The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ratnamālāstotram »»
ratnamālāstotram
ācāryavanaratnapādaviracitam
lokeśvaraṁ vimalaśūnyakṛpārdracittaṁ
mārgajñatāprathitadeśanayārthavācam |
sarvajñatādiparipūrṇaviśuddhadehaṁ
jñānādhikāralalitaṁ śirasā namāmi || 1 ||
vaineyabhedavaśato bahudhāvabhāsai-
reko'pi pātragajaleṣu śaśīva yasmāt |
saṁlakṣase parahitānugataiva tasmād
buddhistvaho paramavismayanīyarūpā || 2 ||
saṁpūrṇacandravadane lalito lalāṭa-
deśādvinirgatamaheśvaradevaputraḥ |
vaineyaśāmbhavajanapratibodhanārthaṁ
devādhidevapratimānuja īśvarastvam || 3 ||
vaineyakomalabhavapratibodhanāya
kiṁ dhāma saṁbhṛta mahāśubhalakṣaṇaṁ te |
niryāta eva hi pitāmahadevapūjāṁ
lokeśvareśvaraparaṁ śirasā namāmi || 4 ||
vaineyavaiṣṇavajanapratibodhanāya
rājīvapāṇihṛdayāt pratiniḥsṛto'sau |
nārāyaṇo'pi bhuvaneśvara eva tasmāt
puṁsāṁ tvameva paramottama eva nānyaḥ || 5 ||
candrārkasādarabalāhitabhaktibhājāṁ
saṁdarśanārthamibhanīlasulocanābhyām |
yanniḥsṛtau śaśiravī bhuvi locanābhyāṁ
dhvastāntarālatamasaṁ tamahaṁ namāmi || 6 ||
sārasvatīvinayayojitabhaktibhājāṁ
bodhāya vai bhagavatīha sarasvatīyam |
dṛṣṭāgratastava jinātmajapaprasūtā
prajñābhilāṣiphaladaṁ tamahaṁ namāmi || 7 ||
vaineyavāyujanitākṣaramārgasiddhyai
yo lokanātha sugato'tha viniḥsṛto'sau |
devaḥ samīraṇavaro bhuvi janmabhājā-
mīryāpathārthaphaladaṁ tamahaṁ namāmi || 8 ||
vaineyavāruṇaśivāyanamīpsitānāṁ
saṁbodhanārthamudarātsugatātmajānām |
yanniḥsṛto varuṇadevavaro'pyakasmā-
daiśvaryasiddhi phaladaṁ tamahaṁ namāmi || 9 ||
vaineyasaṁmataphalādyabhilāṣiṇo vai
saṁsiddhaye pravaralakṣaṇapādapadme |
yanniḥsṛtā bhagavatī dharaṇī prasiddhā
trailokyanāthamasamaṁ satataṁ namāmi || 10 ||
saṁsāramuktamapi susthitameva tatra
kāruṇyataśca bhavacāriṇi sattvavarge |
bhūyāt sthitirmama sadāsthirasā bhavanta-
mevaṁ mahāśayavaraṁ paramaṁ namāmi || 11 ||
ekena pādatalakena bhavatsvakena
cakrāntasaṁvaramanantaralokadhātau |
kalpāntadagdhabhuvane jvalitogravahni-
rniḥśvāsavāyubalatastava nirvṛtaḥ syāt || 12 ||
svāṁ tarjanīṁ mukhadhṛto'hitatarjanena
saṁcālitāśca bahumerugaṇā nakhasya |
koṣoddhṛtaṁ jaladhitoyamaśeṣataḥ syāt
sāmarthyamīdṛśamaho bhavataḥ kuto'nyat || 13 ||
kvedaṁ ca śaiśavaparaṁ nanu cārurupaṁ
saṁdarśanīyavarakomalabālacandram |
durvāramāramathanaṁ ca mayaikasahyaṁ
vikrāntaduḥsahaparaṁ kva ca ceṣṭitaṁ te || 14 ||
eṣā batāñjananibhorujanāvalī sā
kauṭilyacāruvikaṭā svaśiroruhāgre |
kleśendhane jvalitavisphuritatvavahne-
rdhūmāvalīva vimalā nanu lakṣyate te || 15 ||
tvatkāntileśavimalā daśadikpratānaiḥ
pakṣāsitakṣayakṛśā sakalā suśobhā |
paryanta iṣṭaśaśino bhavaneṣu yatte
manye virāji nikhilaṁ tava kāntileśāt || 16 ||
bandhurhi ko mārgikasaṁmataṁ mataṁ naro narī sā sa ca satpathaṁ patham |
parārthasaṁpāditasaṁvaraṁ varaṁ namāmi bhūmīśvararājinaṁ jinam || 17 ||
anityanirvāṇapade sthitaṁ sthitaṁ prabhāsvarādhiṣṭhitasaṁhitaṁ hitam |
śamīkṛtāśeṣajanaṁ śivaṁ śivaṁ namāmi bhūmīśvararājinaṁ jinam || 18 ||
gabhastimālāmitasaṁkulaṁ kulaṁ tatra svapāṇau dhṛtapaṅkajaṁ kajam |
ratānugāśobhitasaṁrataṁ rataṁ namāmi bhūmīśvararājinaṁ jinam || 19 ||
svadharmadhātuṁ karuṇāparaṁ paraṁ śubhādisaṁbhārasusaṁbhṛtaṁ bhṛtam |
vikalpahīnaṁ dhvanideśakaṁ śakaṁ namāmi bhūmīśvarājinaṁ jinam || 20 ||
tathatātathatādvayaśātaśataṁ sadasatparipūritadharmakatham |
kathanīyavirājitasatyaparaṁ praṇame dharaṇīśvararājavaram || 21 ||
varavārijarūpi jagatprasaraṁ sarasīruhalocanacārutaram |
tarasāpi rasatvaviśuddhiparaṁ praṇame dharaṇīścarājavaram || 22 ||
varanirmitabhogaparārtharataṁ rataśūnyanirañjanadharmadharam |
dharaṇīndravibhūṣitasiddhiparaṁ praṇame dharaṇīśvararājavaram || 23 ||
varasatsahajodadhicandramukhaṁ sukhabhāṣitasattvavimuktipadam |
padabhūṣaṇalakṣaṇatānuparaṁ praṇame dharaṇīśvararājavaram || 24 ||
lokeśvareyaṁ (māṁ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ |
avāpi yattena śubhapraviṣṭaṁ tenaiva loko'stu samantabhadraḥ || 25 ||
śrīmadāryāvalokiteśvarabhaṭṭārakasya
ratnamālāstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3899
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên...
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập