The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Pratītyasamutpādahṛdayavyākhyānam »»
pratītyasamutpādahṛdayavyākhyānam
ācārya nāgārjunakṛtam
iha kaścit śuśrūṣamāṇaḥ śramaṇaḥ śravaṇa dhāraṇohāpohaśaktisampannaḥ śiṣya ācāryasya pāda [mūla] māgamya tathāgataśāsanamārabhya evaṁ pṛṣṭavān-bhagavan atra
dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|
kva teṣāṁ saṅgraha iti śrotumicchāmi| iti|
tasya teṣāṁ dharmāṇāṁ tattvavubhutsāmavetya ācārya idamuktavān
teṁ kleśakarmaduḥkheṣu saṅgṛhītāstriṣu [yathāvan]||1||
tatra daśa ca dvau ca dvādaśa| aṅgānyeva viśeṣā aṅgaviśeṣāḥ| rathāṅgavadaṅgabhāva uktaḥ| kāyavāṅamanomaunānmuniḥ| tena muninoddiṣṭāḥ kathitāḥ prakāśitā iti paryāyāḥ| te ca na prakṛti-niyati-puruṣa-parādhīna-karma-īśvara-kāla-svabhāva-yathecchā-prajāpati-yadṛcchādikāraṇaprasūtāḥ| kiṁ tarhi pratītyasambhūtāḥ| te dvādaśāṅgaviśeṣāḥ kleśakarmaduḥkhā anyonyaṁ pratītya naḍakalāpayogena triṣu yathāvat saṁkṣiptāḥ| yathāvaditi aśeṣeṇetyarthaḥ||1||
pṛcchati| ke punaste kleśāḥ| kiṁ karma| kiṁ duḥkham yeṣu ime pratyayaviśeṣāḥ saṅgrahaṁ gacchanti| āha-
ādyāṣṭamanavamāḥ syuḥ kleśāḥ|
dvādaśāṅgaviśeṣāṇāṁ [madhye] ādyā avidyā, aṣṭamī tṛṣṇā, navamamupādānam ime trayaḥ kleśasaṅgṛhītāḥ pratyavagantavyāḥ| kiṁ karma|
karma dvitīyadaśamau ca|
saṁskāro dvitīyaḥ bhavo daśamaḥ| [imā] dvau dharmau karmasaṅgṛhītau veditavyau|
śeṣāḥ sapta ca duḥkham
karmakleśasaṅgṛhītānā [maṅga] viśeṣāṇāṁ ye śeṣā [aṅga] viśeṣāḥ sapta ca te duḥkha [saṅgṛhītā] veditavyāḥ| tadyathā vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā jātijarāmaraṇam| ca śabdaḥ priyaviyogāpriyasaṁyogeṣṭavighātaduḥkhāni sañcinoti|
trisaṅgrahā dvādaśa tu dharmāḥ||2||
atra ete dvādaśa dharmāḥ karmakleśaduḥkhā[khyā] veditavyāḥ| [anyūnā] dhikajñapanārthastu śabdaḥ| etāvanta eveme sūtrāntanirdiṣṭā nātaḥ paramastīti parigaṇitam||2||
pṛcchati| kleśakarmaduḥkhānā[meṣāṁ] kutaḥ kimutpadyata iti vyākhyātuṁ prārthaye| āha-
tribhyā bhavati dvandvam
kleśākhyebhyastribhyaḥ karmākhyaṁ dvandvamutpadyate|
dvandvātprabhavanti sapta
duḥkhākhyāḥ pūrvanirdiṣṭāḥ|
saptabhyaḥ|
traya udbhavanti
kleśākhyāḥ| tebhyastribhyaḥ kleśebhyaśca dvandvamutpadyate|
bhūyastadeva tu bhramati bhavacakram||3||
bhavāḥ kāmarūpārūpyasaṁśabditāḥ| [te ca] anavasthānāccakrabhūtāḥ| teṣu pṛthagjano loka eva paribhramati| tuśabdaśca aniyatajñāpanārthaḥ| yathā cakramanupūrvyāṁ paribhramati| na tathā triṣu bhaveṣūtpattiḥ| [kiṁ tarhi] niyamo nāstīti jñāpayati||3||
pṛcchati| atha sarvadeheśvaraḥ sattvākhyaḥ kartā| teṣu tasya kriyā kīdṛśī| āha-
hetuphalañca hi jagat
prajñaptiṁ vihāya
anyo nāsti kaścidiha sattvaḥ|
paramārthataḥ kalpitaḥ| kalpitaśca nāsti| kalpitamātraviṣaye (kāma) iṣṭadravyaṁ sat na yujyate|
pṛcchati| yadyevam, tarhi asmāllokāt kaḥ paralokaṁ saṅkrāmati| āha| asmāllokātparalokaṁ sūkṣmo'ṇurapi na saṅkrāmati| atha ca
śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||
ātmātmīyarahitebhyo dharmebhyaḥ kleśakarmākhyebhyaḥ pañcahetubhyaḥ śūnyebhya ātmātmīyarahitā duḥkhatayā kathitāḥ phalakalpitāḥ śūnyāḥ sapta dharmāḥ prabhavantītyarthaḥ| tadyathā ātmātmīyarahitāste nānyonyaṁ punarātmīyāḥ| atha ca svabhāvato'nātmadharmabhyaḥ svabhāvato'nātmadharmāḥ prabhavanti| evamavagantavyamiti jñāpitam ||4||
atra svabhāvato'nātmadharmebhya eva svabhāvato'nātmadharmāḥ prabhavanti ityatra ko dṛṣṭāntaḥ| atrocyate-
svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ|
ebhyo dṛṣṭāntebhyaḥ kalpitebhyo'pi svabhāvato'nātmanaśca paralokasiddhirveditavyā| tadyathā-gurumukhāduścaritā yadi śiṣyaṁ saṅkrāmanti| guruṇoccaritāstadvirāhatā api syuriti na saṅkrāmanti| śiṣyeṇa proktamapi nānyato'sti| ahetubhūtatvāt| yathā gurumukhāduccaritāḥ tathā maraṇāṁśikacittamapi| śāśvata [ākhya] doṣaḥ syāt paraloke na saṅkramaḥ| paraloko'pi nānyato bhavati| ahetudoṣasattvāt| yathā guruṇoccāritahetoḥ śiṣyeṇo [ccāritaḥ] sa eva anyo vā iti na nirṇetuṁ śakyate| tathā maraṇacittaṁ pratītya aupapattyaṁśikaṁ cittamapi tadeva tāto'nyadvā iti na vaktuṁ śakyate| tathā| yathā pradīpātpradīpaḥ, mukhāt darpaṇe pratibimbamutpadyate| mudrātaḥ pratimudrotpadyate| arkakāntādagniḥ bījādaṅkuraphalāni amlarasāt rasavatpunaḥ, śabdātpratiśrutkaścotpadyate| te ca ta eva vā tato'nye vā iti na jñātuṁ śakyate| tathā-
skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||
tatra pañcaskandhā rūpavedanāsaṁjñāsaṁskāravijñānākhyāḥ skandhāḥ| teṣāṁ pratisandhirniṣiddhaḥ| hetorhi phalamanyadutpadyate|
asmāt lokātparalokaṁ na ko'pi bhāvaḥ sūkṣmo'pi saṅkrāmati| evaṁ cakrabhramaṇaṁ bhrāntivikalpavāsanayā samutpadyate| anta iti tu viparyayaḥ| tato nivartayitavyam| anityaduḥkhaśūnyānātmabhāvān na nityabhāvān vyāmuhyāt| asati vyāmohe na rāgaḥ| asati rāge na dveṣaḥ| asati dveṣe na karma karoti| asati karmaṇi nopādīyate bhāvaḥ| asatyupādāne na bhavamabhisaṁskaroti| asati bhave na jātiḥ| asatyāṁ jātau na kāyacittayorduḥkhaṁ bhaveta| evamacintyāt taddhetupañcakānnānyatphalamutpadyate| ayaṁ mokṣo veditavyaḥ| evaṁ śāśvatocchedādidurdṛṣṭayo'panītā bhavanti||5||
atra dvau ślokau bhavataḥ-
ya ucchedaṁ prakalpayatyatisūkṣme'pi vastuni|
pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||
nāpaneyamataḥ kiñcitprakṣepyaṁ nāpi kiñcana|
bhūtaśca bhūtato dṛṣṭvā bhūtadarśī vimucyate||7||
ācārya nāgārjunakṛtaṁ
pratītyasamutpādahṛdayavyākhyānaṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7646
[2] http://dsbc.uwest.edu/node/3806
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập