The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nāgānandam nāṭaka »»
nāgānandam
prathamo'ṅkaḥ
nāndī
dhyānavyājamupetya cintayasi kāmunmīlya cakṣuḥ kṣaṇaṁ
padhyānaṅgaśarāturaṁ janamimaṁ trātā'pi no rakṣasi|
mithyākāruṇiko'si nirghṛṇātarastvattaḥ kuto'nyaḥ pumān
serṣyaṁ māravadhūbhirityabhihito bodhau jinaḥ pātu vaḥ||1||
api ca-
kāmenākṛṣya cāpaṁ hatapaṭuhā''valgibhirmāravīrai-
rbhrabhaṅgotkalpajṛmbhāsmitacalitaddṛśā divyanārījanena|
siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena
dhyāyan bodheravāptāvacalita iti vaḥ pātu dṛṣṭo munīndraḥ||2||
śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇāgrāhiṇī
loke hāri ca bodhisattvacaritaṁ nāṭye ca dakṣā vayam|
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṁ kiṁ puna-
rmadūbhāgyopacayādayaṁ samuditaḥ sarvo guṇānāṁ gaṇaḥ||3||
dvijaparijanabandhuhite madbhavanataṭākahaṁsi mṛduśīle|
parapuruṣacandrakamalinyārye kāryāditastāvat||4||
pitrorvidhātuṁ śuśrūṣāṁ tyaktvaiśvarya kramāgatam|
vanaṁ yāmyahamadyaiva yathā jīmūtavāhanaḥ||5||
rāgasyāspadamityavaimi na hi me dhvaṁsīti na pratyayaḥ
kṛtyākṛtyavicāraṇāsu vimukhaṁ ko vā na vetti kṣitau|
evaṁ nindyamapīdamindriyavaśaṁ prītyai bhaved yauvanaṁ
bhaktyā yāti yadītthameva pitarau śuśrūṣamāṇasya me||6||
tiṣṭhan bhāti pituḥ puro bhuvi yathā siṁhāsane kiṁ tathā ?
yat saṁvāhayataḥ sukhaṁ tu caraṇau tātasya kiṁ rājake ?
kiṁ bhukte bhuvanatraye dhṛtirasau bhuktojjhite yā guroḥ ?
āyāsaḥ khalu rājyamujjhitagurustatrāsti kaścid guṇaḥ ?||7||
nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṁ sthāpitā
nīto bandhujanastathātmasamatāṁ rājye ca rakṣā kṛtā|
datto dattamanorathādhikaphalaḥ kalpadrumo'pyarthine
kiṁ karttavyamataḥ paraṁ kathaya vā yatte sthitaṁ cetasi||8||
mādyaddiggajagaṇḍabhittikaṣaṇairbhanasravaccandanaḥ
krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ|
pādālaktakaraktamauktikaśilaḥ siddhāṅganānāṁ gataiḥ
sevyo'yaṁ malayācalaḥ kimapi me cetaḥ karotyutsukam||9||
dakṣiṇaṁ spandate cakṣuḥ phalākāṅkṣā na me kvacit|
na ca mithyā munivacaḥ kathayiṣyati kiṁ nvidam||10||
vāso'rthaṁ dayayaiva nātipṛthavaḥ kṛttāstarūṇāṁ tvaco
bhagnā''lakṣyajaratkamaṇḍalu nabhaḥsvacchaṁ payo nairjharam|
dṛśyante truṭitojjhitāśca baṭubhiormauñjyaḥ kvacinmekhalā
nityākarṇanayā śukena ca padaṁ sāmnāmidaṁ paṭhayate||11||
madhuramiva vadanti svāgataṁ bhṛṅgaśabdai-
rnatimiva phalanamraiḥ kurvate'mī śirobhiḥ|
mama dadata ivārghyaṁ puṣpavṛṣṭīḥ kirantaḥ
kathamatithisaparyyāṁ śikṣitāḥ śākhino'pi||12||
sthānaprāptyā dadhānaṁ prakaṭitagamakāṁ mandratāravyavasthāṁ
nirhrādinyā vipañcyā militamaliruteneva tantrīsvareṇa|
ete dantāntarālasthitatṛṇakavalacchedaśabdaṁ niyamya
vyājihyāṅgāḥ kuraṅgāḥ sphuṭalalitapadaṁ gītamākarṇayanti||13||
ulphullakalamalakesaraparāgagauradyute ! mama hi gauri !
abhivāñchitaṁ prasidhyatu bhagavati ! yuṣmatprasādena||14||
vyaktirvyañcanadhātunā daśavidhenāpyatra labdhā'munā
vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṁ layaḥ|
gopucchapramukhāḥ krameṇa yatayastistro'pi sampāditā-
stattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ||15||
svargastrī yadi tatkṛtārthamabhavaccakṣuḥsahastra hare-
rnāgī cenna rasātalaṁ śaśabhṛtā śūnyaṁ mukhe'syāḥ sthite|
jātirnaḥ sakalānyajātijayinī vidyādharī cediyaṁ
syātsiddhānvayajā yadi tribhuvane siddhā prasiddhāstataḥ||16||
tanuriyaṁ taralāyatalocane !
śvasitakampitapīnaghanastani !
śramamalaṁ tapasaiva gatā punaḥ
kimiti sambhramakāriṇi ! khidyate||17||
uṣṇīṣaḥ sphuṭa eṣa mūrddhani vibhātyūrṇeyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṁ sparddhate|
cakrāṅkañca yathā padadvayamidaṁ manye tathā ko'pyayaṁ
no vidyādharacakravarttipadavīmaprāpya viśrāmyati||18||
ekkato guruvaaṇaṁ aṇṇato daiadaṁsaṇasuhāiṁ|
gamaṇāgamaṇādhirūḍhaṁ ajja bi dolaedi me hiaaṁ||19||
ekato guruvacanamanyato dayitadarśanasukhāni|
gamanā'gamanādhirūḍhamadyāpi dolāyate me hṛdayam||19||
anayā jaghanā''bhogamantharayānayā|
anyato'pi vrajantyā me hṛdaye nihitaṁ padam||20||
tāpāt tatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapālau vahan
saṁsavaktairnijakarṇatālapavanaiḥ saṁvijyamānānanaḥ|
sampratyeṣa viśeṣasiktahṛdayā hastojjhitaiḥ śīkarai-
rgāḍhā''yallakaduḥsahāmiva daśāṁ dhatte gajānāṁ patiḥ||21||
iti prathamo'ṅkaḥ|
dvitīyo'ṅkaḥ
kuṇasi ghaṇacandaṇaladāpallavasaṁsaggasīalaṁ pi imaṁ |
ṇīsāsehiṁ tumaṁ evva kaalīdalamāruaṁ uṇhaṁ ||1||
vyāvṛtyaiva sitā'sitekṣaṇarucā tānāaśrame śākhinaḥ
kurvatyā viṭapāvasaktavilasatkṛṣṇājinaudhāniva |
yad dṛṣṭosmi tayā munerapi purastenaiva mayyāhate
puṣpeṣo ! bhavatā mudhaiva kimiti kṣipyanta ete śarāḥ ? ||2||
nītāḥ kiṁ na niśāḥ śaśāṅkadhavalā nāghrātamindīvaraṁ ?
kiṁ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ ?
jhaṅkāraḥ kamalākare madhulihāṁ kiṁ vā mayā na śruto ?
nirvyājaṁ vidhureṣvadhīra iti māṁ yenābhidhatte bhavān ? ||3||
strīhṛdayena na soḍhāḥ kṣiptāḥ kusumeṣavo'pyanaṅgena |
yenādyaiva purastava vadāmi dhīra iti sa kathamaham ? ||4||
candanalatāgṛhamidaṁ sacandramaṇiśilamapi priyaṁ na mama |
candrānanayā rahitaṁ candrikayā mukhamiva niśāyāḥ ||5||
śaśimaṇiśilā seyaṁ yasyāṁ vipāṇḍuramānanaṁ
karakisalaye kṛtvā vāme ghanaśvasitodgamā |
cirayati mayi vyaktākūtā manāk sphuritairbhruvo-
rviramitamanomanyurdṛṣṭā mayā rudatī priyā ||6||
niṣyandata ivānena mukhacandrodayena te |
etad vāṣpāmbunā siktaṁ candrakāntaśilātalam ||7||
akliṣṭabimbaśobhādharasya nayanotsavasya śaśina iva |
dayitāmukhasya sukhayati rekhā'pi prathamadṛṣṭayem ||8||
priyā sannihitaiveyaṁ saṅkalpasthāpitā puraḥ |
dṛṣṭvā dṛṣṭvā likhāmyenāṁ yadi tat ko'tra vismayaḥ ! ||9||
yaddhidyādhararājavaṁśatilakaḥ prājñaḥ satāṁ sambhato
rūpeṇāpratimaḥ parākramadhano viddhān vinīto yuva |
yaccasūnapi santyajet karuṇayā sattvārthamabhyudyata-
stenāsmai dadataḥ svasāramatulāṁ tuṣṭirviṣādaśca me ||10||
na khalu na khalu mugdhe ! sāhasaṁ kāryamīdṛk
vyapanaya karametaṁ pallavā''bhaṁ latāyāḥ |
kusumamapi vicetuṁ yo na manye samarthaḥ
kalayati sa kathaṁ te pāśamudbandhanāya ? ||11||
kaṇṭhe hāralatāyogye yena pāśastvayā'rpitaḥ |
gṛhītaḥ sāparādho'yaṁ kathaṁ te mucyate karaḥ ? ||12||
vṛṣṭayā piṣṭātakasya dyutimiha malaye meyutulyāṁ dadhānaḥ
sadyaḥ sindūradūrīkṛtadivasasamārambhasandhyā''tapaśrīḥ |
udūgitairaṅganānāṁ calacaraṇaraṇannūpurahrādahṛdyai-
rūdvāhasnānavelāṁ kathayati bhavataḥ siddhaye siddhalokaḥ ||13||
anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām |
keṣāñcideva manye samāgamo bhavati puṇyavatām ||14||
iti dvitiyo'ṅkaḥ |
tṛtīyo'ṅkaḥ
ṇiccaṁ jo pibai suraṁ jaṇassa piasagamaṁ ca jo kuṇai|
maha de do abi devā baladeo kāmadeo a||1||
vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā|
sīsammi a seharao ṇiccaṁ via saṁṭhiā jassa||2||
hariharapidāmahāṇaṁ pi gavvido jo ṇa jāṇai ṇamiduṁ|
so seharao calaṇesu tujja ṇomālie padai||3||
dṛṣṭā dṛṣṭimadho dadāti kurute nā''lāpamābhāṣitā
śayyāyāṁ parivṛtya tiṣṭhati balādāliṅgitā vepate|
niryantīṣu sakhīṣu vāsabhavanānnirgantumevehate
jātā vāmatayaiva me'dya sutarāṁ prityai navoḍhā priyā||4||
huṅkāraṁ dadatā mayā prativaco yanmaunamāsevitaṁ
yad dāvānaladīptibhistanuriyaṁ candrātapaistāpitā|
dhyātaṁ yat subahūnyanamanasā naktandināni priye !
tasyaitat tapasaḥ phalaṁ mukhamidaṁ paśyāmi yatte'dhunā||5||
khedāya stanabhāra eva kimu te madhyasya hāro'paraḥ ?
śrāmyatyūruyugaṁ nitambabharataḥ kāñcyā'nayā kiṁ punaḥ ?
śaktiḥ pādayugatya norupugalaṁ voḍhu kuto nūpurau ?
svāṅgaireva vimūṣitā'si vahasi kleśāya kiṁ maṇḍanam ?||6||
niṣyandaścandanānāṁ śiśirayati latāmaṇḍape kuṭṭimāntā-
nārād dhārāgṛhāṇāṁ dhvanimanu tatute tāṇḍavaṁ nolakaṇṭhaḥ|
yantronmuktaśca vegād calati viṭapināṁ pūrayannālavālā-
nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro'yaṁ jalaughaḥ||7||
api ca-
amī gītārambhaimukharitalatāmaṇḍapabhuvaḥ
parāgaiḥ puṣpāṇāṁ prakaṭapaṭavāsavyatikarāḥ|
pibantaḥ paryyāptaṁ saha sahacarībhirmaghurasaṁ
samantādāpānotsavamanabhavantīva madhupāḥ||8||
digdhāṅgā haricandanena dadhataḥ santānakānāṁ srajo
māṇikyā''bharaṇaprabhāvyatikaraiścitrīkṛtā'cchāṁśukāḥ|
sārddha siddhajanairmadhūni dayitāpītā'vaśiṣṭānyamī
miśrībhūya pibanti candanatarucchāyāsu vidyādharāḥ||9||
etanmukhaṁ priyāyāḥ śaśinaṁ jitvā kapolayāḥ kāntyā|
tāpānurktamadhunā kamalaṁ dhruvamīhate jetum||10||
etatte bhrulatollāsi pāṭalā'dharapallavam|
mukhaṁ nandanamudyānamato'nyatkevalaṁ vanam||11||
smitapuṣpodgamo'yaṁ te dṛśyate'dharapallave|
phalaṁ tvanyatra mugdhākṣi ! cakṣuṣormama paśyataḥ||12||
dinakarakarāmṛṣṭaṁ bibhrat dyutiṁ paripāṭalāṁ
daśanakiraṇauḥ saṁsarpadbhiḥ sphuṭīkṛtakesaram|
ayi makhamidaṁ mugdhe ! satyaṁ samaṁ kamalena te
madhu madhukaraḥ kintvetasmin pibbanna vibhāvyate ?||13||
anihatya taṁ sapatnaṁ kathamiva jīmūtavāhanasyāham|
kathayiṣyāmi hṛtaṁ tava rājyaṁ rīpuṇeti nirlajjaḥ ?||14||
saṁsarpadbhiḥ samantāt kṛtasakalaviyanmārgayānairvimānaiḥ
kurvāṇāḥ prāvṛṣīva sthagitaravirucaḥ śyāmatāṁ vāsarasya|
ete yātāśca sadyastava vacanamitaḥ prāpya yuddhāya siddhāḥ
siddhañcodvṛttaśatrukṣayabhayavinamudrājakaṁ te svarājyam||15||
ekākināpi hi mayā rabhasāvakṛṣṭa-
nistriṁśadīdhitisaṭābharabhāsureṇa|
ārānnipatya hariṇeva mataṅgajendra-
mājau mataṅgahatakaṁ viddhi||16||
svaśarīramapi parārthe yaḥ khalu dadyādayācitaḥ kṛpayā|
rājyasya kṛte sa kathaṁ prāṇivadhakrauryamanumanute||17||
nidrāmudrāvabandhānmadhukaramaniśaṁ padmakāśādapāsya-
nnāśāpūraikakarmapravaṇanijakaraprīṇitāśeṣaviśvaḥ|
dṛṣṭaḥ siddhaiḥ prasaktastutimukharamukhairastamapyeṣa gacchan
ekaḥ ślāghyo vivasvān parahitakaraṇāyaiva yasya prayāsaḥḥ||18||
iti tṛtīyoṅka|
caturtho'ṅkaḥ
kañcukī-
antaḥpurāṇāṁ vihitavyavasthaḥ pade pade'haṁ skhalanāni rakṣan|
jarāturaḥ samprati daṇḍanītyā sarvāṁ nṛpasyānukaromi vṛttim||1||
śayyā śādvalamāsanaṁ śuciśilā sadma drumāṇāmadhaḥ
śītaṁ nirjharavāri pānamaśanaṁ kandāḥ sahāyā mṛgāḥ|
ityaprārthitalabhyasarvavibhave doṣo'yameko vane
duṣprāpārthini yat parārthaghaṭanāvandhyairvṛthā sthīyate||2||
unmajjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ
sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvānitāḥ|
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṁ tathā
prāyaḥ preṅkhadasaṁkhyaśaṅkhadhavalā veleyamāgachati||3||
kavalitalavaṅgapallakarimakarodūgārisurabhiṇā payasā|
eṣā samudravelā ratnadyutirañjitā bhāti||4||
jihvāsahasradvitayasya madhye naikāpi sā tasya kimasti jihvā|
ekāhirakṣārthamahidviṣe'dya datto mayātmeti yayā bravīti||5||
ityeṣa bhogipatinā vihitavyavastho
yān bhakṣayatyahipatīn patagādhirājaḥ|
yāsyanti yānti ca gatāśca dinairbivṛddhiṁ
teṣāmamī tuhinaśailaruco'sthikūṭāḥ||6||
sarvā'śucinidhānasya kṛtaghnasya vināśinaḥ|
śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate !||7||
kroḍīkaroti prathamaṁ yadā jātamanityatā|
dhātrīva jananī paścāttadā śokasya kaḥ kramaḥ ?||8||
mūḍhāyā muhuraśrusantatimucaḥ kṛtvā pralāpān bahūn
kastrātā tava putraketi kṛpaṇaṁ dikṣu kṣipantyā dṛśam|
aṅke māturavasthitaṁ śiśumimaṁ tyaktvā ghṛṇāmaśnataḥ
cañcurnaiva khagādhipasya hṛdayaṁ vajreṇa manye kṛtam|9||
yairatyantadayāparairna vihitā vandhyā'rthināṁ prārthanā
yaiḥ kāruṇyaparigrahānna gaṇitaḥ svārthaḥ parārtha prati|
ye nityaṁ paraduḥkhaduḥkhitadhiyaste sādhavo'staṁ gatā
mātaḥ ! saṁhara bāṣpavegamadhunā kasyāgrato rudyate ?||10||
ārtta kaṇṭhagataprāṇaṁ parityaktaṁ svabandhubhiḥ|
trāye nainaṁ yadi tataḥ kaḥ śarīreṇa me guṇaḥ||11||
asyā vilokya manye putrasnehena viklavatvamidam|
akaruṇahṛdayaḥ karuṇāṁ kurvīta bhujaṅgaśatrurapi||12||
mahāhimastiṣkavibhedamukta-
raktacchaṭācarccitacaṇḍacañcuḥ|
kvāsau garutmān kva ca nāma saumyasvabhāvarūpākṛtireṣa sādhuḥ ?||13||
mamaitadambārpaya vadhyacihnaṁ prāvṛtya yāvadvinatā''tmajāya|
putrasya te jīvitarakṣaṇāya svadehamāhārayituṁ dadāmi||14||
viśvāmitraḥ śvamāṁsaṁ śvapaca iva purā'bhakṣayadyannimittaṁ
nādijaṅgho nijadhne kṛtatadupakṛtiryatkṛte gautamena|
putro'yaṁ kaśyapasya pratidinamuragānatti tārkṣyo yadarthaṁ
prāṇāṁstāneṣa sādhustṛṇamiva kṛpayā yaḥ parārtha dadāti||15||
jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ|
parārthebaddhakakṣāṇāṁ tvādṛśāmudbhavaḥ kutaḥ ?||16||
mriyate mriyamāṇe yā tvayi jīvati jīvati|
tāṁ yadīcchasi jīvantīṁ rakṣātmānaṁ mamāsubhiḥ||17||
cañcaccañcūddhṛtārddha cyutapiśitalavagrāsasaṁvṛddhagarddhai-
rgṛddhairārabdhapakṣadvitayavidhutibhirbaddhasāndrāndhakāre|
vaktroddhāntāḥ patantyaśchamiti śikhiśikhāśreṇayosmin śivānā-
masrasrotasmajasrasru tabahalavasāvāsavisre svananti||18||
pratidinamaśūnyamahikā''hāreṇa vināyakā''hitaprīti|
śaśidhavalā'sthikapālaṁ vapuriva raudraṁ śmaśānamidam||19||
samutpasyāmahe mātaryasyāṁ yasyāṁ gatau vayam|
tasyāṁ tasyāṁ priyasute ! mātā bhūyāstvameva naḥ||20||
vāsoyugamidaṁ raktaṁ prāpte āle samāgatam|
mahatīṁ prītimādhatte parārthe dehamujjhataḥ||21||
tulyāḥ saṁvarttakābhraīḥ pidadhati gaganaṁ paṅktayaḥ pakṣatīnāṁ
tīre vegānilo'mbhaḥ kṣipati bhuva iva lāvanāyāmburāśeḥ|
kurvan kalpāntaśaṅkāṁ sapadi ca sabhayaṁ vīkṣito digdvipendrai
rdehodyoto daśā''śāḥ kapiśayati muhurdvādaśādityadīptiḥ||22||
na tathā sukhayati manye malayavatī malayacandanarasā''rdrā|
abhivāñchitārthasiddhatyai vadhyaśileyaṁ yathā''śliṣṭā||23||
śayitena māturaṅke visrabdhaṁ śaiśave na tat prāptam|
labdhaṁ sukhaṁ mayā'syā vadhyaśilāyā yadutsaṅge||24||
kṣiptvā bimbaṁ himaṁśorbhayakṛtavalayāṁ saṁmarañcheṣamūrtti
sānandaṁ syandanāśvatrasanavicalite pūṣṇi dṛṣṭo'grajena|
eṣa prāntāvasajjajjaladharapaṭalaiarāyatībhūtapakṣaḥ
prāpto velāmahīdhraṁ malayamahigrāsagṛdhnuḥ kṣaṇena||25||
saṁrakṣatā pannagamadya puṇyaṁ mayā'rjitaṁ yatsvaśarīradānāt|
bhave bhave tena mamaivamevaṁ bhūyāt parārthaḥ khalu dehalābhaḥ||26||
asminvadhyaśilātale nipatitaṁ śeṣānahīn rakṣituṁ
nirbhidyā'śanidaṇḍacaṇḍatarayā cañcvā'dhunā vakṣasi|
bhoktuṁ bhoginamuddharāmi tarasā raktāmbaraprāvṛtaṁ
digdhaṁ madbhayadīryyamāṇahṛdayaprasyandinevāsṛjā||27||
āmodānanditālirnipatati kimiyaṁ puspavṛṣṭirnabhastaḥ ?
svarge kiṁ vaiṣa cakraṁ mukharayati diśāṁ dundubhīnāṁ ninādaḥ ?
āṁ jñātaṁ ! so'pi manye mama javamarutā kampitaḥ pārijātaḥ
sarvaiḥ saṁvarttakābhrairidamapi rasitaṁ jātasaṁhāraśaṅkaiḥ||28||
nāgānāṁ rakṣitā bhāti gurureṣa yathā mama|
tathā sarpāśinākāṅkṣāṁ vyaktamadyāpaneṣyati||29||
iti caturtho'ṅkaḥ|
pañcamo'ṅkaḥ
pratīhāraḥ-
svagṛhodyānagate'pi snigdhe pāpaṁ viśaṅkyate snehāt|
kimu dṛṣtavahvapāyapratibhayakāntāramadhyasthe ?||1||
kṣaume bhaṅgavatīi taraṅgitadaśe phenāmbutulye vahan
jāhnavyeva virājitaḥ savayasā devyā mahāpuṇyayā|
dhatte toyanidherayaṁ susadṛśīṁ jīmūtaketuḥ śriyaṁ
yasyaiṣāntikavarttinī malayavatyābhāti velā yathā||2||
bhuktāni yauvanasukhāni yaśo'vakīrṇaṁ
rājye sthitaṁ sthiradhiyā caritaṁ tapo'pi|
ślādhyaḥ sutaḥ susadṛśānvayajā snuṣeyaṁ
cintyo māya nanu kṛtārthatayā'dya mṛtyuḥ||3||
sphurasi kimu dakṣiṇetara ! muhurmuhuḥ sūcayanmamāniṣṭam|
hatacakṣurapahataṁ te sphuritaṁ mama putrakaḥ kuśalī||4||
ālokyakyamānamatilocanaduḥkhadāyi
raktacchaṭānijamarīciruco vimuñcat|
utpātavātatalīkṛtatārakābha-
metatpuraḥ patati kiṁ sahasā nabhastaḥ ?||5||
tārkṣyeṇa bhakṣyamāṇānāṁ pannagānāmanekaśaḥ|
ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ||6||
gokarṇamarṇavataṭe tvaritaṁ praṇamya
prāpto'smi tāṁ khalu bhujaṅgamavadhyabhūmim|
āḍhāya taṁ nakhamukhakṣatasañca
vidyādharaṁ gaganamutpatito garutmān !||7||
nā'hitrāṇatkīrtirekā mayā'ptā
nāpi ślāghyā svāmino'nuṣṭhitā''jñā|
dattvātmānaṁ rakṣito'nyena śocyo
hā dhik ! kaṣṭaṁ ! vañcito vañcito'smi||8||
ādāvutpīḍapṛthvīṁ praviralapatitāṁ sthūlabinduṁ tato'gre
grāvasvāpātaśīrṇaprasṛtatanukaṇāṁ kīṭakīrṇā sthalīṣu|
durlakṣyāṁ dhātubhittau ghatanaruśikhare styānanīlasvarūpā-
menāṁ tākṣya didṛkṣurnipuṇamanusaran raktadhārāṁ vrajāmi||9||
āvedaya mamā''tmīyaṁ putra ! dukhaṁ suduḥsaham
mayi saṅkrāntametatte yena sahyaṁ bhaviṣyati||10||
vidyādhareṇa kenāpi karuṇā''viṣṭacetasā|
mama saṁrakṣitāḥ prāṇā dattvātmānaṁ garutmatte||11||
cūḍāmaṇiṁ caraṇayormama pātayatā tvayā|
lokāntaragatenāpi nojjhito vinayakramaḥ !||12||
bhaktyā sudūramavanāmitanamramauleḥ
śaśvattava praṇamataścaraṇau madīyau|
cūḍāmaṇirnikaṣaṇaurmasṛṇo'pyahiṁstraḥ
gāḍhaṁ vidārayati me hṛdayaṁ kathaṁ nu ?||13||
kurvāṇo rudhirārdracañcukaṣaṇairdroṇīrivādrestaṭīḥ
pluṣṭopāntavatāntaraḥ svanayanajyotiḥśikhāśreṇibhiḥ|
sajjadvajrakaṭhoghoranakharaprāntāvagāḍhāvaniḥ
śrṛṅgāgre malayasya pannagaripurdūrādayaṁ dṛśyate||14||
glānirnādhikapīyamānarudhirasyāpyasti dhairyyodadhe-
rmāsotkarttanajā rūjo'pi vahataḥ prasannaṁ mukham|
gātraṁ yanna viluptameṣa pulakastatra sphuṭo lakṣyate
dṛṣṭirmayyupakāriṇīva nipatatyasyāpakāriṇyapi||15||
śirāmukhaiḥ syandata eva rakta-
madyāpi dehe mama māṁsabhasti|
tṛptiṁ na paśyāmi tavāpi tāvat
kiṁ bhakṣaṇāttvaṁ virato garutman!||16||
āvarjitaṁ mayā cañcvā hṛdayāt tava śoṇitam|
anena dhairyyeṇa punastvayā hṛdayameva naḥ||17||
āstāṁ svastikalakṣma vakṣasi tanau nālokyate kañcukaḥ
jihve jalpata eva me na gaṇite nāma tvayā dve api !
tistrastīvraviṣāgnidhūmapaṭalavyājihyaratnatviṣo
naitā duḥsahaśokaśūtkṛtamarutsphītāḥ phaṇāḥ paśyasi !||18||
merau mandarakandarāsu himavatsānau mahendrācale|
kailāsasya śilātaleṣu malayaprāgbhāradeśeṣvapi|
uddeśeṣvapi teṣu teṣu bahuśo yasya śrutaṁ tanmayā|
lokālokavicāraṇagaṇairudugīyamānaṁ yaśaḥ||19||
svaśarīreṇa śarīraṁ tārkṣyāt parirakṣatā madīyamidam|
yuktaṁ netuṁ bhavatā pātālatalādapi talaṁ mām ?||20||
ātmīyaḥ para ityayaṁ khalu kutaḥ satyaṁ kṛpāyāḥ kramaḥ ?
‘kiṁ rakṣāmi bahūn kimeka’ miti te jātā na cintā katham ?
tārkṣyāttrātumahiṁ svajīvitaparityāgaṁ tvayā kurvatā
yenā''tmā pitarau vadhūriti hataṁ niḥśeṣametatkulam||21||
jvālābhaṅgaistrikagrasanarasacalatkālajihvāgrakalpaiḥ
sarpadbhiḥ sapta sarpiṣkaṇamiva kavalīkarttumīśe samudrān|
svairevotpātavātaprasarapaṭutarairdhukṣite pakṣavātai-
rasmin kalpāvasānajvalanabhayakare vāḍavāgnau patāmi||22||
viluptaśeṣāṅgatayā prayātān
nirāśrayatvādiva kaṇṭhadeśam|
prāṇāṁstyajantaṁ tanayaṁ nirīkṣya
kathaṁ na pāpaḥ śatadhā vrajāmi||23||
medosthimāṁsamajjā'sṛksaṅghāte'smiṁstvacā''vṛte|
śarīranāmni kā śobhā sadā bībhatsadarśane ?||24||
nityaṁ prāṇābhighātāt prativirama kuru prākkṛtasyānutāpaṁ
yatnāt puṇyapravāhaṁ samupacinu diśann sarvasattveṣvabhītim|
magnaṁ yenātra nainaḥ phalati pariṇataṁ prāṇihiṁsāsamutthaṁ
durgādhe vāripūre lavaṇapalamiva kṣiptamantarhradasya||25||
ajñānanidrāśayito bhavatā pratibodhitaḥ|
sarvaprāṇivadhādeṣa virato'dya prabhṛtyaham||26||
kvacidūdvīpākāraḥ pulinavipulairbhoganivahaiḥ
kṛtāvarttabhrāntirvalayitaśarīraḥ kvacidapi|
vrajan kūlāt kūlaṁ kvacidapi ca setupratisamaḥ
samājo nāgānāṁ viharatu mahodanvati sukham||27||
srastānāpādalambān ghanatimiranibhān keśapāśān vahantyaḥ
sindūreṇeva digdhaiḥ prathamaravikarasparśatāmraiḥ kapolaiḥ|
āyāsenā'lasāṅgayo'pyavagaṇitarujaḥ kānane candanānā-
masmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṁ tavaiva||28||
utprekṣamāṇā tvāṁ tārkṣyacañcukoṭivipāṭitam|
tvadūduḥkhaduḥkhitā nūnamāste sā jananī tava||29||
gātrāṇyamūni na vahanti sacetanatvaṁ
śrātraṁ sphuṭākṣarapadāṁ na diraṁ śrṛṇoti|
kaṣṭaṁ nimītilamidaṁ sahasaiva cakṣu-
rhā tāta ! yānti vivaśasya mamāsavo'mī||30||
nirādhāraṁ dhairyya kamiva śaraṇaṁ yātu vinayaḥ ?
kṣamaḥ kṣāntiṁ voḍhuṁ ka iha viratā dānaparatā|
hataṁ satyaṁ satyaṁ vrajatu kṛpaṇā kvādya karuṇā ?
jagajjātaṁ śūnyaṁ tvayi tanaya lokāntaragate||31||
pakṣotkṣiptāmbunāthaḥ paṭutarajavanaiḥ preryyamāṇaiḥ samīraiḥ
netrāgniploṣamūrcchāvidhuravinipatatsānaladvādaśārkaḥ|
cañcvā sañcūrṇya śakrāśanidhanadagadāpretalokeśadaṇḍān
ājau nirjatya devān kṣaṇamamṛtamayīṁ vṛsṭimabhyutsṛjāmi||32||
uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyūrṇoyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṁ spardhate|
cakrāṅkau caraṇau tathāpi hi kathaṁ hā vatsa madūduṣkṛtai-
stvaṁ vidyādharacakravartipadavīmaprāpya viśrāmyasi||33||
nijena jīvitenāpi jagatāmupakāriṇaḥ|
parituṣṭā'smi te vatsa ! jīva jīmūtavāhana||34||
abhilaṣitādhikavarade ! praṇipatitajanārttihāriṇi ! śaraṇye !
caraṇau namāmyahaṁ te vidyāvarapūjite ! gauri !||35||
samprāptākhaṇḍadehāḥ sphuṭaphaṇamaṇibhirbhāsurairuttanāṅgai-
rjihvākoṭidvayena kṣitimamṛtarasāsvādalobhāllihantaḥ|
sampratyābaddhavegā malayagirisaridvāripūrā ivāmī
vakraiḥ prasthānamārgerviṣadharapatayastoyarāśiṁ viśanti||36||
haṁsāsevitemapaṅkajarajaḥsamparkapaṅkojjhitai-
rutpannairmama mānasādupanataistoyairmahāpāvanaiḥ|
svecchānirmitaratnakumbhanihitaireṣā'bhiṣicya svayaṁ
tvāṁ vidyādharacakravarttinamahaṁ prītyā karomi kṣaṇāt||37||
agresarībhavatu kāñcanakrameta-
deṣa dvipaśca dhavalo daśanaiścaturbhiḥ|
śyāmo harirmalayavatyapi cetyamūni
ratnāni te samavalokya cakravarttin !||38||
trāto'yaṁ śaṅkhacūḍaḥ patagapatimukhādvainateyo vinīta-
stena prāgbhakṣitā ye viṣadharapatayo jīvitāste'pi sarve|
matprāṇāptyā vimuktā na gurubhirasavaścakravarttitvamāptaṁ
sākṣāttvaṁ devi ! dṛṣṭā priyamaparamataḥ kiṁ punaḥ prārthyate yat||39||
vṛṣṭiṁ hṛṣṭaśikhaṇḍatāṇḍavabhṛto muñcantu kāle dhanāḥ
kurvantu pratirūḍhasantataharicchasyottarīyāṁ kṣitim|
cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai-
rmodantāṁ satataṁ ca bāndhavasuhṛdgoṣṭhipramodāḥ prajāḥ||40||
śivamastu sarvajagatāṁ parahitaniratā bhavantu bhūtagaṇāḥ|
doṣāḥ prayāntu nāśaṁ sarvatra sukhī bhavatu lokaḥ||41||
iti pañcamo'ṅkaḥ
Links:
[1] http://dsbc.uwest.edu/node/7728
[2] http://dsbc.uwest.edu/node/6018
[3] http://dsbc.uwest.edu/node/6019
[4] http://dsbc.uwest.edu/node/6020
[5] http://dsbc.uwest.edu/node/6021
[6] http://dsbc.uwest.edu/node/6022
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.145.83.240 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập