The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Piṇḍīkramaḥ »»
ācāryanāgārjunapraṇītaḥ
piṇḍīkramaḥ
namaḥ sarvajñāya
trailokyācāramuktaṁ gaganasamagataṁ sarvabhāvasvabhāvam,
śuddhaṁ śāntaṁ viviktaṁ paramaśivamayaṁ yogināmeva gamyam|
durbodhaṁ durvicāraṁ svaparahitatamaṁ vyāpinaṁ nirnimittam,
vande kāyaṁ jinānāṁ sukhamasamasamaṁ nirvikalpaikamūrtim||1||
śrīmatsamājatantrasya ṣaṭkoṭyarthāvabodhataḥ|
piṇḍīkramamahaṁ vakṣye sarvasattvahitodayam||2||
vikalpavāsanādoṣān jagattrayavimohakān|
samabhivīkṣya tān dhīmān yogatantreṇa śodhayet||3||
pañca kāmān parityajya tapobhirna ca pīḍayet|
sukhena dhārayed vodhiṁ yogatantrānusārataḥ||4||
teneha saṁvarastho'yamabhedastu sadā vratī|
kāyavākcittavajrasya sādhanaṁ tu samārabhet||5||
mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte|
parvate vijate sādhyaṁ sarvasiddhisamuccayam||6||
mṛdvāsanasamāsīnaḥ sattvaparyaṅkasaṁsthitaḥ|
dveṣavajrasamādhisthaḥ sthānarakṣāṁ vicintayet||7||
daśakrodhān samutsṛjya jvālābhāsurabhīṣaṇān|
hūṁkārodbhūtabhānusthān pratyālīḍhapade sthitān||8||
daśadigmaṇḍalāgre tu sañcintyaivaṁ yathākramam|
sarvavidhnavināśārthaṁ sumbhamājñāya kīlayet||9||
aṁ sumbha nisumbha hūṁ gṛhṇa gṛhṇa hūṁ gṛhṇāpaya gṛhṇāpaya hūṁ ānaya ho bhagavan vidyārāja hūṁ phaṭ|
anena krodharūpeṇa ākṛṣyaivaṁ vināyakān|
kīlayed vidhivat sarvān prayogeṇa tu buddhimān||10||
vajrāmṛtamahārājaṁ vrajakīlaṁ vibhāvayet|
nīlotpaladalaśyāmaṁ jvālāmālākulapratham||11||
nābhideśādadhoobhāgaṁ śūlākāraṁ vibhāvayet|
ūrdhvaṁ krodhākṛtiṁ caiva trimukhākāraṣaḍbhujam||12||
adho vighnagaṇān vīkṣya tān mantraṁ samudāharan|
nikhanet vajrakīlaṁ tu vighnadeheṣu niścalam||13||
oṁ gha gha ghātaya ghātaya sarvaduṣṭān phaṭ phaṭ kīlaya kīlaya sarvapāpān phaṭ phaṭ hūṁ hūṁ hūṁ vajrakīla vajradhara ājñāpayati sarvavighnānāṁ kāyavākcittavajraṁ kīlaya hūṁ hūṁ hūṁ phaṭ|
vajramudgarahastaṁ ca sumbharājaṁ vibhāvayet|
vajravahniṁ samantācca vispharantaṁ vicintya vai|
duṣṭān pralapitāṁścinted dahyamānānitastataḥ||14||
daśadik kīlayitvā tu adha ūrdhvamadhiṣya ca|
bhāvayet paramārthena niḥsvabhāvabhavatrayam||15|
abhāve bhāvanābhāvo bhāvanā naiva bhāvanā|
iti bhāvo na bhāvaḥ syād bhāvanā nopalabhyate||16||
anayā gāthayā śūnyaṁ dhyātvā sthiracarātmakam|
anena vidhiyogena jñānabhūmiradhiṣyate||17||
ākāśadhātumadhyasthaṁ bhāvayed vāyumaṇḍalam|
dvi-hūṁ yaṁ bījaniṣpannaṁ vajradvayasamāyutam||18||
agnimaṇḍalakaṁ cāpi tasyopari vibhāvayet|
dvi-hūṁ raṁ bījaniṣpannaṁ vajradvayasamāṅkitam||19||
vārimaṇḍalakaṁ cāpi tasyopari vibhāvayet|
dvi-hūṁ vaṁ bījaniṣpannaṁ vajradvayasamāyutam||20||
pṛthvīmaṇḍalakaṁ cāpi tasmopari vibhāvayet|
dvi-hūṁ laṁ bījaniṣpannaṁ vajradvayasamanvitam||29||
caturmaṇḍalasaṁhāre vajrabhūbhāgamaṇḍalam|
tatra bhrūṁkāraniṣpatraṁ kūṭāgāraṁ vibhāvayet||22||
caturastraṁ caturdvāraṁ catustoraṇaśobhitam|
catuḥsūtrasamāyuktamaṣṭambhopaśobhitam||23||
hārārddhahāraracitaṁ maṇivajrārdhacandrakam|
khacitaṁ vajraratnaistu dvāraniryūhasandhiṣu||24||
kumbhastambhamahāvajraṁ kramaśīrṣastu pakṣiṇī|
ghaṇṭāpatākasaṁśobhaṁ cāmarādivibhūṣitam||25||
madhyamaṇḍalake dhyāyādātmānaṁ mudrayā yutam|
trimukhaṁ ṣaḍbhujākāramindranīlasamapratham||26||
śrīvairocana-ratnau ca amitābhaśca karmarāṭ|
pūrvādidikṣu sañcintyāstrimukhākāraṣaḍbhujāḥ||27||
moharatyādikā devyastrimukhākāraṣaḍbhujāḥ|
āgneyīṁ diśāmārabhya sanniveśyā yathākramam||28||
rūpavajrādikāstadvad bāhyakoṇacatuṣṭaye|
sthitaiva sparśavajrā tu vajrasattvasamāyutā||29||
paṭṭikāyāṁ nyaset pūrve maitreyaṁ kṣitigarbhakam|
vajrapāṇiṁ khagarbhaṁ ca nyased dakṣiṇato vratī||30||
lokeśaṁ mañcughoṣaṁ ca paścimāyāṁ nyaset punaḥ|
sarvāvaraṇaviṣkambhiṁ samantabhadrañcottare||31||
yamāntakaśca prāgdvāre dakṣiṇe tvaparājitaḥ|
paścime tu hayagrīva uttare'mṛtakuṇḍaliḥ||32||
acalaṣṭakkirājaśca nīladaṇḍo mahābalaḥ|
pūrvādikoṇamārabhya pravicintyā yathāyatham||33||
sumbharājamahākrodhamadhastāt pravicintayet|
uṣṇīṣacakravartī ca pravicintyastathopari||34||
dhyātvaivamadhimuktayā vai māṇḍaleyān yathāvidhi|
punaḥ sampuṭayogena svakāye tān praveśayet||35||
kāyacakragatān buddhān sañcintyaivaṁ yathāyatham|
pāramārthikacakreṇa tathatāyāṁ praveśayet||36||
mārayet tvāgataṁ vyūhaṁ sutarāṁ siddhimāpnuyāt|
asyārtho vajramālāyāṁ vistṛto visphuṭaṁ yathā||37||
rūpaskandhagatādarśo bhūdhāturnayanendriyam|
rūpaṁ ca pañcamaṁ yāti krodhamaitreyasaṁyutam||38||
vedanā skandhasamatā abdhātuḥ śravaṇendriyam|
śabdaśca pañcamaṁ yāti krodhadvayasamanvitam||39||
saṁjñā ca pratyavaikṣaṇyaṁ hutabhug nāsikendriyam|
gandhaśca pañcaṁ yāti krodhadvayasamanvitam||40||
saṁskāraḥ kṛtyānuṣṭānaṁ māruto rasanendriyam|
rasaśca pañcamaṁ yāti krodhadvayasamanvitam||41||
urdhvādhaḥ krodhasaṁyuktaṁ prakṛtyābhāsameva ca|
vijñānaskandhamāyāti vijñānaṁ ca prabhāsvaram||42||
nirvāṇaṁ sarvaśūnyaṁ ca dharmakāyaśca gadyate|
dṛḍhīkaraṇahetutvān mantrametadudāharet||43||
oṁ śūnyatājñānavajrasvabhāvātmako'ham|
paramārthamaṇḍalaṁ hyetannirābhāsamalakṣaṇam|
paramārthasatyanāmāpi sarvatāthāgatālayaḥ||44||
prabhāsvarapraviṣṭasya vyutthānaṁ ca pradarśate|
mantramūrtiprayogeṇa devatālambanaṁ prati||45||
ākāśadhātumadhyasthaṁ bhāvayet sūryamaṇḍalam|
tasyopari punarmantrī candrabimbaṁ vibhāvayet||46||
tatra cāṣṭadalaṁ padmaṁ raktavarṇaṁ vibhāvayet|
padmopari mahāmantraṁ tryakṣaraṁ bhāvayet punaḥ||47||
mantraṁ padmaṁ tathā sūryaṁ praviṣṭaṁ candramaṇḍale|
candramaṇḍalamāpūrṇaṁ bodhicittaṁ vibhāvayet||48||
sthāvaraṁ jaṅgamaṁ sarvaṁ tatraiva pravicintayet|
dṛḍhīkaraṇahetutvānmantrametadudāharet||49||
oṁ dharmadhātusvabhāvātmako'ham|
yogamevaṁ samālambya anuyogaṁ samācaret|
punaśca tryakṣaraṁ yogī candramadhye vicintayet||50||
tatastryakṣarasambhūtaṁ sitakundendusannibham|
ādināthaṁ vicintyātha atiyogaṁ samārabhet||51||
akṣobhyānupraveśena trimukhaṁ ṣaḍbhujojjvalam|
indranīlaprabhaṁ dīptaṁ vajrasattvaṁ vibhāvayet||52||
vajraṁ cakraṁ tathā padmaṁ savyahasteṣu bhāvayet|
ghaṇṭāṁ ratnaṁ tathā khaṅgaṁ vāmahasteṣu bhāvayet||53||
tato nyāsaṁ prakurvīta skandhādīnāṁ vibhāgavit|
vairocanādisumbhāntaṁ bījanyāsena tattvataḥ||54||
vairocanīyabījaṁ tu oṁkāraṁ śuklavarṇakam|
rūpaskandhasvabhāvena nyasen mūrdhani mantravit||55||
āḥkāramamittābhasya saṁjñāskandhasvabhāvakam|
raktavarṇaṁ mukhe dhyātvā vāgaiśvaryamavāpnuyāt||56||
akṣobhyasya tu hūkāraṁ rājāvartakasuprabham|
vinyaseddhṛdaye mantrī vijñānaskandharūpataḥ||57||
svākāraṁ ratnanāthasya vedanāskandharūpataḥ|
pītavarṇaṁ nyasennābhau vedanāśuddhihetukam||58||
pādadvaye tu hāḥkāraṁ saṁskāaskandhabhāvataḥ|
haritābhaṁ nyasenmantrī karmanāthasya tattvataḥ||59||
moharatyādikairmantrī pṛthivyādīn praveśayet|
kharatvaṁ dravatā auṣṇyamīraṇatvaṁ ca te kramāt||60||
thlīṁkāraṁ cakṣuṣi nyasya kṣitigarbhaṁ vibhāvayet|
oṁkāraṁ karṇayornyasya vajrapāṇiṁ vibhāvayet||61||
oṁkāraṁ vinyased ghrāṇe khagarbhaṁ tu vibhāvayet|
oṁkāraṁ rasane dhyātvā lokeśaṁ ca vikalpayet||62||
hūṁkāraṁ manasi dhyātvā mañjughoṣaṁ prabhāvayet|
oṁkāraṁ sarvakāye ca dhyātvā viṣkambhiṇaṁ smaret||63||
maiṁ-kāreṇa śiraḥsaṁsthaṁ maitreyaṁ parikalpayet|
bhadraṁ samantato dhyātvā sarvasandhiṣu sannyaset||64||
yamāntakaḥ savyabhuje apasavye'parājitaḥ|
hayagrīvo mukhe bhāvyo vajre cāmṛtakuṇḍaliḥ||65||
acalaṁ dakṣiṇe bhāge vāme ca ṭakkirājakam|
jānau ca dakṣiṇe cintennīladaṇḍaṁ mahojjavalam||66||
vāmajānau mahābalaṁ mūrdhni coṣṇīṣajriṇam|
pādāntadvayavinyastaṁ sumbharājaṁ vicintayet||67||
nyāsaṁ kṛtvā tato mantrī skandhādīnāṁ yathāvidhi|
kāyamaṇḍalamāpanno mahāyogaṁ samārabhet||68||
mūrdhni madhyagataṁ cintet sampūrṇaṁ candramaṇḍalam|
tatra oṁkāraṁ śuklābhaṁ prasphurat-pañcaraśmikam||69||
tato devīṁ viniścārya ādhipatyaprayogataḥ|
locanāṁ vividhāṁ cintet sarvavyomni prapūritām||70||
kāyavajraṁ vicintyātha vyomāpūrya vyavasthitam|
tanmadhye'dhipatiṁ cintedātmanaśca puraḥsthitam||71||
dvātriṁśallakṣaṇadharaṁ vyañcanāśītibhūṣitam|
prārthayet tu tato mantrī gāthādvayamudāharan||72||
buddhakāyadharaḥ śrīmāṁstrivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṁ me'dya karotu kāyavajriṇaḥ||73||
daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṁ me'dya kurvantu kāyavajriṇaḥ||74||
locanāsahasaṁyuktaṁ śāścataṁ ca vibhāvayet|
tatpraveśyādhitiṣṭheta pañcuskandhaprapūritam||75||
yatkāyaṁ sarvabuddhānāṁ pañcaskandhaprapūritam|
buddhākāyasvabhāvena mamāpi tādṛśaṁ bhavet||76||
oṁ sarvatathāgatakāyavajrasvabhāvātmako'ham|
jihvābjamadhyagataṁ cinted āḥkāraṁ raktavarṇakam|
pāṇḍarākhyāṁ ca sagaṇāṁ saṁspharet vyomapūritām||77||
vāgvajraṁ ca tathā mantrī vyomāpūrya vyavasthitam|
prārthayet tu tato mantrī gāthādvayamudāharan||78||
dharmo vai vākpathaḥ śrīmāṁstrivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṁ me'dya karotu vāgvajriṇaḥ||79||
daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṁ me'dya kurvantu vāgvajriṇaḥ||80||
svanāyakena saṁyuktāṁ pāṇḍarāṁ sahasaiva tu|
jihvāpraviṣṭāṁ sañcintya vāgadhiṣṭhānamārabhet||81||
yadeva vajradharmasya vācā niruktisampadā|
mamāpi tādṛśī vācā bhaved dharmadharopamā||82||
oṁ sarvatathāgatavāgvajrasvabhāvātmako'ham|
vinyasya hṛdaye mantrī śaśibimbaṁ samujjvalam|
rājāvartanibhaṁ tatra hūṁkāraṁ pañcaraśmikam||83||
tato niścārayed devīṁ māmakīṁ sagaṇāṁ tataḥ|
cittavajraṁ tathā dhyātvā prārthayeta yathā puraḥ||84||
cittavajradharaḥ śrīmāṁstrivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṁ me'dya karotu cittavajriṇaḥ||84||
daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṁ me'dya kurvantu cittavajriṇaḥ||84||
cittavajrasamāyuktaṁ hṛdaye sampraveśya ca|
māmakīvyūhamakhilaṁ cittādhiṣṭhānamārabhet||87||
yaccittaṁ samantabhadrasya guhyakendrasya dhīmataḥ|
mamāpi tādṛśaṁ cittaṁ bhaved vajradharopamam||88||
oṁ sarvatathāgatacittavajrasvabhāvātmako'ham|
evaṁ pṛthagadhiṣṭhāya kulatrayavibhāgataḥ|
punaḥ sarvātmakaṁ kuryānmantreṇānena buddhimān||89||
oṁ sarvatathāgatakāyavākcittavajrasvabhāvātmako'ham|
adhiṣṭhāyaivamātmānaṁ śaśimaṇḍalamadhyagam|
ṣaḍbhiścihnaiḥ samāyuktaṁ cintet samayasattvakam||90||
hṛnmadhyasaṁsthitaṁ sūkṣmaṁ jñānasattvaṁ vibhāvayet|
samādhisattvasaṁjñaṁ ca hūṁkāraṁ taddṛḍhī nyaset||91||
niṣpādyaivaṁ mahāyogaṁ trisattvātmakamātmavān|
anena vidhiyogena mahāsādhānamārabhet||92||
prāpya kanyāṁ viśālākṣīṁ rūpayauvanamaṇḍitām|
nīlotpaladalaśyāmāṁ rajakasya mahātmanaḥ||93||
suśikṣitāṁ samādāya sādhake bhaktivatsalām|
oṁkāraṁ śirasi dhyātvā āḥkāraṁ vākyathe nyaset||94||
hūṁkāraṁ hṛdaye dhyātvā svā nābhau hā dvipādayoḥ|
locanāṁ māmakīṁ cāpi tathā pāṇḍaravāsinīm||15||
tārāṁ cāpi tathā mantrī pṛthivyādiṣu sannyaset|
rūpavajrādikā devīstasyāmeva vibhāvayet|| 96||
kṣitigarbhādibhistāsāṁ samāpattiṁ vibhāvayet|
dakṣiṇe vajravetālīṁ bhuje vāme'parājitām||97||
bhṛkuṭiṁ ca mukhe tasyā ekajaṭāṁ ca guhyake|
bhūyo dakṣiṇapārśvasthāṁ viśvavajrīṁ tathāgatīm||98||
viśvaratnāṁ ca vāme tu mudrāyāḥ pravibhāvayet|
purnadakṣiṇajānusthāṁ viśvapadmāṁ tathāgatīm||99||
viśvakarmāṁ ca vāme tu mūrdhni gaganavajriṇīm|
pādāntadvayavinyastāṁ dharaṇīndharadevatīm||100||
evaṁ saṁskṛtya tāṁ yogī vajrapadmathārabhet|
mantrī hūṁkārajaṁ vajraṁ dhyāyād vai pañcasūcikam||101||
madhyasūcau tathā tasya praṇavaṁ va vibhāvayet|
tathaivāṣṭadalaṁ padmam āḥkāreṇa tu bhāvayet|
pañcaraśmisamākīrṇaṁ tataḥ sādhanamārabhet||102||
oṁ sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham|
hūṁkāragītena tu cālayeta
samudvahan vajradharasya garvam|
svabodhicittodayakāla eva
phaṭkāramantraṁ samudīrayet saḥ||103||
visargānte punarmantrī bodhicittena pūjayet|
daśadiksaṁsthitān buddhān mantrametadudīrayet||104||
oṁ sarvatathāgatapūjājrasvabhāvātmako'ham|
svamantrākṣaraniṣpannaṁ trivajrādhiṣṭhitasvakam|
padmamadhye tu niṣpādya dveṣavajro bhavet punaḥ||105||
vajradhṛg-mantraniṣpannaṁ paśyedakṣobhyavajriṇam|
jaṭāmukuṭadharaṁ nātham akṣobhyakṛtaśekharam||106||
nṛpāvartakasaṅkāśaṁ kṛṣṇaraktasitānanam|
sarvālaṅkārasampūrṇaṁ ṣaḍbhujaṁ tu vibhāvayet||107||
vajraṁ cakraṁ tathā padmaṁ savyahasteṣu dhārayet|
ghaṇṭāṁ cintāmaṇiṁ khaḍgaṁ tasya vāmeṣu bhāvayet||108||
niṣkramya hṛdayādeṣa vyavalokya diśo daśa|
buddharddhimakhilāṁ kṛtvā dharmacakraṁ pravartya ca||109||
saṁśodhya nikhilān sattvān dveṣavajrapade sthitān|
āgatya vajranāthasya purato'bhiniṣīdati||110||
anupraveśya tanmantrī hṛdyātmānaṁ vibhāvayet|
pūrvarūpaṁ parāvṛttya dveṣavajrapade sthitaḥ||111||
indranīlaprabhaṁ dīptaṁ sūryamaṇḍalamadhyagam|
svamudrāliṅgitaṁ vīraṁ sarvālaṅkārabhūṣitam||112||
raudraśāntamahārāgaṁ mukhatrayavirājitam|
dveṣavajrasamādhisthaḥ protsṛjet sarvamaṇḍalam||113||
jinajig-mantraniṣpannaṁ sṛjed vairocanaṁ vibhum|
śaraccandrāṁśusaṅkāśaṁ jaṭāmukuṭamaṇḍitam||114||
sitaraktakṛṣṇavadanaṁ ṣaḍbhujaṁ śāntarūpiṇam|
cakravajrasitāmbhojaṁ dakṣiṇeṣu vicintayet||115||
ghaṇṭāṁ cintāmaṇiṁ khaḍgaṁ vāmeṣvasya vibhāvayet|
hṛdayāt tathaiva nirgatya mohacaryāsthitāḥ prajāḥ||116||
saṁśodhya punarāgatya punaścake niṣīdati|
ratnadhṛg-mantraniṣpannaṁ ratnaketuṁ sṛjed budhaḥ||117||
jaṭājūṭadharaṁ saumyamakṣobhyakṛtaśekharam|
pītakṛṣṇasitāsyaṁ ca ṣaḍbhujaṁ cāpi cintayet||118||
tasya cintāmaṇiṁ vajraṁ cakraṁ savyeṣu bhāvayet|
ghaṇṭāṁ ca pītakamalaṁ khaḍgaṁ vāmeṣu bhāvayet||119||
hṛdayāt tathaiva nirgatya ahaṅkārapade sthitān|
saṁśodhya dakṣiṇe bhāge ratnamadhye niṣīdati||120||
ārolig-mantraniṣpannaṁ sṛjedamitavajriṇam|
padmarāgaprabhaṁ saumyamakṣobhyakṛtaśekharam||121||
jaṭāmukuṭadharaṁ nāthaṁ raktakṛṣṇasitānanam|
śṛṅgārarasasaṁyuktaṁ ṣaḍbhujaṁ tu vibhāvayet||122||
padmanālaṁ gṛhītvā tu vāmena saha ghaṇṭayā|
hṛtpradeśasthitaṁ padmaṁ dakṣiṇena vikāśayet||123||
savyayorvajracakre tu vāmayoḥ ratnakhaḍgakau|
pūrvavad rāgiṇaḥ śodhya pṛṣṭhato'bje niṣīdatī||124||
amoghavajriṇaṁ mantrī prajñādhṛg-mantranirmitam|
haritābhaṁ sṛjennāthaṁ jaṭāmukuṭamaṇḍitam||125||
haritakṛṣṇasitāsyaṁ ca ṣaḍbhujaṁ raśmibhāsuram|
khaḍgaṁ ca viśvavajraṁ ca cakraṁ savyeṣu bhāvayet||126||
ghaṇṭāmapasavyahasteṣu haritapadmaṁ maṇiṁ tathā|
abhūtavacasaḥ sattvān viśodhya punarāgataḥ||127||
uttarasyāṁ diśi tathā viśvavajre niṣīdati|
dveṣo mohastathā rāgaścintāmaṇiḥ samayastathā||128||
kulā hyete tu vai pañca kāmamokṣaprasādhakāḥ|
mantrānmoharaterjātāṁ sṛjed devīṁ tu locanām||129||
śvetāṁ śāntarasopetāṁ mūrdhni vairocanāṅkitām|
sitaraktakṛṣṇavadanāṁ ṣaḍbhujāṁ tu vibhāvayet||130||
savye cakraṁ va vajraṁ ca tathaiva sitamutpalam|
vāme ghaṇṭāṁ tathā ratnaṁ khaḍgaṁ cāpi vibhāvayet||139||
hṛdayāt tu vinirgatya vyavalokya diśo daśa|
grahavyādhyāture loke śāntiṁ kṛtvā mahākṛpā||132||
āgatya cakramadhye tu pūrvakoṇe niṣīdati|
mantrād dveṣaraterjātā sṛjed devīṁ tu māmakīm|
nīlotpaladalaśyāmāṁ cāruvaktrāṁ manoramām|
kṛṣṇaraktasitāsyāṁ ca akṣobhyakṛtaśekharām||134||
savyeṣu vajraṁ cakraṁ ca nīlaraktotpalaṁ tathā|
ghaṇṭāṁ ratnaṁ ca khaḍgaṁ ca vāhasteṣu dhārayet||135||
mahāvighnabhayārtānāṁ rakṣāṁ kṛtvā mahākṛpā|
niṣkramya punarāgatya nairṛtyāṁ sā niṣīdati||136||
mantrād rāgaraterjātā sṛjet pāṇḍaravāsinīm|
raktakṛsṇasitāsyāṁ vai padmarāgamaṇiprabhām||137||
sāmitābhajaṭājūṭāṁ ṣaḍbhujāṁ tu vibhāvayet|
gṛhītvolpalanālaṁ tu vāmena saha ghaṇṭayā||138||
utpalaṁ hṛtpradeśasthaṁ rakta savyena bodhayet|
vajraṁ cakraṁ ca savyābhyāṁ maṇiṁ khaḍgaṁ ca vāmataḥ||139||
dhārayantī vinirgatya śāntiṁ kṛtvā mahāture|
āgatya padmamadhye vai vāyukoṇe niṣīdati||140||
mantrād vajraraterjātāṁ sṛjet tārāṁ manoramām|
haritakṛṣṇasitāsyāṁ ca dūrvāpatrasamaprabhām||141||
amoghena kṛtosṇīṣāṁ ṣaḍbhujāṁ tu vibhāvayet|
viśvavajraṁ ca cakraṁ ca savyato'sitamutpalam||142||
vāmeṣu vinyased ghaṇṭāṁ ratnaṁ khaḍgaṁ tathā vratī|
sarvasattvān vaśīkṛtya viśvavajrāsanā punaḥ||143||
nirgatā'sau samāgamya śivasthāne niṣīdati|
dvitīye tu puṭe yogī rūpavajrādikaṁ sṛjet||144||
agnikoṇe sṛjed devīṁ rūpavajrāṁ manoramām|
trimukhāṁ ṣaḍbhujāṁ śvetāṁ śrīvairocanamaulikām||145||
gṛhītadarpaṇāṁ dvābhyāṁ śeṣaṁ moharateriva|
nairṛtyāṁ vinyased devīṁ śabdavajrāṁ tu ṣaḍbhujām||146||
pītavarṇāṁ trivaktrāṁ ca ratnasambhavamaulikām|
vīṇāvyagradvihastāṁ ca śeṣaṁ māmakīvad bhavet||147||
vāyusthāne nyased devīṁ gandhavajrāṁ tu ṣaḍbhujām|
raktavarṇāṁ trivaktrāṁ ca amitābhajaṭādharām||148||
śaṅkhavyagradvihastāṁ ca śeṣaiḥ pāṇḍaravāsinīm|
aiśānyāṁ vinyased devīṁ rasavajrāṁ tu ṣaḍbhujām||149||
trimukhāṁ śyāmavarṇā ca dandubhisvaramaulikām|
hastastharasabhāṇḍāṁ ca śeṣaistārāsamākṛtim||150||
vajrasattvaṁ samāliṅgya cakramadhye vyavasthitām|
cintayet sparśavajrāṁ tu patitulyāṁ mukhādibhiḥ||151||
tṛtīye tu puṭe pūrve paṭṭikāyāṁ sṛjed vratī|
maiṁ-thlīṁ bījaviniṣpanau maitreyakṣitigarbhakau||152||
praṇavena samutpannau vajrapāṇikhagarbhakau|
paṭṭikāyāṁ sṛjenmantrīṁ dakṣiṇāyāṁ yathākramam||153||
o-hūṁkāraviniṣpannaṁ lokeśaṁ mañcughoṣakam|
paścimāyāṁ sṛjedetāvuttarasyāṁ punaḥ sṛjet||154||
oṁ-saṁ-bījaviniṣpannaṁ saviṣkambhisamantakam|
ete svanāthamukuṭā varnādyaistatsamāḥ punaḥ||155||
bhujaiḥ praharaṇaiścāpi svasvādhipatibhiḥ samāḥ|
maitreyaḥ kevalaṁ savye nāgapuṣpaṁ bibharti ca||156||
saṁśodhyāyatanānyete divyanetrādidāyakāḥ|
sattvānāṁ punarāgatya niṣīdantyāsaneṣu vai||157||
yamāntakṛnmantrabhavaṁ kṛṣṇaraktasitānanam|
yamāntakaṁ sṛjenmantrī suliṅgagahanākulam||158||
daṇḍaṁ cakraṁ tathā vajraṁ savyahasteṣu dhārayan|
hṛddeśe tarjanīpāśaṁ ghaṇṭā paraśuṁ ca vāmataḥ||159||
vighnān santrāsayan ghorān indrādīn sagaṇānapi|
padmasūryaṁ samākramya pūrvasyāṁ diśi tiṣṭhati||160||
prajñāntakṛnmantrabhavaṁ ratnasambhavamaulikam|
aparājitaṁ sṛjenmantrī śvetābhamahibhūṣaṇam||161||
sitakṛṣṇaraktavadanaṁ bṛhatkukṣiṁ trilocanam|
daṁṣṭrākarālavikaṭaṁ sphuliṅgagahanākulam||162||
vajraṁ daṇḍaṁ tathā khaḍgaṁ savyahasteṣu dhārayan|
hṛddeśe tarjanīpāśaṁ ghaṇṭāṁ paraśuṁ ca vāmataḥ||163||
vighnān santrāsayan ghorān pratyālīḍhapadena tu|
padmasūryaṁ samākramya yāmyāṁ diśi sa tiṣṭhatio||164||
yamāntakṛnmantrabhavaṁ hayagrīvaṁ sṛjed vratī|
padmarāganibhaṁ tryakṣaṁ raktakṛṣṇasitānanam||165||
karālāsyaṁ bṛhatkukṣimamitābhakirīṭinam|
pratyālīḍhapadaṁ vīraṁ sphuliṅgagahanākulam||166||
padmaṁ khaṅgaṁ ca musalaṁ savyahasteṣu bhāvayet|
ghaṇṭāṁ sagarvaparaśuṁ pāśaṁ savyetareṣu ca||167||
padmasūryaṁ samāruhya vyavalokya diśo daśa|
vidhnasantrāsanaṁ kṛtvā vāruṇyāṁ diśi tiṣṭhati||168||
vidhnāntakṛnmantrabhavaṁ dundubhisvaramaulikam|
nīlotpaladalaśyāmaṁ sṛjedamṛtakuṇḍalim||169||
nīlaraktasitāsyaṁ ca karālamukhavibhramam|
bṛhatkukṣiṁ trinayanaṁ raktajvālāvibhūṣitam||170||
viśvavajraṁ tathā vakraṁ musalaṁ cāpi savyataḥ|
dhārayaṁstarjanīpāśaṁ ghaṇṭāṁ paraśuṁ ca vāmataḥ||171||
vidhnasantrāsanaṁ kṛtvā pratyālīḍhapadena tu|
padmasūryaṁ samāruhya kauberyāṁ diśi tiṣṭhati||172||
svamantrākṣaraniṣpannamacalaṁ ca sṛjet punaḥ|
indranīlaprabhaṁ tryakṣaṁ śrīvairocanamaulikam||173||
daṁṣṭrākarālavadanaṁ kṛṣṇaraktasitānanam|
aṭṭahāsaravaṁ ghoraṁ bṛhatkukṣiṁ mahābalam||174||
khaṅkaṁ vajraṁ tathā cakraṁ savyahasteṣu dhārayet|
tarjanīṁ cāpi paraśuṁ pāśaṁ vāmeṣu pāṇiṣu||178||
vighnān jvarādikān hatvā pratyālīḍhapadena tu|
padmasūryaṁ samāruhya vahnisthāne sa tiṣṭhati||176||
svamantrākṣaraniṣpannaṁ ṭakkirājaṁ sṛjed vratī|
indranīlaprabhaṁ vīraṁ ratnasambhamaulikam||177||
kṛṣṇaraktasitāsyaṁ ca bṛhatkukṣiṁ bhayānakam|
dadhānaṁ vajraṁ hūṁkāramudrāṁ paṇidvayena tu||178||
vajraṁ khaḍgaṁ ca savyābhyāṁ vāmataḥ pāśamaṅkuśam|
pratyālīḍhena sūryastho nairṛtyāṁ vidhnanāśakaḥ||179||
svamantrākṣaranispannaṁ nīladṇḍaṁ sṛjed vratī|
nīlameghanibhaṁ tryakṣamamitābhakirīṭinam||180||
nīlaraktasitāsyaṁ ca bṛhatkukṣiṁ bhayāvaham|
daṇḍaṁ khaṅgaṁ tathā savyahasteṣu dhārayan||181||
hṛdeśe tarjanīpāśaṁ padmaṁ paraśuṁ ca vāmataḥ|
hatvetyupadravabhayaṁ pratyālīḍhapade sthitaḥ||182||
padmasūryaṁ samāruhya vāyavyāṁ diśi tiṣṭhati|
svamantrākṣaraniṣpannaṁ dundubhisvaramaulikam||183||
mahābalaṁ sṛjenmantrī nīlotpaladalaprabham|
kṛṇṇaraktasitāsyaṁ ca tryakṣaṁ bhairavanāditam||184||
nāgabhūṣitasarvāṅgaṁ bṛhatkukṣiṁ bhayānakam|
daṇḍaṁ khaḍgaṁ tathā cakraṁ savyahasteṣu dhārayan||185||
hṛddeśe tarjanīpāśaṁ padmaṁ paraśuṁ ca vāmataḥ|
ḍākinyādibhayadhvaṁsī pratyālīḍhapadena saḥ||186||
padmasūryaṁ samāruhya aiśānyāṁ diśi tiṣṭhati|
svamantrākṣaraniṣpannaṁ sṛjeduṣṇīṣacakriṇam||187||
ākāśaśyāmakaṁ ghoramakṣobhyakṛtaśekharam|
kṛṣṇaraktasitāsyaṁ ca tryakṣaṁ lambodaraṁ vibhum||188||
vāmadakṣiṇahastābhyāmuṣṇīṣaṁ mūrdhniṁ dhārayan|
vajraṁ padmaṁ ca savyābhyāṁ tarjanīkhaḍgamanyataḥ||189||
sarvopadravavidhvaṁsī pratyālīḍhapadodyataḥ|
padmasūryaṁ samāruhya brahmasthāne sa tiṣṭhati||190||
svamantrākṣaraniṣpannaṁ sumbharājaṁ sṛjed vratī|
ākāśasuprabhaṁ tryakṣaṁ kṛṣnaraktasitānanam||191||
bṛhatkukṣiṁ karālāsyamakṣobhyakṛtaśekharam|
vajraṁ cakraṁ tathā ratnaṁ savyahasteṣu dhārayan||192||
hṛddeśe tarjanīpāśaṁ padmakhaḍgaṁ ca vāmataḥ|
kālakūṭādikaṁ sarvaviṣaṁ sthāvarajaṅgamam||193||
hatvā vināyakān sarvān śāntiṁ kṛtvā tu sarvataḥ|
ājñāṁ sampādya nikhilāṁ pratyālīḍhapade sthitaḥ|
padmasūryaṁ samāruhya bhuvo'dhastāt sa tiṣṭhati||194||
utsṛjya maṇḍalaṁ sarvaṁ dvātriṁśaddevatāmayam|
cakramadhyasthito bhūtvā sūkṣmayogamathārabhet||194||
nāsagre sarṣapaṁ cintet sarṣape sacarācaram|
bhāvayejjñānapadaṁ ramyaṁ rahasyaṁ jñānakalpitam||196||
sthiraṁ tu sphārayed ratnamasthiraṁ naiva sphārayet|
sphārayet pravarairmeghaibuddhajvālāsamaprabhaiḥ||197||
bhikṣāśinā na japtapyaṁ na ca bhaikṣarato bhavet|
japenmantramabhinnāṅgaṁ sarvakāmopabhogakṛt||198||
uccārya saṁsphared vajraṁ samāptau saṁhāramādiśet|
idaṁ tat sarvabuddhānāṁ japoktaṁ paramārthataḥ||iti| 199||
sūkṣmayogajapaṁ cāpi dvidhā kṛtvā yathāruci|
ātmānaṁ ca punarmantrī tathatāyāṁ praveśayet||200||
maṇḍalasthāścaturdevyo na paśyantyastataḥ patim|
gāthācatuṣṭayenetthaṁ bodhayanti mahāsukham||201||
tvaṁ vajrasattva bhuvaneśvara sattvadhāto
trāyāhi māṁ ratinojñamahārthakāmaiḥ|
kāmāhi māṁ janaka sattvamahāgrabandho
yadīcchase jīvatu mahya nātha||202||
tvaṁ vajrakāya bahusattvapriyāgracakra
buddhārthabodhiparamārthahitānudarśīṁ|
rāgeṇa rāgasamayāṁ mama kāmayasva
yadīcchase jīvatu mahya nātha||203||
tvaṁ vajravāca sakalasya hitānukampī
lokārthakāryakaraṇe sada sampravṛttaḥ|
kāmāhi māṁ sugatacarya samantabhadra
yadīcchase jīvatu mahya nātha||204||
tvaṁ vajrakāma samayāgra mahāhitārtha
saṁbuddhavaṁśatilakaḥ samatānukampī|
kāmāhi mām guṇanidhiṁ bahuratnabhūtāṁ
yadīcchase jīvatu mahya nātha||205||
evamutthāpitaṁ nāthaṁ sadbhūtaguṇakīrtanaiḥ|
akṣobhyādisvabhāvena saṁstuvanti tathāgatāḥ||206||
akṣobhyavajra mahājñāna vajradhātu mahābudha|
trimaṇḍala trivajrāgra bhāṣa guhyaṁ namo'stu te||207||
vairocana mahāśuddha vajraśānta mahārate|
prakṛtiprabhāsvarān dharmān deśa vajra namo'stu te||208||
ratnarāja sugambhīra khavajrākāśanirmala|
svabhāvaśuddha nirlepa bhāṣa guhyaṁ namo'stu te||209||
vajrāmitamahārāja nirvikalpa khavajriṇa|
rājapāramitāprāpta bhāṣa vajra namo'stu te||210||
amoghavajra saṁbuddha sarvāśāparipūraka|
śuddhasvabhāvasambhūta vajrasattva namo'stu te||211||
nutvātha buddhaiaranurāgya cakram
prakāśya guhyaṁ paramaṁ yathāyatham|
svakāyacakre viniveśya cakram
mahāsukhastiṣṭhati nātha ekaḥ||212||
evaṁ caturyogakarastu yogī
hūṁkāragarbhaṁ pravicintya lokam|
dṛṣṭvā japat tadbhavavajrasattvaṁ
vyutthāya taddhīrvicared yathāvad||iti|213||
samādhimālambayan mantrī śuṣkamūrtiryadā bhavet|
vicintayedimaṁ yogaṁ kāyavākcittaprīṇanam||214||
vitastimātramākramya mūrdhni maṇḍalakalpanā|
oṁkāraṁ tatragaṁ dhvātvā pañcāmṛtanipātanam||215||
anena vajrayogena tejasvī bhavati kṣaṇāt|
kāyavākcittasausthityaṁ labhate nātra saṁśayaḥ||216||
evamabhyāsato mantrī śodhayed bodhayet yathā|
hṛtkaṇṭhaṁ caiva saṁśodhyaṁ prīṇayecca tathāgatān||217||
hūṁkāreṇa ca saṁśodhya āḥkāreṇa tu bodhayet|
jvālayet praṇavākrāntam iyamāhāraśodhanā||218||
kaṇṭhe śaṅkhaṁ vicintyādau tasmin hrīḥkārasambhavam|
padmamaṣṭadalaṁ cinted hūṁkāraṁ karṇikopari||219||
hūṁkārajaṁ mahāvajraṁ pañcaśūkaṁ vibhāvayet|
madhyaśūkāgre sañcinted oṁkāraṁ kaṇṭhaśodhanam||220||
meghanādaṁ hṛdi dhyātvā triśikhāgniṁ tataḥ spharet|
tatrāhāraṁ ca juhuyād homamādhyātmikaṁ tvidam||221||
vāyavyaṁ dīpayed agniṁ vāruṇaṁ pacate tu saḥ|
māhendramaṇḍalaṁ sthānaṁ yatra sañcarate haviḥ||222||
annaṁ pānaṁ ca yat kiñcit tat sarvaṁ vāruṇena tu|
aśanaṁ mukhapadmena hṛtpadyaṁ sampraveśayet||223||
nābhipadmagataṁ paścāt sampuṭīkaraṇayogataḥ|
gudapadmād vinirgatya bhaśmāntaṁ ca vinirdiśet||224||
na jarā nāpi rogaśca na mṛtyurna viṣādikam|
nākālamaraṇaṁ tasya sarvopadravanāśanam||iti| 225||
śrīvajramālāvaramanthanena
gūḍhaṁ samājāmbunidhiṁ mathitvā|
yat sādanāṅgāmṛtamāpi tena
lokaḥ samasto'maratāmupaitu||226||
|| piṇḍīkramasādhanaṁ samāptam||
| kṛtirācāryaśrīnāgārjunapādānām|
Links:
[1] http://dsbc.uwest.edu/node/7732
[2] http://dsbc.uwest.edu/node/6180
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập