The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Pañcakramaḥ »»
ācāryanāgarjunapraṇītaḥ
pañcakramaḥ
[ 1 ]
vajrajāpakramaḥ prathamaḥ
oṁ namo buddhāya
sarvabuddhātmakaṁ nāthaṁ natvā śrīmanmahāsukham|
vajrajāpakramaṁ vakṣye yogatantrānusārataḥ||1||
utpattikramasaṁsthānāṁ niṣpannakramakāṅkṣiṇām|
upāyaścaiṣa saṁbuddhaiḥ sopānamiva nirmitaḥ||2||
prāṇabhūtaśca sattvānāṁ vāyvākhyaḥ sarvakarmakṛt|
vijñānavāhanaścaiṣa pañcātmā daśadhā punaḥ||3||
vāyutattvānupūrveṇa mantratattvaṁ samāviśet|
mantranidhyaptimāgamya vajrajāpaḥ suśikṣyate||4||
vajrajāpasthito mantrī cittanidhyaptimāpnuyāt|
mayopamasamādhistho bhūtakoṭyāṁ samāviśet||5||
bhūtakoṭeḥ samuttiṣṭhannadvayajñānamāpnuyāt|
yuganadvasamādhistho na kiñcicchakṣate punaḥ||6||
ayaṁ niṣpannayogākhyo mahāvajradharaśca saḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||7||
anāgatamatītaṁ ca vartamānaṁ bhavatrayam|
tatkṣaṇāt nikhilaṁ paśyet prabhāsvaraviśuddhitaḥ||8||
etattattvaṁ sthitaṁ tantre śrīsamāje sumudritam|
vyākhyātantrānusāreṇa boddhavyaṁ guruvaktrataḥ||9||
tatra prathamataraṁ vāyutattvoddeśapadaṁ mūlasūtrādevāvatāryate-
nāsāgre sarṣapaṁ cintet sarṣape sacarācaram|
bhāvayejjñānapadaṁ ramyaṁ rahasyaṁ jñānakalpitam||10||
pañcavarṇaṁ mahāratnaṁ sarṣapasthūlamātrakam|
nāsikāgre prayatnena bhāvayed yogataḥ sadā||11||
iti sandhābhāṣeyamasya vajrapadasya nirdeśamāha caturdevīvyākhyātantre ḥ
tad devi sampravakṣyāmi sārāt sārataraṁ param|
rahasyaṁ sarvabuddhānāṁ yat tat sarvātmani sthitam ||12||
paścajñānamayaṁ tattvaṁ sarṣapasthūlamātrakam|
tasya madhye sthito devo hyavyakto vyaktarūpavān||iti|13||
samājottare'pyamumarthaṁ dyotayannāhaḥ|
pañcajñānamayaṁ śvāsaṁ pañcabhūtasvabhāvakam|
niścārya padmanāsāgre piṇḍarūpeṇa kalpayet||14||
pañcavarṇaṁ mahāratnaṁ prāṇāyāmamiti smṛtam|
svamantraṁ hṛdaye dhyātvā cittaṁ bindugataṁ nyaset||15|
ityasyāpi pratinirdeśamāha vajramālānāmni vyākhyātantreḥ
nāsāgre sarṣapaṁ nāma prāṇāyāmasya kalpanā|
prāṇāyāmasthitāḥ pañca raśmayo buddhabhāvataḥ||16||
ūrdhvaṁ ghrāṇād viniṣkrānto vāmadakṣiṇadvandvataḥ|
stabdhaśceti caturdhā'smād velā ādhyātmikā smṛtā||17||
kaṇṭhahṛnnābhiguhyābje gatyāgatī vinirdiśet|
vihared ardhayāmikāṁ velāṁ paripāṭyā yathākramam||18||
dakṣiṇād vinirgato raśmirhutabhuṅmaṇḍalaṁ ca tat|
raktavarṇamidaṁ vyaktaṁ padmanātho'tra devatā||19||
vāmād vinirgato raśmirvāyumaṇḍalasaṁjñitaḥ|
haritaśyāmasaṅkāśaḥ karmanātho'tra devatā||20||
dvābhyāṁ vinirgato raśmiḥ pītavarṇo mahādyutiḥ|
māhendramaṇḍalaṁ caitad ratnanātho'tra devatā||21||
stabdho mandrapracārastu sitakundendusannibhaḥ|
maṇḍalaṁ vāruṇaṁ caitad vajranātho'tra devatā||22||
sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ|
vairocanasvabhāvo'sau mṛtakāyād viniścaret||23||
vāyutattvamidaṁ vyaktaṁ pañcajñānasvabhāvakam|
tārkikā na prajānanti agamyaṁ bālayoginām||24||
ityevaṁ vāyuttatvaṁ pratipādyedānīṁ mantratattvasyoddeśapadaṁ mūlasūtrādavatāryate ḥ
sarvatathāgatakāyavākcittarahasyaṁ sarvatantrahṛdayasañcodanaṁ nāma paramaguhyaṁ svakāyavākcittavajrebhyo vākpathaniruktyā mantrasamuccayamudājahāra oṁ āḥ hūṁ|
arthānumajāpena niḥsvabhāvena cāruṇā|
vicāraṇā tryadhvabuddhebhyo vajrajāpaḥ sa ucyate||25||
bhikṣāśinā na japtavyaṁ na ca bhaikṣarato bhavet|
japenmantramabhinnāṅgaṁ sarvakāmopabhogakṛt||26||
ityuddeśapadam asya nirdeśamāha sandhyāvyākaraṇavyākhyātantre tadavatāryateḥ
pratyuvāca tataḥ śrīmān mahāvairocanaṁ vibhum|
viśvarūpamidaṁ cittaṁ sarvasattvopapattitaḥ||27||
jātaṁ san niḥsvabhāvo'pi bhāvākhyaṁ tu pratītyataḥ|
kṛtvā cānubhavaṁ samyag bodhicittaṁ khatulyakam||28||
jagadarthaṁ vidhātuṁ ca taddeśayottame jane|
sādhanopāyitāmātraṁ jñātvā tantre vipañcitam||29||
ācāryā vayamityevaṁ vadantyāgāmikā vibho|
yad vākyaṁ mametyevamuktvā kṣipanti bāliśāḥ|
sandhyāya bodhicittaṁ te na vidanti yathārthataḥ|| iti| 30||
yathedaṁ bhagavān svāmī mahāvairocano vibhuḥ|
triṣkṛtvā sādhuvacanaṁ vajrapāṇiṁ vadedidam||31||
kathayamāmi prabhedena nirvikalpārthatattvataḥ|
pravyāhāropalambhākhyaṁ sāṅketaṁ pāramārthikam||32||
pravyāhāro hi sāmānyaṁ buddharūpopalambhakam|
sāṅketaṁ mantratattvākhyaṁ tathatā pāramārthikam||33||
ekādirnavamadhye tu daśabhiryo na badhyate|
tamabaddhaṁ vijānīyāt sa vetti parasampadam||34||
svaravyañcanavarṇāśca navasaṁkhyānuvartinaḥ|
' abaddhānyonyasaṁyoogād yo vetti sa jagadguruḥ||35||
bhūtāntena samāyuktaṁ kalādiṣoḍaśe sthitam|
pañcapañcakasaṁyuktaṁ catustrayaniyojitam||36||
sānusvāraṁ sadīrghaṁ na guṇasaṁyolopavat|
hrasvaṁ samastavākyaṁ syānna cānekaṁ na caikakam||37||
ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ|
strī-puṁ-napuṁsakāste ca dhātvādiparikalpitāḥ||38||
adha-ūrdhvasamāyuktaṁ jñātvā buddhyā niyojayet|
pravyāhāramidaṁ mantraṁ niḥsvabhāvasvabhāvajam||39||
tataḥ pariṇataṁ rūpaṁ yaddevatopalambhikam|
sāṅketikaṁ tritattvasthaṁ prakṛtijāpalapakṣaṇam||40||
akāroddeśakaṁ jñānaṁ buddhasya hṛdayaṁ bhavet|
oṁkāraḥ saṁsṛjet sattvān buddharūpāgrakalpitān||41||
hūṁkāraḥsaṁharet sattvān āḥkāraḥ sthāpako bhavet|
praveśaśva sthitiścaiva vyutthānaṁ ca krameṇa ca||42||
japen mantramabhinnāṅgaṁ prajñopāyapade sthitaḥ|
pāṇḍarādijapaḥ praktaḥ pañcaviṁśacchatadvayam||43||
caturbhirguṇitaṁ samyak caturyogaśataṁ nava|
navaśataṁ tu yad dṛṣṭaṁ caturviṁśatparikramaiḥ|
pratyutpādād bhavet tatra dvyayutaṁ śataṣoḍaśam||44||
idamevādhyātmikavelāyāṁ dyotayannāha samājottare ḥ
vidyānayavidhānena catuḥsandhyāprayogataḥ|
japenmantramabhinnāṅgaṁ lakṣamakṣarasaṁkhyayā||45||
bāhyajāpaṁ tyajed yogī bhāvanāyāntarāyikam|
mantrārtho bhagavān vajrī vajrātmātra kathaṁ japet||46||
hastinaṁ labhate sadyo mṛgayeddhastinaḥ padam|
mantramūrtiḥ svayaṁ sākṣāt kimanyattu gaveṣate||47||
api ca vajradhṛk kaścit trisaṁyogānvito naraḥ|
āvāhanavisarjanaṁ syāt tathā sthāpanameva ca||48||
āvāhanaṁ praveśena tvaritena visarjanam|
vāṣpeṇa sthāpanaṁ tat syād viśvastāt siddhiruttamā||49||
tvarite nibandhake vāṣpe mantraniyojanā kathitā|
karṇamūle tu śiṣyāyācāryeṇa suprayatnataḥ||50||
atha yogeśvarāṇāṁ tu divyopāyaḥ pradarśitaḥ|
guhyākṣaraṁ pravakṣyāmi yogasiddhiphalapradam||51||
yena cintitamātreṇa yoginaḥ syurvarapradāḥ|
ādyakṣaraprayogeṇa ucchavāsaṁ kurute sadā||52||
aṣṭāntena samāyuktamukāreṇa sabindukam|
niśvāsaṁ kurute yogī rucijāptamihocyate||53||
ayutadvayaṁ sahasraṁ ca ṣaṭ śatāni tathaiva ca|
ahorātreṇa yogīndro japasaṁkhyāṁ karoti ca||54||
tadevaṁ guhyasandhyāyāṁ sūkṣmayogaḥ prakāśitaḥ|
dhyānādhyayanavītaṁ tu tathāpi jāpa ucyate||55||
anena vajrajāpena sevāṁ kṛtvā yathāvidhi|
sādhayet sarvakāryāṇi māyopamasamādhinā||56||
atrāha advayasamatāmahāyogatantre ḥ
japitvā mantramatulaṁ sādhayet sādhanātmakaḥ|
sidhyate tasya trailokyaṁ māsaikena na saṁśayaḥ||57||
ṣaḍ lakṣāṇi japitvā tu mantraṁ jñānasamudbhavam|
vajrasattvaṁ namaskṛtya pūrṇamāsyāṁ sa sidhyati||58||
na tasya vratamākhyātaṁ nākṣasūtraṁ na mantrakam|
dhāraṇā homakarmāṇi varjyante ca parāparam||59||
yakārārthena yat kiñcit siddhimicchatā|
rephāditritayenaiva jatatkāryaṁ pravartate||60||
agnivāyavyamāhendravāruṇe pratimaṇḍale|
ardhayāmikavelāyāṁ dvau dvau karmaṇi tiṣṭhataḥ||61||
pūjāprāyo bhavet pūjyo jāpaprāyo viśudhyati|
agnihotraparo bhūtiṁ mokṣaṁ dhyānaparo labhet||62||
jñātvā itthaṁ tato mantrī jagadbālavadācaret|
tataḥ sidhyanti mantrāśca nirvikalpaikadharmataḥ||63||
mantratattvamidaṁ vyaktaṁ vāgvajrasya prasādhanam|
jñānatrayaprabhedena cittamātre niyojayed|| iti|| 64||
guroravajñāsuśaṭho'prasanno
mantroddhataḥ pustakadṛṣṭigarvaḥ|
aśraddadhānastvabhiṣekahīno
vārtā kramasyāpi ca tasya noktā||65||
yaḥ śraddadhāno gurubhaktiraktaḥ
śuśrūṣaṇāyāṁ ca sadābhiyuktaḥ|
grāhyaḥ śrutiṁ naiva dhanaṁ nirīkṣyaṁ
gurupradhāno'ya guruprasādaḥ||66||
girīndramūrdhnaḥ prapatet tu kaścit
neccheccyutiṁ tu cyavate tathāpi|
guruprasādāptahitopadeśa
icchenna moktaṁ sa tathāpi muktaṁḥ||67||
|| vajrajāpakramaḥ samāptaḥ||
kṛtiriyaṁ śrīnāgārjunapādānāmiti|
granthapramāṇamasya ṣadadhikasaptatiḥ|| prathamaḥ kramaḥ||
[2]
anuttarasandhirityaparanāmā
sarvaśuddhiviśuddhikramaḥ dvitīyaḥ
namaḥ śrīvajrasattvāya
namaste'stu namaste'stu namaste'stu namo namaḥ|
evaṁ stute namaste'stu kaḥ stotā kaśca saṁstutaḥ||1||
yathā jalaṁ jale nyastaṁ ghṛtaṁ caiva yathā ghṛte|
svakīyaṁ ca svayaṁ paśyej jñānaṁ yatreha vandanā||2||
kintu sarvajñagatibhirvinā tannopalabhyate|
tamaḥpaṭalasañchannaṁ prasādād dvīpamāpnuyāt||3||
śūnyaṁ ca atiśūnyaṁ ca mahāśunyaṁ tṛtīyakam|
caturthaṁ sarvaśūnyaṁ ca phalahetuprabhedataḥ||4||
prajñopāyasamāyogānniṣpannamupalabdhakam|
upalabdhācca niṣpannāt sarvaśūnyaṁ prabhāsvaram||5||
hetukramaviśuddhaṁ tu vijñānatrayayogataḥ|
śūnyatrayasamāyogāllabhyate'nuttaraṁ padam||6||
ālokaśśūnyaṁ prajñā ca cittaṁ ca paratantrakam|
tasyedānīṁ pravakṣyāmi prakṛtispharaṇaṁ sphuṭam||7||
virāgo madhyamaścaiva adhimātrastathaiva ca|
manogatāgataṁ caiva śokāditṛtīyaṁ tathā||8||
saumyaṁ vikampo bhītaśca madhyabhīto'tibhītakaḥ|
tṛṣṇā madhyatṛṣṇā cātitṛosṇoopādānakaṁ tathā||9||
niḥśubhaṁ kṣuttṛṣā caiva vedanā samavedanā|
ativedanā kṣaṇaścaiva vettividdhāraṇāpadam||10||
pratyavekṣaṇaṁ lajjā ca kāruṇyaṁ snehatastrayam|
cakitaṁ saṁśayaścaiva mātsaryaṁ ceti kīrtitāḥ||11||
trayastriṁśat prakṛtayaḥ svasaṁvedyāḥ śarīriṇām|
saṁvṛtisphuṭarupeṇa niśāsaṁjñā pradarśitāḥ||12||
strīsaṁjñā tathā proktā mandākārā tathaiva ca|
vāmasaṁjñā punaścaiva candramaṇḍalapaṅkajam||13||
dṛḍhīkaraṇahetutvāt sabinduḥ prathamaḥ svaraḥ|
niśākarāṁśusaṅkāśa ālokajñānasambhavaḥ||14||
ālokābhāsamityutkam atiśūnyamupāyakam|
parikalpitaṁ tathā proktaṁ proktaṁ caitasikaṁ tathā||15||
rāgo raktaṁ tathā tuṣṭaṁ madhyatuṣṭātituṣṭakam|
harṣaṇaṁ caiva prāmodyaṁ vismayo hasitaṁ tathā||16||
hlādanāliṅganaṁ caiva tathā cumbanacūṣaṇam|
dhairyaṁ vīryaṁ ca mānaśca kartṛhartṛbalāni ca||17||
utsāhaḥ sāhasaṁ caiva tathā cottamasāhasam|
madhyamaṁ sāhasaṁ rādraṁ vilāso vairameva ca||18||
śubhaṁ ca vāk sphuṭā satyamasatyaṁ niścayastathā|
nirupādānadātṛtve codanaṁ śūratā tathā|
alajjā dhūrtaduṣṭaśca haṭhaḥ kuṭila eva ca|
catvāriṁśat prakṛtayaḥ kṣaṇikāścātiśūnyajjāḥ||20||
divāpuruṣasaṁjñā ca kharākāraśca dakṣiṇaḥ|
sūryamaṇḍalasaṁjñā ca vajrasaṁjñā tathaiva ca||21||
kalā saiva tu vijñeyā bindudvayavibhūṣitā|
divākarāṁśuisaṅkāśā ālokābhāsayogajā||22||
ālokasyopalabdhiśca upalabdhaṁ tathaiva ca|
pariniṣpannakaṁ caiva avidyā caiva nāmataḥ||23||
mahāśūnyapadasyaite paryāyāḥ kathitā jinaiḥ|
madhyarāgakṣaṇaścaiva vismṛtirbhrāntireva ca||24||
tūṣṇīṁbhāvaśca khedaśca ālasyaṁ dandhatā tathā|
avidyāyāḥ kṣaṇāḥ sapta vijñeyāḥ sukṣmayogibhiḥ||25||
na bījaṁ vindusaṁyuktaṁ na vāyurdvāranirgataḥ|
yadālokopalabdhaṁ tu tat pariniṣpannalakṣaṇam||26||
etāḥ prakṛtayaḥ sūkṣmāḥ śataṁ ṣaṣṭyuttaraṁ divā|
rātrau cāpi pravartante vāyuvāhanahetunā||27||
kṣaṇe lave muhūrtte ca nimeṣe mātrake tathā|
kṣaṇa ityacchaṭāvasthā lavaḥ sarṣapavartanam||28||
āśvāsastu muhūrttaṁ syānnimeṣo'kṣinimeṣaṇam|
mātrā tu hastatālaṁ syāt kṣaṇādīnāṁ tu lakṣaṇam||29||
saṁvittimātrakaṁ jñānamākāśavadalakṣaṇam|
kintu tasya prabhedo'sti sandhyārātridivātmanā||30||
ālokālokābhāsau ca tathālokopalabdhakam|
cittaṁ trividhamityuktam ādhārastasya kathyate||31||
vāyunā sūkṣmarūpeṇa jñānaṁ sammiśratāṁ gatam|
niḥsṛtyendriyamārgemyo viṣayānavalambate||32||
ābhāsena yadā yukto vāyurvāhanatāṁ gataḥ|
tadā tatprakṛtīḥ sarvā astavyastāḥ pravartayet||33||
yatra yatra sthito vāyustāṁ tāṁ prakṛtimudvahet|
yāvat samīraṇotpādo nābhāso niścalo bhavet||34||
ābhāsadvayahetuḥ syādātmabhāvavikalpanā|
ubhayāṁśikameva syād yadālokopalabdhakam||35||
sarvāsāmeva māyānāṁ strīmāyaiva viśiṣyate|
jñānatrayaprabhedo'yaṁ sphuṭamatraiva lakṣyate||36||
rāgaścaiva virāgaśca dvarorantariti trayam|
dvīndriyasya samāpattyā vajrapadmasamāgamāt||37||
jñānadvayasamāyogaḥ samāpattiḥ prakīrtītā|
jñānadvayasamāpattyā yathoktakaraṇena tu||38||
yajjñānaṁ prāpyate yatnāt tadālokopalabdhakam|
yasya vajrābjasaṁyogaḥ saṁvṛtyā tu na vidyate||39||
sidhyate yogasāmarthyāt sakṛdapyanubhūtavān|
yathā prabhedaṁ vijñāya jñānavṛttiṁ svabhāvataḥ||40||
lakṣayet satataṁ yogī tāmeva prakṛtiṁ punaḥ|
payodharā yathā naike nānāsaṁsthānavarṇakāḥ||41||
udbhūtā gaganābhogāllayaṁ gacchanti tatra vai|
evaṁ prakṛtayaḥ sarvā ābhāsatrayahetukāḥ||42||
nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram|
eṣāṁ svabhāvābijñānadajñānapaṭalāvṛtāḥ||43||
kṛtvā śubhāśubhaṁ karma bhramanti gatipañcake|
ānantaryādikaṁ kṛtvā narakeṣu vipacyate||44||
śubhaṁ dānādikaṁ kṛtvā svargādiṣu mahīyate|
anantajanmasāhasraṁ prāpya caivaṁ punaḥ punaḥ||45||
pūrvakarmavipāko'yamiti śocati mohataḥ|
prakṛtyābhāsayogena yena kliśyanti jantavaḥ||46||
jñātvā tameva mucyante jñānino bhavapañjarāt|
prajñāsvabhāva evāyaṁ candramaṇḍalakalpanā||47||
cittameva svayaṁ paśyet svameva śaśibimbavat|
atha candraṁ samālambya vajracinhaṁ prakalpayet||48||
upāyasūcakaṁ hyetad vajrādyutpattiyoginām|
candravajrādisaṁyogaścittacaitasasaṅgamaḥ||49||
prajñopāyasamāyogājjāyate devatākṛtiḥ|
caturmudrābhirāmudrya devatāgarvamudvahan||50||
vicaret tu sadā mantrī utpattikramayogavān|
yathoktaṁ śrīsamājādau tatra tatra suvistaram||51||
yāvat syād bhāvanāyogastāvat syādādikarmikaḥ|
pariniṣpannayogasya sūcana kriyate'dhunā||52||
śūnyatrayaviśuddhiryā prabhāsvaramihocyate|
sarvaśūnyapadaṁ tacca jñānatrayaviśuddhitaḥ||53||
jñānaśuddhipadaṁ tattvaṁ sarvajñatvamanuttaram|
nirvikāraṁ nirābhāsaṁ nirdvandvaṁ paramaṁ śivam||54||
astīti na ca nāstīti na ca vākyagocaram|
ataḥ prabhāsvarāccūddhājjñānatrayasamudbhavaḥ||55||
dvātriṁśallakṣaṇadharo hyaśītivyañcanānvitaḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||56||
tathā coktaṁ mahāyānasūtre lalitavistare|
abhisambodhikāmo'yaṁ śākyasiṁhastathāgataḥ||57||
mahāśūnyena buddhatvaṁ prāpsyāmītyabhimānataḥ|
nairañcanānadītīre nispādyāsphānakaṁ gataḥ||58||
tilabimbīva sampūrṇāḥ khamadhyasthā jināstadā|
ekasvareṇa taṁ prāhuracchaṭena jinaurasam||59||
aviśuddhamidaṁ dhyānaṁ na caitadiṣṭakāvaham|
prabhāsvaraṁ ātu ālambyamākāśatalavat param||60||
prabhāsvarapade prāpte svecchārūpastu jāyase|
savaiśvaryaṁ tathā prāpya vajrakāye pramodase||61||
evaṁ śrutvā tu taṁ śbdaṁ visarjyāsphānakaṁ tataḥ|
niśārdhasamaye tattvamālambyaiva jinaurasaḥ||62||
ṛjukenaiva kāyena vācāya ṛjureva ca|
sāśano nāśano naiva na maunī nāpyamaunavān||63||
nonmīlitasunetrastu na ca mīlitalocanaḥ|
svacchaṁ vyaktaṁ mahājñānaṁ sarvaśūnyaṁ mahādbhutam||64||
atha paśyati tadvayaktaṁ gurupādaprasādataḥ|
anāgatamatītaṁ ca vartamānaṁ bhavatrayam||65||
tatkṣaṇānnikhilaṁ paśyet prabhāsvaraviśuddhadhṛk|
jalacandramarīcyādimāyāguṇavibhūṣitaḥ||66||
aruṇodgamakāle tu vajropamasamādhinā|
niṣadya bodhimūle tu so'karonmārabhañcanam||67||
samprāpya śākyanāthena tattvajñānamanuttaram|
jagattrayahitārthāya tadeveha pradarśitam||68||
tattvajñānamiti proktamabhisambodhidarśanam|
pañcānantaryakarmā ca mandapuṇyo'pi yo naraḥ||69||
guruprasādādāpnoti cintāmaṇirivāparam|
yatheṣṭaṁ kurute caryāṁ saṁbuddho'yamanāgataḥ||70||
na rāgo na virāgaśca madhyamā nopalabhyate|
na śūnyaṁ nāpi cāśūnyaṁ madhyamā nopalabhyate||71||
sarvabuddhasamāyoga idameva pradarśitam|
trijñānād vyatiriktaṁ yat tattvaṁ sandhyāya bhāṣayā||72||
abhāvetyādigāthābhiḥ paṭale bodhicittake|
śrīsamāje'pi tat proktamabhisambodhilakṣaṇam||73||
rāgādīnāṁ viśuddhiryā paramādye pradarśitā|
sarvaśūnyaṁ samuddiśya sā'pi proktā tathāgataiḥ||74||
nānāsūtreṣu tantreṣu yat tattvamupadarśitam|
sarvaśūnyapadaṁ hyetannānyat tatrābhidhīyate||75||
caturaśītisāhasre dharmaskandhe mahāmuneḥ|
sārāt sārataraṁ proktam abhisambodhilakṣaṇam||76||
jaṭī nagnaśca muṇḍī vā śikhiniḥsaṅgavṛttayaḥ|
taistaiśca vividhairliṅgairabhisambodhikāminaḥ||77||
teṣāṁ tattvavihīnānāṁ vratacaryādikaḥ kramaḥ|
tattvajñānavihīnatvāt tena muktirna labhyate||78||
ādikarmikayogena cāṣṭamīṁ bhūmimāpnuyāt|
ālokatrayadarśī ca daśabhūmyāṁ pratiṣṭhitaḥ||79||
samprāpya hyabhisambodhiṁ śuddhāvāsamupāgataḥ|
buddhakṣetresvavaivartī sarvajña iha janmani||80||
dharmodayābhisambodhiḥ krīḍārāgādivistaraiḥ|
dharmadhātvābhisamabodhiryathālābhaviceṣṭitaiḥ||81||
anutarābhisambodhirabhisambodhiyogataḥ|
prapañcākārādicaryābhirabhyasyantīha yoginaḥ||82||
āḥ kimabhyāsayogena ādiśuddhiḥ svabhāvikā|
prakṛtyaiva hi sā siddhā tathatā na vikalpajā||83||
ya evaṁ kalpayantīha jñānakramamapāsya vai|
tatprabhedamajānānāḥ punaḥ śaikṣā bhavanti te||84||
prakṛtyābhāsabhedajñā caturthaṁ tattvamāśritāḥ|
tridhā nābhyasyate yastu na śīghramāpnuyāt phalam||85||
yathāgnirdārugarbhastho nottiṣṭhenmathanād vinā|
tathābhyāsād binā bodhirjāyate neha janmani||86||
yaḥ śāṭhyabuddhiralaso gurunindakaśca
prāptābhiṣeka iti garvitamānasaḥ syāt|
sarvajñatā na sulabheti vihīnacitto
doṣān sa paśyati gurorna guṇān varākaḥ||87||
sūśrūṣayā virahito laghu tattvamicchen
neti praśstavacanaṁ calayet saroṣaḥ|
dṛṣṭvā sabhāsu gurumasya parāṅmukhastu
kuryāt praṇāmamatha tasya rahogatasya||88||
evaṁ ca daurātmyagataṁ kuśiṣyam
svaputramapyaurasamāryagarhyam|
vaiśyaṁ tathā pārthivamagrabodhiṁ
kuryāt samīpe na hi jātu dhīraḥ||89||
śubhaguṇasusameto jñānavān vīryayukto
gurujanamatha bhaktyā vīkṣate buddhatulyam|
adhigatajinadharmaḥ śāsaneṣu prasannaḥ
sa iha bhavati pātraṁ tasya kuryāt prasādam||90||
śrutabahutaratantro'uyāgameṣu pravīṇo
gurujanaparicaryāhānyalabdhopadeśaḥ|
svahitamapi sa kartuṁ na prabhuḥ śāstracañcu-
rbhavati tadapi śāstraṁ kevalaṁ khedahetuḥ||91||
atha bhavati sabhāgyaḥ prāptatattvopadeśo
jaḍamatirasamartho mīlane'rthasya yastu|
parahitakṛtabuddhirdeśanāyāṁ pravṛtto
vacanaguṇavihīnaḥ so'pyavajñāmupaiti||92||
śrutabahutaratantro jñānavān ṣaṭpadajñaḥ
smṛtimatidhṛtimedhāvīryasampatsametaḥ|
gurucaṇasaparyāprāptatattvopadeśaḥ
prabhavati sa hi vaktuṁ tantrarājopadeśam||93||
śrutabahutaratantreṇāyavajriprasādāt
sphuṭaviracitavācā bodhimārgaṁ vibhajya|
kuśalamupacittaṁ yacchākyamitreṇa tena
prakaṭapaṭuvipākād bodhibhājo bhavantu||iti|94||
anuttarasandhirityaparanāmā
||sarvaśuddhiviśuddhikramaḥ samāptaḥ||
kṛtiriyaṁ śākyamitrapādānām| granthapramāṇamasya śatamekam| dvitīyaḥ kramaḥ|
[3]
svādhiṣṭhānakramaḥ tṛtīyaḥ
namaḥ śrīvajragurave
praṇipatya varaṁ vajraṁ vajrasattvādināyakam|
svādhiṣṭhānakramaścaiva vakṣyate kṛpayā mayā||1||
prathamataraṁ tāvad utpattikramānusāreṇa prāptābhiṣekaścaturvidhatantrābhiprāyajñaḥ prāptakāyavākcittavivekaḥ śrutidharaḥ satyadvayādhimokṣo vajraguruṁ samyag ārādhya, tataḥ prasannāya gurave mahatīṁ gaṇapūjāṁ kṛtvā ṣoḍaśābdikāṁ mudrāṁ mahāvajragurave datvā, tadanantaraṁ guruvaktrād āptasvādhiṣṭhānakramopadeśaḥ, tato mālodakasambuddhavajraghaṇṭādānadarpaṇanāmācāryānujñā ityebhiḥ saha guhyābhiṣekaṁ labdhvā ebhiḥ śāstāraṁ guruṁ stūyātḥ|
śauṣīryaṁ nāsti te kāye māṁsāsthirudhiraṁ na ca|
indrāyudhamivākāśe kāyaṁ darśitavānasi||2||
nāmayā nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca|
tvayā lokānuvṛttyarthaṁ darśitā laukikī kriyā||3||
dakacandravadagrāhya sarvadharmeṣvaniśrita|
anahaṅkāra nirmoha nirālamba namo'stu te||4||
sadā samāhitaścāsi gacchaṁstiṣṭhan svapaṁstathā|
īrṣyāpatheṣu sarveṣu nirālamba namo'stu te||5||
vikurvasi mahāṛddhyā māyopamasamādhinā|
nirnānātvaṁ samāpanna nirālamba namostu te||6||
evaṁ vajraguraṁ sadbhūtaguṇena saṁstutya śravaṇārtham adhyeṣayed anayā gāthayāḥ
sarvajña jñānasandoha bhavacakraviśodhaka|
adya vyākhyānaratnena prasādaṁ kuru me vibho||7||
tvatpādapaṅkajaṁ muktvā nāstyanyaccharaṇaṁ vibho|
tasmāt prasīda buddhāgra jagadvīra mahāmune||8||
evaṁ śrutvā tu tad vākyam adhyeṣaṇaviśāradam|
śiṣyakāruṇyamutpādya svādhiṣṭhānamathārabhet||9||
svādhiṣṭhānakramo nāma saṁvṛteḥ satyadarśanam|
gurupādaprasādena labhyate tacca nānyathā||10||
svādhiṣṭhānakramo yena sādhakena na labhyate|
sūtrāntatantrakalpeṣu vṛthā tasya pariśramaḥ||11||
svādhiṣṭhānakramaṁ labdhvā sarvabuddhāmayaḥ prabhuḥ|
janmanīhaiva buddhatvaṁ niḥsandehaṁ prapadyate||12||
svādhiṣṭhānasamādhiśca prabhāsvarapadaṁ tathā|
satyadvayamiti khyātaṁ phalahetuviśeṣataḥ||13||
svādhiṣṭhānānupūrveṇa prāpyate hi prabhāsvaram|
tasmād vajraguruḥ pūrvaṁ svādhiṣṭhānaṁ pradarśayet||14||
asvatantraṁ jagat sarvaṁ svatantraṁ naiva jāyate|
hetuḥ prabhāsvaraṁ tasya sarvaśūnyaṁ prabhāsvaram||15||
yena cittena bālāśca saṁsāre bandhanaṁ gatāḥ|
yoginastena cittena sugatānāṁ gatiṁ gatāḥ||16||
na cātrotpadyate kaścin maraṇaṁ nāpi kasyacit|
saṁsāra eva jñātavyaścittarūpākṛtiṣṭhitaḥ||17||
vāyuyogād vinā cittasvarūpaṁ naiva gṛhyate|
cittāt prakṛtihetutvāt karmajanmasamudbhavaḥ||18||
tadeva vāyusaṁyuktaṁ vijñānatritayaṁ punaḥ|
jāyate yogināṁ mūrttirmāyādehastaducyate ||19||
tasmādeva jagat sarvaṁ māyopama ihocyate|
māyopamasamādhiṣṭhaḥ sarvaṁ paśyati tādṛśam||20||
rūpaṁ ca vedanā caiva saṁjñā saṁskāra eva ca|
vijñānaṁ pañcamaṁ caiva catvāro dhātavastathā||21||
akṣāṇi viṣayāścaiva jñānapañcakameva ca|
adhyātmabāhyato bhinnaṁ sarvaṁ māyaiva nānyathā||22||
darpaṇapratibimbena māyādehaṁ ca lakṣayet|
varṇān indrāyudheneva vyāpitvamudakendunā||23||
darpaṇe vimale vyaktaṁ dṛśyate pratibimbavat|
bhāvābhāvāvinirmukto vajrasattvaḥ sucitritaḥ||24||
sarvākāravaropeto asecanakavigrahaḥ|
darśayet taṁ suśiṣyāya svādhiṣṭhānaṁ taducyate||25||
iyameva hi saṁlakṣyā māyā nirdoṣalakṣaṇā|
māyaiva saṁvṛteḥ satyaṁ kāyaḥ sāmbhogikaśca saḥ||26||
saiva gandharvasattvaḥ syād vajrakāyaḥ sa eva hi|
vajrasattvaḥ svayaṁ tasmāt svasya pūjāṁ pravartayet||27||
ātmā vai sarvabuddhatvaṁ sarvasauritvameva ca|
tasmāt sarvaprayatnena hyātmānaṁ pūjayet sadā||28||
mantramudrāprayogaṁ ca maṇḍalādivikalpanam|
balihomakriryāṁ sarvāṁ kuryān māyopamāṁ sadā||29||
śāntikaṁ pauṣṭikaṁ cāpi tathā vaśyābhicārikam|
ākarṣaṇādi yat sarvaṁ kuryād indrāyudhopamam||30||
śṛṅgārādyupabhogaṁ ca gītavādyādisevanam|
kalāsu ca pravṛttiṁ ca kuryād udakacandravat||31||
rūpe śabde tathā gandhe rase spraṣṭavya eva ca|
cakṣurādipravṛttiṁ ca māyāvad upalakṣayet||32||
bahunā'tra kimuktena vajrayāne tu tattvataḥ|
yad yad ālambayed yogī tad tad māyaiva kalpayet||33||
darpaṇe pratibimbaṁ ca svapnaṁ māyāṁ ca budbudam|
indrajālaṁ ca sādṛśyaṁ yaḥ paśyed sa prabhuḥ smṛtaḥ||34||
dṛśyate spṛśyate caiva yathā māyā jagat sadā|
na copalambhaḥ saṁvṛtyā māyāvat parikīrtitaḥ||iti||35||
yad yad indriyamārgatvaṁ māyā tattat svabhāvataḥ|
asamāhitayogena sarvaṁ buddhamayaṁ vahet||36||
sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|
sarvabuddhamayaṁ siddhaṁ svamātmānaṁ sa paśyati||37||
gacchaṁstiṣṭhan mahāsattvaḥ sarvasaukhamayaḥ prabhuḥ|
vihārāhārapānādīnākāśāllabhate kṣaṇāt||38||
bhaveyurbhavacchettāraḥ śāstāraḥ pravare jane|
pūjyante sasuraiḥ sarvaiḥ praṇipatya muhurmuhuḥ||39||
yathā śāstari sambaddhe lokayātrāhitaiṣiṇi|
evameva mahāyogī viśvajñānārthasaṅgrahād||40||
nāsti kiñcid asādhyaṁ vai vajrasattvena lakṣitam|
svayaṁ pratyusidhyanti sarvamudrā mahāsukhāḥ||41||
kleśāḥ karmapathā dehaḥ kartāraśca phalaṁ ca vai|
marīcisvapnasaṅkāśā gandharvanagaropamāḥ||42||
imaṁ samādhimajñātvā saṁvṛtāvupalambhataḥ|
jāyante vividhā rogāsteṣāṁ māyā bhiṣagjitam||43||
svādhiṣṭhānopadeśastu yena nāsādyate guroḥ|
śāśvatocchedamālambya sa vaivartī bhavet punaḥ||44||
sarvapūjāṁ parityajya gurupūjāṁ samārabhet|
tena tuṣṭena tallabhyaṁ sarvajñajñānamuttamam||45||
kiṁ tena na kṛtaṁ puṇyaṁ kiṁ vā nopāsitaṁ tapaḥ|
anuttarakṛdācāryavajrasattvaprapūjanāt||46||
yad yadiṣṭataraṁ kiñcid viśiṣṭatarameva ca|
tat taddhi gurave deyaṁ tadevākṣayamicchatā||47||
ācāryo harate pāpam ācāryo harate bhayam|
ācāryastārayet pāraṁ duḥkhārṇavamahābhayāt||48||
yo'haṅkāra[ma]-lāliptaḥ sadbhūtakramadharṣakaḥ|
sāvajñastattvadharmeṣu tasya tattvaṁ na darśayet||49||
satyavāggurubhaktaśca viviktaścaikasandhiokaḥ|
samayācārarakṣī ca kramaṁ tasya pradarśayet||50||
|| svādhiṣṭhānakramastṛtīyaḥ samāptaḥ||
kṛtiriyamācāryanāgārjunapādānām| granthapramāṇamasya ṣaṭpañcāśat|
[4]
abhisambodhikramaḥ caturthaḥ
namaḥ śrīvajrasattvāya
vajrasattvaṁ namaskṛtya sarvaśūnyopadeśakam|
caturtho hyābhisambodhikramo'yaṁ vakṣyate mayā||1||
asau svayambhūrbhagavān eka evādhidaivataḥ|
upadeśapradānāt tu vajrācāryo'dhikastataḥ||2||
tatsamārādhanaṁ kṛtvā varṣaṁ māsamathāpi vā|
tasmai tuṣṭāya gurave pūjāṁ kuryāt tu śaktitaḥ||3||
yathāsvabhāvato mudrāṁ nivedyāsmai suśikṣitām|
gaṇamaṇḍalamadhye tu kuryāt pūjāṁ yathāvidhi||4||
tatastuṣṭo mahāyogī pañcakāmopabhogataḥ|
ālokasyodayaṁ kuryāt samāpattividhānataḥ||5||
kalaśādau susaṁsthāpya bodhicittaṁ prayatnataḥ|
ardharātre cābhisiñcet suśiṣyaṁ kṛpayā guruḥ||6||
abhiṣekaṁ tu samprāpya pratyūṣamaye punaḥ|
sampūjyārādhayet stotrairguruṁ śiṣyaṁ kṛtāñjaliḥ||7||
traidhātukavinirmukta ākāśasamatāṁ gataḥ|
nopariṣyasi kāmeṣu nirālamba namo'stu te||8||
aniḥśrito'si skandheṣu dhātuṣvāyataneṣu ca|
viparyāsavinirmukta nirālamba namo'stu te||9||
avikalpitasaṅkalpa apratiṣṭhitamānasa|
acintyamanasikāra nirālamba namo'stu te||10||
anālayaṁ yathākāśaṁ niṣprapañcaṁ nirañcanam|
ākāśasamacitto'si nirālamba namo'stu te||11||
draṣṭukāmo'bhisambodhiṁ sarvaśūnyasvabhāvikām|
stutvā kṛtāñjaliḥ śiṣyo guraṁ sañcodayet punaḥ||12||
prayaccha me mahānātha abhisambodhidarśanam|
karmajanmavinirmuktam ābhāsatrayavarjitam||13||
prayaccha me mahācārya vajrajñānamanuttaram|
sarvabuddhamahājñānaṁ sarvatāthāgatālayam||14||
prayaccha me mahāvajra kāyavākcittaśodhanam|
anādinidhanaṁ śāntaṁ sarvakleśaviśodhanam||15||
evamārādhito yogī sadbhūtaguṇakīrtanaiḥ|
śiṣye kāruṇyamutpādya kramamevamathārabhet||16||
āloko rātribhāgaḥ sphuṭaravikiraṇaḥ syād divālokabhāsaḥ|
sandhyālokopalabdhaḥ prakṛtibhirasakṛd yujyate svābhiretat|
no rātrirnāpi sandhyā na ca bhavati divā yaḥ prakṛtyā vimuktaḥ
sa syād bodhikṣaṇo'yaṁ varagurukathito yogināmeva gamyaḥ||17||
naiśaṁ dhvāntaṁ vinaṣṭaṁ vyapagatamakhilaṁ sāndhyatejastu yasmin
bhāsvānnodeti yāvat kṣaṇa iha vimale darśayed bhūtakoṭim|
śiṣyāyācāryamukhyo vinihatatimiro bāhyasambodhidṛṣṭyā
prāpnotyadhyātmasaukhyaṁ vyapagatakaluṣaṁ buddhabodhiṁ kṣaṇena||18||
anādibhūtaṁ tvathavādibhūtaṁ
amadhyabhūtaṁ tvatha madhyabhūtam|
anantabhūtaṁ tvathavāntabhūtaṁ
tat sarvaśūnyaṁ pravadanti santaḥ||19||
gamanāgamanaṁ ca yatra nāsti
kṣayavṛddhī na cāpyabhāvabhāvau|
ativismayarūpam arūpyavismayaṁ
sthitimannāpi na cāpi gatvaram||20||
yadasti-nāstivyavahāramuktaṁ
na puṇyarūpaṁ na ca pāparūpam|
na puṇyapāpātmakamagrabhūtaṁ
tat sarvaśūnyaṁ pravadanti buddhāḥ||21||
evaṁvidhaṁ tattvamavāpya yogī
carācarātmā jagadekabandhuḥ|
yaḥ paryaṭejjñānamayo nṛsiṁhaḥ
kṛtsnaṁ jagat so'vyayakāyalābhī||22||
sa jihyakāyo'pyavijihyakāyaḥ
so'nāsano'pyāsanabandhadhīraḥ|
samīlitākṣo'pi vibuddhanetraḥ
samāhitaḥ sanna samāhitau'sau||23||
sa vāgyuto vāgasamanvito'pi
bhogānvitaḥ so'pi virupavṛttiḥ|
sa lokanāthaḥ parabhṛtyabhūto
yastattvavit kṣīṇasamastadoṣaḥ||24||
prāptopadeśakaḥ śiṣyo dvidhā yogamathābhyaset|
piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ||25||
śirasaḥ pādato cāpi yāvaddhṛdayamāgataḥ|
bhūtakoṭiṁ viśed yogī piṇḍagrāha iti smṛtaḥ||26||
sthāvaraṁ jaṅgamaṁ caiva pūrvaṁ kṛtvā prabhāsvaram|
paścāt kuryāt tathā''tmānam anubhedakramo hyayam||27||
śvāsavāto yathā''darśe layaṁ gacchati sarvataḥ|
bhūtakoṭiṁ tathā yogī praviśocca muhurmuhuḥ||28||
gacchaṁstiṣṭhan svapan bhuñjannunmiṣan nimiṣan hasan|
anena dhyānayogena sadā tiṣṭhati tattvavit||29||
sattvārtho'pi kadācit syāt tattatsārūpyaraśminā|
vāyuvijñānayuktena svādhiṣṭhānakrameṇa tu||30||
yathā nadījalāt svacchānmīnamuttiṣṭhate drutam|
sarvaśūnyāt tathā svacchānmāyājālamudīryate||31||
pañcabuddhakulāyattā mahāmudrādikalpanā|
pañcaraśmisamucchreyā gagane śakracāpavat||32||
mudrābandhaṁ prakuryād vā mantraṁ cāpi japed yadi|
sarvamanyat prakuryācca sarvaśūnyapade sthitaḥ||33||
sarvabhuk sarvapaścaiva sarvavandī ca sarvagaḥ|
sarvakṛt sarvaliṅgī ca sarvaśūnyena sidhyati||34||
prāptopadeśaḥ subhagaḥ suśiṣyo
baudhau hi cittaṁ paramārthanāma|
guroḥ sakāśāt punarādadīta
kṛtāñjalirdhāritapuṣpahastaḥ||35||
sarvabhāvavigataṁ skandhadhātvāyatanagrāhyagrāhakavarjitaṁ dharmanairātmyasamatayā svacittam ādyanutpannaṁ śūnyatāsvabhāvamiti|
tatastu gurave dadyād dakṣiṇāṁ tvanurūpataḥ|
ratnaṁ gṛhaṁ vā hastyaśvaṁ grāmaṁ vā śayanāsanam||36||
dāsaṁ dāsīṁ priyāṁ bhāryāṁ putrīṁ cāpyativarṇabhām|
ātmānaṁ cāpi yaddadyāt kimanyadavaśiṣyate||37||
prāptācāryaprasādo vimaladṛḍhamatiḥ sarvabhāvasvabhāvaḥ
svacchaṁ śuddhaṁ susūkṣmaṁ paramaśivamayaṁ buddhanirvāṇadhātum|
nirdvandvaṁ nirvikalpaṁ satatasukhamayaṁ bhāvayet tattvayogī
puṇyāpuṇyād vimuktaḥ svayamiha bhagavān jāyate vajrasattvaḥ||38||
|paramarahasyasukhābhisambodhikramaścaturthaḥ samāptaḥ||
kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāścatvāriṁśat|
[5]
yuganaddhakramaḥ pañcamaḥ
namaḥ śrīvajradharāya
phalahetvātmakaṁ nāthaṁ sarvadvandvavivarjitam|
praṇamya likhyate samyag yuganaddhakramottamaḥ||1||
saṁsāro nirvṛtiśceti kalpanādvayavarjanāt|
ekībhāvo bhaved yatra yuganaddhaṁ taducyate||2||
saṅkleśaṁ vyavadānaṁ ca jñātvā tu paramārthataḥ|
ekībhāvaṁ tu yo vettiṁ sa vetti yuganaddhakam||3||
sākārabhāvasaṅkalpaṁ nirākāratvakalpanām|
ekīkṛtya cerad yogī sa vetti yuganaddhakam||4||
grāhyaṁ ca grāhakaṁ caiva dvidhā buddhirna vidyate|
abhinnatā bhaved yatra tadāha yuganaddhakam||5||
śāśvatocchedabuddhī tu yaḥ prahāya pravartate|
yuganaddhakramākhyaṁ vai tattvaṁ vetti sa paṇḍitaḥ||6||
prajñākaruṇayoraikyaṁ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṁ buddhagocaraḥ||7||
prajñopāyasamāpattyā jñātvā sarvaṁ samāsataḥ|
yatra sthito mahāyogī tad bhaved yuganaddhakam||8||
yatra sopadhiśeṣaṁ ca tathā'nupadhiśeṣakam|
ityevaṁ kalpanā nāsti tat taddhi yuganaddhakam||9||
yatra pudgalanairātmyaṁ dharmanairātmyamityapi|
kalpanāyā viviktatvaṁ yuganaddhasya lakṣaṇam||10||
jñātvā krameṇa tattvajñaḥ svādhiṣṭhānaprabhāsvaram|
tayoreva samājaṁ yad yuganaddhakramo hyayam||11||
piṇḍagrāhanubhedābhyāṁ praveśastathatālaye|
utthānaṁ ca tato yatra samantād yuganaddhakam||12||
saṁvṛtiṁ paramārthaṁ ca pṛthag jñātvā vibhāgataḥ|
sammīlanaṁ bhaved yatra yuganaddhaṁ taducyate||13||
tathātalambanaṁ naiva vyutthānaṁ yatra naiva hi|
yuganaddhaṁ bhavet tacca yogināṁ padamavyayam||14||
suptaḥ prabuddha ityetadavasthādvayavarjitam|
yuganaddhaṁ vadecchāstā svāpabodhavivarjitam||15||
samādhānāsamādhānaṁ yasya nāstyeva sarvathā|
yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ||16||
asmṛtismṛtinirmuktaḥ satatodayalakṣaṇaḥ|
vicaredicchayā yogī yuganaddhakrame sthitaḥ||17||
rāgārāgavinirmuktaḥ paramānandamūrtimān|
āsaṁsāraṁ sthitiṁ kuryād yuganaddhavibhāvakaḥ||18||
kāryaṁ ca kāraṇaṁ caiva kṛtvā'bhinnaṁsvabhāvataḥ|
yā sthitiryogināṁ buddhā yuganaddhaṁ vadanti tat||19||
utpattikrama eko'yam utpannakrama ityapi|
ekatvaṁ tu dvayoryatra yuganaddhastaducyate||20||
devatā pariśuddheyam aśuddheyaṁ bhavediti|
iti yā kalpanā'bhinnā yatra tad yuganaddhakam||21||
rūpīti cāpyarūpīti kalpanādvayavarjanāt|
yaḥśāntiṁ vetti yogīndraḥ sa prāpto yuganaddhakam||22||
evaṁ vai yaḥ sthito yogī yuganaddhakrame sthitaḥ|
ucyate sa hi sarvajñaḥ tattvadarśī ca viśvadhṛk||23||
māyājālābhisambuddhaḥ saṁsārārṇavapāragaḥ|
kṛtakṛtyo mahāyogī satyadvayanaye sthitaḥ||24||
etadevādvayaṁ jñānam apratiṣṭhitanirvṛtiḥ|
buddhatvaṁ vajrasattvatvaṁ sarvaiśvaryaṁ tathaiva ca||25|
vajropamasamādhistu niṣpannakrama eva ca|
vajropamasamādhiścāpyadvayaṁ tacca kathyate||26||
anutpādādayaḥ śabdā advayajñānasūcakāḥ|
asyaiva vācakāḥ sarve nānyat tatrābhidhīyate||27||
mahāmudrātmikāṁ siddhiṁ sadasatpakṣavarjitām|
anenaiva gatā buddhā gaṅgāyāḥ sikatopamāḥ||28||
ghaṭamāno mahāyogī yuganaddhapade sthitaḥ|
bhāvayed yuganaddhaṁ tu caryāṁ cāpi tadanvayām||29||
yathātmani tathā śatrau yathā bhāryā tathātmajā|
yathā mātā tathā vaiśyā yathā ḍombī tathā dvijā||30||
yathā vastraṁ tathā carma yathā ratnaṁ tathā tuṣam|
yathā mūtraṁ tathā madyaṁ yathā bhaktaṁ tathā śakṛt||31||
yathā sugandhi karpūraṁ tathā gandhamamedhyajam|
yathā stutikaraṁ vākyaṁ tathā vākyaṁ jugupsitam||32||
yathā rudrastathā vajrī yathā rātrīstathā divā|
yathā svapnaṁ tathā dṛṣṭaṁ yathā naṣṭaṁ tathā sthitam||33||
yathā saukhyaṁ tathā duḥkhaṁ yathā duṣṭastathā sutaḥ|
yathā'vīcistathā svargastathā puṇyaṁ tu pāpakam||34||
evaṁ jñātvā cared jñānī nirviśaṅkastu sarvakṛt|
pracchannavratamāsādya sidhyante sarvasampadaḥ||35||
prakāśya puṇyaṁ yat prāptaṁ pañcakramamanuttaram|
anena krīḍatāṁ loko yuganaddhasamādhinā|| iti|36||
yuganaddhakramaḥ pañcamaḥ samāptaḥ||
kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāḥ pañcatriṁśat|
|| pañcakramaḥ samāptaḥ||
prajñākaruṇayoraikyaṁ jñātvā yatra pravartate|
yuganaddha iti khyātaḥ kramo'yaṁ buddhagocaraḥ||
(pañcakramaḥ, 5ḥ7)
atyudgāḍharayasthirākṛtighanadhvānabhramanmandara-
kṣubdhadhīradhivīcisañcayagataprāleyapādopamaḥ|
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite
sāndrasvāṁśucayaśriyā valayito lokeśvaraḥ pātu vaḥ||
(subhāṣitaratnakośe vidyākaraḥ)
na satyā nāsatyā na ca tadubhayī nāpyanubhayī
nirullekhā sarvākṛtivaramayī madhyamakadhīḥ|
jinaḥ śāstā saiva sthira-calajagattattvamapi sā
svasaṁvittirdevī jayati sukhavajrapraṇayinī||
(amṛtakaṇikābhidhāyāṁ nāmasaṁgītiṭikāyām, raviśrīḥ)
ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||
śubhamastu
Links:
[1] http://dsbc.uwest.edu/node/7732
[2] http://dsbc.uwest.edu/node/6186
[3] http://dsbc.uwest.edu/node/6187
[4] http://dsbc.uwest.edu/node/6188
[5] http://dsbc.uwest.edu/node/6189
[6] http://dsbc.uwest.edu/node/6190
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.216.224.194 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập