prahāṇaṁ bhavati? ke cādharmā dharmāḥ ? kathaṁ sati dvitvaṁ prahāṇadharmāṇāṁ vikalpalakṣaṇapatitānāṁ vikalpasvabhāvābhāvānāmabhautikabhautikānāmālayavijñānāparijñānādaviśeṣalakṣaṇānāṁ keśoṇḍukasvabhāvāvasthitānāmaśuddhakṣayajñānaviṣayiṇām | tatkathaṁ teṣāṁ prahāṇamevaṁbhāvinām ?
bhagavānāha-nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṁ bhedanātmakānāṁ vināśadharmiṇāṁ bālavikalpagocaraiḥ prativibhāgaḥ | evamihāpi kiṁ na gṛhyate ? asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṁ prati darśanena | tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṁ na tvāryāṇām | ekasvābhāvikānāmekajvālodbhavaprajvālitānāṁ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṁ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca | evamihāpi kiṁ na gṛhyate ? asti dharmādharmayoḥ prativibhāgaḥ | na kevalamagnijvālāyā ekasaṁtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ | ekabījaprasūtānāṁ yatsaṁtānānāmapi laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ | evaṁ sarvadharmaprarohadharmiṇāṁ bāhyānāmādhyātmikānāmapyavidyāniryātānāṁ skandhadhātvāyatanopagānāṁ sarvadharmāṇāṁ traidhātukopapannānāṁ dṛṣṭasukhasaṁsthānāmabhilāpyagativiśeṣāḥ | vijñānānāmekalakṣaṇānāṁ viṣayābhigrahaṇapravṛttānāṁ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca | na kevalameṣāṁ laṅkādhipate dharmāṇāṁ prativibhāgaviśeṣaḥ, yogināmapi yogamabhyasyatāṁ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kimaṅga punardharmādharmayoḥ prativikalpapravṛttayorviśeṣo na bhavati ? bhavatyeva ||
asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt | tatra laṅkādhipate dharmāḥ katame ? yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante, te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṁ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||
tatra adharmāḥ katame ? ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṁ bhavati | punarapyalabdhātmakā dharmāḥ katame ? yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ | alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ | te'nyatra saṁvyavahārārthā abhidhīyante, nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena, tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṁ bhavati | yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṁ praheyā iti, tadetaduktam ||
yadapyuktavānasi laṅkādhipate-pūrvakā api tathāgatā arhantaḥ samyaksaṁbuddhā mayā pṛṣṭāḥ, taiśca visarjitaṁ pūrvam | iti laṅkādhipate vikalpasyaitadadhivacanam | atīto'pyevaṁ vikalpyate atītaḥ | evamanāgato'dhunāpi dharmatayā | nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ | na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṁ vibhāvyate | prajñayā animittacāriṇaḥ | ato jñānātmakāstathāgatā jñānaśarīrāḥ | na kalpante na kalpyante | kena na kalpante ? manasā ātmato jīvataḥ pudgalataḥ | kathaṁ na vikalpante ? manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṁsthānākārataśca | ato vikalpāvikalpāgatena bhavitavyam ||
api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ | niśceṣṭo laṅkādhipate lokasaṁniveśaḥ karmakriyārahito'sattvātsarvadharmāṇām | na cātra kaścicchṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṁniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṁ paśyati laṅkādhipate, sa samyakpaśyati | anyathā paśyanto vikalpe carantīti | svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṁ svabimbapratibimbaṁ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni | atha svavikalpagrahaṇaṁ pratigṛhya dharmādharmaṁ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti | vikalpayanti puṣṇanti, na praśamaṁ pratilabhante | ekāgrasyaitadadhivacanam-tathāgatagarbhasvapratyātmāryajñānagocarasyaitatpraveśo yatsamādhiḥ paramo jāyata iti ||
rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||
2 ṣaṭtriṁśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantaṁ gāthābhirabhyaṣṭāvīt -
utpādabhaṅgarahito lokaḥ khapuṣpasaṁnibhaḥ |
sadasannopalabdhaste prajñayā kṛpayā ca te || 1 ||
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasannopalabdhāste prajñayā kṛpayā ca te || 2 ||
śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā |
sadasannopalabdhaste prajñayā kṛpayā ca te || 3 ||
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṁ niḥsvabhāvānāṁ yo'nutpādaḥ sa saṁbhavaḥ || 4 ||
indriyārthavisaṁyuktamadṛśyaṁ yasya darśanam |
praśaṁsā yadi vā nindā tasyocyeta kathaṁ mune || 5 ||
dharmapudgalanairātmyaṁ kleśajñeyaṁ ca te sadā |
viśuddhamānimittena prajñayā kṛpayā ca te || 6 ||
na nirvāsi nirvāṇena nirvāṇaṁ tvayi saṁsthitam |
buddhaboddhavyarahitaṁ sadasatpakṣavarjitam || 7 ||
ye paśyanti muniṁ śāntamevamutpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya svanāmagotraṁ bhagavate saṁśrāvayati sma -
mahāmatirahaṁ bhagavan mahāyānagatiṁ gataḥ |
aṣṭottaraṁ praśnaśataṁ pṛcchāmi vadatāṁ varam || 9 ||
tasya tadvacanaṁ śrutvā buddho lokavidāṁ varaḥ |
nirīkṣya pariṣadaṁ sarvāmalapī sugatātmajam || 10 ||
pṛcchantu māṁ jinasutāstvaṁ ca pṛccha mahāmate |
ahaṁ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṁ praśnaṁ paripṛcchati sma -
kathaṁ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate |
kathaṁ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate || 12 ||
kasmātkṣetrāṇi nirmāṇā lakṣaṇaṁ tīrthikāśca ye |
nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ || 13 ||
muktasya gamanaṁ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṁ viṣayaḥ ko'sau kathaṁ yānatrayaṁ bhavet || 14 ||
pratyate jāyate kiṁ tatkāryaṁ kiṁ kāraṇaṁ ca kim |
ubhayāntakathā kena kathaṁ vā saṁpravartate || 15 ||
ārūpyā ca samāpattirnirodhaśca kathaṁ bhavet |
saṁjñānirodhaśca kathaṁ kathaṁ kasmāddhi mucyate || 16 ||
kriyā pravartate kena gamanaṁ dehadhāriṇām |
kathaṁ dṛśyaṁ vibhāvo kathaṁ kathaṁ bhūmiṣu vartate || 17 ||
nirbhidyentribhavaṁ ko'sau kiṁ sthānaṁ kā tanurbhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṁ bhavet || 18 ||
abhijñā labhate kena vaśitāśca samādhayaḥ |
samādhyate kathaṁ cittaṁ brūhi me jinapuṁgava || 19 ||
ālayaṁ ca kathaṁ kasmānmanovijñānameva ca |
kathaṁ pravartate dṛśyaṁ kathaṁ dṛśyānnivartate || 20 ||
gotrāgotraṁ kathaṁ kena cittamātraṁ bhavetkatham |
lakṣaṇasya vyavasthānaṁ nairātmyaṁ ca kathaṁ bhavet || 21 ||
kathaṁ na vidyate sattvaḥ saṁvṛtyā deśanā katham |
kathaṁ śāśvataucchedadarśanaṁ na pravartate || 22 ||
kathaṁ hi tīrthikāstvaṁ ca lakṣaṇairna virudhyase |
naiyāyikāḥ kathaṁ brūhi bhaviṣyanti anāgate || 23 ||
śūnyatā ca kathaṁ kena kṣaṇabhaṅgaśca te katham |
kathaṁ pravartate garbhaḥ kathaṁ loko nirīhikaḥ || 24 ||
māyāsvapnopamaḥ kena kathaṁ gandharvasaṁnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
bodhyaṅgānāṁ kathaṁ kena bodhipakṣā bhavetkutaḥ |
marāśca deśasaṁkṣobho bhavadṛṣṭiḥ kathaṁ bhavet || 26 ||
ajātamaniruddhaṁ ca kathaṁ khapuṣpasaṁnibham |
kathaṁ ca budhyase lokaṁ kathaṁ brūṣe nirakṣaram || 27 ||
nirvikalpā bhavetkena kathaṁ ca gaganopamāḥ |
tathatā bhavetkatividhā cittaṁ pāramitāḥ kati || 28 ||
bhūmikramo bhavetkena nirābhāsagatiśca kā |
nairātmyaṁ ca dvidhā kena kathaṁ jñeyaṁ viśudhyati || 29 ||
jñānaṁ katividhaṁ nātha śīlaṁ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāścaiva kathaṁ kena prakāśitam || 31 ||
gāthā bhavetkatividhā gadyaṁ padyaṁ bhavetkatham |
kathaṁ yuktiḥ katividhā vyākhyānaṁ ca kathaṁvidham || 32 ||
annapānaṁ ca vaicitryaṁ maithunaṁ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṁ bhavet || 33 ||
rakṣyaṁ bhavetkathaṁ rājyaṁ devakāyāḥ kathaṁvidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
vidyāsthānaṁ bhavetkiṁ ca mokṣo yogī katividhaḥ |
śiṣyo bhavetkatividha ācāryaśca bhavetkatham || 35 ||
buddho bhavetkatividho jātakāśca kathaṁvidhāḥ |
māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ || 36 ||
svabhāvaste katividhaścittaṁ katividhaṁ bhavet |
prajñaptimātraṁ ca kathaṁ brūhi me vadatāṁvara || 37 ||
ghanāḥ khe pavanaṁ kena smṛtirmegho kathaṁ bhavet |
taruvallyaḥ kathaṁ kena brūhi me tribhaveśvara || 38 ||
hayā gajā mṛgāḥ kena grahaṇaṁ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
ṣaḍṛtugrahaṇaṁ kena kathamicchantiko bhavet |
strīpuṁnapuṁsakānāṁ ca kathaṁ janma vadāhi me || 40 ||
kathaṁ vyāvartate yogātkathaṁ yogaḥ pravartate |
kathaṁ caivaṁvidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
gatyāgatānāṁ sattvānāṁ kiṁ liṅgaṁ kiṁ ca lakṣaṇam |
dhaneśvaro kathaṁ kena brūhi me gaganopama || 42 ||
śākyavaṁśaḥ kathaṁ kena kathamikṣvākusaṁbhavaḥ |
ṛṣirdīrghapatāḥ kena kathaṁ tena prabhāvitam || 43 ||
tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase |
nāmaiścitraistathārūpairjinaputraiḥ parīvṛtaḥ || 44 ||
abhakṣyaṁ hi kathaṁ māṁsaṁ kathaṁ māṁsaṁ niṣidhyate |
kravyādagotrasaṁbhūtā māsaṁ bhakṣyanti kena vai || 45 ||
somabhāskarasaṁsthānā merupadmopamāḥ katham |
śrīvatsasiṁhasaṁsthānāḥ kṣetrāḥ kena vadāhi me || 46 ||
vyatyastā adhamūrdhāśca indrajālopamāḥ katham |
sarvaratnamayā kṣetrāḥ kathaṁ kena vadāhi me || 47 ||
vīṇāpaṇavasaṁsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṁ kena vadāhi me || 48 ||
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatā jñānabuddhā vai kathaṁ kena vadāhi me || 49 ||
kāmadhātau kathaṁ kena na vibuddho vadāhi me |
akaniṣṭhe kimarthaṁ tu vītarāgeṣu budhyase || 50 ||
nirvṛte sugate ko'sau śāsanaṁ dhārayiṣyati |
kiyatsthāyī bhavecchāstā kiyantaṁ sthāsyate nayaḥ || 51 ||
siddhāntaste katividho dṛṣṭiścāpi kathaṁvidhā |
vinayo bhikṣubhāvaśca kathaṁ kena vadāhi me || 52 ||
parāvṛttigataṁ kena nirābhāsagataṁ katham |
pratyekajinaputrāṇāṁ śrāvakāṇāṁ vadāhi me || 53 ||
abhijñā laukikāḥ kena bhavellokottarā katham |
cittaṁ hi bhūmayaḥ sapta kathaṁ kena vadāhi me || 54 ||
saṁghaste syātkatividhaḥ saṁghabhedaḥ kathaṁ bhavet |
cikitsāśāstraṁ sattvānāṁ kathaṁ kena vadāhi me || 55 ||
kāśyapaḥ krakuchandaśca konākamunirapyaham |
bhāṣase jinaputrāṇāṁ vada kasmānmahāmune || 56 ||
asatyātmakathā kena nityanāśakathā katham |
kasmāttattvaṁ na sarvatra cittamātraṁ prabhāṣase || 57 ||
naranārīvanaṁ kena harītakyāmalīvanam |
kailāsaścakravālaśca vajrasaṁhananā katham || 58 ||
acalāstadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṁkīrṇāḥ kathaṁ kena vadāhi me || 59 ||
idaṁ śrutvā mahāvīro buddho lokavidāṁ varaḥ |
mahāyānamayaṁ cittaṁ buddhānāṁ hṛdayaṁ balam || 60 ||
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam || 61 ||
utpādamatha notpādaṁ nirvāṇaṁ śūnyalakṣaṇam |
saṁkrāntimasvabhāvatvaṁ buddhāḥ pāramitāsutāḥ || 62 ||
śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ |
merusamudrā hyacalā dvīpā kṣetrāṇi medinī || 63 ||
nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
samāpattirnirodhāśca vyutthānaṁ cittadeśanā |
cittaṁ manaśca vijñānaṁ nairātmyaṁ dharmapañcakam || 66 ||
svabhāvaḥ kalpanā kalpyaṁ dṛśyaṁ dṛṣṭidvayaṁ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṁ jñeyo gamaṁ prāptiḥ sattvānāṁ ca bhavābhavam || 68 ||
hayā gajā mṛgāḥ kena grahaṇaṁ brūhi me katham |
dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham || 69 ||
kāryaṁ ca kāraṇaṁ kena nānābhrāntistathā nayam |
cittamātraṁ na dṛśyo'sti bhūmīnāṁ nāsti vai kramaḥ || 70 ||
nirābhāsaparāvṛttiśataṁ kena bravīṣi me |
cikitsaśāstraṁ śilpāśca kalāvidyāgamaṁ tathā || 71 ||
acalānāṁ tathā meroḥ pramāṇaṁ hi kṣiteḥ katham |
udadheścandrasūryāṇāṁ pramāṇaṁ brūhi me katham || 72 ||
sattvadehe kati rajāṁsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati || 73 ||
haste dhanuḥkrame krośe yojane hyardhayojane |
śaśavātāyanaṁ likṣā eḍakaṁ hi yavāḥ kati || 74 ||
prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṁ tathā lakṣāḥ koṭyo vai biṁbarāḥ kati || 75 ||
sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
katirakṣiko bhavenmāṣo dharaṇaṁ māṣakāḥ kati || 76 ||
karṣo hi dharaṇāḥ kyantaḥ palaṁ vai kati kārṣikā |
etena piṇḍalakṣaṇaṁ meruḥ katipalo bhavet |
evaṁ hi pṛccha māṁ putra anyathā kiṁ nu pṛcchasi || 77 ||
pratyekaśrāvakāṇāṁ hi buddhānāṁ ca jinaurasām |
katyaṇuko bhavetkāyaḥ kiṁ nu evaṁ na pṛcchasi || 78 ||
vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati ||79 ||
dhaneśvarā narāḥ kena rājānaścakravartinaḥ |
rājyaṁ ca taiḥ kathaṁ rakṣyaṁ mokṣaścaiṣāṁ kathaṁ bhavet || 80 ||
gadyaṁ padyaṁ kathaṁ brūṣe maithunaṁ lokaviśrutā |
annapānasya vaicitryaṁ naranārivanāḥ katham || 81 ||
vajrasaṁhananāḥ kena hyacalā brūhi me katham |
māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham || 82 ||
ghanānāṁ saṁbhavaḥ kutra ṛtūnāṁ ca kuto bhavet |
rasānāṁ rasatā kasmātkasmātstrīpuṁnapuṁsakam || 83 ||
śobhāśca jinaputrāśca kutra me pṛccha māṁ suta |
kathaṁ hi acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
muktasya gamanaṁ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṁ viṣayaḥ ko'sau nirmāṇastīrthakāni ca || 85 ||
asatsadakriyā kena kathaṁ dṛśyaṁ nivartate |
kathaṁ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
kriyā pravartate kena gamanaṁ brūhi me katham |
saṁjñāyāśchedanaṁ kena samādhiḥ kena cocyate ||87 ||
vidārtha tribhavaṁ ko'sau kiṁ sthānaṁ kā tanurbhavet |
asatyātmakathā kena saṁvṛtyā deśanā katham || 88 ||
lakṣaṇaṁ pṛcchase kena nairātmyaṁ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṁ jinaurasāḥ || 89 ||
śāśvatocchedadṛṣṭiśca kena cittaṁ sabhādhyate |
abhilāpastathā jñānaṁ śīlaṁ gotraṁ jinaurasāḥ || 90 ||
yuktavyākhyā guruśiṣyaḥ sattvānāṁ citratā katham |
annapānaṁ nabho meghā mārāḥ prajñaptimātrakam || 91 ||
taruvallyaḥ kathaṁ kena pṛcchase māṁ jinaurasa |
kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā || 92 ||
vaṁśaḥ kaste guruḥ kena pṛcchase māṁ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
siddhānto hyakaniṣṭheṣu yuktiṁ pṛcchasi me katham |
abhijñāṁ laukikāṁ kena kathaṁ bhikṣutvameva ca || 94 ||
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṁghāścaiva kathaṁ bhavet || 95 ||
vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ |
cittaṁ hi bhūmayaḥ sapta pṛcchase māṁ jinaurasa |
etāṁścānyāṁśca subahūn praśnān pṛcchasi māṁ suta || 96 ||
ekaikaṁ lakṣaṇairyuktaṁ dṛṣṭidoṣavivarjitam |
siddhāntaṁ deśanāṁ vakṣye sahasā tvaṁ śṛṇohi me || 97 ||
upanyāsaṁ kariṣyāmi padānāṁ śṛṇu me suta |
aṣṭottaraṁ padaśataṁ yathā buddhānuvarṇitam || 98 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha-utpādapadam anutpādapadam, nityapadam anityapadam, lakṣaṇapadam alakṣaṇapadam, sthityanyathātvapadam asthityanyathātvapadam, kṣaṇikapadam akṣaṇikapadam, svabhāvapadam asvabhāvapadam, śūnyatāpadam aśūnyatāpadam, ucchedapadam anucchedapadam, cittapadam acittapadam, madhyamapadam amadhyamapadam, śāśvatapadam aśāśvatapadam, pratyayapadam apratyayapadam, hetupadam ahetupadam, kleśapadam akleśapadam, tṛṣṇāpadam atṛṣṇāpadam, upāyapadam anupāyapadam, kauśalyapadam akauśalyapadam, śuddhipadam aśuddhipadam, yuktipadam ayuktipadam, dṛṣṭāntapadam adṛṣṭāntapadam, śiṣyapadam aśiṣyapadam, gurupadam agurupadam, gotrapadam agotrapadam, yānatrayapadam ayānatrayapadam, nirābhāsapadam anirābhāsapadam, praṇidhānapadam apraṇidhānapadam, trimaṇḍalapadam, atrimaṇḍalapadam, nimittapadam animittapadam, sadasatpakṣapadam asadasatpakṣapadam, ubhayapadam anubhayapadam, svapratyātmāryajñānapadam asvapratyātmāryajñānapadam, dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam, kṣetrapadam akṣetrapadam, aṇupadam anaṇupadam, jalapadam ajalapadam, dhanvapadam adhanvapadam, bhūtapadam abhūtapadam, saṁkhyāgaṇitapadam asaṁkhyāgaṇitapadam, abhijñāpadam anabhijñāpadam, khedapadam akhedapadam, ghanapadam aghanapadam, śilpakalāvidyāpadam aśilpakalāvidyāpadam, vāyupadam avāyupadam, bhūmipadam abhūmipadam, cintyapadam acintyapadam, prajñaptipadam aprajñaptipadam, svabhāvapadam asvabhāvapadam, skandhapadam askandhapadam, sattvapadam asattvapadam, buddhipadam abuddhipadam, nirvāṇapadam anirvāṇapadam, jñeyapadam ajñeyapadam, tīrthyapadam atīrthyapadam, ḍamarapadam aḍamarapadam, māyāpadam amāyāpadam, svapnapadam asvapnapadam, marīcipadam amarīcipadam, bimbapadam abimbapadam, cakrapadam acakrapadam, gandharvapadam agandharvapadam, devapadam adevapadam, annapānapadam anannapānapadam, maithunapadam amaithunapadam, dṛṣṭapadam adṛṣṭapadam, pāramitāpadam apāramitāpadam, śīlapadam aśīlapadam, sobhabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam, satyapadam asatyapadam, phalapadam aphalapadam, nirodhapadam anirodhapadam, nirodhavyutthānapadam anirodhavyutthānapadam, cikitsāpadam acikitsāpadam, lakṣaṇapadam alakṣaṇapadam, aṅgapadam anaṅgapadam, kalāvidyāpadam akalāvidyāpadam, dhyānapadam adhyānapadam, bhrāntipadam abhrāntipadam, dṛśyapadam adṛśyapadam, rakṣyapadam arakṣyapadam, vaṁśapadam avaṁśapadam, ṛṣipadam anarṣipadam, rājyapadam arājyapadam, grahaṇapadam agrahaṇapadam, ratnapadam aratnapadam, vyākaraṇapadam avyākaraṇapadam, icchantikapadam anicchantikapadam, strīpuṁnapuṁsakapadam astrīpuṁnapuṁsakapadam, rasapadam arasapadam, kriyāpadam akriyāpadam, dehapadam adehapadam, tarkapadam atarkapadam, calapadam acalapadam, indriyapadam anindriyapadam, saṁskṛtapadam asaṁskṛtapadam, hetuphalapadam ahetuphalapadam, kaniṣṭhapadam akaniṣṭhapadam, ṛtupadam anṛtupadam, drumagulmalatāvitānapadam adrumagulmalatāvitānapadam, vaicitryapadam avaicitryapadam, deśanāvatārapadam adeśanāvatārapadam, vinayapadam avinayapadam, bhikṣupadam abhikṣupadam, adhiṣṭhānapadam anadhiṣṭhānapadam, akṣarapadam anakṣarapadam | idaṁ tanmahāmate aṣṭottaraṁ padaśataṁ pūrvabuddhānuvarṇitam ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-katividho bhagavan vijñānānāmutpādasthitinirodho bhavati ? bhagavānāha-dvividho mahāmate vijñānānāmutpattisthitinirodho bhavati, na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca | dvividha utpādo vijñānānām, prabandhotpado lakṣaṇotpādaśca | dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca | trividhaṁ vijñānaṁ pravṛttilakṣaṇaṁ karmalakṣaṇaṁ jātilakṣaṇaṁ ca | dvividhaṁ mahāmate vijñānaṁ saṁkṣepeṇa aṣṭalakṣaṇoktaṁ khyātivijñānaṁ vastuprativikalpavijñānaṁ ca | yathā mahāmate darpaṇasya rūpagrahaṇam, evaṁ khyātivijñānasyākhyāsyati | khyātivijñānaṁ ca mahāmate vastuprativikalpavijñānaṁ ca | dve'pyete'bhinnalakṣaṇe'nyonyahetuke | tatra khyātivijñānaṁ mahāmate acintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṁ ca mahāmate viṣayavikalpahetukamanādikālaprapañcavāsanāhetukaṁ ca ||
tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punarmahāmate yasmācca pravartate | yasmāditi mahāmate yadāśrayeṇa yadālambanena ca | tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā yadālambanaṁ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ, na cānyo nānanyaḥ, tathā suvarṇaṁ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt, tairnārabdhaḥ syāt | sa cārabdhastairmṛtparamāṇubhiḥ, tasmānnānyaḥ | athānanyaḥ syāt, mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇādanyāni syuḥ, anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt, sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṁ kiṁ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavādenāyaṁ vādaḥ syāt | tīrthakarāṇāṁ mahāmate ayaṁ vādo yaduta viṣayagrahaṇoparamādvijñānaprabandhoparamo bhavati | vijñānaprabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṁ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṁ varṇayanti anyatra kāraṇataḥ | kāraṇaṁ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||
punaraparaṁ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ ||
punaraparaṁ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocarastathāgatasya pratyātmagatigocaraḥ ||
etanmahāmate atītānāgatapratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ bhāvasvabhāvaparamārthahṛdayaṁ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṁ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti ? yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanādvijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti ||
punaraparaṁ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṁ svacittadṛśyamāyāviṣayānudarśanaṁ bhāṣiṣye | ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṁ ca kālāvasthitaṁ pratyayeṣu ca skandhadhātvāyatanānāmutpādasthitiṁ cecchanti, bhūtvā ca vyayam, te mahāmate saṁtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tatkasya hetoḥ ? yadidaṁ pratyakṣānupalabdherādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṁ na karoti, nāpi dagdhabījamaṅkurakṛtyaṁ karoti, evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante, svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ ||
yadi punarmahāmate abhūtvā śraddhāvijñānānāṁ trisaṁgatipratyayakriyāyogenotpattirabhaviṣyat, asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat, sikatābhyo vā tailasya | pratijñāhānirniyamanirodhaśca mahāmate prasajyate, kriyākarmakaraṇavaiyarthyaṁ ca sadasato bruvataḥ | teṣāmapi mahāmate trisaṁgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṁ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṁ sarvapraṇītamiti vakṣyanti ||
ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpāda-
māyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśya-vikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṁyuktaṁ nirābhāsagocaramutpādasthitibhaṅgavarjyaṁ svacittotpādānugataṁ vibhāvayiṣyanti, nacirātte mahāmate bodhisattvā mahāsattvāḥ saṁsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṁ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṁ tathāgatakāyānugataṁ tathatānirmāṇānugataṁ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṁ sarvabuddhakṣetratīrthyāyatanopagataṁ cittamanomanovijñānarahitaṁ parāvṛttyānuśrayānupūrvakaṁ tathāgatakāyaṁ mahāmate te bodhisattvāḥ pratilapsyante | tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitairbhavitavyaṁ cittamātrānusāribhiḥ ||
anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṁ tribhavaṁ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṁgataḥ svacittavaśavartī anābhogacaryāgatiṁgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhāraṇatayā bhūmikramānusaṁghau pratiṣṭhāpayati | tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||
punarapi mahāmatirāha-deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṁ buddhabodhisattvānuyātaṁ svacittadṛśyagocaravisaṁyojanaṁ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṁ sarvabuddhapravacanahṛdayaṁ laṅkāpurigirimalaye nivāsino bodhisattvānārabhyodadhitaraṁgālayavijñānagocaraṁ dharmakāyaṁ tathāgatānugītaṁ prabhāṣasva ||
atha khalu bhagavān punareva mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-caturbhirmahāmate kāraṇaiścakṣurvijñānaṁ pravartate | katamaiścaturbhiḥ ? yaduta svacittadṛśyagrahaṇānavabodhato'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyādālayavijñānātpravṛttivijñānataraṁgautpadyate | yathā mahāmate cakṣurvijñāne, evaṁ sarvandriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṁgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante | saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṁ nāma manovijñānaṁ taddhetujaśarīraṁ pravartate | na ca teṣāṁ tasya caivaṁ bhavati-vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||
atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṁ caivaṁ bhavati-nirodhya vijñānāni samāpatsyāmahe iti | te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ, viṣayapravṛttagrahaṇavaikalyānniruddhāḥ | evaṁ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṁ sthāpayitvā bhūmipratiṣṭhitāṁśca bodhisattvān, na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhiradhigantuṁ samādhiprajñābalādhānato'pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśya-vikalpaprapañcavirahitairvanagahanaguhālayāntargatairmahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṁ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtairmahāmate śakyaṁ cittamanovijñānaṁ svacittadṛśyasvabhāvagocaravikalpasaṁsārabhavodadhiṁ karmatṛṣṇājñānahetukaṁ tartum | ata etasmātkāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
taraṁgā hyudadheryadvatpavanapratyayeritāḥ |
nṛtyamānāḥ pravartante vyucchedaśca na vidyate || 99 ||
ālayaughastathā nityaṁ viṣayapavaneritaḥ |
citraistaraṁgavijñānairnṛtyamānaḥ pravartate || 100 ||
nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||
na cānyena ca nānanyena taraṁgā hyudadhermatāḥ |
vijñānāni tathā sapta cittena saha saṁyutāḥ || 102 ||
udadheḥ pariṇāmo'sau taraṁgāṇāṁ vicitratā |
ālayaṁ hi tathā citraṁ vijñānākhyaṁ pravartate || 103 ||
cittaṁ manaśca vijñānaṁ lakṣaṇārthaṁ prakalpyate |
abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam || 104 ||
udadheśca taraṁgāṇāṁ yathā nāsti viśeṣaṇam |
vijñānānāṁ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṁ kalpeti pañcabhiḥ || 106 ||
nīlaraktaprakāraṁ hi vijñānaṁ khyāyate nṛṇām |
taraṁgacittasādharmyaṁ vada kasmānmahāmate || 107 ||
nīlaraktaprakāraṁ hi taraṁgeṣu na vidyate |
vṛttiśca varṇyate cittaṁ lakṣaṇārthaṁ hi bāliśān || 108 ||
na tasya vidyate vṛttiḥ svacittaṁ grāhyavarjitam |
grāhye sati hi vai grāhastaraṁgaiḥ saha sādhyate || 109 ||
dehabhogapratiṣṭhānaṁ vijñānaṁ khyāyate nṛṇām |
tenāsya dṛśyate vṛttistaraṁgaiḥ saha sādṛśā || 110 ||
udadhistaraṁgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate || 111 ||
bālānāṁ buddhivaikalyādālayaṁ hyudadhiryathā |
taraṁgavṛttisādharmyaṁ dṛṣṭāntenopanīyate || 112 ||
udeti bhāskaro yadvatsamahīnottame jine |
tathā tvaṁ lokapradyota tattvaṁ deśesi bāliśān || 113 ||
kṛtvā dharmeṣvavasthānaṁ kasmāttattvaṁ na bhāṣase |
bhāṣase yadi vā tattvaṁ citte tattvaṁ na vidyate || 114 ||
udadheryathā taraṁgā hi darpaṇe supine yathā |
dṛśyanti yugapatkāle tathā cittaṁ svagocare || 115 ||
vaikalyādviṣayāṇāṁ hi kramavṛttyā pravartate |
vijñānena vijānāti manasā manyate punaḥ || 116 ||
pañcānāṁ khyāyate dṛśyaṁ kramo nāsti samāhite |
citrācāryo yathā kaściccitrāntevāsiko'pi vā |
citrārthe nāmayedraṅgān deśayāmi tathā hyaham || 117 ||
raṅge na vidyate citraṁ na bhūmau na ca bhājane |
sattvānāṁ karṣaṇārthāya raṅgaiścitraṁ vikalpyate |
deśanā vyabhicāraṁ ca tattvaṁ hyakṣaravarjitam || 118 ||
kṛtvā dharmeṣvavasthānaṁ tattvaṁ deśemi yoginām |
tattvaṁ pratyātmagatikaṁ kalpyakalpena varjitam |
deśemi jinaputrāṇāṁ neyaṁ bālāna deśanā || 119 ||
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanāpi tathā citrā deśyate'vyabhicāriṇī |
deśanā hi yadanyasya tadanyasyāpyadeśanā || 120 ||
āture āture yadvadbhiṣadragvyaṁ prayacchati |
buddhā hi tadvatsattvānāṁ cittamātraṁ vadanti vai || 121 ||
tārkikāṇāmaviṣayaṁ śrāvakāṇāṁ na caiva hi |
yaṁ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||
punaraparaṁ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṁ parijñātukāmena saṁgaṇikāasaṁsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyoganuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṁgatena ca bhavitavyaṁ bodhisattvena mahāsattvena ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṁ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṁ mahāmate katamat ? yaduta nirābhāsalakṣaṇaṁ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṁ pratyātmāryajñānagatilakṣaṇaṁ ca | yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṁ hitvā jinasutāṣṭamīṁ prāpya bhūmiṁ taduttare lakṣaṇatraye yogamāpadyate ||
tatra nirābhāsalakṣaṇaṁ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate | adhiṣṭhānalakṣaṇaṁ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṁ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhādbuddhabhūmigatigamanapracārāt pravartate | etanmahāmate āryāṇāṁ lakṣaṇatrayaṁ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti | tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṁ nāma dharmaparyāyaṁ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṁ paripṛcchati sma-deśayatu me bhagavānāryajñānavastupravicayaṁ nāma dharmaparyāyamaṣṭottarapadaśataprabhedāśrayam, yamāśritya tathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvānāṁ mahāsattvānāṁ svasāmānyalakṣaṇapatitānāṁ parikalpitasvabhāvagatiprabhedaṁ deśayanti, yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṁ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṁ pañcadharmasvabhāvagativinivṛttaṁ tathāgataṁ dharmakāyaṁ prajñājñānasunibaddhadharmaṁ māyāviṣayābhinivṛttaṁ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṁ tathāgatakāyaṁ pratilabheran ||
bhagavānāha-iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṁ vikalpayanti | yathā śaśaviṣāṇaṁ nāsti, evaṁ sarvadharmāḥ | anye punarmahāmate bhūtaguṇāṇudravyasaṁsthānasaṁniveśaviśeṣaṁ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti | te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṁ nāstyastivinivṛttaṁ na kalpayettathā mahāmate sarvabhāvānāṁ nāstyastivinivṛttaṁ na kalpayitavyam ||
ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṁ na kalpayanti, tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam | āparamāṇupravicayādvastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-nanu bhagavan vikalpasyāpravṛttilakṣaṇaṁ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṁ tasya nāstitvam | bhagavānāha- na hi mahāmate vikalpāpravṛttyapekṣaṁ tasya nāstitvam | tatkasya hetoḥ ? vikalpasya tatpravṛttihetutvāt | tadviṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ, tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṁ nāstitvaṁ śaśaviṣāṇasya | yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt | athānanyaḥ syāt, taddhetukatvādāparamāṇupravicayānupalabdherviṣāṇādananyatvāttadabhāvaḥ syāt | tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṁ bhavati ? atha na bhavati mahāmate apekṣya nāstitvaṁ śaśaviṣāṇasya astitvamapekṣya nāstitvaṁ śaśaviṣāṇaṁ na kalpayitavyaṁ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām | anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṁsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṁ paricchedaṁ dṛṣṭvā vikalpayanti | ākāśameva ca mahāmate rūpam | rūpabhūtānupraveśānmahāmate rūpamevākāśam | ādheyādhāravyayasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣvākāśaṁ nāsti | evameva śaśasya viṣāṇaṁ mahāmate goviṣāṇamapekṣya bhavati | goviṣāṇaṁ punarmahāmate aṇuśo vibhajyamānaṁ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kimapekṣya nāstitvaṁ bhavati ? athānyadapekṣya vastu, tadapyevaṁdharmi ||
atha khalu bhagavān punarapi mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-śaśagośṛṅgākāśarūpapadṛṣṭivikalpavigatena mahāmate bhavitavyam, tadanyaiśca bodhisattvaiḥ || svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
dṛśyaṁ na vidyate cittaṁ cittaṁ dṛśyātpravartate |
devabhogapratiṣṭhānamālayaṁ khyāyate nṛṇām || 123 ||
cittaṁ manaśca vijñānaṁ svabhāvaṁ dharmapañcakam |
nairātmyaṁ dvitayaṁ śuddhaṁ prabhāṣante vināyakāḥ || 124 ||
dīrghahrasvādisaṁbandhamanyonyataḥ pravartate |
astitvasādhakaṁ nāsti asti nāstitvasādhakam || 125 ||
aṇuśo bhajyamānaṁ hi naiva rūpaṁ vikalpayet |
cittamātraṁ vyavasthānaṁ kudṛṣṭyā na prasīdati || 126 ||
tārkikāṇāmaviṣayaḥ śrāvakāṇāṁ na caiva hi |
yaṁ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṁ bhagavantamadhyeṣate sma-kathaṁ bhagavan svacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā ? bhagavānāha-kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat, evameva mahāmate svacittadṛśyadhārā sattvānāṁ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat, evameva mahāmate tathāgataḥ sattvānāṁ svacittadṛśyadhārāṁ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṁ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat, evameva mahāmate sattvānāṁ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṁ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat, evemeva mahāmate tathāgataḥ sarvasattvānāṁ kramaśaḥ svacittadṛśyadhārāṁ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṁdṛśyante nirvikalpā yugapat, evameva mahāmate svacittadṛśyadhārāṁ yugapattathāgataḥ sarvasattvānāṁ viśodhayati nirvikalpāṁ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṁ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati, evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṁ sattvānāṁ yugapadacintyajñānajinagocaraviṣayaṁ saṁdarśayati | tadyathā mahāmate ālayavijñānaṁ svacittadṛśyadehapratiṣṭhābhogaviṣayaṁ yugapadvibhāvayati, evameva mahāmate niṣyandabuddho yugapatsattvagocaraṁ paripācya ākaniṣṭhabhavanavimānālayayogaṁ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapanniṣyandanirmāṇakiraṇairvirājate, evameva mahāmate pratyātmāryagatidharmalakṣaṇaṁ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate ||
punaraparaṁ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitātsarvadharmātsvacittadṛśyavāsanāhetulakṣaṇopanibaddhātparikalpita-svabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punaraparaṁ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṁ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṁyogātsarvasattvarūpadhāriṇaṁ māyāpuruṣavigrahamabhiniṣpannaikasattvaśarīraṁ vividhakalpavikalpitaṁ khyāyate, tathā khyāyannapi mahāmate tadātmako na bhavati, evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṁ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṁ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṁyuktāṁ pratyātmāryagatigocaravyavasthāṁ karoti | nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṁ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṁ deśayati | dharmatābuddhaḥ punarmahāmate nirālambaḥ | ālambavigataṁ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṁ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||
punaraparaṁ mahāmate dvividhaṁ śrāvakayānanayaprabhedalakṣaṇaṁ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṁ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṁ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṁ śrāvakāṇāṁ katamat ? yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamātskandhadhātvāyatanasvasāmānya-lakṣaṇabāhyārthavināśalakṣaṇādyathābhūtaparijñānāccittaṁ samādhīyate | svacittaṁ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṁ pratyātmāryagatilakṣaṇasukhavihāraṁ mahāmate adhigacchanti śrāvakāḥ | etanmahāmate śrāvakāṇāṁ pratyātmāryagatilakṣaṇam | etaddhi mahāmate śrāvakāṇāṁ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṁ samāpattisukhaṁ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam | etanmahāmate śrāvakāṇāṁ pratyātmāryagatilakṣaṇasukhaṁ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṁ katamaḥ? yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate | etanmahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṁ nivārya bhūmikramānusaṁghau pratiṣṭhāpayitavyam | etanmahāmate śrāvakāṇāṁ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṁ yaduktam, idaṁ tatpratyuktam ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-nityamacintyaṁ ca bhagavatā pratyātmāryagatigocaraṁ paramārthagocaraṁ ca prabhāṣitam | nanu bhagavaṁstīrthakarā api nityācintyavādinaḥ kāraṇānām ? bhagavānāha-na mahāmate tīrthakarāṇāṁ kāraṇasya nityācintyatāṁ prāpnoti | tatkasya hetoḥ ? tīrthakarāṇāṁ mahāmate nityācintyaṁ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṁ na hetusvalakṣaṇayuktam, tatkathaṁ kenābhivyajyate nityamacintyamiti? nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt, nityaṁ kāraṇādhīnahetulakṣaṇatvānnityamacintyaṁ na bhavati | mama tu mahāmate paramārthanityācintyaṁ paramārthalakṣaṇahetuyuktaṁ bhāvābhāvavigataṁ pratyātmāryādhigamalakṣaṇatvāllakṣaṇavatparamārthajñānahetutvācca hetumadbhāvābhāvavigatatvādakṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam | ata etanmahāmate tīrthakaranityācintyavādatulyaṁ na bhavati | nityācintyataiveyaṁ mahāmate tathāgatānāṁ pratyātmāryajñānādhigamatathatā | tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||
punaraparaṁ mahāmate nityācintyatā tīrthakarāṇāmanityabhāvavilakṣaṇahetutvāt | na svakṛtahetulakṣaṇaprabhāvitatvānnityam | yadi punarmahāmate tīrthakarāṇāṁ nityācintyatā kṛtakabhāvābhāvādanityatāṁ dṛṣṭvā anumānabuddhyā nityaṁ samāpyate, tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṁ dṛṣṭvā nityamahetūpadeśāt ||
yadi punarmahāmate hetulakṣaṇasaṁyuktaṁ nityācintyatā, tīrthakarāṇāṁ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā, vāgvikalpamātrā ca mahāmate tīrthakarāṇāṁ prasajyate | tatkasya hetoḥ ? yaduta vāgvikalpamātraṁ hi mahāmate śaśaviṣāṇaṁ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvātkṛtakabhāvābhāvavarjitatvānnityam, na bāhyabhāvābhāvanityānityānupramāṇānnityam | yasya punarmahāmate bāhyābhāvānnityānumānānnityācintyatvānnityam, tasyā nityācintyatāyāḥ svahetulakṣaṇaṁ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṁ bahirdhā te mahāmate asaṁkathyāḥ ||
punaraparaṁ mahāmate saṁsāravikalpaduḥkhabhayabhītā nirvāṇamanveṣante | saṁsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvādindriyāṇāmanāgataviṣayoparamācca mahāmate nirvāṇaṁ vikalpayanti na pratyātmagativijñānālayaṁ parāvṛttipūrvakaṁ mahāmate | ataste mahāmate mohapuruṣā yānatrayavādino bhavanti, na cittamātragatinirābhāasavādinaḥ | ataste mahāmate atītānāgatapratyutpannānāṁ tathāgatānāṁ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ | te saṁsāragaticakre punarmahāmate caṁkramyante ||
punaraparaṁ mahāmate anutpannān sarvadharmānatītānāgatapratyutpannāstathāgatā bhāṣante | tatkasya hetoḥ ? yaduta svacittadṛśyabhāvābhāvātsadasatorutpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvānmahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ, na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṁ mahāmate ālayavijñānaṁ grāhyagrāhakalakṣaṇena pravartamānaṁ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṁ sarvabhāvānāṁ sadasatorvikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||
punaraparaṁ mahāmate pañcābhisamayagotrāṇi | katamāni pañca ? yaduta śrāvakayānābhisamayagotraṁ pratyekabuddhayānābhisamayagotraṁ tathāgatayānābhisamayagotram aniyataikataragotram agotraṁ ca pañcamam | kathaṁ punarmahāmate śrāvakayānābhisamayagotraṁ pratyetavyam ? yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati, na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṁ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṁ dṛṣṭvā ṣaṭpañcamyāṁ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo'cintyācyutigataḥ samyaksiṁhanādaṁ nadati-kṣīṇā me jātiḥ, uṣitaṁ brahmacaryam, ityevamādi nigadya pudgalanairātmyaparicayādyāvannirvāṇabuddhirbhavati ||
anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇamanveṣante | anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṁ yogaḥ karaṇīyaḥ ||
tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ, yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati | asaṁsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate, sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||
tatra mahāmate tathāgatayānābhisamayagotraṁ trividham-yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṁ ca | yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālabhogapratiṣṭhācintyaviṣaye deśyamāne notrasati na saṁtrasati na saṁtrāsamāpadyate, veditavyamayaṁ tathāgatayānābhisamayagotraka iti | etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||
aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmiriyaṁ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṁ prāpya śrāvako jinakāyatāṁ pratilapsyate ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣat -
srotāpattiphalaṁ caiva sakṛdāgāminastathā |
anāgāmiphalaṁ caiva arhattvaṁ cittavibhramam || 128 ||
triyānamekayānaṁ ca ayānaṁ ca vadāmyaham |
bālānāṁ mandabuddhīnāmāryāṇāṁ ca viviktatām || 129 ||
dvāraṁ hi paramārthasya vijñaptirdvayavarjitā |
yānatrayavyavasthānaṁ nirābhāse sthite kutaḥ || 130 ||
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |
saṁjñānirodho nikhilaṁ cittamātre na vidyate || 131 ||
tatrecchantikānāṁ punarmahāmate anicchantikatāmokṣaṁ kena pravartate ? yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca | tatra sarvakuśalamūlotsargaḥ katamaḥ ? yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṁ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate | dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṁ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etanmahāmate aparinirvāṇadharmakāṇāṁ lakṣaṇaṁ yenecchantikagatiṁ samādhigacchanti ||
punarapi mahāmatirāha-katamo'tra bhagavan atyantato na parinirvāti ? bhagavānāha-bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati | tatkasya hetoḥ ? yaduta aparityaktā hi mahāmate tathāgatānāṁ sarvasattvāḥ | ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittātpravartate | kathaṁ punarmahāmate parikalpitasvabhāvo nimittātpravartate ? tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ | parikalpitasvabhāvaṁ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṁbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṁ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punaryaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etanmahāmate dviprakāraṁ parikalpitasvabhāvasya lakṣaṇam | yadāśrayālambanātpravartate tatparatantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ ? yaduta nimittanāmavastulakṣaṇavikalpavirahitaṁ tathatāryajñānagatimanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvastathāgatagarbhahṛdayam ||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata-
nimittaṁ nāma saṁkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṁ hi tathatā pariniṣpannalakṣaṇam || 132 ||
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ, yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate katamannairātmyadvayalakṣaṇam ? yaduta ātmātmīyarahitaskandhadhātvāyatanakadambamajñānakarmatṛṣṇāprabhavaṁ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṁ vijñānaṁ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṁ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparaṁparābhedabhinnaṁ capalaṁ vānaramakṣikāsadṛśamacaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptamanādikālaprapañcaviṣayavāsanārahitamaraghaṭṭacakrayantracakravatsaṁsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṁ pravartamānaṁ pravartate | yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam ||
tatra mahāmate dharmanairātmyajñānaṁ katamat ? yaduta skandhadhātvāyatanānāṁ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṁ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham, tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṁ bodhisattvabhūmiṁ nirābhāsapravicayāṁ pratilabhate | bhūmilakṣaṇapravicayāvabodhātpramuditānantaramanupūrvaṁ navasu bhūmiṣu kṛtavidyo mahādharmameghā pratilabhate | sa tasyāṁ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatairbuddhapāṇyabhiṣekaiścakravartiputravadabhiṣicyate | buddhasutabhūmimatikramya pratyātmāryadharmagatigamanatvāttathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etanmahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam, anyaiśca bodhisattvairmahāsattvaiḥ ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-samāropāpavādalakṣaṇaṁ me bhagavān deśayatu yathāhaṁ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | abhisaṁbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitāstava buddhanetrīṁ nāpavadiṣyante ||
atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṁ viditvā imāṁ gāthāmabhāṣata -
samāropāpavādo hi cittamātre na vidyate |
dehabhogapratiṣṭhābhaṁ ye cittaṁ nābhijānate |
samāropāpavādeṣu te carantyavipaścitaḥ || 133 ||
atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetadavocat-caturvidho mahāmate asatsamāropaḥ | katamaścaturvidhaḥ ? yaduta asallakṣaṇasamāropo'saddṛṣṭisamāropo'taddhetusamāropo'sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||
apavādaḥ punarmahāmate katamaḥ ? yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvādapavādo bhavati | etaddhi mahāmate samāropāpavādasya lakṣaṇam ||
punaraparaṁ mahāmate asallakṣaṇasamāropasya lakṣaṇaṁ katamat ? yaduta skandhadhātvāyatanānāmasatsvasāmānyalakṣaṇābhiniveśaḥ-idamevamidaṁ nānyatheti | etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśātpravartate | etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||
asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣvātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayamucyate mahāmate asaddṛṣṭisamāropaḥ ||
asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṁ prāgvijñānaṁ paścādabhūtvā māyāvadanutpannaṁ pūrvaṁ cakṣūrūpālokasmṛtipūrvakaṁ pravartate | pravṛtya bhūtvā ca punarvinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||
asaddhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāśca | bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhirna tvāryaiḥ | etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||
punaraparaṁ mahāmate bodhisattvāścittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṁgatvā parahitahetoranekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṁmukhaṁ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṁ śṛṇvanti, samādhimukhaśatasahasrāṇi ca pratilabhante | yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhyaḥ taiḥ samādhibhiḥ kṣetrātkṣetraṁ saṁkrāmanti | buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṁ kurvanti sadasatpakṣavinivṛttyartham ||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata -
cittamātraṁ yadā lokaṁ prapaśyanti jinātmajāḥ |
tadā nairmāṇikaṁ kāyaṁ kriyāsaṁskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṁyutam || 134 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṁ sarvadharmāṇām, yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṁ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran ||
atha khalu bhagavān mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-tena hi mahāmate śṛṇu, tatsādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat | parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṁkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī ||
tatra mahāmate lakṣaṇaśūnyatā katamā ? yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvātpravicayavibhāgābhāvānmahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvācca mahāmate lakṣaṇaṁ nāvatiṣṭhate | atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||
bhāvasvabhāvaśūnyatā punarmahāmate katamā ? yaduta svayaṁ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||
apracaritaśūnyatā punarmahāmate katamā ? yaduta apracaritapūrvaṁ nirvāṇaṁ skandheṣu | tenocyate apracaritaśūnyateti ||
pracaritaśūnyatā punarmahāmate katamā ? yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||
sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā ? yaduta parikalpitasvabhāvānabhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||
paramārthāryajñānamahāśūnyatā punarmahāmate katamā ? yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||
itaretaraśūnyatā punarmahāmate katamā ? yaduta yadyatra nāsti tattena śūnyamityucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṁ ca bhikṣubhiriti bhāṣitaṁ mayā | sa ca taiḥ śūnya ityucyate | na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti, bhikṣavaśca bhikṣubhāvato na santi | na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṁ mahāmate svasāmānyalakṣaṇaṁ sarvadharmāṇām | itaretaraṁ tu na saṁvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||
na svayamutpadyate, na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante anutpannā niḥsvabhāvāḥ | anutpattiṁ saṁghāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṁtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||
advayalakṣaṇaṁ punarmahāmate katamat ? yaduta cchāyātapavaddīrghahrasvakṛṣṇaśuklavanmahāmate dvayaprabhāviatā na pṛthakpṛthak| evaṁ saṁsāranirvāṇavanmahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṁ tatra saṁsāraḥ | na ca yatra saṁsārastatra nirvāṇam, vilakṣaṇahetusadbhāvāt | tenocyate advayā saṁsāraparinirvāṇavatsarvadharmā iti | tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmime gāthe abhāṣata -
deśemi śūnyatāṁ nityaṁ śāśvatocchedavarjitām |
saṁsāraṁ svapnamāyākhyaṁ na ca karma vinaśyati || 135 ||
ākāśamatha nirvāṇaṁ nirodhaṁ dvayameva ca |
bālāḥ kalpentyakṛtakānāryā nāstyastivarjitān || 136 ||
atha khalu bhagavān punarapi mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṁ sarvabuddhānāṁ sarvasūtrāntagatam | yatra kvacitsūtrānte'yamevārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī, na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate, tasyāṁ codakaṁ nāsti, evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṁ svavikalpasaṁtoṣaṇam, na tu sā tattvāryajñānavyavasthānakathā | tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṁ na deśanābhilāpābhiniviṣṭena ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-tathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṁśallakṣaṇadharaḥ sarvasattvadehāntargataḥ | mahārghamūlyaratnaṁ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ | tatkathamayaṁ bhagavaṁstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati ? tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṁ kurvanti ||
bhagavānāha-na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṁ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṁ mahāmate padārthānāṁ tathāgatagarbhopadeśaṁ kṛtvā tathāgatā arhantaḥ samyaksaṁbuddhā bālānāṁ nairātmyasaṁtrāsapadavivarjanārthaṁ nirvikalpanirābhāsagocaraṁ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt, evameva mahāmate tathāgatāstadeva dharmanairātmyaṁ sarvavikalpalakṣaṇavinivṛttaṁ vividhaiḥ prajñopāyakauśalyayogairgarbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyairdeśayante | etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati | evaṁ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṁ tīrthakarāṇāmākarṣaṇārthaṁ tathāgatagarbhopadeśena nirdiśanti-kathaṁ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeranniti | etadarthaṁ mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāstathāgatagarbhopadeśaṁ kurvanti | ata etanna bhavati tīrthakarātmavādatulyam | tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṁ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣata-
pudgalaḥ saṁtatiḥ skandhāḥ pratyayā aṇavastathā |
pradhānamīśvaraḥ kartā cittamātraṁ vikalpyate || 137 ||
atha khalu mahāmatirbodhisattvo'nāgatāṁ janatāṁ samālokya punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān yogābhisamayaṁ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavānāha-caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiścaturbhiḥ ? yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||
tatra kathaṁ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ? yaduta sa evaṁ pratyavekṣate-svacittamātramidaṁ traidhātukamātmātmīyarahitaṁ nirīhamāyūhaniyūhavigatamanādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṁ traidhātukavicitrarūpopacāropanibaddhaṁ dehabhogapratiṣṭhāgativikalpānugataṁ vikalpyate khyāyate ca | evaṁ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||
kathaṁ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ? yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvānnotpadyante | svacittamātrānusāritvādbāhyabhāvābhāvadarśanādvijñānānāmapravṛttiṁ dṛṣṭvā pratyayānāmakūṭarāśitvaṁ ca vikalpapratyayodbhavaṁ traidhātukaṁ paśyanto'dhyātmabāhyasarvadharmānupalabdhibhirniḥsvabhāvadarśanādutpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamādanutpattikadharmakṣāntiṁ pratilabhante | aṣṭamyāṁ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamānmanomayakāyaṁ pratilabhante ||
mahāmatirāha-manomayakāya iti bhagavan kena kāraṇena ? bhagavānāha-manomaya iti mahāmate manovadapratihataśīghragābhitvānmanomaya ityucyate | tadyathā mahāmate mano'pratihataṁ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate, evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitamāryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayānanusmaran sattvaparipākārtham | evaṁ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||
tatra kathaṁ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati ? yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ | anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṁpaśyan pratyātmāryajñānagativiṣayamabhilaṣate | ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||
atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān hetupratyayalakṣaṇaṁ sarvadharmāṇām, yena hetupratyayalakṣaṇāvabodhena ahaṁ ca anye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṁ yugapadutpattiṁ na kalpayeyuḥ ||
bhagavānāha-dviprakāraṁ mahāmate pratītyasamutpādahetulakṣaṇaṁ sarvadharmāṇāṁ yaduta bāhyaṁ ca ādhyātmikaṁ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍādeva, tantubhyaḥ paṭāḥ, vīraṇebhyaḥ kaṭāḥ, bījādaṅkuraḥ, manthādipuruṣaprayatnayogāddadhno navanīta utpadyate, evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||
tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṁjñāṁ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṁjñāṁ pratilabhante | te cāviśiṣṭāḥ, kalpyante ca bālaiḥ ||
tatra heturmahāmate ṣaḍūvidhaḥ | yaduta bhaviṣyaddhetuḥ saṁbandhaheturlakṣaṇahetuḥ kāraṇaheturvyañjanaheturupekṣāheturmahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddheturmahāmate hetukṛtyaṁ karotyadhyātmabāhyotpattau dharmāṇām | saṁbandhahetuḥ punarmahāmate ālambanakṛtyaṁ karotyadhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punaraparaṁ mahāmate anantarakriyālakṣaṇoparibaddhaṁ janayati | kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṁ karoti cakravartinṛpavat | vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṁ karoti pradīpavadrūpādīnām | upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṁ karotyavikalpotpattau ||
ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante | tatkasya hetoḥ ? yadi punarmahāmate yugapatpravarteran, kāryakāraṇavibhāgo na syādapratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran, alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate | ajātaputrapitṛśabdavanmahāmate kramavṛttisaṁbandhayogā na ghaṭante | tārkikāṇāṁ hetvārambaṇanirantarādhipatipratyayādibhirjanyajanakatvānmahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapannotpadyante | svacittadṛśyadehabhogapraviṣṭhānatvātsvasāmānyalakṣaṇabāhyabhāvābhāvānmahāmate krameṇa yugapadvā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvādvijñānaṁ pravartate | tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||
tatredamucyate -
na hyatrotpadyate kiṁcitpratyayairna nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||
na bhaṅgotpādasaṁkleśaḥ pratyayānāṁ nivāryate |
yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||
yaccāsataḥ pratyayeṣu dharmāṇāṁ nāsti saṁbhavaḥ |
vāsanairbhrāmitaṁ cittaṁ tribhave khyāyate yataḥ |
nābhūtvā jāyate kiṁcitpratyayairna virudhyate || 140 ||
vandhyāsutākāśapuṣpaṁ yadā paśyanti saṁskṛtam |
tadā grāhaśca grāhyaṁ ca bhrāntiṁ dṛṣṭvā nivartate || 141 ||
na cotpādyaṁ na cotpannaḥ pratyayo'pi na kiṁcana |
saṁvidyate kvacitkecidvayavahārastu kathyate || 142 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṁ nāma dharmaparyāyaṁ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṁ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṁgatāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhya abhilāpābhilāpyārthadvayagatiṁ sarvasattvānāṁ viśodhayeyuḥ | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānasyaitadavocat- caturvidhaṁ mahāmate vāgvikalpalakṣaṇaṁ bhavati | yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk ||
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate | svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇātprativibuddhaviṣayābhāvācca pravartate | dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate | anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etaddhi mahāmate caturvidhaṁ vāgvikalpalakṣaṇamiti me yaduktam, idaṁ tatpratyuktam ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma-deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṁ kena bhagavan nṛṇāṁ vāgvijñaptivikalpaḥ pravartate ? bhagavānāha-śirauronāsākaṇṭhatālvoṣṭhajihvādantasamavāyānmahāmate vāk pravartamānā pravartate | mahāmatirāha-kiṁ punarbhagavan vāg vikalpādanyā uta ananyā ? bhagavānāha-na hi mahāmate vāg vikalpādanyā nānanyā | tatkasya hetoḥ ? yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate | yadi punarmahāmate vāg vikalpādanyā syāt, avikalpahetukī syāt | athānanyā syāt, arthābhivyaktitvādvāg na kuryāt | sā ca kurute | tasmānnānyā nānanyā ||
punarapi mahāmatirāha-kiṁ punarbhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate sa paramārthaḥ ? bhagavānāha-na mahāmate vacanaṁ paramārthaḥ, na ca yadvacanenābhilapyate sa paramārthaḥ | tatkasya hetoḥ ? yaduta paramārthāryasukhābhilāpapraveśitvātparamārthasya vacanaṁ na paramārthaḥ | paramārthasyu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṁ punarmahāmate utpannapradhvaṁsi capalaṁ parasparapratyayahetusamutpannam | yacca mahāmate parasparapratyayahetusamutpannaṁ tatparamārthaṁ nodbhāvayati | svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṁ nodbhāvayati ||
punaraparaṁ mahāmate svacittadṛśyamātrānusāritvādvividhavicitralakṣaṇabāhyabhāvābhāvādvāgvikalpaḥ paramārthaṁ na vikalpayati | tasmāttarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
tatredamucyate -
sarvabhāvo'svabhāvo hi sadvacanaṁ tathāpyasat |
śūnyatāśūnyatārthaṁ vā bālo'paśyan vidhāvati || 143 ||
sarvabhāvasvabhāvā ca vacanamapi nṛṇām |
kalpanā sāpi nāsti nirvāṇaṁ svapnatulyam |
bhavaṁ parīkṣeta na saṁsāre nāpi nirvāyāt || 144 ||
rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān || 145 ||
tathāhaṁ lakṣaṇaiścitrairdharmāṇāṁ pratibimbakaiḥ |
pratyātmavedyāṁ putrebhyo bhūtakoṭiṁ vadāmyaham || 146 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṁ sarvatīrthyāgatipracāramāryapratyātmajñānagatigamyaṁ parikalpitasvasāmānyalakṣaṇavinivṛttaṁ paramārthatattvāvatāraṁ bhūmyanusaṁdhikramottarottaraviśuddhilakṣaṇaṁ tathāgatabhūmyanupraveśalakṣaṇamanābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṁ svacittadṛśyagocaragativibhāgalakṣaṇaṁ sarvadharmāṇām | yathā ca ahaṁ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānya lakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvasattvānāṁ sarvaguṇasaṁpattīḥ paripūrayema ||
bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṁ mahāmate, yattvametamarthamadhyeṣitavyaṁ manyase | bahujanahitāya tvaṁ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāviṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṁ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti, svacittadṛṣṭibhrāntyanavabodhānna prajānantinātrodakamiti, evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ | te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare'viduṣāmanagare nagarasaṁjñā bhavati | sā ca nagarākṛtiranādikālanagarabījavāsanābhiniveśātkhyāti | tacca nagaraṁ nānagaraṁ na nagaram | evameva mahāmate anādikālatīrthyapraprañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādānabhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṁ janapadamantaḥpuraṁ praviśya prativibudhyeta | sa prativibuddhaḥ saṁstadeva janapadamantaḥpuraṁ samanusmaret |
tatkiṁ manyase mahāmate-api nu sa puruṣaḥ paṇḍitajātīyo bhavet, yastadabhūtaṁ svapnavaicitryamanusmaret ? āha-no hīdaṁ bhagavan | bhagavānāha-evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante, ekatvānyatvanāstyastitvadṛṣṭiṁ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante, evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṁ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhirdūrataḥ parivarjyāṁ iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṁ dṛṣṭvā parasparamācakṣate-iadaṁ citramidaṁ citramiti paśyantu bho mārṣāḥ | tacca keśoṇḍukamubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ | evameva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṁ parāṁśca vinipātayiṣyanti | tadyathā mahāmate acakramalātacakraṁ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ, evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṁ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvamabhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṁ varṇayiṣyanti pratyayaiḥ, sataśca vināśam ||
punaraparaṁ mahāmate pramāṇatrayāvayavapratyavasthānaṁ kṛtvā āryajñānapratyātmādhigamyaṁ svabhāvadvayavinirmuktaṁ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamano manovijñānacittaparāvṛttyāśrayāṇāṁ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṁ tathāgatabhūmipratyātmāryajñānagatānāṁ yogināṁ bhāvābhāvasaṁjñā pravartate | yadi punarmahāmate yogināmevaṁgativiṣayāṇāṁ bhāvābhāvagrāhaḥ pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punarevaṁ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā, eṣā mahāmate nairmāṇikabuddhadeśanāḥ na dharmatābuddhadeśanā | deśanā punarmahāmate bālaśayagatadṛṣṭipravṛttā, na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāramudbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṁsthānāsaṁsthānataḥ, evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṁ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanācca, na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṁ bimbākṛtayaḥ | evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṁyogātpravartamānā anuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ, evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṁ medinyāmādityasaṁyogānmṛgatṛṣṇikāstaraṁgavatsyandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evameva mahāmate bālānāmanādikālaprapañcadauṣṭhulyavāsanāvāsitaṁ vikalpavijñānamutpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvattaraṁgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktigātspandanakriyāṁ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ | evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādānabhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||
tatredamucyate -
jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |
māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||
keśoṇḍukaprakhyamidaṁ marīcyudakavibhramat |
tribhavaṁ svapnamāyākhyaṁ vibhāvento vimucyate || 148 ||
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |
mṛgā gṛhṇanti pānīyaṁ na cāsyāṁ vastu vidyate || 149 ||
tathā vijñānabījaṁ hi spandate dṛṣṭigocare |
bālā gṛhṇanti jāyantaṁ timiraṁ taimirā yathā || 150 ||
anādigatisaṁsāre bhāvagrāhopagūhitam |
bālaḥ kīle yathā kīlaṁ pralobhya vinivartayet || 151 ||
māyāvetālayantrābhaṁ svapnavidyuddhanaṁ sadā |
trisaṁtativyavacchinnaṁ jagatpaśya (n?) vimucyate || 152 ||
na hyatra kācidvijñaptirmarīcīnāṁ yathā nabhe |
evaṁ dharmān vijānanto na kiṁcitpratijānate || 153 ||
vijñaptirnāmamātreyaṁ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||
cittaṁ keśoṇḍukaṁ māyāṁ svapna gandharvameva ca |
alātaṁ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||
nityānityaṁ tathaikatvamubhayaṁ nobhayaṁ tathā |
anādidoṣasaṁbandhād bālāḥ kalpanti mohitāḥ || 156 ||
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |
bimbaṁ hi dṛśyate teṣu bimbaṁ nāsti ca kutracid || 157 ||
bhāvābhāsaṁ tathā cittaṁ mṛgatṛṣṇā yathā nabhe |
dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||
punaraparaṁ mahāmate catuṣṭayavinirmuktā tathāgatānāṁ dharmadeśanā, yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṁ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṁ dharmadeśanā ||
punaraparaṁ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṁ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||
punaraparaṁ mahāmate caturvidhaṁ dhyānam | katamaccaturvidham ? yaduta bālopacārikaṁ dhyānam, arthapravicayaṁ dhyānam, tathatālambanaṁ dhyānam, tāthāgataṁ caturthaṁ dhyānam | tatra mahāmate bālopacārikaṁ dhyānaṁ katamat ? yaduta śrāvakapratyekabuddhayogayogināṁ pudgalanairātmyabhāvasvasāmānyabimbasaṁkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam, evamidaṁ lakṣaṇaṁ nānyatheti paśyataḥ pūrvottarottarata ā saṁjñānirodhādbālopacārikaṁ bhavati | tatra arthapravicayadhyānaṁ punarmahāmate katamat ? yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṁ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṁ pravicayānupūrvakamarthapravicayadhyānaṁ bhavati | tatra tathatālambanaṁ dhyānaṁ mahāmate katamat ? yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānādapravṛttervikalpasya tathatālambanamiti vadāmi | tāthāgataṁ punarmahāmate dhyānaṁ katamat? yaduta tāthāgatabhūmyākārapraveśaṁ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṁ dhyānamiti vadāmi ||
tatredamucyate -
arthapravicayaṁ dhyānaṁ dhyānaṁ bālopacārikam |
tathatālambanaṁ dhyānaṁ dhyānaṁ tāthāgataṁ śubham || 159 ||
somabhāskarasaṁsthānaṁ padmapātālasādṛśam |
gaganāgnicitrasadṛśaṁ yogī yuñjan prapaśyati || 160 ||
nimittāni ca citrāṇi tīrthamārgaṁ nayanti te |
śrāvakatve nipātanti pratyekajinagocare || 161 ||
vidhūya sarvāṇyetāni nirābhāsaṁ yadā bhavet |
tadā buddhākarādityāḥ sarvakṣetrāḥ samāgatāḥ |
śiro hi tasya mārjanti nimittaṁ tathatānugam || 162 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nirvāṇaṁ nirvāṇamiti bhagavannucyate | kasyaitadbhagavannadhivacanaṁ yaduta nirvāṇamiti ? bhagavānāha-sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttirnirvāṇamityucyate sarvabuddhairmayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||
punaraparaṁ mahāmate nirvāṇamāryajñānapratyātmagatigocaraṁ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṁ na śāśvatam ? yaduta svasāmānyalakṣaṇavikalpaprahīṇam, ato na śāśvatam | tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti, ato nocchedaḥ ||
punarmahāmate mahāparinirvāṇaṁ na nāśo na maraṇam | yadi punarmahāmate mahāparinirvāṇaṁ maraṇaṁ syāt, punarapi janmaprabandhaḥ syāt | atha vināśaḥ syāt, saṁskṛtalakṣaṇapatitaṁ syāt | ata etasmātkāraṇānmahāmate mahāparinirvāṇaṁ na nāśaṁ na maraṇam | cyutivigataṁ maraṇamadhigacchanti yoginaḥ | punaraparaṁ mahāmate mahāparinirvāṇamaprahīṇāsaṁprāptito'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate ||
punaraparaṁ mahāmate śrāvakapratyekabuddhānāṁ nirvāṇaṁ svasāmānyalakṣaṇāvabodhādasaṁsargataḥ | viṣayāviparyāsadarśanādvikalpo na pravartate | tatasteṣāṁ tatra nirvāṇabuddhirbhavati ||
punaraparaṁ mahāmate dviprakāraṁ svabhāvadvayalakṣaṇaṁ bhavati | katamat dviprakāram ? yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca | tatra mahāmate abhilāpasvabhāvābhiniveśo'nādikālavākprapañcavāsanābhiniveśātpravartate | tatra vastusvabhāvābhiniveśaḥ punarmahāmate svacittadṛśyamātrānavabodhātpravartate ||
punaraparaṁ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ caraṇayornipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ ? yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṁ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṁ nāma bodhisattvasamādhiṁ samāpadyante | samanantarasamāpannānāṁ ca teṣāṁ bodhisattvānāṁ mahāsattvānāṁ mahāyānaprabhāsaṁ bodhisattvasamādhim, atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṁbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṁdarśanenādhiṣṭhānaṁ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṁ ca tādṛglakṣaṇaguṇasamanvāgatānāṁ bodhisattvānāṁ mahāsattvānām, evaṁ mahāmate prathamāyāṁ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṁ pratilabhante | kalpaśatasahasraṁ saṁcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṁgatāṁ dharmameghāyāṁ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpairbodhisattvairmahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṁśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavatsarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante | etanmahāmate bodhisattvānāṁ mahāsattvānāmadhiṣṭhānadvayam, yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti | anyatrāvyavalokyāstathāgatā arhantaḥ samyaksaṁbuddhāḥ ||
punaraparaṁ mahāmate yatkiṁcidbodhisattvānāṁ mahāsattvānāṁ pratibhāti samādhyṛddhideśanākāreṇa, tatsarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punarmahāmate bodhisattvānāṁ mahāsattvānāmadhiṣṭhānamantareṇa pratibhānaṁ pratibhāyāt, bālapṛthagjanānāmapi mahāmate pratibhānaṁ pratibhāyāt | tatkasya hetoḥ ? yaduta adhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṁ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṁ mahāguṇaviśeṣaṁ mahāmate tathāgatādhiṣṭhānam ||
punaraparaṁ mahāmatirāha-kiṁ punarbhagavaṁstathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvānāṁ mahāsattvānāṁ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṁ prakurvanti ? bhagavānāha-mārakarmakleśaviyuktārthaṁ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvānāṁ mahāsattvānāmadhiṣṭhānairadhitiṣṭhanti | anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṁbuddhairanugṛhyante ||
tatredamucyate -
adhiṣṭhānaṁ narendrāṇāṁ praṇidhānairviśodhitam |
abhiṣekasamādhyādyāḥ prathamāddaśamāya vai || 163 ||
atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantametadavocat-pratītyasamutpādaṁ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṁ varṇayanti, yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānāmutpattayaḥ | kiṁ tu bhagavatā pratyayaparyāyāntareṇotpattirvarṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṁstīrthakarā apyutpattiṁ varṇayanti, bhūtvā ca vināśaṁ pratyayairbhāvānām | yadapyuktaṁ bhagavatā-avidyāpratyayāḥ saṁskārā yāvajjarāmaraṇamiti, ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ, na sa hetuvādaḥ | yugapadvayavasthitānāṁ bhagavannetadbhavati-asmin satīdaṁ bhavatīti, na kramavṛttyapekṣāvasthitānām | kiṁ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tatkasya hetoḥ ? tīrthakarāṇāṁ hiṁ bhagavan kāraṇamapratītyasamutpannaṁ kāryamabhinirvartayati | tava tu bhagavan kāraṇamapi kāryāpekṣaṁ kāryamapi kāraṇāpekṣam | hetupratyayasaṁkaraśca evamanyonyānavasthā prasajyate | ahetutvaṁ ca bhagavan lokasya-asmin satīdaṁ bruvataḥ | bhagavānāha-na mahāmate mamāhetukakāraṇavādo hetupratyayasaṁkaraśca prasajyate-asmin satīdaṁ bruvataḥ, grāhyagrāhakābhāvāt, svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṁ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena, teṣāṁ mahāmate eṣa doṣaḥ prasajyate , na tu mama pratītyakāraṇavyapadeśaṁ kurvataḥ ||
punaraparaṁ mahāmatirāha-nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ | yadi punarbhagavan bhāvā na syuḥ, abhilāpo na pravartate | pravartate ca | tasmādabhilāpasadbhāvādbhagavan santi sarvabhāvāḥ | bhagavānāha-asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṁ loke dṛṣṭo'bhilāpaḥ | te ca mahāmate na bhāvā nābhāvāḥ, abhilapyante ca | tadyadavocastvaṁ mahāmate-abhilāpasadbhāvātsanti sarvabhāvā iti, sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ | abhilāpo mahāmate kṛtakaḥ | kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate, kvacidiṅgitaiḥ, kvacidbhūvikṣepeṇa, kvacinnetrasaṁcāreṇa, kvacidāsyena, kvacidvijṛmbhitena, kvacidutkāsanaśabdena, kvacitkṣetrasmṛtyā, kvacitspanditena | yathā mahāmate animiṣāyāṁ gandhasugandhāyāṁ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṁbuddhasya buddhakṣetre animiṣairnetraiḥ prekṣamāṇāste bodhisattvā mahāsattvā anutpattikadharmakṣāntiṁ pratilabhante anyāṁśca samādhiviśeṣān, ata evāsmātkāraṇānmahāmate nābhilāpasadbhāvātsanti sarvabhāvāḥ | dṛṣṭaṁ caitanmahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṁ kurvanti ||
tatredamucyate -
ākāśaṁ śaśaśṛṅgaṁ ca vandhyāyāḥ putra eva ca |
asanto hyabhilapyante tathā bhāveṣu kalpanā || 164 ||
hetupratyayasāmagryāṁ bālāḥ kalpanti saṁbhavam |
ajānānā nayamidaṁ bhramanti tribhavālaye || 165 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nityaśabdaḥ punarbhagavan kvabhihitaḥ ? bhagavānāha-bhrāntau mahāmate | yasmādiyaṁ bhrāntirāryāṇāmapi khyāyate viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke'vidvadbhirviparyasyante, na tu vidvadbhiḥ | na ca punarna khyāyante | sā punarbhrāntirmahāmate anekaprakārā khyāyāt | na bhrānteraśāśvatatāṁ kurute | tatkasya hetoḥ ? yaduta bhāvābhāvavivarjitatvāt | kathaṁ punarmahāmate bhāvābhāvavivarjitā bhrāntiḥ ? yaduta sarvabālavicitragocaratvātsamudrataraṁgagaṅgodakavatpretānāṁ darśanādarśanataḥ | ata etasmātkāraṇānmahāmate bhrāntibhāvo na bhavati | yasmācca tadudakamanyeṣāṁ khyāyate, ato hyabhāvo na bhavati | evaṁ bhrāntirāryāṇāṁ viparyāsāviparyāsavarjitā | ataśca mahāmate asmātkāraṇācchāśvatā bhrāntiryaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntirvividhavicitranimittavikalpena vikalpyamānā bhedamupayāti | ata etasmātkāraṇānmahāmate bhrāntiḥ śāśvatā ||
kathaṁ punarmahāmate bhrāntistattvaṁ bhavati ? yena punaḥ kāraṇena mahāmate āryāṇāmasyāṁ bhrāntau viparyāsabuddhirna pravartate, nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṁ bhrāntau yakiṁcitsaṁjñino bhavanti nāryajñānavastusaṁjñinaḥ | yatkiṁciditi mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punarbhrāntirviparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṁ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṁ punarmahāmate bālairbhrāntirvikalpyamānā śrāvakayānagotraṁ janayati ? yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṁvartate | evaṁ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṁ punarmahāmate saiva bhrāntirvikalpyamānā pratyekabuddhayānagotrāvahā bhavati ? yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṁsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṁ punarmahāmate paṇḍitaiḥ saiva bhrāntirvikalpyamānā buddhayānagotrāvahā bhavati ? yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāavahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṁsārayānagotrāvahā bhavati, evamidaṁ nānyatheti | ata etasmātkāraṇānmahāmate bhrāntirvicitravastutvena kalpyate bālaiḥ | sā ca na vastu, nāvastu | saiva mahāmate bhrāntiravikalpyamānā āryāṇāṁ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvādbhrāntirāryāṇāṁ tathatetyucyate | ata etaduktaṁ bhavati mahāmate-tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārthamidamuktaṁ mayā-kalpanaiśca vivarjitaṁ sarvakalpanāvirahitamiti yāvaduktaṁ bhavati ||
mahāmatirāha-bhrāntirbhagavan vidyate neti ? bhagavānāha-māyāvanmahāmate na lakṣaṇābhiniveśato bhrāntirvidyate | yadi punarmahāmate bhrāntirlakṣaṇābhiniveśena vidyate, avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavattīrthakarakāraṇotpādavadetatsyānmahāmate | mahāmatirāha- yadi bhagavan māyāprakhyā bhrāntiḥ, tenānyasyā bhrānteḥ kāraṇībhaviṣyati | bhagavānāha-na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvānna hi mahāmate māyā dauṣṭhulyadoṣamāvahati | avikalpyamānā māyā punarmahāmate parapuruṣavidyādhiṣṭhānātpravartate, na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātrametanmahāmate bālānāṁ yatkiṁcidabhiniveśato na tvāryāṇām ||
tatredamucyate -
āryo na paśyati bhrāntiṁ nāpi tattvaṁ tadantare |
bhrāntireva bhavettattvaṁ yasmāttattvaṁ tadantare || 166 ||
bhrāntiṁ vidhūya sarvāṁ hi nimittaṁ jāyate yadi |
saiva tasya bhavedbhrāntiraśuddhaṁ timiraṁ yathā || 167 ||
punaraparaṁ mahāmate na māyā nāsti | sādharmyadarśanātsarvadharmāṇāṁ māyopamatvaṁ bhavati | mahāmatirāha-kiṁ punarbhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṁ māyopamatvaṁ bhavati, atha vitathābhiniveśalakṣaṇena ? tadyadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṁ māyopamatvaṁ bhavati, hanta bhagavan na bhāvā māyopamāḥ | tatkasya hetoḥ ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaściddheturasti yena rūpaṁ vicitralakṣaṇākāraṁ khyāyate māyāvat | ata etasmātkāraṇādbhagavan na vicitramāyālakṣaṇābhiniveśasādharmyādbhāvā māyopamāḥ ||
bhagavānāha-na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyātsarvadharmā māyopamāḥ, kiṁ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṁ punarbālānāṁ khyāyate, evameva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvānna khyāyante rūpalakṣaṇābhiniveśataḥ ||
tatredamucyate -
na māyā nāsti sādharmyādbhāvānāṁ kathyate'stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||
punaraparaṁ mahāmatirāha-yatpunaretaduktaṁ bhagavatā-anutpannāḥ sarvabhāvā māyopamāśceti | nanu te bhagavan evaṁ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyate, anutpādaṁ bhāvānāṁ māyopamatvenābhilapataḥ | bhagavānāha-na mahāmate mamānutpādaṁ bhāvānāṁ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tatkasya hetoḥ ? yaduta utpādānutpādasvacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvānutpattidarśanānna mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṁ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārthamidamucyate-māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasatorbhāvānāmutpattimicchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṁtrāsamutpadyate | ata etasmātkāraṇānmahāmate anutpādābhidhānamevābhidhīyate | bhāvopadeśaḥ punarmahāmate saṁsāraparigrahārthaṁ ca nāstītyucchedanivāraṇārthaṁ ca | macchiṣyāṇāṁ vicitrakarmopapattyāyatanaparigrahārthaṁ bhāvaśabdaparigraheṇa saṁsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṁ bālapṛthagjanānāṁ kṛdṛṣṭilakṣaṇapatitāśayānāṁ svacittadṛśyamātrānavadhāriṇāṁ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṁ nivāraṇārthaṁ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi | ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṁ paraṁ ca sarvadharmā yathābhūtāvasthānadarśanādvisaṁvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṁ mahāmate sarvadharmāṇāṁ yaduta svacittadṛśyamātrāvatāraḥ ||
tatredamucyate -
anutpāde kāraṇābhāvo bhāve saṁsārasaṁgrahaḥ |
māyādisadṛśaṁ paśyellakṣaṇaṁ na vikalpayet || 169 ||
punaraparaṁ mahāmate nāmapadavyañjanakāyānāṁ lakṣaṇamuddekṣyāmaḥ, yairnāmapadavyañjanakāyaiḥ sūpalakṣitairbodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhya tathaiva sarvasattvānavabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yadvastvāśritya nāma kriyate, sa kāyo vastu | kāyaḥ śarīramityanarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ | niṣṭhā upalabdhirityanarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto māyā | vyañjanakāyaḥ punarmahāmate yaduta yena nāmapadayorabhivyaktirbhavati | vyañjanaṁ liṅgaṁ lakṣaṇamupalabdhiḥ prajñaptirityanarthāntaram ||
punaraparaṁ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punarmahāmate yaduta akṣarāṇāṁ ca nāmasvabhāvabhedo'kārādyāvaddhakāraḥ | tatra vyañjanaṁ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punarmahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṁjñāṁ labhante | nāma ca vyañjanaṁ ca punarmahāmate catvāra arūpiṇaḥ skandhāḥ | nāmnābhilapyanta iti kṛtvā nāma, svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etanmahāmate nāmapadavyañjanakāyānāṁ nāmapadābhidhānalakṣaṇam | atra te paricayaḥ karaṇīyaḥ ||
tatredamucyate -
vyañjane padakāye ca nāmni cāpi viśeṣataḥ |
bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||
punaraparaṁ mahāmate yuktihetubuddhivaikalyātkutārkikā durvidagdhamatayo'nāgate'dhvani pṛṣṭā vidvadbhirekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktamantadvayavidhiṁ pṛcchadbhirevaṁ vakṣyanti-apraśnamidaṁ nedaṁ yoniśa iti, yaduta rūpādibhyo'nityatā anyā ananyeti | evaṁ nirvāṇaṁ saṁskārebhyo lakṣaṇāllakṣaṇaṁ guṇebhyo guṇī bhūtebhyo bhautikaṁ dṛśyāddarśanaṁ pāṁśubhyo'ṇavo jñānādyoginaḥ, evamādyenottarottarakramalakṣaṇavidhinā avyākṛtāni pṛṣṭāḥ sthāpanīyaṁ bhagavatā avyākṛtamiti vakṣyanti | na tu te mohapuruṣā evaṁ jñāsyanti yathā śrotṝṇāṁ buddhivaikalyāt tathāgatā arhantaḥ samyaksaṁbuddhā utrāsapadavivarjanārthaṁ sattvānāṁ na vyākurvanti | avyākṛtānyapi ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṁ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṁvādinaḥ-yaduta sa jīvastaccharīram, anyo jīvo'nyaccharīram, ityevamādye'vyākṛtavādaḥ | tīrthakarāṇāṁ hi mahāmate kāraṇavisaṁmūḍhānāmavyākṛtaṁ na tu matpravacane | matpravacane tu mahāmate grāhyagrāhakavisaṁyukte vikalpo na pravartate | teṣāṁ kathaṁ sthāpyaṁ bhavet ? ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayasteṣāṁ sthāpyaṁ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāḥ sattvebhyo dharmaṁ deśayanti | sthāpanīyamiti mahāmate kālāntaradeśanaiṣā mayā kṛtā aparipakvendriyāṇām | na tu paripakvendriyāṇāṁ sthāpyaṁ bhavati ||
punaraparaṁ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante'kārakatvāt | tenocyate'nuptannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punarmahāmate sarvabhāvāḥ kena kāraṇenaḥ ? yasmānmahāmate svabuddhyā vicāryamāṇānāṁ svasāmānyalakṣaṇābhāvā nāvadhāryante, tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yasmānmahāmate svasāmānyalakṣaṇamāyūhyamānaṁ nāyuhyate, niryūhyamānaṁ na niryūhyate | ata etasmātkāraṇānmahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yaduta bhāvasvabhāvalakṣaṇāsattvātsarvadharmā nopalabhyante | tenocyante'niruddhāḥ sarvadharmā iti | tatra anityāḥ punarmahāmate sarvadharmāḥ kena kāraṇenocyante ? yaduta lakṣaṇotpattyanityabhāvāt | tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yaduta lakṣaṇotpannānutpannābhāvādanityatayā nityāḥ | tenocyante mahāmate nityāḥ sarvadharmā iti ||
tatredamucyate -
caturvidhaṁ vyākaraṇamekāṁśaṁ paripṛcchanam |
vibhajyaṁ sthāpanīyaṁ ca tīrthavādanivāraṇam || 171 ||
sadasatorhyanutpādaḥ sāṁkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi taireva hi prakāśitā || 172 ||
buddhyā vivecyamānānāṁ svabhāvo nāvadhāryate |
tasmādanabhilāpyāste niḥsvabhāvāśca deśitāḥ || 173 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān srotaāpannānāṁ srotaāpattigatiprabhedanayalakṣaṇam | yena srotaāpattigatiprabhedanayalakṣaṇena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ srotaāpannānāṁ srotaāpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñāstathā sattvebhyo dharmaṁ deśayeyuḥ, yathā nairātmyalakṣaṇadvayamāvaraṇadvayaṁ ca prativiśodhya bhūmerbhūmilakṣaṇātikramagatiṁgatāstathāgatācintyagativiṣayagocaraṁ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatāmadhigaccheyuḥ, sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||
bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-traya ime mahāmate srotaāpannānāṁ srotaāpattiphalaprabhedāḥ | katame trayaḥ ? yaduta hīnamadhyaviśiṣṭāḥ tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ | madhyaḥ punarmahāmate tripañcabhavaparinirvāyī bhavati | uttamaḥ punarmahāmate tajjanmaparinirvāyī bhavati | eṣāṁ tu mahāmate trayāṇāṁ trīṇi saṁyojanāni mṛdumadhyādhimātrāṇyeva bhavanti | tatra mahāmate katamāni trīṇi saṁyojanāni ? yaduta satkāyadṛṣṭirvicikitsā śīlavrataparāmarśaśca | etāni mahāmate trīṇi saṁyojanāni viśeṣottarottareṇa arhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭirdvividhā yaduta sahajā ca parikalpitā ca, paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayādvicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasan, abhūtaparikalpalakṣaṇatvāt | atha ca bālairvikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṁ mahāmate srotaāpannasya parikalpitā satkāyadṛṣṭirajñānāccirakālābhiniveśasaṁcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punarmahāmate srotaāpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvādrūpasyotpattibhūtabhautikatvātparasparahetulakṣaṇatvādbhūtānāṁ rūpasyāsamudaya iti kṛtvā srotaāpannasya sadasatpakṣadṛṣṭidarśanātsatkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etanmahāmate satkāyadṛṣṭilakṣaṇam ||
vicikitsālakṣaṇaṁ punarmahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvātpūrvaṁ satkāyadṛṣṭidvayavikalpaprahīṇatvācca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭirbhavati śuddhāśuddhitaḥ | etanmahāmate vicikitsālakṣaṇaṁ srotaāpannasya ||
śīlaṁ punarmahāmate kathaṁ na parāmṛśati srotaāpannaḥ ? yaduta duḥkhopapattyāyatanalakṣaṇasaṁdṛṣṭatvānna parāmṛśati | parāmṛṣṭiḥ punarmahāmate yaduta śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṁ prārthayante, na ca parāmṛśanti | evamanyatra svapratyātmādhigamaviśeṣagāmitāyāṁ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etanmahāmate srotaāpannasya śīlavrataparāmarśalakṣaṇaṁ bhavati | na tu mahāmate srotaāpannasya trisaṁyojanaprahīṇasya rāgadveṣamohāḥ pravartante ||
mahāmatirāha-rāgaḥ punarbhagavatā bahuprakāra upadiṣṭaḥ | tatkatamastasyātra rāgaḥ prahīṇo bhavati ? bhagavānāha-viṣayakāmendriyaḥ strīsaṁyogarāgaḥ pratyutpannasukhaḥ āyatyāṁ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tatkasya hetoḥ ? yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati, na nirvāṇādhigamarāgaḥ ||
sakṛdāgāmiphalalakṣaṇaṁ punarmahāmate katamat ? yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvāddhyānagatilakṣaṇasudṛṣṭatvātsakṛdetaṁ lokamāgamya duḥkhasyāntakriyāyai parinirvāsyati | tenocyate sakṛdāgāmīti | tatra anāgāmīti mahāmate kathaṁ bhavati ? yaduta atītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtterdṛṣṭidoṣānuśayavikalpasya anāgāmitvādanāgāmirūpaprahīṇatvācca saṁyojanānāmanāgāmītyucyate | arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate ||
mahāmatirāha-trayaḥ punarbhagavatā arhanto'bhihitāḥ | tatkatamasyāyaṁ bhagavannarhacchabdo nipātyate ? kiṁ bhagavan śamaikāyanamārgapratilambhikasya, uta bodhipraṇidhānābhyastakuśalamūlasaṁmūḍhasya, uta nirmitanairmāṇikasya ? bhagavānāha-śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām | anye punarmahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāśca upāyakuśalamūlapraṇidhānapūrvakatvātparṣanmaṇḍaleṣūpapattiṁ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṁsthānāntaravicitropadeśo'yaṁ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvātsvacittadṛśyopagamātphalaprāptilakṣaṇamupadiśyate | punaraparaṁ mahāmate yadi srotaāpannasyaitadabhaviṣyat-imāni saṁyojanāni, ahamebhirna saṁyukta iti, taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syādaprahīṇasaṁyojanaśca ||
punaraparaṁ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṁjñāveditanirodhasamāpattiśca mahāmate svacittadṛśyagativyatikramastasya na yujyate cittamātratvāt ||
tatredamucyate -
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |
saṁjñānirodho nikhilaścittamātre na vidyate || 174 ||
srotāpattiphalaṁ caiva sakṛdāgāminastathā |
anāgāmiphalaṁ caiva arhattvaṁ cittavibhramaḥ || 175 ||
dhyātā dhyānaṁ ca dhyeyaṁ ca prahāṇaṁ satyadarśanam |
kalpanāmātramevedaṁ yo budhyati sa mucyate || 176 ||
punaraparaṁ mahāmate dviprakārā buddhiḥ pravicayabuddhiśca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhirnāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṁ pravicīyamānaṁ catuṣkoṭikārahitaṁ nopalabhyate, sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṁ catuṣkoṭikāmiti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ityucyate | iyaṁ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṁ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā ? yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśena uṣṇadravacalakaṭhinānabhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśādasadbhūtasamāropeṇa samāropayati, sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etanmahāmate buddhidvayasya lakṣaṇaṁ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṁgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṁ bhūmiṁ pratilabhante, samādhiśataṁ ca samāpadyante | buddhabodhisattvaśataṁ ca samādhiviśeṣapratilambhena paśyanti, kalpaśataṁ ca pūrvāntāparāntato'nupraviśanti, kṣetraśataṁ cāvabhāsayanti | kṣetraśataṁ cāvabhāsya uttarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktāstathāgatapratyātmabhūmimadhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrairnirmāṇakiraṇairvirājante pratyātmagatisukhasamāhitāḥ ||
punaraparaṁ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṁ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati ? tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṁśikṣate tatsatyaṁ yatra mahābhūtānāmasaṁbhavo'saṁbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṁ prativipaśyan nāma vikalpamātraṁ svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānnāma cittadṛśyavikalpamātramidaṁ yaduta traidhātukaṁ mahābhūtabhautikarahitaṁ prativipaśyati cātuṣkoṭikanayaviśuddhimātmātmīyarahitaṁ yathābhūtasvalakṣaṇāvasthānāvasthitamanutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṁ bhautiakaṁ bhavati ? yaduta snehavikalpamahābhūtaṁ mahāmate abdhātuṁ niṣpādayatyadhyātmabāhyam | utsāhavikalpamahābhūtaṁ mahāmate tejodhātuṁ niṣpādayatyadhyātmabāhyam | samudīraṇavikalpamahābhūtaṁ mahāmate vāyudhātuṁ niṣpādayatyadhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṁ punarmahāmate pṛthivīdhātuṁ janayatyākāśasahitamadhyātmabāhyam | mithyāsatyābhiniveśātpañcaskandhakadambakaṁ mahābhūtabhautikaṁ pravartate | vijñānaṁ punarmahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvādvijñānaṁ pravartate'nyagatisaṁdhau | pṛthivībhūtabhautikānāṁ mahāmate kāraṇamasti mahābhūtāni, na tu mahābhūtānām | tatkasya hetoḥ ? yaduta bhāvaliṅgalakṣaṇagrahaṇasaṁsthānakriyāyogavatāṁ mahāmate kriyāsaṁyogotpattirbhavati nāliṅgavatām | tasmādetanmahāmate mahābhūtabhautikalakṣaṇaṁ tīrthakarairvikalpyate na tu mayā ||
punaraparaṁ mahāmate skandhānāṁ skandhasvabhāvalakṣaṇaṁ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame ? yaduta rūpavedanāsaṁjñāsaṁskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṁjñā saṁskārāṁ vijñānaṁ ca | rūpaṁ mahāmate cāturmahābhautikam, bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṁ catuṣkasaṁkhyā bhavatyākāśavat | tadyathā mahāmate ākāśaṁ saṁkhyālakṣaṇātītam, atha ca vikalpyate evamākāśamiti, evameva mahāmate skandhāḥ saṁkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāścātuṣkoṭikarahitāḥ saṁkhyāgaṇanānirdeśena nirdiśyante bālairna tvāryaiḥ ||
āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvādāryajñānagatisaṁmohānmahāmate skandhavikalpaḥ khyāyate | etanmahāmate skandhānāṁ skandhasvabhāvalakṣaṇam | sa ca vikalpastvayā vyāvartanīyaḥ, vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṁ viśudhyate, dūraṁgamābhūmipraveśaśca bhavati | sa dūraṁgamāṁ mahābhūmimanupraviśya anekasamādhivaśavartī bhavati | manomayakāyapratilambhācca samādhiṁ māyopamaṁ pratilabhate | balābhijñāvaśitāgatiṁgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati, evameva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||
punaraparaṁ mahāmate caturvidhaṁ nirvāṇam | katamaccaturvidham ? yaduta bhāvasvabhāvābhāvanirvāṇaṁ lakṣaṇavicitrabhāvābhāvanirvāṇaṁ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṁ skandhānāṁ svasāmānyalakṣaṇasaṁtatiprabandhavyucchedanirvāṇam | etanmahāmate caturvidhaṁ tīrthakarāṇāṁ nirvāṇaṁ na tu matpravacane | matpravacane punarmahāmate vikalpakasya manovijñānasya vyāvṛttirnirvāṇamityucyate ||
mahāmatirāha-nanu bhagavatā aṣṭau vijñānāni vyavasthāpitāni ? bhagavānāha-vyavasthāpitāni mahāmate | mahāmatirāha-tadyadi bhagavan vyavasthāpitāni, tatkathaṁ manovijñānasyaiva vyāvṛttirbhavati na tu saptānāṁ vijñānānām ? bhagavānāha-taddhetvālambanatvānmahāmate saptānāṁ vijñānānāṁ pravṛttirbhavati | manovijñānaṁ punarmahāmate viṣayaparicchedābhiniveśena pravartamānaṁ vāsanābhirālayavijñānaṁ prapuṣṇāti | manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate | abhinnaśarīralakṣaṇamālayavijñānahetvālambanaṁ svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate'nyonyahetukaḥ | udadhitaraṁgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atastena mahāmate manovijñānena vyāvṛttena saptānāṁ vijñānānāṁ vyāvṛttirbhavati ||
tatredamucyate -
nāhaṁ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñāne nivṛtte nirvṛto hyaham || 177 ||
taddhetukaṁ tadālambya manogatisamāśrayam |
hetuṁ dadāti cittasya vijñānaṁ ca samāśritam || 178 ||
yathā kṣīṇe mahā)odhe taraṁgāṇāmasaṁbhavaḥ |
tathā vijñānavaicitryaṁ niruddhaṁ na pravartate || 179 ||
punaraparaṁ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇamupadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṁ ca anye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṁ parikalpitasvabhāvākāraṁ na prativikalpayiṣyanti | tatra mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam ? yaduta abhilāpavikalpo'vidheyavikalpo lakṣaṇavikalpo'rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo'nutpādavikalpaḥ saṁbandhavikalpo bandhābandhavikalpaḥ | etanmahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||
tatra mahāmate abhilāpavikalpaḥ katamaḥ ? yaduta vicitrasvaragītamādhuryābhiniveśaḥ | eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamaḥ ? yaduta asti tatkiṁcidabhidheyavastu svabhāvakamāryajñānagatigamyaṁ yadāśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamaḥ ? yaduta tasminnevābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yaduta uṣṇadravacalakaṭhinalakṣaṇātsarvabhāvān vikalpayati | tatra arthavikalpaḥ katamaḥ ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamaḥ ? yaduta bhāvasvabhāvāvadhāraṇamidamevamidaṁ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamaḥ ? yaduta yadyena hetupratyayena sadasatorvibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamaḥ ? yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamaḥ ? yaduta ātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatra utpādavikalpaḥ katamaḥ ? yaduta pratyayaiḥ sadasatorbhāvasyotpādābhiniveśaḥ | tatra anutpādavikalpaḥ katamaḥ ? yaduta anutpannapūrvāḥ sarvabhāvā abhūtvā pratyayairbhavantyahetuśarīrāḥ | tatra saṁbandhavikalpaḥ katamaḥ? yaduta saha saṁbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamaḥ ? yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṁyogādrajjugranthiḥ kriyate mucyate ca | evaṁ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam, yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryamabhiniviśante | māyāśrayavaicitryadarśanavadanyamāyādarśanabuddhyā bālairvikalpyante | māyā ca mahāmate vaicitryānnānyā nānanyā | yadyanyā syāt, vaicitryaṁ māyāhetukaṁ na syāt | athānanyā syāt, vaicitryānmāyāvaicitryayorvibhāgo na syāt | sa ca dṛṣṭo vibhāgaḥ | tasmānnānyā nānanyā | ata etasmātkāraṇānmahāmate tvayā anyaiśca bodhisattvairmahāsattvairmāyā nāstyastitvena nābhiniveṣṭavyā ||
tatredamucyate -
cittaṁ viṣayasaṁbandhaṁ jñānaṁ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṁpravartate || 180 ||
parikalpitasvabhāvo'ti paratantre na vidyate |
kalpitaṁ gṛhyate bhrāntyā paratantraṁ na kalpyate || 181 ||
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |
nimittaṁ hi tathā citraṁ kalpyamānaṁ na sidhyati || 182 ||
nimittaṁ dauṣṭhulyamayaṁ bandhanaṁ cittasaṁbhavam |
parikalpitaṁ hyajānānaṁ paratantrairvikalpyate || 183 ||
yadetatkalpitaṁ bhāvaṁ paratantraṁ tadeva hi |
kalpitaṁ hi vicitrābhaṁ paratantre vikalpyate || 184 ||
saṁvṛtiḥ paramārthaśca tṛtīyaṁ nāstihetukam |
kalpitaṁ saṁvṛtirhyuktā tacchedādāryagocaram || 185 ||
yathā hi yogināṁ vastu citramekaṁ virājate |
na hyasti citratā tatra tathā kalpitalakṣaṇam || 186 ||
yathā hi taimiraiścitraṁ kalpyate rūpadarśanam |
timiraṁ na rūpaṁ nārūpaṁ paratantraṁ tathābudhaiḥ || 187 ||
haimaṁ syāttu yathā śuddhaṁ jalaṁ kaluṣavarjitam |
gaganaṁ hi ghanābhāvāttathā śuddhaṁ vikalpitam || 188 ||
nāsti vai kalpito bhāvaḥ paratantraśca vidyate |
samāropāpavādaṁ hi vikalpanto vinaśyati || 189 ||
kalpitaṁ yadyabhāvaṁ syātparatantrasvabhāvataḥ |
vinā bhāvena vai bhāvo bhāvaścābhāvasaṁbhavaḥ || 190 ||
parikalpitaṁ samāśritya paratantropalabhyate |
nimittanāmasaṁbandhājjāyate parikalpitam || 191 ||
atyantaṁ cāpyaniṣpannaṁ kalpitaṁ na parodbhavam |
tadā prajñāyate śuddhaṁ svabhāvaṁ pāramārthikam || 192 ||
parikalpitaṁ daśavidhaṁ paratantraṁ ca ṣaḍvidham |
pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||
pañca dharmā bhavettattvaṁ svabhāvā hi trayastathā |
etadvibhāvayedyogī tathatāṁ nātivartate || 194 ||
nimittaṁ paratantraṁ hi yannāma tatprakalpitam |
parikalpitanimittaṁ tu pāratantryātpravartate || 195 ||
buddhyā vivecyamānaṁ tu na tantraṁ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṁ buddhyā vikalpyate || 196 ||
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmukto dvau svabhāvau kathaṁ nu tau || 197 ||
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |
kalpitaṁ dṛśyate citraṁ viśuddhaṁ cāryagocaram || 198 ||
kalpitaṁ hi vicitrābhaṁ paratantrairvikalpyate |
anyathā kalpyamānaṁ hi tīrthyavādaṁ samāśrayet || 199 ||
kalpanā kalpitetyuktaṁ darśanāddhetusaṁbhavat |
vikalpadvayanirmuktaṁ niṣpannaṁ syāttadeva hi || 200 ||
punarapi mahāmatirāha-deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇamekayānaṁ ca, yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||
bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-pramāṇāptopadeśavikalpābhāvānmahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayatyaparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etanmahāmate svapratyātmāryajñānagatilakṣaṇam | tatra ekayānagatilakṣaṇaṁ katamat ? yaduta ekayānamārgādhigamāvabodhādekayānamiti vadāmi | ekayānamārgādhigamāvabodhaḥ katamaḥ ? yaduta grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo'nyatra mayā | ata etasmātkāraṇānmahāmate ekayānamityucyate ||
mahāmatirāha-kiṁ kāraṇaṁ bhagavatā yānatrayamupadiṣṭam, ekayānaṁ nopadiśyate ? bhagavānāha-svayamaparinirvāṇadharmatvānmahāmate sarvaśrāvakapratyekabuddhānāmekayānaṁ na vadāmi | yasmānmahāmate sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante na svayam ||
punaraparaṁ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvātsarvaśrāvakapratyekabuddhānāṁ naikayānam | dharmanairātmyānavabodhācca acintyapariṇāmacyuteraprāptivācca yānatrayaṁ deśayāmi śrāvakāṇām | yadā teṣāṁ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt, tadā te vāsanādoṣasamādhimadābhāvādanāsravadhātau prativibudhyante | punarapi lokottarānāsravadhātuparyāpannān saṁbhārān paripūrya acintyadharmakāyavaśavartitāṁ pratilapsyante ||
tatredamucyate -
devayānaṁ brahmayānaṁ śrāvakīyaṁ tathaiva ca |
tāthāgataṁ ca pratyekaṁ yānānetān vadāmyaham || 201 ||
yānānāṁ nāsti vai niṣṭhā yāvaccittaṁ pravartate |
citte tu vai parāvṛtte na yānaṁ na ca yāninaḥ || 202 ||
yānavyavasthānaṁ naivāsti yānabhedaṁ vadāmyaham |
parikarṣaṇārthaṁ bālānāṁ yānabhedaṁ vadāmyaham || 203 ||
vimuktayastathā tisro dharmanairātmyameva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||
yathā hi kāṣṭhamudadhau taraṁgairvipravāhyate |
tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||
vāsanākleśasaṁbaddhāḥ paryutthānairvisaṁyutāḥ |
samādhimadamattāste dhātau tiṣṭhantyanāsrave || 206 ||
niṣṭhāgatirna tasyāsti na ca bhūyo nivartate |
samādhikāyaṁ saṁprāpya ā kalpānna prabudhyate || 207 ||
yathā hi mattapuruṣo madyābhāvādvibudhyate |
tathā te buddhadharmākhyaṁ kāyaṁ prāpsyanti māmakam || 208 ||
iti laṅkāvatāre ṣaṭtriṁśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ ||
3 anityatāparivarto nāma tṛtīyaḥ |
atha khalu bhagavān punarapi mahāmatiṁ bodhisattvaṁ mahāsattvametadavocat-manomayakāyagatiprabhedanayalakṣaṇaṁ mahāmate upadekṣyāmi | tacchṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-triprakāro mahāmate kāyo manomayaḥ | katamastriprakāraḥ? yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṁskārakriyāmanomayaśca | prathamottarottarabhūmilakṣaṇaparijñānādadhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyaḥ ? yaduta tricaturthapañcamyāṁ bhūmau svacittavividhavivekavihāreṇacittodadhipravṛttitaraṁgavijñānalakṣaṇasukhasamāpattimanaso'pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānānmanaso manomayaḥ kāya ityucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamaḥ ? yaduta aṣṭamyāṁ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṁ ca samādhimukhānāṁ pratilambhādanekalakṣaṇavaśitābhijñākusumitaṁ manojavasadṛśaṁ māyāsvapnabimbaprakhyamabhautikaṁ bhūtabhautikasadṛśaṁ sarvarūpaviciatrāṅgasamuditaṁ sarvabuddhakṣetraparṣanmaṇḍalānugataṁ kāyaṁ dharmasvabhāvagatiṁgatatvānmanomaya ityucyate | tatra nikāyasahajasaṁskārakriyāmanomayaḥ kāyaḥ katamaḥ ? yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhānnikāyasahajasaṁskārakriyāmanomaya ityucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||
tatredamucyate -
na me yānaṁ mahāyānaṁ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||
kiṁ tu yānaṁ mahāyānaṁ samādhivaśavartitā |
kāyo manomayaścitro vaśitāpuṣpamaṇḍitaḥ || 2 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā avīciko bhavati ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-tatra mahāmate pañcānantaryāṇi katamāni ? yaduta mātṛpitrarhadvadhasaṁghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca ||
tatra mahāmate mātā katamā sattvānām ? yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati | tatra anuśayānāmariprakhyāṇāṁ mūṣikāviṣavatprakopadharmiṇāmatyantasamuddhātādarhadvadho bhavati | tatra saṁdhabhedaḥ katamaḥ ? yaduta bhinnānyonyalakṣaṇasya skandhasaṁghātasyātyantamūlopaghātātsaṁghabheda ityucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṁ mahāmate aṣṭānāṁ vijñānakāyānāṁ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātādvijñānabuddhasya duṣṭacittarudhirotpādanādānantaryakārītyucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā ānantaryakārī bhavatyabhisamitadharmaḥ ||
punaraparaṁ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi, yairupadiṣṭaistvaṁ ca anye ca bodhisattvā anāgate'dhvani saṁmohaṁ na gamiṣyanti | tatra katamāni tāni ? yaduta yāni deśanāpāṭhe'nusaṁvarṇitānyānantaryāṇi, yānyadhyāpadya tisṝṇāṁ vimuktīnāmanyatarānyatarasyāṁ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā | yasya kasyacidanyasyānantaryakāriṇaḥ kaukṛtyaṁ tasya kaukṛtyadṛṣṭivinivartanārthaṁ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punarapi protsāhanāṁ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo'bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanātkadā-citkarhicitkalyāṇamitramāsādya anyagatisaṁdhau svavikalpadoṣairvimucyate ||
tatredamucyate -
tṛṣṇā hi mātā ityuktā avidyā ca pitā tathā |
viṣayāvabodhādvijñānaṁ buddha ityupadiśyate || 3 ||
arhanto hyanuśayāḥ pañca saṁghāḥ skandhakadambakaḥ |
nirantarāntaracchedātkarmasyānantaraṁ bhavet || 4 ||
punarapi mahāmatirāha-deśayatu me bhagavān buddhānāṁ bhagavatāṁ kathaṁ bhagavan buddhānāṁ buddhatā bhavati ? bhagavānāha-dharmapudgalanairātmyāvabodhānmahāmate āvaraṇadvayaparijñānāvabodhācca cyutidvayādhigamātkleśadvayaprahāṇācca mahāmate buddhānāṁ bhagavatāṁ buddhatā bhavati | eteṣāmeva mahāmate dharmāṇāmadhigamācchrāvakapratyekabuddhasaṁbuddhatā bhavati | ata etasmānmahāmate ekayānaṁ deśayāmi ||
tatredamucyate -
nairātmyasya dvayaṁ kleśāstathaivāvaraṇadvayam |
acintyapariṇāminyāścyuterlābhāttathāgataḥ || 5 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-kiṁ saṁdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā-ahameva sarvabuddhā ye'tītā jātakopapattivaicitryaṁ ca | ahameva ca tena kālena tena samayena rājā māṁdhātā | gajaḥ śuka indro vyāsaḥ sunetraḥ, ityevamādyāni bhagavatā jātakaśatasahasrāṇyupadiṣṭāni ? bhagavānāha-caturvidhāṁ samatāṁ saṁghāya mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāḥ parṣanmadhyagatā vācaṁ niścārayanti yaduta ahameva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaścābhavam | katamāṁ caturvidhasamatāṁ saṁdhāya ? yaduta akṣarasamatāṁ vāksamatāṁ dharmasamatāṁ kāyasamatāṁ ca | imāṁ mahāmate caturvidhāṁ samatāṁ saṁghāya tathāgatā arhantaḥ samyaksaṁbuddhāḥ parṣanmadhyagatā vācaṁ niścārayanti | tatra mahāmate katamā akṣarasamatā ? yaduta yairakṣarairmama nāma buddha iti, tairevākṣaraisteṣāṁ buddhānāṁ bhagavatāṁ tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena | iyaṁ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānāmarhatā samyaksaṁbuddhānām ? yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate, teṣāmapi mahāmate tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevameva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate'nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā ? yaduta ahaṁ ca te ca tathāgatā arhantaḥ samyaksaṁbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryamādarśayanti | tatra dharmasamatā mahāmate katamā ? yaduta te ca ahaṁ ca saptatriṁśatāṁ bodhipakṣyāṇāṁ dharmāṇāmadhigantāraḥ | imāṁ mahāmate caturvidhāṁ samatāṁ saṁdhāya tathāgatā arhantaḥ samyaksaṁbuddhāḥ parṣanmadhyagatā vācaṁ niścārayanti ||
tatredamucyate -
kāśyapaḥ krakuchandaśca konākamunirapyaham |
bhāṣāmi jinaputrāṇāṁ samatāyāṁ samudgataḥ || 6 ||
punarapi mahāmatirāha-yadidamuktaṁ bhagavatā-yāṁ ca rātriṁ tathāgato'bhisaṁbuddho yāṁ ca rātriṁ parinirvāsyati, atrāntare ekamapyakṣaraṁ tathāgatena nodāhṛtam, na pravyāhariṣyati, avacanaṁ buddhavacanamiti, tatkimidaṁ saṁdhāyoktaṁ tathāgatenārhatā samyaksaṁbuddhena avacanaṁ buddhavacanamiti ? bhagavānāha-dharmadvayaṁ mahāmate saṁdhāya mayaitaduktam | katamaddharmadvayam ? yaduta pratyātmadharmatāṁ ca saṁdhāya paurāṇasthitidharmatāṁ ca | idaṁ mahāmate dharmadvayaṁ saṁdhāyedamuktaṁ mayā | tatra svapratyātmadharmatānusaṁdhiḥ katamaḥ ? yattaistathāgatairadhigataṁ tanmayāpyadhigatamanūnamanadhikaṁ svapratyātmagatigocaraṁ vāgvikalparahitamakṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā ? yaduta paurāṇamidaṁ mahāmate dharmatāvanme hiraṇyarajatamuktākaravanmahāmate dharmadhātusthititā-utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣāṁ dharmāṇāṁ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavanmahāmate | tadyathā mahāmate kaścideva puruṣo'ṭavyāṁ paryaṭan paurāṇaṁ nagaramanupaśyedavikalapathapraveśam | sa taṁ nagaramanupraviśet | tatra praviśya pratiniviśya nagaraṁ nagarakriyāsukhamanubhavet | tatkiṁ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṁ nagaramanupraviṣṭo nagaravaicitryaṁ ca (anubhūtam) ? āha-no bhagavan | bhagavānāha-evameva mahāmate yanmayā taiśca tathāgatairadhigatam-sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmātkāraṇānmahāmate mayedamuktam-yāṁ ca rātriṁ tathāgato'bhisaṁbuddho yāṁ ca rātriṁ parinirvāsyati, atrāntare ekamapyakṣaraṁ tathāgatena nodāhṛtaṁ nodāhariṣyati ||
tatredamucyate -
yasyāṁ ca rātryāṁ dhigamo yasyāṁ ca parinirvṛtaḥ |
etasminnantare nāsti mayā kiṁcitprakāśitam || 7 ||
pratyātmadharmasthititāṁ saṁdhāya kathitaṁ mayā |
taiśca buddhairmayā caiva na ca kiṁcidviśeṣitam || 8 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavānnāstyastitvalakṣaṇaṁ sarvadharmāṇāṁ yathā ahaṁ ca anye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-dvayaniśrito'yaṁ mahāmate loko yaduta astitvaniśritaśca nāstitvaniśritaśca | bhāvābhāvacchandadṛṣṭipatitaśca aniḥśaraṇe niḥśaraṇabuddhiḥ | tatra mahāmate kathamastitvaniśrito lokaḥ ? yaduta vidyamānairhetupratyayairloka utpadyate nāvidyamānaiḥ, vidyamānaṁ cotpadyamānamutpadyate nāvidyamānam | sa caivaṁ bruvan mahāmate bhāvānāmastitvahetupratyayānāṁ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṁ nāstitvaniśrito bhavati ? yaduta rāgadveṣamohābhyupagamaṁ kṛtvā punarapi rāgadveṣamohabhāvābhāvaṁ vikalpayati | yaśca mahāmate bhāvānāmastitvaṁ nābhyupaiti bhāvalakṣaṇaviviktatvāt, yaśca buddhaśrāvakapratyekabuddhānāṁ rāgadveṣamohānnābhyupaiti bhāvalakṣaṇavinirmuktatvādvidyante neti | katamo'tra mahāmate vaināśiko bhavati ? mahāmatirāha-ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punarabhyupaiti | bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṁ mahāmate, yastvamevaṁ prabhāṣitaḥ | kevalaṁ mahāmate na rāgadveṣamohabhāvābhāvādvaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko'pi bhavati | tatkasya hetoḥ ? yaduta adhyātmabahirdhānupalabdhitvācca kleśānām | na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante'śarīratvāt | anabhyupagamatvācca mahāmate rāgadveṣamohābhāvānāṁ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuśca | evamapi bruvan mahāmate vaināśiko bhavati | idaṁ mahāmate nāstyastitvasya lakṣaṇam | idaṁ ca mahāmate saṁdhāyoktaṁ mayā-varaṁ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvānna pratijānan, apratijñānādbāhyabhāvānnityadarśanātkṣaṇaparaṁparābhedabhinnāni skandhadhātvāyatanāni saṁtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punarapi vaināśiko bhavati ||
tatredamucyate -
astināstītyubhāvantau yāvaccittasya gocaraḥ |
gocareṇa niruddhena samyakcittaṁ nirudhyate || 9 ||
viṣaye grahaṇābhāvānnirodho na ca nāsti ca |
vidyate tathatāvastu āryāṇāṁ gocaro yathā || 10 ||
abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 11 ||
na tīrthakairna buddhaiśca na mayā na ca kenacit |
pratyayaiḥ sādhyate'stitvaṁ kathaṁ nāsti bhaviṣyati || 12 ||
kena prasādhitāstitvaṁ pratyayairyasya nāstitā |
utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||
yasya notpadyate kiṁcinna ca kiṁcinnirudhyate |
tasyāstināsti nopaiti viviktaṁ paśyato jagat || 14 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate-deśayatu me bhagavān, deśayatu me sugataḥ, deśayatu me tathāgato'rhan samyaksaṁbuddho vadatāṁ variṣṭhaḥ siddhāntanayalakṣaṇam, yena siddhāntanayalakṣaṇena suprativibhāgaviddhena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṁgatāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, aparapraṇeyāśca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-dvividhaṁ mahāmate siddhāntanayalakṣaṇaṁ sarvaśrāvakapratyekabuddhabodhisattvānāṁ yaduta siddhāntanayaśca deśanānayaśca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṁ vāgvikalpākṣararahitamanāsravadhātugatiprāpakaṁ pratyātmagatibhūmigatisvalakṣaṇaṁ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṁstīrthyamārān pratyātmagatirvirājate | etanmahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ ? yaduta navāṅgaśāsanavicitropadeśo'nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yadyenādhimucyate tattasya deśayet | etanmahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiśca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ ||
tatredamucyate -
siddhāntaśca nayaścāpi pratyātmaśāsanaṁ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṁ gatāḥ || 15 ||
na bhāvo vidyate satyaṁ yathā bālairvikalpyate |
abhāvena tu vai mokṣaṁ kathaṁ necchanti tārkikāḥ || 16 ||
utpādabhaṅgasaṁbaddhaṁ saṁskṛtaṁ pratipaśyataḥ |
dṛṣṭidvayaṁ prapuṣṇanti na paśyanti viparyayāt || 17 ||
ekameva bhavetsatyaṁ nirvāṇaṁ manavarjitam |
kadalīskandhamāyābhaṁ lokaṁ paśyedvikalpitam || 18 ||
rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ abhūtaparikalpasya lakṣaṇam | kathaṁ kiṁ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ? abhūtaparikalpo'bhūtaparikalpa iti bhagavannucyate | katamasyaitadbhagavan dharmasyādhivacanaṁ yaduta abhūtaparikalpa iti ? kiṁ vā prativikalpayan abhūtaparikalpo bhavati ? bhagavānāha-sādhu sādhu mahāmate | sādhu khalu punastvaṁ mahāmate, yattvametamarthamadhyeṣitavyaṁ manyase | bahujanahitāya tvaṁ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-arthavividhavaicitryābhūtaparikalpābhiniveśānmahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṁ grāhyagrāhakābhiniveśābhiniviṣṭānāṁ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṁ ca sadasaddṛṣṭipakṣapatitānāṁ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṁ bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṁśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatirāhatadyadi bhagavannarthavividhavaicitryābhūtaparikalpābhiniveśānnṛṇāṁ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṁ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṁ bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṁśabditaḥ svacittadṛśyamātrānavabodhātsantāsantavicitrabhāvābhiniveśātpravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ, tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tatkathaṁ bhagavannekatra vicitravikalpo'bhūtārthavicitrabhāvābhiniveśaṁ prativikalpayan pravartate, na punaḥ paramārthalakṣaṇābhiniveśaṁ prativikalpayan pravartate vikalpaḥ ? nanu bhagavan viṣamahetuvādastava prasajyate ekatra pravartate ekatra neti bruvataḥ, sadasatpakṣāśrayābhiniveśaśca abhūtaprativikalpadṛṣṭipravṛttiṁ bruvato vividhamāyāṅgapuruṣavaicitryānniṣpannaikarūpavatprativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṁ ca vikalpasya vinivṛtterlokāyatikadṛṣṭyāśayapatitaśca | bhagavānāha-na hi mahāmate vikalpaḥ pravartate nivartate vā | tatkasya hetoḥ ? yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvātsvacittadṛśyamātrāvabodhānmahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṁ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśātpravartata iti vadāmi | kathaṁ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhādātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhātparāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyāstathāgatasvapratyātmagatigocaraṁ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṁ pratilabheran ? ata etasmātkāraṇānmahāmate idamucyate mayā-vikalpo'bhūtārthavaicitryādabhiniveśātpravartate, svavikalpavaicitryārthayathābhūtārthaparijñānādvimucyata iti ||
tatredamucyate -
kāraṇaiḥ pratyayaiścāpi yeṣāṁ lokaḥ pravartate |
cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||
asanna jāyate loko na sanna sadasan kvacit |
pratyayaiḥ kāraṇaiścāpi yathā bālairvikalpyate || 21 ||
na sannāsanna sadasadyadā lokaṁ prapaśyati |
tadā vyāvartate cittaṁ nairātmyaṁ cādhigacchati || 22 ||
anutpannāḥ sarvabhāvā yasmātpratyayasaṁbhavāḥ |
kāryaṁ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 23 ||
kāryānna jāyate kāryaṁ dvitvaṁ kārye prasajyate |
na ca dvitvaprasaṅgena kāryādbhāvopalabhyate || 24 ||
ālambālambyavigataṁ yadā paśyati saṁskṛtam |
niścitaṁ cittamātraṁ hi cittamātraṁ vadāmyaham || 25 ||
mātrā svabhāvasaṁsthānaṁ pratyayairbhāvavarjitam |
niṣṭhābhāvaḥ paraṁ brahma etāṁ mātrāṁ vadāmyaham || 26 ||
prajñaptisatyato hyātmā dravyasanna hi vidyate |
skandhānāṁ skandhatā tadvatprajñaptyā na tu dravyataḥ || 27 ||
caturvidhā vai samatā lakṣaṇaṁ hetubhāvajam |
nairātmyasamatā caiva caturthaṁ yogayoginām || 28 ||
vyāvṛttiḥ sarvadṛṣṭīnāṁ kalpyakalpanavarjitā |
anupalambho hyajātiśca cittamātraṁ vadāmyaham || 29 ||
na bhāvaṁ nāpi cābhāvaṁ bhāvābhāvavivarjitam |
tathatā cittavinirmuktaṁ cittamātraṁ vadāmyaham || 30 ||
tathatāśūnyatākoṭi nirvāṇaṁ dharmadhātukam |
kāyaṁ manomayaṁ citraṁ cittamātraṁ vadāmyaham || 31 ||
vikalpavāsanābaddhaṁ vicitraṁ cittasaṁbhavam |
bahirākhyāyate nṛṇāṁ cittamātraṁ hi laukikam || 32 ||
dṛśyaṁ na vidyate bāhyaṁ cittaṁ citraṁ hi dṛśyate |
dehabhogapratiṣṭhānaṁ cittamātraṁ vadāmyaham || 33 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-yatpunaretaduktaṁ bhagavatā-yathārutārthagrahaṇaṁ na kartavyaṁ bodhisattvena mahāsattvena anyaiśceti | kathaṁ na bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati ? kiṁ ca rutam ? ko'rthaḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu na ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-tatra rutaṁ mahāmate katamat ? yaduta vāgakṣarasaṁyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutamityucyate | tatra arthaḥ punarmahāmate katamaḥ ? yaduta śrutacintābhāvanāmayyā prajñayā eko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṁ pravicārayan bodhisattvo mahāsattvo'rthakuśalo bhavati ||
punaraparaṁ mahāmate rūtārthakuśalo bodhisattvo mahāsattvo rutamarthādanyannānyaditi samanupaśyati, arthaṁ ca rutāt | yadi ca punarmahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścideva puruṣaḥ pradīpaṁ gṛhītvā dhanamavalokayet-idaṁ me dhanamevaṁvidhamasmin pradeśe iti | evameva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti ||
punaraparaṁ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtāstriyānamekayānaṁ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṁ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitānanyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṁ draṣṭavyamanyathā pratikalpyate bālairna tvāryaiḥ ||
tatredamucyate -
yathārutaṁ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropātpatanti narakālaye || 34 ||
na hyātmā vidyate skandhaiḥ skandhāścaiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 35 ||
astitvaṁ sarvabhāvānāṁ yathā bālairvikalpyate |
yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 36 ||
abhāvātsarvadharmāṇāṁ saṁkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||
punaraparaṁ mahāmate jñānavijñānalakṣaṇaṁ te upadekṣyāmi, yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṁ ca anye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṁgatāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante | tatra mahāmate triprakāraṁ jñānaṁ laukikaṁ lokottaraṁ ca lokottaratamaṁ ca | tatrotpannapradhvaṁsi vijñānam | anutpannapradhvaṁsi jñānam | punaraparaṁ mahāmate nimittānimittapatitaṁ vijñānaṁ nāstyastivaicitryalakṣaṇahetukaṁ ca | nimittānimittavyatikrāntalakṣaṇaṁ jñānam | punaraparaṁ mahāmate upacayalakṣaṇaṁ vijñānam | apacayalakṣaṇaṁ jñānam | tatra trividhaṁ jñānaṁ svasāmānyalakṣaṇāvadhārakaṁ ca utpādavyayāvadhārakaṁ ca anutpādānirodhāvadhārakaṁ ca | tatra laukikaṁ jñānaṁ sadasatpakṣābhiniviṣṭānāṁ sarvatīrthakarabālapṛthagjanānāṁ ca | tatra lokottaraṁ jñānaṁ sarvaśrāvakapratyekabuddhānāṁ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṁ jñānaṁ buddhabodhisattvānāṁ nirābhāsadharmapravicayādanirodhānutpādadarśanātsadasatpakṣavigataṁ tathāgatabhūminairātmyādhigamātpravartate ||
punaraparaṁ mahāmate asaṅgalakṣaṇaṁ jñānam, viṣayavaicitryasaṅgalakṣaṇaṁ ca vijñānam | punaraparaṁ mahāmate trisaṅgakṣayotpādayogalakṣaṇaṁ vijñānamasaṅgasvabhāvalakṣaṇaṁ jñānam | punaraparaṁ mahāmate aprāptilakṣaṇaṁ jñānaṁ svapratyātmāryajñānagatigocaramapraveśānirgamatvādudakacandravajjale ||
tatredamucyate -
cittena cīyate karma jñānena ca vidhīyate |
prajñayā ca nirābhāsaṁ prabhāvaṁ cādhigacchati || 38 ||
cittaṁ viṣayasaṁbaddhaṁ jñānaṁ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṁpravartate || 39 ||
cittaṁ manaśca vijñānaṁ saṁjñāvaikalpavarjitāḥ |
vikalpadharmatāṁ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||
śānte kṣāntiviśeṣe vai jñānaṁ tāthāgataṁ śubham |
saṁjāyate viśeṣārthaṁ samudācāravarjitam || 41 ||
prajñā hi trividhā mahyaṁ āryā yena prabhāvitā |
lakṣaṇaṁ kalpyate yena yaśca bhāvān vṛṇoti ca || 42 ||
yānadvayavisaṁyuktā prajñā hyabhāvavarjitā |
sadbhāvābhiniveśena śrāvakāṇāṁ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||
punaraparaṁ mahāmate navavidhā pariṇāmavādināṁ tīrthakarāṇāṁ pariṇāmadṛṣṭirbhavati yaduta saṁsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate nava pariṇāmadṛṣṭayaḥ, yāḥ saṁdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti||
tatra mahāmate saṁsthānapariṇāmo yaduta saṁsthānasyānyathābhāvadarśanāt, suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṁ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṁ vicitrasaṁsthānapariṇataṁ dṛśyate | na suvarṇaṁ bhāvataḥ pariṇamati | evameva mahāmate sarvabhāvānāṁ pariṇāmaḥ kaiścittīrthakarairvikalpyate anyaiśca kāraṇataḥ | na ca te tathā, na cānyathā parikalpamupādāya | evaṁ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṁ dadhikṣīramadyaphalādīnāmekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakaraiḥ, na cātra kaścitpariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt, evameva mahāmate bālapṛthagjanānāṁ svacittavikalpabhāvanāpravṛttirdraṣṭavyā | nātra mahāmate kaściddharmaḥ pravartate vā nivartate vā, māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||
tatredamucyate -
pariṇāmaṁ kālasaṁsthānaṁ bhūtabhāvendriyeṣu ca |
antarābhavasaṁgrāhyo ye kalpenti na te budhāḥ || 44 ||
na pratītyasamutpannaṁ lokaṁ kalpenti vai jināḥ |
kiṁ tu pratyaya evedaṁ lokaṁ gandharvasaṁnibham || 45 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantaṁ sarvadharmasaṁdhyarthaparimocanārthamadhyeṣate sma-deśayatu me bhagavān, deśayatu me tathāgato'rhan samyaksaṁbuddhaḥ sarvadharmāṇāṁ saṁdhyasaṁdhilakṣaṇam, yena saṁdhyasaṁdhilakṣaṇena suprativibhāgābhividdhena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ sarvasaṁdhyasaṁdhyupāyakuśalā yathārutārthābhiniveśasaṁdhau na prapateyuḥ | sarvadharmāṇāṁ saṁdhyasaṁdhikauśalena vāgakṣaraprativikalpanaṁ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrairnirmāṇakiraṇairdaśaniṣṭhāpāde sunibaddhabuddhayo'nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanādbuddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṁ yathārhattvadharmadeśanayā ākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavānāha-sādhu sādhu mahāmate | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-aparimito mahāmate sarvadharmāṇāṁ yathārutārthābhiniveśasaṁdhiḥ, lakṣaṇābhiniveśasaṁdhiḥ, pratyayābhiniveśasaṁdhiḥ, bhāvābhāvābhiniveśasaṁdhiḥ, utpādānutpādavikalpābhiniveśasaṁdhiḥ, nirodhānirodhābhiniveśaprativikalpasaṁdhiḥ, yānāyānābhiniveśaprativikalpasaṁdhiḥ, saṁskṛtāsaṁskṛtaprativikalpābhiniveśasaṁdhiḥ, bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṁdhiḥ, svavikalpābhisamayavikalpasaṁdhiḥ, sadasatpakṣatīrthyāśrayaprativikalpasaṁdhiḥ, triyānaikayānābhisamayavikalpasaṁdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṁ svavikalpasaṁdhayaḥ, yāṁ saṁdhiṁ saṁdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṁdhisūtreṇa ātmānaṁ parāṁśca svavikalpadṛṣṭisaṁdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṁdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścitsaṁdhirna saṁdhilakṣaṇaṁ viviktadarśanātsarvadharmāṇām | vikalpasyāpravṛttatvānmahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||
punaraparaṁ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhānnirābhāsacittamātrānusāritvātsadasatoḥ sarvabhāvavikalpasaṁdhiviviktadarśanānna saṁdhirnāsaṁdhilakṣaṇaṁ sarvadharmāṇām | nātra kaścinmahāmate badhyate na ca mucyate, anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tatkasya hetoḥ ? yaduta sadasatoḥ saṁdhyanupalabdhitvātsarvadharmāṇām ||
punaraparaṁ mahāmate trayaḥ saṁdhayo bālānāṁ pṛthagjanānāṁ yaduta rāgo dveṣo mohaśca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṁ saṁdhāya gatisaṁdhayaḥ prajāyante | tatra saṁdhisaṁdhānaṁ sattvānāṁ gatipañcakaṁ saṁdhervyucchedānmahāmate nasaṁdhirnāsaṁdhilakṣaṇaṁ prajñāyate | punaraparaṁ mahāmate trisaṁgatipratyayakriyāyogābhiniveśāya saṁdhiḥ | vijñānānāṁ nairantaryātpravṛttiyogenābhiniveśato bhavasaṁdhirbhavati | trisaṁgatipratyayavyāvṛttervijñānānāṁ vimokṣatrayānudarśanātsarvasaṁdhayo na pravartante ||
tatredamucyate -
abhūtaparikalpo hi saṁdhilakṣaṇamucyate |
tasya bhūtaparijñānātsaṁdhijālaṁ prasīdati || 46 ||
bhāvajñānarutagrāhātkauśeyakrimayo yathā |
badhyante svavikalpena bālāḥ saṁdhyavipaścitaḥ || 47 ||
punarapi mahāmatirāha-yatpunaretaduktaṁ bhagavatā-yena yena vikalpena ye ye bhāvā vikalpyante, na hi sa teṣāṁ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam, nanu te bhagavan evaṁ bruvataḥ saṁkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvātsarvadharmāṇām | bhagavānāha-evametanmahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanairbhāvasvabhāvo vikalpyate, tathā bhavati | parikalpita evāsau mahāmate, na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṁ tu yathā mahāmate āryairbhāvasvabhāvo'vadhāryate āryeṇa jñānena āryeṇa darśanena āryeṇa prajñāacakṣuṣā tathā bhāvasvabhāvo bhavati ||
mahāmatirāha-tadyadi bhagavan yathā āryairāryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṁsacakṣuṣā bhāvasvabhāvo'vadhāryate tathā bhavati, na tu yathā bālapṛthagjanairvikalpyate bhāvasvabhāvaḥ, tatkathaṁ bhagavan bālapṛthagjanānāṁ vikalpavyāvṛttirbhaviṣyati āryabhāvavastvanavabodhāt ? na ca te bhagavan viparyastāḥ nāviparyastāḥ | tatkasya hetoḥ ? yaduta āryavastusvabhāvānavabodhātsadasatorlakṣaṇasya vṛttidarśanāt | āryairapi bhagavan yathā vastu vikalpyate, na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣāmapi bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitasvabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvādanyeṣāṁ gocaro bhavati na yathā teṣām | ityevamanavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṁ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate ? anyadeva bhagavan prativikalpasya lakṣaṇam, anyadeva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṁ parikalpyamāne bālapṛthagjanairna tathā bhaviṣyataḥ | kiṁ tu sattvānāṁ vikalpavyāvṛttyarthamidamucyate | yathā prativikalpena vikalpyante tathā na vidyante ||
kimidaṁ bhagavan sattvānāṁ tvayā nāstyastitvadṛṣṭiṁ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣayābhiniveśānnāstitvadṛṣṭiḥ punarnipātyate, viviktadharmopadeśābhāvaśca kriyate āryajñānasvabhāvavastudeśanayā ? bhagavānāha-na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate, na cāstitvadṛṣṭirnipātyate āryavastusvabhāvanirdeśena | kiṁ tu utrāsapadavivarjanārthaṁ sattvānāṁ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṁ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānternirnimittadarśanāt svacittadṛśyamātramavatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānternirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||
punaraparaṁ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tatkasya hetoḥ ? pratijñāyāḥ sarvasvabhāvabhāvitvāttaddhetupravṛttilakṣaṇatvācca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñā-anutpannāḥ sarvadharmā iti, sāsya pratijñā hīyate, pratijñāyāstadapekṣotpattitvāt | atha sāpi pratijñā anutpannā sarvadharmābhyantarādanutpannalakṣaṇānutpattitvātpratijñāyāḥ, anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato'nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasatoranutpattilakṣaṇāt | yadi mahāmate tayā pratijñayā anutpannayā anutpannāḥ sarvabhāvā iti pratijñāṁ kurvanti, evamapi pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasatoranutpattibhāvalakṣaṇatvātpratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṁ pratijñā bhavati | ataste mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvādavayavānāṁ parasparahetuvilakṣaṇakṛtakatvācca avayavānāṁ pratijñā na karaṇīyā-yaduta anutpannāḥ sarvadharmāḥ | evaṁ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṁ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavatsarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvācca sarvadharmāṇāṁ māyāsvapnavadbhāvopadeśaḥ karaṇīyo'nyatra bālānāmutrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṁ teṣāmutrāsaḥ syānmā iti | utrāsyamānā mahāmate dūrībhavanti mahāyānāt ||
tatredamucyate -
na svabhāvo na vijñaptirna vastu na ca ālayaḥ |
bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ || 48 ||
anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |
na hi kasyacidutpannā bhāvā vai pratyayānvitāḥ || 49 ||
anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |
taddhetumattvāttatsiddherbuddhisteṣāṁ prahīyate || 50 ||
keśoṇḍukaṁ yathā mithyā gṛhyate taimirairjanaiḥ |
tathā bhāvavikalpo'yaṁ mithyā bālairvikalpyate || 51 ||
prajñaptimātrātribhavaṁ nāsti vastusvabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||
nimittaṁ vastu vijñaptiṁ manovispanditaṁ ca tat |
atikramya tu putrā me nirvikalpāścaranti te || 53 ||
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyaṁ tathā hi bālānāmāryāṇāṁ ca viśeṣataḥ || 54 ||
āryāṇāṁ darśanaṁ śuddhaṁ vimokṣatrayasaṁbhavam |
utpādabhaṅganirmuktaṁ nirābhāsapracāriṇām || 55 ||
nirābhāso hi bhāvānāmabhāve nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṁ jāyate phalam |
kathaṁ hyabhāvo bhāvānāṁ kurute samatāṁ katham || 56 ||
yadā cittaṁ na jānāti bāhyamādhyātmikaṁ calam |
tadā tu kurute nāśaṁ samatācittadarśanam || 57 ||
punarapi mahāmatirāha-yatpunaridamuktaṁ bhagavatā-yadā tvālambyamarthaṁ nopalabhate jñānaṁ tadā vijñaptimātravyavasthānaṁ bhavati | vijñaptergrāhyābhāvādgrāhakasyāpyagrahaṇaṁ bhavati | tadagrahaṇānna pravartate jñānaṁ vikalpasaṁśabditam | tatkiṁ punarbhagavan bhāvānāṁ svasāmānyalakṣaṇānanyavaicitryānavabodhānnopalabhate jñānam ? atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavānnopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṁ jñeyam | atha bālāndhavṛddhayogādindriyāṇāṁ jñeyārthaṁ nopalabhate jñānam | tadyadi bhagavan svasāmānyalakṣaṇānanyavaicitryānavabodhānnopalabhate jñānam, na tarhi bhagavan jñānaṁ vaktavyam | ajñānametadbhagavan yadvidyamānamarthaṁ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavānnopalabhate jñānam, tadajñānameva bhagavan na jñānam | jñeye sati bhagavan jñānaṁ pravartate nābhāvāt | tadyogācca jñeyasya jñānamityucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate bālavṛddhāndhayogavadvaikalyādindriyāṇāṁ jñānaṁ nopalabhate | tadyadevaṁ nopalabhate, na tadbhagavan jñānam | ajñānameva tadvidyamānamarthaṁ buddhivaikalyāt ||
bhagavānāha-na hi tanmahāmate evamajñānaṁ bhavati | jñānameva tanmahāmate, nājñānam | na caitatsaṁdhāyoktaṁ mayā-yadā tvālambyamarthaṁ nopalabhate jñānaṁ tadā vijñaptimātravyavasthānaṁ bhavatīti | kiṁ tu svacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvājjñānamapyarthaṁ nopalabhate | tadanupalambhājjñānajñeyayorapravṛttiḥ | vimokṣatrayānugamājjñānasyāpyanupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṁ prajānanti | te cāprajānanto bāhyadravyasaṁsthānalakṣaṇabhāvābhāvaṁ kṛtvā vikalpasyāpravṛttiṁ cittamātratāṁ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhājjñānaṁ jñeyaṁ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante ||
tatredamucyate -
vidyamānaṁ hi ālambyaṁ yadi jñānaṁ na paśyati |
ajñānaṁ taddhi na jñānaṁ tārkikāṇāmayaṁ nayaḥ || 58 ||
ananyalakṣaṇābhāvājjñānaṁ yadi na paśyati |
vyavadhānadūrasāmīpyaṁ mithyājñānaṁ taducyate || 59 ||
bālavṛddhāndhayogācca jñānaṁ yadi na jāyate |
vidyamānaṁ hi tajjñeyaṁ mithyājñānaṁ taducyate || 60 ||
punaraparaṁ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭhamabhiniviśante, na svasiddhāntanayaṁ cātuṣkoṭikanayaviśuddhaṁ prativibhāvayanti | mahāmatirāha-evametadbhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṁ yena ahaṁ ca anye ca bodhisattvā mahāsattvā anāgate'dhvani deśanāsiddhāntanayakuśalā na vipralabhyeran kutārkikaistīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavānāha-yena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-dviprakāro mahāmate atītānāgatapratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṁbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punarmahāmate katamaḥ ? yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṁ kurvanti yaduta ekatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṁ svapratyātmāryagatigocaraṁ hetuyuktidṛṣṭilakṣaṇavinivṛttamanālīḍhaṁ sarvakutārkikaistīrthakaraśrāvakapratyekabuddhayānikairnāstyastitvāntadvayapatitaiḥ, tamahaṁ siddhānta iti vadāmi | etanmahāmate siddhāntanayadeśanālakṣaṇaṁ yatra tvayā ca anyaiśca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ ||
tatredamucyate -
nayo hi dvividho mahyaṁ siddhānto deśanā ca vai |
deśemi yā bālānāṁ siddhāntaṁ yogināmaham || 61 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-uktametadbhagavaṁstathāgatenārhatā samyaksaṁbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyaḥ, yaṁ ca sevamānasya lokāmiṣasaṁgraho bhavati na dharmasaṁgraha iti | kiṁ kāraṇaṁ punarbhagavatedamuktaṁ lokāyatiko vicitramantrapratibhānaḥ, yaṁ ca sevamānasya lokāmiṣasaṁgraho bhavati na dharmasaṁgrahaḥ ? bhagavānāha-vicitramantrapratibhāno mahāmate lokāyatiko vicitrairhetupadavyañjanairbālān vyāmohayati na yuktiyuktaṁ nārthopasaṁhitam | atha yāvadeva yatkiṁcidbālapralāpaṁ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ityucyate | akṣaravaicitryasauṣṭhavena bālānākarṣati, na tattvanayapraveśena praviśati | svayaṁ sarvadharmānavabodhādantadvayapatitayā dṛṣṭyā bālān vyāmohayati, svātmānaṁ ca kṣiṇoti | gatisaṁdhyapramuktatvātsvacittadṛśyamātrānavabodhādbāhyabhāvasvabhāvābhiniveśādvikalpasya vyāvṛttirna bhavati | ata etasmātkāraṇānmahāmate lokāyatiko vicitramantrapratibhāno'parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṁhārairbālān vyāmohayati ||
indro'pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṁ pratijñāṁ kṛtvā tava vā sahasrāro ratho bhajyatāṁ mama vā ekaikanāgabhāvasya phaṇācchedo bhavatviti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānāmindraṁ vijitya sahasrāraṁ rathaṁ bhaṅktvā punarapīmaṁ lokamāgataḥ | evamidaṁ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṁ yena tiryañco'pyadhītya devāsuralokaṁ vicitrapadavyañjanairvyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kimaṅga punarmānuṣān | ata etasmātkāraṇānmahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṁ hi mahāmate lokāyatikairdeśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṁ mahāmate lokāyatam | kiṁ tu paścime loke paścimāyāṁ pañcāśatyāṁ bhinnasaṁhitaṁ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṁhitaṁ bhaviṣyatyaśiṣyaparigrahāt | evadeva mahāmate lokāyataṁ bhinnasaṁhitaṁ vicitrahetūpanibaddhaṁ tīrthakarairdeśyate svakāraṇābhiniveśābhiniviṣṭaiḥ, na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatameva anekairākāraiḥ kāraṇamukhaśatasahasrairdeśayanti | na svanayaṁ ca na prajānanti mohohāllokāyatamidamiti ||
mahāmatirāha-yadi bhagavan sarvatīrthakarā lokāyatameva vicitraiḥ padavyañjanairdṛṣṭāntopasaṁhārairdeśayanti, na svanayaṁ svakāraṇābhiniveśābhiniviṣṭāḥ, atha kiṁ bhagavānapi lokāyatameva deśayati āgatāgatānāṁ nānādeśasaṁnipatitānāṁ devāsuramanuṣyāṇāṁ vicitraiḥ padavyañjanaiḥ, na svamataṁ sarvatīrthyamatopadeśābhyantaratvāt ? bhagavānāha-nāhaṁ mahāmate lokāyataṁ deśayāmi na cāyavyayam | kiṁ tu mahāmate anāyavyayaṁ deśayāmi | tatra āyo nāma mahāmate utpādarāśiḥ samūhāgamādutpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ityanutpādasyaitadadhivacanam | nāhaṁ mahāmate sarvatīrthakaravikalpābhyantaraṁ deśayāmi | tatkasya hetoḥ ? yaduta bāhyabhāvābhāvādanabhiniveśātsvacittadṛśyamātrāvasthānāddidhāvṛttino'pravṛttervikalpasya | nimittagocarābhāvātsvacittadṛśyamātrāvabodhanātsvacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārānmukta ityucyate ||
abhijānāmyahaṁ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṁ tena lokāyatiko brāhmaṇa upasaṁkrāntaḥ | upasaṁkramya akṛtāvakāśa eva māmevamāha-sarvaṁ bho gautama kṛtakam | tasyāhaṁ mahāmate evamāha-sarvaṁ bho brāhmaṇa yadi kṛtakam, idaṁ prathamaṁ lokāyatam | sarvaṁ bho gautama akṛtakam | yadi brāhmaṇa sarvamakṛtakam , idaṁ dvitīyaṁ lokāyatam | evaṁ sarvamanityaṁ sarvaṁ nityaṁ sarvamutpādyaṁ sarvamanutpādyam | idaṁ brāhmaṇa ṣaṣṭhaṁ lokāyatam | punarapi mahāmate māmevamāha brāhmaṇo lokāyatikaḥ-sarvaṁ bho gautama ekatvaṁ sarvamanyatvaṁ sarvamubhayatvaṁ sarvamanubhayatvaṁ sarvaṁ kāraṇādhīnaṁ vicitrahetūipapattidarśanāt | idamapi brāhmaṇa ekādaśaṁ lokāyatam | punarapi bho gautama sarvamavyākṛtaṁ sarvaṁ vyākṛtam, astyātmā nāstyātmā, astyayaṁ loko nāstyayaṁ lokaḥ,asti paro loko nāsti paro lokaḥ, nāstyasti ca paro lokaḥ, asti mokṣo nāsti mokṣaḥ, sarvaṁ kṣaṇikaṁ sarvamakṣaṇikam, ākāśamapratisaṁkhyānirodho nirvāṇaṁ bho gautama kṛtakamakṛtakam, astyantarābhavo nāstyantarābhava iti | tasyaitaduktaṁ mahāmate mahā-yadi bho brāhmaṇa evam, idamapi brāhmaṇa lokāyatameva bhavatīti, na madīyam | tvadīyametadbrāhmaṇa lokāyatam | ahaṁ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṁ tribhavaṁ varṇayāmi | svacittadṛśyamātrānavabodhādbrāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇāmātmendriyārthasaṁnikarṣātrayāṇāṁ na tathā mama | ahaṁ bhe brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpameva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṁ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṁtatyā | nirvāṇākāśanirodhānāṁ mahāmate tattvameva nopalabhyate saṁkhyāyām, kutaḥ punaḥ kṛtakatvam ||
punarapi mahāmate lokāyatiko brāhmaṇa evamāha-ajñānatṛṣṇākarmahetukamidaṁ bho gautama tribhavam, athāhetukam ? dvayamapyetadbrāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idamapi brāhmaṇa lokāyatameva bhavati | yāvadbrāhmaṇa manovispanditaṁ bāhyārthābhiniveśavikalpasya tāvallokāyatam ||
punaraparaṁ mahāmate lokāyatiko brāhmaṇo māmetadavocat-asti bho gautama kiṁcidyanna lokāyatam ? madīyameva bho gautama sarvatīrthakaraiḥ prasiddhaṁ vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṁhārairdeśyate | asti bho brāhmaṇa yanna tvadīyaṁ na ca na prasiddhaṁ deśyate na ca na vicitraiḥ padavyañjanairna ca nārthopasaṁhitameva | kiṁ tadalokāyataṁ yanna prasiddhaṁ deśyate ca ? asti ca bho brāhmaṇa alokāyataṁ yatra sarvatīrthakarāṇāṁ tava ca buddhirna gāhate bāhyabhāvādasadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhādvikalpo na pravartate | bāhyaviṣayagrahaṇābhāvādvikalpaḥ svasthāne'vatiṣṭhate dṛśyate | tenedamalokāyataṁ madīyaṁ na ca tvadīyam | svasthāne'vatiṣṭhata iti na pravartata ityarthaḥ | anutpattivikalpasyāpravṛttirityucyate | evamidaṁ bho brāhmaṇa yanna lokāyatam | saṁkṣepato brāhmaṇa yatra vijñānasyāgatirgatiścyutirupapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṁ dṛṣṭiḥ sthānaṁ parāmṛṣṭirvicitralakṣaṇābhiniveśaḥ saṁgatiḥ sattvānāṁ tṛṣṇāyāḥ kāraṇābhiniveśaśca | etadbho brāhmaṇa tvadīyaṁ lokāyataṁ na madīyam | evamahaṁ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṁ visarjitastūṣṇībhāvena prakrāntaḥ ||
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantametadavocat-tena hi gautama paraloka eva na saṁvidyate | tena hi māṇava kutastvamāgataḥ ? ihāhaṁ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto'ntarhito'pṛṣṭvaiva māṁ svanayapratyavasthānakathāṁ cintayan śākyaputro mannayabahirdhā varāko'pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhādvikalpasyāpravṛttiṁ varṇayati | tvaṁ caitarhi mahāmate māṁ pṛcchasi-kiṁ kāraṇaṁ lokāyatikavicitramantrapratibhānaṁ sevyamānasyāmiṣasaṁgraho bhavati na dharmasaṁgraha iti | mahāmatirāha-atha dharmāmiṣamiti bhagavan kaḥ padārthaḥ ? bhagavānāha-sādhu sādhu mahāmate | padārthadvayaṁ prati mīmāṁsā pravṛttā anāgatāṁ janatāṁ samālokya | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṁstasyaitadavocat-tatra āmiṣaṁ mahāmate katamat ? yaduta āmiṣamāmṛśamākarṣaṇaṁ nirmṛṣaṁ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo'ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṁ kṛtvā | āmiṣamidamityucyate mayā ca anyaiśca buddhairbhagavadbhiḥ | eṣa mahāmate āmiṣasaṁgraho na dharmasaṁgraho yaṁ lokāyatikaṁ sevamāno labhate lokāyatam ||
tatra mahāmate dharmasaṁgrahaḥ katamaḥ ? yaduta svacittadharmanairātmyadvayāva-
bodhāddharmapudgalanairātmyalakṣaṇadarśanādvikalpasyāpravṛttiḥ, bhūmyuttaroparijñānāccittamanomanovijñānavyāvṛttiḥ, sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ityucyate, sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālānantadvaye pātayati na tu viduṣām, yaduta ucchede ca śāśvate ca | ahetuvādaparigrahācchāśvatadṛṣṭirbhavati, kāraṇavināśahetvabhāvāducchedadṛṣṭirbhavati | kiṁ tu utpādasthitibhaṅgadarśanāddharma ityevaṁ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayā anyaiśca bodhisattvairmahāsattvaiḥ śikṣitavyam ||
tatredamucyate -
saṁgrahaiśca dametsattvān śīlena ca vaśīkaret |
prajñayā nāśayeddṛṣṭiṁ vimokṣaiśca vivardhayet || 62 ||
lokāyatamidaṁ sarvaṁ yattīrthyairdeśyate mṛṣā |
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||
ahamekaḥ svasiddhāntaṁ kāryakāraṇavarjitam |
deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||
cittamātraṁ na dṛśyo'sti dvidhā cittaṁ hi dṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||
yāvatpravartate cittaṁ tāvallokāyataṁ bhavet |
apravṛttirvikalpasya svacittaṁ paśyate jagat || 66 ||
āyaṁ kāryārthanirvṛttiṁ vyayaṁ kāryasya darśanam |
āyavyayaparijñānādvikalpo na pravartate || 67 ||
nityamanityaṁ kṛtakamakṛtakaṁ parāparam |
evamādyāni sarvāṇi lokāyatanayaṁ bhavet || 68 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nirvāṇaṁ nirvāṇamiti bhagavannucyate | kasyaitadadhivacanaṁ yaduta nirvāṇamiti yatsarvatīrthakarairvikalpyate ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu va suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | yathā tīrthakarā nirvāṇaṁ vikalpayanti, na ca bhavati teṣāṁ vikalpānurupaṁ nirvāṇam | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-tatra kecittāvanmahāmate tīrthakarāḥ skandhadhātvāyatananirodhādviṣayavairāgyānnivaidharmyādarśanāccittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇāddīpabījānalavadupādānoparamādapravṛttirvikalpasyeti varṇayanti | atasteṣāṁ tatra nirvāṇabuddhirbhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||
anye punardeśāntarasthānagamanaṁ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśānmokṣa iti | anye vikalpasyāpravṛtternityānityadarśanānmokṣaṁ kalpayanti | anye punarvarṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanātsukhābhilāṣanimitte nirvāṇabuddhayo bhavanti | anye punaradhyātmabāhyānāṁ sarvadharmāṇāṁ svasāmānyalakṣaṇāvabodhādavināśato'tītānāgatapratyutpannabhāvāstitayā nirvāṇaṁ kalpayanti | anye punarātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataśca nirvāṇaṁ kalpayati | anye punarmahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanādguṇapariṇāmakartṛtvācca nirvāṇaṁ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayājjñānena ca | anye īśvarasvatantrakartṛtvadarśanājjagato nirvāṇaṁ kalpayanti | anye anyonyapravṛtto'yaṁ saṁbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva, na cāvabudhyante mohāt, tadanavabodhānnirvāṇaṁ kalpayanti | anye punarmahāmate tīrthakarāḥ satyamārgādhigamānnirvāṇaṁ kalpayanti | anye guṇaguṇinorabhisaṁbaddhādekatvānyatvobhayatvānubhayatvadarśanānnirvāṇabuddhayo bhavanti| anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavadbhāvānāṁ svabhāvaṁ dṛṣṭvā nirvāṇaṁ vikalpayanti | anye punarmahāmate pañcaviṁśatitattvāvabodhāt, anye prajāpālena ṣāḍguṇyopadeśagrahaṇānnirvāṇaṁ kalpayanti | anye kālakartṛdarśanātkālāyattā lokapravṛttiriti tadavabodhānnirvāṇaṁ kalpayanti | anye punarmahāmate bhavena, anye'bhavena, anye bhavābhavaparijñayā, anye bhavanirvāṇāviśeṣadarśanena nirvāṇaṁ kalpayanti | anye punarmahāmate varṇayanti sarvajñasiṁhanādanādino yathā svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanātsvacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṁ tattvasya, tadvyudāsātsvapratyātmāryadharmādhigamānnairātmyadvayāvabodhātkleśadvayavinivṛtterāvaraṇa-dvayaviśuddhatvādbhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtternirvāṇaṁ kalpayanti | evamanyānyapi yāni tārkikaiḥ kutīrthyapraṇītāni tānyayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve'pyete mahāmate antadvayapatitayā saṁtatyā nirvāṇaṁ kalpayanti | evamādibhirvikalpairmahāmate sarvatīrthakarairnirvāṇaṁ parikalpyate | na cātra kaścitpravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṁ tatsvaśāstramatibuddhyā parīkṣyamāṇaṁ vyabhicarati | tathā na tiṣṭhate yathā tairvikalpyate | manasa āgatigativispandanānnāsti kasyacinnirvāṇam | atra tvayā mahāmate śikṣitvā anyaiśca bodhisattvairmahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭirvyāvartanīyā ||
tatredamucyate-
nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak |
kalpanāmātramevaiṣāṁ mokṣopāyo na vidyate || 69 ||
bandhyabandhananirmuktā upāyaiśca vivarjitāḥ |
tīrthyā mokṣaṁ vikalpenti na ca mokṣo hi vidyate || 70 ||
anekabhedabhinno hi tīrthyānāṁ dṛśyate nayaḥ |
atasteṣāṁ na mokṣo'sti kasmānmūḍhairvikalpyate || 71 ||
kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |
atasteṣāṁ na mokṣo'sti sadasatpakṣavādinām || 72 ||
jalpaprapañcābhiratā hi bālā-
stattve na kurvanti matiṁ viśālām |
jalpo hi traidhātukaduḥkhayoni-
stattvaṁ hi duḥkhasya vināśahetuḥ || 73 ||
yathā hi darpaṇe rūpaṁ dṛśyate na ca vidyate |
vāsanādarpaṇe cittaṁ dvidhā dṛśyati bāliśaiḥ || 74 ||
cittadṛśyāparijñānādvikalpo jāyate dvidhā |
cittadṛśyaparijñānādvikalpo na pravartate || 75 ||
cittameva bhaveccitraṁ lakṣyalakṣaṇavarjitam |
dṛśyākāraṁ na dṛśyo'sti yathā bālairvikalpyate || 76 ||
vikalpamātraṁ tribhavaṁ bāhyamarthaṁ na vidyate |
vikalpaṁ dṛśyate citraṁ na ca bālairvibhāvyate || 77 ||
sūtre sūtre vikalpoktaṁ saṁjñānāmāntareṇa ca |
abhidhānavinirmuktamabhidheyaṁ na lakṣyate || 78 ||
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-deśayatu me bhagavāṁstathāgato'rhan samyaksaṁbuddhaḥ svabuddhabuddhatām, yena ahaṁ ca anye ca bodhisattvā mahāsattvāstathāgatasvakuśalāḥ svamātmānaṁ parāṁścāvabodhayeyuḥ | bhagavānāha-tena hi mahāmate tvameva paripṛccha | yathā te kṣamate, tathā visarjayiṣyāmi | mahāmatirāha-kiṁ punarbhagavan tathāgato'rhan samyaksaṁbuddho'kṛtakaḥ kṛtakaḥ kāryaṁ kāraṇaṁ lakṣyaṁ lakṣaṇamabhidhānamabhidheyaṁ buddhirboddhavyaḥ, evamādyaiḥ padaniruktaiḥ kiṁ bhagavānanyo'nanyaḥ ?
bhagavānāha-na mahāmate tathāgato'rhan samyaksaṁbuddha evamādyaiḥ padaniruktairakṛtako na kṛtakaṁ na kāryaṁ na kāraṇam | tatkasya hetoḥ ? yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt, anityatvaṁ syāt | anityatvātsarvaṁ hi kāryaṁ tathāgataḥ syāt | aniṣṭaṁ caitanmama ca anyeṣāṁ ca tathāgatānām | athākṛtakaḥ syāt, alabdhātmakatvātsamudāgatasaṁbhāravaiyarthyaṁ syāt, śaśaviṣāṇavadvandhyāputratulyaśca syādakṛtakatvāt | yacca mahāmate na kāryaṁ na kāraṇaṁ tanna sannāsat | yacca na sannāsat, taccātuṣkoṭikabāhyam | cātuṣkoṭikaṁ ca mahāmate lokavyavahāraḥ | yacca cātuṣkoṭikabāhyaṁ tadvāgmātraṁ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṁ na cātuṣkoṭikapatitaḥ | apatitatvādapramāṇaṁ viduṣām | evaṁ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yadapyuktaṁ mayā nirātmānaḥ sarvadharmā iti, tasyāpyarthaṁ niboddhavyaṁ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat | tadyathā mahāmate na gobhāvo'śvātmako na cāśvabhāvo gavātmakaḥ, na sannāsat, na ca tau svalakṣaṇato na, vidyete eva tau svalakṣaṇataḥ, evameva mahāmate sarvadharmā na ca svalakṣaṇena na saṁvidyante | vidyanta eva | tena ca bālapṛthagjanairnirātmārthatā avabudhyate vikalpamupādāya, na tvavikalpam | evaṁ śūnyānutpādāsvābhāvyaṁ sarvadharmaṇāṁ pratyavagantavyam | evaṁ skandhebhyo nānyo nānanyastathāgataḥ | yadyananyaḥ skandhebhyaḥ syāt, anityaḥ syāt kṛtatvātskandhānām | athānyaḥ syāt, dvaye satyanyathā bhavati goviṣāṇavat ||
tatra sādṛśyadarśanādananyatvaṁ hrasvadīrghadarśanādanyatvaṁ sarvabhāvānām | dakṣiṇaṁ hi mahāmate goviṣāṇaṁ vāmasyānyadbhavati, vāmamapi dakṣiṇasya | evaṁ hrasvadīrghatvayoḥ parasparataḥ | evaṁ varṇavaicitryataśca | ataścāparasparato'nyaḥ | na cānyastathāgataḥ skandhadhātvāyanebhyaḥ | evaṁ vimokṣāttathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yadi anyaḥ syānmokṣāttathāgataḥ, rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvādanityaḥ syāt | athānanyaḥ syāt, prāptilakṣaṇavibhāgo na syādyoginām | dṛṣṭaśca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṁ jñānaṁ jñeyānnānyannānanyat | yaddhi mahāmate na nityaṁ nānityaṁ na kāryaṁ na kāraṇaṁ na saṁskṛtaṁ nāsaṁskṛtaṁ na buddhirna boddhavyaṁ na lakṣyaṁ na lakṣaṇaṁ na skandhā na skandhebhyo'nyat nābhidheyaṁ nābhidhānaṁ naikatvānyatvobhayatvānubhayatvasaṁbaddham, tatsarvapramāṇavinivṛttam | yatsarvapramāṇavinivṛttaṁ tadvāṅbhātraṁ saṁpadyate | yadvāṅbhātraṁ tadanutpannam | yadanutpannaṁ tadaniruddham | yadaniruddhaṁ tadākāśasamam | ākāśaṁ ca mahāmate na kāryaṁ na kāraṇam | yacca na kāryaṁ na kāraṇaṁ tannirālambyam | yannirālambyaṁ tatsarvaprapañcātītam | yatsarvaprapañcātītaṁ sa tathāgataḥ | etaddhi mahāmate samyaksaṁbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||
tatredamucyate -
pramāṇendriyanirmuktaṁ na kāryaṁ nāpi kāraṇam |
buddhiboddhavyarahitaṁ lakṣyalakṣaṇavarjitam || 79 ||
skandhān pratītya saṁbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkenacitkathaṁ tasya vibhāvanā || 80 ||
na kṛtako nākṛtako na kāryaṁ nāpi kāraṇam |
na ca skandhā na cāskandhā na cāpyanyatra saṁkarāt || 81 ||
na hi yo yena bhāvena kalpyamāno na dṛśyate |
na taṁ nāstyeva gantavyaṁ dharmāṇāmeva dharmatā || 82 ||
astitvapūrvakaṁ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyamastitvaṁ na ca kalpayet || 83 ||
ātmanairātmyasaṁmūḍhāddhoṣamātrāvalambinaḥ |
antadvayanimagnāste naṣṭā nāśenti bāliśān || 84 ||
sarvadoṣavinirmuktaṁ yadā paśyanti mannayam |
tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān, deśayatu sugataḥ, yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṁ kṛtam | uktaṁ ca tvayā yathā tathāgatasyaitadadhivacanamanirodhānutpāda iti | tatkimayaṁ bhagavan abhāvo'nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram ? yadbhagavānevamāha-aniruddhā anutpannāśca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yadyanutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṁ na prāpnoti, ajātatvātsarvadharmāṇām | atha paryāyāntarametatkasyaciddharmasya, taducyatāṁ bhagavan | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-na hi mahāmate abhāvastathāgato na ca sarvadharmāṇāmanirodhānutpādagrahaṇam | na pratyayo'pekṣitavyo na ca nirarthakamanutpādagrahaṇaṁ kriyate mayā | kiṁ tu mahāmate manomayadharmakāyasya tathāgatasyaitadadhivacanaṁ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṁ ca bodhisattvānāmaviṣayaḥ | so'nutpādastathāgatasya | etanmahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṁdaraḥ, hasyaḥ karaḥ pāṇiḥ, tanurdehaṁ śarīram, pṛthivī bhūmirvasuṁdharā, khamākāśaṁ gaganam | ityevamādyānāṁ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṁ nāmabahutvādbhāvabahutvaṁ vikalpyate | na ca svabhāvo na bhavati | evaṁ mahāmate ahamapi sahāyāṁ lokadhātau tribhirnāmāsaṁkhyeyaśatasahasrairbālānāṁ śravaṇāvabhāsamāgacchāmi | taiścābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecinmahāmate tathāgatamiti māṁ saṁprajānanti | kecitsvayaṁbhuvamiti | nāyakaṁ vināyakaṁ pariṇāyakaṁ buddhamṛṣiṁ vṛṣabhaṁ brahmāṇaṁ viṣṇumīśvaraṁ pradhānaṁ kapilaṁ bhūtāntamariṣṭaneminaṁ somaṁ bhāskaraṁ rāmaṁ vyāsaṁ śukamindraṁ baliṁ varuṇamiti caike saṁjānanti | apare anirodhānutpādaṁ śūnyatāṁ tathatāṁ satyatāṁ bhūtatāṁ bhūtakoṭiṁ dharmadhātuṁ nirvāṇaṁ nityaṁ samatāmadvayamanirodhamanimittaṁ pratyayaṁ buddhahetūpadeśaṁ vimokṣaṁ mārgasatyāni sarvajñaṁ jinaṁ manomayamiti caike saṁjānanti | evamādibhirmahāmate paripūrṇaṁ tribhirnāmāsaṁkhyeyaśatasahasrairanūnairanadhikairihānyeṣu ca lokadhātuṣu māṁ janāḥ saṁjānante udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṁtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṁ padārthaniruktyakuśalā abhinnasaṁjñāḥ, na svanayaṁ prajānantiṁ deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādamabhāvaṁ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaramindraśakrapuraṁdaraṁ na svanayapratyavasthānapāṭhamadhimokṣanti, yathārutārthapāṭhānusāritvātsarvadharmāṇām | evaṁ ca mahāmate vakṣyanti te mohapuruṣāḥ-yathāruta evārthaḥ, ananyo'rtho rutāditi | tatkasya hetoḥ ? yaduta arthasyāśarīratvādrutādanyo'rtho na bhavati | kiṁ tu rutamevārtha iti rutasvabhāvāparijñānādavidagdhabuddhayaḥ | na tvevaṁ jñāsyanti mahāmate yathā rutamutpannapradhvaṁsi, artho'nutpannapradhvaṁsī | rutaṁ mahāmate akṣarapatitam, artho'nakṣarapatitaḥ | bhāvābhāvavivarjitatvādajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṁ dharmaṁ deśayanti | akṣarāṇāṁ sadasato'nupalabdheḥ | anyatra akṣarapatitāśayaḥ punarmahāmate yo'kṣarapatitaṁ dharmaṁ deśayati, sa ca pralapati, nirakṣaratvāddharmasya | ata etasmātkāraṇānmahāmate uktaṁ deśanāpāṭhe mayā anyaiśca buddhabodhisattvaiḥ yathaikamapyakṣaraṁ tathāgatā nodāharanti na pratyāharantīti | tatkasya hetoḥ ? yaduta anakṣaratvāddharmāṇām | na ca nārthopasaṁhitamudāharanti | udāharantyeva vikalpamupādāya | anupādānānmahāmate sarvadharmāṇāṁ śāsanalopaḥ syāt | śāsanānāṁ lopācca buddhapratyekabuddhaśrāvakabodhisattvānāmabhāvaḥ syāt | tadabhāvātkiṁ kasya deśyeta ? ata etasmātkāraṇānmahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvānnānādhimuktikānāṁ sattvānāṁ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṁ mayā anyaiśca tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ, na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāasasvacittadṛśyamātrāvabodhāddvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṁ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṁ ca nāśayati, parārthāṁśca nāvabodhayati | kudṛṣṭipatitayā saṁtatyā svapakṣaṁ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṁgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṁ ca samyaganimittasukhena prīṇayanti, parāṁśca samyaṅmahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyakparigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṁ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahātsarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahātsaddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahācca mahāmate buddhavaṁśasyānupacchedaḥ kṛto bhavati | buddhavaṁśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante | atasteṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṁ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtāstathātvāya dharmaṁ deśayanti ||
tatra tathātvamananyathātvaṁ tattvam | anāyūhāniryūhalakṣaṇaṁ sarvaprapañcopaśamaṁ tattvamityucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāttattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścitkasyacitkiṁcidādarśayet | sa cāṅgulyagrameva pratiseradvīkṣitum | evameva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṁ kariṣyanti, na yathārutāṅgulyagrārthaṁ hitvā paramārthamāgamiṣyanti | tadyathā mahāmate annaṁ bhojyaṁ bālānāṁ ca kaścidanabhisaṁskṛtaṁ paribhoktum | atha kaścidanabhisaṁskṛtaṁ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṁskārānavabodhādannasya, evameva mahāmate anutpādo'nirodho nānabhisaṁskṛtaḥ śobhate | avaśyamevātrābhisaṁskāreṇa bhavitavyam, na cātmānamaṅgulyagragrahaṇārthadarśanavat | ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṁ vikalpasaṁbaddhaṁ saṁsārāvāhakam | arthaśca mahāmate bahuśrutānāṁ sakāśāllabhyate | bāhuśrutyaṁ ca nāma mahāmate yaduta arthakauśalyaṁ na rutakauśalyam | tatrārthakauśalyaṁ yatsarvatīrthakaravādāsaṁsṛṣṭaṁ darśanam | yathā svayaṁ ca na patati parāṁśca na pātayati | evaṁ satyarthe mahāmate bāhuśrutyaṁ bhavati | tasmādarthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāstattvānveṣiṇā ||
punaraparaṁ mahāmatirbuddhādhiṣṭhānādhiṣṭhita evamāha-na bhagavatā anirodhānutpādadarśanena kiṁcidviśiṣyate | tatkasya hetoḥ ? sarvatīrthakarāṇāmapi bhagavan kāraṇānyanutpannānyaniruddhāni | tavāpi bhagavan ākāśamapratisaṁkhyānirodho nirvāṇadhātuścānirodho'nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṁ jagata utpattiṁ varṇayanti | bhagavānapi ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṁ varṇayati | tasyaiva kāraṇasya saṁjñāntaraviśeṣamutpādya pratyayā iti | evaṁ bāhyaiḥ pratyayairbāhyānām | te ca tvaṁ ca bhāvānāmutpattaye | ato nirviśiṣṭo'yaṁ bhagavan vādastīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato'nupalabdheḥ | bhūtāvināśācca svalakṣaṇaṁ notpadyate, na nirudhyate | yāṁ tāṁ gatiṁ gatvā bhūto bhūtasvabhāvaṁ na vijahāti | bhūtavikalpavikāro'yaṁ bhagavan sarvatīrthakarairvikalpyate tvayā ca | ata etena kāraṇena aviśiṣṭo'yaṁ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate, na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇāmapi buddhaprasaṅgaḥ syādanirodhānutpādahetutvāt | asthānamanavakāśaṁ coktaṁ bhagavatā yadekatra lokadhātau bahavastathāgatā utpadyeranniti | prāptaṁ caitattathāgatabahutvaṁ sadasatkāryaparigrahāccāviśiṣyamāṇe svavāde ||
bhagavānāha-na mama mahāmate anirodhānutpādastīrthakarānutpādānirodhavādena tulyo nāpyutpādānityavādena | tatkasya hetoḥ ? tīrthakarāṇāṁ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tvevaṁ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāavaḥ, māyāsvarūpavaicitryadarśanavannābhāvaḥ | kathaṁ na bhāvaḥ ? yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvāddṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmātkāraṇātsarvabhāvā na bhāvā nābhāvāḥ | kiṁ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṁ kalpayanti, na tvāryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścidgandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṁ praviaśantaṁ vā nirgacchantaṁ vā kalpayet-amī praviṣṭā amī nirgatāḥ | na ca tatra kaścitpraviṣṭo vā nirgato vā | atha yāvadeva vikalpavibhramabhāva eṣaḥ, teṣāmevameva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścitsaṁskṛto'saṁskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṁcitkaratvāt | evameva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṁjñayā bālā utpādanirodhaṁ kalpayanti na tvāryāḥ | tatra vitathamiti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpyanyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanādvikalpasya vyāvṛttireva na syāt | ata etasmātkāraṇānmahāmate animittadarśanameva śreyo na nimittadarśanam | nimittaṁ punarjanmahetutvādaśreyaḥ | animittamiti mahāmate vikalpasyāpravṛttiranutpādo nirvāṇamiti vadāmi | tatra nirvāṇamiti mahāmate yathābhūtārthasthānadarśanaṁ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṁ nirvāṇamiti vadāmi ||
tatredamucyate-
utpādavinivṛttyarthamanutpādaprasādhakam |
ahetuvādaṁ deśemi na ca bālairvibhāvyate || 86 ||
anutpannamidaṁ sarvaṁ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ || 87 ||
anutpannasvabhāvāśca śūnyāḥ kena vadāhi me |
samavāyādvinirmukto buddhyā bhāvo na gṛhyate |
tasmācchūnyamanutpannaṁ niḥsvabhāvaṁ vadāmyaham || 88 ||
samavāyastathaikaikaṁ dṛśyābhāvānna vidyate |
na tīrthyadṛṣṭyapralayātsamavāyo na vidyate || 89 ||
svapna keśoṇḍukaṁ māyā gandharvaṁ mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 90 ||
nigṛhyāhetuvādena anutpādaṁ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṁ jāyate bhayam || 91 ||
kathaṁ kena kutaḥ kutra saṁbhavo'hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṁskṛtam |
tadā vyāvartate dṛṣṭirvibhaṅgotpādavādinī || 92 ||
kimabhāvo hyanutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṁ nirarthaṁ vā bravīhi me || 93 ||
na cābhāvo hyanutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṁ na ca nāma nirarthakam || 94 ||
yatra śrāvakapratyekabuddhānāṁ tīrthyānāṁ ca agocaraḥ |
saptabhūmigatānāṁ ca tadanutpādalakṣaṇam || 95 ||
hetupratyayavyāvṛttiṁ kāraṇasya nirodhanam |
cittamātravyavasthānamanutpādaṁ vadāmyaham || 96 ||
ahetuvṛttirbhāvānāṁ kalpyakalpanavarjitam |
sadasatpakṣanirmuktamanutpādaṁ vadāmyaham || 97 ||
cittaṁ dṛśyavinirmuktaṁ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṁ vadāmyaham || 98 ||
na bāhyabhāvaṁ nābhāvaṁ nāpi cittaparigrahaḥ |
svapnaṁ keśoṇḍukaṁ māyā gandharvaṁ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṁ ca tadanutpādalakṣaṇam || 99 ||
evaṁ śūnyāsvabhāvādyān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṁ tvanutpādaśūnyayā || 100 ||
kalāpaḥ pratyayānāṁ ca pravartate nivartate |
kalāpācca pṛthagbhūtaṁ na jātaṁ na nirudhyate || 101 ||
bhāvo na vidyate'nyo'nyaḥ kalāpācca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyairvikalpyate || 102 ||
asanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo'yaṁ pravartate nivartate || 103 ||
saṁketamātramevedamanyonyāpekṣasaṁkalā |
anyamarthaṁ na caivāsti pṛthakpratyayasaṁkalāt || 104 ||
janyābhāvādanutpādaṁ tīrthyadoṣavivarjitam |
deśemi saṁkalāmātraṁ na ca bālairvibhāvyate || 105 ||
yasya janyo bhavedbhāvaḥ saṁkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṁkalāyā vināśakaḥ || 106 ||
pradīpo dravyajātīnāṁ vyañjakaḥ saṁkalā bhavet |
yasya bhāvo bhavetkaścitsaṁkalāyāḥ pṛthak kvacit || 107 ||
asvabhāvā hyanutpannāḥ prakṛtyā gaganopamāḥ |
saṁkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||
anyamanyamanutpādamāryāṇāṁ prāptidharmatā |
yasya jātinamutpādaṁ tadanutpāde kṣāntiḥ syāt || 109 ||
yadā sarvamimaṁ lokaṁ saṁkalāmeva paśyati |
saṁkalāmātramevedaṁ tadā cittaṁ samādhyate || 110 ||
ajñānatṛṣṇākarmādiḥ saṁkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||
parato yasya vai bhāvaḥ pratyayairjāyate kvacit |
na saṁkalāmātramevedaṁ na te yuktyāgame sthitāḥ || 112 ||
yadi janyo na bhāvo'sti syādbuddhiḥ kasya pratyayāt |
anyonyajanakā hyete tenaite pratyayāḥ smṛtāḥ || 113 ||
uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ |
kalāpo'yaṁ na dharmo'sti ato vai niḥsvabhāvatā || 114 ||
vaidyā yathāturavaśātkriyābhedaṁ prakurvate |
na tu śāstrasya bhedo'sti doṣabhedāttu bhidyate || 115 ||
tathāhaṁ sattvasaṁtānaṁ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṁ balaṁ jñātvā nayaṁ deśemi prāṇinām || 116 ||
na kleśendriyabhedena śāsanaṁ bhidyate mama |
ekameva bhavedyānaṁ mārgamaṣṭāṅgikaṁ śivam || 117 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-anityatā anityateti bhagavan sarvatīrthakarairvikalpyate | tvayā ca sarvadeśanāpāṭhe deśyate-anityā bata saṁskārā utpādavyayadharmiṇa iti | tatkimiyaṁ bhagavaṁstathyā mithyeti ? katiprakārā bhagavan anityatā ? bhagavānāha-aṣṭaprakārā hi mahāmate sarvatīrthakarairanityatā kalpyate, na tu mayā | katamāṣṭaprakārā ? tatra kecittāvanmahāmate āhuḥ-prārambhavinivṛttiranityateti | prārambho nāma mahāmate utpādo'nutpādo'nityatā | anye saṁsthānavinivṛttimanityatāṁ varṇayanti | anye rūpamevānityamiti | anye rūpasya vikārāntaramanityatām | nairantaryaprabandhena svarasabhaṅgabhedaṁ sarvadharmāṇāṁ kṣīradadhipariṇāmavikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punarbhāvamanityatāṁ kalpayanti | anye bhāvābhāvamanityatāṁ kalpayanti | anye anutpādānityatāṁ sarvadharmāṇāmanityatāyāśca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhirapravṛttirbhūtasvabhāvasya | tatra anutpādānityatā nāma yaduta nityamanityaṁ sadasatorapravṛttiḥ sarvadharmāṇāmadarśanaṁ paramāṇupravicayādadarśanam | anutpādasyaitadadhivacanaṁ notpādasya | etaddhi mahāmate anutpādānityatāyā lakṣaṇaṁ yasyānavabodhātsarvatīrthakarā utpādānityatāvāde prapatanti ||
punaraparaṁ mahāmate yasya bhāvo nityatā, tasya svamativikalpenaiva nityatā nānityatā bhāvaḥ | tatkasya hetoḥ ? yaduta svayamavināśitvādanityatāyāḥ | iha mahāmate sarvabhāvānāmabhāvo'nityatāyāḥ kāryam | na cānityatāmantareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṁ dṛṣṭam | ato'nityatā kāraṇaṁ sarvabhāvābhāvaḥ kāryam | na ca kāryakāraṇayorviśeṣo'sti iyamanityatā idaṁ kāryamiti | aviśeṣātkāryakāraṇayornityāḥ sarvabhāvā ahetukatvādbhāavasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṁ visadṛśaṁ kāryaṁ janayati | atha janayet, teṣāmanityatā sarvabhāvānāṁ visadṛśaṁ kāryaṁ syāt, kāryakāraṇavibhāgo na syāt | dṛṣṭaśca kāryakāraṇavibhāgasteṣām | yadi vā anityatā abhāvaḥ syāt, kriyāhetubhāvalakṣaṇapatitaśca syāt, ekabhāvena vā parisamāptaḥ syātsaervabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvācca svayamevānityatā nityā syāt, anityatvādayaḥ sarvabhāvā nityāḥ syurnityā eva bhaveyuḥ ||
atha sarvabhāvāntargatā anityatā, tena tryadhvapatitā syāt | tatra yadatītaṁ rūpaṁ tattena saha vinaṣṭam | anāgatamapi notpannam | rūpānutpattitayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṁ ca bhūtānāṁ saṁniveśaviśeṣaḥ | bhūtānāṁ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt | sarvatīrthakarāṇāmavināśātsarvabhūtānāṁ sarvaṁ tribhavaṁ bhūtabhautikaṁ yatrotpādasthitivikāraḥ prajñapyate | kimanyadanityaṁ bhūtabhautikavinirmuktaṁ yasyānityatā kalpyate tīrthakaraiḥ ? bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||
tatra prārambhavinivṛttirnāma anityatā-na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇānna viśeṣaḥ prārabhyate | tadaviśeṣātteṣāmapunarārambhāddvidhāyogādanārambhasyānityatābuddhayo bhavanti ||
tatra saṁsthānavinivṛttirnāma anityatā-yaduta na bhūtabhautikaṁ vinaśyati ā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṁsthānasyānyathābhūtadarśanāddīrghahrasvānulabdhiḥ | na paramāṇubhūteṣu vināśādbhūtānāṁ saṁsthānavinivṛttidarśanātsāṁkhyavāde prapatanti ||
tatra saṁsthānānityatā nāma-yaduta yasya rūpamevānityaṁ tasya saṁsthānasyānityatā na bhūtānām | atha bhūtānāmanityatā syāt, lokasaṁvyavahārābhāvaḥ syāt | lokasaṁvyavahārābhāvāllokāyatikadṛṣṭipatitaḥ syāt, vāgmātratvātsarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||
tatra vikārānityatā nāma-yaduta rūpasyānyathābhūtadarśanaṁ na bhūtānāṁ suvarṇasaṁsthānabhūṣaṇavikāradarśanavat | na suvarṇaṁ bhāvādvinaśyati kiṁ tu bhūṣaṇasaṁsthānavināśo bhavati ||
ye cānye vikārapatitāḥ, evamādyādibhiḥ prakāraistīrthakarairanityatādṛṣṭirvikalpyate | bhūtāni hi dahyamānānyagninā svalakṣaṇatvānna dahyante | anyonyataḥ svalakṣaṇavigamānmahābhūtabhautikabhāvocchedaḥ syāt ||
mama tu mahāmate na nityā nānityā | tatkasya hetoḥ ? yaduta bāhyabhāvānabhyupagamātribhavacittamātropadeśādvicitralakṣaṇānupadeśānna pravartate na nivartate mahābhūtasaṁniveśaviśeṣaḥ | na bhūtabhautikatvādvikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā | vikalpasya pravṛttidvayaparijñānādbāhyabhāvābhāvadṛṣṭivigamātsvacittamātrāvabodhādvikalpo vikalpābhisaṁskāreṇa pravartate nānabhisaṁskurvataḥ | cittavikalpabhāvābhāvavigamāllaukikalokottaratamānāṁ sarvadharmāṇāṁ na nityatā nānityatā | svacittadṛśyamātrānavabodhātkudṛṣṭyāntadvayapatitayā saṁtatyā sarvatīrthakaraiḥ svavikalpānavabodhātkathāpuruṣairasiddhapūrvairanityatā kalpyate | trividhaṁ ca mahāmate sarvatīrthakaralauikikalokottaratamānāṁ sarvadharmāṇāṁ lakṣaṇaṁ vāgvikalpaviniḥsṛtānām | na ca bālapṛthagjanā avabudhyante ||
tatredamucyate-
prārambhavinivṛttiṁ ca saṁsthānasyānyathātvatām |
bhāvamanityatāṁ rūpaṁ tīrthyāḥ kalpenti mohitāḥ || 118 ||
bhāvānāṁ nāsti vai nāśaṁ bhūtā bhūtātmanā sthitāḥ |
nānādṛṣṭinimagnāste tīrthyāḥ kalpenti nityatām || 119 ||
kasyacinna hi tīrthyasya vināśo na ca saṁbhavaḥ |
bhūtā bhūtātmanā nityāḥ kasya kalpentyanityatām || 120 ||
cittamātramidaṁ sarvaṁ dvidhā cittaṁ pravartate |
grāhyagrāhakabhāvena ātmātmīyaṁ na vidyate || 121 ||
brahmādisthānaparyantaṁ cittamātraṁ vadāmyaham |
cittamātravinirmuktaṁ brahmādirnopalabhyate || 122 ||
iti laṅkāvatāre mahāyānasūtre anityatāparivartastṛtīyaḥ ||
4 abhisamayaparivarto nāma caturthaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṁdhilakṣaṇakauśalyaṁ yena kramānusaṁdhilakṣaṇakauśalyena ahaṁ ca anye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema, na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema | bhagavānāha-tena mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṁstasyaitadavocat-ṣaṣṭhīṁ mahāmate bhūmimupādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāśca nirodhaṁ samāpadyante | saptamyāṁ bhūmau punaścittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsātsamāpadyante, na tu śrāvakapratyekabuddhāḥ | teṣāṁ hi śrāvakapratyekabuddhānāmābhisaṁskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | ataste saptamyāṁ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante-mā sarvadharmāṇāmaviśeṣalakṣaṇaprāptiḥ syāditi | vicitralakṣaṇābhāvaśca | kuśalākuśalasvabhāvalakṣaṇānavabodhātsarvadharmāṇāṁ samāpattirbhavati | ataḥ saptamyāṁ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṁ nāsti yena samāpadyeran ||
aṣṭamyāṁ mahāmate bhūmau bodhisattvānāṁ mahāsattvānāṁ śrāvakapratyekabuddhānāṁ ca cittamanomanovijñānavikalpasaṁjñāvyāvṛttirbhavati | prathamaṣaṣṭhyāṁ bhūmau cittamanomanovijñānamātraṁ traidhātukaṁ samanupaśyati ātmātmīyavigataṁ svacittavikalpodbhavam, na ca bāhyabhāvalakṣaṇavaicitryapatitamanyatra svacittameva | dvidhā bālānāṁ grāhyagrāhakabhāvena pariṇāmya svajñānaṁ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ ||
aṣṭamyāṁ mahāmate nirvāṇaṁ śrāvakapratyekabuddhabodhisattvānām | bodhisattvāśca samādhibuddhairvidhāryante tasmātsamādhisukhād, yena na parinirvānti aparipūrṇatvāttathāgatabhūmeḥ | sarvakāryapratiprasrambhaṇaṁ ca syāt, yadi na saṁghārayet, tathāgatakulavaṁśocchedaśca syāt | acintyabuddhamāhātmyaṁ ca deśayanti te buddhā bhagavantaḥ | ato na parinirvānti | śrāvakapratyekabuddhāstu samādhisukhenāpahriyante | atasteṣāṁ tatra parinirvāṇabuddhirbhavati ||
saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānya-lakṣaṇaparicayacatuḥpratisaṁvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā-mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhādbhūmikramānusaṁdhyakuśalāstīrthakarakudṛṣṭimārge prapateyuḥ, ityato bhūmikramavyavasthā kriyate | na tu mahāmate atra kaścitpravartate vā nivartate vā anyatra svacitadṛśyamātramidaṁ yaduta bhūmikramānusaṁdhistraidhātukavicitropacāraśca | na ca bālā avabudhyante | anavabodhādbālānāṁ bhūmikramānusaṁdhivyapadeśaṁ traidhātukavicitropacāraśca vyavasthāpyate buddhadharmālayā ca ||
punaraparaṁ mahāmate śrāvakapratyekabuddhā aṣṭamyāṁ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti, na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṁ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti | parinirvṛtāśca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpasteṣāṁ vinivṛttaḥ | svacittadṛśyamātrāvabodhāt sarvadharmāṇāṁ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṁ vikalpayati | tena punarbuddhadharmaheturna pravartate, jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||
tadyathā punarmahāmate kaścicchayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānamuttārayet | sa cānuttīrṇa eva pratibudhyeta | pratibuddhaśca sannevamupaparīkṣeta-kimidaṁ satyamuta mithyeti | sa evaṁ samanupaśyet-nedaṁ satyaṁ na mithyā anyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṁsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evameva mahāmate bodhisattvā mahāsattvā aṣṭamyāṁ bodhisattvabhūmau vikalpasyāpravṛttiṁ dṛṣṭvā prathamasaptamībhūmisaṁcārātsarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṁ cittacaitasikavikalpaprasaraṁ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānāmadhigamāya prayoga eṣa mahāmate nirvāṇaṁ bodhisattvānāṁ na vināśaḥ cittamanomanovijñānavikalpasaṁjñāvigamācca anutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṁdhirnirābhāsavikalpaviviktadharmopadeśāt ||
tatredamucyate -
cittamātre nirābhāse vihārā buddhabhūmi ca |
etaddhi bhāṣitaṁ buddhairbhāṣante bhāṣayanti ca || 1 ||
cittaṁ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī |
dve hi bhūmī vihāro'tra śeṣā bhūmirmamātmikā || 2 ||
pratyātmavedyā śuddhā ca bhūmireṣā mamātmikā |
māheśvaraṁ paraṁ sthānamakaniṣṭho virājate || 3 ||
hutāśanasya hi yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyāstribhavaṁ nirmiṇanti te || 4 ||
nirmāya tribhavaṁ kiṁcitkiṁcidvai pūrvanirmitam |
tatra deśemi yānāni eṣā bhūmirmamātmikā || 5 ||
daśamī tu bhavetprathamā prathamā cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 6 ||
dvitīyā ca tṛtīyā syāccaturthī pañcamī bhavet |
tṛtīyā ca bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ || 7 ||
iti laṅkāvatāre abhisamayaparivartaścaturthaḥ ||
5 tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-kiṁ bhagavaṁstathāgato'rhan samyaksaṁbuddho nitya utāho'nityaḥ ? bhagavānāha-na mahāmate tathāgato nityo nānityaḥ | tatkasyaḥ hetoḥ ? yaduta ubhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṁ kāraṇānyakṛtakāni ca | ato na nityastathāgato'kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvātskandhavināśāducchedaḥ syāt | na cocchedo bhavati tathāgataḥ | sarvaṁ hi mahāmate kṛtakamanityaṁ ghaṭapaṭatṛṇakāṣṭheṣṭakādi | sarvānityatvaprasaṅgāt sarvajñajñānasaṁbhāravaiyarthyaṁ bhavetkṛtakatvāt | sarvaṁ hi kṛtakaṁ tathāgataḥ syādviśeṣahetvabhāvāt | ata etasmātkāraṇānmahāmate na nityo nānityastathāgataḥ ||
punarapi mahāmate na nityastathāgataḥ | kasmāt ? ākāśasaṁbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṁ na nityaṁ nānityaṁ nityānityavyudāsādekatvānyatvobhayatvānubhayatvanityānityatvadoṣairavacanīyaḥ ||
punaraparaṁ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syādanutpādanityatvāt | ato'nutpādanityatvaprasaṅgānna nityastathāgataḥ ||
punaraparaṁ mahāmate astyasau paryāyo yena nityastathāgataḥ | tatkasya hetoḥ ? yaduta abhisamayādhigamajñānanityatvānnityastathāgataḥ | abhisamayādhigamajñānaṁ hi mahāmate nityaṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu | na tu gagane dharmasthitirbhavati | na va bālapṛthagjanā avabudhyante | adhigamajñānaṁ ca mahāmate tathāgatānāṁ prajñājñānaprabhāvitam | na mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāścittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṁ hi mahāmate tribhavamabhūtavikalpaprabhavam | na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati, nādvayāt | dvayaṁ hi mahāmate viviktamadvayānutpādalakṣaṇātsarvadharmāṇām | ata etasmātkāraṇānmahāmate tathāgatā arhantaḥ samyaksaṁbuddhā na nityā nānityāḥ | yāvanmahāmate vāgvikalpaḥ pravartate, tāvannityānityadoṣaḥ prasajyate | vikalpabuddhikṣayānmahāmate nityānityagrāho nivāryate bālānāṁ na tu viviktadṛṣṭibuddhikṣayāt ||
tatredamucyate -
nityānityavinirmuktān nityānityaprabhāvitān |
ye paśyanti sadā buddhān na te dṛṣṭivaśaṁ gatāḥ || 1 ||
samudāgamavaiyarthyaṁ nityānitye prasajyate |
vikalpabuddhivaikalyānnityānityaṁ nivāryate || 2 ||
yāvatpratijñā kriyate tāvatsarvaṁ sasaṁkaram |
svacittamātraṁ saṁpaśyan na vivādaṁ samārabhet || 3 ||
iti laṅkāvatāre tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||
6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṁ pravṛttinivṛttim | asatyātmani kasya pravṛttirvā nirvṛttirvā ? bālāśca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhānnirvāṇaṁ na prajānanti | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṁstasyaitadavocat-tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṁkaṭa ātmātmīyavarjitaḥ | tadanavabodhātrisaṁgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṁśabdito'vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṁgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto'tyantaprakṛtipariśuddhaḥ | tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṁsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṁvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṁ copāttānāmindriyākhyānāṁ parikṣayanirodhe samantarānutpatteranyeṣāṁ svamativikalpasukhaduḥkhāpratisaṁvedināṁ saṁjñāveditanirodhasamāpattisamāpannānāṁ caturdhyānasatyavimokṣakuśalānāṁ yogināṁ vimokṣabuddhirbhavatyapravṛtteḥ ||
aparāvṛtte ca tathāgatagarbhaśabdasaṁśabdite ālayavijñāne nāsti saptānāṁ pravṛttivijñānānāṁ nirodhaḥ | tatkasya hetoḥ ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayogināṁ svapudgalanairātmyāvabodhātsvasāmānyalakṣaṇaparigrahātskandhadhātvāyatanānāṁ pravartate tathāgatagarbhaḥ | pañcadharmasvabhāvadharmanairātmyadarśanānnivartate bhūmikramānusaṁdhiparāvṛttyā | nānyatīrthyamārgadṛṣṭibhirvicārayituṁ śakyate | tato'calāyāṁ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṁdhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṁ pratilabhate, kāyaṁ ca jñānamanomayaṁ samādhyabhisaṁskārarahitam | tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṁśabdito viśodhayitavyo viśeṣārthibhirbodhisattvairmahāsattvaiḥ ||
yadi hi mahāmate ālayavijñānasaṁśabditastathāgatagarbho'tra na syāditi asati mahāmate tathāgatagarbhe ālayavijñānasaṁśabdite na pravṛttirna nivṛttiḥ syāt | bhavati ca mahāmate pravṛttirnivṛttiśca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurā duṣprativedhāśca | mahāmate ayaṁ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṁ prakṛtipariśuddho'pi san aśuddha ivāgantukleśopakliṣṭatayā teṣāmābhāti na tu tathāgatānām| tathāgatānāṁ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati | etadeva mahāmate mayā śrīmālāṁ devīmadhikṛtya deśanāpāṭhe anyāṁśca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvānadhiṣṭhāya tathāgatagarbha ālayavijñānasaṁśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṁ śrāvakāṇāṁ dharmanairātmyapradarśanārthaṁ śrīmālāṁ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo'nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayastvatsadṛśānāṁ ca sūkṣmanipuṇamatibuddhiprabhedakānāṁ bodhisattvānāṁ mahāsattvānāmarthapratiśaraṇānāṁ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṁ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāttarhi mahāmate tvayā anyaiśca bodhisattvairmahāsattvaiḥ sarvatathāgataviṣaye'smiṁstathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ | na śrutamātrasaṁtuṣṭairbhavitavyam ||
tatredamucyate -
garbhastathāgatānāṁ hi vijñānaiḥ saptabhiryutaḥ |
pravartate'dvayo grāhātparijñānānnivartate || 1 ||
bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāro na cārtho'sti yathābhūtaṁ vipaśyataḥ || 2 ||
aṅgulyagraṁ yathā bālo na gṛhṇāti niśākaram |
tathā hyakṣarasaṁsaktastattvaṁ vetti na māmakam || 3 ||
naṭavannṛtyate cittaṁ mano vidūṣasādṛśam |
vijñānaṁ pañcabhiḥ sārdhaṁ dṛśyaṁ kalpeti raṅgavat || 4 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṁ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṁdhiṣvetān dharmān vibhāvayema, yathā tairdharmaiḥ sarvabuddhadharmānupraveśo bhavet | sarvabuddhadharmānupraveśācca yāvattathāgatasvapratyayātmabhūmipraveśaḥ syāditi | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṁ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṁ vikalpaḥ samyagjñānaṁ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṁ na tvāryāṇām ||
mahāmatirāha-kathaṁ punarbhagavan bālānāṁ vikalpaḥ pravartate, na tvāryāṇām ? bhagavānāha-nāmasaṁjñāsaṁketābhiniveśena mahāmate bālāścittamanusaranti | anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante | abhiniviśantaśca ajñānāvṛtāḥ saṁrajyante | saṁraktā rāgadveṣamohajaṁ karmābhisaṁskurvanti | abhisaṁskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante | na ca prajānanti mohānmāyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṁllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān | nāmanimittānuplavena mahāmate bālā nimittamanusaranti ||
tatra nimittaṁ punarmahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṁjñakam | evaṁ śrotraghrāṇajihvākāyamanovijñānānāṁ śabdagandharasaspraṣṭavyadharmasaṁjñakametannimittamiti vadāmi | tatra vikalpaḥ punarmahāmate yena nāma samudīrayati | nimittavyañjakamidam-evamidaṁ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṁjñakaṁ tadvikalpaḥ pravartate | samyagjñānaṁ punarmahāmate yena nāmanimittayoranupalabdhiḥ | anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvātsamyagjñānamityucyate | punaraparaṁ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṁ nāmanimittārthayorapravṛttivijñānam | evametāṁ tathatāṁ vadāmi | tathatāvyavasthitaśca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvātpramuditāṁ bodhisattvabhūmiṁ pratilabhate ||
sa pratilabhya pramuditāṁ bodhisattvabhūmiṁ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayānmāyādipūrvakāṁ sarvadharmagatiṁ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṁ tarkadṛṣṭivinivṛttakautuko'nupūrveṇa yāvaddharmameghā bhūmiriti | dharmameghānantaraṁ yāvatsamādhibalavaśitābhijñākusumitāṁ tathāgatabhūmiṁ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrairnirmāṇakiraṇairvirājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṁ deśayati | kāyaṁ manovijñaptirahitam | etanmahāmate tathatāpraveśātpratilabhante bodhisattvā mahāsattvāḥ ||
punarapi mahāmatirāha-kiṁ punarbhagavan pañcasu dharmeṣvantargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ ? bhagavānāha-atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye | tatra nāma ca nimittaṁ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punarmahāmate tadāśrayapravṛtto vikalpaścittacaittasaṁśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ityucyate | samyagjñānaṁ tathatā ca mahāmate avināśatvātsvabhāvaḥ pariniṣpanno veditavyaḥ ||
punaraparaṁ mahāmate svacittadṛśyamabhiniviśyamānaṁ vikalpo'ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṁdhiśca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṁ ca pratyātmāryajñānapraveśaḥ ||
punaraparaṁ mahāmate pañcadharmāḥ-nimittaṁ nāma vikalpastathatā samyagjñānaṁ ca | tatra mahāmate nimittaṁ yatsaṁsthānākṛtiviśeṣākārarūpādilakṣaṇaṁ dṛśyate tannimittam | yattasminnimitte ghaṭādisaṁjñākṛtakam-evamidaṁ nānyatheti, tannāma | yena tannāma samudīrayati nimittābhivyañjakaṁ samadharmeti vā, sa mahāmate cittacaittasaṁśabdito vikalpaḥ | yannāmanimittayoratyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṁ dharmāṇāṁ sā tathateti | tattvaṁ bhūtaṁ niścato niṣṭhā prakṛtiḥ svabhāvo'nupalabdhistattathālakṣaṇam | mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṁ prajñaptaṁ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṁ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṁ tatsamyagjñānam | ete ca mahāmate pañca dharmāḥ | eteṣveva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ | atra te mahāmate svamatikauśalaṁ karaṇīyam, anyaiśca kārayitavyam | na parapraṇeyena bhavitavyam ||
tatredamucyate -
pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca |
dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 5 ||
nāmanimittasaṁkalpāḥ svabhāvadvayalakṣaṇam |
samyagjñānaṁ tathātvaṁ ca pariniṣpannalakṣaṇam || 6 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-yatpunaretaduktaṁ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamāstathāgatā atītā anāgatā vartamānāśca | tatkimidaṁ bhagavan yathārutārthagrahaṇaṁ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo'stīti ? taducyatāṁ bhagavan | bhagavānāha-na mahāmate yathārutārthagrahaṇaṁ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tatkasya hetoḥ ? yaduta lokātiśayātikrāntatvānmahāmate dṛṣṭānto'dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṁbuddhāḥ sadṛśāsadṛśaṁ lokātiśayātikrāntaṁ dṛṣṭāntaṁ prāviṣkurvanti | anyatra upamāmātrametanmahāmate mayopanyastam, taiśca tathāgataiḥ | yathā gaṅgānadīvālukāsamāstathāgatā arhantaḥ samyaksaṁbuddhā iti nityānityābhiniveśābhiniviṣṭānāṁ bālapṛthagjanānāṁ tīrthakarāśayakudṛṣṭiyuktānāṁ saṁsārabhavacakrānusāriṇāmudvejanārtham-kathamete udvignā bhavagaticakrasaṁkaṭādviśeṣārthino viśeṣamārabheranniti sulabhabuddhatvapradarśanārthaṁ na nodumbarapuṣpatulyastathāgatānāmutpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṁ kenaciddṛṣṭapūrvaṁ na drakṣyate | tathāgatāḥ punarmahāmate loke dṛṣṭāḥ, dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti | svanayapratyavasthānakathāyāṁ mahāmate nirdiśyamānāyāṁ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante'śraddheyatvāt | aśraddheyaṁ syādbālapṛthagjanānāṁ ca | svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante | tattvaṁ ca tathāgatāḥ | atasteṣu dṛṣṭāntā nopanyasyante ||
kiṁ tu upamāmātrametanmahāmate kṛtaṁ yaduta gaṅgānadīvālukāsamāstathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā mīnakacchapaśiśumāranakramahiṣasiṁhahastyādibhiḥ saṁkṣobhyamāṇā na kalpayanti na vikalpayanti-saṁkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evameva mahāmate tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṁkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvātsarvasukhasamāpattiparipūryā sattvānāṁ na kalpayanti na vikalpayanti | ataste gaṅgānadīvālukāsamāstathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||
tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā pṛthivīlakṣaṇasvabhāvatvātpṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṁ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṁtatyā dahyamānāṁ kalpayanti, na ca dahyate tadagnihetubhūtatvāt | evameva mahāmate tathāgatānāṁ dharmakāyo gaṅgānadīvālukāsamo'vināśī | tadyathā mahāmate nadyāṁ gaṅgāyāṁ vālukā apramāṇāḥ, evameva mahāmate tathāgatānāṁ raśmyāloko'pramāṇaḥ sattvaparipākasaṁcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evameva mahāmate tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ saṁsāre na pravṛttirna nivṛttiḥ, bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evameva tathāgatānāṁ jñānaṁ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvāddharmasya | śarīravatāṁ hi mahāmate nāśo bhavati nāśarīravatām | dharmaścāśarīraḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evameva mahāmate tathāgatāḥ sattvaduḥkhairniṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṁ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṁ nadyāṁ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evameva mahāmate tathāgatānāṁ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṁvartate | tena gaṅgānadīvālukāsamāstathāgatā ityucyante | nāyaṁ mahāmate gatyarthastathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṁsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṁ gatyarthena nirdekṣyāmi ? gatyartho mahāmate ucchedaḥ | na ca bālapṛthagjanāḥ saṁprajānanti ||
mahāmatirāha-tadyadi bhagavan pūrvā koṭirna prajñāyate sattvānāṁ saṁsaratām, tatkathaṁ mokṣaḥ prajñāyate prāṇinām ? bhagavānāha-anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttirmahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṁcitkārī bhavati | vikalpasyaiva mahāmate paryāyo'nantakoṭiriti | na cātra vikalpādanyatkiṁcitsattvāntaramasti, adhyātmaṁ vā bahirdhā vā parīkṣyamāṇaṁ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhānnivartate ||
tatredamucyate -
gaṅgāyāṁ vālukāsamān ye paśyanti vināyakān |
anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||
gaṅgāyāṁ vālukā yadvatsarvadoṣairvivarjitāḥ |
vāhānukūlā nityāśca tathā buddhasya buddhatā || 8 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu bhagavān, deśayatu me sugatastathāgato'rhan samyaksaṁbuddhaḥ sarvadharmāṇāṁ kṣaṇabhaṅgaṁ bhedalakṣaṇaṁ caiṣām | tatkathaṁ bhagavan sarvadharmāḥ kṣaṇikāḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṁskṛtāsaṁskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṁkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāścittamanomanovijñānavāsanāpuṣṭairbālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṁ kuśalānāsravā ityucyante | kuśalākuśalāḥ punarmahāmate yaduta aṣṭau vijñānāni | katamānyaṣṭau ? yaduta tathāgatagarbha ālayavijñānasaṁśabdito mano manovijñānaṁ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṁparābhedabhinnāḥ saṁtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhātsamanantaranirodhe'nyadvijñānaṁ pravartate | saṁsthānākṛtiviśeṣagrāhakaṁ manovijñānaṁ pañcabhirvijñānakāyaiḥ saha saṁprayuktaṁ pravartate kṣaṇakālānavasthāyi | tatkṣaṇikamiti vadāmi | kṣaṇikaṁ punarmahāmate ālayavijñānaṁ tathāgatagarbhasaṁśabditaṁ manaḥsahitaṁ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṁ sarvadharmāṇām | tadanavabodhāducchedadṛṣṭyā asaṁskṛtānapi dharmānnāśayiṣyanti | asaṁsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punarmahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṁmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||
punaraparaṁ mahāmate samadhāraṇaṁ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṁ syāt | na ca anāryatvamāryāṇāṁ bhavati | suvarṇaṁ vajraṁ ca mahāmate samadhāraṇaṁ kalpasthitā api tulyamānā na hīyante na vardhante | tatkathaṁ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṁ sarvadharmāṇāmasaṁdhābhāṣyakuśalaiḥ ?
punarapi mahāmatirāha-yatpunaretaduktaṁ bhagavatā-ṣaṭpāramitāṁ paripūrya buddhatvamavāpyata iti | tatkatamāstāḥ ṣaṭpāramitāḥ ? kathaṁ ca paripūriṁ gacchanti ? bhagavānāha-traya ete mahāmate pāramitābhedāḥ | katame trayaḥ ? yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ | antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṁ rūpādiviṣayābhilāṣiṇo dānapāramitāṁ paripūrayanti | evaṁ śīlakṣāntivīryadhyānaprajñāpāramitāṁ mahāmate paripūrayanti bālāḥ | abhijñāścābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punarmahāmate svacittadṛśyavikalpamātragrahaṇātsvacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvātsvacittarūpalakṣaṇānabhiniveśāddānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṁ mahāsattvānāṁ paramayogayoginām | yattatraivālambane vikalpasyāpravṛttiṁ śīlayanti, tacchīlaṁ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā |yena vīryeṇa pūrvarātrāpararātraṁ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā | yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṁ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayātprativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā | etā mahāmate pāramitāḥ | eṣa pāramitārthaḥ |
tatredamucyate -
śūnyamanityaṁ kṣaṇikaṁ bālāḥ kalpenti saṁskṛtam |
nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 9 ||
nirvyāpāraṁ kṣaṇikaṁ viviktaṁ kṣayavarjitam |
anutpattiśca dharmāṇāṁ kṣaṇikārthaṁ vadāmyaham || 10 ||
utpattyanantaraṁ bhaṅgaṁ na vai deśemi bāliśān |
nairantaryeṇa bhāvānāṁ vikalpaḥ spandate gatau || 11 ||
sā vidyā kāraṇaṁ teṣāṁ cittānāṁ saṁpravartikam |
antarā kimavasthāsau yāvadrūpaṁ na jāyate || 12 ||
samanantarapradhvastaṁ cittamanyatpravartate |
rūpaṁ na tiṣṭhate kāle kimālambya pravartsyate || 13 ||
yasmādyatra pravartate cittaṁ vitathahetukam |
na prasiddhaṁ kathaṁ tasya kṣaṇabhaṅgo'vadhāryate || 14 ||
yogināṁ hi samāpattiḥ suvarṇaṁ jinadhātavaḥ |
ābhāsvaravimānāśca abhedyā lokakāraṇāt || 15 ||
sthitayaḥ prāptidharmāśca buddhānāṁ jñānasaṁpadaḥ |
bhikṣutvaṁ samayaprāptirdṛṣṭā vai kṣaṇikāḥ katham || 16 ||
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāśca bhūtāśca bhūtāḥ kecitkarāgatāḥ || 17 ||
iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||
7 nairmāṇikaparivarto nāma saptamaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-arhantaḥ punarbhagavatā vyākṛtā anuttarāyāṁ samyaksaṁbodhau | aparinirvāṇadharmakāśca sattvāstathāgatatve | yasyāṁ ca rātrau tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho yasyāṁ ca rātrau parinirvṛtaḥ, etasminnantare bhagavatā ekamapyakṣaraṁ nodāhṛtaṁ na pravyāhṛtam | sadā samāhitāśca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya taistathāgatakṛtyaṁ kurvanti | kiṁ kāraṇaṁ ca vijñānānāṁ kṣaṇaparaṁparābhedalakṣaṇaṁ nirdiśyate ? vajrapāṇiśca satatasamitaṁ nityānubaddhaḥ | pūrvā ca koṭirna prajñāyate | nirvṛtiśca prajñāpyate | mārāśca mārakarmāṇi ca karmaplotayaśca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tatkathaṁ bhagavatā sarvākārajñatā prāptā aprahīṇairdoṣaiḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat-nirupadhiśeṣaṁ nirvāṇadhātuṁ saṁdhāya bodhisattvacaryāṁ ca caritavatāṁ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu | yeṣāṁ śrāvakayānanirvāṇābhilāṣasteṣāṁ śrāvakayānarucivyāvartanārthaṁ mahāyānagatiprotsāhanārthaṁ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti, na ca dharmatābuddhaiḥ | etatsaṁdhāya mahāmate śrāvakavyākaraṇaṁ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṁ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā | nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṁ punarmahāmate dharmanairātmyadarśanaviśeṣādviśudhyate | kleśāvaraṇaṁ tu pudgalanairātmyadarśanābhyāsapūrvakaṁ prahīyate, manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtterviśudhyati | pūrvadharmasthititāṁ saṁdhāya apūrvacaramasya cābhāvātpūrvaprahiṇairevākṣaraistathāgato na vitarkya na vicārya dharmaṁ deśayati | saṁprajānakāritvādamuṣitasmṛtitvācca na vitarkayati na vicārayati, caturvāsanābhūmiprahīṇatvāccyutidvayavigamātkleśajñeyāvaraṇadvayaprahāṇācca ||
sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvātkuśalānāsravapakṣarahitāḥ na saṁsāriṇaḥ | tathāgatagarbhaḥ punarmahāmate saṁsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṁ mahāmate tathāgatānāṁ vajrapāṇiḥ pārśvānugato na maulānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā | ato vajrapāṇistānnānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavāḥ | na teṣu tathāgato na cānyatra tebhyastathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti, lakṣaṇopetaṁ ca deśayati, na tu svanayapratyavasthānakathāṁ svapratyātmāryagatigocaram | punaraparaṁ mahāmate ṣaṇṇāṁ vijñānakāyānāṁ nirodhāducchedadṛṣṭimāśrayanti bālapṛthagjanāḥ, ālayānavabodhācchāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭirna prajñāyate | svamativikalpasyaiva vinivṛttermokṣaḥ prajñāyate | caturvāsanāprahāṇātsarvadoṣaprahāṇam ||
tatredamucyate -
trīṇi yānānyayānaṁ ca buddhānāṁ nāsti nirvṛtiḥ |
buddhatve vyākṛtāḥ sarve vītadeṣāśca deśitāḥ || 1 ||
abhisamayāntikaṁ jñānaṁ nirupādigatistathā |
protsāhanā ca līnānāmetatsaṁghāya deśitam || 2 ||
buddhairutpāditaṁ jñānaṁ mārgastaireva deśitaḥ |
yānti tenaiva nānyena atasteṣāṁ na nirvṛtiḥ || 3 ||
bhavakāmarūpadṛṣṭīnāṁ vāsanā vai caturvidhā |
manovijñānasaṁbhūtā ālayaṁ ca manaḥsthitāḥ || 4 ||
manovijñānanetrādyairucchedaścāpyanityataḥ |
śāśvataṁ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||
iti laṅkāvatārasūtre nairmāṇikaparivartaḥ saptamaḥ ||
8 māṁsabhakṣaṇaparivarto nāmāṣṭamaḥ |
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantaṁ gāthābhiḥ paripṛcchaya punarapyadhyeṣate sma-deśayatu me bhagavāṁstathāgato'rhan samyaksaṁbuddho māṁsabhakṣaṇe guṇadoṣam, yena ahaṁ ca anye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṁ kravyādasattvagativāsanāvāsitānāṁ māṁsabhojagṛddhāṇāṁ rasatṛṣṇāprahāṇāya dharmaṁ deśayāma, yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṁ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṁ mahāmaitrīṁ pratilabheran | pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeran | śrāvakapratyekabuddhabhūmyā vā viśramya anuttarāṁ tāthāgatīṁ bhūmimupasarpayeyuḥ | durākhyātadharmairapi tāvadbhagavannanyatīrthikairlokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhirmāsaṁ nivāryate bhakṣyamāṇam | svayaṁ ca na bhakṣyate, prāgeva kṛpaikarase samyaksaṁbuddhe praṇīte lokanāthe | tava śāsane māṁsaṁ svayaṁ ca bhakṣyate, bhakṣyamāṇaṁ ca na nivāryate | tatsādhu bhagavān sarvalokānukampakaḥ sarvasattvaiputrakasamadarśī mahākāruṇiko'nukampāmupādāya māṁsabhakṣaṇe guṇadeṣān deśayatu me, yathā ahaṁ ca anye ca bodhisattvāstathatvāya sattvebhyo dharmaṁ deśayema | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṁ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṁstasyaitadavocat-aparimitairmahāmate kāraṇairmāṁsaṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasya | tebhyastūpadeśamātraṁ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṁsaratāṁ prāṇināṁ nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā | tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhorbandhubhūtasya vā sarvabhūtātmabhūtānupāgantukāmena sarvajantuprāṇibhūtasaṁbhūtaṁ māṁsaṁ kathamiva bhakṣyaṁ syādbuddhadharmakāmena bodhisattvena mahāsattvena ? rākṣasasyāpi mahāmate tathāgatānāmimāṁ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṁsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ | evaṁ tāvanmahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṁjñāḥ sarvasattvaikaputrakasaṁjñābhāvanārthaṁ māṁsaṁ sarvamabhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṁ māṁsam | vyabhicārādapi mahāmate māṁsaṁ sarvamabhakṣyaṁ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṁsādīni hi mahāmate lokasyābhakṣyāṇi māṁsāni | tāni ca mahāmate vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante yataḥ, tato'pi mahāmate māṁsamabhakṣyaṁ bodhisattvasya ||
śukraśoṇitasaṁbhavādapi mahāmate śucikāmatāmupādāya bodhisattvasya māṁsamabhakṣyam | udvejanakaratvādapi mahāmate bhūtānāṁ maitrīmicchato yogino māṁsaṁ sarvamabhakṣyaṁ bodhisattvasya | tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena, maraṇaprāptāścaike bhavanti-asmānapi mārayiṣyantīti | evameva mahāmate anye'pi khabhūjalasaṁniśritān sūkṣmajantavo ye māṁsāśino darśanāddūrādeva paṭunā ghrāṇenāghrāya gandhaṁ rākṣasasyeva mānuṣā drutamapasarpanti, maraṇasaṁdehāścaike bhavanti | tasmādapi ca mahāmate udvejanakaratvānmahāmaitrīvihāriṇo yogino māṁsamabhakṣyaṁ bodhisattvasya anāryajanajuṣṭaṁ durgandham | akīrtikaratvādapi mahāmate āryajanavivarjitatvācca māṁsamabhakṣyaṁ bodhisattvasya | ṛṣibhojanāhāro hi mahāmate āryajano na māṁsarudhirāhāraḥ, ityato'pi bodhisattvasya māṁsamabhakṣyam ||
bahujanacittānurakṣaṇatayāpi apavādaparihāraṁ cecchataḥ śāsanasya mahāmate māṁsamabhakṣyaṁ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ | kiṁcitteṣāṁ śrāmaṇyam, kuto vā brāhmaṇyam ? yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṁniśritān sūkṣmāṁstrāsayanto jantūn samutrāsayanta imaṁ lokaṁ samantataḥ paryaṭanti | nihatameṣāṁ śrāmaṇyam, dhvastameṣāṁ brāhmaṇyam, nāstyeṣāṁ dharmo na vinayaḥ, ityanekaprakārapratihatacetasaḥ śāsanamevāpavadanti | tasmādbahujanacittānurakṣaṇatayāpi apavādaparihāraṁ cecchataḥ śāsanasya mahāmate māṁsaṁṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasya ||
mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṁsamabhakṣyaṁ bodhisattvasya | mṛtasyāpi hi mahāmate manuṣyasya māṁse dahyamāne tadanyaprāṇimāṁse ca, na kaścidgandhaviśeṣaḥ | samamubhayamāṁsayordahyamānayordaurgandhyam | ato'pi mahāmate śucikāmasya yoginaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya ||
śmaśānikānāṁ ca mahāmate araṇyavanaprasthānyamanuṣyāvacarāṇi prāntāni śayanāsanānyadhyāvasatāṁ yogināṁ yogācārāṇāṁ maitrīvihāriṇāṁ vidyādharāṇāṁ vidyāṁ sādhayitukāmānāṁ vidyāsādhanamokṣavighnakaratvānmahāyānasaṁprasthitānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca sarvayogasādhanāntarāyakaramityapi samanupaśyatāṁ mahāmate svaparātmahitakāmasya māṁsaṁ sarvamabhakṣyaṁ bodhisattvasya | rūpālambanavijñānapratyayāsvādajanakatvādapi sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya | devatā api cainaṁ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya | mukhaṁ cāsya paramadurgandhi ihaiva tāvajjanmani, ityapi kṛtvā mahāmate kṛpātmanaḥ sarvaṁ māṁsamabhakṣyaṁ bodhisattvasya | duḥkhaṁ svapiti, duḥkhaṁ pratibudhyate | pāpakāṁśca romaharṣaṇān svapnān paśyanti | śūnyāgārasthitasya caikākino rahogatasya viharato'syāmanuṣyāstejo haranti | utrasyantyapi, kadācitsaṁtrasyantyapi, saṁtrāsamakasmāccāpadyante, āhāre ca mātrāṁ na jānāti nāpyaśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati, krimijantupracurakuṣṭhanidānakoṣṭhaśca bhavati vyādhibahulam, na ca pratikūlasaṁjñāṁ pratilabhate | putramāṁsabhaiṣajyavadāhāraṁ deśayaṁścāhaṁ mahāmate kathamiva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṁ māṁsarudhirāhāraṁ śiṣyebhyo'nujñāpyāmi ?
anujñātavān punarahaṁ mahāmate sarvāryajanasevitamanāryajanavivarjitamanekaguṇavāhakamanekadoṣavivarjitaṁ sarvapūrvarṣipraṇītaṁ bhojanam, yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṁ bhojanaṁ kalpyamiti kṛtvā | na ca mahāmate anāgate'dhvani ekeṣāṁ mohapuruṣāṇāṁ vividhavinayavikalpavādināṁ kravyādakulavāsitāvāsitānāṁ rasatṛṣṇāvyavasitānāmidaṁ praṇītaṁ bhojanaṁ pratibhāṣyate | na tu mahāmate pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānāṁ śrāddhānāmavikalpānāṁ bahulānāṁ śākyakulakulīnānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ kāyajīvitabhogānadhyavasitānāmarasagṛdhrāṇāmalolupānāṁ kṛpālūnāṁ sarvabhūtātmabhūtatāmupagantukāmānāṁ sarvasattvaikaputrakapriyadarśināṁ bodhisattvānāṁ mahāsattvānamiti vadāmi ||
bhūtapūrvaṁ mahāmate atīte'dhvani rājābhūtsiṁhasaudāso nāma | sa māṁsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṁsāni mānuṣyāṇyapi bhakṣitavān | tannidānaṁ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāgeva paurajānapadaiḥ | svarājyaviṣayaparityāgācca mahadvayasanamāsāditavān māṁsahetoḥ ||
indreṇāpi ca mahāmate devādhipatyaṁ prāptena (pūrvābhūtvā) pūrvajanmamāṁsādavāsanādoṣācchyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt | tulāyāṁ cātmānamāropita āsīt | yasmādrājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ | tadevamanekajanmābhyastamapi mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanamabhūt, prāgeva tadanyeṣām ||
anyeṣāṁ ca mahāmate narendrabhūtānāṁ satāmaśvenāpahṛtānāmaṭavyāṁ paryaṭamānānāṁ siṁhyā saha maithunaṁ gatavatāṁ jīvitabhayādapatyāni cotpāditavantaḥ siṁhasaṁvāsānvayātkalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṁsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṁsādā abhūvan | ihaiva ca mahāmate janmani saptakuṭīrake'pi grāme pracuramāṁsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṁsādā ghorā ḍākā vā ḍākinyaśca saṁjāyante | jātiparivarte ca mahāmate tathaiva māṁsarasādhyavasānatayā siṁhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṁsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante | yatra vinipatitānāṁ duḥkhena mānuṣyayonirapi samāpadyate, prāgave nirvṛtiḥ | ityevamādayo mahāmate māṁsādadoṣāḥ prāgeva niṣevamānānāṁ samupajāyante, viparyayācca bhūyāṁso guṇāḥ | na ca mahāmate bālapṛthagjanā etāṁścānyāṁśca guṇadoṣānavabudhyante | evamādiguṇadoṣadarśanānmahāmate māṁsaṁ sarvamabhakṣyaṁ kṛpātmano bodhisattvasyeti vadāmi ||
yadi ca mahāmate māṁsaṁ na kathaṁcana kecana bhakṣayeyuḥ, na tannidānaṁ ghāteran | mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ | kaṣṭaṁ mahāmate rasatṛṣṇāyāmatisevatāṁ māṁsāni mānuṣānyapi mānuṣairbhakṣyante, kiṁ punaritaramṛgapakṣiprāṇisaṁbhūtamāṁsāni | prāyo mahāmate māṁsarasatṛṣṇārtairidaṁ tathā tathā jālayantramāviddhaṁ mohapuruṣaiḥ, yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino'naparādhino'nekaprakāraṁ mūlyahetorviśasanti | na caiṣāṁ mahāmate kiṁkanīkṛtarūkṣacetasāṁ rākṣasānāmiva gataghṛṇānāṁ kadācidapi prāṇiṣu prāṇisaṁjñayā ghātayatāṁ bhakṣayatāṁ na ghṛṇotpadyate ||
na ca mahāmate akṛtakamakāritamasaṁkalpitaṁ nāma māṁsaṁ kalpyamasti yadupādāya anujānīyāṁ śrāvakebhyaḥ | bhaviṣyanti tu punarmahāmate anāgate'dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṁ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṁ tāṁ māṁsabhakṣaṇahetvābhāsāṁ granthayiṣyanti | mama cābhūtābhyākhyānaṁ dātavyaṁ maṁsyante | tattadarthotpattinidānaṁ kalpayitvā vakṣyanti-iyamarthotpattirasminnidāne, bhagavatā māṁsabhojanamanujñātaṁ kalpyamiti | praṇītabhojaneṣu coktam, svayaṁ ca kila tathāgatena paribhuktamiti | na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṁ kalpyamiti ||
yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṁ vā me śrāvakāṇāṁ pratisevituṁ syāt, nāhaṁ maitrīvihāriṇāṁ yogināṁ yogācārāṇāṁ śmaśānikānāṁ mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca sarvasattvaikaputrakasaṁjñābhāvanārthaṁ sarvāmāṁsabhakṣaṇapratiṣedhaṁ kuryām, kṛtavāṁśca | asmin mahāmate dharmakāmānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca sarvayānasaṁprasthitānāṁ śmaśānikānāṁ maitrīvihāriṇāmāraṇyakānāṁ yogināṁ yogācārāṇāṁ sarvayogasādhanāya sarvasattvaikaputrakasaṁjñābhāvanārthaṁ sarvamāṁsapratiṣedham ||
tatra tatra deśanāpāṭhe śikṣāpadānāmanupūrvībandhaṁ niḥśreṇīpadavinyāsayogena trikoṭiṁ baddhvā na taduddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtānyapi māṁsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṁ sarvathā sarvaṁ nirupāyena sarvaṁ pratiṣiddham | yato'haṁ mahāmate māṁsabhojanaṁ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi | akalpyaṁ mahāmate pravrajitānāṁ māṁsabhojanamiti vadāmi | yadapi ca mahāmate mamābhyākhyānaṁ dātavyaṁ maṁsyante tathāgatenāpi paribhuktamiti, tadanyeṣāṁ mahāmate mohapuruṣāṇāṁ svakarmadoṣāvaraṇāvṛtānāṁ dīrgharātramanarthāyāhitāya saṁvartakaṁ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, kuta eva māṁsarudhirāhāramakalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāśca nāmiṣāhārāḥ, prāgeva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so'haṁ mahāmate sarvasattvaikaputrakasaṁjñī san kathamiva svaputramāṁsamanujñāsyāmi paribhoktuṁ śrāvakebhyaḥ, kuta eva svayaṁ paribhoktum ? anujñātavānasmi śrāvakebhyaḥ svayaṁ vā paribhuktavāniti mahāmate nedaṁ sthānaṁ vidyate ||
tatredamucyate-
madyaṁ māṁsaṁ palāṇḍuṁ na bhakṣayeyaṁ mahāmune |
bodhisattvairmahāsattvairbhāṣadbhirjinapuṁgavaiḥ || 1 ||
anāryajuṣṭadurgandhamakīrtikarameva ca |
kravyādabhojanaṁ māṁsaṁ brūhyabhakṣyaṁ mahāmune || 2 ||
bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāśca ye |
mahāmate nibodha tvaṁ ye doṣā māṁsabhakṣaṇe || 3 ||
svājanyādvyabhicārācca śukraśoṇitasaṁbhavāt |
udvejanīyaṁ bhūtānāṁ yogī māṁsaṁ vivarjayet || 4 ||
māṁsāni ca palāṇḍūṁśca madyāni vividhāni ca |
gṛñjanaṁ laśunaṁ caiva yogī nityaṁ vivarjayet || 5 ||
mrakṣaṇaṁ varjayettailaṁ śalyaviddheṣu na svapet |
chidrācchidreṣu sattvānāṁ yacca sthānaṁ mahadbhayam || 6 ||
āhārājjāyate darpaḥ saṁkalpo darpasaṁbhavaḥ |
saṁkalpajanito rājastasmādapi na bhakṣayet || 7 ||
saṁkalpājjāyate rāgaścittaṁ rāgeṇa muhyate |
mūḍhasya saṁgatirbhavati jāyate na ca mucyate || 8 ||
lābhārthaṁ hanyate sattvo māṁsārthaṁ dīyate dhanam |
ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 9 ||
yo'tikramya munervākyaṁ māṁsaṁ bhakṣati durmatiḥ |
lokadvayavināśārthaṁ dīkṣitaḥ śākyaśāsane || 10 ||
te yānti paramaṁ ghoraṁ narakaṁ pāpakarmiṇaḥ |
rauravādiṣu raudreṣu pacyante māṁsakhādakāḥ || 11 ||
trikoṭiśuddhamāṁsaṁ vai akalpitamayācitam |
acoditaṁ ca naivāsti tasmānmāṁsaṁ na bhakṣayet || 12 ||
māṁsaṁ na bhakṣayedyogī mayā buddhaiśca garhitam |
anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṁbhavāḥ || 13 ||
durgandhiḥ kutsanīyaśca unmattaścāpi jāyate |
caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ || 14 ||
ḍākinījātiyonyāśca māṁsāde jāyate kule |
rākṣasīmārjārayonau ca jāyate'sau naro'dhamaḥ || 15 ||
hastikakṣye mahāmedhe nirvāṇāṅgulimālike |
laṅkāvatārasūtre ca mayā māṁsaṁ vivarjitam || 16 ||
buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam |
khādate yadi nairlajjyādunmatto jāyate sadā || 17 ||
brāhmaṇeṣu ca jāyeta atha vā yogināṁ kule |
prajñāvān dhanavāṁścaiva māṁsādyānāṁ vivarjanāt || 18 ||
dṛṣṭaśrutaviśaṅkābhiḥ sarvaṁ māṁsaṁ vivarjayet |
tārkikā nāvabudhyante kravyādakulasaṁbhavāḥ || 19 ||
yathaiva rāgo mokṣasya antarāyakaro bhavet |
tathaiva māṁsamadyādyā antarāyakaro bhavet || 20 ||
vakṣyantyanāgate kāle māṁsādā mohavādinaḥ |
kalpikaṁ niravadyaṁ ca māṁsaṁ buddhānuvarṇitam || 21 ||
bhaiṣajyaṁ māṁsamāhāraṁ putramāṁsopamaṁ punaḥ |
mātrayā pratikūlaṁ ca yogī piṇḍaṁ samācaret || 22 ||
maitrīvihāriṇāṁ nityaṁ sarvathāṁ garhitaṁ mayā |
siṁhavyāghravṛkādyaiśca saha ekatra saṁbhavet || 23 ||
tasmānna bhakṣayenmāṁsamudvejanakaraṁ nṛṇām |
mokṣadharmaviruddhatvādāryāṇāmeṣa vai dhvajaḥ || 24 ||
iti laṅkāvatārātsarvabuddhapravacanahṛdayānmāṁsabhakṣaṇaparivarto'ṣṭamaḥ ||
9 dhāraṇīparivarto nāma navamaḥ |
atha khalu bhagavān mahāmatiṁ bodhisattvaṁ mahāsattvamāmantrayate sma-udgṛhṇa tvaṁ mahāmate laṅkāvatāre mantrapadāni yānyatītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāni, bhāṣante, bhāṣiṣyante ca | ahamapyetarhi bhāṣiṣye dharmabhāṇakānāṁ parigrahārtham | tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2| nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā ||
imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre | yaḥ kaścinmahāmate kulaputro vā kuladuhitā vā imāni mantrapadānyudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, na tasya kaścidavatāraṁ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā austārakī vā apasmāro vā apasmārī vā rākṣaso vā rākṣasī vā ḍāko vā ḍākinī vā ojohāro vā ojohārī vā kaṭapūtano vā kaṭapūtanī vā amanuṣyo vā amanuṣyī vā, sarve te'vatāraṁ na lapsyate | sa cedviṣamagraho bhaviṣyati, so'syāṣṭottaraśatābhimantritena rodan krandanto kaṁ diśaṁ dṛṣṭvā yāsyati ||
punaraparāṇi mahāmate mantrapadāni bhāṣiṣye | tadyathā-padme padmadeve | hine hini hine | cu cule culu cule | phale phula phule | yule ghule yula yule | ghule ghula ghule | pale pala pale | muñce 3 | chinde bhinde bhañje marde pramarde dinakare svāhā ||
imāni mahāmate mantrapadāni yaḥ kaścitkulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, tasya na kaścidavatāraṁ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā ostārakī vā, apasmāro vā apasmārī vā, rākṣaso vā rākṣasī vā, ḍāko vā ḍākinī vā, ojoharo vā ojoharī vā, kaṭapūtano vā kaṭapūtanī vā, manuṣyo vā manuṣyī vā, sarve te'vatāraṁ na lapsyate | ya imāni mantrapadāni paṭhiṣyati, tena laṅkāvatārasūtraṁ paṭhitaṁ bhaviṣyati | imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṁ nivāraṇārtham ||
iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ ||
10 sagāthakam |
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-
utpādabhaṅgarahito lokaḥ khepuṣpasaṁnibhaḥ |
sadasannopalabdho'yaṁ prajñayā kṛpayā ca te || 1 ||
śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā |
sadasannopalabdho'yaṁ prajñayā kṛpayā ca te || 2 ||
māyopamāḥ sarvadharmāścittavijñānavarjitāḥ |
sadasannopalabdhāste prajñayā kṛpayā ca te || 3 ||
dharmapudgalanairātmyaṁ kleśajñeyaṁ ca te sadā |
viśuddhamanimittena prajñayā kṛpayā ca te || 4 ||
na nirvāsi na nirvāṇe na nirvāṇaṁ tvayi sthitam |
buddhiboddhavyarahitaṁ sadasatpakṣavarjitam || 5 ||
ye paśyanti muniṁ śāntamevamutpattivarjitam |
te bhavantyanupādānā ihāmutra nirañjanāḥ || 6 ||
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |
mṛgā gṛhṇanti pānīyaṁ vastu tasya na vidyate || 7 ||
evaṁ vijñānabījo'yaṁ spandate dṛṣṭigocare |
bālā gṛhṇanti jāyantaṁ timiraṁ taimirā yathā || 8 ||
dhyātā dhyānaṁ ca dhyeyaṁ ca prahāṇaṁ satyadarśanam |
kalpanāmātramevedaṁ yo budhyati sa mucyati || 9 ||
asārakā ime dharmā manyanāyāḥ samutthitāḥ |
sāpyatra manyanā śūnyā yayā śūnyeti manyate || 10 ||
jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ |
māyāsvapnopamaṁ dṛśyaṁ vijñaptyā na vikalpayet || 11 ||
māyāvetālayantrābhaṁ svapnaṁ vidyuddhanaṁ sadā |
trisaṁtativyavacchinnaṁ jagatpaśyan vimucyate || 12 ||
ayoniśo vikalpena vijñānaṁ saṁpravartate |
aṣṭaghā navadhā citraṁ taraṁgāṇi mahodadhau || 13 ||
vāsanairbṛṁhitaṁ nityaṁ buddhyā mūlaṁ sthirāśrayam |
bhramate gocare cittamayaskānte yathāyasam || 14 ||
āśritā sarvabhūteṣu gotrabhūstarkavarjitā |
nivartate kriyāmuktā jñānajñeyavivarjitā || 15 ||
māyopamaṁ samādhiṁ ca daśabhūmivinirgatam |
paśyatha cittarājānaṁ saṁjñāvijñānavarjitam || 16 ||
parāvṛttaṁ yadā cittaṁ tadā tiṣṭhati śāśvatam |
vimāne padmasaṁkāśe māyāgocarasaṁbhave || 17 ||
tasmin pratiṣṭhito bhavatyanābhogacariṁ gataḥ |
karoti sattvakāryāṇi viśvarūpāmaṇiryathā || 18 ||
saṁskṛtāsaṁskṛtaṁ nāsti anyatra hi vikalpanāt |
bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam || 19 ||
naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṁtatiḥ |
pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam || 20 ||
upāyadeśanā mahyaṁ nāhaṁ deśemi lakṣaṇam |
bālā gṛhṇanti bhāvena lakṣaṇaṁ lakṣyameva ca || 21 ||
sarvasya vettā na ca sarvavettā
sarvasya madhye na ca sarvamasti |
bālā vikalpenti budhaśca loko
na cāpi budhyāmi na ca bodhayāmi || 22 ||
prajñaptirnāmamātreyaṁ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra bālairvikalpyate || 23 ||
nābhūtvā jāyate kiṁcitpratyayairna vinaśyate |
vandhyāsutākāśapuṣpaṁ yadā paśyati saṁskṛtam |
tadā grāhaśca grāhyaṁ ca bhrāntiṁ dṛṣṭvā nivartate || 24 ||
nāhaṁ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñānanivṛtternirvṛto hyaham |
(na vinaśyati lakṣaṇaṁ yatra bālairvikalpyate) || 25 ||
yathā kṣīṇe mahatyoghe taraṁgāṇāmasaṁbhavaḥ |
tathā vijñānavaicitryaṁ niruddhaṁ na pravartate || 26 ||
śūnyāśca niḥsvabhāvāśca māyopamā ajātakāḥ |
sadasanto na vidyante bhāvāḥ svapnopamā ime || 27 ||
svabhāvamekaṁ deśemi tarkavijñaptivarjitam |
āryāṇāṁ gocaraṁ divyaṁ svabhāvadvayavarjitam || 28 ||
khadyotā iva mattasya yathā citrā na santi ca |
dṛśyante dhātusaṁkṣobhādevaṁ lokaḥ svabhāvataḥ || 29 ||
tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate |
na cāsau vidyate māyā evaṁ dharmāḥ svabhāvataḥ || 30 ||
na grāhako na ca grāhyaṁ na bandhyo na ca bandhanam |
māyāmarīcisadṛśaṁ svapnākhyaṁ timiraṁ yathā || 31 ||
yadā paśyati tattvārthī nirvikalpo nirañjanaḥ |
tadā yogaṁ samāpanno drakṣyate māṁ na saṁśayaḥ || 32 ||
na hyatra kācidvijñaptirnabhe yadvanmarīcayaḥ |
evaṁ dharmān vijānanto na kiṁcitpratijānati || 33 ||
sadasataḥ pratyayeṣu dharmāṇāṁ nāsti saṁbhavaḥ |
bhrāntaṁ traidhātuke cittaṁ vicitraṁ khyāyate yataḥ || 34 ||
svapnaṁ ca lokaṁ ca samasvabhāvaṁ
rūpāṇi citrāṇi hi tatra cāpi |
dṛśyanti bhogaṁ spariśaṁ samānaṁ
dehāntagaṁ lokaguruṁ kriyāṁ ca || 35 ||
cittaṁ hi traidhātukayonireta-
dbhrāntaṁ hi cittamihamutra dṛśyate |
na kalpayellokamasatta eṣā-
metādṛśīṁ lokagatiṁ viditvā || 36 ||
saṁbhavaṁ vibhavaṁ caiva mohātpaśyanti bāliśāḥ |
na saṁbhavaṁ na vibhavaṁ prajñāyukto vipaśyati || 37 ||
akaniṣṭhabhavane divye sarvapāpavivarjite |
nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ || 38 ||
balābhijñāvaśiprāptāḥ tatsamādhigatiṁgatāḥ |
tatra budhyanti saṁbuddhā nirmitastviha budhyate || 39 ||
nirmāṇakoṭyo hyamitā buddhānāṁ niścaranti ca |
sarvatra bālāḥ śṛṇvanti dharmaṁ tebhyaḥ pratiśrutvā (?) || 40 ||
ādimadhyāntanirmuktaṁ bhāvābhāvavivarjitam |
vyāpinamacalaṁ śuddhamacitraṁ citrasaṁbhavam || 41 ||
vijñaptigotrasaṁchannamālīnaṁ sarvadehinām |
bhrānteśca vidyate māyā na māyā bhrāntikāraṇam || 42 ||
cittasya mohenāpyasti yatkiṁcidapi vidyate |
svabhāvadvayanibaddhamālayavijñānanirmitam |
lokaṁ vijñaptimātraṁ ca dṛṣṭyaughaṁ dharmapudgalam || 43 ||
vibhāvya lokamevaṁ tu parāvṛtto yadā bhavet |
tadā putro bhavenmahyaṁ niṣpannadharmavartakaḥ || 44 ||
uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ |
asadbhūtasamāropo nāsti lakṣyaṁ na lakṣaṇam || 45 ||
aṣṭadravyakametattu kāyasaṁsthānamindriyam |
rūpaṁ kalpanti vai bālā bhrāntāḥ saṁsārapañjare || 46 ||
hetupratyayasāmagryā bālāḥ kalpanti saṁbhavam |
ajānānā nayamidaṁ bhramanti tribhavālaye || 47 ||
sarvabhāvāsvabhāvā ca vacanamapi nṛṇām |
kalpanāccāpi nirmāṇaṁ nāsti svapnopamaṁ bhavam |
parīkṣenna saṁsarennāpi nirvāyāt || 48 ||
cittaṁ vicitraṁ bījākhyaṁ khyāyate cittagocaram |
khyātau kalpanti utpattiṁ bālāḥ kalpadvaye ratāḥ || 49 ||
ajñāna tṛṣṇā karmaṁ ca cittacaittā na mārakam |
pravartati tato yasmātpāratantryaṁ hi tanmatam || 50 ||
te ca kalpanti yadvastu cittagocaravibhramam |
kalpanāyāmaniṣpannaṁ mithyābhrāntivikalpitam || 51 ||
cittaṁ pratyayasaṁbaddhaṁ pravartati śarīriṇām |
pratyayebhyo vinirmuktaṁ na paśyāmi vadāmyaham || 52 ||
pratyayebhyo vinirmuktaṁ svalakṣaṇavivarjitam |
na tiṣṭhati yadā dehe tena mahyamagocaram || 53 ||
rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ |
pralobhya krīḍati gṛhe vane mṛgasamāgamam || 54 ||
tathāhaṁ lakṣaṇaiścitrairdharmāṇāṁ pratibimbakaiḥ |
pratyātmavedyāṁ hi sutāṁ bhūtakoṭiṁ vadāmyaham || 55 ||
taraṁgā hyudadheryadvatpavanapratyayoditāḥ |
nṛtyamānāḥ pravartante vyucchedaścaḥ na vidyate || 56 ||
ālayaughastathā nityaṁ viṣayapavaneritaḥ |
citraistaraṁgavijñānairnṛtyamānaḥ pravartate || 57 ||
grāhyagrāhakabhāvena cittaṁ namati dehinām |
dṛśyasya lakṣaṇaṁ nāsti yathā bālairvikalpyate || 58 ||
paramālayavijñānaṁ vijñaptirālayaṁ punaḥ |
grāhyagrāhakāpagamāttathatāṁ deśayāmyaham || 59 ||
nāsti skandheṣvātmā na sattvo na ca pudgalaḥ |
utpadyate ca vijñānaṁ vijñānaṁ ca nirudhyate || 60 ||
nimnonnataṁ yathā citre dṛśyate na ca vidyate |
tathā bhāveṣu bhāvatvaṁ dṛśyate na ca vidyate || 61 ||
gandharvanagaraṁ yadvadyathā ca mṛgatṛṣṇikā |
dṛśyaṁ khyāti tathā nityaṁ prajñayā ca na vidyate || 62 ||
pramāṇendriyanirvṛttaṁ na kāryaṁ nāpi kāraṇam |
buddhiboddhavyarahitaṁ lakṣyalakṣaṇavarjitam || 63 ||
skandhān pratītya saṁbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā || 64 ||
pratyayairhetudṛṣṭāntaiḥ pratijñā kāraṇena ca |
svapnagandharvacakreṇa marīcyā somabhāskaraiḥ || 65 ||
adṛśyaṁ kulādidṛṣṭāntairutpattiṁ vādayāmyaham |
svapnavibhramamāyākhyaṁ śūnyaṁ vai kalpitaṁ jagat || 66 ||
anāśritaśca trailokye adhyātmaṁ ca bahistathā |
anutpannaṁ bhavaṁ dṛṣṭvā kṣāntyanutpatti jāyate || 67 ||
māyopamasamādhiṁ ca kāyaṁ manomayaṁ punaḥ |
abhijñā vaśitā tasya balā cittasya citritā || 68 ||
bhāvā yeṣāṁ hyanutpannāḥ śūnyā vai asvabhāvakāḥ |
teṣāmutpadyate bhrāntiḥ pratyayaiśca nirudhyate || 69 ||
cittaṁ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ |
anyanna vidyate dṛśyaṁ yathā bālairvikalpyate || 70 ||
saṁkalā buddhabimbaṁ ca bhūtānāṁ ca vidāraṇam |
adhiṣṭhanti jagaccitraṁ prajñaptyā vai suśikṣitāḥ || 71 ||
dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ |
mana udgrahavijñaptivikalpo grāhakāstrayaḥ || 72 ||
vikalpaśca vikalpyaṁ ca yāvattvakṣaragocaram |
tāvattattvaṁ na paśyanti tārkikāstarkavibhramāt || 73 ||
naiḥsvabhāvyaṁ hi bhāvānāṁ yadā budhyanti prajñayā |
tadā viśramati yogī ānimittapratiṣṭhitaḥ || 74 ||
masimrakṣitako yadvadgṛhyate kurkuṭo'budhaiḥ |
sa evāyamajānānairbālairyānatrayaṁ tathā || 75 ||
na hyatra śrāvakāḥ kecinnāsti pratyekayānikāḥ |
yaccaitaddṛśyate rūpaṁ śrāvakasya jinasya ca |
nirmāṇaṁ deśayantyete bodhisattvāḥ kṛpātmakāḥ || 76 ||
vijñaptimātraṁ tribhavaṁ svabhāvadvayakalpitam |
parāvṛttastu tathatā dharmapudgalasaṁcarāt || 77 ||
somabhāskaradīpārcirbhūtāni maṇayastathā |
nirvikalpāḥ pravartante tathā buddhasya buddhatā || 78 ||
keśoṇḍukaṁ yathā mithyā gṛhyate taimirairjanaiḥ |
tathā bhāvavikalpo'yaṁ mithyā bālairvikalpyate || 79 ||
sthitibhaṅgotpattirahitā nityānityavivarjitāḥ |
saṁkleśavyavadānākhyā bhāvāḥ keśoṇḍukopamāḥ || 80 ||
puttalikaṁ yathā kaścitkanakābhaṁ paśyate jagat |
na hyasti kanakaṁ tatra bhūmiśca kanakāyate || 81 ||
evaṁ hi dūṣitā bālāścittacaittairanādikaiḥ |
māyāmarīciprabhavaṁ bhāvaṁ gṛhṇanti tattvataḥ || 82 ||
ekabījamabījaṁ ca samudraikaṁ ca bījakam |
sarvabījakamapyetaccittaṁ paśyatha citrikam || 83 ||
ekaṁ bījaṁ yadā śuddhaṁ parāvṛttamabījakam |
samaṁ hi nirvikalpatvādudrekājjanmasaṁkaraḥ |
bījamāvahate citraṁ sarvabījaṁ taducyate || 84 ||
na hyatrotpadyate kiṁcitpratyayairna nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 85 ||
prajñaptimātraṁ tribhavaṁ nāsti vastu svabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 86 ||
bhāvasvabhāvajijñāsā na hi bhrāntirnivāryate |
bhāvasvabhāvānutpattirevaṁ dṛṣṭvā vimucyate || 87 ||
na māyā nāstisādharmyādbhāvānāṁ kathyate'stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 88 ||
na cotpadyā na cotpannāḥ pratyayo'pi na kecana |
saṁvidyante kvacittena vyavahāraṁ tu kathyate || 89 ||
na bhaṅgotpādasaṁkleśaḥ pratyayānāṁ nivāryate |
yattu bālā vikalpenti pratyayaiḥ saṁnivāryate || 90 ||
na svabhāvo na vijñaptirna vastu na ca ālayaḥ |
bālairvikalpitā hyete vaśabhūtaiḥ kutārkikaiḥ || 91 ||
cittamātraṁ yadā lokaṁ prapaśyanti jinātmajāḥ |
tadā nairvāṇikaṁ kāyaṁ kriyāsaṁskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṁyutam || 92 ||
sarvarūpāvabhāsaṁ hi yadā cittaṁ pravartate |
nātra cittaṁ na rūpāṇi bhrāntaṁ cittamanādikam || 93 ||
tadā yogī hyanābhāsaṁ prajñayā paśyate jagat |
nimittaṁ vastuvijñaptirmanovispanditaṁ ca yat |
atikramya tu putrā me nirvikalpāścaranti te || 94 ||
gandharvanagaraṁ māyā keśoṇḍuka marīcikā |
asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā || 95 ||
anutpannāḥ sarvabhāvā bhrāntimātraṁ hi dṛśyate |
bhrāntiṁ kalpenti utpannāṁ bālāṁ kalpadvaye ratāḥ || 96 ||
aupapattyaṅgikaṁ cittaṁ vicitraṁ vāsanāsaṁbhavam |
pravartate taraṁgaughaṁ tacchedānna pravartate || 97 ||
vicitrālambanaṁ citraṁ yathā citte pravatate |
tathākāśe ca kuḍye ca kasmānnābhipravartate || 98 ||
nimitaṁ kiṁcidālambya yadi cittaṁ pravartate |
pratyayairjanitaṁ cittaṁ cittamātraṁ na yujyate || 99 ||
cittena gṛhyate cittaṁ nāsti kiṁcitsahetukam |
cittasya dharmatā śuddhā gagane nāsti vāsanā || 100 ||
svacittābhiniveśena cittaṁ vai saṁpravartate |
bahirdhā nāsti vai dṛśyamato vai cittamātrakam || 101 ||
cittamālayavijñānaṁ mano yanmanyanātmakam |
gṛhṇāti viṣayān yena vijñānaṁ hi taducyate || 102 ||
cittamavyākṛtaṁ nityaṁ mano hyubhayasaṁcaram |
vartamānaṁ hi vijñānaṁ kuśalākuśalaṁ hi tat || 103 ||
dvāraṁ hi paramārthasya vijñaptidvayavarjitam |
yānatrayavyavasthānaṁ nirābhāse sthitaṁ kutaḥ || 104 ||
cittamātraṁ nirābhāsaṁ vihārā buddhabhūmiśca |
etaddhi bhāṣitaṁ buddhairbhāṣante bhāṣayanti ca || 105 ||
cittaṁ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī |
dve bhūmayo vihāraśca śeṣā bhūmirmamātmikā || 106 ||
pratyātmavedyā śuddhā ca bhūmiścāpi mamātmikā |
māheśvaraparasthānamakaniṣṭhe virājate || 107 ||
hutāśanasyaiva yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyāstribhavaṁ nirmiṇanti ye || 108 ||
nirmāya tribhavaṁ kiṁcitkiṁcidvai pūrvanirmitam |
tatra deśanti yānāni eṣā bhūmirmamātmikā || 109 ||
nāsti kālo hyadhigame bhūmīnāṁ kṣatresaṁkrame |
cittamātramatikramya nirābhāse sthitaṁ phalam || 110 ||
asattā caiva sattā ca dṛśyate ca vicitratā |
bālā grāhaviparyastā viparyāso hi citratā || 111 ||
nirvikalpaṁ yadi jñānaṁ vastvastīti na yujyate |
yasmāccittaṁ na rūpāṇi nirvikalpaṁ hi tena tat || 112 ||
indriyāṇi ca māyākhyā viṣayāḥ svapnasaṁnibhāḥ |
kartā karma kriyā caiva sarvathāpi na vidyate || 113 ||
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |
saṁjñānirodho nikhilaścittamātre na vidyate || 114 ||
srotāpattiphalaṁ caiva sakṛdāgāmiphalaṁ tathā |
anāgāmiphalaṁ caiva arhattvaṁ cittavibhramaḥ || 115 ||
śūnyamanityaṁ kṣaṇikaṁ bālāḥ kalpanti saṁskṛtam |
nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 116 ||
nirvyāpāraṁ tu kṣaṇikaṁ viviktaṁ kriyavarjitam |
anutpattiṁ ca dharmāṇāṁ kṣaṇikārthaṁ vadāmyahyam || 117 ||
saccāsato hyanutpādaḥ sāṁkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi taireva hi prakāśitam || 118 ||
caturvidhaṁ vyākaraṇamekāṁśaparipṛcchanam |
vibhajyasthāpanīyaṁ ca tīrthavādanivāraṇam || 119 ||
sarvaṁ vidyati saṁvṛtyāṁ paramārthe na vidyate |
dharmāṇāṁ niḥsvabhāvatvaṁ paramārthe'pi dṛśyate |
upalabdhiniḥsvabhāve saṁvṛtistena ucyate || 120 ||
abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate |
abhilāpasaṁbhavo bhāvo nāstīti ca na vidyate || 121 ||
nirvastuko hyabhilāpastatsaṁvṛtyāpi na vidyate |
viparyāsasya vastutvāccopalabdhirna vidyate || 122 ||
vidyate cedviparyāso naiḥsvābhāvyaṁ na vidyate |
viparyāsasya vastutvādyadyadevopalabhyate |
niḥsvabhāvaṁ bhavettaddhi sarvathāpi na vidyate || 123 ||
yadetaddṛśyate citraṁ cittaṁ dauṣṭhulyavāsitam |
rūpāvabhāsagrahaṇaṁ bahirdhā cittavibhramam || 124 ||
vikalpenāvikalpena vikalpo hi prahīyate |
vikalpenāvikalpena śūnyatātattvadarśanam || 125 ||
māyāhastī yathā citraṁ patrāṇi kanakā yathā |
tathā dṛśyaṁ nṛṇāṁ khyāti citte ajñānavāsite || 126 ||
āryo na paśyate bhrāntiṁ nāpi tattvaṁ tadantare |
bhrāntireva bhavettattvaṁ yasmāttattvaṁ tadantare || 127 ||
bhrāntiṁ vidhūya sarvāṁ tu nimittaṁ yadi jāyate |
saiva cāsya bhavedbhrāntiraśuddhaṁ timiraṁ yathā || 128 ||
keśoṇḍukaṁ taimiriko yathā gṛhṇāti vibhramāt |
viṣayeṣu tadvadbālānāṁ grahaṇaṁ saṁpravartate || 129 ||
keśoṇḍukaprakhyamidaṁ marīcyudakavibhramam |
tribhavaṁ svapnamāyābhaṁ vibhāvento vimucyate || 130 ||
vikalpaśca vikalpyaśca vikalpasya pravartate |
bandho bandhyaśca baddhaśca ṣaḍete mokṣahetavaḥ || 131 ||
na bhūmayo na satyāni na kṣetrā na ca nirmitāḥ |
buddhāḥ pratyekabuddhāśca śrāvakāścāpi kalpitāḥ || 132 ||
pudgalaḥ saṁtatiḥ skandhāḥ pratyayā hyaṇavastathā |
pradhānamīśvaraḥ kartā cittamātre vikalpyate || 133 ||
cittaṁ hi sarvaṁ sarvatra sarvadeheṣu vartate |
vicitraṁ gṛhyate'sadbhiścittamātraṁ hyalakṣaṇam || 134 ||
na hyātmā vidyate skandhe skandhāścaiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 135 ||
astitvaṁ sarvabhāvānāṁ yathā bālairvikalpyate |
yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 136 ||
abhāvātsarvadharmaṇāṁ saṁkleśo nāsti śuddhi ca |
na ca te tathā yathādṛṣṭā na ca te vai na santi ca || 137 ||
bhrāntirnimittaṁ saṁkalpaḥ paratantrasya lakṣaṇam |
tasminnimitte yannāma tadvikalpitalakṣaṇam || 138 ||
nāmanimittasaṁkalpo yadā tasya na jāyate |
pratyayāvastusaṁketaṁ pariniṣpannalakṣaṇam || 139 ||
vaipākikāśca ye buddhā jinā nairmāṇikāśca ye |
sattvāśca bodhisattvāśca kṣetrāṇi ca diśe diśe || 140 ||
nisyandadharmanirmāṇā jinā nairmāṇikāśca ye |
sarve te hyamitābhasya sukhāvatyā vinirgatāḥ || 141 ||
yacca nairmāṇikairbhāṣṭaṁ yacca bhāṣṭaṁ vipākajaiḥ |
sūtrāntavaipulyanayaṁ tasya saṁdhiṁ vijānatha || 142 ||
yadbhāṣitaṁ jinasutairyacca bhāṣanti nāyakāḥ |
yaddhi nairmāṇikābhāṣṭaṁ na tu vaipākikairjinaiḥ || 143 ||
anutpannā hyamī dharmā na caivaite na santi ca |
gandharvanagarasvapnamāyānirmāṇasādṛśāḥ || 144 ||
cittaṁ pravartate cittaṁ cittameva vimucyate |
cittaṁ hi jāyate nānyaccittameva nirudhyate || 145 ||
arthābhāsaṁ nṛṇāṁ cittaṁ cittaṁ vai khyāti kalpitam |
nāstyarthaścittamātreyaṁ nirvikalpo vimucyate || 146 ||
anādikālaprapañcadauṣṭhulyaṁ hi samāhitam |
vikalpo bhāvitastena mithyābhāsaṁ pravartate || 147 ||
arthābhāse ca vijñāne jñānaṁ tathatāgocaram |
parāvṛttaṁ nirābhāsamāryāṇāṁ gocare hyasau || 148 ||
arthapravicayaṁ dhyānaṁ dhyānaṁ bālopacārikam |
tathatārambaṇaṁ dhyānaṁ dhyānaṁ tāthāgataṁ śubham || 149 ||
parikalpitaṁ svabhāvena sarvadharmā ajānakāḥ |
paratantraṁ samāśritya vikalpo bhramate nṛṇām || 150 ||
paratantraṁ yathā śuddhaṁ vikalpena visaṁyutam |
parāvṛttaṁ hi tathatā vihāraḥ kalpavarjitaḥ || 151 ||
mā vikalpaṁ vikalpetha vikalpo nāsti satyataḥ |
bhrāntiṁ vikalpayantasya grāhyagrāhakayorna tu |
bāhyārthadarśanaṁ kalpaṁ svabhāvaḥ parikalpitaḥ || 152 ||
yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ |
bāhyārthadarśanaṁ mithyā nāstyarthaṁ cittameva tu || 153 ||
yuktyā vipaśyamānānāṁ grāhagrāhyaṁ nirudhyate |
bāhyo na vidyate hyartho yathā bālairvikalpyate || 154 ||
vāsanairlulitaṁ cittamarthābhāsaṁ pravartate |
kalpadvayanirodhena jñānaṁ tathatagocaram || 155 ||
utpadyate hyanābhāsamacintyamāryagocaram |
nāmanimittasaṁkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṁ hi tathatā pariniṣpannalakṣaṇam || 156 ||
mātāpitṛsamāyogādālayamanasaṁyutam |
ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate || 157 ||
peśīghanārbudaṁ piṭakamaśubhaṁ karmacitritam |
karmavāyumahābhūtaiḥ phalavatsaṁprapadyate || 158 ||
pañcapañcakapañcaiva vraṇāścaiva navaiva tu |
nakhadantaromasaṁchannaḥ sphuramāṇaḥ prajāyate || 159 ||
prajātamātraṁ viṣṭhākṛmiṁ suptabuddheva mānavaḥ |
cakṣuṣā sphurate rūpaṁ vivṛddhiṁ yāti kalpanāt || 160 ||
tālvoṣṭhapuṭasaṁyogādvikalpenāvadhāryate |
vācā pravartate nṝṇāṁ śukasyeva vikalpanā || 161 ||
niścitāstīrthyavādānāṁ mahāyānamaniścitam |
sattvāśrayapravṛtto'yaṁ kudṛṣṭīnāmanāspadam || 162 ||
pratyātmavedyayānaṁ me tārkikāṇāmagocaram |
paścātkāle gate nāthe brūhi ko'yaṁ dhariṣyati || 163 ||
nirvṛte sugate paścātkālo'tīto bhaviṣyati |
mahāmate nibodha tvaṁ yo netrīṁ dhārayiṣyati || 164 ||
dakṣiṇāpathavedalyāṁ bhikṣuḥ śrīmān mahāyaśāḥ |
nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ || 165 ||
prakāśya loke madyānaṁ mahāyānamanuttaram |
āsādya bhūmiṁ muditāṁ yāsyate'sau sukhāvatīm || 166 ||
buddhyā vivecyamānānāṁ svabhāvo nāvadhāryate |
yasmāttadanabhilāpyāste niḥsvabhāvāśca deśitāḥ || 167 ||
pratyayotpādite hyarthe nāstyastīti na vidyate |
pratyayāntargataṁ bhāvaṁ ye kalpentyasti nāsti ca |
dūrībhūtā bhavenmanye śāsanāttīrthadṛṣṭayaḥ || 168 ||
abhidhānaṁ sarvabhāvānāṁ janmāntaraśataiḥ sadā |
abhyastamabhyasantaṁ ca parasparavikalpayā || 169 ||
akathyamāne saṁmohaṁ sarvaloka āpadyate |
tasmātkriyate nāma saṁmohasya vyudāsārtham || 170 ||
trividhena vikalpena bālairbhāvā vikalpitāḥ |
bhrāntirnāmavikalpena pratyayairjanitena ca || 171 ||
aniruddhā hyanutpannāḥ prakṛtyā gaganopamāḥ |
abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ || 172 ||
pratibhāsabimbamāyābhamarīcyā supinena tu |
alātacakragandharvapratiśrutkāsamodbhavāḥ || 173 ||
advayā tathatā śūnyā bhūtakoṣṭiśca dharmatā |
nirvikalpaśca deśemi ye te niṣpannalakṣaṇāḥ || 174 ||
vākcittagocaraṁ mithyā satyaṁ prajñā vikalpitā |
dvayāntapatitaṁ cittaṁ tasmātprajñā na kalpitā || 175 ||
asti nāsti ca dvāvantau yāvaccittasya gocaraḥ |
gocareṇa vidhūtena samyakcittaṁ nirudhyate || 176 ||
viṣayagrahaṇābhāvānnirodhena ca nāsti ca |
vidyate tathatāvasthā āryāṇāṁ gocaro yathā || 177 ||
bālānāṁ na tathā khyāti yathā khyāti manīṣiṇām |
manīṣiṇāṁ tathā khyāti sarvadharmā alakṣaṇāḥ || 178 ||
hārakūṭaṁ yathā bālaiḥ suvarṇaṁ parikalpyate |
asuvarṇaṁ suvarṇābhaṁ tathā dharmāḥ kutārkikaiḥ || 179 ||
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 180 ||
anādyanidhanābhāvādbhūtalakṣaṇasaṁsthitāḥ |
kāraṇakaravalloke na ca budhyanti tārkikāḥ || 181 ||
atīto vidyate bhāvo vidyate ca anāgataḥ |
pratyakṣo vidyate yasmāttasmādbhāvā ajātakāḥ || 182 ||
pariṇāmakālasaṁsthānaṁ bhūtabhāvendriyeṣu ca |
antarābhavasaṁgrāhaṁ ye kalpanti na te budhāḥ || 183 ||
na pratītyasamutpannaṁ lokaṁ varṇanti vai jināḥ |
kiṁ tu pratyayamevāyaṁ loko gandharvasaṁnibhaḥ || 184 ||
dharmasaṁketa evāyaṁ tasmiṁstadidamucyate |
saṁketācca pṛthagbhūto na jāto na nirudhyate || 185 ||
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |
bimbaṁ hi dṛśyate teṣu na ca bimbo'sti kutracit || 186 ||
bhāvābhāsaṁ tathā cittaṁ mṛgatṛṣṇā yathā nabhe |
dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 187 |
na me yānaṁ mahāyānaṁ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 188 ||
kiṁ tu yānaṁ mahāyānaṁ samādhivaśavartitā |
kāyaṁ manomayaṁ citraṁ vaśitāpuṣpamaṇḍitam || 189 ||
ekatvena pṛthaktvena bhāvo vai pratyaye na tu |
janma samāsamevoktaṁ nirodho nāśa eva hi || 190 ||
ajātaśūnyatā caikamekaṁ jāteṣu śūnyatā |
ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā || 191 ||
tathatā śūnyatā koṭī nirvāṇaṁ dharmadhātuvat |
kāyo manomayaṁ citraṁ paryāyairdeśitaṁ mayā || 192 ||
sūtravinayābhidharmeṇa viśuddhiṁ kalpayanti ye |
granthato na tu arthena na te nairātmyamāśritāḥ || 193 ||
na tīrthikairna buddhaiśca na mayā na ca kenacit |
pratyayaiḥ sādhitāstitvaṁ kathaṁ nāstirbhaviṣyati || 194 ||
kena prasādhitāstitvaṁ pratyayairyasya nāstitā |
utpādavādadurdṛṣṭyā nāstyastīti vikalpayet || 195 ||
yasya notpadyate kiṁcinna kiṁcittaṁ nirudhyate |
tasyāstināsti nopaiti viviktaṁ paśyato jagat || 196 ||
dṛśyate śaśaviṣāṇākhyaṁ vikalpo vidyate nṛṇām |
ye tu kalpenti te bhrāntā mṛgatṛṣṇāṁ yathā mṛgāḥ || 197 ||
vikalpābhiniveśena vikalpaḥ saṁpravartate |
nirhetukaṁ vikalpaṁ hi vikalpo'pi na yujyate || 198 ||
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyate'rtho hi bālānāmāryāṇāṁ na viśeṣataḥ || 199 ||
āryāṇāṁ darśanaṁ śuddhaṁ vimokṣatrayasaṁbhavam |
utpādabhaṅganirmuktaṁ nirābhāsapracāriṇam || 200 ||
gāmbhīryodāryavaipulyaṁ jñānaṁ kṣetrān vibhūti ca |
deśemi jinaputrāṇāṁ śrāvakāṇāmanityatām || 201 ||
anityaṁ tribhavaṁ śūnyamātmātmīyavivarjitam |
śrāvakāṇāṁ ca deśemi tathā sāmānyalakṣaṇam || 202 ||
sarvadharmeṣvasaṁsaktirvivekā hyekacārikā |
pratyekajinaputrāṇāṁ phalaṁ deśemyatarkikam || 203 ||
svabhāvakalpitaṁ bāhyaṁ paratantraṁ ca dehinām |
apaśyannātmasaṁbhrāntiṁ tataścittaṁ pravartate || 204 ||
daśamī tu bhavetprathamī prathamī cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 205 ||
dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet |
tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ || 206 ||
nirābhāso hi bhāvānāmabhāvo nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṁ jāyate phalam || 207 ||
kathaṁ hyabhāvo bhāvānāṁ kurute samatāṁ katham |
yadā cittaṁ na jānāti bāhyamadhyātmikaṁ calam |
tadā tu kurute nāśaṁ samatācittadarśanāt || 208 ||
anādimati saṁsāre bhāvagrāhopagūhitam |
bālaiḥ kīla yathā kīlaṁ pralobhya vinivartate || 209 ||
taddhetukaṁ tadālambyaṁ manogatisamāśrayam |
hetuṁ dadāti cittasya vijñānaṁ ca samāśritam || 210 ||
vaipākikādadhiṣṭhānāṁ nikāyagatisaṁbhavāt |
labhyante yena vai svapne abhijñāśca caturvidhāḥ || 211 ||
svapne ca labhyate yacca yacca buddhaprasādataḥ |
nikāyagatigotrā ye te vijñānavipākajāḥ || 212 ||
vāsanairbhāvitaṁ cittaṁ bhāvābhāsaṁ pravartate |
bālā yadā na budhyante utpādaṁ deśayettadā || 213 ||
yāvadvākyaṁ vikalpeti bhāvaṁ vai lakṣaṇānvitam |
tāvadvibudhyate cittamapaśyan hi svavibhramam || 214 ||
utpādo varṇyate kasmātkasmāddṛśyaṁ na varṇyate |
adṛśyaṁ dṛśyamānaṁ hi kasya kiṁ varṇyate kutaḥ || 215 ||
svacchaṁ cittaṁ svabhāvena manaḥ kaluṣakārakam |
manaśca sahavijñānairvāsanāṁ kṣipate sadā || 216 ||
ālayo muñcate kāyaṁ manaḥ prārthayate gatim |
vijñānaṁ viṣayābhāsaṁ bhrāntiṁ dṛṣṭvā pralabhyate || 217 ||
madīyaṁ dṛśyate cittaṁ bāhyamarthaṁ na vidyate |
evaṁ vibhāvayedbhrāntiṁ tathatāṁ cāpyanusmaret || 218 ||
dhyāyināṁ viṣayaḥ karma buddhamāhātmyameva ca |
etāni trīṇyacintyāni acintyaṁ vijñānagocaram || 219 ||
anāgatamatītaṁ ca nirvāṇaṁ pudgalaṁ vacaḥ |
saṁvṛtyā deśayāmyetān paramārthastvanakṣaraḥ || 220 ||
naikāyikāśca tīrthyāśca dṛṣṭimekāṁśamāśritāḥ |
cittamātre visaṁmūḍhā bhāvaṁ kalpenti bāhiram || 221 ||
pratyekabodhiṁ buddhatvamarhattvaṁ buddhadarśanam |
gūḍhabījaṁ bhavedbodhau svapne vai sidhyate tu yaḥ || 222 ||
kutra keṣāṁ kathaṁ kasmātkimarthaṁ ca vadāhi me |
mayācittamatiśāntaṁ sadasatpakṣadeśanām || 223 ||
cittamātre vimūḍhānāṁ māyānāstyastideśanām |
utpādabhaṅgasaṁyuktaṁ lakṣyalakṣaṇavarjitam || 224 ||
vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha |
bimbaughajalatulyādau cittabījaṁ pravartate || 225 ||
yadā cittaṁ manaścāpi vijñānaṁ na pravartate |
tadā manomayaṁ kāyaṁ labhate buddhabhūmi ca || 226 ||
pratyayā dhātavaḥ skandhā dharmāṇāṁ ca svalakṣaṇam |
prajñaptiṁ pudgalaṁ cittaṁ svapnakeśoṇḍukopamāḥ || 227 ||
māyāsvapnopamaṁ lokaṁ dṛṣṭvā tattvaṁ samāśrayet |
tattvaṁ hi lakṣaṇairmuktaṁ yuktihetuvivarjitam || 228 ||
pratyātmavedyamāryāṇāṁ vihāraṁ tu smaretsadā |
yuktihetuvisaṁmūḍhaṁ lokaṁ tattve niveśayet || 229 ||
sarvaprapañcopaśamādbhrānto nābhipravartate |
prajñā yāvadvikalpante bhrāntistāvatpravartate || 230 ||
naiḥsvabhāvyaṁ ca bhāvaṁ ca śūnyā vai nityānityatā |
utpādavādināṁ dṛṣṭirna tvanutpādavādinām || 231 ||
ekatvamanyatvobhayāmīśvarācca yadṛcchayā |
kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat || 232 ||
saṁsārabījaṁ vijñānaṁ sati dṛśye pravartate |
kuḍye sati yathā citraṁ parijñānānnirudhyate || 233 ||
māyāpuruṣavannṝṇāṁ mṛtajanma pravartate |
mohāttathaiva bālānāṁ bandhamokṣaṁ pravartate || 234 ||
adhyātmabāhyaṁ dvividhaṁ dharmāśca pratyayāni ca |
etadvibhāvayan yogī nirābhāse pratiṣṭhate || 235 ||
na vāsanairbhidyate cittaṁ na cittaṁ vāsanaiḥ saha |
abhinnalakṣaṇaṁ cittaṁ vāsanaiḥ pariveṣṭitam || 236 ||
malavadvāsanā yasya manovijñānasaṁbhavā |
paṭaśuklopamaṁ cittaṁ vāsanairna virājate || 237 ||
yathā na bhāvo nābhāvo gaganaṁ kathyate mayā |
ālayaṁ hi tathā kāye bhāvābhāvavivarjitam || 238 ||
manovijñānavyāvṛttaṁ cittaṁ kāluṣyavarjitam |
sarvadharmāvabodhena cittaṁ buddhaṁ vadāmyaham || 239 ||
trisaṁtativyavacchinnaṁ sattāsattāvivarjitam |
cātuṣkoṭikayā muktaṁ bhavaṁ māyopamaṁ sadā || 240 ||
dve svabhāvo bhavetsapta bhūmayaścittasaṁbhavāḥ |
śeṣā bhaveyurniṣpannā bhūmayo buddhabhūmi ca || 241 ||
rūpī cārūpyadhātuśca kāmadhātuśca nirvṛtiḥ |
asmin kalevare sarvaṁ kathitaṁ cittagocaram || 242 ||
upalabhyate yadā yāvadbhrāntistāvatpravartate |
bhrāntiḥ svacittasaṁbodhānna pravartate na nivartate || 243 ||
anutpāde kāraṇābhāvo bhāve saṁsārasaṁgrahaḥ |
māyādisadṛśaṁ paśyan lakṣaṇaṁ na vikalpayet || 244 ||
triyānamekayānaṁ ca ayānaṁ ca vadāmyaham |
bālānāṁ mandabuddhīnāmāryāṇāṁ ca viviktatām || 245 ||
utpattirdvividhā mahyaṁ lakṣaṇādhigamau ca yā |
caturvidho nayavidhiḥ siddhāntaṁ yuktideśanā || 246 ||
saṁsthānākṛtiviśeṣairbhrāntiṁ dṛṣṭvā vikalpyate |
nāmasaṁsthānavirahātsvabhāvamāryagocaram || 247 ||
vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |
vikalpakalpanābhāvātsvabhāvamāryagocaram || 248 ||
nityaṁ ca śāśvataṁ tattvaṁ gotraṁ vastusvabhāvakam |
tathatā cittanirmuktaṁ kalpanaiśca vivarjitam || 249 ||
yadyadvastu na śuddhiḥ syātsaṁkleśo nāpi kasyacit |
yasmācca śuṁdhyate cittaṁ saṁkleśaścāpi dṛśyate |
tasmāttattvaṁ bhavedvastu viśuddhamāryagocaram || 250 ||
pratyayairjanitaṁ lokaṁ vikalpaiśca vivarjitam |
māyādisvapnasadṛśaṁ vipaśyanto vimucyate || 251 ||
dauṣṭhulyavāsanāścitrāścittena saha saṁyutāḥ |
bahirdhā dṛśyate nṝṇāṁ na hi cittasya dharmatā || 252 ||
cittasya dharmatā śuddhā na cittaṁ bhrāntisaṁbhavam |
bhrāntiśca dauṣṭhulyamayī tena cittaṁ na dṛśyate || 253 ||
bhrāntimātraṁ bhavettattvaṁ tattvaṁ nānyatra vidyate |
na saṁskāre na cānyatra kiṁ tu saṁskāradarśanāt || 254 ||
lakṣyalakṣaṇanirmuktaṁ yadā paśyati saṁskṛtam |
vidhūtaṁ hi bhavettena svacittaṁ paśyato jagat || 255 ||
cittamātraṁ samāruhya bāhyamarthaṁ na kalpayet |
tathatālambane sthitvā cittamātramatikramet || 256 ||
cittamātramatikramya nirābhāsamatikramet |
nirābhāsasthito yogī mahāyānaṁ sa paśyati || 257 ||
anābhogagatiḥ śāntā praṇidhānairviśodhitā |
jñānamanātmakaṁ śreṣṭhaṁ nirābhāse na paśyati || 258 ||
cittasya gocaraṁ paśyetpaśyejjñānasya gocaram |
prajñāyā gocaraṁ paśyellakṣaṇe na pramuhyate || 259 ||
cittasya duḥkhasatyaṁ samudayo jñānagocaraḥ |
dve satye buddhabhūmiśca prajñā yatra pravartate || 260 ||
phalaprāptiśca nirvāṇaṁ mārgamaṣṭāṅgikaṁ tathā |
sarvadharmāvabodhena buddhajñānaṁ viśudhyate || 261 ||
cakṣuśca rūpamāloka ākāśaśca manastathā |
ebhirutpadyate nṝṇāṁ vijñānaṁ hyālayodbhavam || 262 ||
grāhyaṁ grāho grahītā ca nāsti nāma hyavastukam |
nirhetukaṁ vikalpaṁ ye manyanti hi na te budhāḥ || 263 ||
arthe nāma hyasaṁbhūtamartho nāmni tathaiva ca |
hetvahetusamutpannaṁ vikalpaṁ na vikalpayet || 264 ||
sarvabhāvasvabhāvo'san vacanaṁ hi tathāpyasat |
śūnyatāṁ śūnyatārthaṁ vā bālo'paśyan vidhāvati || 265 ||
satyasthitiṁ manyanayā dṛṣṭvā prajñaptideśanā |
ekatvaṁ pañcadhāsiddhamidaṁ satyaṁ prahīyate || 266 ||
prapañcamārabhedyaśca astināsti vyatikramet |
nāsticchando bhave mithyāsaṁjñā nairātmyadarśanāt || 267 ||
śāśvataṁ hi sakartṛtvaṁ vādamātrapravartitam |
satyaṁ paraṁ hyavaktavyaṁ nirodhe dharmadarśanam || 268 ||
ālayaṁ hi samāśritya mano vai saṁpravartate |
cittaṁ manaśca saṁśritya vijñānaṁ saṁpravartate || 269 ||
samāropaṁ samāropya tathatā cittadharmatā |
etadvibhāvayan yogī cittamātrajñatāṁ labhet || 270 ||
manaśca lakṣaṇaṁ vastu nityānitye na manyate |
utpādaṁ cāpyanutpādaṁ yogī yoge na manyate || 271 ||
arthadvayaṁ na kalpenti vijñānaṁ hyālayodbhavam |
ekamarthaṁ dvicittena na jānīte tadudbhavam || 272 ||
na vaktā na ca vācyo'sti na śūnyaṁ cittadarśanāt |
adarśanātsvacittasya dṛṣṭijālaṁ pravartate || 273 ||
pratyayāgamanaṁ nāsti indriyāṇi na kecana |
na dhātavo na ca skandhā na rāgo na ca saṁskṛtam || 274 ||
karmaṇo'gniṁ na vai pūrvaṁ na kṛtaṁ na ca saṁskṛtam |
na koṭi na ca vai śaktirna mokṣo na ca bandhanam || 275 ||
avyākṛto na bhāvo'sti dharmādharmaṁ na caiva hi |
na kālaṁ na ca nirvāṇaṁ dharmatāpi na vidyate || 276 ||
na ca buddho na satyāni na phalaṁ na ca hetavaḥ |
viparyayo na nirvāṇaṁ vibhavo nāsti saṁbhavaḥ || 277 ||
dvādaśāṅgaṁ na caivāsti antānantaṁ na caiva hi |
sarvadṛṣṭiprahāṇāya cittamātraṁ vadāmyaham || 278 ||
kleśāḥ karmapathā dehaḥ kartāraśca phalaṁ ca vai |
marīcisvapnasaṁkāśā gandharvanagaropamāḥ || 279 ||
cittamātravyavasthānādvayāvṛttaṁ bhāvalakṣaṇam |
cittamātrapratiṣṭhānācchāśvatocchedadarśanam || 280 ||
skandhā na santi nirvāṇe na caivātmā na lakṣaṇam |
cittamātrāvatāreṇa mokṣagrāhānnivartate || 281 ||
bhūdṛśyahetuko doṣo bahirdhā khyāyate nṛṇām |
cittaṁ hyadṛśyasaṁbhūtaṁ tena cittaṁ na dṛśyate || 282 ||
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
cittaṁ na bhāvo nābhāvo vāsane na virājate || 283 ||
malo vai khyāyate śukle na śukle khyāyate malaḥ |
ghane hi gaganaṁ yadvattathā cittaṁ na dṛśyate || 284 ||
cittena cīyate karma jñānena ca vicīyate |
prajñayā ca nirābhāsaṁ prabhāvaṁ cādhigacchati || 285 ||
cittaṁ viṣayasaṁbaddhaṁ jñānaṁ tarke pravartate |
nirābhāse viśeṣe ca jñānaṁ vai saṁpravartate || 286 ||
cittaṁ manaśca vijñānaṁ saṁjñā vai kalpavarjitā |
avikalpadharmatāṁ prāptāḥ śrāvakā na jinātmajāḥ || 287 ||
kṣānte kṣānte viśeṣe vai jñānaṁ tāthāgataṁ śubham |
saṁjāyate viśeṣārthaṁ samudācāravarjitam || 288 ||
parikalpitasvabhāvo'sti paratantro na vidyate |
kalpitaṁ gṛhyate bhrāntyā paratantraṁ na kalpyate || 289 ||
cittaṁ hyabhūtasaṁbhūtaṁ na cittaṁ dṛśyate kvacit |
dehabhogapratiṣṭhānaṁ khyāyate vāsanā nṛṇām || 290 ||
na sarvabhautikaṁ rūpamasti rūpamabhautikam |
gandharvasvapnamāyā yā mṛgatṛṣṇā hyabhautikā || 291 ||
prajñā hi trividhā mahyamāryaṁ yena prabhāvitam |
cittaṁ hyadṛśyasaṁbhūtaṁ tena cittaṁ na dṛśyate || 292 ||
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
lakṣaṇaṁ kalpate yena yaḥ svabhāvān vṛṇoti ca || 293 ||
yānadvayavisaṁyuktā prajñā hyābhāsavarjitā |
saṁbhavābhiniveśena śrāvakāṇāṁ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī'malā || 294 ||
sato hi asataścāpi pratyayairyadi jāyate |
ekatvānyatvadṛṣṭiśca avaśyaṁ taiḥ samāśritā || 295 ||
vividhāgatirhi nirvṛttā yathā māyā na sidhyati |
nimittaṁ hi tathā citraṁ kalpyamānaṁ na sidhyati || 296 ||
nimittadauṣṭhulyamayaṁ bandhanaṁ cittasaṁbhavam |
parikalpitaṁ hyajānānaiḥ paratantraṁ vikalpyate || 297 ||
ya eva kalpito bhāvaḥ paratantraṁ tadeva hi |
kalpitaṁ hi vicitrābhaṁ paratantraṁ vikalpyate || 298 ||
saṁvṛtiḥ paramārthaśca tṛtīyaṁ nāsti hetukam |
kalpitaṁ saṁvṛtirhyuktā tacchedādāryagocaraḥ || 299 ||
yathā hi yogināṁ vastu citramekaṁ virājate |
na hyasti citratā tatra tathā kalpitalakṣaṇam || 300 ||
yathā hi taimiraiścitraṁ kalpyate rūpadarśanam |
timiraṁ na rūpaṁ nārūpaṁ paratantraṁ tathā budhaiḥ || 301 ||
hemaṁ syāttu yathā śuddhaṁ jalaṁ kaluṣavarjitam |
gaganaṁ hi ghanābhāvāttathā śuddhaṁ vikalpitam || 302 ||
śrāvakastrividho mahyaṁ nirmitaḥ praṇidhānajaḥ |
rāgadveṣavisaṁyuktaḥ śrāvako dharmasaṁbhavaḥ || 303 ||
bodhisattvo'pi trividho buddhānāṁ nāsti lakṣaṇam |
citte citte tu sattvānāṁ buddhabimbaṁ vidṛśyate || 304 ||
nāsti vai kalpito bhāvaḥ paratantraṁ ca vidyate |
samāropāpavādaṁ ca vikalpaṁ no vinaśyati || 305 ||
kalpitaṁ yadyabhāvaḥ syātparatantrasvabhāvataḥ |
vinābhāvena vai bhāvaṁ bhāvaścābhāvasaṁbhavaḥ || 306 ||
parikalpitaṁ samāśritya paratantraṁ pralabhyate |
nimittanāmasaṁbandhājjāyate parikalpitam || 307 ||
atyantaṁ cāpyaniṣpannaṁ kalpitena parodbhavam |
tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ || 308 ||
parikalpitaṁ daśavidhaṁ paratantraṁ ca ṣaḍvidham |
tathatā ca pratyātmagatimato nāsti viśeṣaṇam || 309 ||
pañca dharmā bhavettatvaṁ svabhāvā hi trayastathā |
etadvibhāvayan yogī tathatāṁ nātivartate || 310 ||
nakṣatrameghasaṁsthānaṁ somabhāskarasaṁnibham |
cittaṁ saṁdṛśyate nṝṇāṁ dṛśyābhaṁ vāsanoditam || 311 ||
bhūtālabdhātmakā hyete na lakṣyaṁ na ca lakṣaṇam |
sarve bhūtamayā bhūtā yadi rūpaṁ hi bhautikam || 312 ||
asaṁbhūtā mahābhūtā nāsti bhūteṣu bhautikam |
kāraṇaṁ hi mahābhūtāḥ kāryaṁ bhūsalilādayaḥ || 313 ||
dravyaprajñaptirūpaṁ ca māyājātikṛtaṁ tathā |
svapnagandharvarūpaṁ ca mṛgatṛṣṇā ca pañcamam || 314 ||
icchantikaṁ pañcavidhaṁ gotrāḥ pañca tathā bhavet |
pañca yānānyayānaṁ ca nirvāṇaṁ ṣaḍvidhaṁ bhavet || 315 ||
skandhabhedāścaturviśadrūpaṁ cāṣṭavidhaṁ bhavet |
buddhā bhaveccaturviṁśaddvividhāśca jinaurasāḥ || 316 ||
aṣṭottaraṁ nayaśataṁ śrāvakāśca trayastathā |
kṣetramekaṁ hi buddhānāṁ buddhaścaikastathā bhavet || 317 ||
vimuktayastathā tisraścittadhārā caturvidhā |
nairātmyaṁ ṣaḍvidhaṁ mahyaṁ jñeyaṁ cāpi caturvidham || 318 ||
kāraṇaiśca visaṁyuktaṁ dṛṣṭidoṣavivarjitam |
pratyātmavedyamacalaṁ mahāyānamanuttaram || 319 ||
utpādaṁ cāpyanutpādamaṣṭadhā navadhā bhavet |
ekānupūrvasamayaṁ siddhāntamekameva ca || 320 ||
ārūpyadhātvaṣṭavidhaṁ dhyānabhedaśca ṣaḍvidhaḥ |
pratyekajinaputrāṇāṁ niryāṇaṁ saptadhā bhavet || 321 ||
adhvatrayaṁ na caivāsti nityānityaṁ ca nāsti vai |
kriyā karma phalaṁ caiva svapnakāryaṁ tathā bhavet || 322 ||
antādyāsaṁbhavā buddhāḥ śrāvakāśca jinaurasāḥ |
cittaṁ dṛśyavisaṁyuktaṁ māyādharmopamaṁ sadā || 323 ||
garbhaścakraṁ tathā jātirnaiṣkramyaṁ tuṣitālayam |
sarvakṣetragatāścāpi dṛśyante na ca yonijāḥ || 324 ||
saṁkrāntiṁ saṁcaraṁ sattvaṁ deśanā nirvṛtistathā |
satyaṁ kṣetrāvabodhiśca pratyayaprerito bhavet || 325 ||
lokā vanaspatirdvīpo nairātmyatīrthasaṁcaram |
dhyānaṁ yānālayaprāptiracintyaphalagocaram || 326 ||
candranakṣatragotrāṇi nṛpagotrā surālayam |
yakṣagandharvagotrāṇi karmajā tṛṣṇasaṁbhavā || 327 ||
acintyapariṇāmī ca cyutirvāsanasaṁyutā |
vyucchinnacyutyabhāvena kleśajālaṁ nirudhyate || 328 ||
dhanadhānyaṁ suvarṇaṁ ca kṣetravastu vikalpyate |
gavaiḍakāśca dāsā vai tathā hayagajādayaḥ || 329 ||
talpaviddhe na svaptavyaṁ bhūmiścāpi na lepayet |
sauvarṇarājataṁ pātraṁ kāṁsaṁ tāmraṁ na kārayet || 330 ||
kambalā nīlaraktāśca kāṣāyo gomayena ca |
kardamaiḥ phalapatraiśca śuklān yogī rajetsadā || 331 ||
śailīkaṁ mṛnmayaṁ lohaṁ śāṅkhaṁ vai sphaṭikamayam |
pātrārthaṁ dhārayedyogī paripūrṇaṁ ca māgadham || 332 ||
caturaṅgulaṁ bhavecchastraṁ kubjaṁ vai vastucchedanaḥ |
śilpavidyāṁ na śikṣeta yogī yogaparāyaṇaḥ || 333 ||
krayavikrayo na kartavyo yoginā yogivāhinā |
ārāmikaiśca kartavyametaddharmaṁ vadāmyaham || 334 ||
guptendriyaṁ tathārthajñaṁ sūtrānte vinaye tathā |
gṛhasthairna ca saṁsṛṣṭaṁ yoginaṁ taṁ vadāmyaham || 335 ||
śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā |
palāle'bhyavakāśe ca yogī vāsaṁ prakalpayet || 336 ||
trivastraprāvṛto nityaṁ śmaśānādyatrakutracit |
vastrārthaṁ saṁvidhātavyaṁ yaśca dadyātsukhāgatam || 337 ||
yugamātrānusārī syātpiṇḍabhakṣaparāyaṇaḥ |
kusumebhyo yathā bhramarāstathā piṇḍaṁ samācaret || 338 ||
gaṇe ca gaṇasaṁsṛṣṭe bhikṣuṇīṣu ca yadbhavet |
taddhi ājīvasaṁsṛṣṭaṁ na tatkalpati yoginām || 339 ||
rājāno rājaputrāśca amātyāḥ śreṣṭhinastathā |
piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ || 340 ||
mṛtasūtakulānnaṁ ca mitraprītisamanvitam |
bhikṣubhikṣuṇisaṁsṛṣṭaṁ na tatkalpati yoginām || 341 ||
vihāre yatra vai dhūmaḥ pacyate vidhivatsadā |
uddiśya yatkṛtaṁ cāpi na tatkalpati yoginām || 342 ||
utpādabhaṅganirmuktaṁ sadasatpakṣavarjitam |
lakṣyalakṣaṇasaṁyuktaṁ yogī lokaṁ vibhāvayet || 343 ||
samādhibalasaṁyuktamabhijñairvaśitaiśca vai |
nacirāttu bhavedyogī yadyutpādaṁ na kalpayet || 344 ||
aṇukālapradhānebhyaḥ kāraṇebhyo na kalpayet |
hetupratyayasaṁbhūtaṁ yogī lokaṁ na kalpayet || 345 ||
svakalpakalpitaṁ lokaṁ citraṁ vai vāsanoditam |
pratipaśyetsadā yogī māyāsvapnopamaṁ bhavam || 346 ||
apavādasamāropavarjitaṁ darśanaṁ sadā |
dehabhogapratiṣṭhābhaṁ tribhavaṁ na vikalpayet || 347 ||
kṛtabhaktapiṇḍo niścitamṛjuṁ saṁsthāpya vai tanum |
buddhāṁśca bodhisattvāṁśca namaskṛtya punaḥ punaḥ || 348 ||
vinayātsūtrayuktibhyāṁ tattvaṁ saṁhṛtya yogavit |
pañcadharmasvacittaṁ ca nairātmyaṁ ca vibhāvayet || 349 ||
pratyātmadharmatāśuddhā bhūmayo buddhabhūmi ca |
etadvibhāvayedyogī mahāpadme'bhiṣicyate || 350 ||
vibhrāmya gatayaḥ sarvā bhavādudvegamānasaḥ |
yogānārabhate citrāṁ gatvā śivapathīṁ śubhām || 351 ||
somabhāskarasaṁsthānaṁ padmapatrāṁśusaprabham |
gaganāgnicitrasadṛśaṁ yogī puñjān prapaśyate || 352 ||
nimittāni ca citrāṇi tīrthyamārgaṁ nayanti te |
śrāvakatve nipātyanti pratyekajinagocare || 353 ||
vidhūya sarvāṇyetāni nirābhāso yadā bhavet |
tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ |
śiro hi tasya mārjanti nimittaṁ tathatānugāḥ || 354 ||
astyanākārato bhāvaḥ śāśvatocchedavarjitaḥ |
sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam || 355 ||
ahetuvāde kalpyante ahetūcchedadarśanam |
bāhyabhāvāparijñānānnāśayiṣyanti madhyamam || 356 ||
bhāvagrāhaṁ na mokṣyante mā bhūducchedadarśanam |
samāropāpavādena deśayiṣyanti madhyamam || 357 ||
cittamātrāvabodhena bāhyabhāvā vyudāśrayā |
vinivṛttirvikalpasya pratipat saiva madhyamā || 358 ||
cittamātraṁ na dṛśyanti dṛśyābhāvānna jāyate |
pratipanmadhyamā caiṣā mayā cānyaiśca deśitā || 359 ||
utpādaṁ cāpyanutpādaṁ bhāvābhāvaśca śūnyatā |
naiḥsvabhāvyaṁ ca bhāvānāṁ dvayametanna kalpayet || 360 ||
vikalpavṛttyā bhāvo na mokṣaṁ kalpenti bāliśāḥ |
na cittavṛttyasaṁbodhāddvayagrāhaḥ prahīyate || 361 ||
svacittadṛśyasaṁbodhāddvayagrāhaḥ prahīyate |
prahāṇaṁ hi parijñānaṁ vikalpyasyāvināśakam || 362 ||
cittadṛśyaparijñānādvikalpo na pravartate |
apravṛttirvikalpasya tathatā cittavarjitā || 363 ||
tīrthyadoṣavinirmuktā pravṛttiryadi dṛśyate |
sā vidvadbhirbhaveddhāhyā nivṛttiścāvināśataḥ || 364 ||
asyāvabodhādbuddhatvaṁ mayā buddhaiśca deśitam |
anyathā kalpyamānaṁ hi tīrthyavādaḥ prasajyate || 365 ||
ajāḥ prasūtajanmā vai acyutāśca cyavanti ca |
yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu || 366 ||
ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai |
citte cintamayā bhūtvā cittamātraṁ vadanti te || 367 ||
citteṣu cittamātraṁ ca acittā cittasaṁbhavā |
vicitrarūpasaṁsthānāścittamātre gatiṁgatāḥ || 368 ||
maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ |
anyaiśca vividhai rūpaiścittamātraṁ vadanti te || 369 ||
ārūpyarūpaṁ hyārūpairnārakāṇāṁ ca nārakam |
rūpaṁ darśyanti sattvānāṁ cittamātrasya kāraṇam || 370 ||
māyopamaṁ samādhiṁ ca kāyaṁ cāpi manomayam |
daśa bhūmīśca vaśitāḥ parāvṛttā labhanti te || 371 ||
svavikalpaviparyāsaiḥ prapañcaspanditaiśca vai |
dṛṣṭaśrutamatajñāte bālā badhyanti saṁjñayā || 372 ||
nimittaṁ paratantraṁ hi yannāma tatra kalpitam |
parikalpitanimittaṁ pāratantryātpravartate || 373 ||
buddhyā vivecyamānaṁ hi na tantraṁ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṁ buddhyā prakalpyate || 374 ||
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmuktau dvau svabhāvau kathaṁ bhavet || 375 ||
parikalpite svabhāve ca svabhāvau dvau pratiṣṭhitau |
kalpitaṁ dṛśyate citraṁ viśuddhamāryagocaram || 376 ||
kalpitaṁ hi vicitrābhaṁ paratantre vikalpyate |
anyathā kalpyamānaṁ hi tīrthyavādaṁ samāśrayet || 377 ||
kalpanā kalpanetyuktaṁ darśanāddhetusaṁbhavam |
vikalpadvayanirmuktaṁ niṣpannaṁ syāttadeva hi || 378 ||
kṣetraṁ buddhāśca nirmāṇā ekaṁ yānaṁ trayaṁ tathā |
na nirvāṇamahaṁ sarve śūnyā utpattivarjitāḥ || 379 ||
ṣaṭtriṁśadbuddhabhedāśca daśa bhedāḥ pṛthakpṛthak |
sattvānāṁ cittasaṁtānā ete kṣetrāṇyabhājanam || 380 ||
yathā hi kalpitaṁ bhāvaṁ khyāyate citradarśanam |
na hyasti citratā tatra buddhadharmaṁ tathā jagat || 381 ||
dharmabuddho bhavedbuddhaḥ śeṣā vai tasya nirmitāḥ |
sattvāḥ svabījasaṁtānaṁ paśyante buddhadarśanaiḥ || 382 ||
bhrāntinimittasaṁbandhādvikalpaḥ saṁpravartate |
vikalpā tathatā nānyā na nimittā vikalpanā || 383 ||
svābhāvikaśca saṁbhogo nirmitaṁ pañcanirmitam |
ṣaṭtriṁśakaṁ buddhagaṇaṁ buddhaḥ svābhāviko bhavet || 384 ||
nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 385 ||
na cānye na ca nānanye taraṁgā hyudadhāviva |
vijñānāni tathā sapta cittena saha saṁyutā || 386 ||
udadheḥ pariṇāmo'sau taraṁgāṇāṁ vicitratā |
ālayaṁ hi tathā citraṁ vijñānākhyaṁ pravartate || 387 ||
cittaṁ manaśca vijñānaṁ lakṣaṇārthaṁ prakalpyate |
abhinnalakṣaṇānyaṣṭau na ca lakṣyaṁ na lakṣaṇam || 388 ||
udadheśca taraṁgāṇāṁ yathā nāsti viśeṣaṇam |
vijñānānāṁ tathā citte pariṇāmo na labhyate || 389 ||
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṁ kalpeti pañcabhiḥ || 390 ||
nīlaraktaprakāra hi vijñānaṁ khyāyate nṛṇām |
taraṁgacittasādharmyaṁ vada kasmānmahāmune || 391 ||
nīlaraktaprakāraṁ hi taraṁgeṣu na vidyate |
vṛttiśca varṇyate citte lakṣaṇārthaṁ hi bāliśāḥ || 392 ||
na tasya vidyate vṛttiḥ svacittaṁ grāhyavarjitam |
grāhye sati hi vai grāhastaraṁgaiḥ saha sādhyate || 393 ||
dehabhogapratiṣṭhānaṁ vijñānaṁ khyāyate nṛṇām |
tenāsya dṛśyate vṛttistaraṁgaiḥ sahasādṛśā || 394 ||
uadadhistaraṁgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmādbuddhyā na gṛhyate || 395 ||
bālānāṁ buddhivaikalyādālayaṁ hyudadheryathā |
taraṁgavṛttisādharmyā dṛṣṭāntenopanīyate || 396 ||
udeti bhāskaro yadvatsamaṁ hīnottame jane |
tathā tvaṁ lokapradyota tattvaṁ deśesi bāliśān || 397 ||
kṛtvā dharmeṣvavasthānaṁ kasmāttattvaṁ na bhāṣase |
bhāṣase yadi tattvaṁ vai tattvaṁ citte na vidyate || 398 ||
udadheryathā taraṁgāṇi darpaṇe supine yathā |
dṛśyante yugapatkāle tathā cittaṁ svagocare |
vaikalyādviṣayāṇāṁ hi kramavṛttyā pravartate || 399 ||
vijñānena vijānāti manasā manyate punaḥ |
pañcānāṁ khyāyate dṛśyaṁ kramo nāsti samāhite || 400 ||
citrācāryo yathā kaściccitrāntevāsiko'pi vā |
citrārthe nāmayedraṅgaṁ deśanāpi tathā mama || 401 ||
raṅge na vidyate citraṁ na kuḍye na ca bhājane |
sattvānāṁ karṣaṇārthāya raṅgaiścitraṁ vikalpyate || 402 ||
deśanāvyabhicārī ca tattvaṁ hyakṣaravarjitam |
kṛtvā dharme vyavasthānaṁ tattvaṁ deśemi yoginām || 403 ||
tattvaṁ pratyātmagatikaṁ kalpyakalpanavarjitam |
deśemi jinaputrāṇāṁ bālānāṁ deśanānyathā || 404 ||
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanā hi tathā citrā dṛśyate'vyabhicāriṇī || 405 ||
deśanā hi yadanyasya tadanyasyāpyadeśanā |
āture āture yadvadbhiṣagdravyaṁ prayacchati |
buddhā hi tadvatsattvānāṁ cittamātraṁ vadanti te || 406 ||
bāhyavāsanabījena vikalpaḥ saṁpravartate |
tantraṁ hi yena gṛhṇāti yadgṛhṇāti sa kalpitam || 407 ||
bāhyamālambanaṁ gṛhyaṁ cittaṁ cāśritya jāyate |
dvidhā pravartate bhrāntistṛtīyaṁ nāsti kāraṇam || 408 ||
yasmācca jāyate bhrāntiryadāśritya ca jāyate |
ṣaḍdvādaśāṣṭādaśakaṁ cittameva vadāmyaham || 409 ||
svabījagrāhyasaṁbandhādātmagrāhaḥ prahīyate |
cittakalpāvatāreṇa dharmagrāhaḥ prahīyate || 410 ||
yattu ālayavijñānaṁ tadvijñānaṁ pravartate |
ādhyātmikaṁ hyāyatanaṁ bhavedbāhyaṁ yadābhayā || 411 ||
nakṣatrakeśagrahaṇaṁ svapnarūpaṁ yathābudhaiḥ |
saṁskṛtāsaṁskṛtaṁ nityaṁ kalpyate na ca vidyate || 412 ||
gandharvanagaraṁ māyā mṛgatṛṣṇāmbhasāṁ yathā |
asanto vā vidṛśyante paratantraṁ tathā bhavet || 413 ||
ātmendriyopacāraṁ hi tricitte deśayāmyaham |
cittaṁ manaśca vijñānaṁ svalakṣaṇavisaṁyutā || 414 ||
cittaṁ manaśca vijñānaṁ nairātmyaṁ syāddvayaṁ tathā |
pañca dharmāḥ svabhāvā hi buddhānāṁ gocaro hyayam || 415 ||
lakṣaṇena bhavetrīṇī ekaṁ vāsanahetukāḥ |
raṅgaṁ hi yathāpyekaṁ kuḍye citraṁ vidṛśyate || 416 ||
nairātmyamadvayaṁ cittaṁ manovijñānameva ca |
pañca dharmāḥ svabhāvā hi mama gotre na santi te || 417 ||
cittalakṣaṇanirmuktaṁ vijñānamanavarjitam |
dharmasvabhāvavirahaṁ gotraṁ tāthāgataṁ labhet || 418 ||
kāyena vācā manasā na tatra kriyate śubham |
gotraṁ tāthāgataṁ śuddhaṁ samudācāravarjitam || 419 ||
abhijñairvaśitaiḥ śuddhaṁ samādhibalamaṇḍitam |
kāyaṁ manomayaṁ cittaṁ gotraṁ tāthāgataṁ śubham || 420 ||
pratyātmavedyaṁ hyamalaṁ hetulakṣaṇavarjitam |
aṣṭamī buddhabhūmiśca gotraṁ tāthāgataṁ bhavet || 421 ||
dūraṁgamā sādhumatī dharmameghā tathāgatī |
etaddhi gotraṁ buddhānāṁ śeṣā yānadvayāvahā || 422 ||
sattvasaṁtānabhedena lakṣaṇārthaṁ ca bāliśām |
deśyante bhūmayaḥ sapta buddhaiścittavaśaṁ gatāḥ || 423 ||
vākkāyacittadauṣṭhulyaṁ saptamyāṁ na pravartate |
aṣṭamyāṁ hyāśrayastasya svapnaughasamasādṛśaḥ || 424 ||
bhūmyaṣṭamyāṁ ca pañcamyāṁ śilpavidyākalāgamam |
kurvanti jinaputrā vai nṛpatvaṁ ca bhavālaye || 425 ||
utpādamatha notpādaṁ śūnyāśūnyaṁ na kalpayet |
svabhāvamasvabhāvatvaṁ cittamātre na vidyate || 426 ||
idaṁ tathyamidaṁ tathyamidaṁ mithyā vikalpayet |
pratyekaśrāvakāṇāṁ ca deśanā na jinaurasām || 427 ||
saccāsacca sato naiva kṣaṇikaṁ lakṣaṇaṁ na vai |
prajñaptidravyasannaiva cittamātre na vidyate || 428 ||
bhāvā vidyanti saṁvṛtyā paramārthe na bhāvakāḥ |
niḥsvabhāveṣu yā bhrāntistatsatyaṁ saṁvṛtirbhavet || 429 ||
asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā |
abhilāpo vyavahāraśca bālānāṁ tattvavarjitaḥ || 430 ||
abhilāpasaṁbhavo bhāvo vidyate hyarthagocaraḥ |
abhilāpasaṁbhavo bhāvo dṛṣṭvā vai nāsti vidyate || 431 ||
kuḍyābhāve yathā citraṁ chāyāyāṁ sthāṇuvarjite |
ālayaṁ tu tathā śuddhaṁ taraṁge na virājate || 432 ||
naṭavattiṣṭhate cittaṁ mano vidūṣasādṛśam |
vijñānapañcakaiḥ sārdhaṁ dṛśyaṁ kalpati raṅgavat || 433 ||
deśanādharmaniṣyando yacca niṣyandanirmitam |
buddhā hyete bhavetpaurāḥ śeṣā nirmāṇavigrahāḥ || 434 ||
dṛśyaṁ na vidyate cittaṁ cittaṁ dṛśyātpramuhyate |
dehabhogapratiṣṭhānamālayaṁ khyāyate nṛṇām || 435 ||
cittaṁ manaśca vijñānaṁ svabhāvaṁ dharmapañcakam |
nairātmyaṁ dvitayaṁ śuddhaṁ prabhāṣante vināyakāḥ || 436 ||
tārkikāṇāmaviṣayaṁ śrāvakāṇāṁ na caiva hi |
yaṁ deśayanti vai nāthā pratyātmagatigocaram || 437 ||
dīrghahrasvādisaṁbaddhamanyonyataḥ pravartate |
astitvasādhakā nāsti asti nāstitvasādhakam || 438 ||
aṇuśo vibhajya dravyaṁ na vai rūpaṁ vikalpayet |
cittamātravyavasthānaṁ kudṛṣṭyā na prasīdati || 439 ||
mā śūnyatāṁ vikalpetha māśūnyamiti vā punaḥ |
nāstyasti kalpanaiveyaṁ kalpyamarthaṁ na vidyate || 440 ||
guṇāṇudravyasaṁghātai rūpaṁ bālairvikalpyate |
ekaikamaṇuśo nāsti ato'pyarthaṁ na vidyate || 441 ||
svacittaṁ dṛśyasaṁsthānaṁ bahirdhā khyāyate nṛṇām |
bāhyaṁ na vidyate dṛśyamato'pyarthaṁ na vidyate || 442 ||
citraṁ keśoṇḍukaṁ māyāṁ svapna gandharvameva ca |
alātaṁ mṛgatṛṣṇā ca asantaṁ khyāyate nṛṇām || 443 ||
nityānityaṁ tathaikatvamubhayaṁ nobhayaṁ tathā |
anādidoṣasaṁbaddhā bālāḥ kalpenti mohitāḥ || 444 ||
yānavyavasthā naivāsti yānamekaṁ vadāmyaham |
parikarṣaṇārthaṁ bālānāṁ yānabhedaṁ vadāmyaham || 445 ||
vimuktayastathā tisro dharmanairātmyameva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 446 ||
yathā hi kāṣṭhamudadhau taraṁgairvipravāhyate |
tathā ca śrāvako mūḍho lakṣaṇena pravāhyate || 447 ||
niṣṭhāgatirna tattasyā na ca bhūyo nivartate |
samādhikāyaṁ saṁprāpya ā kalpānna prabudhyate || 448 ||
vāsanākleśasaṁbaddhā paryutthānairvisaṁyutāḥ |
samādhimadamattāste dhātau tiṣṭhantyanāsrave || 449 ||
yathā hi mattaḥ puruṣo madyābhāvādvibudhyate |
tathā te buddhadharmākhyaṁ kāyaṁ prāpsyanti māmakam || 450 ||
paṅkamagno yathā hastī itastato na dhāvati |
samādhimadamagnā vai tathā tiṣṭhanti śrāvakāḥ || 451 ||
adhiṣṭhānaṁ narendrāṇāṁ praṇīdhānairviśodhitam |
abhiṣekasamādhyādyaṁ prathamā daśamī ca vai || 452 ||
ākāśaṁ śaśaśṛṅgaṁ ca vandhyāyāḥ putra eva ca |
asantaścābhilapyante tathā bhāveṣu kalpanā || 453 ||
vāsanāhetukaṁ lokaṁ nāsanna sadasatkvacit |
ye paśyanti vimucyante dharmanairātmyakovidāḥ || 454 ||
svabhāvakalpitaṁ nāma parabhāvaśca tantrajaḥ |
niṣpannaṁ tathatetyuktaṁ sūtre sūtre sadā mayā || 455 ||
vyañjanaṁ padakāyaṁ ca nāma cāpi viśeṣataḥ |
bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ || 456 ||
devayānaṁ brahmayānaṁ śrāvakīyaṁ tathaiva ca |
tāthāgataṁ ca pratyekaṁ yānānyetān vadāmyaham || 457 ||
yānānāṁ nāsti vai niṣṭhā yāvaccittaṁ pravartate |
citte tu vai parāvṛtte na yānaṁ na ca yāyinaḥ || 458 ||
cittaṁ vikalpo vijñaptirmano vijñānameva ca |
ālayaṁ tribhavaśceṣṭā ete cittasya paryayāḥ || 459 ||
āyuruṣmātha vijñānamālayo jīvitendriyam |
manaśca manavijñānaṁ vikalpasya viśeṣaṇam || 460 ||
cittena dhāryate kāyo mano manyati vai sadā |
vijñānaṁ cittaviṣayaṁ vijñānaiḥ saha chindati || 561 ||
tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā |
viṣayāvabodhādvijñānaṁ buddha ityupadiśyate || 462 ||
arhanto hyanuśayāḥ skandhāḥ saṁghaḥ skandhakapañcakaḥ |
nirantarāntaracchedātkarma hyānantaraṁ bhavet || 463 ||
nairātmyasya dvayaṁ kleśāstathaivāvaraṇadvayam |
acintyapariṇāminyāścyuterlābhāstathāgatāḥ || 464 ||
siddhāntaśca nayaścāpi pratyātmaṁ śāsanaṁ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṁ gatāḥ | 465 ||
na bhāvo vidyate satyaṁ yathā bālairvikalpyate |
abhāvena tu vai mokṣaṁ kathaṁ necchanti tārkikāḥ || 466 ||
utpādabhaṅgasaṁbaddhaṁ saṁskṛtaṁ pratipaśyataḥ |
dṛṣṭidvayaṁ prapuṣṇanti na ca jānanti pratyayān || 467 ||
ekameva bhavetsatyaṁ nirvāṇaṁ manavarjitam |
kadalīsvapnamāyābhaṁ lokaṁ paśyedvikalpitam || 468 ||
rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 469 ||
yasyāṁ ca rātryāṁ dhigamo yasyāṁ ca parinirvṛtaḥ |
etasminnantare nāsti mayā kiṁcitprakāśitam || 470 ||
pratyātmadharmasthititāṁ saṁdhāya kathitaṁ mayā |
taiśca buddhairmayā caiva na ca kiṁcidviśeṣitam || 471 ||
dravyavadvidyate hyātmā skandhā lakṣaṇavarjitāḥ |
skandhā vidyanti bhāvena ātmā teṣu na vidyate || 472 ||
pratipattiṁ vibhāvanto kleśairmānuṣasaṁgamaiḥ |
mucyate sarvaduḥkhebhyaḥ svacittaṁ paśyato jagat || 473 ||
kāraṇaiḥ pratyayaiścāpi yeṣāṁ lokaḥ pravartate |
cātuṣkoṭikayā yukto na te mannayakovidāḥ || 474 ||
sadasanna jāyate loko nāsanna sadasatkvacit |
pratyayaiḥ kāraṇaiścāpi kathaṁ bālairvikalpyate || 475 ||
na sannāsanna sadasadyadā lokaṁ prapaśyati |
tadā vyāvartate cittaṁ nairātmyaṁ cādhigacchati || 476 ||
anutpannāḥ sarvabhāvā yasmātpratyayasaṁbhavāḥ |
kāryaṁ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 477 ||
kāryaṁ na jāyate kāryaṁ dvitvaṁ kārye prasajyate |
na ca dvitvaprasaṅgena kāryābhāvopalabhyate || 478 ||
ālambālambavigataṁ yadā paśyati saṁskṛtam |
nimittaṁ cittamātraṁ hi cittamātraṁ vadāmyaham || 479 ||
mātrāsvabhāvasaṁsthānaṁ pratyayairbhāvavarjitam |
niṣṭhābhāvaparaṁ brahma etāṁ mātrāṁ vadāmyaham || 480 ||
prajñaptisatyato hyātmā dravyaḥ sa hi na vidyate |
skandhānāṁ skandhatā tadvatprajñaptyā na tu dravyataḥ || 481 ||
caturvidhā vai samatā lakṣaṇaṁ hetubhājanam |
nairātmyasamatā caiva caturthā yogayoginām || 482 ||
vyāvṛttiḥ sarvadṛṣṭīnāṁ kalpyakalpanavarjitā |
anupalambho hyajātiśca cittamātraṁ vadāmyaham || 483 ||
na bhāvaṁ nāpi cābhāvaṁ bhāvābhāvavivarjitam |
tathatā cittanirmuktaṁ cittamātraṁ vadāmyaham || 484 ||
tathatā śūnyatā koṭī nirvāṇaṁ dharmadhātukam |
kāyaṁ manomayaṁ cittaṁ cittamātraṁ vadāmyaham || 485 ||
vikalpavāsanābaddhaṁ vicitraṁ cittasaṁbhavam |
bahirdhā jāyate nṝṇāṁ cittamātraṁ hi laukikam || 486 ||
dṛśyaṁ na vidyate bāhyaṁ cittacitraṁ vidṛśyate |
dehabhogapratiṣṭhābhaṁ cittamātraṁ vadāmyaham || 487 ||
śrāvakāṇāṁ kṣayajñānaṁ buddhānāṁ janmasaṁbhavam |
pratyekajinaputrāṇāṁ asaṁkleśātpravartate || 488 ||
bahirdhā nāsti vai rūpaṁ svacittaṁ dṛśyate bahiḥ |
anavabodhātsvacittasya bālāḥ kalpenti saṁskṛtam || 489 ||
bāhyamarthamajānānaiḥ svacittacitradarśanam |
hetubhirvāryate mūḍhaiścātuṣkoṭikayojitaiḥ || 490 ||
na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca |
svacittaṁ hyarthasaṁkrāntaṁ yadi jānanti paṇḍitāḥ || 491 ||
vikalpairna vikalpeta yadvikalpitalakṣaṇam |
kalpitaṁ ca samāśritya vikalpaḥ saṁpravartate || 492 ||
anyonyābhinnasaṁbandhādekavāsanahetukāḥ |
āgantukatvāttaddvayorna cittaṁ jāyate nṛṇām || 493 ||
vikalpaṁ cittacaittārthī tribhave ca pratiṣṭhitāḥ |
yadarthābhāḥ pravartante svabhāvakalpito hi saḥ || 494 ||
ābhāsabījasaṁyogāddvādaśāyatanāni vai |
āśrayālambyasaṁyogātprakriyā varṇyate mayā || 495 ||
yathā hi darpaṇe bimbaṁ keśoṇḍustimirasya vā |
tathā hi vāsanaiśchannaṁ cittaṁ paśyanti bāliśāḥ || 496 ||
svavikalpakalpite hyarthe vikalpaḥ saṁpravartate |
artho na vidyate bāhyo yathā tīrthyairvikalpyate || 497 ||
rajjuṁ yathā hyajānānāḥ sarpaṁ gṛhṇanti bāliśāḥ |
svacittārthamajānānā hyarthaṁ kalpenti bāhiram || 498 ||
tathā hi rajjuṁ rajjutve ekatvānyatvavarjitam |
kiṁ tu svacittadoṣo'yaṁ yena rajjurvikalpyate || 499 ||
na hi yo yena bhāvena kalpyamāno na lakṣyate |
na tannāstyavagantavyaṁ dharmāṇāmeṣa dharmatā || 500 ||
astitvapūrvakaṁ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyaṁ astitvaṁ na ca kalpayet || 501 ||
kalpitaṁ kalpyamānaṁ hi yadidaṁ na tadātmakam |
anātmakaṁ kathaṁ dṛṣṭvā vikalpaḥ saṁpravartate || 502 ||
rūpaṁ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ |
avidyamāne dṛśye tu vikalpastena jāyate || 503 ||
vikalpaste yadi bhrāntāvanādimati saṁskṛte |
bhāvānāṁ bhāvatā kena bhrāmitā brūhi me mune || 504 ||
bhāvānāṁ bhāvatā nāsti cittamātraṁ ca dṛśyate |
apaśyamānaḥ svacittaṁ vikalpaḥ saṁpravartate || 505 ||
kalpitaṁ yadi vai nāsti yathā kalpati bāliśaḥ |
anyathā vidyate cāsau na ca buddhyāvagamyate || 506 ||
āryāṇāṁ yadi vā so'sti nāsau bālairvikalpitaḥ |
āryāṇāmatha mithyāsau āryā bālaiḥ samaṁ gatāḥ || 507 ||
āryāṇāṁ nāsti vai bhrāntiryasmāccittaṁ viśodhitam |
aśuddhacittasaṁtānā bālāḥ kalpenti kalpitam || 508 ||
mātā yathā hi putrasya ākāśātphalamānayet |
etaddhi putra mā kranda gṛhṇa citramidaṁ phalam || 509 ||
tathāhaṁ sarvasattvānāṁ vicitraiḥ kalpitaiḥ phalaiḥ |
pralobhya deśemi nayaṁ sadasatpakṣavarjitam || 510 ||
abhūtvā yasya vai bhāvaḥ pratyayairna ca saṁkulaḥ |
ajātapūrvaṁ tajjātamalabdhātmakameva ca || 511 ||
alabdhātmakaṁ hyajātaṁ ca pratyayairna vinā kvacit |
utpannamapi te bhāvo pratyayairna vinā kvacit || 512 ||
evaṁ samāsataḥ paśyan nāsanna sadasatkvacit |
pratyayairjāyate bhūtamavikalpyaṁ hi paṇḍitaiḥ || 513 ||
ekatvānyatvakathāḥ kutīrthyāḥ kurvanti bāliśāḥ |
pratyayairna ca jānanti māyāsvapnopamaṁ jagat || 514 ||
abhidhānaviṣayaṁ yānaṁ mahāyānamanuttaram |
arthaṁ sunītaṁ hi mayā na ca budhyanti bāliśāḥ || 515 ||
mātsaryairye praṇītāni śrāvakaistīrthakaistathā |
vyabhicaranti te hyarthaṁ yasmāttarkeṇa deśitāḥ || 516 ||
lakṣaṇaṁ bhāva saṁsthānaṁ nāma caiva caturvidham |
etadālambanīkṛtya kalpanā saṁpravartate || 517 ||
ekadhā bahudhā ye tu brahmakāyavaśaṁgatāḥ |
somabhāskarayorbhāvā ye nāśenti na te sutāḥ || 518 ||
āryadarśanasaṁpannā yathābhūtagatiṁgatāḥ |
saṁjñāvivartakuśalā vijñāne ca paraṁgatāḥ || 519 ||
eṣā hi mudrā muktānāṁ putrāṇāṁ mama śāsane |
bhāvābhāvavinirmuktā gatyāgativivarjitā || 520 ||
vyāvṛtte rūpavijñāne yadi karma vinaśyati |
nityānityaṁ na prāpnoti saṁsāraśca na vidyate || 521 ||
vinirvṛttikāle pradhvastaṁ rūpaṁ deśānnivartate |
nāstyastidoṣanirmuktaṁ karma tiṣṭhati ālaye || 522 ||
pradhvaṁsi patitaṁ rūpaṁ vijñānaṁ ca bhavālaye |
rūpavijñānasaṁbaddhaṁ na ca karma vinaśyati || 523 ||
atha taiḥ saha saṁbaddhaṁ karma vai dhvasyate nṛṇām |
dhvaste tu karmasaṁbandhe na saṁsṛtirna nirvṛtiḥ || 524 ||
atha dhvastamapi taiḥ sārdhaṁ saṁsāre yadi jāyate |
rūpaṁ ca tena saṁbaddhamabhinnatvādbhaviṣyati || 525 ||
nābhinnaṁ na ca vai bhinnaṁ cittaṁ rūpaṁ vikalpanāt |
pradhvaṁso nāsti bhāvānāṁ sadasatpakṣavarjanāt || 526 ||
kalpitaḥ paratantraśca anyonyābhinnalakṣaṇāt |
rūpe hyanityatā yadvadanyonyajanakāśca vai || 527 ||
anyo'nanyavinirmuktaṁḥ kalpito nāvadhāryate |
nāstyasti kathaṁ bhavati rūpe cānityatā yathā || 528 ||
kalpitena sudṛṣṭena paratantro na jāyate |
paratantreṇa dṛṣṭena kalpitastathatā bhavet || 529 ||
kalpitaṁ hi vināśete mama netrī vinaśyate |
samāropāpavādaṁ ca kurvate mama śāsane || 530 ||
evaṁvidhā yadā yasmin kāle syurdharmadūṣakāḥ |
sarve ca te hyasaṁkathyā mama netrīvināśakāḥ || 531 ||
anālapyāśca vidvadbhirbhikṣukāryaṁ ca varjayet |
kalpitaṁ yatra nāśenti samāropāpavādinaḥ || 532 ||
keśoṇḍukamāyābhaṁ svapnagandharvasādṛśam |
marīcyābhadṛśakalpo yeṣāṁ nāstyastidarśanāt || 533 ||
nāsau śikṣati buddhānāṁ yasteṣāṁ saṁgrahe caret |
dvayāntapatitā hyete anyeṣāṁ ca vināśakāḥ || 534 ||
viviktaṁ kalpitaṁ bhāvaṁ ye tu paśyanti yoginaḥ |
bhāvābhāvavinirmuktaṁ teṣāṁ vai saṁgrahe caret || 535 ||
ākarā hi yathā loke suvarṇamaṇimuktijāḥ |
akarmahetukāścitrā upajīvyāśca bāliśām || 536 ||
tathā hi sattvagotrāṇi citrā vai karmavarjitā |
dṛśyābhāvānna karmāsti na ca vai karmajā gatiḥ || 537 ||
bhāvānāṁ bhāvatā nāsti yathā tvāryairvibhāvyate |
kiṁ tu vidyanti vai bhāvā yathā bālairvikalpitāḥ || 538 ||
yadi bhāvā va vidyante yathā bālairvikalpitāḥ |
asatsu sattvabhāveṣu saṁkleśo nāsti kasyacit || 539 ||
bhāvavaicitryasaṁkleśātsaṁsāraṁ indriyopagaḥ |
ajñānatṛṣṇāsaṁbaddhaḥ pravartate śarīriṇām || 540 ||
yeṣāṁ tu bhāvo vai nāsti yathā bālairvikalpitaḥ |
teṣāṁ na vidyate vṛttirindriyāṇāṁ na yoginaḥ || 541 ||
yadi bhāvā na vidyante bhāvasaṁsārahetavaḥ |
ayaṁ tena bhavenmokṣo bālānāṁ kriyavarjitaḥ || 542 ||
bālāryāṇāṁ viśeṣaste bhāvābhāvātkathaṁ bhavet |
āryāṇāṁ nāsti vai bhāvo vimokṣatrayacāriṇām || 543 ||
skandhāśca pudgalā dharmāḥ svasāmānyā alakṣaṇāḥ |
pratyayānīndriyāścaiva śrāvakāṇāṁ vadāmyaham || 544 ||
ahetucittamātraṁ tu vibhūti bhūmayastathā |
pratyātmatathatāṁ śuddhāṁ deśayāmi jinaurasām || 545 ||
bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ |
kāṣāyavāsovasanāḥ sadasatkāryavādinaḥ || 546 ||
asantaḥ pratyayairbhāvā vidyante hyāryagocaram |
kalpito nāsti vai bhāvaḥ kalpayiṣyanti tārkikāḥ || 547 ||
bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ |
asatkāryavādadurdṛṣṭyā janatāṁ nāśayanti ca || 548 ||
aṇubhyo jagadutpannamaṇavaścāpyahetukāḥ |
nava dravyāṇi nityāni kudṛṣṭyā deśayiṣyati || 549 ||
dravyairārabhyate dravyaṁ guṇaiścaiva guṇāstathā |
bhāvānāṁ bhāvatāmanyāṁ satīṁ vai nāśayiṣyati || 550 ||
ādimān hi bhavelloko yadyabhūtvā pravartate |
pūrvā ca koṭirnaivāsti saṁsārasya vadāmyaham || 551 ||
tribhavaḥ sarvasaṁkhyātaṁ yadyabhūtvā pravartate |
śvānoṣṭrakharaśṛṅgāṇāmutpattiḥ syānna saṁśayaḥ || 552 ||
yadyabhūtvā bhaveccakṣū rūpaṁ vijñānameva ca |
kaṭamukuṭapaṭādyānāṁ mṛtpiṇḍātsaṁbhavo bhavet || 553 ||
paṭaiśca vai kaṭo nāsti paṭo vai vīraṇaistathā |
eka ekatrā saṁbhūtaḥ pratyayaiḥ kiṁ na jāyate || 554 ||
tajjīvaṁ taccharīraṁ ca yaccābhūtvā pravartate |
paravādā hyamī sarve mayā ca samudāhṛtāḥ || 555 ||
uccārya pūrvapakṣaṁ ca matisteṣāṁ nivāryate |
nivārya tu matisteṣāṁ svapakṣaṁ deśayāmyaham || 556 ||
atorthaṁ tīrthavādānāṁ kṛtamuccāraṇaṁ mayā |
mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet || 557 ||
pradhānājjagadutpannaṁ kapilāṅgo'pi durmatiḥ |
śiṣyebhyaḥ saṁprakāśeti guṇānāṁ ca vikāritā || 558 ||
na bhūtaṁ nāpi cābhūtaṁ pratyayairna ca pratyayāḥ |
pratyayānāmasadbhāvādabhūtaṁ na pravartate || 559 ||
sadasatpakṣavigato hetupratyayavarjitaḥ |
utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ || 560 ||
māyāsvapnopamaṁ lokaṁ hetupratyayavarjitam |
ahetukaṁ sadā paśyan vikalpo na pravartate || 561 ||
gandharvamṛgatṛṣṇābhaṁ keśoṇḍukanibhaṁ sadā |
sadasatpakṣavigataṁ hetupratyayavarjitam |
ahetukaṁ bhavaṁ paśyaṁścittadhārā viśudhyate || 562 ||
vastu na vidyate paśyaṁścittamātraṁ na vidyate |
avastukaṁ kathaṁ cittaṁ cittamātraṁ na yujyate || 563 ||
vastumālambanīkṛtya cittaṁ saṁjāyate nṛṇām |
ahetukaṁ kathaṁ cittaṁ cittamātraṁ na yujyate || 564 ||
tathatā cittamātraṁ ca āryavastunayasya tu |
vidyante na ca vidyante na te mannayakovidāḥ || 565 ||
grāhyagrāhakabhāvena yadi cittaṁ pravartate |
etaddhi laukikaṁ cittaṁ cittamātraṁ na yujyate || 566 ||
dehabhogapratiṣṭhābhaṁ svapnavajjāyate yadi |
dvicittatā prasajyeta na ca cittaṁ dvilakṣaṇam || 567 ||
svadhāraṁ hi yathā khaḍgaṁ svāgraṁ vai aṅguliryathā |
na chindate na spṛśate tathā cittaṁ svadarśane || 568 ||
na paraṁ na ca vai tantraṁ kalpitaṁ vastumeva ca |
pañca dharmā dvicittaṁ ca nirābhāse na santi vai || 569 ||
utpādakaṁ ca utpādyaṁ dvividhaṁ bhāvalakṣaṇam |
utpādakaṁ hi saṁdhāya naiḥsvabhāvyaṁ vadāmyaham || 570 ||
atha vaicitryasaṁsthāne kalpā ca yadi jāyate |
ākāśe śaśaśṛṅge ca arthābhāsaṁ bhaviṣyati || 571 ||
arthābhāsaṁ bhaveccittaṁ tadarthaḥ syādakalpitaḥ |
na ca vai kalpito hyarthaścittādanyo'bhilapyate || 572 ||
anādimati saṁsāre artho vai nāsti kutracit |
apuṣṭaṁ hi kathaṁ cittamarthābhāsaṁ pravartate || 573 ||
yadyabhāvena puṣṭiḥ syācchaśaśṛṅge'pi tadbhavet |
na cābhāvena vai puṣṭo vikalpaḥ saṁpravartate || 574 ||
yathāpi dānīṁ naivāsti tathā pūrve'pi nāstyasau |
anarthe arthasaṁbaddhaṁ kathaṁ cittaṁ pravartate || 575 ||
tathatā śūnyatā koṭirnirvāṇaṁ dharmadhātukam |
anutpādaśca dharmāṇāṁ svabhāvaḥ pāramārthikaḥ || 576 ||
nāstyastipatitā bālā hetupratyayakalpanaiḥ |
ahetukamanutpannaṁ bhavaṁ vai aprajānataḥ || 577 ||
cittaṁ khyāti na dṛśyo'sti viśeṣo'nādihetukaḥ |
anādāvapi nāstyartho viśeṣaḥ kena jāyate || 578 ||
yadyabhāvena puṣṭiḥ syāddaridro dhanavān bhavet |
arthābhāve kathaṁ cittaṁ jāyate brūhi me mune || 579 ||
ahetukamidaṁ sarvaṁ na cittaṁ na ca gocaraḥ |
na ca vai puṣyate cittaṁ tribhavaṁ kriyavarjitam || 580 ||
utpādavinivṛttyarthamanutpādaprasādhanam |
ahetuvādaṁ deśemi na ca bālairvibhāvyate |
anutpannamidaṁ sarvaṁ na ca bhāvā na santi ca || 581 ||
gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ |
anutpannān svabhāvāṁśca śūnyāḥ kena vadāsi me || 582 ||
samavāyavinirmukto yadā bhāvo na dṛśyate |
tadā śūnyamanutpannamasvabhāvaṁ vadāmyaham || 583 ||
svapnakeśoṇḍukaṁ māyā gandharva mṛgatṛṣṇikā |
ahetukā pi dṛśyante tathā lokavicitratā || 584 ||
samavāyastathaivaiko dṛśyābhāvānna vidyate |
na tu tīrthyadṛṣṭyā pralayo samavāyo na vidyate || 585 ||
vigṛhyāhetuvādena anutpādaṁ prasādhayet |
anutpādaiḥ prasādhyante mama netrī na naśyati || 586 ||
ahetuvādairdeśyante tīrthyānāṁ jāyate bhayam |
kathaṁ kena kutaḥ kutra saṁbhavo'hetuko bhavet || 587 ||
nāhetukamahetutvaṁ yadā paśyanti paṇḍitāḥ |
tadā vyāvartate dṛṣṭirbhaṅgotpādānuvādinī || 588 ||
kimabhāvo hyanutpāda utpādotpattilakṣaṇam |
atha bhāvasya nāmedaṁ nirarthaṁ vā bravīhi me || 589 ||
na ca bhāvo hyanutpādo na ca pratyayalakṣaṇam |
na ca bhāvasya nāmedaṁ na ca nāma nirarthakam || 590 ||
yatra śrāvakabuddhānāṁ tīrthyānāṁ ca agocaraḥ |
saptabhūmigatānāṁ ca tadanutpādalakṣaṇam || 591 ||
hetupratyayavyāvṛttiṁ kāraṇasya niṣedhanam |
cittamātravyavasthānamanutpādaṁ vadāmyaham || 592 ||
ahetuvṛttiṁ bhāvānāṁ kalpyakalpavivarjitām |
sadasatpakṣanirmuktamanutpādaṁ vadāmyaham || 593 ||
cittadṛśyavinirmuktaṁ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṁ vadāmyaham || 594 ||
na bāhyabhāvaṁ bhāvānāṁ na ca cittaparigraham |
sarvadṛṣṭiprahāṇaṁ yattadanutpādalakṣaṇam || 595 ||
evaṁ śūnyāsvabhāvādyān sarvadharmān vibhāvayet |
na jātu śūnyayā śūnyā kiṁ tvanutpādaśūnyayā || 596 ||
kalāpaḥ pratyayānāṁ hi pravartate nivartate |
kalapācca pṛthagbhūtaṁ na jātaṁ na nirudhyate || 597 ||
bhāvo na vidyate hyanyaḥ kalāpācca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyairvikalpyate || 598 ||
sadasanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo'yaṁ pravartate nivartate || 599 ||
saṁketamātramevedamanyonyāpekṣasaṁkalāt |
janyamarthaṁ na caivāsti pṛthakpratyayasaṁkalāt || 600 ||
janyābhāvo hyanutpādaḥ tīrthyadoṣavivarjitaḥ |
deśemi saṁkalāmātraṁ na ca bālairvibhāvyate || 601 ||
yasya janyo hi bhāvo'sti saṁkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṁkalāyā vināśakaḥ || 602 ||
pradīpadravyajātīnāṁ vyañjakā saṁkalā bhavet |
yasya bhāvo bhavetkaścitsaṁkalāyāḥ pṛthak kvacit || 603 ||
asvabhāvo hyanutpannaḥ prakṛtyā gaganopamaḥ |
saṁkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito'budhaiḥ || 604 ||
ayamanyamanutpādamāryāṇāṁ prāptidharmatā |
yaśca tasya anutpādaṁ tadanutpādakṣāntiḥ syāt || 605 ||
yadā sarvamimaṁ lokaṁ saṁkalāmeva paśyati |
saṁkalāmātramevedaṁ tadā cittaṁ samādhyate || 606 ||
ajñānatṛṣṇākarmādi saṁkalādhyātmikā bhavet |
khajamṛddaṇḍacakrādi bījabhūtādi bāhiram || 607 ||
parato yasya vai bhāvaḥ pratyayairjāyate kvacit |
na saṁkalāmātramevedaṁ na te yuktyāgame sthitāḥ || 608 ||
yadi janyo na bhāvo'sti syādbuddhiḥ kasya pratyayāt |
anyonyapratyayā hyete te tena pratyayāḥ smṛtāḥ || 609 ||
uṣṇadravacalakaṭhinā bālairdharmā vikalpitāḥ |
kalāpo'yaṁ na dharmo'sti ato vai niḥsvabhāvatā || 610 ||
vaidyā yathāturavaśātkriyābhedaṁ prakurvate |
na tu śāstrasya bhedo'sti doṣabhedastu vidyate || 611 ||
tathāhaṁ sattvasaṁtāne kleśadoṣaiḥ sudūṣitaiḥ |
indriyāṇāṁ balaṁ jñātvā nayaṁ deśemi bāliśān || 612 ||
na kleśendriyabhedena śāsanaṁ bhidyate mama |
ekameva bhavedyānaṁ mārgamaṣṭāṅgikaṁ śivam || 613 ||
ghaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam |
yaddhetusamutpannaṁ sa ca nāsti te'vagantavyam || 614 ||
astitvasādhakaṁ nāsti nāsti nāsti na yujyate |
astitvaṁ nāstyapekṣyaṁ hi anyonyāpekṣakāraṇam || 615 ||
kiṁcidāśritya punaḥ kiṁcitkhyāyate yasya vai matam |
ahetukaṁ yadāśritya kiṁciccāhetukaṁ na tu || 616 ||
atha tadanyamāśritya tadapyanyasya khyāyate |
anavasthā prasajyeta kiṁcicca kiṁ ca no bhavet || 617 ||
āśritya parṇakāṣṭhādīn yathā māyā prasajyate |
vastu tadvatsamāśritya vaicitryaṁ khyāyate nṛṇām || 618 ||
māyājālaṁ na parṇāni na kāṣṭhaṁ na ca śarkarā |
māyaiva dṛśyate bālairmāyākāreṇa cāśrayam || 619 ||
tathā vastu samāśritya yadi kiṁcidvinaśyati |
dṛśyakāle dvayaṁ nāsti kathaṁ kiṁcidvikalpyate || 620 ||
vikalpairvikalpitaṁ nāsti vikalpaśca na vidyate |
vikalpe hyavidyamāne tu na saṁsṛtirna nirvṛtiḥ || 621 ||
vikalpe hyavidyamāne tu vikalpo na pravartate |
apravṛttiṁ kathaṁ cittaṁ cittamātraṁ na yujyate || 622 ||
anekamatibhinnatvācchāsane nāsti sāratā |
sārābhāvānna mokṣo'sti na ca lokavicitratā || 623 ||
bāhyaṁ na vidyate dṛśyaṁ yathā bālairvikalpyate |
bimbavatkhyāyate cittaṁ vāsanairbhramaṇīkṛtam || 624 ||
sarvabhāvā hyanutpannā asatsadasaṁbhavāḥ |
cittamātramidaṁ sarvaṁ kalpanābhiśca varjitam || 625 ||
bālairbhāvāḥ samākhyātāḥ pratyayairna tu paṇḍitaiḥ |
svabhāvacittanirmuktaścittamāryopagaṁ śivam || 626 ||
sāṁkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā |
asatsaddṛṣṭipatitā viviktārthavivarjitāḥ || 627 ||
niḥsvabhāvā hyanutpannāḥ śūnyā māyopamāmalāḥ |
kasyaite deśitā buddhaistvayā ca prativarṇitāḥ || 628 ||
yogināṁ śuddhacittānāṁ dṛṣṭitarkavivarjitāḥ |
buddhā deśenti vai yogaṁ mayā ca prativarṇitāḥ || 629 ||
yadi cittamidaṁ sarvaṁ kasmiṁllokaḥ pratiṣṭhitaḥ |
gamanāgamanaṁ kena dṛśyate bhūtale nṛṇām || 630 ||
śakuniryathā gagane vikalpena samīritaḥ |
apratiṣṭhamanālambyaṁ carate bhūtale yathā || 631 ||
tathā hi dehinaḥ sarve vikalpena samīritāḥ |
svacitte caṁkramante te gagane śukaniryathā || 632 ||
dehabhogapratiṣṭhābhaṁ brūhi cittaṁ pravartate |
ābhā vṛttiḥ kathaṁ kena cittamātraṁ vadāhi me || 633 ||
dehabhogapratiṣṭhāśca ābhā vṛttiśca vāsanaiḥ |
saṁjāyate ayuktānāmābhā vṛttirvikalpanaiḥ || 634 ||
viṣayo vikalpito bhāvaścittaṁ viṣayasaṁbhavam |
dṛśyacittaparijñānādvikalpo na pravartate || 635 ||
nāma nāmni visaṁyuktaṁ yadā paśyati kalpitam |
buddhiboddhavyarahitaṁ saṁskṛtaṁ mucyate tadā || 636 ||
etā buddhirbhavedbodhyaṁ nāma nāmni vibhāvanam |
ye tvanyathāvabudhyante na te buddhā na bodhakāḥ || 637 ||
pañca dharmāḥ svabhāvāśca vijñānānyaṣṭa eva ca |
dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 638 ||
yadā buddhiśca boddhavyaṁ viviktaṁ paśyate jagat |
nāsti nāma vikalpaśca tadā nābhipravartate || 339 ||
kriyākṣaravikalpānāṁ nivṛttiścittadarśanāt |
adarśanātsvacittasya vikalpaḥ saṁpravartate || 640 ||
catvāro'rūpiṇaḥ skandhāḥ saṁkhyā teṣāṁ na vidyate |
bhūtairvilakṣaṇai rūpaṁ kathaṁ rūpabahutvatā || 641 ||
lakṣaṇasya parityāgānna bhūtaṁ na ca bhautikam |
athānyalakṣaṇai rūpaṁ kasmātskandhairna jāyate || 642 ||
vimuktāyatanaskandhā yadā paśyatyalakṣaṇāḥ |
tadā nivartate cittaṁ dharmanairātmyadarśanāt || 643 ||
viṣayendriyabhedena vijñānaṁ jāyate'ṣṭadhā |
lakṣaṇena bhavetrīṇi nirābhāse nivartate || 644 ||
ālayaṁ hi manasyātmā ātmīyaṁ jñānameva ca |
pravartate dvayagrāhātparijñānānnivartate || 645 ||
anyānanyavinirmuktaṁ yadā paśyatyasaṁcaram |
tadā dvayaṁ na kalpanti ātmā cātmīyameva ca || 646 ||
apravṛttaṁ na puṣṇāti na ca vijñānakāraṇam |
kāryakāraṇanirmuktaṁ niruddhaṁ na pravartate || 647 ||
vikalpaṁ cittamātraṁ ca lokaṁ kena vadāhi me |
kāraṇaiśca visaṁyuktaṁ lakṣyalakṣaṇavarjitam || 648 ||
svacittaṁ dṛśyate citraṁ dṛśyākāraṁ vikalpitam |
cittadṛśyāparijñānādanyaṁ cittārthasaṁgrahāt || 649 ||
nāstitvadṛṣṭirbhavati yadā buddhyā na paśyati |
astitvaṁ hi kathaṁ tasya cittagrāhānna jāyate || 650 ||
vikalpo na bhāvo nābhāvo ato'stitvaṁ na jāyate |
cittadṛśyaparijñānādvikalpo na pravartate || 651 ||
apravṛtti vikalpasya parāvṛtti nirāśrayaḥ |
nivārya pakṣāṁścatvāro yadi bhāvā sahetukāḥ || 652 ||
saṁjñāntaraviśeṣo'yaṁ kṛtaṁ kena na sādhitaḥ |
arthāpattirbhavetteṣāṁ kāraṇādvā pravartate || 653 ||
hetupratyayasaṁyogātkāraṇapratiṣedhataḥ |
nityadoṣo nivāryate anityā yadi pratyayāḥ || 654 ||
na saṁbhavo na vibhavo anityatvāddhi bāliśām |
na hi naśyamānaṁ kiṁcidvai kāraṇatvena dṛśyate || 655 ||
adṛṣṭaṁ hi kathaṁ kena nānityo jāyate bhavaḥ |
saṁgrahaiśca dametsattvān śīlena ca vaśīkaret || 656 ||
prajñayā nāśayeddṛṣṭiṁ vimokṣaiśca vivardhayet |
lokāyatamidaṁ sarvaṁ yattīrthyairdeśyate mṛṣā || 657 ||
kāryakāraṇasaddṛṣṭyā svasiddhāntaṁ na vidyate |
ahamekaṁ svasiddhāntaṁ kāryakāraṇavarjitaḥ || 658 ||
deśemi śiṣyavargasya lokāyatavivarjitaḥ |
cittamātraṁ na dṛśyo'sti dvidhā cittaṁ vidṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 659 ||
yāvatpravartate cittaṁ tāvallokāyataṁ bhavet |
apravṛttirvikalpasya svacittaṁ paśyato jagat || 660 ||
āyaṁ kāryābhinirvṛttirvyayaṁ kāryasya darśanam |
āyavyayaparijñānādvikalpo na pravartate || 661 ||
nityamanityaṁ kṛtakamakṛtakaṁ parāparam |
evamādyāni sarvāṇi (tal) lokāyatanaṁ bhavet || 662 ||
devāsuramanuṣyāśca tiryakpretayamālayāḥ |
gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ || 663 ||
hīnautkṛṣṭamadhyena karmaṇā teṣu jāyate |
saraṁkṣya kuśalān sarvān viśeṣo mokṣa eva vā || 664 ||
kṣaṇe kṣaṇe tvayā yanmaraṇaṁ upapattiṁ ca |
deśyate bhikṣuvargasya abhiprāyaṁ vadāhi me || 665 ||
rūpādrūpāntaraṁ yadvaccittaṁ saṁbhūya bhajyate |
tasmāddeśemi śiṣyāṇāṁ kṣaṇajanmaparaṁparām || 666 ||
rūpe rūpe vikalpasya saṁbhavo vibhavastathā |
vikalpo hi bhavejjanturvikalpo'nyo na vidyate || 667 ||
kṣaṇe kṣaṇe yanna yuktamidaṁpratyayabhāṣitam |
rūpagrāhavinirmuktaṁ na janma na ca bhajyate || 668 ||
pratyayāḥ pratyayotpannā avidyātathatādayaḥ |
dharmadvayena vartante advayā tathatā bhavet || 669 ||
pratyayāḥ pratyayotpannā yadi dharmā viśeṣitāḥ |
nityādayo bhavetkāryaṁ kāraṇaṁ pratyayo bhavet || 670 ||
nirviśiṣṭaṁ bhavettīrthyaiḥ kāryakāraṇasaṁgrahāt |
vādastava ca buddhānāṁ tasmānnāryo mahāmune || 671 ||
śarīre vyāmamātre ca lokaṁ vai lokasamudayam |
nirodhagāminī pratipaddeśayāmi jinaurasān || 672 ||
svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ |
lokyalokottarān dharmān vikalpenti pṛthagjanāḥ || 673 ||
ataḥ svabhāvagrahaṇaṁ kriyate pūrvapakṣayā |
nivārārthaṁ tu dṛṣṭīnāṁ svabhāvaṁ na vikalpayet || 674 ||
chidradoṣānna niyamo na vā cittaṁ pravartate |
pravṛttidvayagrāheṇa advayā tathatā bhavet || 675 ||
ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ |
anavasthākṛtakatvaṁ ca na kṛtvā jāyate bhavaḥ || 676 ||
caturvidhaśca pradhvaṁso bhāvānāṁ kathyate'budhaiḥ |
dvidhāvṛttervikalpasya bhāvābhāvo na vidyate |
cātuṣkoṭikanirmuktaṁ darśanadvayavarjitam || 677 ||
dvidhāvṛttivikalpaḥ syāddṛṣṭvā nābhipravartate |
anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ || 678 ||
utpanneṣvapi bhāveṣu tatkalpatvānna kalpayet |
yuktiṁ vadāhi me nātha dvidhādṛṣṭinivāraṇāt || 679 ||
yathāhamanye ca sadā nāstyasti na visaṁkaret |
tīrthavādaasaṁsṛṣṭāḥ śrāvakairjinavarjitāḥ |
jinābhisamayacaryāṁ ca jinaputrāvināśataḥ || 680 ||
vimokṣahetvahetuścāpyanutpādaikalakṣaṇaḥ |
paryāyairmohayantyetāṁ varjanīyāṁ sadā budhaiḥ || 681 ||
meghābhrakūṭendradhanuḥprakāśā
marīcikeśoṇḍukamāyatulyāḥ |
bhāvā hi sarve svavikalpasaṁbhavā-
stīrthyā vikalpenti jagatsvakāraṇaiḥ || 682 ||
anutpādaśca tathatā bhūtakoṭiśca śūnyatā |
rūpasya nāmānyetāni abhāvaṁ na vikalpayet || 683 ||
hastaḥ karo yathā loke indraḥ śakraḥ puraṁdaraḥ |
tathā hi sarvabhāvānāmabhāvaṁ na vikalpayet || 684 ||
rūpācca śūnyatā nānyā anutpādaṁ tathaiva ca |
na kalpayedananyatvāddṛṣṭidoṣaḥ prasajyate || 685 ||
saṁkalpaśca vikalpaśca vastulakṣaṇasaṁgrahāt |
dīrghahrasvādimāṇḍalyaṁ parikalpasya saṁgrahāt || 686 ||
saṁkalpo hi bhaveccittaṁ parikalpo manastathā |
vikalpo manavijñānaṁ lakṣyalakṣaṇavarjitam || 687 ||
yacca tīrthyairanutpādo yacca mannayadṛṣṭibhiḥ |
kalpyate nirviśiṣṭo'yaṁ dṛṣṭidoṣaḥ prasajyate || 688 ||
prayojanamanutpādamanutpādārthameva ca |
ye vai jānanti yuktijñāste'bhibudhyanti mannayam || 689 ||
prayojanaṁ dṛṣṭisaṁkocamanutpādamanālayam |
arthadvayaparijñānādanutpādaṁ vadāmyaham || 690 ||
bhāvā vidyantyanutpannā na vā brūhi mahāmune |
ahetuvādo'nutpādo pravṛttistīrthadarśanam || 691 ||
ahetuvādo'nutpādo vaiṣamyatīrthadarśanam |
astināstivinirmuktaṁ cittamātraṁ vadāmyaham || 692 ||
utpādamanutpādaṁ varjayeddṛṣṭihetukam |
ahetuvāde'nutpāde utpāde kāraṇāśrayaḥ || 693 ||
anābhogakriyā nāsti kriyā ceddṛṣṭisaṁkaraḥ |
upāyapraṇidhānādyairdṛṣṭimeva vadāhi me |
asattvātsarvadharmāṇāṁ maṇḍalaṁ jāyate katham || 694 ||
grāhyagrāhakavisaṁyogānna pravṛttirna nirvṛtiḥ |
bhāvādbhāvāntaraṁ dṛṣṭiṁ cittaṁ vai tatsamutthitam || 695 ||
anutpādaśca dharmāṇāṁ kathametadvadāhi me |
sattvāścennāvabudhyante ata etatprakāśyate || 696 ||
pūrvottaravirodhaṁ ca sarvaṁ bhāṣya mahāmune |
tīrthadoṣavinirmuktaṁ viṣamāhetuvarjitam || 697 ||
apravṛtirnivṛttiśca brūhi me vādināṁvara |
astināstivinirmuktaṁ phalahetvavināśakam | 698 ||
bhūmikramānusaṁdhiśca brūhi me dharmalakṣaṇam |
dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ || 699 ||
anutpādā utpādādyaiḥ śamaheturna budhyate |
maṇḍalaṁ hi na me kiṁcinna ca deśemi dharmatām || 700 ||
dvaye sati hi doṣaḥ syāddvayaṁ buddhairviśodhitam |
śūnyāśca kṣaṇikā bhāvā niḥsvabhāvā hyajātikāḥ || 701 ||
kudṛṣṭivādasaṁchannaiḥ kalpyante na tathāgataiḥ |
pravṛttiṁ ca nivṛttiṁ ca vikalpasya vadāhi me || 702 ||
yathā yena prakāreṇa jāyate viṣayo mukham |
varṇapuṣkalasaṁyogātprapañcaiḥ samudānitam || 703 ||
rūpaṁ dṛṣṭvā bahirdhā vai vikalpaḥ saṁpravartate |
tasyaiva hi parijñānādyathābhūtārthadarśanāt |
āryagotrānukūlaṁ ca cittaṁ nābhipravartate || 704 ||
pratyākhyāya tu bhūtāni bhāvotpattirna vidyate |
bhūtākāraṁ sadā cittamanutpannaṁ vibhāvayet || 705 ||
mā vikalpaṁ vikalpetha nirvikalpā hi paṇḍitāḥ |
vikalpaṁ vikalpayaṁstasya dvayameva na nirvṛtiḥ || 706 ||
anutpādapratijñasya māyā ca dṛśyate nayaḥ |
māyānirhetusaṁbhūtaṁ hānisiddhāntalakṣaṇam || 707 ||
bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāraṁ na cārtho'sti yathābhūtaṁ vibhāvayet || 708 ||
yathā hi darpaṇe rūpamekatvānyatvavarjitam |
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam || 709 ||
gandharvamāyādi yathā hetupratyayalakṣaṇāḥ |
tathā hi sarvabhāvānāṁ saṁbhavo na hyasaṁbhavaḥ || 710 ||
vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate |
ātmadharmopacāraiśca na ca bālairvibhāvyate || 711 ||
vipulapratyayādhīnaḥ śrāvako'pi hyarhaṁstathā |
svabalādhīnaṁ jinādhīnaṁ pañcamaṁ śrāvakaṁ nayet || 712 ||
kālāntaraṁ ca pradhvastaṁ paramārthetaretaram |
caturvidhamanityatvaṁ bālāḥ kalpentyakovidāḥ || 713 ||
dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ |
mokṣopāyaṁ na jānanti sadasatpakṣasaṁgrahāt || 714 ||
aṅgulyagraṁ yathā bālaiścandraṁ gṛhṇanti durmatiḥ |
tathā hyakṣarasaṁsaktāstattvaṁ nāventi māmakam || 715 ||
vilakṣaṇāni bhūtāni rūpabhāvapravartakā |
bhūtānāṁ saṁniveśo'yaṁ na bhūtairbhautikaṁ kṛtam || 716 ||
agninā dahyate rūpamabdhātuḥ kledanātmakaḥ |
vāyunā kīryate rūpaṁ kathaṁ bhūtaiḥ pravartate || 717 ||
rūpaṁ skandhaśca vijñānaṁ dvayametanna pañcakam |
paryāyabhedaṁ skandhānāṁ śatadhā deśayāmyaham || 718 ||
cittacaittasya bhedena vartamānaṁ pravartate |
vyatibhinnāni rūpāṇi cittaṁ rūpaṁ na bhautikam || 719 ||
nīlādyapekṣaṇaṁ śvetaṁ śvetaṁ nīlaṁ hyapekṣaṇam |
kāryakāraṇamutpādya śūnyatā asti nāsti ca || 720 ||
sādhanaṁ sādhakaṁ sādhyaṁ śītoṣṇe lakṣyalakṣaṇam |
evamādyāni sarvāṇi tārkikairna prasādhitāḥ || 721 ||
cittaṁ manaśca ṣaḍvānyavijñānānyātmasaṁyutā |
ekatvānyatvarahitā ālayo'yaṁ pravartate || 722 ||
sāṁkhyā vaiśeṣikā nagnāstārkikā īśvaroditāḥ |
sadasatpakṣapatitā viviktārthavivarjitāḥ || 723 ||
saṁsthānākṛtiviśeṣo bhūtānāṁ nāsti bhautikam |
tīrthyā vadanti janma bhūtānāṁ bhautikasya ca || 724 ||
anutpannā yato ye'nye tīrthyāḥ kalpanti kāraṇaiḥ |
na ca budhyanti mohena sadasatpakṣamāśritāḥ || 725 ||
cittena saha saṁyuktaṁ visaṁyuktaṁ manādibhiḥ |
viśuddhalakṣaṇaṁ sattvaṁ jñānena saha tiṣṭhati || 726 ||
karma yacca bhavedrūpaṁ skandhaviṣayahetukāḥ |
sattvāśca nirupādānā ārūpye nāvatiṣṭhati || 727 ||
nairātmyaṁ sattvavāditvaṁ sattvābhāvātprasajyate |
nairātmyavādino cchedo vijñānasyāpyasaṁbhavaḥ || 728 ||
catvāraḥ sthitastasya rūpābhāvātkathaṁ bhavet |
adhyātmabāhyābhāvādvijñānaṁ na pravartate || 729 ||
antarābhavikāḥ skandhāḥ yathaivecchanti tārkikāḥ |
tathārūpyopapannasya bhavo'rūpo na cāsti kim || 730 ||
aprayatnena mokṣaḥ syātsattvavijñānayorvinā |
tīrthyavādo na saṁdeho na ca budhyanti tārkikāḥ || 731 ||
rūpaṁ ca vidyate tatra ārūpye nāsti darśanam |
tadabhāvo na siddhānto na yānaṁ na ca yāyinam || 732 ||
indriyaiḥ saha saṁyuktaṁ vijñānaṁ vāsanodbhavam |
aṣṭavidhaikadeśaṁ hi kṣaṇe kāle na gṛhṇanti || 733 ||
na pravartati yadā rūpaṁ indriyā na ca indriyaiḥ |
ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ || 734 ||
anirdhārya kathaṁ rūpaṁ vijñānaṁ saṁpravartsyate |
apravṛttaṁ kathaṁ jñānaṁ saṁsāraṁ janayiṣyati || 735 ||
utpattyanantaraṁ bhaṅgaṁ na deśenti vināyakāḥ |
nairantaryaṁ na bhāvānāṁ vikalpaspandite gatau || 736 ||
indriyā indriyārthāśca mūḍhānāṁ na tu paṇḍitāḥ |
bālā gṛhṇanti nāmena āryā vai arthakovidāḥ || 737 ||
ṣaṣṭhaṁ hi nirupādānaḥ sopādāno na gṛhyate |
anirdhāryaṁ vadantyāryāṁ astidoṣairvivarjitāḥ || 738 ||
śāśvatocchedabhītāśca tārkikā jñānavarjitāḥ |
saṁskṛtāsaṁskṛtātmānaṁ na viśeṣanti bāliśāḥ || 739 ||
ekatve vidyate dānamanyatve cāpi vidyate |
cittena saha caikatvamanyatvaṁ vai manādibhiḥ || 740 ||
nirdhāryate yadā dānaṁ cittaṁ caittābhiśabditam |
upādānātkathaṁ tatra ekatvenāvadhāryate || 741 ||
sopādānopalabdhiśca karmajanmakriyādibhiḥ |
agnivatsādhayiṣyanti sadṛśāsadṛśairnaryaiḥ || 742 ||
yathā hi agniryugapaddahyate dāhyadāhakau |
sopādānastathā hyātmā tārkikaiḥ kiṁ na gṛhyate || 743 ||
utpādādvāpyanutpādāccittaṁ vai bhāsvaraṁ sadā |
dṛṣṭāntaṁ kiṁ na kurvanti tārkikā ātmasādhakāḥ || 744 ||
vijñānagahvare mūḍhāstārkikā nayavarjitāḥ |
itastataḥ pradhāvanti ātmavādacikīrṣayā || 745 ||
pratyātmagatigamyaśca ātmā vai śuddhilakṣaṇam |
garbhastathāgatasyāsau tārkikāṇāmagocaraḥ || 746 ||
upādānaupādātrorvibhāgaskandhayostathā |
lakṣaṇaṁ yadi jānāti jñānaṁ saṁjāyate nayam || 747 ||
ālayaṁ garbhasaṁsthānaṁ mataṁ tīrthyānuvarṇitam |
ātmanā saha saṁyuktaṁ na ca dharmāḥ prakīrtitāḥ || 748 ||
eteṣāṁ pravibhāgena vimokṣaḥ satyadarśanam |
bhāvānāṁ darśyaheyānāṁ kleśānāṁ syādviśodhanam || 749 ||
prakṛtiprabhāsvaraṁ cittaṁ garbhaṁ tāthāgataṁ śubham |
upādānaṁ hi sattvasya antānantavivarjitam || 750 ||
kāntiryathā suvarṇasya jātarūpaṁ ca śarkaram |
parikarmeṇa paśyanti sattvaṁ skandhālayaistathā || 751 ||
na pudgalo na ca skandhā buddho jñānamanāsravam |
sadāśāntiṁ vibhāvitvā gacchāmi śaraṇaṁ hyaham || 752 ||
prakṛtiprabhāsvaraṁ cittamupakleśairmanādibhiḥ |
ātmanā saha saṁyuktaṁ deśeti vadatāṁvaraḥ || 753 ||
prakṛtiprabhāsvaraṁ cittaṁ manādyastasya vai paraḥ |
tairācitāni karmāṇi yataḥ kliśyanti tāvubhau || 754 ||
āgantukairānādyaiśca kleśairātmā prabhāsvaraḥ |
saṁkliśyate upetaśca vastravatpariśudhyate || 755 ||
malābhāvādyathā vastraṁ hemaṁ vā doṣavarjitam |
tiṣṭhanti na ca naśyante ātmā doṣaistathā vinā || 756 ||
vīṇāśaṅkhe'tha bheryāṁ ca mādhuryasvarasaṁpadā |
mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam || 757 ||
nidhayo maṇayaścāpi pṛthivyāmudakaṁ tathā |
vidyamānā na dṛśyanti tathā skandheṣu pudgalam || 758 ||
cittacaittakalāpāṁśca svaguṇāṁ skandhasaṁyutāṁ |
akovidā na gṛhṇanti tathā skandheṣu pudgalam || 759 ||
yathā hi garbho garbhiṇyāṁ vidyate na ca dṛśyate |
ātmā hi tadvatskandheṣu ayuktijño na paśyati || 760 ||
auṣadhīnāṁ yathā sāramagniṁ vā indhanairyathā |
na paśyanti ayuktijñāstathā skandheṣu pudgalam || 761 ||
anityatāṁ sarvabhāveṣu śūnyatāṁ ca yathābudhāḥ |
vidyamānāṁ na paśyanti tathā skandheṣu pudgalam || 762 ||
bhūmayo vaśitābhijñā abhiṣekaṁ ca uttaram |
samādhayo viśeṣāśca asatyātmani nāsti vai || 763 ||
vaināśiko yadā gatvā brūyādyadyasti deśyatām |
sa vaktavyo bhavedvijñaḥ svavikalpaṁ pradarśaya || 764 ||
nairātmyavādino'bhāṣyā bhikṣukarmāṇi varjaya |
bādhakā buddhadharmāṇāṁ sadasatpakṣadṛṣṭayaḥ || 765 ||
tīrthadoṣairvinirmuktaṁ nairātmyavanadāhakam |
jājvalatyātmavādo'yaṁ yugāntāgnirivotthitaḥ || 766 ||
khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu |
svarasaṁ vidyate teṣu anāsvādyaṁ na gṛhyate || 767 ||
pañcadhā gṛhyamāṇaśca ātmā skandhasamucchraye |
na ca paśyantyavidvāṁso vidvān dṛṣṭvā vimucyate || 768 ||
vidyādibhiśca dṛṣṭāntaiścittaṁ naivāvadhāryate |
yatra yasmādyadarthaṁ ca samūhaṁ nāvadhāryate || 769 ||
vilakṣaṇā hi vai dharmāścittamekaṁ na gṛhyate |
aheturapravṛttiśca tārkikāṇāṁ prasajyate || 770 ||
cittānupaśyī ca yogī cittaṁ citte na paśyati |
paśyako dṛśyanirjāto dṛśyaṁ kiṁ hetusaṁbhavam || 771 ||
kātyāyanasya gotro'haṁ śuddhāvāsādviniḥsṛtaḥ |
deśemi dharmaṁ sattvānāṁ nirvāṇapuragāminam || 772 ||
paurāṇikamidaṁ vartma ahaṁ te ca tathāgatāḥ |
tribhiḥ sahasraiḥ sūtrāṇāṁ nirvāṇamatyadeśayan || 773 ||
kāmadhātau tathārūpye na vai buddho vibudhyate |
rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate || 774 ||
na bandhaheturviṣayā heturviṣayabandhanam |
jñānabadhyāni kleśāni asidhāravrato hyayam || 775 ||
asatyātmani māyādyā dharmā nāstyasti vai katham |
bālānāṁ khyāti tathatā kathaṁ nāsti nirātmikā || 776 ||
kṛtakākṛtakatvāddhi nāsti hetuḥ pravartakaḥ |
anutpannamidaṁ sarvaṁ na ca bālairvibhāvyate || 777 ||
kāraṇāni anutpannā kṛtakāḥ pratyayāśca te |
dvāvapyetau na janakau kāraṇaiḥ kalpyate katham || 778 ||
prākpaścādyugapaccāpi hetuṁ varṇenti tārkikāḥ |
prakāśaghaṭaśiṣyādyairbhāvānāṁ janma kathyate || 779 ||
nābhisaṁskārikairbuddhā lakṣaṇairlakṣaṇānvitāḥ |
cakravartiguṇā hyete naite buddhaprabhāṣitāḥ || 780 ||
buddhānāṁ lakṣaṇaṁ jñānaṁ dṛṣṭidoṣairvivarjitam |
pratyātmadṛṣṭigatikaṁ sarvadoṣavighātakam || 781 ||
badhirāndhakāṇamūkānāṁ vṛddhānāṁ vairavṛttinām |
bālānāṁ ca viśeṣeṇa brahmacaryaṁ na vidyate || 782 ||
āvṛtairvyañjanairdivyairlakṣaṇaiścakravartinaḥ |
vyañjitaiḥ pravrajantyeke na cānye ca pravādinaḥ || 783 ||
vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ |
nirvṛte mama paścāttu bhaviṣyantyevamādayaḥ || 784 ||
mayi nirvṛte varṣaśate vyāso vai bhāratastathā |
pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati || 785 ||
mauryā nandāśca guptāśca tato mlecchā nṛpādhamāḥ |
mlecchānte śastrasaṁkṣobhaḥ śastrānte ca kaliryugaḥ |
kaliyugānte lokaiśca saddharmo hi na bhāvitaḥ || 786 ||
evamādyānyatītāni cakravadbhramate jagat |
vahnyādityasamāyogātkāmadhāturvidīryate || 787 ||
punaḥ saṁsthāsyate divyaṁ tasmillokaḥ pravartsyate |
cātuṁ rvarṇā nṛpendrāśca ṛṣayo dharmameva ca || 788 ||
vedāśca yajñaṁ dānaṁ ca dharmasthā vartsyate punaḥ |
ākhyāyiketihāsādyairgadyacūrṇikavārtikaiḥ |
evaṁ mayā śrutādibhyo loko vai vibhramiṣyati || 789 ||
suraktākoṭitaṁ kṛtvā upariṣṭādvivarṇayet |
nīlakardamagomayaiḥ paṭaṁ vai saṁpracitrayet |
sarvavāsairvicitrāṅgastīrthyaliṅgavivarjitaḥ || 790 ||
śāsanaṁ deśayedyogī buddhānāmeṣa vai dhvajaḥ |
vastrapūtaṁ jalaṁ peyaṁ kaṭisūtraṁ ca dhārayet |
upapadyamānaṁ kālena bhaikṣyaṁ vā nīcavarjitam || 791 ||
divyaṁ saṁjāyate svargāddvau cānyau mānuṣodbhavau |
ratnalakṣaṇasaṁpanno devajanmajageśvaraḥ || 792 ||
svargaṁ prabhuñjate dvīpāṁścaturo dharmaśāsanaḥ |
bhuktvā tu suciraṁ dvīpāṁstṛṣṇayā vipraṇaśyati || 793 ||
kṛtayugaśca tretā ca dvāparaṁ kalinastathā |
ahaṁ cānye kṛtayuge śākyasiṁhaḥ kalau yuge || 794 ||
siddhārthaḥ śākyatanayo viṣṇurvyāso maheśvaraḥ |
evamādyāni tīrthyāni nirvṛte me bhaviṣyati || 795 ||
evaṁ mayā śrutādibhyaḥ śākyasiṁhasya deśanā |
itihāsaṁ purāvṛttaṁ vyāsasyaitadbhaviṣyati || 796 ||
viṣṇurmaheśvaraścāpi sṛṣṭitvaṁ deśayiṣyati |
evaṁ me nirvṛte paścādevamādyaṁ bhaviṣyati || 797 ||
mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ |
kātyāyanasagotro'haṁ nāmnā vai virajo jinaḥ || 798 ||
campāyāṁ haṁ samutpannaḥ pitāpi ca pitāmahaḥ |
somagupteti nāmnāsau somavaṁśasamudbhavaḥ || 799 ||
cīrṇavrataḥ pravrajitaḥ sahasraṁ deśitaṁ nayam |
vyākṛtya parinirvāsye abhiṣicya mahāmatim || 800 ||
matirdāsyati dharmāya dharmo dāsyati mekhale |
mekhalaḥ śiṣyo daurbalyātkalpānte nāśayiṣyati || 801 ||
kāśyapaḥ krakucchandaśca kanakaśca vināyakaḥ |
ahaṁ ca virajo'nye vai sarve te kṛtino jināḥ || 802 ||
kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ |
bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ || 803 ||
na dvāpare na tretāyāṁ na paścācca kalau yuge |
saṁbhavo lokanāthānāṁ saṁbudhyante kṛte yuge || 804 ||
ahāryā lakṣaṇāyāśca acchinnadaśakaiḥ saha |
moracandrasamaiścandrairuttarīyaṁ vicitrayet || 805 ||
dvayaṅgulaṁ tryaṅgulaṁ vāpi candraṁ candrāntaraṁ bhavet |
anyathā citryamānaṁ hi lobhanīyaṁ hi bāliśān || 806 ||
rāgāgniṁ śamayennityaṁ snāyādvai jñānavāriṇā |
triśaraṇaṁ trisaṁdhyāsu yogī kuryātprayatnataḥ || 807 ||
iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ |
ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalastathā || 808 ||
ekaṁ ca bahudhā nāsti vailakṣaṇyānna kutracit |
vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet || 809 ||
yadyekaṁ bahudhā vai syātsarve hyakṛtakā bhavet |
kṛtakasya vināśaḥ syāttārkikāṇāmayaṁ nayaḥ || 810 ||
dīpabījavadetatsyātsādṛśyādbahudhā kutaḥ |
ekaṁ hi bahudhā bhavati tārkikāṇāmayaṁ nayaḥ || 811 ||
na tilājjāyate mudgo na vrīhiryavahetukaḥ |
godhūmadhānyajātāni ekaṁ hi bahudhā katham || 812 ||
pāṇiniṁ śabdanetāramakṣapādo bṛhaspatiḥ |
lokāyatapraṇetāro brahmā garbho bhaviṣyati || 813 ||
kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca |
bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge || 814 ||
balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati |
rakṣakaḥ sarvadharmāṇāṁ rājā balī mahīpatiḥ || 815 ||
vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ |
ṛṣayaśca mahābhāgā bhaviṣyanti anāgate || 816 ||
siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ |
vāgbaliratha medhāvī paścātkāle bhaviṣyati || 817 ||
ajinaṁ daṇḍakāṣṭhaṁ ca mekhalācakramaṇḍalam |
dadāti brahmā maheśvaro vanabhūmau vyavasthite || 818 ||
bhaviṣyati mahāyogī nāmnā vai virajo muniḥ |
mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ || 819 ||
brahmā brahmaśataiḥ sārdhaṁ devaiśca bahubhirmama |
ajinaṁ prapātya gaganāttatraivāntarhito vaśī || 820 ||
sarvacitrāṇi vāsāṁsi bhaikṣyapātraṁ suraiḥ saha |
indro virūḍhakādyāśca vanabhūmau dadanti me || 821 ||
anutpādavādahetviṣṭo'jāto jāyeta vā punaḥ |
sādhayiṣyatyanutpādaṁ vāṅbhātraṁ kīrtyate tu vai || 822 ||
tasyāvidyā kāraṇaṁ teṣāṁ cittānāṁ saṁpravartitā |
antarā kimavasthāsau yāvadrūpaṁ na jānati || 823 ||
samanantarapradhvastaṁ cittamanyatpravartate |
rūpaṁ na tiṣṭhate kiṁcitkimālambya pravartsyate || 824 ||
yasmādyatra pravarteta cittaṁ vitathahetukam |
na prasiddhaṁ kathaṁ tasya kṣaṇabhaṅgo'vadhāryate || 825 ||
yogināṁ hi samāpattiḥ suvarṇajinadhātavaḥ |
ābhāsvaravimānāni abhedyā lokakāraṇāt || 826 ||
sthitayaḥ prāptidharmāśca buddhānāṁ jñānasaṁpadaḥ |
bhikṣutvaṁ samayaprāptirdṛṣṭā vai kṣaṇikā katham || 827 ||
gandharvapuramāyādyā rūpā vai kṣaṇikā katham |
abhūtikā ca bhūtāni bhūtāḥ kiṁcitkva cāgatau || 828 ||
avidyāhetukaṁ cittamanādimatisaṁcitam |
utpādabhaṅgasaṁbaddhaṁ tārkikaiḥ saṁprakalpyate || 829 ||
dvividhaḥ sāṁkhyavādaśca pradhānātpariṇāmikam |
pradhāne vidyate kāryaṁ kāryaṁ svātmaprasādhitam || 830 ||
pradhānaṁ saha bhāvena guṇabhedaḥ prakīrtitaḥ |
kāryakāraṇavaicitryaṁ pariṇāme na vidyate || 831 ||
yathā hi pāradaḥ śuddha upakleśairna lipyate |
ālayaṁ hi tathā śuddhamāśrayaḥ sarvadehinām || 832 ||
hiṅgugandhaḥ palāṇḍuśca garbhiṇyā garbhadarśanam |
lavaṇādibhiśca lāvaṇyaṁ bījavatkiṁ na vartate || 833 ||
anyatve ca tadanyatve ubhayaṁ nobhaye tathā |
astitvaṁ nirupādānaṁ na ca nāsti na saṁskṛtam || 834 ||
aśvavadvidyate hyātmā skandhairgobhāvavarjitam |
saṁskṛtāsaṁskṛtaṁ vācyamavaktavyaṁ svabhāvakam || 835 ||
yuktyāgamābhyāṁ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam |
anirdhāryaṁ vadantyātmā nopādāne na cānyataḥ || 836 ||
doṣanirdhāraṇā hyeṣāṁ skandhenātmā vibhāvyate |
ekatvena tadanyatvena na ca budhyanti tārkikāḥ || 837 ||
darpaṇe udake netre yatha bimbaṁ pradṛśyate |
ekatvānyatvarahitastathā skandheṣu pudgalaḥ || 838 ||
bhāvyaṁ vibhāvanādhyātā mārgaḥ satyā ca darśanam |
etatrayaṁ vibhāvento mucyante hi kudarśanaiḥ || 839 ||
dṛṣṭaṁ naṣṭaṁ yathā vidyuccakraṁ chidragṛhe yathā |
pariṇāmaḥ sarvadharmāṇāṁ bālairiva na kalpayet || 840 ||
bhāvābhāvena nirvāṇaṁ bālānāṁ cittamohanam |
āryadarśanasadbhāvādyathāvasthānadarśanāt || 841 ||
utpādabhaṅgarahitaṁ bhāvābhāvavivarjitam |
lakṣyalakṣaṇanirmuktaṁ pariṇāmaṁ vibhāvayet || 842 ||
tīrthyavādavinirmuktaṁ nāmasaṁsthānavarjitam |
adhyātmadṛṣṭinilayaṁ pariṇāmaṁ vibhāvayet || 843 ||
saṁsparśapīḍanābhyāṁ vai devānāṁ nārakāṇi ca |
antarābhavikā nāsti vijñānena pravartitā || 844 ||
jarajāṇḍajasaṁsvedādyā antarābhavasaṁbhavāḥ |
sattvakāyā yathā citrā gatyāgatyāṁ vibhāvayet || 845 ||
yuktyāgamavyapetāni niḥkleśapakṣakṣayāvahā |
tīrthyadṛṣṭipralāpāni matimānna samācaret || 846 ||
ādau nirdhāryate ātmā upādānādviśeṣayet |
anirdhārya viśeṣanti vandhyāputraṁ viśiṣyate || 847 ||
paśyāmi sattvān divyena prajñāmāṁsavivarjitam |
saṁsāraskandhanirmuktaṁ mūrtimān sarvadehinām || 848 ||
durvarṇasuvarṇagataṁ muktāmuktaviśeṣaṇam |
divyaṁ saṁskāravigataṁ saṁskārasthaṁ prapaśyate || 849 ||
mūrtimān gatisaṁdhau vai tārkikāṇāmagocaram |
atikrāntamānuṣyagatimahaṁ nānye kutārkikāḥ || 850 ||
nāstyātmā jāyate cittaṁ kasmādetatpravartate |
nadīdīpabījavattasya nirgamaḥ kiṁ na kathyate || 851 ||
anutpanne ca vijñāne ajñānādi na vidyate |
tadabhāve na vijñānaṁ saṁtatyā jāyate katham || 852 ||
adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ |
jñeyametaddhi buddhānāṁ tārkikaiḥ saṁprakīrtyate || 853 ||
avaktavyaśca saṁskārairjñānaṁ saṁskārahetukam |
gṛhṇāti saṁskāragataṁ jñānaṁ saṁskāraśabditam || 854 ||
asmin satīdaṁ bhavati pratyayāścāpyahetukāḥ |
vyañjakenopadiśyante tadabhāvānna kārakam || 855 ||
pavanaṁ hi vahnerdahanaṁ preraṇe na tu saṁbhave |
prerya nirvāyate tena kathaṁ sattvaprasādhakāḥ || 856 ||
saṁskṛtāsaṁskṛtaṁ vācyamupādānavivarjitam |
kathaṁ hi sādhakastasya vahnirbālairvikalpyate || 857 ||
anyonyasya balādhānādvahnirvai jāyate nṛṇām |
sattvaḥ pravartitaḥ kena vahnivatkalpyate yataḥ || 858 ||
skandhāyatanakadambasya manādyākāraṇo nu vai |
nairātmā sārthavannityaṁ cittena saha vartate || 859 ||
dvāvetau bhāsvarau nityaṁ kāryakāraṇavarjitau |
agnirhyasādhakasteṣāṁ na ca budhyanti tārkikāḥ || 860 ||
cittaṁ sattvāśca nirvāṇaṁ prakṛtyā bhāsurā nu vai |
doṣairanādikaiḥ kliṣṭā abhinnā gaganopamāḥ || 861 ||
hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ |
manovijñānasaṁchannā agnirādyairviśodhitāḥ || 862 ||
dṛṣṭāśca te yathābhūtaṁ dṛṣṭvā kleśā vidāritāḥ |
dṛṣṭāntagahanaṁ hitvā gatāste āryagocaram || 863 ||
jñānajñeyavibhāgena anyatvaṁ kalpyate yataḥ |
na ca budhyanti durmedhā avaktavyaśca kathyate || 864 ||
bherī yathā candanajā bālaiḥ kurvanti nānyathā |
candanāgarusaṁkāśaṁ tathā jñānaṁ kutārkikaiḥ || 865 ||
utthitaḥ khalubhaktaśca pātrasaṁśritamātrakam |
doṣairmukhavikārādyaiḥ śuddhaṁ bhaktaṁ samācaret || 866 ||
imaṁ nayaṁ yo'numinoti yuktitaḥ
prasādavān yogaparo hyakalpanaḥ |
anāśrito hyarthaparo bhavedasau
hiraṇmayīṁ dharmagatiṁ pradīpayet || 867 ||
bhāvābhāvapratyayamohakalpanā
kudṛṣṭijālaṁ samalaṁ hi tasya tu |
sarāgadoṣapratighaṁ nivartate
nirañjano buddhakaraiśca sicyate || 868 ||
tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ |
anye ahetusadbhāvāducchedaṁ āryamāsthitāḥ || 869 ||
vipākapariṇāmaśca vijñānasya manasya ca |
mano hyālayasaṁbhūtaṁ vijñānaṁ ca manobhavam || 870 ||
ālayātsarvacittāni pravartanti taraṁgavat |
vāsanāhetukāḥ sarve yathāpratyayasaṁbhavāḥ || 871 ||
kṣaṇabhedasaṁkalābaddhāḥ svacittārthavigrāhiṇaḥ |
saṁsthānalakṣaṇākārā manocakṣvādisaṁbhavāḥ || 872 ||
anādidoṣasaṁbaddhamarthābhāvāsanoditam |
bahirdhā dṛśyate cittaṁ tīrthadṛṣṭinivāraṇam || 873 ||
taddhetukamevānyattadālambya pravartate |
yadā saṁjāyate dṛṣṭiḥ saṁsāraśca pravartate || 874 ||
māyāsvapnanibhā bhāvā gandharvanagaropamāḥ |
marīcyudakacandrābhāḥ svavikalpaṁ vibhāvayet || 875 ||
vṛttibhedāttu tathatā samyagjñānaṁ tadāśrayam |
māyāśūraṁgamādīni samādhīni parāṇi ca || 876 ||
bhūmipraveśāllabhate abhijñā vaśitāni ca |
jñānamāyopamaṁ kāyamabhiṣiktaṁ ca saugatam || 877 ||
nivartate yadā cittaṁ nivṛttaṁ paśyato jagat |
muditāṁ labhate bhūmiṁ buddhabhūmiṁ labhanti ca || 878 ||
āśrayeṇa nivṛttena viśvarūpo maṇiryathā |
karoti sattvakṛtyāni pratibimbaṁ yathā jale || 879 ||
sadasatpakṣanirmuktamubhayaṁ nobhayaṁ na ca |
pratyekaśrāvakīyābhyāṁ niṣkrāntā saptamī bhavet || 880 ||
pratyātmadṛṣṭadharmāṇāṁ bhūtabhūmiviśodhitam |
bāhyatīrthyavinirmuktaṁ mahāyānaṁ vinirdiśet || 881 ||
parāvṛttirvikalpasya cyutināśavivarjitam |
śaśaromamaṇiprakhyaṁ muktānāṁ deśayennayam || 882 ||
yathā hi grantho granthena yuktyā yuktistathā yadi |
ato yuktirbhavedyuktimanyathā tu na kalpayet || 883 ||
cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśastathā |
cakṣūrūpe manaścāpi āvilasya manastathā || 884 ||
ityāryasaddharmalaṅkāvatāro nāma mahāyānasūtraṁ sagāthakaṁ samāptamiti ||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodho evaṁ vādī mahāśramaṇaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/7633
[2] http://dsbc.uwest.edu/node/4111
[3] http://dsbc.uwest.edu/node/4112
[4] http://dsbc.uwest.edu/node/4113
[5] http://dsbc.uwest.edu/node/4114
[6] http://dsbc.uwest.edu/node/4115
[7] http://dsbc.uwest.edu/node/4116
[8] http://dsbc.uwest.edu/node/4117
[9] http://dsbc.uwest.edu/node/4118
[10] http://dsbc.uwest.edu/node/4119
[11] http://dsbc.uwest.edu/node/4120
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập