The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī »»
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī
namaḥ sarvabuddhabodhisattvebhyaḥ
evaṁ mayā śrutamekasminsamaye bhagavān svarṇaśṛṅge parvatāgre vaiśravaṇasya gṛhe viharati sma| tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharāpsaraḥprabhṛtibhirbahubhiḥ stutaṁ dharmālokamukhaṁ nāma dharmaparyāyaṁ deśayati sma| athāsurairnigṛhīto vinirdhūtaḥ parājitastejohīno nārāyaṇo yena bhagavāṁstenopasaṅkrāmadupasaṅkramya bhagavataḥ pādau śirasā'bhivandyaikānte sthitaḥ||1||
ekānte sthitaśca nārāyaṇa evaṁ prārthayāñcake| tadevaṁ deśayatu bhagavān sarvajñaḥ sarvadarśī sarvasattvānukampakastaṁ dharmaparyāyaṁ yamete devanāgayakṣarākṣasādayo manuṣyā vā dhārayamāṇāḥ saṁgrāme mahāśūlapātebhyo vā sarvopadravebhyo vā sarvavitarkavicārebhyo vā vijayino bhaviṣyanni||2||
bhagavānāha] asi māyādharastvaṁ nārāyaṇa| māyāvāṁstvaṁ mahāvalo'si| anekamāyājālena sattvān vañcayasi| [kimiha bhayāt] saṁgrāmavijayapraśnaṁ paripṛcchasi||3||
nārāyaṇa evamāha| iha bhagavan kāmāsurendreṇāsuramāyājito'ham| mṛtā devāḥ kecitpalāyitāḥ kecidvidhvaṁsitāḥ| tato deśaya bhagavan taṁ dharmaparyāyaṁ yadete sattvā saṁgrāmavijayino bhaviṣyanti| asurā parājayisyante hīyamānadarpāśca parā bhaviṣyanti||4||
bhagavānāha| bhūtapūrvaṁ nārāyaṇātīte'dhvani magadhe rohitaparvate ratnaśrīrnāma rājā babhūva| tena kālena tena samayena sarveśvaro nāma tathāgataḥ arhansamyak sambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ devamanuṣyāṇāṁ śāstā bhagavān buddhaḥ sambabhūva||5||
tasya bhagavataḥ sarveśvarasya sakāśād mayā imāni mahāmāyāvijayavāhinī nāma vidyāmantrapadāni sugṛhītāni dhāritāti ca paṭhitāni avagatāni anumoditāni parasya ca vistareṇa samprakāśitāni| asyā dhāraṇyāḥ prabhāveṇa nārāyaṇa na jātu aribhayaṁ na akuśalabhayaṁ na corabhayaṁ vā bhavet| varṣaśatasahasrāṇi ca rājyaṁ dharmeṇa kṛtvā paśvātsaukhyena nagarānnagarāntaraṁ pramodavanayātrāmiva dhāraṇyāḥ prabhāveṇa gataḥ| janmāntare māndhātā nāma bodhisattvaścakravartī rājā babhūva| [saptaratnasamanvāgataśca | bhuvanatritayānteṣvājñāṁ pracāritavāna| pūrvaṁ dānapāramitāniṣpannatayā sarvasattvebhyo hitāya sukhāya ca yathābhilaṣitaṁ dhanaṁ vavarṣa| sarvasattvasukhakaraḥ sarvahitakaśca babhūva| tadyathā nārāyaṇāsyā dhāraṇyāḥ prabhāveṇānekakalpaśatasahasradānapāramitayā paripūriṁ cakāra| ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharamanuṣyāmanuṣyā yathādiśaṁ tiṣṭhanti na ca vaimukhyaṁ kurvanti|] sa catuḥṣaṣṭikalpasahasrāṇi pūrvaṁ yāpayitvā paścādekasmin janmani garuḍabhayānmuktaḥ saṁsthito nāgendra iva anuttaraḥ samyak sambuddho buddho hi lokānuttaro'rhan devagururbabhūva||6||
tena nārāyaṇa gṛhāṇatvaṁ mahāmāyāvijayavāhinīṁ nāma dhāraṇīmantrapadāṇi| tadyathā namo'stvadhvānugatapratiṣṭhitebhyaḥ sarvabuddhabodhisattvebhyaḥ| sarvamudrāmantrapadebhyaḥ| om māye mahāmāye mahāmāyādhāraṇi iyaṁ sā mahāmāyāmantreṇa mahāmāyārūpeṇa| bhrama bhrama sattvānāñca ye virūdhakaṁ cintayanti sarvaduṣṭasattvāstān bhrāmaya bhrāmaya mohaya mohaya mūrcchāpaya mūrcchāpaya māraya māraya vidhvaṁsaya vidhvaṁsaya| mara mara mahāmāye alalalale mahāmāyājālasahasramukhi sahasraśire sahasramuje jvalitanetre sarvatathāgatahṛdayagarbhe asidhanuparaśupāśatomarakanayaśaktinṛmuṇḍihaste mudgaracakrahaste ehyehi bhagavati sarvatathāgatasatyena devarṣigaṇasatyena mahāmāyāvijayavāhinī smara smara sarvatathāgatajñānarūpeṇa gaccha gaccha sarvāvaraṇakṣayaṅkari parasainyavidrāviṇi mohaya mohaya mama sarvasattvānāñca sarvaduṣṭān| rakṣa rakṣa māṁ sarvasattvāṁśca yakṣabhayopadravebhyaḥ svāhā| om mahāmāyādhāraṇīye svāhā| om mahāmaṇḍalādhiṣṭhite svāhā| om vajradharavanditapūjitaye svāhā| om padmapāṇipriyāya svāhā| om sarvadevanamaskṛte svāhā| om mātṛgaṇavanditapūjitāyai svāhā| om jaye svāhā| [om vijaye svāhā| om svāhā| om avidhite svāhā| om aparājite svāhā| om mohanīye svāhā| om stambhanāye svāhā| om jambhanīye svāhā| om jayantiye svāhā| om bhramaṇīye svāhā| om bhramaṇīye svāhā| om sarvāsuradamanīye svāhā| om mahākālavanditapūjitāyai svāhā| om kāmarūpiṇīye svāhā| om māyārākṣasīye svāhā| om rara svāhā| om rū rū hūṁ hūṁ phaṭ he he jaye māyā bhagavati mahāmāyāvijayavāhinī gṛhāṇa| śīghramāvilambasva mama sarvasattvānāṁca sarvakāryaṁ kuru kuru hūṁ hūṁ phaṭ phaṭ svāhā||7||
nārāyaṇa gṛhītvā tvamevaṁ mahāmāyāvijayavāhinīṁ nāma guhyamantrapadāni paṭhitvā ca parasya vistareṇa upadiśa| nārāyaṇa atha tasmin samparāye senayorubhayormadhye pañcasu sthāneṣu etaddhāraṇīcakraṁ rathapratikṛtau yuñjyāt| nārāyaṇa ubhayormadhye parasenāgre tasmin rathamadhye mahāmāyāvijayavāhiṇīṁ nāma vidyārājñīṁ anekaśatasahasrarūpāṁ anekaśatasahasrabhujāṁ trinetrāṁ lohitakṛṣṇavarṇāṁ dīptaiścaturvaktraiḥ parasenāṁ bhakṣayantīmiva cintayet| svayameva cakravartyākāraṁ kṛtvā madhyānhe dhāraṇīṁ kuṅkumena likhitvā rājā parasya ca senāṁ svabhāvena māyāsadṛśena cchādayan vividhena sāreṇa vijayī bhaviṣyati| nārāyaṇa ariyodhāḥ nirjitāḥ parājitāḥ kecit murcchitā bhūtale patantīti vadāmi| nārāyaṇa evaṁ patitāśca daśākuśalakarmabhiḥ mārgocchedād hriyante| teṣāṁ ca jīvitaṁ pratihataphalaṁ na bhavati| nārāyaṇa īdṛśaḥ prabhāvaḥ praśastāyā dhāraṇyāḥ| nārāyaṇa apica kasyacidetāni dhāraṇīmantrapadāni vā śuddhyāśuddhyā yogyāni| upavāsenānupavāsena vā yogyāni bhavanti| pratidinaṁ trivāramuccārayet| tenaiva kṛtamapi pañcānantaryapāparāśiṁ kṣapayitvā prāptapuṇyarāśirjātismaro bhavati| sarvasattveṣu sarvavyāpidhanopabhogī kuśaladharmabhirato'kuśalaviparītapātakeṣu na bhavati|] yaśca punarnārāyaṇā imāṁ [yogyāṁ] dhāraṇīṁ dhārayamāṇaḥ kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā rājā vā rājaputro vā brāhmaṇo vā mṛtaḥ kālagataḥ saddharmabhāṇako vā dagdho bhasmībhūto vā punaśca puruṣo vā strī vā kācit spṛśet sa eva niyato jātismaro bhaviṣyati| [tato] bodhisattvasaṁvarīyo nārāyanaḥ aho [āścaryamiti] kṛtvā śaṅkhacakragadāpuṣpamālyayuktaḥ [utthāyāsanāt] bhagavantaṁ triḥpradakṣiṇīkṛtya praṇamya prahasitavadano bhūtvā bhagavantaṁ gāthayā stauti sma|
aho hyasuradevānāṁ lokānāṁ jyeṣṭhaṁ śreṣṭho hyanuttarīkaḥ|
śivaḥ śānto'thāgrāhya lokātīto namo'stu te||
abhāvaḥ sarvadharmāṇāṁ bhūtadharmaprakāśakaḥ|
dharmādharmavimuktaustau dharma satya namo'stu te||8||
atha nārāyaṇaḥ bhagavantaṁ praṇamya tvaṁ [mama vibhuḥ] bhagavanniti kṛtvā prakānto'bhūt| idamavocad bhagavānāttamanāḥ te ca devanāgayakṣagandharvāsuragaruḍakinnaramahoraga[vidyādharā]psarādayaḥ sā ca sarvāvatī parṣat sadevamānuṣāsueragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti||9||
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7681
[2] http://dsbc.uwest.edu/node/3954
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.145.83.240 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập