The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Pratimālakṣaṇavivaraṇam »»
Pratimālakṣaṇavivaraṇam
oṁ ..........bhagavatā yadevoktaṁ buddhākṛtau phalam |
lakṣaṇaṁ buddhamūrttīnāṁ tadevātrāpi likhyate ||
sarvalakṣaṇasaṁpūrṇā pratimā sukhadāyikā |
tadvihīnā yadā yasmāt dānta(yā syādante )duḥkhapradāyika ||
kiṁ tatsukham | tadāha - yāvantaḥ paramāṇavo bhagavatstūpeṣu bimbeṣu vā tatkarturdivi bhūtale ca niyataṁ tāvanti rājyā....rūpāsanādhisaṁpadamvinā bhuktvā ca sarvaṁ....prāpte janmajarāvipattirahitaṁ prāpnoti bauddha padam | ato rūpakāyasya lakṣaṇamāha - tatra samyaksambuddhānāṁ mahāvajradharāṇāñca dairghyeṇa kāyasya bāhudvayapārśvaprasāritavyāmenāpi kiṁ pramāṇam | svakīyāṅgulena sārddhadvādaśāṅgulastālistena pañcaviṁśatyadhikaśatāṅgulam | locanādidevīnāṁ dvādaśāṅgulastālastena navatālenāṣṭottaraśatāṅgulāyāmo vyāmaśca | bodhisattvānāñca dvādaśāṅgulairdaśatālakameva | kharvvalambodarakrodhānāñca ṣaṇṇavatyaṅgulamaṣṭatālena |lalatkrodhānāṁ tu daśatālena viṁśatyuttaraśatāṅgulāyāmavyāmābhyāṁ sarvāṅgopāṅgoditaṁ jñātavyam | "śāsturddharmadeśanāgamanasamaye śāriputro bhagavantametadavocat - bhagavan bhagavatā vinā śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca kathaṁ pratipattavyam | bhagavānāha - śāriputra !mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṁ yāvadvyāmaṁ tāvat kāyaṁ yāvatkāyaṁ tāvadvyāmaṁ pūjāsatkārārthaṁ pratimā kartavyā | sarvaṅgaupāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṁ saptotsadamahāhanutvaṁ chatrākāraśiraḥskandhasusaṁsthitoṣṇīṣatvādisusaṁsthānā| tatrāyāme vistārotsedhasandhibandhananirgamaiḥ pramāṇaṁ buddhamūrttīnāṁ bodhisattvānāṁ ca ''iti vacanāt | tatra lāvaṇyaṁ snigdhaca(dha)rmatā | lālityaṁ manoharatā | salīlatvaṁ tribhaṅgatvādiguṇena | saptotsadeti saptāvayavāḥ | utsadā ucchrayā unnatāśceti paryāyāḥ | katame pādadvayaṁ hastadvayaṁ skandhadvayaṁ grīvā ceti | aparaṁ prasiddhameva kiñcidunnatirucche(tse)dhaḥ | tatra caturaṅgulamuṣṇīṣaṁ keśasthānañca tathaiva lalāṭanāsikadhaścibukāntaṁ caturvādhikacaturaṅgulam | etenārddhatrayodaśīmātrā mukhabhāgaḥ| cibukaṁ dvyaṅgulaṁ bhavet | āyāmanirgamābhyāñcaiva caturaṅgulamiṣyate | caturaṅgulau kapolavākarṇamūlādvinirgatau | cakṣuradhaścarmaṇo'dhobhāgā hanuḥ syāt dvyaṅgulotsedho vistārāt dvyaṁgulaśca saḥ | bodhisattvāpekṣaḥ so'dhikaḥ paripūrṇaḥ syānmahāsiṁhahanuryathā | saṁbuddhamahāvajradharāṇāṁ kiñcidunnata ityarthaḥ | krodhānāṁ tu cipiṭo vistārādhikaḥ | adharo dvyaṅgulāyāmo nirgamotsedhamātrikaḥ | aṅgulyāstṛtīyabhāgo mātrika iti | adharamadhyaṁ bimbaphalavat | ekāṅgule sṛkkaṇī| caturaṅgulāyāmaṁ vaktraṁ yathopapannavinyāsaśca catvāriṁśaddaśanānāṁ rājadadantādikrameṇa | uttaroṣṭho'ṅgulārdhaścaturyavo nirgamotsedhābhyām | nāsāgrā'dharaṣṭāṅgulastribhāgā praṇīlākārā śmaśrumathyā | godhiḥ nāsādvyaṅgulavistārā sārddhāṅgulonnatā | buddhānāṁ kiñcidadhikā | atikrodhānāṁ kiñciccipiṭā pārśvanirgatā | arddhāṅgulasame vṛtte śrotasī| tasyā nāsāvaṁso(śo)nāsāgramavakro vistārārddhāṅgulaḥ | caturaṅgulaścakṣuḥ koṣaḥ | tanmadhyamekāṅgulaṁ vistārāt madhye dvyaṅgulam | bhrūvoradhastādārabhyādhaḥ paryantaṁ tryaṅguliḥ | cakṣuṣorantare nāsāmūlamekāṅgulaṁ bhrūcaturaṅgulāyatācāpākārā | arddhāṅgulavistārā madhye vajradharasya | krodhānāṁ tu kuṭilā | buddhānāṁ dhyānadṛṣṭīnāṁ dviyavavistārād dvyaṅgulaṣaṭyavādhikāyāmāccāpākāraṁ bodhisattvānāṁ tu caturyavavistārāt viṁśatiyavāyāmādutpalam | sarvāsāṁ śṛṅgārastrīṇāṁ aṣṭādaśayavāyāmena ṣaṭyavavistārāt matsyodarākāram | caturyavakaravīraṁ nāsāsamīpaṁ netrāntaḥ | aparanetrānto'pāṅgaścaturyavaḥ | tryaṅgulaścakṣurmaṇiḥ | piṭakena dviyavonnataḥ | kālikā sātirekapañcayavapramāṇā sṛkkaṇīsūtramādṛṣṭirmadhyeputtalikā | sārddhaṅgulasyaiva pañcabhāgena vistāreṇaikāṅgulaṁ tārātribhāgikā'ṅgulasya caturthāṁśaḥ prakāśito akṣiputrakaḥ | padmapatrākṛti[kāryo]netrakośo'ṅgulatrayam | karavīrasamasūtraṁ nāsikāpuṭasya | tārāsamaṁ cibukaṁ sṛkkaṇī tathā | bhruvormadhyaṁ sārddhāṅgulam | tatraivorṇṇā ekāṅgulā pūrṇacandranibhā | nāsā urṇā uṣṇīṣasamaṁ sūtram | bhruvo rekhāsamau karṇṇau | āyāmena caturaṅgulau dvyaṅgulavistārau tatpatraṁ ca yavam | tayorūrdhvapatraṁ caturyavaṁ natamūcemai (muccaire)kāṅgulam | vilaṁ caturyavam | kapolakarṇacchidrayormadhye karṇṇāvarttaḥ phalikākāro dviyavaḥ | karṇalatā caturaṅgulī dīrghataḥ sthūlā yathā śobhanā|
pūrvamuṣṇīṣādigrīvāparyantaṁ caturyavādhikaviṁśatyaṅgulamuktvā idānīṁ grīvādigulphādhaḥ paryantasya vibhāgaḥ kriyate | grīva caturaṅgulā | grīvāto hṛdayaṁ sārddhadvādaśāṅgulam | hṛdayānnābhiparyantaṁ tathā nābherāguhyaṁ sārddhadvādaśāṅgulam | ūruḥ pañcaviṁśatyaṅgulam,jaṁghāpi tathā | jānuḥ ṣaḍaṅgulam | dvyaṅgulo gulphaḥ | gulphādadhaścaturaṅgulameti samyaksaṁbuddhavajradharabodhisattvādīnāṁ daśatālasya kathito vibhāgaḥ | anyeṣāṁ tu yathāyogamunneyam |
yathāśobhaṁ śiromaṇirvimalaḥ kāryaḥ | uṣṇīṣaṁ madhyasthīkṛtya dvādaśāṅgulaṁ jaṭāmakuṭaṁ vajradharasya | vīrāṇāṁ bodhisattvānāṁ cāṣṭāṅgulaṁ jaṭājūṭaṁ makuṭaṁ ceti viśeṣaḥ | daśāṅgulamiti kecit | uṣṇīṣādho veṣṭanena dvādaśāṅgulam | lalāṭoparicchatrākāram | nīladakṣiṇāvartamūrddhvajam | unnatamastakāṁ(kaṁ)karṇasaṁmukhapṛṣṭhaveṣṭanena dvātriṁśadaṅgulamastakam | grīvā cāṣṭāṅgulavistārā | tasyā veṣṭanaṁ caturviṁśatyaṅgulam | grīvāyā aṣṭāṅgulaṁ hitvā karṇasamīpe caturaṅgulena saha dvādaśāṅgulaskandhāvṛttaḥ sthāṇukṣoṇānvitaḥ | kṛśatārahitaskandhāt kaphoṇerurdhvaṁ viṁśatyaṅgulo bāhuḥ kaphoṇirekāṅgulā | kaphoṇeradhastānmaṇibandhādūrddhvaṁ prabāhuḥ ṣoḍaśāṅgulaḥ | ekāṅgulo maṇibandhaḥ | maṇibandhādadho madhyāṅgulyagraparyantaṁ dvādaśāṅgulo hastaḥ | evaṁ pañcāśadaṅgulam | bāhau madhyeveṣṭanaṁ viṁśatyaṅgulam | upabāhormadhyaveṣṭanaṁ ṣoḍaśāṅgulam | maṇibandhe veṣṭanaṁ dvādaśāṅgulam | maṇibandhāt saptāṅgulaṁ karatalam | madhyāṅgulī pañcamātrā | tasyāḥ parvārddhonā pradeśinī | anāmikā tatsamā | parvonā kanīyasī | sarvāṅgulyastriparvāḥ | parvārddhena nakhāstāsām | maṇibandhāccaturaṅgulam tyaktvā nakhāgraṁ yāvaccaturaṅgulo'ṅguṣṭhaḥ | dviparvaḥ parvārddhena nakhaḥ | aṅguṣṭho vesṭanena caturaṅgulaḥ | aṅguṣṭhapradeśinyorantaraṁ tryaṅgulam | maṇibandhāt kanīyasīmūlaparyantaṁ pañcāṅgulam |
skandhāt kakṣaparyantaṁ navāṅgulam | kakṣāt stanaṁ yāvat ṣaḍaṅgulam | uraḥpṛṣṭhayorveṣṭanaṁ ṣaṭpañcāśadaṅgulam | stanayormadhyaṁ sārddhadvādaśāṅgulam | stananābhyormadhyaṁ ṣoḍaśāṅgulam | nābhimārabhya vṛṣṭhena (pṛṣṭhena)sa[ha]nābhiṁ yāvat ṣaṭcatvāriṁśadaṅgulaṁ nābhernimūtayo ekāṅgulaṁ pariṇāhaṁ ca | tathā vistareṇāṣṭādaśāṅgulā kaṭiḥ sphiccau caturaṅgulau vistārāyāmau | urumūlayormadhyaṁ dvādaśāṅgulam | veṣṭanena triguṇam | tayormadhya āyāmena pañcāṅgulau vistāreṇa caturaṅgulau aṇḍakoṣau | tadupari dvyaṅgulaṁ vistāreṇa guhyaṁ dairghyeṇa dviyavādhika - ṣaḍaṅgulam | urumadhyaṁ veṣṭanena dvātriṁśadaṅgulam | jānuveṣṭanamaṣṭāviṁśatyaṅgulam | jaṁghāmadhyaveṣṭanaṁ caturviṁśatyaṅgulam | jaṁghādho veṣṭanamekaviṁśatyaṅgulam | pādagrantheradhaḥ pārṣṇī caturaṅgule | adha ūrdhvataḥ ṣaḍaṅgule | tiryakvistārācca pariṇāhenāṣṭādaśāṅgule |
gulphātparato'ṅguṣṭhanakhāgraṁ yā[va]t pādau dvādaśāṅgulau vistāreṇa ṣaḍaṅgulau | adha ūrdhvena dvyaṅgulavistārau pādayoḥ pārṣṇī | pādāṅgulyaḥ pañca dvidviparvā | tāsāṁ madhyaparvārddhena nakhāḥ | pādāṅguṣṭhaḥ pañcāṅgulaḥ pariṇāhena dairghyeṇa tryaṅgulaḥ ,tatsamā pradeśinī | tasyāḥ sārddhaparvonā madhyamā | tasyā aṣṭama - bhāgonānāmikā | tasyā apyaṣṭamabhāgonā kanīyasī | aṅgulya ekāṅgulonnatāḥ | aṅguṣṭhāgrau sārddhāṅgulonnatau | bahiruparipādau kūrmmapṛṣṭhasamau | adhastāccakrādi - bhiralaṅkṛtau |
kukkuṭāṇḍatilākāraṁ caturasrañca maṇḍalam |
sarvasāmānyaliṅgānāṁ mukhākṛtiścaturvidhā ||
saṁbuddhānāṁ mahāvajradharāṇāṁ ca mukhaṁ kukkuṭāṇḍākāram | locanādidevakanyānāṁ tilabimbākāram | maitreyādimahābodhisattvānāṁ mahāvajradharavanmukham | kharvalambodarakrodhānāṁ maṇḍalākāraṁ vṛttamukham | lalitakrodhānāṁ tu bodhisattvavat | pretādīnāṁ tu caturasraṁ mukham | lāvaṇyadarśanaṁ mukhadvayam | caturasramaṇḍalaṁ mukhadvayaṁ vikṛtākāram |
same dṛṣṭi(ṣṭhī)prasannāsye saumyasnigdhāvalokane |
sārddhena dainyayukte'dhaḥ kartavye sarvadarśinām ||iti |
locanādi yoginīnāṁ uṣṇīṣaguhyorupṛṣṭhaveṣṭanāt daśāṅgulena saha pīnaghanakucau | nābhāvaveṣṭanāt daśabhāgaṁ hitvā kaṭisthalaṁ pīnaṁ kartavyam | bodhisattvamānāduraso daśabhāgena guhyāṁśena ca vīriṇīnā(nāṁ)kucayugmaṁ | kaṭisthalaṁ tu pūrvavat | kākāsyādīnāṁ tattāladvayena stanādau pīnatā | bhagavataḥ śrīsaṁvarasya pūrvakṛtalakṣaṇe mukhakṣetre caturyavaṁ hitvā dvādaśabhāgikavistāre adhaḥ koṇayorekasārddhadvisārddhadvibhāgaharaṇavarttanāt bhagavato mūlavāmadakṣiṇapaścimavaktrāṇi | bhagavato dakṣiṇakhagāṇḍamukhavad vajravārāhīkhaṇḍarohārūpiṇīdevakanyānāṁ ca paścimamukhavattilabimbākāraṁ ḍākinyāḥ pūrvamukhavat lāmāyāḥ vāmamukhavat cūtābhaṁ vīravīreśvarīṇāñca | kākāsyādīnāṁ kākādimukhameva bhagavato vāmadakṣiṇamukhaṁ ca kurvaddhasitatrasitabubhukṣitānāmiveti viśeṣaḥ | indra - īśānavāyuvaruṇa - upendrapitāmahā navatālāḥ khagāṇḍamukhāḥ | vemacitrinairṛtiṣaṭtālāḥ krodhasvabhāvāḥ | kuberānalau lalitakharvāvaṣṭatālau khagāṇḍamukhau | saumyagrahāḥ sūryaśca śakravanmānamānitāḥ | krūrāḥ krodhasvabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṁ yāvattāladvayena guhyataḥ pādatalaṁ yāvattāladvayeneti pañcatālam | tatra saṁbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṁ sarvaśarīraṁ navarasarasāviṣṭam | bodhisattvādayastu śṛṅgārarasādhikāḥ iti prastāraḥ kathitaḥ ||
|| iti samyaksambuddhabhāṣitaṁ pratimālakṣaṇavivaraṇaṁ samāptam ||svabhāvāḥ | arddhakāyo rāhuḥ | adhaḥkāyanāgākāraḥ ketuḥ | sarvanāgā navatālā khagāṇḍamukhāḥ | vaṭuvāmanaherambaḥ kartavyaḥ pañcatālikaḥ | tatra tālaikena mukhaḥ grīvāta āguhyaṁ yāvattāladvayena guhyataḥ pādatalaṁ yāvattāladvayeneti pañcatālam | tatra saṁbuddhāḥ karuṇābhūtaśāntarasopetāḥ vajradharamukhaṁ sarvaśarīraṁ
Links:
[1] http://dsbc.uwest.edu/node/8329
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.110 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập