The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nairātmyaparipṛcchā nāma mahāyānasūtram »»
nairātmyaparipṛcchā nāma mahāyānasūtram |
atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṁ paripṛcchanti sma-nairātmakaṁ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṁ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṁpaiśunyādayaḥ samutpadyante ? tadasmākaṁ saṁdehaṁ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṁ vā nāsti ?
mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṁ mārṣāḥ keśanakhadantacarmaromasirāmāṁsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?
tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṁsacakṣuṣā vayaṁ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |
mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṁ na saṁskāraḥ, tatkathaṁ dṛśyate ?
tīrthikāḥ prāhuḥ-kiṁ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṁbhavanti ? tena nāstīti vaktuṁ na pāryate | ubhāvetau dvau nocyete |
tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṁ bhavatu ?
mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṁcidālambanaṁ bhavati |
tīrthikāḥ prāhuḥ- kiṁ śūnyamākāśamiva ?
mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |
tīrthikāḥ prāhuḥ-yadyevaṁ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṁ draṣṭavyāḥ ?
mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |
tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?
mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṁ mayā agrāhā, pratibhāsamātraṁ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṁ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṁ dvau bhedau vinirdiṣṭau yaduta saṁvṛtiḥ paramārthaśca | tatra saṁvṛtirnāma ayamātmā, ayaṁ paraḥ | evaṁ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṁvṛtirnāma | yatra nātmā na paraḥ, evaṁ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṁ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –
saṁvṛtiḥ paramārthaśca dvau bhedau saṁprakāśitau |
saṁvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||
saṁvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |
ciraṁ bhramanti saṁsāre paramārthamajānakāḥ || 2 ||
saṁvṛtirlaukiko dharmastaṁ kalpayantyapaṇḍitāḥ |
abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||
muktimārgaṁ na paśyanti andhā bālāḥ pṛthagjanāḥ |
utpadyante nirudhyante ajasraṁ gatipañcasu || 4 ||
bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |
paramārthaṁ na jānanti bhavo yatra nirudhyate |
veṣṭitā bhavajālena saṁsaranti punaḥ punaḥ || 5 ||
yathā candraśca sūryaśca pratyāgacchati gacchati |
bhavaṁ cyutiṁ tathā loke punarāyānti yānti ca || 6 ||
anityāḥ sarvasaṁskārā adhruvāḥ kṣaṇabhaṅgurāḥ |
ataśca paramārthajño varjayetsaṁvṛteḥ padam || 7 ||
svargasthāne tu ye devā gandharvāpsarasādayaḥ |
cyutirasti ca sarveṣāṁ tatsarvaṁ saṁvṛteḥ phalam || 8 ||
siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |
punaste narakaṁ yānti tatsarvaṁ saṁvṛteḥ phalam || 9 ||
śakratvaṁ cakravartitvaṁ saṁprāpya cottamaṁ padam |
tiryagyonau punarjanma tatsarvaṁ saṁvṛteḥ phalam || 10 ||
ataḥ sarvamidaṁ tyaktvā divyaṁ svargamahāsukham |
bhāvayetsatataṁ prājño bodhicittaṁ prabhāsvaram || 11 ||
niḥsvabhāvaṁ nirālambaṁ sarvaśūnyaṁ nirālayam |
prapañcasamatikrāntaṁ bodhicittasya lakṣaṇam || 12 ||
na kāṭhinyaṁ na ca mṛdutvaṁ na coṣṇaṁ naiva śītalam |
na saṁsparśaṁ na ca grāhyaṁ bodhicittasya lakṣaṇam || 13 ||
na dīrghaṁ nāpi vā hrasvaṁ na piṇḍaṁ na trikoṇakam |
na kṛśaṁ nāpi na sthūlaṁ bodhicittasya lakṣaṇam || 14 ||
na śveta nāpi raktaṁ ca na kṛṣṇaṁ na ca pītakam |
avarṇaṁ ca nirākāraṁ bodhicittasya lakṣaṇam || 15 ||
nirvikāraṁ nirābhāsaṁ nirūhaṁ nirvibandhakam |
arūpaṁ vyomasaṁkāśaṁ bodhicittasya lakṣaṇam || 16 ||
bhāvanāsamatikrāntaṁ tīrthikānāmagocaram |
prajñāpāramitārūpaṁ bodhicittasya lakṣaṇam || 17 ||
anaupamyamanābhāsaṁ adṛśaṁ śāntameva ca |
prakṛtiśuddhamadravyaṁ bodhicittasya lakṣaṇam || 18 ||
sarvaṁ ca tena sādṛśyaṁ niḥsāraṁ budbudopamam |
aśāśvataṁ ca nairātmyaṁ māyāmarīcisaṁnibham || 19 ||
mṛptiṇḍavad ghaṭībhūtaṁ bahuprapañcapūritam |
rāgadveṣādisaṁyuktaṁ svapnamāyā tu kevalam || 20 ||
abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |
prajñāpāramitādṛṣṭyā bhāvayetparamaṁ padam || 21 ||
krīḍitaṁ hasitaṁ nityaṁ jalpitaṁ ruditaṁ tathā |
nṛtyaṁ gītaṁ tathā vādyaṁ sarvaṁ svapnopamaṁ hi tat ||22 ||
māyāsvapnopamaṁ sarvaṁ saṁskāraṁ sarvadehinām |
svapnaṁ ca cittasaṁkalpaṁ cittaṁ ca gaganopamam || 23 ||
bhāvayedya imaṁ nityaṁ prajñāpāramitānayam |
sa sa rvapāpanirmuktaḥ prāpnoti paramaṁ padam || 24 ||
iyaṁ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṁ bhāvayitveha nirvāṇaṁ labhate śivam || 25 ||
yāvantaḥ saṁvṛterdoṣāstāvanto nirvṛterguṇāḥ |
nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||
atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṁ samādhāya mahāyānayajñalābhino'bhūvanniti ||
mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3955
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên...
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập