The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ratnamālāstotram »»
ratnamālāstotram
ācāryavanaratnapādaviracitam
lokeśvaraṁ vimalaśūnyakṛpārdracittaṁ
mārgajñatāprathitadeśanayārthavācam |
sarvajñatādiparipūrṇaviśuddhadehaṁ
jñānādhikāralalitaṁ śirasā namāmi || 1 ||
vaineyabhedavaśato bahudhāvabhāsai-
reko'pi pātragajaleṣu śaśīva yasmāt |
saṁlakṣase parahitānugataiva tasmād
buddhistvaho paramavismayanīyarūpā || 2 ||
saṁpūrṇacandravadane lalito lalāṭa-
deśādvinirgatamaheśvaradevaputraḥ |
vaineyaśāmbhavajanapratibodhanārthaṁ
devādhidevapratimānuja īśvarastvam || 3 ||
vaineyakomalabhavapratibodhanāya
kiṁ dhāma saṁbhṛta mahāśubhalakṣaṇaṁ te |
niryāta eva hi pitāmahadevapūjāṁ
lokeśvareśvaraparaṁ śirasā namāmi || 4 ||
vaineyavaiṣṇavajanapratibodhanāya
rājīvapāṇihṛdayāt pratiniḥsṛto'sau |
nārāyaṇo'pi bhuvaneśvara eva tasmāt
puṁsāṁ tvameva paramottama eva nānyaḥ || 5 ||
candrārkasādarabalāhitabhaktibhājāṁ
saṁdarśanārthamibhanīlasulocanābhyām |
yanniḥsṛtau śaśiravī bhuvi locanābhyāṁ
dhvastāntarālatamasaṁ tamahaṁ namāmi || 6 ||
sārasvatīvinayayojitabhaktibhājāṁ
bodhāya vai bhagavatīha sarasvatīyam |
dṛṣṭāgratastava jinātmajapaprasūtā
prajñābhilāṣiphaladaṁ tamahaṁ namāmi || 7 ||
vaineyavāyujanitākṣaramārgasiddhyai
yo lokanātha sugato'tha viniḥsṛto'sau |
devaḥ samīraṇavaro bhuvi janmabhājā-
mīryāpathārthaphaladaṁ tamahaṁ namāmi || 8 ||
vaineyavāruṇaśivāyanamīpsitānāṁ
saṁbodhanārthamudarātsugatātmajānām |
yanniḥsṛto varuṇadevavaro'pyakasmā-
daiśvaryasiddhi phaladaṁ tamahaṁ namāmi || 9 ||
vaineyasaṁmataphalādyabhilāṣiṇo vai
saṁsiddhaye pravaralakṣaṇapādapadme |
yanniḥsṛtā bhagavatī dharaṇī prasiddhā
trailokyanāthamasamaṁ satataṁ namāmi || 10 ||
saṁsāramuktamapi susthitameva tatra
kāruṇyataśca bhavacāriṇi sattvavarge |
bhūyāt sthitirmama sadāsthirasā bhavanta-
mevaṁ mahāśayavaraṁ paramaṁ namāmi || 11 ||
ekena pādatalakena bhavatsvakena
cakrāntasaṁvaramanantaralokadhātau |
kalpāntadagdhabhuvane jvalitogravahni-
rniḥśvāsavāyubalatastava nirvṛtaḥ syāt || 12 ||
svāṁ tarjanīṁ mukhadhṛto'hitatarjanena
saṁcālitāśca bahumerugaṇā nakhasya |
koṣoddhṛtaṁ jaladhitoyamaśeṣataḥ syāt
sāmarthyamīdṛśamaho bhavataḥ kuto'nyat || 13 ||
kvedaṁ ca śaiśavaparaṁ nanu cārurupaṁ
saṁdarśanīyavarakomalabālacandram |
durvāramāramathanaṁ ca mayaikasahyaṁ
vikrāntaduḥsahaparaṁ kva ca ceṣṭitaṁ te || 14 ||
eṣā batāñjananibhorujanāvalī sā
kauṭilyacāruvikaṭā svaśiroruhāgre |
kleśendhane jvalitavisphuritatvavahne-
rdhūmāvalīva vimalā nanu lakṣyate te || 15 ||
tvatkāntileśavimalā daśadikpratānaiḥ
pakṣāsitakṣayakṛśā sakalā suśobhā |
paryanta iṣṭaśaśino bhavaneṣu yatte
manye virāji nikhilaṁ tava kāntileśāt || 16 ||
bandhurhi ko mārgikasaṁmataṁ mataṁ naro narī sā sa ca satpathaṁ patham |
parārthasaṁpāditasaṁvaraṁ varaṁ namāmi bhūmīśvararājinaṁ jinam || 17 ||
anityanirvāṇapade sthitaṁ sthitaṁ prabhāsvarādhiṣṭhitasaṁhitaṁ hitam |
śamīkṛtāśeṣajanaṁ śivaṁ śivaṁ namāmi bhūmīśvararājinaṁ jinam || 18 ||
gabhastimālāmitasaṁkulaṁ kulaṁ tatra svapāṇau dhṛtapaṅkajaṁ kajam |
ratānugāśobhitasaṁrataṁ rataṁ namāmi bhūmīśvararājinaṁ jinam || 19 ||
svadharmadhātuṁ karuṇāparaṁ paraṁ śubhādisaṁbhārasusaṁbhṛtaṁ bhṛtam |
vikalpahīnaṁ dhvanideśakaṁ śakaṁ namāmi bhūmīśvarājinaṁ jinam || 20 ||
tathatātathatādvayaśātaśataṁ sadasatparipūritadharmakatham |
kathanīyavirājitasatyaparaṁ praṇame dharaṇīśvararājavaram || 21 ||
varavārijarūpi jagatprasaraṁ sarasīruhalocanacārutaram |
tarasāpi rasatvaviśuddhiparaṁ praṇame dharaṇīścarājavaram || 22 ||
varanirmitabhogaparārtharataṁ rataśūnyanirañjanadharmadharam |
dharaṇīndravibhūṣitasiddhiparaṁ praṇame dharaṇīśvararājavaram || 23 ||
varasatsahajodadhicandramukhaṁ sukhabhāṣitasattvavimuktipadam |
padabhūṣaṇalakṣaṇatānuparaṁ praṇame dharaṇīśvararājavaram || 24 ||
lokeśvareyaṁ (māṁ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ |
avāpi yattena śubhapraviṣṭaṁ tenaiva loko'stu samantabhadraḥ || 25 ||
śrīmadāryāvalokiteśvarabhaṭṭārakasya
ratnamālāstotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3899
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập