The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ratnaguṇasaṁcayagāthā »»
ratnaguṇasaṁcayagāthā|
om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṁcayagāthāyai|
namo āryamañjuśriye|
1
atha khalu bhagavāṁstāsāṁ catasṛṇāṁ parṣadāṁ saṁpraharṣaṇārthaṁ punarapīmāṁ prajñāpāramitāṁ paridīpayamānastasyāṁ velāyāmimā gāthā abhāṣata-
1. para prema gaurava prasāda upasthapitvā
prajahitva āvaraṇa kleśamalātikrāntāḥ|
śṛṇutā jagārthamabhiprasthita sura(vra ?)tānāṁ
prajñāya pāramita yatra caranti śūrāḥ ||1||
2. yāvanti nadya pravahantiha jambudvīpe
phala puṣpa auṣadhā(dhi) vanaspati rohayanti|
bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?)
tasyānubhāvaśriya sābhu jagādhipasya||2||
3. yāvanti dharma jinaśrāvaka deśayanti
bhāṣanti yuktisahitāṁśca udīrayanti|
paramārthasaukhyakriya tatphalaprāptitā ca
sarvo ayaṁ puruṣakāru tathāgatasya||3||
4. kiṁ kāraṇaṁ ya jina bhāṣati dharmanetrīṁ
tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ|
sākṣātkaritva yatha śikṣita deśayanti
buddhānubhāva puna ātmabalānubhāvā||4||
5. yasminna prajñavarapāramitopalabdhiḥ
na ca bodhisattvaupalabdhi na cittabodheḥ |
evaṁ śruṇitva na ca muhyati nāsti trāso
so bodhi(sa)ttva carate sugatāna prajñām||5||
6. na ca rupa vedana na saṁjña na cetanā ca
vijñāna sthānu aṇumātra na bhonti tasya|
so sarvadharmaasthito aniketacārī
aparī(ri)gṛhīta labhate sugatāna bodhim||6||
7. atha śreṇikasya abhutī parivrājakasya
jñānopalambhu na hi skandhavibhāvanā ca|
yo bodhisattva parijānati eva dharmāṁ
na ca nirvṛtiṁ spṛśati so viharāti prajñām||7||
8. vyuparīkṣate punarayaṁ katareṣu prajñā
kasmātkuto va imi śūnyaka sarva dharmāḥ|
vyuparīkṣamāṇu na ca līyati nāsti trāso
āsannu so bhavati bodhayi bodhisattvo||8||
9. saci rupa saṁjña api vedana cetanā ca
vijñāna skandha caratī aprajānamāno|
imi skandha śūnya parikalpayi bodhisattvo
caratī nimittaanupādapade asakto||9||
10. na ca rupa vedana na saṁjña na cetanāyā
vijñāni yo na caratī aniketacārī|
caratīti so na upagacchati prajñadhārī
anupādadhī spṛśati śānti samādhi śreṣṭhām||10||
11. evātmaśānti viharanniha bodhisattvo
so vyākṛto puramakehi tathāgatehi|
na ca manyate ahu samādhitu vyutthito vā
kasmārtha dharmaprakṛtiṁ parijānayitvā||11||
12. evaṁ carantu caratī sugatāna prajñāṁ
no cāpi so labhati yatra carāti dharmam|
caraṇaṁ ca so acaraṇaṁ ca prajānayitvā
eṣā sa prajñavarapāramitāya caryā||12||
13. yo'sau na vidyati sa eṣa avidyamāno
tāṁ bālu kalpayi avidya karoti vidyām|
vidyā avidya ubhi eti asanta dharmā
niryāti yo iti prajānati bodhisattvo||13||
14. māyopamāṁ ya iha jānati pañca skandhāṁ
na ca māya anya na ca skandha karoti anyān|
nānātvasaṁjñavigato upaśāntacārī
eṣā sa prajñavarapāramitāya caryā||14||
15. kalyāṇamitrasahitasya vipaśyakasya
trāso na bheṣyati śruṇitva jināna mātrām|
yo pāpamitrasahito ca parapraṇeyo
so āmabhājana yathodakaspṛṣṭa bhinno||15||
16. kiṁ kāraṇaṁ ayu pravucyati bodhisattvo
sarvatra saṅgakriya icchati saṅgachedī|
bodhiṁ spṛśiṣyati jināna asaṅgabhūtāṁ
tasmāddhi nāma labhate ayu bodhisattvo||16||
17. mahasattva so'tha kenocyati kāraṇena
mahatāya atra ayu bheṣyati sattvarāśeḥ|
dṛṣṭīgatāṁ mahati chindati sattvadhātoḥ
mahasattva tena hi pravucyati kāraṇena||17||
18. mahanāyako mahatabuddhi mahānubhāvo
mahayāna uttamajināna samādhirūḍho|
mahatā sanaddhu namuciṁ śaṭha dharṣayiṣye
mahasattva tena hi pravucyati kāraṇena||18||
19. māyākaro yatha catuṣpathi nirmiṇitvā
mahato janasya bahu chindati śīrṣakoṭī|
yatha te ca māya tatha jānati sarvasattvāṁ
nirmāṇu sarva jagato na ca tasya trāso||19||
20. rupaṁ ca saṁjña api vedana cetanā ca
vijñāna bandhu na ca mukta asaṅgabhūto|
evaṁ ca bodhi kramate na ca līnacitto
saṁnā ha eṣa varapudgalauttamānām||20||
21. kiṁ kāraṇaṁ ayu pravucyati bodhiyāno
yatrāruhitva sa nirvāpayi sarvasattvān|
ākāśatulya ayu yāna mahāvimāno
sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho||21||
22. na ca labhyate ya vrajate diśa āruhitvā
nirvāṇaokagamanaṁ gati nopalabdhiḥ|
yatha agni nirvṛtu na tasya gatipracāro
so tena nirvṛti pravucyati kāraṇena||22||
23. pūrvāntato na upalabhyati bodhisattvo
aparāntato'pi pratiupanna triyadhvaśuddho|
yo śuddha so anabhisaṁskṛtu niṣprapañco
eṣā sa prajñavarapāramitāya caryā||23||
24. yasmiṁśca kāli samaye vidu bodhisattvo
evaṁ carantu anupādu vicintayitvā|
mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā
eṣā sa prajñavarapāramitāya caryā||24||
25. saci sattvasaṁjña dukhasaṁjña upādayātī
hariṣyāmi duḥkha jagatīṁ kariṣyāmi artham|
so ātmasa(ttva) parikalpaku bodhisattvo
na ca eṣa prajñavarapāramitāya caryā||25||
26. yatha ātmanaṁ tatha prajānati sarvasattvāṁ
yatha sarvasattva tatha prajānati sarvadharmān|
anupādupādu ubhaye avikalpamāno
eṣā sa prajñavarapāramitāya caryā||26||
27. yāvanti loki parikīrtita dharmanāma
sarveṣupādasamatikramu nirgamitvā|
amṛtaṁ ti jñānu paramaṁ na tu yo pareṇa
ekārtha prajña ayu pāramiteti nāmā||27||
28. evaṁ carantu na ca kāṅkṣati bodhisattvo
jñātavya yo vihara te sa upāyaprajño|
prakṛtīasanta parijānayamāna dharmāṁ
eṣā sa prajñavarapāramitāya caryā||28||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sarvākārajñatācaryāparivarto nāma prathamaḥ||
2
29. rupasmi yo na sthihate na ca vedanāyāṁ
saṁjñāya yo na sthihate na ca cetanāyām|
vijñāni yo na sthihate sthitu dharmatāyāṁ
eṣā sa prajñavarapāramitāya caryā||1||
30. nityamanityasukhaduḥkhaśubhāśubhaṁ ti
ātmanyanātmi tathatā ta(tha) śūnyatāyām|
phalaprāptitāya athito arahantabhūmau
pratyekabhūmiathito tatha buddhabhūmau||2||
31. yatha nāyako'sthitaku dhātuasaṁskṛtāyā
tatha saṁskṛtāya athito aniketacārī|
evaṁ ca sthānu athito sthita bodhisattvo
asthānu sthānu ayu sthānu jinena ukto||3||
32. yo icchatī sugataśrāvaka haṁ bhaveyaṁ
pratyekabuddha bhaviyāṁ tatha dharmarājo|
imu kṣāntyanāgami na śakyati prāpuṇetuṁ
yatha ārapāragamanāya atītadarśī||4||
33. yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṁ
phalaprāpta pratyayajino tatha lokanātho|
nirvāṇato adhigato vidupaṇḍitehi
sarve ta ātmaja nidṛṣṭa tathāgatena||5||
34. catvāri pudgala ime na trasanti ye'smin
jinaputra satyakuśalo avivartiyaśca|
arhaṁ vidhūtamalakleśa prahīṇakāṅkṣo
kalyāṇamitraparipācita yaścaturthaḥ||6||
35. evaṁ carantu vidu paṇḍitu bodhisattvo
nārhaṁmi śikṣati na pratyayabuddhabhūmau|
sarvajñatāya anuśikṣati buddhadharme
śikṣāaśikṣa na ya śikṣati eṣa śikṣā||7||
36. na ca rupavṛddhiparihāṇiparigrahāye
na ca śikṣati vividhadharmaparigrahāye|
sarvajñatāṁ ca parigṛhṇati śikṣamāṇo
niryāyatī ya iya śikṣa guṇe ratānām||8||
37. rupe na prajña iti rupi na asti prajñā
vijñāna saṁjña api vedana cetanā ca|
na ca eti prajña iti teṣa na asti prajñā
ākāśadhātusama tasya na cāsti bhedaḥ||9||
38. ārambaṇāna prakṛtī sa a(na)ntapārā
sattvāna yā ca prakṛtī sa anantapārā|
ākāśadhātuprakṛtī sa anantapārā
prajñā pi lokavidunāṁ sa anantapārā||10||
39. saṁjñeti nāma parikīrtitu nāyakena
saṁjñāṁ vibhāviya prahāṇa vrajanti pāram|
ye atra saṁjñavigamaṁ anuprāpnuvanti
te pāraprāpta sthita pāramite hu bhonti||11||
40. saci gaṅgavālukasamāni sthihitva kalpāṁ
sattveti śabda parikīrtayi nāyako'yam|
sattvasyupādu kutu bheṣyati ādiśuddho
eṣā sa prajñavarapāramitāya caryā||12||
41. evaṁ jino bhaṇati apratikūlabhāṇī
yadahaṁ imāya varapāramitāya āsī|
tada vyākṛto ahu parāpuruṣottamena
buddho bhaviṣyasi anāgataadhvanasmin||13||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śakraparivarto nāma dvitīyaḥ||
3
42. ya imāṁ grahīṣyati paryāpuṇatī sa nityaṁ
prajñāya pāramita yatra caranti nāthāḥ|
viṣa vahni śastra udakaṁ na kramāti tasyo
otāru māru na ca vindati mārapakṣo||1||
43. parinirvṛtasya sugatasya kareyya stūpāṁ
pūjeya saptaratanāmayu kaścideva|
tehi prapūrṇa siya kṣetrasahasrakoṭyo
yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ||2||
44. yāvanta sattva puna tāntaka kṣetrakoṭyo
te sarvi pūjana kareyuranantakalpān|
divyehi puṣpavaragandhavilepanehi
kalpāṁstriyadhvaparikalpa tato'pi bhūyaḥ||3||
45. yaśco imāṁ sugatamāta likhitva puste
yata utpatī daśabalāna vināyakānām|
dhāreyi satkarayi puṣpavilepanehi
kala puṇya bhonti na sa stūpi karitva pūjām||4||
46. mahavidya prajña ayu pāramitā janānāṁ
dukhadharmaśokaśamanī pṛthusattvadhātoḥ|
ye'tīta ye'pi ca daśaddiśa lokanāthā
ima vidya śikṣita anuttaravaidyarājāḥ||5||
47. ye vā caranti cariyāṁ hitasānukampā-
miha vidyaśikṣita vidu spṛśiṣyanti bodhim|
ye saukhya saṁskṛta asaṁskṛta ye ca saukhyā
sarve ca saukhya prasutā itu veditavyāḥ||6||
48. bījāḥ prakīrṇa pṛthivīsthita saṁbhavanti
sāmagri labdhva viruhanti anekarupāḥ|
yāvanti bodhiguṇa pāramitāśca pañca
prajñāya pāramita te viruhanti sarve||7||
49. yenaiva rāja vrajate sa ha cakravartī
tenaiva sapta ratanā balakāya sarve|
yenaiva prajña iya pāramitā jinānāṁ
tenaiva sarvaguṇadharma samāgamanti||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ||
4
50. śakro jinena paripṛcchitu praśnamāhu
saci gaṅgavālikasamā siya buddhakṣetrāḥ|
jinadhātu sarvi paripūrita cūḍibaddhā
imameva prajñavarapāramitāhu gṛhṇe||1||
51. kiṁ kāraṇaṁ na mi śarīri agauravatvaṁ
api tū khu prajñaparibhāvita pūjayanti|
yatha rājaniśrita naro labhi sarvi pūjāṁ
tatha prajñapāramitaniśrita buddhadhātuḥ||2||
52. maṇiratna sarvi guṇayukta anarghaprāpto
yasmiṁ karaṇḍaki bhave sa namasyanīyaḥ|
tasyāpi uddhṛta spṛhanti karaṇḍakasmiṁ
tasyaiva te guṇa mahāratanasya bhonti||3||
53. emeva prajñavarapāramitāguṇāni
yannirvṛte'pi jinadhātu labhanti pūjām|
tasmā hu tān jinaguṇā(n) parighettukāmo
so prajñapāramita gṛhṇatu eṣa mokṣo||4||
54. pūrvaṁgamā bhavatu dānu dadantu prajñā
śīle ca kṣānti tatha vīrya tathaiva dhyāne|
parigrāhikā kuśaladharmaavipraṇāśe
ekā ca sā api nidarśayi sarvadharmān|| 5||
55. yatha jambudvīpi bahuvṛkṣasahasrakoṭī
nānāprakāra vividhāśca anekarūpāḥ|
na vi chāyanānatu bhaveta viśeṣatāpi
anyatra chāyagatasaṁkhya prabhāṣamāṇā||6||
56. emeva pañca imi pāramitā jinānāṁ
prajñāya pāramita nāmatayā bhavanti|
sarvajñatāya pariṇāmayamāṇa sarve
ṣaḍapīha ekanayamarchati bodhināmā||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ guṇaparikīrtanaparivarto nāma caturthaḥ||
5
57. saci rūpa saṁjña api vedana cetanāyāṁ
cittaṁ anitya pariṇāmayi bodhisattvo|
pra(ti)varṇikāya carate aprajānamāno
na hi dharma paṇḍita vināśa karoti jātu||1||
58. yasmin na rūpa api vedana cāpi saṁjñā
vijñāna naiva na pi cetanayopalabdhiḥ|
anupādu śūnya na ya jānati sarvadharmān
eṣā sa prajñavarapāramitāya caryā||2||
59. yāvanti gaṅganadivālikatulyakṣetre
tāvanti sattva arahanti vineya kaścit|
yaścaiva prajña ima pāramitā likhitvā
parasattvi pustaku dadeya viśiṣṭapuṇyaḥ||3||
60. kiṁ kāraṇaṁ ta iha śikṣita vādiśreṣṭhā
gamayanti dharma nikhilāniha śūnyatāyām|
yāṁ śrutva śrāvaka spṛśanti vimukti śīghraṁ
pratyekabodhi spṛśayanti ca buddhabodhim||4||
61. asato'ṅkurasya drumasaṁbhavu nāsti loke
kuta śākhapatraphalapuṣpaupādu tatra|
vina bodhicitta jinasaṁbhavu nāsti loke
kuta śakrabrahmaphala śrāvakaprādubhāvaḥ||5||
62. ādityamaṇḍalu yadā prabhajāla muñcī
karmakriyāsu tada sattva parākramanti|
tatha bodhicitta sada lokavidusya jñāto
jñānena sarvaguṇadharma samāgamanti||6||
63. yatha nopatapta asato bhujagādhipasya
kuta nadyaprasravu bhavediha jambudvīpe|
asatā nadīya phalapuṣpa na saṁbhaveyuḥ
na ca sāgarāṇa ratanā bhavi naikarūpāḥ||7||
64. tatha bodhicitta asatīha tathāgatasya
kuta jñānaprasravu bhavediha sarvaloke|
jñānasya co asati nāsti guṇāna vṛddhiḥ
na ca bodhi sāgarasamā na ca buddhadharmāḥ||8||
65. yāvanti loki kvaci jotikaprāṇabhūtā
obhāsanārtha prabha osarayanti sarve|
varasūryamaṇḍalaviniḥsṛta ekaraśmī
na kalā pi jyotikagaṇe siya sarvaābhāḥ||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ||
6
66. yāvanti śrāvakagaṇāḥ prasavanti puṇyaṁ
dānaṁ ca śīlamapi bhāvanasaṁprayuktam|
sa hi bodhisattva anumodana ekacitte
na ca sarvaśrāvakagaṇe siya puṇyaskandho||1||
67. ye buddhakoṭiniyutā purimā vyatītā
ye vā anantabahukṣetrasahasrakoṭayaḥ|
tiṣṭhanti ye'pi parinirvṛta lokanāthā
deśanti dharmaratanaṁ dukhasaṁkṣayāya||2||
68. prathamaṁ upādu varabodhayi cittupādo
yāvat su dharmakṣayakālu vināyakānām|
ekasmi tatra ciya teṣa jināna puṇyaṁ
saha yukta pāramita ye'pi ca buddhadharmāḥ||3||
69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṁ
śaikṣa aśaikṣa kuśalāsrava nāsravāśca|
paripiṇḍayitva anumodayi bodhisattvo
sarvaṁ ca nāmayi jagārthanidāna bodhi||4||
70. pariṇāmayantu yadi vartati cittasaṁjñā
tatha bodhisattvapariṇāmana sattvasaṁjñā|
saṁjñāya dṛṣṭisthitu citta trisaṅgayukto
pariṇāmitaṁ na bhavatī upalabhyamānam||5||
71. saci eva jānati nirudhyati kṣīṇadharmā
taccaita kṣīṇa pariṇāmayiṣyanti yatra|
na ca dharma dharmi pariṇāmayate kadācit
pariṇāmitaṁ bhavati eva prajānamāne||6||
72. saci so nimitta kurute na ca mānayāti
atha ānimitta pariṇāmita bhonti bodhau|
viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto
tatha śukladharmaupalambha jinena ukto||7||
73. tasmā hu nāmapariṇāmana śikṣitavyā
yatha te jinā kuśala eva prajānayanti|
yajjātiyo'yaṁ prabhavo yadalakṣaṇaṁ ca
anumodamī tatha tathā pariṇāmayāmi||8||
74. evaṁ ca puṇya pariṇāmayamāna bodhau
na ca so hi buddha kṣipate jina uktavādī|
yāvanti loki upalambhikabodhisattvā
abhibhonti sarvi pariṇāmayamāna śūro||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ||
7
75. jātyandhakoṭiniyutānyaviunāyakānāṁ
mārge akovidu kuto nagarapraveśe|
vina prajña pañca imi pāramitā acakṣuḥ
avināyakā na prabhavanti spṛśetu bodhim||1||
76. yatrāntarasmi bhavate pragṛhīta prajñā
tatu labdhacakṣu bhavatī imu nāmadheyam|
yatha citrakarmapariniṣṭhita cakṣuhīno
na ca tāva puṇyu labhate akaritva cakṣuḥ||2||
77. yada dharma saṁskṛta asaṁskṛta kṛṣṇaśuklo
aṇumātru no labhati prajña vibhāvamānaḥ|
yada prajñapāramita gacchati saṁkhya loke
ākāśa yatra na pratiṣṭhitu kiṁci tatra||3||
78. saci manyate ahu carāmi jināna prajñāṁ
mociṣya sattvaniyutāṁ bahurogaspṛṣṭān|
ayu sattvasaṁjñaparikalpaku bodhisattvo
na ca eṣa prajñavarapāramitāya caryā||4||
79. yo bodhisattva varapāramiteti cīrṇo
paricārikā ya na ca kāṅkṣati paṇḍitehi|
saha śrutva tasya puna bheṣyati śāstṛsaṁjñā
so vā laghū anubudhiṣyati bodhi śāntām||5||
80. satkṛtya buddhaniyutāṁ paricārikāyāṁ
na ca prajñapāramita śraddadhitā jinānām|
śrutvā ca so imu kṣipiṣyati so'lpabuddhiḥ
sa kṣipitva yāsyati avīcimatrāṇabhūto||6||
81. tasmā hu śraddadhata eva jināna mātāṁ
yadi icchathā spṛśitu uttamabuddhajñānam|
so vāṇijo yatha vrajitvana ratnadvīpaṁ
mūlātu chedana karitva puna āgameyā||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ nirayaparivarto nāma saptamaḥ||
8
82. rūpasya śuddhi phalaśuddhita veditavyā
phalarūpaśuddhita sarvajñataśuddhimāhuḥ|
sarvajñatāya phalaśuddhita rūpaśuddhī
ākāśadhātusamatāya abhinnachinnāḥ||1||
83. traidhātukaṁ samatikrānta na bodhisattvā
kleśāpanīta upapatti nidarśayanti|
jaravyādhimṛtyuvigatāścyuti darśayanti
prajñāya pāramita yatra caranti dhīrāḥ||2||
84. nāmeva rūpi jagatī ayu paṅkasaktā
saṁsāracakri bhramate'nilacakratulye|
jānitva bhrāntu jagatī mṛgavāgureva
ākāśa pakṣisadṛśā vicaranti prajñāḥ||3||
85. rūpasmi yo na carate pariśuddhacārī
vijñāna saṁjña api vedana cetanāyām|
evaṁ carantu parivarjayi sarvasaṅgāṁ
saṅgādvimucya carate sugatāna prajñām||4||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ viśuddhiparivarto nāmāṣṭamaḥ||
9
86. evaṁ carantu vidu paṇḍitu bodhisattvo
saṅgā uchinnu vrajate jagatī asakto|
sūryo va rāhugrahamukta virocamāno
agnīva yukta tṛṇakāṣṭhavanaṁ dahāti||1||
87. prakṛtīya śuddha pariśuddhimi sarvadharmāṁ
prajñāya pāramita paśyati bodhisattvo |
na ca paśyakaṁ labhati nāpi ca sarvadharmān
eṣā sa prajñavarapāramitāya caryā||2||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ stutiparivarto nāma navamaḥ||
10
88. śakro jinasya paripṛcchati devarājo
caramāṇa prajña katha yujyati bodhisattvo|
aṇumātra yo na khalu yujyati skandhadhātau
yo eva yujyati (sa yujyati) bodhisattvaḥ||1||
89. cirayānaprasthitu sa vedayitavya sattvo
bahubuddhakoṭinayutehi kṛtādhikāro|
yo śrutva dharmi imi nirmitamāyakalpāṁ
na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ||2||
90. kāntāramārgi puruṣo bahu(bhī)janehi
gopāla sīma vanasaṁpada paśyate yo|
āśvāsaprāpta bhavatī na ca tasya trāso
abhyāśa grāmanagarāṇa ime nimittāḥ||3||
91. emeva prajñavarapāramitā jinānāṁ
śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ|
āśvāsaprāpta bhavatī na ca tasya trāso
nārhantabhūmi na pi pratyayabuddhabhūmī||4||
92. puruṣo hi sāgarajalaṁ vraji paśyanāya
saci paśyate drumavanaspatiśailarājam|
athavā na paśyati nimitta nikāṅkṣa bhoti
a(bhyāśa)to mahasamudra na so'tidūre||5||
93. emeva bodhivaraprasthitu veditavyo
śruṇamāṇa prajña imi pāramitā jinānām|
yadyāpi saṁmukha na vyākṛtu nāyakeno
tathapi spṛśiṣyati nacireṇa hu buddhabodhim||6||
94. suvasanti kāli patite tṛṇapatraśākhā
nacireṇa patraphalapuṣpa samāgamanti|
prajñāya pāramita yasyimu hastaprāptā
nacireṇa bodhivara prāpsyati nāyakānām||7||
95. yatha istri gurviṇi ya ceṣṭati vedanābhi
jñātavyu kālu ayamasya prajāyanāya|
tatha bodhisattva śruṇamāṇu jināna prajñāṁ
rati chanda vīkṣati spṛśiṣyati bodhi śīghram||8||
96. caramāṇu prajñavarapāramitāya yogī
na ca rūpavṛddhi na ca paśyati pārihāṇim|
dharmā adharma imu paśyati dharmadhātuṁ
na ca nirvṛtiṁ spṛśati so viharāti prajñām||9||
97. caramāṇu yo na iha kalpayi buddhadharmāṁ
bala ṛddhipāda na ca kalpayi bodhi śāntām|
avikalpakalpavigato adhiṣṭhānacārī
eṣā sa prajñavarapāramitāya caryā||10||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dhāraṇīguṇaparivarto nāma daśamaḥ||
11 98. buddhaṁ subhūti paripṛcchati vādicandraṁ kyantantarāyu bhaviṣyanti guṇe ratānām| bahu antarāyu bhaviṣyanti bhaṇāti śāsta tatu alpamātra parikīrtayiṣyāmi tāvat||1|| 99. pratibhāna neka vividhāni upapadyiṣyanti likhamāna prajña imu pāramitā jinānām| yuta śīghra vidyuta yathā parihāyiṣyanti akaritva artha jagatī imu mārakarma||2|| 100. kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe na mamātra nāma parikīrtitu nāyakena| na ca jāti bhūmi parikīrtitu nāpi gotraṁ na ca so śruṇiṣyati kṣipiṣyati mārakarma||3|| 101. evaṁ ta mūlamapahāya ajānamāno śākhāpalāśa parieṣayiṣyanti mūḍhāḥ| hastiṁ labhitva yatha hastipadaṁ gaveṣe tatha prajñapāramita śrutva sūtrānta eṣet||4|| 102. yatha bhojanaṁ śatarasaṁ labhiyāna kaścit mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam| tatha bodhisattva ima pāramitāṁ labhitvā (a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim||5|| 103. satkārakāma bhaviṣyanti ca lābhakāmāḥ sāpekṣacitta kulasaṁstavasaṁprayuktāḥ| choritva dharma kariṣyanti adharmakāryaṁ patha hitva utpathagatā ima mārakarma||6|| 104. ye cāpi tasmi samaye imu dharma śreṣṭhaṁ śruṇanāya chandika utpādayiṣyanti śraddhām| te dharmabhāṇaka viditvana kāryayuktaṁ premāpanīta gamiṣyanti sudurmanāśca||7|| 105. imi mārakarma bhaviṣyanti ya tasmi kāle anye ca neka vividhā bahu antarāyā| yehī samākulikṛtā bahu bhikṣu tatra prajñāya pāramita etu na dhārayanti||8|| 106. ye te bhavanti ratanā ya anarghaprāptā te durlabhā bahupratyarthika nityakālam| emeva prajñavarapāramitā jinānāṁ durlābhu dharmaratanaṁ baddupadravaṁ ca||9|| 107. navayānaprasthita sa sattva parīttabuddhiḥ ya imaṁ durlābhu dharmaratanaṁ parāpuṇanti| māro'tra utsuku bhaviṣyati antarāye buddhā daśaddiśi parigrahasaṁprayuktāḥ||10|| bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ mārakarmaparivarto nāmaikādaśamaḥ||
12
108. mātrāya putra bahu santi gilāni kāye
te sarvi durmanasa tatra prayujyayeyuḥ|
emeva buddha(piṁ) daśaddiśi lokadhātau
ima prajñapāramita mātra samanvāharanti||1||
109. ye'tīta ye'pi ca daśaddiśi lokanāthā
itu te prasūta bhaviṣyantyanāgatāśca|
loka(sya) darśika janetri jināna mātā
parasattvacittacaritāna nidarśitā(kā) ca||2||
110. lokasya yā tathata yā tathatārhatānāṁ|
pratyekabuddhatathatā tathatā jinānām|
ekaiva bhāvavigatā tathatā ananyā
prajñāya pāramita buddha tathāgatena||3||
111. tiṣṭhantu lokavidunāṁ parinirvṛtānāṁ
[sthita eṣa dharmataniyāma śūnyadharmā|
tāṁ bodhisattva tathatāmanubuddhayanti
tasmā hu buddha kṛta nāma tathāgatebhiḥ||4||
112. ayu gocaro daśabalāna vināyakānāṁ]
prajñāya pāramita ramyavanāśritānām|
dukhitāṁśca sattva triapāya samuddharanti
na pi sattvasaṁjña api teṣu kadāci bhoti||5||
113. siṁho yathaiva girikandari niśrayitvā
nadate achambhi mṛga kṣudraka trāsayanto|
tatha prajñapāramitaniśraya narāṇa siṁho
nadate achambhi pṛthutīrthika trāsayanto||6||
114. ākāśaniśrita yathaiva hi sūrya[raśmi]
tāpetimāṁ dharaṇi darśayate ca rūpam|
tatha prajñapāramitaniśrita dharmarājo
tāpeti tṛṣṇanadi dharma nidarśayāti||7||
115. rūpasya darśanu adarśanu vedanāye
saṁjñāya darśanu adarśanu cetanāye|
vijñānacittamanudarśanu yatra nāsti
aya dharmadarśanu nidiṣṭu tathāgatena||8||
116. ākāśa dṛṣṭu iti sattva pravyāharanti
nabhadarśanaṁ kutu vimṛṣyatha etamartham|
tatha dharmadarśanu nidiṣṭa tathāgatena
na hi darśanaṁ bhaṇitu śakya nidarśanena||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ lokasaṁdarśanaparivarto nāma dvādaśamaḥ||
13
117. yo eva paśyati sa paśyati sarvadharmān
sarvānamātyakiriyā ti upekṣya rājā|
yāvanti buddhakriya dharmata śrāvakāṇāṁ
prajñāya pāramita sarva karoti tāni||1||
118. na ca rāja grāma vrajate na ca rājyarāṣṭrān
sarvaṁ ca ādadati so viṣayātu āyam|
na ca bodhisattva calate kvaci dharmatāyāṁ
sarvāṁśca ādadati ye guṇa buddhadharme||2||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmacintyaparivarto nāma trayodaśamaḥ||
14
119. yasyāmi śraddha sugate dṛḍha bodhisattvo
varaprajñapāramitaāśayasaṁprayogo|
atikramya bhūmidvaya śrāvakapratyayānāṁ
laghu prāpsyate anabhibhū(tu) jināna bodhim||1||
120. sāmudriyāya yatha nāvi praluptikāye
bhṛtakaṁ manuṣya tṛṇakāṣṭhamagṛhṇamāno|
vilayaṁ prayāti jalamadhya aprāptatīro
yo gṛhṇate vrajati pārasthalaṁ prayāti||2||
121. emeva śraddhasaṁgato ya prasādaprāpto
prajñāya pāramita mātra vivarjayanti|
saṁsārasāgara tadā sada saṁsaranti
jātījarāmaraṇaśokataraṁgabhaṅge||3||
122. ye te bhavanti varaprajñaparigṛhītā
bhāvasvabhāvakuśalā paramārthadarśī|
te puṇyajñānadhanasaṁbhṛtayānapātrāḥ
paramādbhutāṁ sugatabodhi spṛśanti śīghram||4||
123. ghaṭake apakvi yatha vāri vaheya kācit
jñātavyu kṣipra ayu bhetsyati durbalatvāt|
paripakvi vāri ghaṭake vahamānu mārge
na ca bhedanādbhayamupaiti ca svasti geham||5||
124. kiṁcāpi śraddhabahulo siya bodhisattvo
prajñāvihīna vilayaṁ laghu prāpuṇāti|
taṁ caiva śraddha parigṛhṇayamāna prajñā
atikramya bodhidvaya prāpsyati agrabodhim||6||
125. nāvā yathā aparikarmakṛtā samudre
vilayamupaiti sadhanā saha vāṇijebhiḥ|
sā caiva nāva parikarmakṛtā suyuktā
na ca bhidyate dhanasamagramupaiti tīram||7||
126. emeva śraddhaparibhāvitu bodhisattvo
prajñāvihīnu laghu bodhimupaiti hānim|
so caiva prajñavarapāramitāsuyukto-
'kṣato'nupāhatu spṛśāti jināna bodhim||8||
127. puruṣo hi jīrṇa dukhito śataviṁśavarṣo
kiṁcāpi utthitu svayaṁ na prabhoti gantum|
so vāmadakṣiṇadvaye puruṣe gṛhīte
patanādbhayaṁ na bhavate vrajate sukhena||9||
128. emeva prajña iha durbalu bodhisattvo
kiṁcāpi prasthihati bhajyati antareṇa|
so vā upāyabalaprajñaparigṛhīto
na ca bhajyate spṛśati bodhi nararṣabhāṇām||10||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ||
15
129. yo ādikarma sthitu bhūmiya bodhisattvo
adhyāśayena vara prasthita buddhabodhim|
tehī suśiṣyagurugauravasaṁprayukto
kalyāṇamitra sada sevayitavya vijñaiḥ||1||
130. kiṁ kāraṇaṁ tatu guṇāgamu paṇḍitānāṁ
prajñāya pāramita te anuśāsayanti|
evaṁ jino bhaṇati sarvaguṇāgradhārī
kalyāṇamitramupaniśrita buddhadharmāḥ||2||
131. dānaṁ ca śīlamapi kṣānti tathaiva vīryaṁ
dhyānāni prajña pariṇāmayitavya bodhau|
na ca bodhiskandha vimṛśitva parāmṛśeyā
ye ādikarmika na deśayitavya evam||3||
132. evaṁ caranta guṇasāgara vādicandrāḥ
trāṇā bhavanti jagatī śaraṇā ca lenā|
gati buddhi dvīpa pariṇāyaka arthakāmāḥ
pradyota ulka varadharmakathī akṣobhyāḥ||4||
133. saṁnāhu duṣkarū mahāyaśu saṁnahantī
na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ|
tribhi yānasaṁjñavigatā aparigṛhītā
avivartikā acalitāśca akopyadharmāḥ ||5||
134. te eva dharmasamudāgata niṣprapañcā
kāṅkṣāvilekhavimatīvigatārthayuktāḥ|
prajñāya pāramita śrutva na sīdayanti
aparapraṇeya avivartiya veditavyāḥ||6||
135. gambhīra dharma ayu durdṛśu nāyakānāṁ
na ca kenacīdadhigato na ca prāpuṇanti|
etārthu bodhimadhigamya hitānukampī
alpotsuko ka imu jñāsyati sattvakāyo||7||
136. sattvaśca ālayarato viṣayābhilāṣī
sthita agrahe abudha yo mahaandhabhūto|
dharmo anālayu anāgrahu prāpitavyo
lokena sārdha ayu vigrahu prādubhūto||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ devaparivarto nāma pañcadaśamaḥ||
16
137. ākāśadhātu purimādiśi dakṣiṇāyāṁ
tatha paścimottaradiśāya anantapārā|
uparādharāya daśaddiśi yāvadasti
nānātvatā na bhavate na viśeṣaprāptā||1||
138. atikrānta yā tathata yā tathatā aprāptā
pratyutpanna yā tathata yā tathatārhatānām|
yā sarvadharmatathatā tathatārhatānāṁ
sarveṣa dharmatathatā na viśeṣaprāptā||2||
139. yo bodhisattva imi icchati prāpuṇetuṁ
nānātvadharmavigatāṁ sugatāna bodhim|
prajñāya pāramita yujyatu yāya yukto
vina prajña nāstyadhigamo naranāyakānām||3||
140. pakṣisya yojanaśataṁ mahatātmabhāvo
pañcāśatā pi abalobhayakṣīṇapakṣo|
so trāyatriṁśabhavanādiṣu jambudvīpe
ātmānamosariyi taṁ vilayaṁ vrajeyyā||4||
141. yadyāpi pañca ima pāramitā jinānāṁ
bahukalpakoṭiniyutāṁ samudānayeyyā|
praṇidhīnanantavipulāṁ sada sevya loke
anupāya prajñavikalā pari śrāvakatve||5||
142. niryāyanāya ya icchati buddhajñāne
samacitta sarvajagatī pitṛmātṛsaṁjñā|
hitacitta maitramana eva parākrameyyā
akhilārjavo mṛdugirāya parākrameyyā||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ tathatāparivarto nāma ṣoḍaśamaḥ||
17
143. sthaviro subhūti paripṛcchati lokanāthaṁ
araṇāya liṅga bhaṇahī guṇasāgarāṇām|
avivartiyā yatha bhavanti mahānubhāvā
tāṁ vyākuruṣva jinaguṇāna pradeśamātram||1||
144. nānātvasaṁjñavigatā gira yuktabhāṇī
na ca anya te śramaṇa brāhmaṇa āśrayanti|
triyapāyavarjita vidū sadakāli bhonti
daśabhiśca te kuśalakarmapathebhi yuktā||2||
145. dharmaṁ nirāmiṣu jagasyanuśāsayanti
ekāntadharmaniyatāḥ sada snigdhavākyāḥ|
sthiticaṁkramaṁ śayaniṣadya susaṁprajānā
yugamātraprekṣiṇa vrajantyabhrāntacintā||3||
146. śuciśaucaambaradharā trivivekaśuddhā
na ca lābhakāma vṛṣabhā sada dharmakāmāḥ|
mārasyatītaviṣayā aparapraṇeyā
catudhyānadhyāyi na ca niśrita tatra dhyāne||4||
147. na ca kīrtikāma na ca krodhaparītacittā
gṛhibhūta nitya anadhyoṣita sarva vastuṁ|
na ca jīvikāviṣayabhoga gaveṣayanti
abhicāramantra na ca istriprayogamantrāḥ||5||
148. na ca ādiśanti puruṣaiḥ striya icchakarmāṁ
pravivikta prajñavarapāramitābhiyuktāḥ|
kalahāvivādavigatā dṛḍhamaitracittā
sarvajñakāma sada śāsani nimnacittāḥ||6||
149. pratyantamlecchajanavarjitaantadeśāḥ
svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ|
dharmārtha jīvita tyajanti prayuktayogā
avivartiyāna imi liṅga prajānitavyā||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ||
18
150. gambhīra rupa api vedana cetanā ca
vijñāna saṁjña prakṛtī animittaśāntā|
kāṇḍena gādha yatha sāgari eṣamāṇo
prajñāya skandha vimṛṣitva alabdhagādhā||1||
151. yo bodhisattva imu budhyati eva dharmāṁ
gambhīrayānaparamārthanirupalepān|
yasmin na skandha na pi āyatanaṁ na dhātu
kiṁ vā svapuṇyasamudāgamu kiṁci tasya||2||
152. yatha rāgadharmacaritaḥ puruṣaḥ striyāye
saṁketa kṛtva alabhantu vivartayeyā|
yāvanti cittacaritā divasena tasya
tāvanta kalpa anubudhyati bodhisattvo||3||
153. yo bodhisattva bahukalpasahasrakoṭayo
dānaṁ dadeyu vimalaṁ tatha śīla rakṣe|
yaścaiva prajñavarapāramitāprayukto
dharmaṁ bhaṇeya kala puṇya na dānaśīle||4||
154. yo bodhisattva varaprajña vibhāvayanto
tata utthito kathayi dharma nirupalepam|
taṁ cāpi nāmayi jagārthanidāna bodhau
nāsti triloka śubha tena samaṁ bhaveyā||5||
155. taṁ caiva puṇya puna khyāyati riktameva
tatha śūnya tuccha vaśikaṁ ca asārakaṁ ca|
evaṁ carantu caratī sugatāna prajñāṁ
caramāṇu puṇyu parigṛhṇati aprameyam||6||
156. abhilāpamātra ima jānati sarvadharmāṁ
buddhena deśita prayukta prakāśitāṁśca|
kalpāna koṭinayutāṁ bahu bhāṣamāṇo
na ca kṣīyate na ca vivardhati dharmadhātuḥ||7||
157. ye cāpi pañca imi pāramitā jinānā-
mete'pi dharma parikīrtita nāmamātrāḥ|
pariṇāmayāti na ca manyati bodhisattvo
na ca hīyate spṛśati uttamabuddhabodhim||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śūnyatāparivarto nāmāṣṭādaśamaḥ
19
158. tailasya varti jvalitā prathame nipāte
na ca dagdha varti asatā na vinā ya dagdhā|
na hi arci paścimanipāta sa varti dagdhā
asatā pi paścima na dahyati dīpavarti||1||
159. prathameva citta spṛśatī na ca agrabodhi-
masatā na tasya spṛśatā puna śakya bhonti|
na ca citta paścima śivāmanuprāpuṇāti
asatā na tasya puna prāpaṇanāya śakyam||2||
160. bījātu stamba phala puṣpa samāgamanti
so vāniruddha asato na hi tasya vṛkṣo|
emeva citta prathamaṁ tu nidāna bodheḥ
so vā niruddha asato na hi tasya bodhiḥ||3||
161. bījaṁ pratītya ca bhavedyavaśālikāde-
stattatphalaṁ na ca tadasti na cāpi nāsti|
utpattito bhavati bodhiriyaṁ jinānāṁ
bhāvasvabhāvavigatā bhavatīha māyā||4||
162. udakabindu kumbha paripūryati stokastokaṁ
prathame nipāti anupūrva sa paścimena|
emeva citta prathamaṁ varabodhihetu-
ranupūrva śuklaguṇapūrṇa bhavanti buddhāḥ||5||
163. śūnyānimittapraṇidhiṁ caramāṇu dharmā
na ca nirvṛtiṁ spṛśati no ca nimittacārī|
yatha nāviko kuśala gacchati ārapāra-
mubhayānti asthitu na tiṣṭhati arṇavesmin||6||
164. evaṁ carantu na ca manyati bodhisattvo
ahu vyākṛto daśabalehi spṛśeya bodhim|
na ca trāsu bodhi bhavate na ihāsti kiṁci-
devaṁ carantu caratī sugatāna prajñām||7||
165. kāntāramārgi durabhikṣi savyādhi lokāṁ
paśyitva nāsti bhaya uttari saṁnahante|
aparāntakoṭi sada yukta prajānamāno
aṇumātra kheda manaso na upādiyāti||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ gaṅgadevābhaginīparivarto nāmaikānnaviṁśatimaḥ||
20
166. puna bodhisattva caramāṇu jināna prajñāṁ
anupāda skandha imi jānati ādiśūnyān|
asamāhito karuṇa prekṣati sattvadhātu-
matrāntare na parihāyati buddhadharmān||1||
167. puruṣo yathā kuśala sarvaguṇairupeto
balavān dudharṣu kṛtayogya kalāvidhijño|
iṣvastrapāramigato pṛthuśilpayukto
māyāvidhijñaparamo jagadarthakāmo||2||
168. mātā pitā ca parigṛhya saputradāraṁ
kāntāramārgi pratipadya bahūamitro|
so nirmiṇitva puruṣān bahu śūravīrān
kṣemeṇa gatva puna gehamupāgameyyā||3||
169. emeva yasmi samaye vidu bodhisattvo
mahamaitri sarvi upabandhati sattvadhātau|
caturo sa māra atikramya dvaye ca bhūmi-
masmin samādhi sthitu no ca spṛśāti bodhim||4||
170. ākāśaniśrita samīraṇa āpaskandho
ta hi niśritā iha mahāpṛthivī jagacca|
sattvāna karmaupabhoganidānameva
ākāśasthānu kutu cintayi etamartham||5||
171. emeva śūnyatapratiṣṭhitu eṣa sattvo
jagati kriyāṁ vividha darśayate vicitrām|
sattvāna jñānapraṇidhānaadhiṣṭhānameva
na ca nirvṛtiṁ spṛśati śūnyata nāsti sthānam||6||
172. yasmiṁśca kāli vidu paṇḍitu bodhisattvo
caratī imāṁ pravara śūnya samādhi śāntām|
atrāntare na ca nimitta prabhāvitavyo
na ca ānimittasthitu śānta praśāntacārī||7||
173. pakṣisya nāsti padu gacchata antarīkṣe
no cāpi tatra sthitu no ca patāti bhūmau|
tatha bodhisattva caramāṇu vimokṣadvāre
na ca nirvṛtiṁ spṛśati no ca nimittacārī||8||
174. iṣvastraśikṣita yathā puruṣodha kāṇḍaṁ
kṣepitva anya puna kāṇḍa paraspareṇa|
patanāya tasya purimasya na deya bhūmi-
mākāṅkṣamāṇa puruṣasya pateya kāṇḍam||9||
175. emeva prajñavarapāramitāṁ caranto
prajñā upāya bala ṛddhi vicāramāṇo|
tāvanna tāṁ paramaśūnyata prāpuṇoti
yāvanna te kuśalamūla bhavanti pūrṇāḥ||10||
176. bhikṣū yathā paramaṛddhibalenupeto
gagane sthito yamaka kurvati prātihāryāṁ|
gaticaṁkramaṁ śayaniṣadya nidarśayāti
na nivartate na pi ca khidyati yāva tatra||11||
177. emeva śūnyatasthito vidu bodhisattvo
jñānarddhipāramigato aniketacārī|
vividhāṁ kriyāṁ jagati darśayate anantāṁ
na ca bhajyatī na pi ca khidyati kalpakoṭī||12||
178. puruṣā yathā mahaprapāti sthihitva keci-
dubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā|
ākāli vāyuravasṛjya mahāprapāte
no ca prapāta patiyāti na yāva tatra||13||
179. emeva sthitva karuṇāṁ vidu bodhisattvo
prajñāupāyadvayachatraparigṛhīto|
śūnyānimittapraṇidhiṁ vimṛṣāti dharmān
na ca nirvṛtiṁ spṛśati paśyati dharmacārī||14||
180. ratanārthiko yatha vrajitvana ratnadvīpaṁ
labdhvāna ratna puna gehamupāgameyyā|
kiṁcāpi tatra sukha jīvati sārthavāho
api duḥkhito manasi bhoti sa jātisaṁgho||15||
181. emeva śūnyata vrajitvana ratnadvīpaṁ
labdhvāna dhyāna bala indriya bodhisattvo|
kiṁcāpi nirvṛti spṛśedabhinandamāno
api sarvasattva dukhitā manasī bhavanti||16||
182. abhyantare ya nagare nigame ca grāme
kāmārtha vāṇiju yathā gami jānanāya|
no cāpi tatra sthihatī na ca ratnadvīpe
na ca geha mārgi kuśalo puna bhoti vijño||17||
183. tatha jñāna śrāvakavimuktisapratyayānāṁ
sarvatra bhoti kuśalo vidu bodhisattvo|
no cāpi tatra sthihate na ca buddhajñāne
na ca saṁskṛte bhavati mārgavidū vidhijño||18||
184. yaṁ kāli maitri jagatī anubandhayitvā
śūnyānimittapraṇidhī carate samādhim|
asthānameva yadi nirvṛti prāpuṇeyā
athavāpi saṁskṛta sa prajñapanāya śakyaḥ||19||
185. yatha nirmito puruṣa no va adṛśyakāyo
nāmena vā puna sa prajñapanāya śakyaḥ|
tatha bodhisattva caramāṇu vimokṣadvāraṁ
nāmena vā puna sa prajñapanāya śakyaḥ||20||
186. yadi pṛcchamāna cari indriya bodhisattvo
gambhīradharmaparidīpana no karoti|
śūnyānimitta avivartiyabodhidharmāṁ
na ca śocatī na ca sa vyākṛtu veditavyo||21||
187. arhantabhūmimapi pratyayabuddhabhūmau
traidhātukaṁ na spṛśate supināntare'pi|
buddhāṁśca paśyati katheti janasya dharmaṁ
avivartiyeti ayu vyākṛtu veditavyo||22||
188. triapāyaprāptu supinasmi viditva sattvān
praṇidheti tatkṣaṇa apāya ucchoṣayeyam|
satyādhiṣṭhāni praśameti sa cāgniskandha-
mavivartiyeti ayu vyākṛtu veditavyo||23||
189. bhūtagrahā vividha vyādhaya martyaloke
satyādhiṣṭhāni praśameti hitānukampī|
na ca tena manyanupapadyati nāpi māna-
mavivartiyeti ayu vyākṛtu veditavyaḥ||24||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ||
21
190. athavāsya manyanupapadyati vyākṛto'smi|
satyādhiṣṭhāna vividhāni samṛddhyayanti|
yadi anya vyākṛtaku manyati bodhisattvo
jñātavya manyanasthito ayu alpabuddhiḥ||1||
191. nāmādhiṣṭhāna puna māra upāgamitvā
evaṁ vadiṣyati idaṁ tava nāmadheyam|
mātāpitāya anusaptamupaiti vaṁśo
buddho yadā bhavi idaṁ tava nāmadheyam||2||
192. dhutavṛtta yādṛśu sa bheṣyati yuktayogī
pūrvaṁ pi tubhya imi āsi guṇovarūpā|
yo eva śrutva abhimanyati bodhisattvo
jñātavyu māru paryutthitu alpabuddhiḥ||3||
193. pravivikta grāmanagare girikandarāṇi
raṇyā vivikta vanaprastha niṣevamāṇo|
ātmānukarṣi para paṁsayi bodhisattvo
jñātavyu māru paryutthitu alpabuddhiḥ||4||
194. grāme ca rāṣṭri nigame viharanti nityaṁ
rahapratyayāni spṛhatāṁ janayanti tatra|
anyatra sattvaparipācanabodhiyuktā
eṣo viveku kathito sugatātmajānām||5||
195. yo pañcayojanaśate girikandareṣu
vyālāvakīrṇi nivasedbahuvarṣakoṭī|
no cā viveku imu jānati bodhisattvo
saṁkīrṇa so viharate adhimānaprāptaḥ||6||
196. so caṁkramārthamabhiyuktakabodhisattvān
baladhyānaindriyavimokṣasamādhiprāptān|
abhimanyate na imi raṇyavivekacārī
na vivekagocaru ayaṁ hi jinena ukto||7||
197. grāmānti yo viharate athavā araṇye
dvayayānacittavigato niyato'grabodhim|
eṣo viveku jagadarthabhiprasthitānāṁ
ātmā kṣiṇoti tulayeya sa bodhisattvo||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ mārakarmaparivarto nāmaikaviṁśatitamaḥ|
22
198. tasmā hu mānu nihanitvana paṇḍitena
guruāśayena varabodhi gaveṣamāṇaḥ|
vaidyo va ātura svarogacikitsanārthaṁ
kalyāṇamitra bhajitavya atandritena||1||
199. buddhā ya bodhivaraprasthita bodhisattvā
kalyāṇamitra imi pāramitā nidiṣṭāḥ|
te cānuśāsaka iyaṁ pratipattibhūmī
duvi kāraṇena anubudhyati buddhabodhim||2||
200. atikrāntanāgata jinā sthita ye diśāsu
sarveṣu mārgu ayu pāramitā ananyo|
obhāsa ulka varabodhayi prasthitānā-
māloka śāstri imi pāramitā pradiṣṭāḥ||3||
201. yatha prajñapāramita śūnyata lakṣaṇena
tathalakṣaṇā ya imi jānati sarvadharmān|
śūnyānalakṣaṇa prajānayamāna dharmān
evaṁ carantu caratī sugatāna prajñām||4||
202. āhārakāma parikalpayamāna sattvāḥ
saṁsāri yuktamanasaḥ sada saṁsmaranti|
ahu mahya dharma ubhi eti abhūta śūnyā
ākāśagaṇṭhi ayu ātmana baddha bāle||5||
203. yatha śaṅkitena viṣasaṁjñata abhyupaiti
no cāsya koṣṭhagatu so viṣu pātyate ca|
emeva bālupagato ahu mahya eṣo
ahasaṁjñi jāyi mriyate ca sadā abhūto||6||
204. yatha udgraho tatha prakāśitu saṁkileśo
vyodāna ukta ahu mahya anopalabdhi|
na hi atra kaści yo kliśyati śudhyate vā
prajñāya pāramita budhyati bodhisattve||7||
205. yāvanta sattva nikhile iha jambudvipe
te sarvi bodhivaracitta upādayitvā|
dānaṁ daditva bahuvarṣasahasrakoṭīḥ
sarvaṁ ca nāmayi jagārthanidāna bodhau||8||
206. yaścaiava prajñavarapāramitābhiyukto
divasaṁ pi antamaśa ekanuvartayeyā|
kalapuṇya so na bhavatī iha dānaskandho
tadatandritena sada osaritavya prajñā||9||
207. caramāṇu prajñavarapāramitāya yogī
mahatīṁ janeti karuṇāṁ na ca sattvasaṁjñā|
tada bhonti sarvajagatī vidu dakṣiṇīyā
satataṁ amoghu paribhuñjati rāṣṭrapiṇḍam||10||
208. cirabuddhadevamanujān triapāyi sattvān
parimocituṁ ya iha icchati bodhisattvo|
pṛthumārgu tīru upadarśayi sattvadhātau
prajñāya pāramita yukta divā ca rātrau||11||
209. puruṣo ya agru ratanasya alabdhapūrvo
aparasmi kāli puna labdhva bhaveya tuṣṭo|
sa ha labdhva nāśayi puno'pi pramādabhūto
nāśitva duḥkhi satataṁ ratanābhikāṅkṣī||12||
210. emeva bodhivaraprasthita ratnatulyo
prajñāya pāramita yogu na riñcitavyo|
ratanaṁ va labdhva gṛhamāṇu abhinnasattvo
anubuddhayati tvarito śivamabhyupaiti||13||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ||
23
211. udayāti sūryu vigatāśca marīcimālā
vidhamitva sarva tamasākulamandhakāram|
avibhonti sarva krimijotikaprāṇabhūtāṁ
sarvāṁśca tārakagaṇānapi candraābhām||1||
212. emeva prajñavarapāramitāṁ caranto
vidhamitva dṛṣṭigahanaṁ vidu bodhisattvo |
abhibhonti sarvajagatī rahapratyayāṁśca
śūnyānimittacarito pṛthu bodhisattvo||2||
213. yatha rājaputra dhanadāyaku arthakāmo
sarveṣu śreṣṭha bhavate abhigāminīye|
sa hyeṣa etarahi sattva pramocayāti
prāgeva rājyasthitu bheṣyati paṭṭadhārī||3||
214. emeva prajñacarito vidu bodhisattvo
amṛtasya dāyaku priyo marumānuṣāṇām|
ayu eṣa eṣati hi sattvasukhābhiyukto
prāgeva yāva sthitu bheṣyati dharmarājo||4||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śakraparivarto nāma trayoviṁśatitamaḥ||
24
215. māro'pi tasmi samaye bhavate saśalyo
śokātu duḥkhitu anantamano'lpasthāmo|
diśadāha ulka kṣipate bhayadarśanārthaṁ
kathameṣa dīnamanaso bhavi bodhisattvo||1||
216. [yatha te bhavanti vidu āśayasaṁprayuktā
divarātri prajñavarapāramitārthadarśī|]
tada kāyacitta khagapakṣisatulyabhūtā
avatāru so kutu labhiṣyati kṛṣṇabandhuḥ||2||
217. kalahāvivādupagatā yada bodhisattvā
bhonti parasparaviruddhaka ruṣṭacittāḥ|
tada māra tuṣṭu bhavatī paramaṁ udagro
ubhi eti dūra bhaviṣyanti jināna jñāne||3||
218. ubhi eti dūri bhaviṣyanti piśācatulyā
ubhi eti ātma kariṣyanti pratijñahānim|
duṣṭāna kṣāntivikalāna kuto'sti bodhi
tada māru tuṣṭu bhavatī namucīsapakṣo||4||
219. yo bodhisattva ayu vyākṛtu vyākṛtasmiṁ
cittaṁ pradūṣayi vivādu samārabheyyā|
yāvanti cittakṣaṇikā khiladoṣayuktā-
stāvanta kalpa puna saṁnahitavya bhonti||5||
220. atha tasyupadyati matīti aśobhanā ti
kṣāntīya pāramita bodhi spṛśanti buddhāḥ|
pratidarśayāti puna āyati saṁvarāṇi
apayāti vā sa iha śikṣati buddhadharme||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmabhimānaparivarto nāma caturviṁśatitamaḥ||
25
221. yo śikṣamāṇu na upaiti kahiṁci śikṣāṁ
na ca śikṣakaṁ labhati nāpi ca śikṣadharmān|
śikṣā aśikṣa ubhayo avikalpamāno
yo śikṣate sa iha śikṣati buddhadharme||1||
222. yo bodhisattva imu jānati eva śikṣāṁ
na sa jātu śikṣavikalo bhavate duśīlo|
ārādhiteṣu iha śikṣati buddhadharmaṁ
śikṣātiśikṣakuśalo ti nirūpalambho||2||
223. śikṣantu eva vidu prajña prabhaṁkarāṇāṁ
notpadyate akuśalamapi ekacittam|
sūrye yathā gagani gacchati antarīkṣe
raśmīgate na sthihate purato'ndhakāram||3||
224. prajñāya pāramita śikṣita saṁskṛtānāṁ
sarveṣa pāramita bhontiha saṁgṛhītāḥ|
satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī
antargatāstathami pāramitā bhavanti||4||
225. yatha jīvitendriya niruddhi ya kecidanye
bhontī niruddha pṛthu indriya yāvadasti|
emeva prajñacarite vidu uttamānāṁ
sarveta pāramita ukta ya saṁgṛhītā||5||
226. ye cāpi śrāvakaguṇā tatha pratyayānāṁ
sarveṣu bhonti vidu śikṣitu bodhisattvā|
no cāpi tatra sthihatāna spṛheti teṣā-
mayu śikṣitavyamati śikṣati etamartham||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ śikṣāparivarto nāma pañcaviṁśatimaḥ||
26
227. avivartiyasya varabodhayi prasthitasya
yo cittupādu anumoditu āśayena|
trisahasra meru tulayitva siyāpramāṇo
na tveva tasya kuśalasyanumodanāye||1||
228. yāvanta sattva kuśalārthika mokṣakāmā
sarveṣa bhonti anumoditu puṇyarāśi|
sattvarthi te jinaguṇa ananta prāpuṇitvā
dāsyanti dharma jagatī dukhasaṁkṣayāye||2||
229. yo bodhisattva avikalpaku sarvadharmān
śūnyānimitta parijānati niṣprapañcān|
na ca prajña bodhi parieṣati āśayena
so yukta prajñavarapāramitāya yogī||3||
230. ākāśadhātu gaganasya siyā virodho
na hi tena tasya kutu kenacideṣa prāptā|
emeva prajñacarito vidu bodhisattvo
abhyovakāśasadṛśo upaśāntacārī||4||
231. yatha māyakārapuruṣasya na eva bhoti
te śiṣya māṁ janata so ca karoti kāryam|
paśyanti taṁ vividha kāryu nidarśayantaṁ
na ca tasya kāyu na pi citta na nāmadheyam||5||
232. emeva prajñacarite na kadāci bhoti
buddhitva bodhi jagatī parimocayitvā|
ātmopapatti vividhāṁ kriyasaṁprayogāṁ
darśeti māyasadṛśo na vikalpacārī||6||
233. yatha buddha nirmita karoti ca buddhakāryaṁ
na ca tasyupadyati mado karamāṇu kiṁcit|
emeva prajñacarito vidu bodhisattvo
darśeti sarva kriya nirmitamāyatulyam||7||
234. palagaṇḍa dakṣa vidunā kṛtu dāruyantro
puruṣe stritulya sa karoti ha sarvakāryam|
emeva prajñacarito vidu bodhisattvo
jñānena sarva kriya kurvati nirvikalpo||8||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ māyopamaparivarto nāma ṣaḍviṁśatimaḥ||
27
235. evaṁ carantu vidu nā pṛthudevasaṁghāḥ
kṛtaañjalīpuṭa praṇamya namasyayanti|
buddhā pi yāvata daśaddiśi lokadhātau
guṇavarṇamālaparikīrtana kurvayanti||1||
236. yāvanti gaṅganadivālisame hi kṣetre
sattvā ta sarvi parikalpa bhaveyu mārāḥ|
ekaika roma puna tāntaka nirmiṇeyyā
sarve na śakya karaṇe vidu antarāyam||2||
237. catukāraṇehi balavāṁ vidu bodhisattvo
bhavate dugharṣu catumāraasaṁprakampyo|
śūnyāvihāri bhavate na ca sattvatyāgī
yathavādi sattvakaruṇānugatāvasthānaḥ||3||
238. yo bodhisattva adhimucyati bhāṣyamāṇā-
mima prajñapāramita māta tathāgatānām|
pratipattiyā ca abhiyujyati āśayena
sarvajñatāya abhiprasthitu veditavyo||4||
239. na ca dharmadhātutathatāya upaiti sthānaṁ
bhavatī athānasthita so laghu antarīkṣe|
vidyādharo va abhilambhu vanābhiprāyā
khagu kālahīna druma mantrabalādhiṣṭhāno||5||
240. evaṁ carantu vidu paṇḍitu bodhisattvo
na ca budhyakaṁ labhati nāpi ca buddhadharmān|
na ca deśikaṁ na pi ca paśyaka dharmatāyāṁ
śāntaiṣiṇāmayu vihāra guṇe ratānām||6||
241. yāvanta śrāvakavihāra sapratyayānāṁ
śāntā samādhipraśame sukhasaṁprayuktā|
arhanvimokṣa sthapayitva tathāgatānāṁ
sarveṣu agra ayu vihāru niruttaraśca||7||
242. ākāśi pakṣi viharāti na co patāti
dakamadhyi matsya viharāti na co marāti|
emeva dhyānabalapāragu bodhisattvo
śūnyāvihāri na ca nirvṛti prāpuṇāti||8||
243. yo sarvasattvaguṇaagratu gantukāmo
agraṁ spṛśeya paramādbhuta buddhajñānam|
agraṁ dadeya vara uttamadharmadāna-
mimu agru sevatu vihāru hitaṁkarāṇām||9||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sāraparivarto nāma saptaviṁśatimaḥ||
28
244. yāvanti śikṣa paridīpita nāyakena
sarveṣa śikṣa ayu agru niruttarā ca|
yaḥ sarvaśikṣavidu icchati pāra gantu-
mimu prajñapāramita śikṣati buddhaśikṣām||1||
245. agraṁ nidhāna ayu uttamadharmakośa
buddhāna gotrajananaṁ sukhasaukhyagañjo|
atikrāntanāgata daśaddiśi lokanāthā
itu te prasūta na ca kṣīyati dharmadhātuḥ||2||
246. yāvanti vṛkṣa phalapuṣpavanaspatī yā
sarve ca medinisamudgata prādubhūtāḥ|
na ca medinī kṣayamupaiti na cāpi vṛddhiṁ
na ca khidyatī na parihāyati nirvikalpā||3||
247. yāvanta buddhasama śrāvakapratyayāśca
marutaśca sarvajagatī sukhasaukhyadharmāḥ|
sarve ti prajñavarapāramitāprasūtā
na ca kṣīyate na ca vivardhati jātu prajñā||4||
248. yāvanta sattva mṛdumadhyamutkṛṣṭa loke
sarve avidyaprabhavā sugatena uktāḥ|
sāmagripratyayu pravartati duḥkhayantro
na ca yantra kṣīyati avidya na cāpi vṛddhiḥ||5||
249. yāvanti jñāna nayadvāra uyāyamūlāḥ
sarve ti prajñavarapāramitāprasūtāḥ|
sāmagripratyaya pravartati jñānayantro
na ca prajñapāramita vardhati hīyate vā||6||
250. yo tu pratītyasamutpādu anudbhavāye
imu prajña akṣayata budhyati bodhisattvo |
so sūrya abhrapaṭale yatha muktaraśmī
vidhamitvavidyapaṭalaṁ bhavate svayaṁbhūḥ||7||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatimaḥ||
29
251. caturbhī ca dhyāna viharanti mahānubhāvā
na ca ālayo na pi ca niśrayu kurvayāti|
api kho punāśrayu ime catudhyāna sāṅgā
bheṣyanti bodhivarauttamaprāpaṇāya||1||
252. dhyāne sthito'tra bhavatī varaprajñalābhī
ārūpyarūpi ca samādhi catasra śreṣṭhā|
upakāribhūta imi dhyāna varāgrabodhau
na punāsravakṣati sa śikṣati bodhisattvo||2||
253. āścaryamadbhutamidaṁ guṇasaṁcayānāṁ
dhyāne samādhi viharanti nimitta nāsti|
tatra sthitāna yadi bhajyati ātmabhāvo
puna kāmadhātu upapadyati yathābhiprāyā||3||
254. yatha jambudvīpaka manuṣya alabdhapūrvā
divi devauttamapurā anuprāpuṇeyā|
paśyitva te viṣaya tatra parigṛhītā
punarāgameya na ca niśrayu tatra kuryāt||4||
255. emeva te guṇadharā varabodhisattvā
dhyāne samādhi viharitva prayuktayogī|
puna kāmadhātusthita bhonti anopaliptā
padmeva vāriṇi aniśrita bāladharme||5||
256. anyatra sattvaparipācana kṣetraśodhī
paripūraṇārtha imi pāramitā mahātmā|
ārūpyadhātuupapatti na prārthayantī
yatreha bodhiguṇapāramitāna hāni||6||
257. yatha kaścideva puruṣo ratanaṁ nidhānaṁ
labdhvā tu tatra spṛhabuddhi na saṁjaneyyā|
ekāki so puna gṛhītva parasmi kāle
gṛhṇitva geha praviśitva na bhoti lubdho||7||
258. emeva dhyāna catureva samādhi śāntāṁ
labdhvāna prīti sukhadāṁ vidu bodhisattvāḥ|
avasṛjya dhyānasukhaprītisamādhilābhaṁ
puna kāmadhātu praviśanti jagānukampī||8||
259. yadi bodhisattva viharāti samādhidhyāne
rahapratyayāni spṛhabuddhi na saṁjaneyyā|
asamāhito bhavati uddhatakṣiptacitto
parihīnabuddhiguṇa nāvika bhinnanāvo||9||
260. kiṁcāpi rūpamapi śabda tathaiva gandho
rasa sparśa kāmaguṇa pañcabhi yukta bhogī |
rahapratyayāna vigato'nantabodhisattvo
satataṁ samāhitu prajānayitavya śūro||10||
261. parasattvapudgalanidāna viśuddhasattvā
vicaranti vīryabalapāramitābhiyuktāḥ|
yatha kumbhadāsi avaśāvaśa bhartikasya
tatha sarvasattvavaśatāmupayānti dhīrāḥ||11||
262. na ca svāmikasya prativākyu dadāti dāsī
ākruṣṭa cāpi athavā sada tāḍitā vā|
ekāntatrastamanasā sa bhayābhibhūtā
māmeva so anu vadhiṣyati kāraṇena||12||
263. emeva bodhivaraprasthitu bodhisattvo
tiṣṭheya sarvajagatī yatha preṣyabhūto|
anu bodhiāgamu guṇāna ca pāripūrī
tṛṇa agni kāṣṭhaprabhavo dahate tameva||13||
264. avasṛjya ātma sugatāṁ parasattvakārye
abhiyukta rātridiva niṣpratikāṅkṣacitto|
māteva ekasutake paricāryamāṇo
adhyāśaye na parikhinna upasthiheti||14||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāmanugamaparivarto nāmaikūnatriṁśatimaḥ||
30
265. yo bodhisattva cirasaṁsaraṇābhiprāyo
sattvārtha kṣetrapariśodhanayuktayogī |
na ca khedabuddhi aṇumātra upādiyāti
so vīryapāramitayukta atandritaśca ||1||
266. saci kalpakoṭi gaṇaye vidu bodhisattvo
cirasaṁjña bodhi samudāniya tena duḥkhe|
ciraduḥkha bheṣyati samācaramāṇu dharmaṁ
tatu vīryapāramitahīna kusīdarūpo||2||
267. prathamaṁ upādu varabodhayi cittupādo
so vā anuttaraśivāmanuprāpuṇeyā|
rātriṁdivaikamanasā tamadhiṣṭhiheyā
ārambhavīrya vidu paṇḍitu veditavyo||3||
268. saci kaścideva vadayeya sumeruśailaṁ
bhinditva paśca adhigamyasi agrabodhim|
saci khedabuddhi kurute ca pramāṇabuddhiṁ
kausīdyaprāpta bhavate tada bodhisattvo||4||
269. atha tasyupadyati matī kimutālpamātraṁ
kṣaṇamātra bhasma nayatī vilayaṁ sumerum|
ārambhavīrya bhavate vidu bodhisattvo
nacireṇa bodhivara lapsyati nāyakānām||5||
270. saci kāyacittavacasā ca parākrameyyā
paripācayitva jagatī kariṣyāmi artham|
kausīdyaprāpta bhavatī sthitu ātmasaṁjñaiḥ
nairātmabhāvanavidūri nabhaṁ va bhūmeḥ||6||
271. yasminna kāyu na pi citta na sattvasaṁjñā
saṁjñāvivarti sthitu advayadharmacārī |
ayu vīryapāramita ukta hitaṁkareṇa
ākāṅkṣamāṇu śivamacyutamagrabodhim||7||
272. paruṣaṁ śruṇitva vacanaṁ parato duruktaṁ
paritoṣayāti susukhaṁ vidu bodhisattvo |
ko bhāṣate ka śṛṇute kutu kasya kena
so yukta kṣāntivarapāramitāya vijño||8||
273. so bodhisattva kṣamate guṇadharmayukto
yaścaiva ratnabharitaṁ trisahasra dadyāt|
buddhāna lokavidunārhatapratyayānāṁ
kalapuṇya so na bhavate iha dānaskandhe||9||
274. kṣāntīsthitasya pariśudhyati ātmabhāvo
dvātriṁśalakṣaṇaprabhāva anantapāro|
[sattvāna śūnyavaradharma niśāmayātī
priyu bhoti sarvajagatī kṣamamāṇu vijño||10||
275. saci kaści candanapuṭaṁ grahiyāna sattvo
abhyokireya gurupremata bodhisattvam |
dvitīyo'pi] agni sakale śirasi kṣipeyā
ubhayatra tulyu manu tena upāditavyo||11||
276. evaṁ kṣamitva vidu paṇḍitu bodhisattvo
taṁ cittupādu pariṇāmayi agrabodhau|
yāvanti kṣānti rahapratyayasattvadhātoḥ
abhibhoti sarvajagatī kṣamamāṇu śūraḥ||12||
277. kṣamamāṇu eva puna citta upāditavyo
narakeṣu tiryayamaloki aneka duḥkhā|
anubhūya kāmaguṇahetu akāmakārā
kasmā hu adya na kṣameya nidāna bodhau||13||
278. kaśadaṇḍaśastravadhabandhanatāḍanāśca
śirachedakarṇacaraṇākaranāsachedāḥ|
yāvanti duḥkha jagatī ahu tatsahāmi
kṣāntīya pāramita tiṣṭhati bodhisattvo||14||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ sadāpraruditaparivarto nāma triṁśatimaḥ||
32
297. dānena pretagati chindati bodhisattvo
dāridrakaṁ ca chinatī tatha sarvakleśān|
bhogāṁścanantavipulāṁ labhate caranto
dānena sattva paripācayi kṛcchraprāptān||1||
298. śīlena tīryagati varjayi nekarupā-
maṣṭau ca akṣaṇa kṣaṇāṁ labhate sa nityam|
kṣāntīya rupa labhate paramaṁ udāraṁ
suvarṇacchavi priyu jagasya udīkṣaṇīyo||2||
299. vīryeṇa śuklaguṇa hāni na abhyupaiti
jñānaṁ ananta labhate jinakośagañjam|
dhyānena kāmaguṇa utsṛjate jugupsyān
vidyā abhijña abhinirharate samādhim||3||
300. prajñāya dharmaprakṛtī parijānayitvā
traidhātukānta samatikramate apāyān|
vartitva cakraratanaṁ puruṣarṣabhāṇāṁ
deśeti dharma jagatī dukhasaṁkṣayāye||4||
301. paripūrayitva imi dharma sa bodhisattvo
api kṣetraśuddhi parigṛhṇati sattvaśuddhim|
api buddhavaṁśa parigṛhṇati dharmavaṁśaṁ
tatha saṁghavaṁśa parigṛhṇati sarvadharmān||5||
302. vaidyottamo jagati rogacikitsakārī
prajñopadeśa kathito ayu bodhimārgo|
nāmena ratnaguṇasaṁcaya bodhimārgaḥ
taṁ sarvasattva itu mārgatu prāpnuvanti||6||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ parīndanāparivarto nāma dvātriṁśatimaḥ||
[ācāryaharibhadrakṛtā praśastiḥ|]
lokaṁ prāpayituṁ sukhena padavīṁ saṁpaddūyāvāhinīṁ
kāruṇyāhitacetasā bhagavatā buddhena saṁdīpitam|
śrutvā te'khiladharmatattvanilayaṁ sūtraṁ samādānato
gatvā sthānamaharniśaṁ nijamalaṁ dhmāyantu ye'bhyāgatāḥ||1||
kāle'smin bahudṛṣṭisaṁkulakalau pāṭhe'pi dūraṁ gate
gāthābhedamanekapustakagataṁ dṛṣṭvādhunā nyāyataḥ|
kūpaṁ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā
lokārthaṁ hariṇā mayā suvihitā seyaṁ budhairgṛhyatām||2||
āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṁcayagāthā samāptā||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||
[lekhakapraśastiḥ|]
yo'sau dharmaṁ sugatagaditaṁ paṭhate bhaktibhāvā-
nmātrāhīnaṁ kathamapi padaṁ pādagāthākṣaraṁ vā|
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai-
ryūyaṁ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam||
samāptam| śubham||
31
279. śīlena udgata bhavanti samādhikāṅkṣī
sthita gocare daśabalāna akhaṇḍaśīlāḥ|
yāvanti saṁvarakriya anuvartayanti
tāṁ sarvasattvahita bodhayi nāmayanti||1||
280. saci pratyayānarahabodhi spṛhāṁ janeti
[duḥśīla bhoti] viduṣāṁ tatha chidracārī |
atha bodhi uttamaśivāṁ pariṇāmayanti
sthitu śīlapāramita kāmaguṇebhi yukto||2||
281. yo dharma bodhiguṇaāgamu sūratānāṁ
so śīlaarthu guṇadharmasamanvitānām|
yo dharma bodhiguṇahāni hitaṁkarāṇāṁ
duḥśīlatā ayu prakāśitu nāyakena||3||
282. yadi pañca kāmaguṇa bhuñjati bodhisattvo
buddhaṁ ca dharma śaraṇāgatu āryasaṁgham|
sarvajñatā ca manasī bhaviṣyāmi buddho
sthitu śīlapāramita vedayitavya vijño||4||
283. yadi kalpakoṭi daśabhī kuśalaiḥ pathebhi-
ścaramāṇu pratyayarahatvaspṛhāṁ janeti|
tada khaṇḍaśīlu bhavate api chidraśīlo
pārājiko gurutaro ayu cittupādo||5||
284. rakṣantu śīla pariṇāmayi agrabodhiṁ
na ca tena manyati na ātmana karṣayethā|
ahusaṁjñatā ca parivarjita sattvasaṁjñā
sthitu śīlapāramiti vucyati bodhisattvo||6||
285. yadi bodhisattva caramāṇu jināna mārge
imi śīlavānimi duśīla karoti sattvān|
nānātvasaṁjñaprasṛto paramaṁ duśīlo
api chidraśīlu na tu so pariśuddhaśīlo||7||
286. yasyo na asti ahasaṁjña na sattvasaṁjñā
saṁjñāvirāgu kutu tasya asaṁvaro'sti|
yasyo na saṁvari asaṁvari manyanāsti
ayu śīlasaṁvaru prakāśitu nāyakena||8||
287. yo evaśīlasamanvāgatu niṣprapañco
anapekṣako bhavati sarvapriyāpriyeṣu|
śirahastapāda tyajamāna adīnacitto
sarvāstityāgi bhavate satataṁ alīno||9||
288. jñātvā ca dharmaprakṛtīṁ vaśikā nirātmyaṁ
ātmāna māṁsa tyajamānu adīnacitto|
prāgeva vastu tada bāhira nātyajeyā
asthānameta yadi matsari so kareyā||10||
289. ahasaṁjñatastu mamatā bhavate ca rāgo
kutu tyāgabuddhi bhaviṣyati sā muhānām|
mātsarya preta bhavate upapadyayātī
athavā manuṣya tada bhoti daridrarūpo||11||
290. tada bodhisattva imi jñātva daridrasattvān
dānādhimukta bhavatī sada muktatyāgī |
catvāri dvīpi samalaṁkṛtu kheṭatulyaṁ
dattvā udagra bhavate na hi dvīpalabdho||12||
291. dānaṁ daditva vidu paṇḍitu bodhisattvo
yāvanti sattva tribhave samanvāharitvā|
sarveṣu teṣu bhavate ayu dattadānaṁ
taṁ cāgrabodhi pariṇāmayate jagārtham||13||
292. na ca vastuniśrayu karoti daditva dānaṁ
vidu pāku naiva pratikāṅkṣati so kadācit|
evaṁ tyajitva bhavate vidu sarvatyāgī
alpaṁ tyajitva labhate bahu aprameyam||14||
293. yāvanta sattva tribhave nikhilena asti
te sarvi dāna dadayanti anantakalpān|
buddhānuloki vidu nārhatipratyayānāṁ
yāvanti śrāvakaguṇān parikalpa sthāne||15||
294. yaśco upāyakuśalo vidu bodhisattvo
teṣāṁ sa puṇyakriyavastvanumodayitvā|
sattvārtha agravarabodhayi nāmayeyā
abhibhoti sarvajagatī pariṇāmayukto||16||
295. kācasya vā maṇina rāśi siyā mahanto
vaiḍūryaratna abhibhoti sa sarva eko|
emeva sarvajagatī pṛthu dānaskandho
abhibhoti sarvapariṇāmaku bodhisattvo||17||
296. yadi bodhisattva dadamāna jagasya dānaṁ
mamatāṁ na tatra karayenna ca vastuprema|
tatu vardhate kuśalamūla mahānubhāvo
candro va tatra prabhamaṇḍalu śuklapakṣe||18||
bhagavatyāṁ ratnaguṇasaṁcayagāthāyāṁ dharmodgataparivarto nāmaikatriṁśatimaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/4453
[3] http://dsbc.uwest.edu/node/4454
[4] http://dsbc.uwest.edu/node/4455
[5] http://dsbc.uwest.edu/node/4456
[6] http://dsbc.uwest.edu/node/4457
[7] http://dsbc.uwest.edu/node/4458
[8] http://dsbc.uwest.edu/node/4459
[9] http://dsbc.uwest.edu/node/4460
[10] http://dsbc.uwest.edu/node/4461
[11] http://dsbc.uwest.edu/node/4462
[12] http://dsbc.uwest.edu/node/4463
[13] http://dsbc.uwest.edu/node/4464
[14] http://dsbc.uwest.edu/node/4465
[15] http://dsbc.uwest.edu/node/4466
[16] http://dsbc.uwest.edu/node/4467
[17] http://dsbc.uwest.edu/node/4468
[18] http://dsbc.uwest.edu/node/4469
[19] http://dsbc.uwest.edu/node/4470
[20] http://dsbc.uwest.edu/node/4471
[21] http://dsbc.uwest.edu/node/4472
[22] http://dsbc.uwest.edu/node/4473
[23] http://dsbc.uwest.edu/node/4474
[24] http://dsbc.uwest.edu/node/4475
[25] http://dsbc.uwest.edu/node/4476
[26] http://dsbc.uwest.edu/node/4477
[27] http://dsbc.uwest.edu/node/4478
[28] http://dsbc.uwest.edu/node/4479
[29] http://dsbc.uwest.edu/node/4480
[30] http://dsbc.uwest.edu/node/4481
[31] http://dsbc.uwest.edu/node/4482
[32] http://dsbc.uwest.edu/node/4484
[33] http://dsbc.uwest.edu/node/4483
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.8.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập