The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Pratītyasamutpādādivibhaṅganirdeśasūtram »»
pratītyasamutpādādivibhaṅganirdeśasūtram |
evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhagavānāmantrayate sma-pratītyasamutpādasya vo bhikṣavaḥ ādiṁ vo deśayiṣyāmi vibhaṅgaṁ ca | tacchṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye-
pratītyasamutpādasya ādiḥ katamaḥ ? yaduta asmin sati idaṁ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayāḥ saṁskārāḥ | saṁskārapratyayaṁ vijñānam | vijñānapratyayaṁ nāmarūpam | nāmarūpapratyayaṁ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādasyādiḥ ||
vibhaṅgaḥ katamaḥ ? avidyāpratyayāḥ saṁskārāḥ ityavidyā katamā ? yat pūrvānte'jñānam, aparānte'jñānam, pūrvāntāparānte'jñānam, adhyātmajñānam, bahirdhājñānam, adhyātmabahirdhājñānam, karmaṇyajñānam, vipāke'jñānam, karmavipāke'jñānam, buddhe'jñānam, dharme'jñānam, saṁghe'jñānam, duḥkhe'jñānam, samudaye'jñānam, nirodhe'jñānam, mārge'jñānam, hetāvajñānam, hetusamutpanneṣu dharmeṣvajñānam, kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāsevitavyeṣu hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣvajñānam, ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūta(tā ?) saṁprativedhaḥ iti | yadatra tatra yathābhūtasyājñānam, adarśanam, anabhisamayaḥ, tamaḥ, saṁmohaḥ, avidyāndhakāram, iyamucyate'vidyā ||
avidyāpratyayāḥ saṁskārāḥ katame ? trayaḥ saṁskārāḥ-kāyasaṁskārāḥ vāksaṁskārāḥ manaḥsaṁskārā iti ||
saṁskārapratyayaṁ vijñānamiti vijñānaṁ katamat ? ṣaḍ vijñānakāyāḥ-cakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovijñānam ||
vijñānapratyayaṁ nāmarūpamiti nāma katamat ?catvāra arūpiṇaḥ skandhāḥ | katame catvāraḥ ? vedanāskandhaḥ saṁjñāskandhaḥ saṁskāraskandhaḥ vijñānaskandhaḥ | rūpaṁ katamat? yat kiṁcidrūpam, sarvaṁ tat catvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya itīdaṁ ca nāma, tadaikadhyamabhisaṁkṣipya nāmarūpamityucyate ||
nāmarūpapratyayaṁ ṣaḍāyatanamiti ṣaḍāyatanaṁ katamat ? ṣaḍādhyātmikānyāyatanāni | cakṣurādhyātmikamāyatanaṁ śrotaghrāṇajihvākāyamanaādhyātmikamāyatanam ||
ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ ? ṣaṭ sparśakāyāḥ | cakṣuḥsaṁsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṁsparśaḥ ||
sparśapratyayā vedaneti vedanā katamā ? tisro vedanāḥ | sukhā duḥkhā aduḥkhāsukhā ca ||
vedanāpratyayā tṛṣṇeti tṛṣṇā katamā ? tisrastṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā arūpyatṛṣṇā ca ||
tṛṣṇāpratyayamupādānamiti upādānaṁ katamat ? catvāryupādānāni | kāmopādānaṁ dṛṣṭyupādānaṁ śīlavratopādānamātmavādopādānam ||
upādānapratyayo bhava iti bhavaḥ katamaḥ ? trayo bhavāḥ | kāmabhavaḥ rūpabhavaḥ arūpyabhavaḥ ||
bhavapratyayā jātiriti jātiḥ katamā ? yā teṣāṁ teṣāṁ sattvānāṁ tasmiṁstasmin sattvanikāye jātiḥ saṁjātiravakrāntirabhirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānāmabhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ||
jātipratyayaṁ jarāmaraṇamiti jarā katamā ? yattat khālatyaṁ pālityaṁ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khuḻakhuḻapraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣkambhaṇatā dhandhatvaṁ mandatvaḥ hāniḥ parihāṇiḥ indriyāṇāṁ paripākaḥ paribhedaḥ saṁskārāṇāṁ purāṇībhāvaḥ jarjarībhāvaḥ | iyamucyate jarā ||
maraṇaṁ karamat ? yā teṣāṁ teṣāṁ sattvānāṁ tasmāttasmāt sattvanikāyāt cyutiḥ cyavanato bhedaḥ antarahāṇiḥ āyuṣo hāṇiḥ uṣmaṇo hāṇiḥ jīvitendriyasya nirodhaḥ skandhānāṁ nikṣepaḥ maraṇaṁ kālakriyā| idamucyate maraṇamiti | idaṁ ca maraṇa pūrvikā ca jarā, tadubhayamaikadhyamabhisaṁkṣipya jarāmaraṇamityucyate ||
ayamucyate pratītyasamutpādasya vibhaṅgaḥ | pratītyasamutpādasyādiṁ vo deśayiṣyāmi iti vibhaṅgaṁ ca iti vo yaduktam, tadetat pratyuktam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
pratītyasamutpādādivibhaṅganirdeśasūtraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3956
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.108 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập