The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Marmakālikā »»
tattvajñānasaṁsiddhiḥ
[āśīrvādābhidhānam]
namo bhagavatyai vajravārāhyai |
udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā
dagdhāritritayā trilokamahitā pīyūṣadhārāplutā|
buddhajñānarasāvilā vikaluṣā sānandasandohadā
bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ ||1||
marmakalikāpañjikā
om namaḥ śrīvajravilāsinyaī |
caṇḍālīkaralīlayā nijapadādullāsito viśvabhū-
rviśvagbhūri mahāsukhaṁ viracayaṁllīnaḥ svabodhodaye|
ambhojāgra[ga]to'pi nirvṛtipadaṁ prāpto'pi dhatte yayā
drāgadrāvudayadvayaṁ ca sahajānandāya vandāmahe ||
jaladhiriva navo navopamaśrīḥ prabhurayamambaramātralabdhasaṅgaiḥ|
jagadavatu taḍidvatīva sandhyā vilasati vajravilāsinī yadaṅge ||
eṣa śiṣyo'smi sarveṣāṁ divyopāyavidāmaham|
vajradevīgabhīrārthagambhīrānandavartinām||
kṣantavyamatra yadayaṁ mitro vyadhitapañjikaḥ|
andhakāre padārthānāṁ mitra eva prakāśakaḥ||
paramārtho gabhīro'yaṁ vyākhyātāro na tādṛśāḥ|
iti cet kriyatāmatra saṁvṛtyaṁśe'pi gauravam||
antarhite bhagavati saṁvarārṇave ācāryaḥ samādhivajro vajravilāsinīkṛtānugrahaḥ sadgurucaraṇāravindādupadeśamākṛṣya hetuphalasvarūpacāṇḍālīdvayarūpiṇyāḥ sahajarūpiṇyāśca śrīmadvajravārāhyāḥ sādhanamatipraṇītaguṇagaṇābharaṇaramaṇīyaṁ praṇītavān| ataḥ prathamaślokadvayenāpi pratiślokaṁ parasparapratibaddhabhinnabhinnārthadaśadaśaviśeṣaṇaviśeṣitasvarūpiṇīṁ
tadrūpiṇīmeva sakṛjjagadavidyāndhakāraśamanīṁ śamanītisamupanītacaturthakṣaṇalakṣaṇānandasandohasaṁjananīmiva tanayajanapratipālanapratiyoginīṁ yoginīṁ
vajravārāhīmāśīrvādadvāreṇābhidadhe-
udyātetyādi| vārāhikā vo yuṣmān pātviti sambandhaḥ| varayati
icchati viśveṣāṁ kṣemamiti varaṁ bodhicittam,varameva vāraḥ,"vara
īpsāyām" curādāvadantaḥ,prajñāditvātsvārthiko'ṇvidhiḥ,pṛṣodarāditvād
vā''tvam| yadvā āvṛṇoti pratiromakūpaṁ śarīramiti vāraḥ śukram,"vṛṇu āvaraṇe",ā pṛṣādiḥ| taṁ mahāsukhacakrasthaṁ bindurūpaṁ herukaṁ nirmāṇacakrādāhinoti anugacchatīti vārāhikā| saṁjñāyāṁ kan| athavā varaṁ svāminaṁ sukhacakragataṁ māninīva kareṇa hatavatīti niruktyā svārthikādaṇṇantācca ḍābvidhervārāhī| atropadeśakramo'pi likhyate-
vā-śabdo vāyuvācīha vā-dhātorgamanārthake|
tasyaiva preraṇādyasmāddevīyaṁ samudevyati||
tathā ca śabarapādīyasādhane prakāśitam-
rākṣasāsyaṁ samākuñcya samujjvālya prabhāsvaram|
ākāla(ra)stalacakrastho vārāhī so'bhidhīyate||
rephastataḥ samudbhūto yā rekhā vahnirūpiṇī|
akāro vā'vadhūtīti sarvadharmasukhaṁ hi sā||
repho vahnimayī rekhā tadvarttamānā(rtmanā)calitā satī|
atrāpyakāro draṣṭavyaḥ prabhāsvarasukhākṛtiḥ||
dvayoḥ saṁyogato veti madhyavarṇāyato bhavet|
hakāraḥ sukhacakrastho rekhayā''liṅgitastayā||
tataḥ saṁplāvayan devīmikāro bindurucyate|
tasmāllokottarā kācillokottarasukhapradā||
lakṣmīrakṣīṇavibhavā seyamīkārarūpiṇī|
enāṁ saptākṣarīṁ devīṁ trailokyajñānaśuddhitaḥ||
vārāhīmavadadvīro heruko herukīmimām|
caṇḍamālamalīkaṁ hi viśvamasyāḥ prakāśyate||
ata evāha bhagavān caṇḍālīmapi herukīm||
ata eva mūlatantrasyādikārikāyām-"athāto rahasyaṁ vakṣye"ityasmin "tata iti nirmāṇacakrasthitavajravārāhīsvarūpādakārād repheṇa sūryarūpaśikhayā sukhacakrasthitasaṁvararūpasya hakārasya sparśanādvindoḥ
spandanam"iti caṇḍālīyogaṁ vyākhyātavān bhagavānasmadguruḥ| etattu sadgurucaraṇaīrdāsapādaīrnandipādāt karṇākarṇikayā'dhigatya prakāśitam| ata eva mahatā[mā]mnāyatvādavadhānamapi vidheyaṁ sadbhiḥ| saīva kiṁbhūtetyāha-
udyātetyādi ūrdhvaṁ gatā| talacakrata iti dharmasambhogamahāsukhacakraṇāttalasthitatvāt talacakraṁ nirmāṇacakram| tato'niladhuteti apānavāyunā preritetyarthaḥ| vidyucchaṭābhāsvareti taḍillekheva dedīpyamānā,jñānāgnirūpatvāttasyāḥ prakāśamayitvāt sarāgatvād vā| ata eva skandhadhātvāyatanadārudāhikeyaṁ bhagavatī| darśitaṁ ca vasantatilakaṭīkāyām-
kālameghapaṭalāntarocchaladvidyudugrapaṭalādhikatviṣam|
sattvabhājanayugapradāhikāṁ tvāṁ namāmi jagadambaherukīm||
nābhicakrakuharāmburāśito vajravārijasamājasaṁbhavām|
saudhasārarasapānalampaṭāṁ tvāṁ namāmi vaḍavānalatviṣam||
dagdhāritritayeti| araśabdena ārā bhaṇyante,tadasyāstīti ari cakram| dagdhaṁ niḥsvabhāvīkṛtamekarasīkṛtaṁ cakratrayaṁ dharmasambhogamahāsukhākhyaṁ yayā sā tathā| trilokamahiteti| trayo lokāḥ svargamartyapātālāni tairmahitā| kāyavākcittairvā,tadākāreṇātmaniṣpatteḥ| pīyūṣadhārāpluteti| pīyūṣadhārābhiḥ sukhacakrasthitahaṁkārasantāpānantaragalatsudhādīdhitisudhādhārābhiḥ plutā āpyāyitā,sakalavikalpakalākalāpasamūlonmūlanasaṁjātā'vicchinnasahajasukhaikalolībhūtatvāt sthitībhūteti yāvat| ata eva tasmin samaye saiva jñānamayī bhagavatī vyapagatajñānajñeyakaluṣā acintyarūpeṇa niṣpādanīyā yogadharaiḥ| etadeva spaṣṭayatibuddhajñānarasāvileti| buddho'kṣobhyo vajravārijasamājasaṁyamasamāsāditamaṇimūlamadhyāgro viramaprāgdeśīyaḥ parameśvaro binduḥ,tasmādyadudbhūtaṁ jñānaṁ prathamopabhuktakumārīsuratavat,asamarasaviśeṣāsvādavat,mūkadṛṣṭaviśiṣṭasvapnavat ,svasaṁvedanamaprakāśyaṁ tattvaṁ tasya rasāsvādanam,tenāvilā tadekaniṣṭhā anavasareti yāvat| ata eva vikaluṣā| kaluṣaṁ kleśā rāgādayastairvirahitā vihīnā,teṣāmapi mahāsukha evāntarbhāvāt| uktaṁ ca-
yatra yatra mano yāti jñeyaṁ tatra niyojayet|
calitvā yāsyate kutra sarvameva hi tanmayam||
tathā ca-
yena yena hi bhāvena manaḥ saṁyujyate nṛṇām|
tena tanmayatāṁ yāti viśvarūpo maṇiryathā||
athavā ke sukhe ruṣā roṣo yasmāttat kaluṣaṁ virāgaḥ,kapirekā (kapīlikā)ditvānniruktatvādvā rephasya latvam,tena rahitā|kaluṣaṁ pāpaṁ vā virāgavilakṣaṇasya pāpasyābhāvāt| pāpamapi virāga eva| tathā cāryadevapādāḥ-
na virāgātparaṁ pāpaṁ puṇyaṁ na sukhataḥ param |iti|
cyutirvirāgasaṁbhūtirvirāgād duḥkhasambhavaḥ|
duḥkhād dhātukṣayaḥ puṁsāṁ kṣayānmṛtyuḥ prajāyate||iti||
sānandasandohadeti| ānandā viramāntāstaireva saha viśveṣāṁ samyagdoha ākarṣaṇaṁ nirābhāsīkaraṇaṁ yatra sa ānandasandohaḥ,taṁ dadātīti tathā| athavā samyagdṛśyante nirābhāsīkriyante indriyaviṣayavijñānānyaneneti sandohaḥ sahajānandaḥ| ānandā viramāntāstaiḥ sahita ekarasatāmāpannaścāsau sandohaśceti sānandasandohaḥ,taṁ dadātīti tathā| athavā seti vārāhikāviśeṣaṇam| ānandasandohaḥ srakcandanavanitādyupabhogaīrlaukikī sukhasampattiḥ lokottarā vā tatpradātrītyarthaḥ| enāṁ bhagavatīmārādhayatāmāstāṁ laukiko'bhyudayo lokottaramapi sukhamiti bhāvaḥ| uktaṁ cātraiva sādhane "ayantu saukhyasādhanaṁ dadātīti"| svānandasandohadetipāṭhe dvandvamaṇimūlamaṇimadhyamaṇyagrāvagatavipākavicitrādicatuḥ kṣaṇalakṣaṇacaturānandāmandāvabodhāt śobhanamānandānāṁ sandohaṁ samūhaṁ dadātīti tathā| etenaivaitaduktaṁ bhavati-etasyā eva bhagavatyāḥ prasādād durlabhadhyānakṣaṇalakṣaṇamutpadyate| anyathā kathaṁ na susthasya talādadhasthasya bindoravasthānamṛte kamalakiñjalkaṁ svakīyamiva ānandasandohamarpayatīti vā| bhāvābhāvavicāraṇāvirahiteti bhāvābhāvau śāśvatocchedau saṁvṛtivivṛtyaṁśau,tayorvicāraṇā svarūpanirūpaṇaṁ tena virahitā viyuktā| tatkṣaṇādekarasatāpattau śūnyatākaruṇā'bhinnameva rūpaṁ siddhamantra iva śāśvatocchede piśācadampatīkasya sāmyātkāraṇamutpadyate| yadāsmāttadvicāraṇāt dattajalāñjaliryominīreva śeṣaṁ sukhamanubhavatīti|
vyākhyānāntaramapi-utpannakramayogamadhikṛtya vigrahavatīmapi sahajarūpiṇīmapi devīmāha-udyātetyādi|
sā vārāhikā pātviti sambandhaḥ| āvṛṇoti viśvamiti vāraḥ kleśajñeyasvarūpamāvaraṇadvayaṁ tamāhatavatī vārāhī| etatpakṣe'pyupadeśāyāto vārāhīśabdaḥ pratipādyate |
vāśabdo vāgatītārthe rephaḥ sarvarasaikatā|
nityasvānubhavo'kāro hakāro'nāhataṁ sukham||
vidaḥ prajñāsvabhāvatvājjīvaṁ tena nidarśitam|
evaṁ piṇḍīkṛtārtheyaṁ(na)vārāhītattvamucyate||
uktaṁ ca saṁvarākhye siddhācāryakṛṣṇapādaiḥ-
vākpathātītavāśabdo rākārākāravarjitaḥ|
hetvanupalabdhihīkāraṁ vārāhīśabdakīrtitam||iti||
udyātā talacakrata iti| talaśabdo'dhaḥsvabhāvārthe'pi prayujyate| talaṁ svarūpaṁ prabhāsvaraṁ śūnyateti yāvat,tadeva cakram,sakalavikalpocchedakatvāt| tasmāttaraṅgalekheva jaladhestadabhinnaīvodyātā samutthitā
praṇidhānādeva sāmarthyāditi bhāvaḥ | akāraḥ praśleṣo vātra śūnyatāpratipādako draṣṭavyaḥ | tenātra talacakrata iti boddhavyam| aniladhuteti| anilaśabdena tadyogādanilasamārūḍhaṁ vijñānamabhidhīyate,yathā mañcāḥ krośantīti mañce sthitā eva puruṣā abhidhīyante,tena prāṇavāyuvāhanena vijñānena dhutā niṣpīḍitā nirāsaṅgarūpeṇa nartata ityarthaḥ| yadidaṁ sapavanaṁ vijñānaṁ līnaṁ bhaved viśvamapi na racayet| ata evātra prayatnaḥ kartavyaḥ| etadarthameva sahajarūpiṇīyaṁ devī varṇacihnādirahitā sakalavāgviṣayātītāpi śakradhanuriva gandharvanagaramiva vicitramākāśacitraṁ pañcavarṇapañcaratnavinirgatapañcaraśmisamūhamiva sitakapālapītaśavakṛṣṇakartiharitaikapatākikādinānāvicitrayogiyoginīmadhye militameva bandhūkakusumasamapañcatathāgatātmakabhāvakapraṇidhānacittaratnavaśādātmani nirmalāntargaganadeśe nirmitavatī bhagavatī| ata evākārarūpiṇī ca devī,ukāreṇāmoghasiddhirūpapavanena saha samarasatāmāpannā vaṁkārarūpiṇī ca nirmitavatī nirmāṇacakram,etadabhimukhīkaraṇānavasaracittasyaiva pavanayornirodhādakṛtrimapadaprāpteḥ|
uktañca śrīhevajre-
bhāvenaiva vimucyante vajragarbha mahākṛpā|
badhyante bhāvabandhena mucyante tatparijñayā||iti|
tathā ca-
bhāva eva paraṁ mitraṁ bhāva eva paraṁ ripuḥ|
śuddhaḥ pīyūṣatāṁ gacchedaśuddho viṣato'dhikaḥ||
vidyucchaṭābhāsvareti| sakaladuḥkhaharakiraṇabharadedīpyamānetyarthaḥ| dagdhāritritayeti| dagdhamanupalambhīkṛtamindriyaviṣayavijñānasvarūpamaritrayaṁ śatrutrayaṁ yayā| athavā dagdhā bhasmasātkṛtā moharāgadveṣā yayā| trilokamahiteti| trayo lokāḥ kāyavākcittaṁ taīstadākāreṇātmaniṣpatteḥ| mahitā satkṛtā| devīrūpeṇātmaniṣpādanameva devī pūjeti bhāvaḥ| pīyūṣadhārāpluteti| pīyūṣamiva pīyūṣaṁ sukham,anupamasukhadhārāsnātetyarthaḥ| buddhajñānarasāvileti| buddho yathāsvarūpavastubodhaḥ| tathā śrīhevajre-"buddho'haṁ vastubodhanād"iti| tadeva jñānaṁ tattvaṁ tatra rasa āsvādastenānābhogenā''vilā militā| vikaluṣeti| kaluṣaṁ kleśādi rāgādayo vikalpā vā,tena rahitā| ānandasandohadeti| ānandasandohapariśodhayitrī| 'daīp'śodhane,ānandatrayāṇāaṁ tadrūpeṇāgrahaṇāt,sahaje vā'ntarbhāvāt| svānandasandohadeti pakṣe sva ātmā satkāyadṛṣṭirvā tadviṣaya ānando abhiniveśaḥ,tasya sandoho'vicchinnā pravṛttiḥ,tasya khaṇḍayitrī|'do'khaṇḍane| ata eva bhāvābhāvavicāraṇāvirahiteti| bhāvaḥ trayopalambhaḥ,abhāva ucchedaḥ,tayorvicāraṇā grāhakacittaṁ tena virahitā|
uktaṁ ca bhagavatyā-"asti taccittaṁ yaccittamacittamiti"
nirmāṇāridineśamaṇḍalagatā kādyādivarṇāvṛtā
projjvālajvalanojjvalā'mṛtasavā sūkṣmābjasūtropamā |
vidyā buddhakadambakaṁ dahati yā cakratrayodbhedinī
sānandā lalitordhvagā sphuratu vo vārāhikā cetasi ||2||
viśeṣārthapratipādanārthamaparaślokamāha-nirmāṇetyādi| vo yuṣmākaṁ vārāhikā pūrvavat kṛtānvayā,sphuratu āvirbhavatu| kiṁbhūtetyāhanirmāṇāridineśamaṇḍalagatā iti| prathamato nirmāṇacakrasthitasūryamaṇḍalagatā sthitā| tatastalacakrata udyātā| bhāvakaprauḍhacittādhipatyāditi bhāvaḥ| kādyādivarṇāvṛteti| kakāra ādiryasyāsau kādiḥ kāliḥ| akāra ādiryasyāsau ādirāliḥ| "ako'ki"dīrghaḥ| kakāraṣakārābhyāṁ kṣakārasya niṣpāditatvāt kṣakāraṁ parityajya ūnapañcāśadvarṇāḥ pavanasyonapañcāśattvāt pavanapratipādakā boddhavyāḥ| ata ālikāliśabdena vāmadakṣiṇabāhu (vāyu)dvayameva grahītavyam| etenaitaduktaṁ bhavati-prathamataḥ pavanadvayenāvṛtā saṁvṛtā,tayorubhayorvāhvo(yvoḥ)parityāgāt,tata eva madhyamāpraveśāt paścādaniladhutā apānavāyunā preritetyarthaḥ| saṁvṛtyā tu ālikālipaṅktidvayena vāmadakṣiṇāvartamilitena ūrdhvaśirastadavasthena dineśamaṇḍalamevāvṛtaṁ boddhavyam| projjvālajvalanojjvaleti | prāk nirmāṇacakre saiva vaṁkārarūpiṇī bhagavatī jvalanarāśiriva samujjvalā''sīt| tato vidyucchaṭābhāsu (sva)rā taḍillekhevā' bhavadityarthaḥ| amṛtasaveti| amṛtasya pīyūṣasya savaḥ prasava utpattiryasyāḥ sā tathā| sukhacakragatabhagavatyādhipatyāditi bhāvaḥ |ata eva dagdhāritritayā| upamarditacakratritayā| sūkṣmābjasūtropameti| sūkṣmamatisūkṣmaṁ ca tadabjasūtraṁ mṛṇālasūtraṁ ceti sūkṣmābjasūtram,saivopamā sādṛśyaṁ yasyāḥ sā tathā| anupalambhasvabhāvatvādavadhūtī svarūpatvācca| ata eva trilokamahitā,'maha'pūjāyām|
kāyavākcittānāṁ devīrūpeṇātmaniṣpādanameva devīpūjā sakalavikalpātītātisūkṣmā| nādamātrāvaśiṣṭāyāmasyāmevāntarbhāvo yukta ityabhiprāyaḥ | vidyeti| yā devī vid jñānarūpiṇī| vettīti vit|'vid'jñāne,kvip| ata eva pīyūṣadhārāplutā jñānajyotirūpiṇī hi sā devī sudhāsnāteti śuddhā| yadvā pīyūṣamiva pīyūṣaṁ mahāsukhaṁ tanmayītyarthaḥ| buddhakadambakaṁ dahati yeti| buddhakadambaḥ pañcatathāgatāsteṣāṁ kamātmānaṁ pṛthak pṛthag bodhaṁ yā dahati niḥsvabhāvīkaroti,pañcabuddhānāmevopalambhasvarūpatvāt| uktaṁ ca bhagavatā śrīguhyendau- 'pañcabuddhātmaku sarvajago'yam'iti| saṁdhyāvyākaraṇe'pi-'skandhā eva hi saṁbuddhāḥ'iti| eṣāmupalambhādviśvasyaivopalambha ityarthaḥ|
bhagavadbhagavatyorabhedāddevīnāmapi grahaṇam | buddha śabdenaiva vā tadgrahaṇam| 'abuddho nāsti sattvakaḥ'itivacanāt| ata eva buddhajñānarasāvilā yathāvad bodhamayī| vidyābuddhakadambakaṁ dahati yeti samāsapāṭhe vitaṁ jñānaṁ yānti prāpnuvantīti vidyā locanādayaḥ| tatpakṣe sūkṣmeti bhinnayogo'nupalambhajñānapratipādakaḥ kartavyaḥ| cakratrayodbhedinīti| cakratrayamudbhettuṁ śīlaṁ yasyāḥ sā tathā| bhiduraśikharagatamapi sarasijodarapatitamapi bhagavantaṁ bhagavatīmapi rajorūpiṇīmādāya cakratrayamudbhidya gacchantī veti bhāvaḥ|ata eva vikaluṣā kleśarahitā,mahāsukhasaṁvalitatvāt| tathā cāha- sānandeti| ānando binduḥ so'śeṣānandāvāptistena yuktaṁ kāryakāraṇam,athavā kāryakāraṇayorabhedāt sukhaṁ vā,tena mahitā ata eva svānandasandohadā śobhanānandavṛndapradātrī,svayaṁ samarthasyaiva parānugrahopapatteḥ| lalitordhvageti|lalitena mahārāgānubandhena madhyamānupraveśena,ūrdhvagāminītyarthaḥ| athavālalitā advayamahārāgānubaddhā cāsau ūrdhvagā| mahāsukhacakragā ceti vā| ata eva bhāvābhāvavicāraṇāvi rahitā mahārāgānubaddhasvarūpāyā vicāraṇā'nupapatteḥ| vicāro'pi vikṣepaḥ| sa ca mahārāgānubandhaśceti vyāhatametat| uktañca bhagavatā-
bodhāmbhodhāvanulloke kataraḥ kalpabudbudaḥ| iti|
vyākhyānāntaramapi-nirmāṇārītyādi| nirmāṇasyotpādasyāriḥ vairī śavarūpapratipāditaṁ viśuddhanairātmyam| tatra sthitadineśamaṇḍale jñānālokamaṇḍale gatā jñātā gamiratra jñānārthaḥ,sarve gatyarthā jñānārthā iti nyāyāt|
kādyādivarṇāvṛteti| ālikālimayī| prajñārūpiṇyā asyāḥ sakalavāṅmayasvabhāvatvāt| athavā kaśca aśca ādī yeṣāṁ te kādayaḥ svaravyañjanāni,teṣāmādivarṇo'kārastena rūpeṇāvṛtā saṁvṛtā,athavā kādayaḥ ka ca ṭa ta pa ya śa svarūpāḥ sapta vargāḥ| teṣāmādiḥ ṣoḍaśakalāsvarūpo'kāraḥ| tena rūpeṇa saṁvṛtā,akārasyaiva sarvadharmasaṁvaraṇarūpatvāt| śrīhevajre ca-
yoginyā dehamadhyastham akārasaṁvarasthitam|
yathā bāhyaṁ tathā'dhyātmaṁ saṁvaraṁ tat prakāśitam||iti||
ekākṣarāyāmapi prajñāpāramitāyāmasyaiva suviśuddhadharmadhātusvarūpeṇa pratipāditatvāt| projjvālajvalanojjvaleti| viśvavisarpāṅgagabhastibharabhāsvaraśarīrā|amṛtasaveti| amṛtaṁ mokṣaḥ sa eva savaḥ prasavo yasyāḥ sā tathā | sūkṣmābjasūtropameti| atisūkṣmābjaprabhavarūpatvāt| vidyeti| sahajaprajñārūpiṇī| athavā yā devī vit akṛtrimajñānamayītyarthaḥ| buddhakadambakaṁ dahati yeti| buddhāḥ śrāvakapratyekāsteṣāṁ kadambakaṁ kutsitamambakaṁ kudṛṣṭirevaikamātmānaṁ damayiṣyāmītyādyadhimokṣaḥ,taddahati yā tasya nāśamayītyarthaḥ| sattvārthaniṣṭhatvāt tasyāḥ| tathā ca vaibhāṣikasya vaiśeṣikamatānupraveśe bhagavadvacanamapi-
varaṁ jetavane ramye śṛgālatvaṁ vrajāmyaham|
na tu vaibhā(śe)ṣikaṁ mokṣaṁ gautamo gantumarhati||iti|
yadvā buddhakadambā viṣayaviṣayiṇastān dahati anupalambhe niyojayatītyarthaḥ| cakratrayodbhedinīti| cakratrayaṁ kāyavākcittasvarūpam,tebhya eva viśakalitebhyo viśiṣṭadṛṣṭicchedaprasaṅgāt,tad bhettuṁ vidārayituṁ śīlaṁ yasyāḥ sā tathā| sānandeti sahajānandasvabhāvā| lalitordhvageti| lalitena mahārāgeṇa ūrdhvamatiśayitamavāggocaramarthaṁ gacchantī prāpnuvatītyarthaḥ||2||
praṇipatya vajrapūrvāṁ vārāhīṁ vajrayoginīṁ śirasā |
svasmṛtaye vakṣye'haṁ tattvajñānasya saṁsiddhim ||3||
namaskāradvāreṇābhidheyaṁ pratipādayannāha-praṇipatyetyādi| ahaṁ tattvajñānasaṁsiddhiṁ samyaksiddhimupādāya vakṣya iti sambandhaḥ| kāraṇe kāryopacārāt| tattvaṁ svaparavikalpātītamanirvacanīyasatsukharūpaṁ tadvat tadjñānaṁ svasaṁvedanaṁ ceti tattvajñānam| tathā coktaṁ śrīhevajre-'satsukhatvena tattvañca'iti| kiṁkṛtvetyāha-vārāhīṁ praṇipatyeti| ubhayacaṇḍālīrūpiṇīṁ sahajarūpiṇīṁ namaskṛtyetyarthaḥ| vajrapūrvāmiti| vajra eva pūrvaṁ yasyāstāṁ vajravārāhīmabhedyajñānasvabhāvāmityarthaḥ| vajrayoginīmiti| vajreṇa bindunā mahāsukhena vā yogaḥ saṁyogo yasyāḥ sā tathā| śiraseti mastakena| svasmṛtaya iti| ātmanaḥ smaraṇāya| auddhatyaparihāro'sya vākyārthaḥ||3||
[ityāśīrvādābhidhānam ]
[atha bāhyārcanavidhiḥ]
vijanaṁ mano'nukūlasthānaṁ nāthāṅkakaḥ praviśya sudhīḥ |
tatra sukumāramāsanamupaviśya vibhāvayecchuddhim ||1||
bhāvanāsthānamāha-vijanamityādi| śuddhiṁ viśuddhiṁ śūnyatāṁ vibhāvayediti sambandhaḥ,tadbhāvanāyaiva prākṛtāhaṅkāravyudāsāt| athavā adhimātrasattvānāṁ śūnyataiva paraṁ rakṣeti prathamataḥ śūnyataiva bhāvyā| uktañca-
tathataiva paraṁ rakṣā vighnāccittavinirmitāt|
sarvatra sarvadharmāṇāṁ viśuddhistathataiva hi||
kiṁkṛtvetyāha-vijanaṁ janarahitaṁ sthānaṁ praviśya| manonukūlamiti| manasaḥ prasādajanakam| tatreti tasmin vijane| āsanamupaviśyeti| āsanamāśritya| sukumāramiti| sukhasparśam| nāthāṅkaka iti| nāthaḥ śrīgurustadaṅkaṁ taccihnaṁ kaṁ śiro yasya sa nāthāṅkakaḥ| sudhīḥ niṣkala (luṣa)matiḥ| yoginī mayā'dhikṛteyaṁ bhagavatī,atra ca mahatāmevādhikāra iti guruṇā pratipāditaviśeṣo'pi likhyate| sudhīḥ śuddhiṁ cetaso nairmalyaṁ vibhāvayedutpādayediti sambandhaḥ| śobhanā dhīrbāhyaprajñā adhyātmaprajñā vā yasya sa sudhīḥ,saprajña ityarthaḥ|"saiva bhagavatī prajñā dhīti buddhaiḥ prakalpitā"iti hevajravacanāt| kutra sthitvetyāha - āsanamupaviśyeti| āsyate vajreṇotsargamaṇḍalena vā asyāmiti āsanaṁ dharmodayā| yaduktaṁ śrīhevajre-
ekārākṛti yaddivyaṁ madhye vaṁkārabhūṣitam|
ālayaḥ sarvasaukhyānāṁ buddharatnakaraṇḍakam||iti|
tadāśritya| sukumāramiti| manoharamaśithilaṁ sukhasparśamiti yāvat| tatreti dharmodayāyām| kathaṁ viśuddhirbhāvyetyāha-sthānaṁ praviśyeti sthīyate'smin sarvadharmairiti sthānaṁ mahāsukhaṁ tadālambyetyarthaḥ| vijanamiti| sarvadā jāyate iti jano vikalpaḥ,tena rahitam| uktañca vajraḍāke-
vijane'dhyātmasattvādivikalparahiteṣu ca |
athavā vajrakulādikanyāsamudbhavatvād vijanam| yaduktaṁ tatraiva tadeva sarvatathāgatapraśastavajrakulādiviśiṣṭa kanyājanodbhavatvād vijanam| ata eva manonukūlamiti| idaṁ kṛtamidaṁ na kṛtamityādivikalpamalakalaṅkitamanasaḥ sarvadaiva duḥkhaprasaṅgād viśvameva pratikūlamiti bhāvaḥ| nirvikalpakacittasya sarvadā sukhaprasaṅgāt| ata evoktaṁ bhagavatā - "sukhitasya manaḥ samādhīyate samāhitaśca yathābhūtaṁ prajānāti"iti| kiṁbhūtaḥ sannityāha- nāthāṅkaka iti| nātho bindustadaṅkaṁ taccihnaṁ kaṁ sukhaṁ yasya sa nāthāṅkakaḥ,bindurahitasya sukhasya duḥkharūpatvāt| athavā nātho gurustadaṅkaṁ cihnaṁ kaṁ sukhaṁ yatra sa tathā,prajñādyabhiṣeke guruṇā tatsukhasya pratipāditatvāt| tataśca kuliśasaroruhaśabdādeva mahārāgamutpādya viśuddhiḥ śūnyatākaruṇāmadhye kartavyeti sthitam| tathā ca śrīhevajre-
paramartau na ca bhāvya na bhāvaka
na ca vigraha na ca grāhya na grāhaka|
māṁsa na śoṇita viṣṭa na mūtraṁ
na ca ghṛṇa moha na śauca pavitram||
vajradharmasādhane'pyuktam- 'visphurad guhyavajraṁ padme praveśayet| tatra cittaṁ sthirīkṛtya nirvikalparūpaṁ mahāsukhaṁ bhāvayet| om śūnyatājñānavajrasvabhāvātmako'hamiti paṭhet| tadatra mahārāganaye vastutaiva śūnyatā bhāvanīyetyāmnāyaḥ'||1||
tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayam |
saṁllikhyānāmikayā lohitakusumārcitaṁ kuryāt ||2||
vidheyāntaramāha-tadanu cetyādi| tadanantaraṁ vajradharahṛdayaṁ lohitakusumārcitaṁ kuryāditi sambandhaḥ| vajramabhedyatvāt sahajasukhaṁ tad dhārayatīti vajradharo binduḥ,sukhasaṁvalitasyaiva bindordarśanāt|
uktañca śrīhevajre-
śukrākāro bhaved bhagavān tatsukhaṁ kāminī smṛtam |iti|
tasya vajradharasya hṛdayaṁ tadekaniṣṭhatvād dharmodayāṁ lohitakusumairamlānakaravīrabandhūkaprabhṛtibhirarcitaṁ kuryāt| cakāro'bhidheyāntarasūcanārthaḥ| vakṣyamāṇaślokadvayapratipāditasyā[śayā]ṅganyāsān vidhāya paścād dharmodayāmarcayedityarthaḥ| athavā upadeśādeva tadanantarametadvidhānamiti boddhavyam| tatpakṣe cakāro'pyartha eva| kiṁkṛtvetyāha-saṁllikhyeti| samyak likhitvā pravyaktatryaṅgulaṁ cetyarthaḥ| kenetyāha- ṣaṣṭhajineneti| akṣobhyeṇa| akṣobhyasya dravatvāt kṛṣṇatvācca kṛṣṇavarṇamadanenetyarthaḥ| śrīcakrasaṁvare akṣobhyasya ṣaṣṭhatathāgatatvena vyavasthitatvāt| tathā ca lūyīpādīyābhisamaye "vijñānaskandhe vajrasattvaḥ sarvatathāgatatve śrīherukavajram"iti| tryakṣarajapteneti| om āḥ hū ityanena vāratrayaṁ śodhitena| kayā'bhilikhyetyāha-anāmikayeti| vāmakarānāmikayā,saṁvarāṇāṁ vāmācāratvāt| tathā coktaṁ śrīsaṁvare-"vāmācāraḥ sadā yogī vāmapādaṁ puraḥ kramet"iti|
vyākhyānāntaramapi-vajradharahṛdayaṁ dharmodayā| lohitakusumena rajasā arcitamullāsitaṁ kuryāt| mahārāgamayatvāt tadasyānenaiva mahārthasiddheḥ| tataśca viśvameva laukikarāgapatitamutpadyate kṣīyate ceti paramapadaprāptaye suviśuddharāgāvalambanamevocitamiti| karmamudrāmapi cittasthirīkaraṇahetutvena pratipāditavānācāryaḥ| tathā ca śrīhevajre-
yathā pāvakadagdhāśca svidyante vahninā punaḥ|
tathā rāgāgnidagdhāśca svidyante rāgavahninā||
yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam||
yathā vātagṛhītasya māṣabhakṣyaṁ pradīyate|
vātena hanyate vāto viparītauṣadhikalpanā||
yadvā vajradharahṛdayamadhyātma dharmodayāṁ lohitakusumena sarāgamānandacittenārcitamullasitaṁ kuryāt| vināpi prajñāyogasadgurucaraṇaprasādādeva tādṛgviśiṣṭacittotpatteḥ| tathā ca dauḍīpādāḥ-
vinā prajñāyogājjhaṭiti kurute vajrapadavīṁ
satāṁ tadyogād vā śiśirakarasaṁbodhakaraṇāt|
adhiṣṭhānajño yaḥ sa gururiha naivāpara iti
prabhāvo yasya drāk praharati mano durjanamiva||
tasmāt sukhacittāyattaiva susiddhiriti sthitam| vajraḍāke ca-
duṣkarairniyamaistīvrairmūrtiḥ śuṣyati duḥkhitā |
duḥkhādvikṣipyate cittaṁ vikṣepāt siddhiranyathā||
yadvā mahārasāyanatvādavaśyamevāsya nasyārthamabhāvabhāvārthañcotpādaḥ kartavya uktañca tatraiva-
mahāraktaṁ sakarpūraṁ sarvotkṛṣṭarasāyanam|
mahāraktaṁ bhavet puṣpaṁ ṛtukālasamudbhavam||iti|
saṁllikhyeti| 'likha'akṣaravinyāse| akṣaraṇarūpeṇa vinyāsaṁ kṛtvetyarthaḥ| kayetyāha- anāmikayeti| na namatītyanāmikā,tacca bolaḥ| kena lakṣita ityāha- ṣaṣṭhajineneti| kṛṣṇamadanena lakṣitaḥ| tatsevayeti bhāvaḥ| lakṣaṇe tṛtīyā| yathā kamaṇḍalunā cchātramadrākṣīt| tryakṣarajapteneti| trayāṇāṁ kāyavākcittānāmakṣaraṇena acāñcalyena japtaṁ jalpanaṁ layo yasmāt tat tathā| bhāve ktaḥ| tathā ca-
modakānāmapi vane vane vartmani vartmani|
vinyāsena yathā vārivihārī kriyate gajaḥ||
tathā cittagajaṁ netumicchuḥ sahajavārikām|
sevate madanaṁ yogī balamapyabalāmapi||
baddhaśceccittamātaṅgo guḍataṇḍulikādinā|
bhayamastaṅgataṁ sarvaṁ koṭilābho'pi saṁsthitaḥ||
sādhakastena sādhyārthamasādhyamapi sādhayet|
taddvāreṇa yataścittamasādhyamapi sādhyate||
guhyavajravilāsinīsādhane'pi-
kṛṣṭaṁ (ṣṇaṁ)madanamāsādya sukhādyaṁ vidyayā saha|
tāvanmātraṁ tu kartavyaṁ na mano vikalaṁ yathā||
yathā mahauṣadhaṁ kiñcitsusvādaṁ vyādhighātakam|
prajñopāyasukhaṁ tadvad helayā kleśanāśanam||
sarvaśya ramaṇī rāmā rāginī śuddharāgiṇām|
ekasya galapāśaḥ syādaparasya bandhakarttikā||
yadvā kiṁbhūtayā anāmikayetyāha- ṣaṣṭhajineneti| sahārthe tṛtīyā| ṣaṣṭhajinena bodhicittena sahitayā| samyaksaṁpūrṇabodhicittamilitayetyarthaḥ,tadadhīnatvādutthānasya| tryakṣarajapteneti| tryakṣaraiḥ kāyavākcittairjaptena layaṁ nītena| teṣāmavikṣepācca tadaskhalanāt| tathā ca śrīhevajre-
jalpanaṁ japamākhyātam ālikālyoḥ prajalpanāt||2||
tadanu paramādyapātre karakamalaṁ dakṣiṇetaraṁ kṣiptvā |
vidadhīta vajrasavanaṁ yathopadeśaṁ śayasparśāt ||3||
kṛtyāntaramāha- tadanvityādi| vajrasavanaṁ vidadhīteti sambandhaḥ| vajraṁ śūnyatā tadabhimukhīkaraṇahetutvāt| vajraśabdena kṛṣṇayogi dravyamabhidhīyate,kāraṇe kāryopacārāt| savanaṁ snānam| 'ṣuñ'abhiṣave| kiṁ kṛtyami (kṛtve)tyāha-karakamalaṁ kṣiptveti| karapadmavinyāsaḥ| dakṣiṇetaramiti vāmam| kutretyāha-paramādyapātra iti| paramaḥ paramānandaḥ,tadarthamādyaṁ madanaṁ mādhvīprabhṛti,tasya pātre| yathopadeśamiti| upadeśānatikrameṇa| śayasparśāditi pāṇibhyāṁ gātrasparśāt|
atropadeśaḥ-prathamamalibindumātraṁ gṛhītvā devīmantreṇa tryakṣareṇa vā snānaṁ kuryāt| tato vāmadakṣiṇahastābhyāmāliṅganābhinayena śiraḥprabhṛti pādāṅguṣṭhaparyantaṁ tatkara talalagna draveṇa gātraṁ sparśayediti| yadvā vāmakaratalabhāvitaraktapañcadalakamalasthitaṣaḍayoginīmantrāṇāṁ ṣaḍayoginīsvarūpāṇāṁ dakṣiṇakaravṛddhānāmikayā dravadravyeṇa sparśanaṁ śayasparśanam ,śayasparśa iti cāmnāyaḥ|
vyākhyānāntaramapi- vajraṁ mahāsukhaṁ tena savanaṁ snānaṁ sudhīḥ kurvīta mahāsukhamayamātmānaṁ vidadhītetyarthaḥ| vajrasya bolasya bodhicittena savanaṁ vā| abhyāsadhṛt kiñcit patiteneti bhāvaḥ| kutretyāha-paramādyapātra iti| paramamanirvacanīyaṁ rūpaṁ tadarthamādyaṁ pātraṁ mahāsukhadhāraṇāt sarvatathāgatānāmādhārabhūtatvācca dharmodayā,tatrādhārasthitetyarthaḥ| tatraiva sahajasukhotpatteḥ| upāyaprajñānāṁ ca tasminneva bandhacchedāt| tathā ca śrīhevajre-
yena tu yena tu badhyate lokastena tu tena tu bandhanamuñcet|
loko muhyati vetti na tattvaṁ tattvavivarjita siddhi na lapsyet||
yena yena hi badhyante jantavo raudrakarmaṇā|
sopāyena tu tenaiva mucyante bhavabandhanāt||
yadyevaṁ sahajasukhañca tadutpadyate ceti vyāhatametat,utpannasya nityavināśitvāt| vinaśvarasya ca laukikasukhasādhāraṇatvāt| bhavatu nāma tathāpi dṛṣṭāntatvenopanīte na doṣaḥ| yathoktam-
dhāvalyamātramilito haṁsaścandrasya dīyate hyupamā|
dattaṁ tathaiva laukikasukhamapi likhitaṁ pratītipathe||
yacca saroruhasaṅgatve pratipādyaṁ śrīmahāguruṇā|
gatireṣā'gatikānāṁ yattad dṛṣṭāntabhūmirapi||
bodho na saṁskṛtagirā hāsyaṁ bhāṣāntaraṁ viśiṣṭamapi|
giribhillapallipuruṣāḥ svavacanakalpena sādhyante||
yathoktam āryadevapādāḥ (daiḥ)-
nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṁ yathā|
na laukikamṛte lokaḥ śakyo grāhayituṁ tathā||
kiñca ,yathā svapnaputrasyotpattisthitināśādayaḥ sukhaduḥkhahetavo'nubhūyante prabhāte sarvameva mṛṣā,tathaiva sarvamabhyāsakāle vidyata eva,ādijñāne tu sahaje nāstyeveti sarvameva sustham| tataśca jāte pakṣapuṭe pakṣivadākāśagamanamabhīṣṭaṁ bhūmipatanamapi samanubhavannekalagnasujātapakṣapuṭaḥ kramaśo gaganābhogamapyātmādhīnamanubhavati| yogīndre[ṇa]tataścātra prapāte'vahitena bhavitavyamiti| uktañca śrīhevajre-
sevitavyaḥ prayatnena yathā bhedo na jāyate |
bhedaḥ kāyavākcittānāṁ pṛthagbhāvo bindorapi skhalanamiti| kiṁ kṛtvetyāha- karakamalaṁ dakṣiṇetaraṁ kṣiptveti| vāmakaravṛddhāṅguṣṭhāṅgulibhyāṁ kamalapakṣadvayasya ghaṭitoddhāṭitavidhānāt| uktañca guhyavajravilāsinīsādhane'pi-
karavṛddhāṅgulībhyāṁ tu padmapakṣadvayaṁ śanaiḥ|
ghaṭitodghāṭitaṁ kuryāt sphuradañcāmbujānanam||iti|
athavā paramarthaṁ māti paricchinattīti paraṁ saṁvillakṣaṇakṣaṇaṁ bodhicittaṁ tasyādyaṁ pātraṁ bhiduraṁ tatra karakamalaṁ kṣiptvā karavannirlomatādiguṇasampannaṁ kamalaṁ prajñāpadmaṁ tadvinyasyetyarthaḥ| uktañca śrīcakrasaṁvare-''padmaṁ pāṇitalaṁ kuryāt''iti| guhyavajravilāsinīsādhane'pi- padmaṁ pāṇitalaṁ kuryād bāhumūladvayaṁ tathā | iti|
svayaṁ padmāsanāsīno nāyikāmaṅge niveśyeti bhāvaḥ| yadvā bāhyamudrāyā abhāvāt kara eva kamalaṁ karakamalaṁ kareṇaivollāsayedityarthaḥ| na kevalaṁ karakamalaṁ dakṣiṇetaraṁ vāmadakṣiṇabāhu (yu)dvayañca kṣiptvā antarlīnīkṛtya| mahāsukha iti śeṣaḥ| kiṁ ca,cyavanamahāsukhamahauṣadhādinā bindustambhanamidaṁ dvayamaśuddharāgiṇāmapi sambhāvyate| kathaṁ vā anavacchinnarūpo mahāsukhamayaḥ karmāṅganāyāmutpadyatām ?yathoktam-
yairyaistribhuvanamadhye kṣarasukhamanubhūtamekadā taccet|
ekatra bhavati labhate na sahajasukhakoṭimāṁśamapi||
laghutākāraṇajatvaṁ kṣaṇakṣayitvaṁ ca duḥkhakāritvam|
yatrāsti tena sādhyaḥ satsukhanāthaḥ kathaṁ bhavitā||
iti śaṅkāyāmāha- yathopadeśaṁ śayasparśāt| śayanaṁ śayo nidrā vijñānendriyayā (yoḥ)nirodhaḥ,ananyagāmitvamekaniṣṭhateti yāvat| tasya sparśāttadabhimukhīkaraṇāt| yadvā śayo nidrā tatsāmyānmaraṇamabhidhīyate| maraṇaṁ ca vāyuvijñānendriyayornirodhasvarūpaṁ dhyānam tasya sparśāt tadabhimukhīkaraṇāt| yathoktaṁ śrīhevajre-
maraṇaṁ yena sukheneha tatsukhaṁ dhyānamucyate|
alpasya maraṇasya mithyārūpatvāt| yathoktaṁ śrīcakrasaṁvare-
mṛtyurnāma vikalpo'yaṁ nīyate khecarīpadam| iti|
atropadeśo'pyabhidhīyate-
calaścet pavano daṣṭaṁ mahāsukhamanuttaram|
taddvāreṇaiva śrayaṇaṁ pratidaṁśaḥ pratikriyā||
sākṣātpūrvānubhūtāṁ vā mukhayan sukhasaṁpadām|
antargatena manasā kāmasiddhiṁ tu bhāvayet||
śrīhevajre ca-
bhāvyate hi jagat sarvaṁ manasā yasmān na bhāvyate|
sarvadharmaparijñānaṁ bhāvanā naiva bhāvanā||
teṣāmekaṁ paraṁ nāsti svasaṁvedyaṁ mahatsukham|
svasaṁvedyād bhavet siddhiḥ svasaṁvedyaṁ hi bhāvanā||
tathā ca-
bhuñjan mahāsukhaṁ supto vijñānaviṣayendriyaiḥ|
stutinindāyaśolābhavikalpān kuṭivat kuru||
iyaṁ bhusukacaryāpi kriyate yadi cetasi|
tadā śāntamanovāhān sukhena prahariṣyati||
iyaṁ bhusukapādena kṛpayā pratipāditā|
suptvāpi nivasanaṁ (n)kvāpi sidhyatyeva pratīkṣyatām||3||
pravidhāya karanyāsaṁ vṛddhāṅguṣṭhāṅgulisamāyogāt |
kurvītāṅganyāsaṁ ṣaḍbhirvīreśvarīmantraiḥ ||4||
kṛtyāntaramāha- pravidhāyetyādi| aṅganyāsaṁ kurvīteti sambandhaḥ| kairityāha- ṣaḍbhirvīreśvarīmantrairiti| vīre śvaryo vajravārāhī-yāminī-mohinī-sañcālanī- santrāsanī-caṇḍikā'bhidheyāḥ ṣaḍayoginyastāsāṁ ṣaḍbhirmantraiḥ| tatrāyaṁ mantranyāsaḥ-om vaṁ nābhau | hoṁ yoṁ hṛdaye| hrīṁ moṁ kaṇṭhe | hreṁ hrīṁ mukhe| hū hū śirasi| phaṭ phaṭ sarvāṅgeṣvastram| pravidhāya karanyāsamiti| ādau karanyāsaṁ kṛtvā | vṛddhāṅguṣṭhāṅgulisamāyogāditi vāmahastavṛddhāṅguṣṭhamārabhyāṅgulīṣu samāyogāt kaniṣṭhāṁ yāvadityarthaḥ | tatrāyaṁ kramaḥ-om va aṅguṣṭhe| hoṁ yoṁ tarjjanyām| hrīṁ moṁ madhyamāyām| hreṁ hrīṁ anāmikāyām| hū hū kaniṣṭhāyām| phaṭ phaṭ sarvāṅgulyagre| sarvāsāmeva mūleṣvityāmnāyaḥ|
vyākhyānāntaramapi-aṅganyāsaṁ kurvīteti sambandhaḥ| aṅgaḥ apānavāyuḥ| kairityāha-vīreśvarīmantrairiti| vīro mahāsukhacakrasthitaḥ śrīherukarūpo hakāraḥ,tasyeśvarī nirmāṇacakrasthitacaṇḍālīrūpiṇī bhagavatī,tasyā mantrairiti| mananāttrāṇāt,mantrairupāyaiḥ| ṣaḍbhiriti| prāṇāyāmādiṣaṭprakāraiḥ| athavā ṣaḍbhiriti sahārthe tṛtīyā| ṣaḍbhiḥ sahitamaṅganyāsaṁ kurvītetyarthaḥ| tathā coktam-
pratyāhārastathā dhyānaṁ prāṇāyāmaśca dhāraṇā|
anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate||
tathā ca śrīkālacakre-
pratyāhāro jinendro bhavati daśavidho dhyānamakṣobhya eva
prāṇāyāmaśca khaḍgī punarapi daśadhā dhāraṇā ratnapāṇiḥ|
ḍombyāṁ cānusmṛtiḥ syādapi kamaladharaḥ śrīsamādhiśca cakrī
ekaikaḥ pañcabhedaiḥ punarapi ca yato bhidyate hyādikādyaiḥ||
pratyāhāro daśānāṁ viṣayaviṣayiṇāmapravṛttiḥ śarīre
prajñā tarko vicāro ratiracalasukhaṁ dhyānamapyekacittam|
prāṇāyāmo dvimārgaḥ skhalanamapi bhavenmadhyame prāṇaveśo
bindau prāṇapraveśo hyubhayagatihato dhāraṇā caikacittam ||
caṇḍālyālokanaṁ yadbhavati khalu tanau cāmbare'nusmṛtiḥ syāt
prajñopāyātmakenākṣaraṇasukhavaśājjñānabimbe samādhiḥ|
etanmṛdvādibhedaistrividhamapi bhavet sādhanaṁ viśvabhartu-
stistro mudrāstrimātrāstrividhagativaśāt karmasaṅkalpadivyāḥ||
kiṁ kṛtvetyāha-pravidhāya karanyāsamiti| kaṁ mahāsukhacakraṁ rāti guhṇātīti karaḥ prāṇavāyuḥ,tasya nyāsaṁ haṭhena madhyamāmārgapraveśanaṁ kṛtvetyarthaḥ| tathā ca tatraiva-
yā śaktirnābhimadhyād vrajati parapadaṁ dvādaśāntaṁ kalāntaṁ
sā nābhau sanniruddhā taḍidanalanibhā daṇḍarūpotthitā ca |
cakrāccakrāntaraṁ vai mṛdulalitagatiścālitā madhyanāḍayāṁ
yāvaccoṣṇīṣarandhraṁ spṛśati haṭhatayā sūcivadbāhyacarma||
āpānaṁ tatra kāle paramahaṭhatayā prerayedūrdhvamārga
uṣṇīṣaṁ bhedayitvā vrajati parapuraṁ vāyuyugme niruddhe|
evaṁ vajraprabodhānmanasi saviṣayāt khecaratvaṁ prayāti
pañcābhijñāsvabhāvā bhavati punariyaṁ yogināṁ viśvamātā||
kasmāt kartavyamityāha- vṛddhāṅguṣṭhāṅgulisamāyogāditi| aṅguṣṭho vajraṁ vṛddhaścāsāvaṅguṣṭhaśceti vṛddhāṅguṣṭhaḥ tacca bolaḥ| aṅge līyate ityaṅgulī śukraṁ nairukto varṇaviparyayaḥ| tābhyāṁ samāyogo'skhalanaṁ tasmādityarthaḥ|
vīreśvarīśabdasyopadeśā'rtho likhyate-
ūkārādūrdhvagāmitvaṁ īkārātpavaneraṇā|
repho vahnimayī rekhā īśvarī sarvasaukhyataḥ||
iyaṁ tvālambanarūpā hetucaṇḍālī jñānarūpiṇītvād mudrotpannaspandasukhadāyinī| bindorutthāpanārthamevotthāpitetyasmadguravaḥ| ta de va dṛṣṭāntarasikānāṁ pratipādyate-
kamalaṁ samapātrasthaṁ pradīpoddīpitāntaram|
pidhānādhomukhī(kha)ghaṭīmūlaṁ mūrdhani tiṣṭhati||
vastutastu svarasavāhiniḥ spandasukhadāyinyāṁ sahajarūpiṇyāmeva yogibhiḥ patitavyam| yadāha-''ṣaḍaṅge bodhicittasya rakṣaṇamiti mṛdumātrā,spandagatirmadhyamātrā,niḥspandagatiradhimātramātreti| evaṁ karmamudrā kṣarasukhadāyinī,jñānamudrā spandanasukhadāyikā,mahāmudrā niḥspandanasukhadāyikā"iti| uktañca-
kulīraśiśuvat pakvakadalīphalavad dṛḍham|
niṣpratīhetusadbhāvānu(da)deti phalarūpiṇī||
caṇḍālyevopadeśena mahāsukhavilāsinī|
saiva nairātmikā devī vajravairocanī ca sā||
tataścaṇḍālīparihāreṇa vyākhyāyate-aṅganyāsaṁ kurvīteti sambandhaḥ| aṁ-akārarūpiṇīṁ nirmāṇacakrasthitāṁ devīṁ gaṁ-gacchatītyaṅgo'pānavāyuḥ| tasya nyāsamākuñcanamuttolanaṁ vidadhīta| kiṁ kṛtvetyāha-pravidhāya karanyāsamiti| karasya dvidhātvāt karaśabdena bāhu(vāyu)dvayamabhidhīyate,tasya nyāsaṁ nirodhaṁ kṛtvetyarthaḥ| tathā ca śrīhevajre-
maṇḍalaṁ pādalekhaḥ syād malanād maṇḍalamucyate||
karasphoṭo bhavenmudrā'ṅgulyā moṭanaṁ tathā|
anyathā apānavātasya śaithilyotpatteḥ| anena pūrvoktameva bāhu(vāyu)dvayamākṛṣya mahāsukhe praveśanīyamiti sūcitam|vāyusthairyeṇaiva kāryasiddhiḥ|yathoktaṁ śrīkālacakre-
madhye prāṇapraveśaḥ saraviśaśigaterbandhanaṁ savyavāme
cittaṁ mudrāprasaṅge paramasukhagataṁ vajrasambodhanaṁ ca|
abje vajradhvanirvā svakarasalilajollālanaṁ saukhyaheto-
rbījātyāgaḥ sasaukhyo maraṇabhayaharaḥ śrīgurorvaktrametat|
tathā ca-
vāyorāyurvapurbindormuktiścittāt suniścalāt|
trayāṇāmekasaṁyogāt tripuṭī sā prakīrtitā||
kasmāt kartavyamityāha- vṛddhāṅguṣṭhāṅgulisamāyogāditi| aṅge tiṣṭhatītyaṅguṣṭho vajram| nairukto varṇaviparyayaḥ| vṛddhāṅguṣṭhastīvrabolaḥ,aṅgulī śukraṁ tābhyāṁ samāyogātskhalanam tasmāt| uktañca-
yasya prajñāsaṅge patati śitāṁśuḥ kutaḥ sukhaṁ tasya |
mukulaṁ vasantasaṅge patati phalaṁ kena cūtasya||
tathā ca-
prajñāsaṅge śaśī yasya parisīdati paṅkaje|
anveṣate phalaṁ mūrkhaḥ sa bhittvā kusumāvalīm||
guhyavajravilāsinīsādhane'pi-
manthayet kamalāmbhodhiṁ sahajāmṛtakāṅkṣayā||
vairāgyakālakūṭaṁ ca nottiṣṭhati yathā tathā|
ṣaḍbhiriti| cakṣurādiṣaḍvijñānena lakṣitaḥ sahito vā| kiṁbhūtairityāha-vīreśvarīmantrairiti| vīro bhagavān tasya īśvarī śūnyatā saiva mananāttrāṇān mantra upāyo yeṣāṁ taiḥ| athavā vīreśvaryāḥ śūnyatāyā mantrairupāyaistāneva lakṣyīkṛtya tasyā udayāt||4||
tadanu ca vajradharopari raṅgāruṇayogajaṁ samamamatram |
bhujagabhavaiḥ suviśuddhaiḥ sicayagatairavakirecchanakaiḥ ||5||
vidheyāntaramāha-tadanu cetyādi| ca-śabdaḥ punararthe| amatraṁ pātram avakiret churayediti sambandhaḥ| raṅgāruṇayogajamiti| raṅgo vaṅgaḥ,aruṇaṁ tāmraṁ tayoryogo melakam tasmājjātaṁ kāṁsyamityarthaḥ| samamiti tulyaṁ kalaṅkakharadardurādirahitam| darpaṇamiti bhāvaḥ| kaiśchurayedityāha-bhujagabhavairiti| bhujago nāgaḥ śīśakastadbhavaiḥ| suviśuddhairiti dalarahitaiḥ| sicayagatairiti| sicayaṁ ślakṣṇaṁ vastraṁ tadgataiḥ| śanakairiti| laghukramāṅgulanyāsena raktavastreṇa dolikāṁ kṛtvā tatra sindūraṁ dattvā aṅgulyā kiñcit krameṇa cālayet ityāśayaḥ| kutretyāha-vajradharoparīti | vajraṁ madanaṁ tad dhārayatīti vajradharaṁ madanasahitaṁ pātram tasyopari|
vyākhyānāntaramapi-amatraṁ pātramavakirediti sambandhaḥ| amo rogaścaturuttaracatuḥ śatavyādhyātmakaṁ duḥkham tasmāt trāyata ityamatraṁ mahāsukhaṁ viśveṣāmādhārabhūtatvād vā amatraṁ mahāsukhasvarūpaṁ pātram| tadavakiret saṁyojayet| samamiti sarvatraikarūpatvāt| raṅgāruṇayogajamiti| raṅgaḥ śubhratvāt sarāgatvād vā bodhicittam aruṇamamitābho rajaḥ,tayoryoga-stasmājjātam| kutra tadvidheyamityāha-vajradharoparīti| vajraṁ kuliśaṁ tadeva dharaḥ sarvato'gamyatvāt prapātatvājjātasyopari tasya śikhare| kaiḥ sahāvakiredityāha-bhujagabhavairiti| bhujago nāgastadudbhavairviṣairviṣayā eva viṣam anarthahetutvāt| tathā ca śrīhevajre-
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ|iti|
tathā ca tatraiva-
tadvat saṁsārakaṁ ratnaṁ pañcakāmaguṇairyutam|
aśuddho viṣatāṁ yāti śuddhaḥ pīyūṣavad bhavet||
kiṁbhūtaiḥ?suviśuddhaiḥ| ete'pi viṣayāḥ svarūpato mahāsukharūpiṇaḥ,kintvavidyāvaśādviṣavanniṣpadyanta iti sahajavṛttyā supariśodhitaiḥ| sicayagatairiti| sicaye karpaṭe nibaddhairiva saṁvṛtairityarthaḥ| śanakairiti dhairyeṇa| athavā bhujagaḥ sihlastadbhavai rāgaiḥ| saheti śeṣaḥ | laukikarāgo'pi tatra nikṣeptavya iti bhāvaḥ| yadvā bhujagabhavaiḥ sindūrairiva sindūraiḥ sarāgatvād mahārāgarasaiḥ| avakiredityarthaḥ||5||
tatra jinahṛdayahṛdayaṁ cakraṁ śikhikoṭikaṁ samabhilikhya |
tadgarbhe mantrālīṁ gāṅgeyaśalākayā vilikhet ||6||
kartavyāntaramāha-tatretyādi| mantrālīṁ bhagavatīṁ mantrapaṅktiṁ vilikhediti sambandhaḥ| kiṁkṛtvetyāha- cakraṁ samabhilikhyeti| jinahṛdayahṛdayamiti| jinā vairocanādayaścatvārastathāgatāḥ,tasya (teṣāṁ)hṛdayamakṣobhyasvarūpo bhagavān śrīherukaḥ,tasyāpi hṛdayaṁ dharmodayā,tatsvarūpam| śikhikoṭikamiti| śikhiḥ agniḥ,tasya trayatvāt traya eva koṭayo'strāṇi yasya| svārthe kan| cakrasya trikoṇamityarthaḥ| tatreti sindūrakṣodadhūsaramukure| mantrālyeva kutra likhitavyetyāha-tadgarbha iti| darpaṇatalalikhitadharmodayāgarbhe| kayā tallikhanīyamityāha- gāṅgeyaśalākayeti| gāṅgeyaṁ suvarṇaṁ tacchalākayā vāmahastena likhitavyamityanantaraślokād boddhavyamupadeśād vā|
atrāmnāyaḥ- ādau indubindunādasahitā vakārarūpiṇī bhagavatī dharmodayā kiñjalke likhanīyā| paścād dharmodayāmadhye kāyavākcittaviśuddhayā smaraśaṅkaradiksaṁkhyāmilitapaṅktitrayeṇa mantroddhārotthitabhagavatīmantrarājo likhanīyaḥ| ubhayacakrapratipādakabhagavadbhagavatīsvarūpahakārākārābhyāṁ hākārarūpaniṣpannaśeṣākṣara (rai)ścādvaitaviśuddhayā adhasi vakāropari likhanīyamiti| athavā kiñjalke omkāraṁ dattvā dharmodayārekhayaiva pārśve trayo likhanīyāḥ| madhye vakāra ityapi kasyacidāmnāyaḥ|
vyākhyānāntaramapi- tatreti dharmodayāyāṁ mantrālīm avadhūtīṁ vilikhet| akṣararūpeṇa sthāpayedityarthaḥ| manasastrāṇānmantrāḥ pavanasahāyā bindavasteṣāṁ sukhacakragamanād ālī setuḥ paddhatiriti mantrālīśabdenāvadhūtyevābhidhīyate| kayā vilikhyai (khe)dityāha-gāṅgeyaśalākayeti| gāṁ pṛthivīṁ dharmodayāṁ gacchatīti gaṅgā sumeruśikharānnipatantī amṛtadhārā tasyāḥ saṁjātā iti gāṅgeyā bindavaḥ,tatpravāhādeva teṣāṁ maṇiśikharotpatteḥ,ta eva bindavastadvartmanā gacchantaḥ| śalākeva śalākā avadhūtīśuṣiramevāvāpya tadgamanāt| kiṁkṛtvetyāha-cakramityādi| jinaḥ śrīherukastasyāpi hṛdayaṁ mahāsukhākhyaṁ cakraṁ tatra sarvadaivodayāt| tadabhilikhya tadākāryetyarthaḥ| śikhikoṭikamiti| śikhī caṇḍālī jvālā tasyā koṭiragrabhāgaḥ,sa eva ke mastake yasya ,adhomukhatvād vakārasyeti bhāvaḥ| tadgarbhamiti| mahāsukhamadhya evetyarthaḥ| athavā mantrālīṁ vilikhed bindudhārāmarpayet| kayetyāha- gāṅgeyaśalākayeti| gāṅgeyo binduḥ,tadgamanārthaṁ śalākeva śalākā avadhūtī,tayā| kiṁkṛtvetyāha- jinahṛdayahṛdayaṁ samabhilikhyeti| jinaḥ śrīherukastasya hṛdayamakṣaro bodhicittaṁ tasya hṛdayaṁ mahāsukhaṁ tat samyak cetasi nidhāyetyarthaḥ| cakramiti| sakalavikalpocchedakatvāt| śikhikoṭikamiti śikhī vahnistasya koṭiragramatiśayarūpaṁ yasya tathā,ajñānendhanadahanādatitīkṣṇatvācca||6||
cakrasya bāhyabhāge pūrvottarapaścimārkidigdeśe |
satsvastikānabhilikhet krameṇa vāmena hastena ||7||
viśeṣamāha- cakrasyetyādi| satsvastikānaviśiṣṭānāvartānabhilikhet| kutrābhilikhedityāha- cakrasya bāhyabhāga iti| dharmodayābahirbhāge| tatrāpyanekasthānasaṁbhavānniścayamāha-pūrvottarapaścimārkidigdeśa iti| arkasyāpatyamārkiryamaḥ| krameṇeti| pūrvottarādikrameṇa vāmahasteneti subodham|
vyākhyānāntaramapi- sad vidyamānaṁ suṣṭhu svastikaṁ sukhaṁ yeṣāṁ te svastikā bindavaḥ| tānabhilikhed vinyasediti sambandhaḥ| kutra nyasedityāha- cakrasya bāhyabhāga iti| mahāsukhacakrasya bahirbhāge| kiṁbhūte?pūrvottarapaścimārkidiśa eva deśo yasya tasmin| pratiparamāṇu pratiromakūpamityarthaḥ| kena likhitā ityāha- hasteneti pavanena| pañcāṅgulīpratipāditapañcatvāt śarīrasthitānāṁ pavanānāṁ grahaṇam| kiṁbhūtena?vāmena manohareṇa,avikṣiptenetyarthaḥ| kathaṁ vilikhedityāha-krameṇātidhairyeṇa,acyutatvāt| pratiromakūpakrameṇa vā||7||
ākṛṣya vajradevīṁ praveśya mantrākṣareṣu baddhvā ca |
paritoṣayed vidhānāj jaḥ hū va horiti paṭhitvā ||8||
vidhānāntaramāha- ākṛṣyetyādi| vajradevīṁ paritoṣayediti sambandhaḥ| kiṁkṛtvetyāha- ākṛṣyeti| mukuratalalikhitadevīmantramālāmayūkhairaṅkuśākārairakaniṣṭhabhuvanasthitāṁ devīṁ jaḥkāreṇākṛṣya | praveśyeti | mantrākṣareṣu darpaṇatalalikhiteṣu hūṁkāreṇa praveśya| baddhveti| tatraiva mantrākṣareṣu vaṁkāreṇa baddhavā supratibaddhāṁ kṛtvā|kathamākarṣaṇaṁ kartavyamityāha- jaḥ hū va horiti paṭhitvā| etānākarṣaṇapraveśanabandhanato ma(mū)lamantrān pratyekaṁ pratikṛtya bhāvanāpūrvakaṁ paṭhitvetyarthaḥ| vidhānāditi| jā (jvā)lāmudrādikaṁ kurvan| "ākrāntapādordhvadṛṣṭistu mūrdhnā pheṁkāranādataḥ"iti cāmnāyaḥ|
vyākhyānāntaramapi-vajradevīṁ caṇḍālīṁ paritoṣayedāpyāyitāṁ kuryāt| ākṛṣyeti| ūrdhvaṁ gatāmapi patitāmṛtadhārā(ra)yā'vanatāṁ kṛtvetyarthaḥ| praveśya mantrākṣareṣviti| mantro bodhicittaṁ tasyākṣareṣu mahāsukhajñāneṣvantarbhāvya tadrūpe niṣpādyetyarthaḥ| niṣpāditakalāyāstu tasyā heturūpeṇa sthātumayuktatvāt sahajacaṇḍālītvameva yuktamityabhiprāyaḥ| baddhavā ceti| mahāsukhe supratibaddhāṁ kṛtvā| vidhānāditi| yathā'bhidhānena| tadeva spaṣṭayati-jaḥ hū va horiti paṭhitvā| etadakṣaracatuṣṭayārthayuktakrameṇāmukhīkṛtve (tye)tyarthaḥ||8||
tadanu saparyāṁ vividhāṁ tasyā vidadhīta mantrarūpāyāḥ |
bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ ||9||
pūjāmāha- tadanvityādi| tadanantaraṁ tasyāḥ saparyāṁ pūjāṁ vidadhīta kurvīteti sambandhaḥ| mantrarūpāyā iti| kṣīranīravadekīkṛtamantrarūpāyāḥ| vividhāmiti| nānāprakārām| bhakṣyairiti piṣṭakādibhiḥ| bhojyairiti annaiḥ| lehyairiti madhuprabhṛtibhiḥ| peyairiti pānakādibhiḥ| coṣyairiti āmrādibhiḥ| sakāmaguṇairiti pañcakāmopabhogaiḥ|
vyākhyānāntaramapi-tasyā devyāḥ saparyāmanavaratābhyāsādekaniṣṭhatāṁ kurvīta| mantrarūpāyā iti| mahāsukharūpāyāḥ| kairhetubhūtairityāha- teṣāmeva secanādbalavṛddhaiḥ,balācca sukhotpattiriti| sakāmaguṇairiti| pañcakāmaguṇopabhogamapi niḥsaṁgena vidadhītetyarthaḥ| yadvā kāmasya trayodaśatvād guṇānāṁ ca tritvāt kāmaguṇaśabdena ṣoḍaśa saṁkrāntayaḥ pavanānāmabhidhīyante| pratidinamanayā bhāvanayā śvāsalābhāt kramaśo mahāsukha evāntarbhāvāditi bhāvaḥ||9||
vividhairbalaiḥ samadanairupahāraiḥ pañcabhiratiparārdhyaiḥ |
gītairvādyairnṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca || 10||
na kevalametairityāha-vividhairityādi| balairmāṁsaiḥ| vividhairnānāprakārairgokudahanairityarthaḥ| samadanairiti dravyasahitaiḥ| upahāraiḥ pañcabhiriti| pañcopahāraiḥ| atiparārdhyaiḥ śreṣṭhaiḥ| gītairvajragītaiḥ| anyairiti sulalitaiḥ | vādyairvīṇāveṇuprabhṛtinirgataiḥ | nṛtyairvajrapadopanītaiḥ | pradakṣiṇāpraṇatinutibhiśceti| pradakṣiṇapraṇāmastavaiḥ|
vyākhyānāntaramapi-balairiti| gokudahanasvarūpaiḥ pañcaskandhātmakavairocanaratnasaṁbhavāmitābhāmoghākṣobhyākhyebhyasteṣāmapi mahāsukhe'ntarbhāvāt| samadanairiti| madayatīti madano'ṅkārastatsahitaiḥ| upakriyate ādriyate viśvamebhiriti upahārā viṣayāstaiḥ| pañcabhiriti cakṣurādipañcavijñānaiḥ| atiparārdhyairdveṣādibhiḥ| gītairiti| mahāsukhotthitanādarūpadhvanibhirlakṣitaiḥ| vādyairiti kuliśaśabdaiḥ| nṛtyairiti suratāṅgabhaṅgaiḥ| pradakṣiṇeti vajrapadmasya dakṣiṇāvartacālanaiḥ| praṇatiriti dhyānāvanatadṛṣṭitā| nutiriti hākārasītkārādiḥ| athavā etaiḥ sarvaireva sahetyarthaḥ| tatkārye sarveṣāṁ tulyarūpatvāt||10||
pratidivasaṁ pratipakṣaṁ pratimāsaṁ vā tithau daśamyāṁ sat |
kuryād yathoktapūjāvidhimasyāḥ siddhimākāṅkṣan ||11||
iti tattvajñānasaṁsiddhau bāhyapūjāvidhiḥ ||
kadā kartavyamityāha- pratidivasamityādi| yathoktapūjāvidhiṁ kuryāditi sambandhaḥ| asyā iti| mantrarūpāyā devyāḥ| pratidivasaṁ nityaṁ pratipakṣaṁ sitāsitadaśamyām| pratimāsamiti kṛṣṇadaśamyām| yoginyāḥ kṛṣṇapakṣa evādhikārāt| tithau daśamyāmiti| daśamyeva devītithirityarthaḥ| sa tu paṇḍitaḥ siddhimākāṅkṣan iti| laukikalokottarasiddhimabhivāñchan|
vyākhyānāntaramapi- asyā mahāsukharūpāyā yathoktapūjāvidhiṁ kuryāt| pratidivasamiti,dinasyopalambharūpatvāt pratyupalambham| yadyadupalabhyate tattanmahāsukhe praveśayedityarthaḥ| pratipakṣamiti| bhāvapakṣamabhāvapakṣaṁ vā| pratimāsamiti| māsasya pakṣadvayamilitatvāt| ubhayapakṣamapi mahāsukhe niyojayediti bhāvaḥ| uktañca bhagavatā-
arthapratiśaraṇena bodhisattvena bhavitavyaṁ na śabdapratiśaraṇena| iti|
siddhimākāṅkṣanniti siddhimicchan| kutretyāśaṅkāyāmāha-daśamyāmiti| daśamyāṁ bhūmau daśabhūmīśvaratvamicchannityarthaḥ| tithāviti |
daśamībhūmireva devītithistatra sarvadā sannihitatvāt||11||
śrīmadvikramaśīladevamahāvihārīyamahāpaṇḍitabhikṣuvīryaśrīmitraviracitāyāṁ tattvajñānasaṁsiddhipañjikāyāṁ bāhyapūjāvidhiḥ ||
[atha bhāvanāvidhiḥ]
atha kṛtabāhyārcanavidhirurukaruṇo nirmitāriramadhyābje |
vyasuhṛdayoṣṇagubimbe dhyāyāt pūrvoditāṁ devīm ||1||
athetyādi| athānantaraṁ devīṁ dhyāyāditi sambandhaḥ| pūrvoditāmiti| vigrahavatīṁ sahajarūpiṇīṁ pūrvapratipāditāṁ pūrvatantre śrīsaṁvarārṇavādau bhagavatpratipāditāṁ vā| kṛtabāhyārcanavidhiriti| kṛta eva bāhye darpaṇatale arcanavidhiryena sa tathā| urukaruṇa iti| ururmahatī karuṇā kṛpā yasya| kutra dhyāyādityāha-nirmitāri(ra)madhyābja iti| nirmāṇacakramadhyapadme| vyasuhṛdayoṣṇagubimba iti| vigatā asavaḥ prāṇā yasya sa vyasurmṛtakaḥ,tasya hṛdayaṁ vyasuhṛdayaṁ tasmin ,uṣṇā gauryasya sa uṣṇaguḥ sūryastasya bimbe maṇḍale mṛtakahṛdayagatasūryamaṇḍala ityarthaḥ|
vyākhyānāntaramapi- devīṁ dhyāyāt| mahārāgarasena dīvyatīti devī| pūrvoditāmiti vyākhyātameva| kiṁbhūtaḥ sannityāha-kṛtabāhyārcanavidhiriti| uhyata iti vāhyā avadhūtī| bāhyāṅganātvāt karmamudrā vā| kṛta eva bāhyāyāmarcanavidhiḥ sukhodayo yena sa tathā| urukaruṇa iti| kaṁ sukhaṁ ruṇaddhīti karuṇā bodhicittam ,ururmahatī karuṇā yasya sa urukaruṇaḥ| kutra dhyāyādityāha- nirmāṇāri (ra)madhyābja iti| prabhāsvarānmanonirmitaṁ ca tadari tridalacakraṁ ceti nirmitāri dharmodayā ,tanmadhyapadme| vyasuhṛdayoṣṇagubimba iti | śavahṛdayasūryabimbe| suviśuddhadharmadhātusamupajātajñānāloka ityarthaḥ| tathā ca-
nirātmakatvāt khalu dharmadhātorviśuddhitaḥ suptaśavo vimānaḥ|
anālayaṁ tat suviśuddharūpaṁ pratītaye (yate)tadhṛdaye śavasya||
prajñoṣṇagurjñānamayaṁ viśuddhaṁ vibhāvasormaṇḍalamugratejaḥ|
tatroditeyaṁ suviśuddhadharmadhātusvarūpā jagadekarūpā||1||
sandhyāsindūravarṇāṁ kharakaranikarāpāstasaptārkakānti
kartrīṁ sarvārtihantrīṁ sphuradamitaghṛṇiṁ bibhratīṁ savyadoṣṇā |
bibhrāṇāṁ vāmadoṣṇā kamalamatisitaṁ raktapūrṇadhvajāḍhayāṁ
kālyā dambholikālyā parigataśirasaṁ muktamūrdhvotthahastām ||2||
bhāvanāmāha-sandhyetyādi| sandhyāsindūrayoriva varṇo yasyāḥ suviśuddharāgamayītvāt ,tāṁ dhyāyādityanuvartanīyam| kharakaretyādi| kharastīkṣṇaḥ karanikaro raśmisamūhastena apāstā nirākṛtā saptārkasya saptasūryasya kāntiryayā sā tathā| punaḥ kiṁbhūtāṁ kartrīṁ vidhātrīṁ sarvārtihantrīmiti| sarvaduḥkhacchedikām| sphuradamitaghṛṇimiti| sphuradamito'paryanto ghṛṇirdīdhitiryasyāḥ| savyadoṣṇeti dakṣiṇabāhunā| punaḥ kiṁbhūtāṁ kamalaṁ biṁbhrāṇāṁ kapālaṁ dhārayantīm| atisitamiti nirmalam| raktapūrṇamiti| caturmārāṇāṁ raktena pūritatvāt| vāmadoṣṇeti vāmabāhunā| dhvajāḍhayāmiti vāmapārśvadhṛtakhaṭvāṅgām| parigataśirasamiti| anugatamastakām| kayetyāha- dambholikālyeti| dambholireva dambholikā| svārthe kan kuliśapaṅktirityarthaḥ| kiṁbhūtayā kālyeti kṛṣṇayā ,upadeśāt kapālāvalīmaṇḍitamastake (kaye)ti boddhavyam| kaṁ śiraḥ ,tadālyā tat paṅktyā parigataśirasamiti vā| etatpakṣe vajrāvalī kṛṣṇetyupadeśaḥ| muktamūrdhvotthahastāmiti| muktaṁ yathā bhavati tathordhvotthahastām| muktamūrdhvotthāḥ keśakalāpā muktāstatparyantamīṣallagno hasto dakṣiṇakaro yasyā iti vā||2||
muṇḍālīmaṇḍitāṅgīṁ mukhagaladasṛjaṁ svādaguṁ muktanādāṁ
savye cordhvaṁ kirāsyāṁ varasubhagamanākkrodhamūlānanāntām |
sānandāṁ sānurāgāṁ vividharasayutāmardhaparyaṅkanṛtyāṁ
mudrābhirmudritāṅgīṁ vyapagatavasanāṁ ṣoḍaśābdāṁ varāṅgīm ||3||
aparaṁ viśeṣaṇamāha- muṇḍālītyādi| naraśiromālāmaṇḍitaśarīrām| mukhagaladasṛjamiti| mukhātpadmamukhād galadasṛg raktaṁ yasyāḥ sā tathā| mahārajoyogāccaturmāraraktapānādvā vadanagaladasṛjam| svādagumiti| svādo rasaḥ ,sa ca ṣaṭprakāraḥ| svāda eva ṣaḍeva gāvaścakṣūṁṣi yasyāḥ sā tathā| pratimukhaṁ nayanatrayatvāt| muktanādāmiti muktamahāsukhajanitanādām| kirāsyāmiti śūkaravaktrām| kutretyāha- savya iti dakṣiṇapārśve| ūrdhvamiti kriyāviśeṣaṇam| varasubhagetyādi| varaṁ viśiṣṭaṁ subhagaṁ manoharaṁ manāk īṣat krodhameva mūlaṁ pradhānamānanaṁ mukham,anyanmukhaṁ śūkaramukhaṁ ca yasyāḥ sā tathā| tāmiti dvitīyaikavacanaṁ vā| sānandāmiti| sahajānandamagnām| sānurāgāmiti mahārāgamayīm| vividharasayutāmiti| śṛṅgārādinavanāṭyarasasahitām ,sakalakleśopakleśaśamanāt| ardhaparyaṅkanṛtyāmiti| ardhaparyaṅkena nṛtyantīṁ| kṛtakṛtyatvāt| mudrāabhirmudritāṅgīmiti| mudrābhiḥ kaṇṭhikā-rucaka-kuṇḍala-śiromaṇi-yajñopavītasvarūpapañcamudrābhiḥ sāṁvarībhiḥ samyag mudritamaṅgaṁ yasyāḥ sā tathā| tathā ca śrīcakrasaṁvare-
kaṇṭhikārucakakuṇḍalaśiromaṇivibhūṣitam|
yajñopavītaṁ bhasmeti mudrāṣaṭkaṁ prakīrtitam||iti|
etā eva bhasmaparihāreṇa devyāḥ pañcamudrā boddhavyā ityāmnāyaḥ| tathā ca śabarapādīyasādhane'pi "pañcamudrāvibhūṣitām"iti| cakrikā mekhalā copamudrā boddhavyā| ṣaṇmudrāmudritāṅgīmiti pāṭhe etatpratipāditapañcamudrāmadhya eva mekhalāyā antarbhāvāt ṣaṇmudrā boddhavyāḥ| mudrayoḥ (drāyāḥ)ṣaṭ mudrāṣaḍiti ṣaṣṭhīsamāsaśca svīkartavyaḥ| ubhayapakṣe'pi ṣaṣṭhatathāgataviṣaye guruparamparaivāśrayaṇīyeti| vyapagatavasanāmiti| nagnām ,āvaraṇadvayarahitatvāt| ṣoḍaśābdāmiti| ṣoḍaśakalāsampūrṇacandratvāt ,ṣoḍaśānandamayītvād vā| yaduktaṁ śrīkālacakre-
prajñādhṛg yena cakre śirasi dhṛtamidaṁ śukravairāgyasaukhya-
muṣṇīṣe brahmarandhre'kṣaraparamasukhaṁ ṣoḍaśānandapūrṇam| iti|
varāṅgīmiti sakalasukumārādiślādhyayauvanaguṇopetatvāt||3||
jñānākarṣādividhiṁ prāgiva kṛtvā vidhānavinmantrī |
svastikamalikābhimukhaṁ bhramantamekaṁ drutaṁ dhyāyāt ||4||
kṛtyāntaramāha- jñānākarṣādītyādi| mantrī bhāvakaḥ| svastikaṁ nandyāvartaṁ dhyāyāt| suṣṭhu asti kaṁ sukhaṁ yasmāt sa svastiko binduḥ| caṇḍāalīkarasaṁgamādāvartayati tadbinduviśuddhayā cintanīya ityupadeśaḥ| tathā ca śabarapādīyasādhane-"kolāsyāsannidhau dṛṣṭvā nandyāvartaṁ tu sadbudhaḥ"| tasyārthaḥ-sukharūpiṇyā devyā saha nandayatīti nandī binduḥ| tasya ca caṇḍālīsaṅgamādāvartānnandyāvarta iti| bhramantamityavicchinnaṁ kulālacakravad bhramantam| alikābhimukhamiti| alamivālaṁ daṁṣṭrā tadasyāstītyalikaṁ mastakaṁ tadabhimukham| athavā vajraḍāke "alikaṁ paśuḥ"ityaṣṭame chomāpaṭale pratipāditam| tadabhiprāyādvā| alikābhimukhaṁ paśumukhābhimukhamiti boddhavyam| ekamiti ekameva| drutamiti| anavaratabhramaṇayogāt| kiṁkṛtvetyāha-vidhānaviditi upadeśajñaḥ||4||
tadanu viyadvati dhātau trikūṭagirigahvare bhramaccakram |
prāguktamiva dhyāyādraktaṁ jājvalyamānaṁ sat ||5||
viśeṣakartavyamāha-tadanvityādi| tadanantaraṁ cakraṁ dhyāyāt| kutra taddhayātavyamityāha- viyadvati dhātāviti| viyad gaganaṁ śūnyaṁ śuṣiramiti yāvat ,tena yukto viyadvān devīkamalam| dadhātīti dhātuḥ ,pṛthivīdhātusādharmyāt tatra devīkamalodara iti vākyārthaḥ| trikūṭagirigahvara iti| trikoṇatvāt trikūṭaṁ durārohatvāt prapātabhūtatvācca giristasya gahvare'bhyantare devīkamalodaragataparadharmodayāyāmiti bhāvaḥ| kiṁbhūtaṁ cakram ?bhramat prāguktamiveti| yathā sindūrapātasamaye śikhikoṭikaṁ likhitaṁ tathaivetyarthaḥ| raktamiti lohitam| jājvalyamānamiti prakāśamayatvāt| saditi śobhanamanupamasukhayogāt ||5||
tat sthiramivātivegānnirvātaniṣkampadīpamiva dīptam |
drāvayaduru sukhacakraṁ sravadamṛtāsārakṛtasavanam ||6||
viśeṣamāha- tat sthiramityādi| tadeva cakra mativegādatiśayitacalanāt sthiramiva niścalamiva dhyāyāt| atropadeśaḥ- anantaraślokasthitapaścācchabdotthapaścādityaparakriyāpadāccakrabhāvanānantaraṁ caṇḍālīrūpaṁ nirvātaniṣkampadīpamiva dīptaṁ niścalapradīpavad dedīpyamānaṁ paśyediti boddhavyam| etannirvātaniṣkampadīpamivetyādyavyabhicāraviśeṣaṇadīptaśabdasya punaruktasyopādānācca bhagavatyāścaṇḍālyā evaṁrūpasya sakalamavikalaṁ napuṁsakaśabdena viśeṣaṇamityāmnāyavidaḥ| anyathā saṁvṛtipakṣe caṇḍālīdarśanameva na syāt ,anuktatvāt| etadeva vā cakraṁ caṇḍālīrūpaṁ syāt| dvayamapyasaṁpradāyamiti tad vyākhyānaṁ parihṛtyocyate kiṁbhūtaṁ caṇḍālīrūpaṁ drāvayat uru mahat sukhacakraṁ drāvayat drutāpannaṁ kurvat| sravadamṛtāsārakṛtasavanamiti| mahāsukhacakrādamṛtasravaṇakṛtasnānam||6||
kāyatrayasvabhāvaṁ paramaṁ sahajātmakaṁ jagadvyāpi |
sphuradamitaśātasantatiṁ paśyet paścānmukhaḥ paścāt ||7||
kāyatrayasvabhāvamiti| dharmasaṁbhoganirmāṇasvarūpamekalolībhūtatvāt| paramamiti| asādhāraṇarūpatvāt| paramatiśayitaṁ sahajakṣaṇaṁ māti paricchinattīti vā paramam| sahajātmakamiti| mahāsukharūpatvāt| jagadvayāpīti| tadvilakṣaṇasyānyasyābhāvāt| yadvā jagadvayāpi ceti jagadvayāpi jagato'pi tatsvarūpatvāt| sphuradityādi| sphuranti (ntī)amitā anavacchinnā śātasya sukhasya santatiryasmāt tat tathā| paścānmukha iti| paścimābhimukha eva devīṁ bhāvayediti niyamaḥ| paścānnirmāṇacakrād vakārarūpiṇīṁ devīmindubindusthitanādarūparekhayā ūrdhvaṁ gacchantīṁ yāvadevoktaviśeṣaṇasahitāṁ bhāvayedityāmnāyaḥ| sā ca rekhārūpiṇī bhagavatī cakratrayasamudbhede mahāsukharūpamāsādya mahāsukhamayaṁ svastikaṁ praveśya mahāsukhacakraṁ gatvā mahājvālāvalīvilīnasacchidraghaṭaghṛtenevānavaratasravadamṛtadraveṇātmānaṁ snāpayan sphuṭamevācintyapade viśramediti viśeṣaḥ|
vyākhyānāntare tu caṇḍālyāḥ prathamamevoktatvāt cakrasyaiva viśeṣaṇametad boddhavyam| prathamataścakramuktaviśeṣaṇaviśiṣṭaṁ dhyāyāt| paścād mahā sukhacakraṁ bhāvayet drutāpannaṁ kārayet paśyet| na tu mahāsukhacakramatra boddhavyaṁ sphuradamitāsārakṛtasavanamiti ,caṇḍālījvalanāt| tasya cādhaḥ sthitatvāt| tatra ca śrīmati caṇḍālīyoge sakalaśaktinidhāne guruvākyādiṣu saṁyogaśaktisamutpāditaviśiṣṭarāgavat ,ikṣvādiṣu pīḍanaśaktisamupajāta divyarasavat ,kāṣṭhādiṣu śayanīyaśaktisamutpāditamahālokavat ,maithuneṣu dampatīprītiśaktisamutpāditasatprasavavat ,kṣīrādiṣu dhārāpātaśaktisamutpāditasāravat ,navanīteṣu jvālāśaktisamutpāditaviśiṣṭasāravat ,mṛttikādiṣu āvartaśaktisamutpāditataijasavat ,drākṣādiṣu bhaiṣajyaśaktisamutpādita balaviśeṣavat ,mantrādiṣvākarṣaṇaśaktisamutpāditasakalavāñchitavat anuṣṭhānāt sakalamavikalamevotpadyate| ananuṣṭhānāttu śrāvakāṇāmiva mahāyānayāyināmapi samūlameva sarvamālūnaṁ viśīrṇam| tathā ca-
saṁyogāt cakrapadmābhyāṁ pīḍanīyaṁ saroruham|
kramaśo mathanīyañca prītimutpādya tāttvikīm||
dhārāpāte'pi ca girerjvālāśaktiśca vaṁ-bhavā|
āvartaśaktirjvālāyā mahārāgauṣadhīvadhūḥ||
ākarṣaṇaśaktiḥ pavanāt kathaṁ na syānmahodayaḥ|
ananuṣṭhānadoṣeṇa kāraṇaiḥ saha naśyati||
atha bhagavatyevātmānaṁ sakalasattvanistāraṇārthameva pratipāditavatīti viśuddhirabhidhīyate| tathā ca sādhanavibhaṅge sindūrapātaviśuddhāvasmadguravaḥ-
prīteyaṁ kiravaktrā yadyapi sindūrapātato mukure|
adhyātmarūpadevīpūjā śreṣṭhā tathāpīha||
vajramabhedyajñānadhāraṇāt tasyāmbujaṁ ca madanaṁ ca|
vajradharaśabdavācyaṁ tadupari śabdāttadāvalambya||
mukuramiva nirmalatare cetasi rāgaṁ viśuddhamiva bhujagabhavam|
vinyasya vikira bāhyābhyantaradharmodayāmathavā||
mantrālīmiva mananāttrāṇānmantrākṣaraṁ vilikha bījam
kāñcanaśalākayaiva sphuṭamavadhūtyā suśobhanayā||
tatroditā vikaluṣā suviśuddhajñānarūpiṇī yā''sīt|
ujjhitasakalavivādā tāmiha paritoṣayed yogī||
muṇḍālī maṇḍitāṅgīyamālikālyorvidhāraṇāt|
mahāsukhamayitvena rajoyogayutā sadā||
yadvānanagaladraktā mārāṇāṁ raktapānataḥ|
mūlāsyaṁ paramārthena saṁvṛtyā śaukaraṁ mukham||
mūlānane triṇetreyaṁ traikālyekṣaṇaśuddhitaḥ|
kolānane triṇetreyaṁ satyābhyāṁ tulyadarśanāt||
ūrdhvānanasthito bindurmūrdhvotthamiti kathyate|
pratyaṅgabhramaṇānmuktaṁ viyacchuddhayā śitadyutiḥ ||
subaddhamuktagativadvāsanāśeṣanāśataḥ|
manākkrodhaṁ mukhaṁ devyāḥ sausthityā subhagaṁ varam||
bhāvābhāvavikalpānāṁ cchedārthaṁ kartikā kṛtā|
dakṣiṇastīkṣṇakiraṇastīkṣṇatvād dakṣiṇe dhṛtā ||
bodhicittaviśuddhayaiva kapālaṁ raktapūrṇatā|
suviśuddhena rāgeṇa saṁyogapratipādikā ||
yadvā mahāsukhasadākṛpārasamayaṁ nṛkam|
raktapūrṇaṁ dhṛtaṁ vāme bindorvāmapravāhataḥ ||
khe nāḍayāṁ tuṅgata iti khaṭvāṅgaṁ bindurucyate|
tadeva dhvajamityuktaṁ yogicihnatayā'nayā||
pañcātmako'yaṁ bhagavān krīḍate sukhacakrake|
vihīnaḥ pañcato binduriti kālī śiraḥsthitā||
kṛtāḥ sukhatayā bhedyāḥ sukhacakre tathāgatāḥ|
iti dambholikīrājī rājate śirasi sthitā||
ūrdhvaṁ binduḥ sahā'vidyāsuramunmūlituṁ kṣamaḥ|
bindoḥ saṁvṛtirūpatvāt saṁvṛtyā śaukaraṁ mukham||
tadudbhūtaṁ mahārāgarasaviddhaṁ mahāsukham|
tathaiva paramārthatvāllohitaṁ mūlamānanam||
nimīlyāpi dṛśaṁ paśyannabhaḥ sa na vilohitam|
tacchuddhayā lohitā devītyāha me gururantimaḥ||
dharmodayoditaṁ rūpaṁ sthirabījaṁ nirañjanam|
tadeva cakramityuktaṁ kalpanājālanāśataḥ||7||
pratidivasaṁ pratisandhyaṁ yathākṣaṇaṁ vā vibhāvayedetat |
yāvatsiddhinimittaṁ tāvadidaṁ tūcyate vyaktam ||8||
kadā bhāvayedityāha-pratidivasamityādi| pratidivasaṁ pratyahaṁ bhāvayediti sambandhaḥ| evaṁ pratisandhyaṁ sandhyācatuṣṭaye| yathākṣaṇaṁ vā yathāvasaram| yāvat siddhinimittamiti| yāvat siddhinimittaṁ nopajāyate tāvadityarthaḥ| idaṁ tūcyate vyaktamiti| idaṁ punarvyaktameva nimittamucyate ,yena yogī utpannanimitto'bhidhīyate iti||8||
ayatnajaṁ prītirayānubandhād
yadā bhaved vyaktamidaṁ vibhāvitam |
kaśācapeṭādihate na vedanā
tadā bhavetsiddhiradūravartinī ||9||
nimittamāha- ayatnajamityādi| tadā siddhirbhavediti sambandhaḥ| adūravartinī sannihitā| kadetyāśaṅkāyāmāha-yadā vibhāvitaṁ vyaktaṁ bhavet| ayatnajamiti| yatnanirapekṣyaṁ svarasavāhitayā ityarthaḥ|
kutastadbhavedityāha-prītirmahāsukhaṁ tasya rayo vegaḥ ,tasyānubandhanamaparityāgaḥ,tasmāt| kadā kiṁ na bhavedityāha- kaśetyādi| kaśā carmaṭhī| capeṭaścavaṭuḥ| ādiśabdāt pādaprahārādiḥ| etairapi hate vedanā notpadyate| tadeva siddhirityarthaḥ||9||
pratāḍitānāṁ paṇavādikānāṁ
paṭudhvanirna śrutigocaraścet |
tadāpyate bodhiranuttarāgyrā
svapne'cirād dhyānavato'grasiddhiḥ ||10||
dvitīyaṁ nimittamāha-pratāḍitānāmityādi| tadā bodhenā(dhirā)pyate prāpyate iti sambandhaḥ| anuttareti| na vidyate uttaraṁ śreṣṭhaṁ yasyāḥ| agryeti| sahajānandarūpā sarvopari vidyamānatvāt| kadetyāśaṅkāyāmāha - pratāḍitānāmityādi| prakarṣaṁ tāḍitānāmapi mṛdaṅgādīnāṁ paṭuḥ prakṛṣṭo dhvaniḥ śrutigocare śravaṇaviṣayendriye nānubhavatīti śeṣaḥ| svapna iti| apiśabdo'tra boddhavyaḥ| svapne'pi nidrāyāmapi dhyānavato yogadharasyācirādevānuttarā siddhiḥ syāt| nidrāṇo'pi yogī mahāsukhasamādhilīna eva vajravilāsinīmanohārikārī bhavatīti bhāvaḥ| yadvā svapne'pi yadyevaṁ nimittamālokate tadāpi siddhirbhavatyevetyarthaḥ||10||
dṛṣṭvā siddhinimittaṁ pitṛvanagirikuñje vṛkṣamūlādau |
nivasannutpannakramayogamajasraṁ sudhīḥ kuryāt ||11||
sthānaviśeṣamāha-dṛṣṭvetyādi| sudhīḥ paṇḍitaḥ saprajño vā| utpannakramayogamadhyātmayogaṁ kuryādabhyasediti sambandhaḥ| kiṁkṛtvetyāhadṛṣṭvā siddhinimittamiti| siddheretaduktanimittaṁ jñātvā| nivasanniti| samāhitastiṣṭhan| kutretyāha-pitṛvanetyādi| pitṛvanaṁ śmaśānam| anyatsubodhameva| pakṣāntare tu piturvajradharasya vanaṁ vijanatvāt ,rāgāṭavītvācca mahāsukham| pitṛvanaśabdasya śmaśānaparyāyatvāt| aṣṭavijñānopaśamanalakṣaṇaṁ vā| tatra sthita ityarthaḥ| giriḥ prapātasthānatvāt kamalakiñjalkaṁ tasya kuñje koṣacarmapihitatvāt tadgarbhe| vṛkṣamūlādau| "kṛṣū vṛṣū secane "sicyate bodhicittaṁ dhārayatīti vṛkṣaḥ kuliśamavadhūtī vā ,tasya mūle nivasan cittamarpayanniti bhāvaḥ| ādiśabdānmaṇimadhyamaṇyagrayorapi grahaṇam| ajastramityanavarataṁ yathā bhavati ||11||
siddhau vasudhādīnāṁ bhavati layo hyuttarottare kramaśaḥ |
khyāti tadā gaganābhaṁ prabhāsvaraṁ jñānamātraṁ sat ||12||
tatkṣaṇasya māhātmyamāha -siddhāvityādi| asya yogasya siddhau vasudhādīnāṁ pṛthivyādimahābhūtānāṁ layo bhavati|uttarottare kramaśa iti| uttaramuttarakrameṇa līyate ityarthaḥ| tathā ca-
bhūdhāturlīyate toye toyaṁ tejasi līyate |iti|
āśayastu-
pṛthvī kāṭhinyamabdhātuḥ snehatāṁ teja uṣṇatām|
pavanaṁ preraṇāṁ muñcan bodhāmbhodhau nimajjati||
tathā ca hevajre-
pṛthivyāpaśca vāyuśca teja ākāśameva ca|
kṣaṇāt sarve na bādhyante svaparasaṁvittivedanam||
yadvā vāmadakṣiṇanāḍīvāhagatāni pṛthivyādīni maṇḍalasvabhāvāni pṛthivīmaṇḍalamabmaṇḍalaṁ yātītyevaṁ kramato yāvadakṣayasukhasvarūpaṁ jñānamaṇḍalaṁ praviśantīti| yaduktaṁ kālacakre-
pṛthvī toyaṁ prayāti jvalanamapi jalaṁ pāvako mārutaṁ ca
vāyuḥ śūnyaṁ ca śūnyaṁ vrajati daśavidhaṁ vai nimittaṁ nimittam|
sarvākāraṁ prayātyakṣaraparamasukhānāhataṁ jñānakāyaṁ
jñānādṛddhiśca siddhirbhavati narapate janmanīhaiva puṁsām|
tadā yoginaḥ kathamiva prakāśata ityāha- khyāti tadā gaganābhamiti| gaganasadṛśaṁ prakāśate| prabhāsvaramiti| niṣkaluṣaṁ talavilīnabāṣpakramavyapagamasaṁprāptanijarūpaṁ darpaṇavannirmalaṁ tādṛśi jñānadarpaṇa iva bāṣpaṁ viśvameva layamāpadyata ityarthaḥ| jñānamātramiti| svapnajñānavajjñeyanirapekṣaṁ svaprakāśamātram| saditi anavacchinnarūpam||12||
jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ |
ata eva tāni yogī samāhito lakṣayenmanasā ||13||
jñānakāraṇamāha- jānīyādityādi| tajjñānaṁ cihnairvakṣyamāṇairjānīyāditi sambandhaḥ| cihnāni tviti| cihnāni nimittāni punaḥ pañcadhā pañcaprakārāṇi tajjñāstadadvaitayogajñā vidurjānanti ,teṣāmeva taccihnotpatteḥ| ata eveti asmādevākārāt| śūnyatāsamādhereva vā| yogī tattve nipuṇastāni lakṣayet| samāhita iti| avikṣiptacittaḥ| manaseti| dhyānāgracetasaivānyavijñānānāmaviṣayatvāt||13||
prathamaṁ mṛgatṛṣṇābhaṁ dhūmākāraṁ dvitīyakaṁ cihnam |
khadyotavattṛtīyaṁ turyaṁ dīpojjvalaṁ spaṣṭam ||14||
kāni tāni cihnānītyāha- prathamamityādi| mṛgatṛṣṇābhaṁ marīcikāsamaṁ prathamaṁ cihnamutpadyate| yadyapyevaṁ tathāpyupadeśāddhūmākārameva prathamaṁ cihnamiti boddhavyam| marīcikā tu dvitīyā| prathamamākāśāsaktacitto yogī dhūmaṁ paśyati paścānmarīcikādikamiti|
yaduktaṁ kālacakre-
ākāśāsaktacittairanimiṣanayanairvajramārgaṁ praviṣṭaiḥ
śūnyād dhūmo marīciḥ prakaṭavimalakhadyota eva pradīpaḥ|
jvālā candrārkavajrāṇyapi paramakalā dṛśyate bindukaśca
tanmadhye jñānabimbaṁ viṣayavirahitānekasaṁbhogakāyam||
ṣaḍaṅge ca tatra gurūpadeśenākāśe prathamaṁ yogī dhūmaṁ paśyati na marīcikāmiti svānubhavato jñeyaṁ tato marīcikāḥ| paścādeva dhūmādikaṁ kalpanārahitaṁ pratisenāvaditi| uktañca ḍākinīvajrapañjare-
sarvajñahetukaṁ taddhi siddhinikaṭe pravartakam|
paścānmāyopamākāraṁ svapnākāraṁ kṣaṇātkṣaṇam||iti|
yadvā mṛgatṛṣṇābhamiti| viśvameva yogino marīcikeva mithyā| pratibhāsa ityarthaḥ| atasmiṁstadgrahaṇena pratibhāsamānatvāt| dhūmākāramiti| dhūmākāramevākāśajñānamutpadyate| māyāgajādi ca| māyāgajaḥ pratītyasamutpanno niḥsvabhāva iti viśvameva pratītyajaṁ pratibhāsamātraṁ rūpaṁ dhūmavat paśyatītyarthaḥ| khadyotavaditi| yathā khadyotaḥ khe ākāśe kṣaṇaṁ kṣaṇaṁ dyotate ,tathaiva sphuṭāsphuṭabhāvena śūnyatāyāṁ jñānajyotirālambana iti tṛtīyaṁ cihnam| turyamiti| dīpavadujjvalaṁ caturthaṁ cihnam| yadvā dīpavadujjvalaṁ spaṣṭaṁ vyaktam| prakāśarūpaṁ ciramapi sthitvā bodhivirahitāt punarvinaśvaramiti| akalyāṇamitrasamparkāditi bhāvaḥ||14||
vigatābhragaganasadṛśaṁ pañcamaṁ cihnaṁ prakāśamavikalpam |
evaṁ labdhanimitto mudrāṁ mahatīmavāpnoti ||15||
pañcamacihnamāha-vigatābhretyādi| śaradamalamadhyāhnanabhonibham| prakāśamiti| jñānasvarūpatvāt| avikalpamiti vigatadvaitātpañcamaṁ cihnamutpadyate| evamiti| evaṁ krameṇotpannajñānanimitto yogī mudamānandaṁ rāti gṛhṇātīti mudrā ,mahatīmiti mahāmudrāmavāpnoti pratipadyate,mahāmudrālābhī bhavatītyarthaḥ||15||
utthātukāmaḥ praṇipatya yoginīṁ
nāthaṁ ca kasthaṁ samudīrya mūḥkṛtim |
utthāya kṛtyaṁ vidadhīta tattvadhī -
stiṣṭhet sadā yogayugena yogavit ||16||
iti tattvajñānasaṁsiddhau bhāvanāvidhiḥ ||
kartavyāntaramāha- utthātukāma ityādi| utthātukāmo yogī utthāya kṛtyaṁ vidadhīteti sambandhaḥ| kiṁkṛtvetyāha-praṇipatya yoginīmiti| devīṁ namaskṛtya| nāthaṁ ceti| nāthamapi gurumapi| kasthamiti| śiraḥ sthitam| mūḥkṛtiṁ samudīryeti| mūḥkāraṁ visarjanamantraṁ samuccārya visarjanānantarameva kṛtyaṁ kurvītetyarthaḥ| kṛtyamapi kurvan bhāvakaḥ kathaṁ tiṣṭhatītyāha- tiṣṭhedityādi| yogayugena mudrādvayayogena sadaiva tiṣṭhannivaset , sacakrāṁ devīṁ caṇḍālīṁ ca bhāvayannityarthaḥ| yadvā hetuphalavyavasthayā caṇḍālīdvayameva yogadvayamiti boddhavyam| ye tu bhagavatīdharmodayāntargatāparadharmodayācakre vaṁkāraṁ kādyādivarṇāvṛtaṁ jvaladrūpaṁ prathamato dṛṣṭvā paścād vaṁkārakiraṇarekhayā mṛṇālītantusūkṣmayā nirmāṇacakradharmasambhogasvarūpacakratrayamudbhidya mahāsukhacakramanugacchantyāplāvitaśītāṁśudvāreṇa mahāsukhamāmukhīkṛtya yogālambanaṁ vidheyamiti vyācakṣate vyākhyātāraḥ ,tanmate yogayugaśabdasya yogāsaṅgenetyapavyākhyānatvād eka eva yogaḥ pratipāditaḥ| sa cāsmadgurubhiranāmnāyatvāt śabarapādīyasādhanavirodhācca na svīkṛtaḥ| dṛśyante'pi kecit tanmate'pi bhāvakā iti| yogaviditi yogajñaḥ| tattvadhīriti| tattvārthā dhīḥ prajñā yasyetyarthaḥ||16||
iti marmakalikāyāṁ tattvajñānasaṁsiddhipañjikāyāṁ bhāvanāvidhiḥ ||
[atha śiṣyānugrahavidhiḥ]
adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padābjanataiḥ |
mantrī tithau daśamyāṁ vidadhītānugrahaṁ teṣām ||1||
śiṣyānugrahavidhimāha- adhyeṣita ityādi| mantrī gurusteṣāṁ śiṣyāṇāmanugrahaṁ vidadhīteti sambandhaḥ| adhyeṣitaśceti| śiṣyairbahuśo yācitaḥ| cakāra evārthaḥ| kṛtamaṇḍalairiti| kṛtagurumaṇḍalaiḥ| padābjanatairiti pādapadmapatitaiḥ| tithau daśamyāmiti| kṛṣṇāyāmanyāsāṁ samayatithitvenāsvīkārāt| yoginīnāmanupalambhasvarūpatvāt kṛṣṇapakṣa evādhikārāt||1||
saṁpūjya mantrarūpāṁ devīṁ cakrasthitāṁ vihitayogaḥ |
ādāya mantrajaptaṁ paramādyaṁ niṣkramet tasmāt ||2||
guroḥ kṛtyāntaramāha- saṁpūjyetyādi| mantrī niṣkramediti sambandhaḥ| tasmāditi devīpūjāsthānāt| kiṁkṛtvetyāha-saṁpūjyeti| devīmabhyarcya| mantrarūpāmiti mantroddhārasthitamantrarūpām| cakrasthitāmiti| sasindūramukuratalalikhitatrikoṇacakrasthitām| tathā ca-
tridalasaroruhamadhye sindūrakṣodadhūsare mukure|
mantramayīmabhilikhitāṁ gururapi saṁpūjya nirgacchet||
iti sādhanavibhaṅge'smadguravaḥ| vihitayoga iti| kṛtabāhyādhyātmaprajñāsaṅgaḥ| prathamaṁ kiñcinmadanapānasamuttejitacittavīraḥ ,dūrotsāritavikalpagaṇaḥ samullāsitaśūnyatā ca| tataḥ prajñāsaṅgena samupajātaparamānando vihitayoga ityāmnāyaḥ| ādāyeti gṛhītvā| paramādyaṁ madanasahitapātram| mantrajaptamiti| pre (trya)kṣarādhiṣṭhitam| śiṣyatoṣaṇārthaṁ svayameva pātraṁ gṛhītvā nirgacchedityarthaḥ||2||
atha vihitapañcamaṇḍalamūrdhvasthaṁ dattadakṣiṇaṁ śiṣyam |
kusumasrajaṁ dadhānaṁ dhyātakekanāthaṁ guruḥ paśyet ||3||
guroḥ kṛtyāntaramāha-athetyādi| athānantaraṁ guruḥ śiṣyaṁ paśyediti sambandhaḥ| vihitapañcamaṇḍalamūrdhvasthamiti| vihitapañcamaṇḍalamadhye maṇḍalamūrdhani samupasthitam| ūrdhvasthitamityupadeśād boddhavyam| ūrdhvasthamiti yogavibhāgād vā| tatpakṣe ca maṇḍalamadhyasthamityupadeśaḥ| gomayādinā vinā mantraṁ pañcamaṇḍalikā kartavyetyāmnāyaḥ| vihitapañcatathāgatamaṇḍalaṁ śiṣyaṁ paśyediti ca paramparāṁ kecinmanyante| dattadakṣiṇamiti| dhanakanakadāsadāsīsvaśarīraniryātanāni samīham| kusumastrajaṁ dadhānamiti| īṣadvikasitasaṁpuṭīkṛtya (ta)hastadvayena puṣpamālādharam| dhyātake(ka)nāthamiti| dhyātaḥ ka eva ke śirasi nātho gururyena sa tathā| āveśamutpādayituṁ paśyedityabhiprāyaḥ||3||
tadanu ca yathoktaṁ devīcakraṁ prodyanmarīcikaṁ rayavat |
dhyātvā'ntavāsigātre vajrabhṛt tasya sandadyāt ||4||
aparakṛtyamāha-tadanu cetyādi| tadanu darśanānantaraṁ vajraṁ bibhartīti vajrabhṛnmadanapātraṁ tasya śiṣyasya gururdadyādarpayediti sambandhaḥ| dhyātveti| cintayitvā| yathoktaṁ devīcakraṁ sindūrapātasamayoktatrikoṇacakram|
prodyanmarīcikamiti sphuratkiraṇaṁ ca| rayavaditi vegena bhramat| antavāsigātra iti| śiṣyasya śarīre| nābheradhobhāge dharmodayāyāmityupadeśād boddhavyam| antevāsīti pāṭhe trayodaśamātratvāt chandobhaṅga ityanuktasamāso na svīkartavyaḥ| etadgāthārtha upadeśād boddhavya iti kecidenāṁ na likhya(kha)ntyapīti cakropadeśo likhyate|
ādau ca yallohitapuṣpapūrvamanāmikālekhyamavādicakram|
trikoṇakaṁ tadvidadhīta dhīmān sū va kṣamiti tryaṅgulamujjvalañca||
sindūrapāte tridalaṁ saroruhaṁ bāṇāgnisaṁkhyākṣaramantrapūrṇam|
vakārayuktaṁ varaṭakañca kuryāt diśāsu ca svastikamabdhisaṁkhyam||
śrīvajradevīkamale'pi kāmye dharmodayāntargatamantracakram|
yaduktamāsīttadapi trikoṇaṁ bhrameccakra (laṁ)jñānavidāṁvaraṁ ca||
śiṣyasya cāveśavidhau saroruhaṁ nābheradhaḥ sadgurubhāvanīyam|
yanmantrapūrṇaṁ tadapi trikoṇaṁ ṣaṭkoṇamāmnāyavihīnameva||
paṭe sarojaṁ tridalaṁ vidadhyād yatrāsti devī svayamekikaiva|
ṣaḍdevatīvṛndavibhūṣitaṁ vā ṣaṭkoṇametaddvitayañca dṛṣṭam||
bhūmau punarmaṇḍalakṛtyakāle ṣaṭkoṇamantraujamuṣanti santaḥ|
devyaśca pūjyāḥ ṣaḍapīha koṇe pūrvādiṣu svastikamaṇḍalaṁ ca||4||
evaṁ syādāveśastasyotkalikā prakampanaṁ bāṣpaḥ |
pāto jñānotpādaḥ svāsārūpyaṁ cāpi paripāṭayāḥ ||5||
āveśalakṣaṇamāha- evamityādi| evaṁ krameṇa tasya śiṣyasya| āveśo devatādhiṣṭhānaṁ syāditi sambandhaḥ| āveśalakṣaṇamāha-utkaliketyādi| utkalikā romāñcaḥ| prakampanaṁ prakṛṣṭakampaḥ| bāṣpo lolāpātaḥ| pātaḥ patanam| jñānotpādaḥ bhūtabhaviṣyadvartamānajñānalābhaḥ| sarvameva kathayatīti bhāvaḥ| svā (sā)rūpyaṁ ceti| anayā paripāṭyā āviṣṭasya śiṣyasya svarūpaparijñānamapi bhavenna kevalamāveśa ityarthaḥ| vinā svarūpaparijñānaṁ śiṣyānugrahānupapatteḥ||5||
tadanu kathayet samādhiṁ pūjāmantraṁ ca vajrayoginyāḥ |
śraddhānvitasya guṇino gurubuddhābhinnasadbhakteḥ ||6||
anuttarakṛtyamāha- tadanvityādi| śiṣyajijñāsanānantaram| guruḥ samādhiṁ kathayediti sambandhaḥ| pūjāmantraṁ ca vajrayoginyā iti| kiravaktrāyāḥ pūjārthaṁ vihitaṁ mantramapi kathayet| śraddhānvitasyeti| satyaratnatrayakarmaphalādisaṁjātasampratyayasya| buddho'sti,dharmo'sti, saṁgho'sti,pāpamasti,puṇyamastītyādiviśiṣṭavāsanāvāsitāntaḥ karaṇasyeti bhāvaḥ| guṇina iti| aśeṣaguṇaśālinaḥ| gurubuddhābhinnasadbhakteriti| guruśca buddhaśca gurubuddhau,tayorabhinnā samyag bhaktiryasya sa tathā| tathā coktam-
gururbuddho gururdharmo guruḥ saṁghastathaiva ca| iti|
ata eva nāthāṅkaka ityuktam| vairocanasthāne gurorevopādānāt||6||
kathayenna yogamenaṁ sadyaḥ pratyayakaraṁ susiddhaṁ vā |
śraddhāvirahitamanaso bhaktivihīnasya śiṣyasya ||7||
niṣedhamāha- enaṁ yogaṁ śiṣyasya na kathayenna prakāśayet| kiṁbhūtasyetyāha-śraddhāvirahitamanasa iti| śraddhātyaktacittasya| bhaktivihīnasyeti| gurubuddhayorabhaktasya| sadyaḥ pratyayakaramiti| acirapratītijananam| saṁpratyayakaramiti pāṭhe mātrādhikaṁ ṣaṣṭhagaṇabhaṅgaśca| susiddhaṁ veti suṣṭhu siddhi[manta]mapi suniṣpannaṁ vā| susiddhidamiti pāṭho'pyapapāṭhaḥ| pūrvoktadoṣaprasaṅgāt||7||
vidadhāti yastu pūjāṁ devīcakrasya mantrayuktasya |
tasyāpayānti bhayānyaṣṭau pāpāni ca mahānti ||8||
anuśaṁsāmāha- vidadhātītyādi| tasya yogino bhayānyapayānti naśyantīti sambandhaḥ| aṣṭāviti harikaridahanaprabhṛtijanitāni| pāpānīti pañcānantaryaprabhṛtīni| mahāntīti samucchritāni bhayāni| upaśamakāraṇamāha- vidadhātītyādi| yo yogī devīcakrasya bhagavatyāḥ ṣaḍā(ḍa)racakrasya pūjāṁ karoti tasyetyarthaḥ| mantrayuktasyeti| devīmantraṣaḍayoginīmantrakṛtārcanasya| athavā pūrvoktasindūramantrasaṁpūrṇatrikoṇasya||8||
durbhagatā dāridrayaṁ vyādhijarāduḥkhadaurmanasyāni |
bhramakalikaluṣakleśāḥ pīḍā nānāvidhāścāpi ||9||
aparānuśaṁsāmāha- durbhagatetyādi| durbhagatā lokeṣvasaubhāgyam| dāridrayaṁ niḥsvatā| vyādhiḥ kaṣṭādiḥ| jarā vārdhakyam| duḥkhaṁ kāyacittopahatiḥ| daurmanasyaṁ cittaduḥkham| bhramo bhrāntiradharme dharmabuddhiḥ,yathā tīrthikānāṁ hiṁsā svargāya| kalirvivādaḥ| kaluṣaṁ pāpaṁ kalimāhātmyopadiṣṭakaluṣaṁ vā| kleśā rāgadveṣamohāḥ| pīḍā nānāvidhāśceti| nānāprakārabhūtapretapiśācādyupadravāśceti| cakāraḥ samuccaye| apiśabda evārthe| apayāntīti pūrvoktaślokena sambandhaḥ||9||
yo japati cakramantraṁ dhyātvā hṛdaye nirodhavācā'sau |
prāpnotyaṣṭau siddhīḥ pañcābhijñāstathāṣṭaguṇān ||10||
aparānuśaṁsāmāha-yo japatītyādi| asau aṣṭau siddhirañjanaguṭikādīni prāpnotīti sambandhaḥ pañcābhijñā iti| divyacakṣuḥ,divyaśrotram ,paracittajñānam ,ākāśagamanam,pūrvanivāsānusmṛtiśca| tathā'ṣṭaguṇāniti| daśabalavaiśāradyādīn,aṇimādīn vā| ya ityādi| yaścakrasahitaṁ mantraṁ dhyātvā hṛdaye manasi nidhāya| japati,tasya syādevetyarthaḥ| nirodhavāceti vāksaṁyamena||10||
dhyāyati yaḥ kiravaktrāṁ pratidivasaṁ yatnataścatuḥsandhyam |
hariharahiraṇyagarbhairjetumaśakyāṁ mṛtiṁ jayati ||11||
aparānuśaṁsāmāha- dhyāyatītyādi| yaḥ kiravaktrāṁ kolamukhīṁ dhyāyati atiyogena manasyāropayati| sa mṛtiṁ jayatīti sambandhaḥ| kiṁbhūtāṁ mṛtimityāha-hariharetyādi| keśavādibhirapi jetumaśakyāmaparājitāmityarthaḥ| pratidivasamiti nityameva| yatnata iti pūjādipuraḥsaram| catuḥsandhyamiti prabhātamadhyāhnasāyāhnārdharātreṣu||11||
vastrānnapānadhanadhānyaviśālabhūmi-
prāsādadivyaśayanāsanasādhanāni |
tasyodbhavanti dayitā vividhāśca vidyā
yo bhāvayatyaśanikolamukhīṁ sacakrām ||12||
iti tattvajñānasaṁsiddhau sānuśaṁsāśiṣyānugrahavidhiḥ ||
aparānuśaṁsāmāha- vastrānnetyādi| yo'śanikolamukhīṁ vajrakolāsyāṁ bhāvayati tasya vastrādaya udbhavanti sampadyanta iti sambandhaḥ| sacakrāmiti| dharmodayamadhyamantrapūrṇacakrasahitām| vastraṁ cīnāṁśukam| annaṁ bhakṣādikam| pānaṁ pānakādi| dhanaṁ ratnādi| dhānyaṁ yavagodhūmādi| viśālabhūmiḥ vipulatarā vasundharā| prāsādo ramaṇīyagṛham| divyaśayanaṁ vicitraratnakhacitapaṭatūlikā| āsanaṁ siṁhāsanādi| sādhanaṁ gajavājiprabhṛtayaḥ| dayitāśceti hṛdayaṅgamā yuvatayaḥ| vividhā iti nānāprakāraśṛṅgāragītavādyābhijñāḥ| divyā iti devairapi kāmyāḥ||12||
iti marmakalikāyāṁ tattvajñānasaṁsiddhipañjikāyāṁ śiṣyānugrahavidhiḥ ||
[atha mantroddhāravidhiḥ]
mantroddhāramataḥ paramabhidhāsye vajrayoginīhṛdayam |
karṇātkarṇamupāgatamāsyādāsyaṁ tathā kramataḥ ||1||
mantroddhāramityādi| mantroddhāramabhidhāsya iti sambandhaḥ|ataḥ paramiti| āveśādyanantaraṁ paraṁ śreṣṭhaṁ vā| vajrayoginīhṛdayamiti| kolamukhyā hṛdayaṁ hṛdayamantramityarthaḥ| hṛdayamiva hṛdayaṁ vā| karṇātkarṇamiti karṇākarṇikayā| upāgataṁ samāyātam| atirahasyabhūtatvāditi bhāvaḥ| āsyādāsyamiti| ekaguruvaktrādaparaguruvaktramityarthaḥ| tatheti| avyabhicā(ca)ritavṛttitayā dīpāddīpāntaramiveti bhāvaḥ| kramata iti| paripāṭyā vetyarthaḥ||1||
pūrvoditamiva cakraṁ saṁlikhya marudgaṇālayopetam |
tatra likhet paripāṭita āliṁ kāliṁ tathaivaikonām ||2||
cakramāha- pūrvoditamivetyādi| ālimakārādiṣoḍaśasvarān| tathā tenaiva krameṇa kāliṁ kakārādihakāraparyantaṁ trayastriṁśadakṣarāṇi| likhediti sambandhaḥ| ekonāmiti| kṣakārarahitāṁ ṣakārakakārābhyāmeva tasyoktatvāt| kiṁkṛtvetyāha-pūrvoditamiva cakraṁ saṁlikhyeti| pūrvoditamiva cakraṁ dharmodayākāraṁ likhitvā tatra madhye likhedityarthaḥ| ivaśabdastu dharmodayākāramātrasūcanārthaḥ,pūrvoktacakrasya devīmantralikhitatvāt| marudgaṇālayopetamiti| marudgaṇā ūnapañcāśavāyavastatsaṁkhyenālayena sthānenopetamupagatam| ūnapañcāśadapi koṣṭhakāni dharmodayākārāṇīti bhāvaḥ| uktañca śrīcakrasaṁvare- "sarva(rvaṁ)dharmodayaṁ viśvam"iti| paripāṭita iti kramataḥ| upadeśāgataścakrakramo likhyate-
vidhu dahana bāṇa muni nava śaṁkara madana krameṇa koṣṭhānām| dharmodayākṛtīnāṁ kuryādupadeśato nyāsaḥ (sam)|
dharmodayāṁ likhitvā rekhātritayasvarūpiṇīṁ purataḥ|
yā yā yathā trirekhā ṣaṭ ṣaṭ pradeśā tathā tathā madhye||
iti sapta saptaguṇitavyāni saṁlikhya gṛhāṇi dakṣiṇāvartaiḥ|
varaṭake prathamamakāro nipatati madhye sa ca hakāraḥ|
triguṇaviśuddhayā tridalaṁ kamalaṁ tasmin varṇāśca pavanaviśuddhayaiva dharmodayāsu līnāḥ| pavana ityeva sarvaṁ saṁkalitam|
akārarūpiṇī devī kiñjalke saṁvyavasthitā|
hakārarūpī bhagavān heruko madhyadeśagaḥ||2||
jhādharagaṁ ḍādharasthaṁ hādharagavibhūṣitaṁ samāyuktam |
trikamādito vilikhya sadakṣaraṁ tattvaparidīpi ||3||
mantroddhāramāha-jhādharagetyādi| trikamādito vilikhyamiti sambandhaḥ| avyaktaguṇasaṁdohe napuṁsakaliṅgam| kiṁ tadityāha-jhādharagaṁ jhādharasthamiti jhakārasyādharago'dhasi sthitaḥ,akāra ityarthaḥ| ḍādharasthamukāraḥ| hādharagavibhūṣitamiti hakārādharageṇa makāreṇa śirasyaṅkitam| samāyuktamiti| akārokārābhyāmokāraḥ,makārasya sthāne binduḥ| sendurityupadeśato boddhavyaḥ| prathamametadeva trikam omkārasvarūpaṁ likhanīyamityarthaḥ| om om om| sadakṣaramiti viśiṣṭārthapratipādakatvāt| indubindusamāyogādeva pavanarūpasyokārasya śūnyatāyāmakārarūpiṇyāṁ laya iti omkāraśabdasyāmnāyārthaḥ| tritvaṁ tu kāyavākcittarūpeṇaikaṁ (kya)pratipādanārtham| ata eva tattvaparidīpi tattvaprakāśakamityarthaḥ||3||
bhordhvagataṁ chordhvasthitasametaṁ ṭordhvasthitaṁ tadanu lekhyam |
ḍādharayutaṁ ṣādharagaṁ ṣordhvasthitayuktaśordhvagatam ||4||
aparamāha-bhordhvagatamityādi| bhakārasyordhvagataṁ sakāraḥ| sa| chordhvasthitasametaṁ ṭordhvasthitamiti| chordhvasthitena ba (va)kāreṇa sametaṁ saṁyuktam| ṭordhvasthitaṁ rephaḥ| tadanu lekhyaṁ tadanantara (raṁ)likhanīyamityarthaḥ| rva| ḍādharayutaṁ ṣādharagamiti| ḍakārasyādharam ukāraḥ,tena yutaṁ ṣādharagamiti bakāraḥ| bu| ṣordhvasthitayuktaśordhvagatamiti| ṣakārasyordhvasthitaṁ dhakārastena yuktaṁ saṁyuktaṁ śakārasyordhvagataṁ dakāraḥ| ddha| likhyamiti sarvatra yojyam||4||
ñādharayutalṛtalasthaṁ ṭādharayutapordhvasaṁsthitaṁ tadanu |
ṭhādharagānvitaphordhvagamaivāmayutaṁ haṭāntaḥstham ||5||
aparamāha- ñādharayutalṛtalasthamityādi| ñakārasyādharagam ākāraḥ,tena yutaṁ lṛkārasya talasthaṁ ḍakāraḥ| ḍā| ṭādharayutapordhvasaṁsthitaṁ tadanviti| ṭakārasyādharam ikārastena yutaṁ pakārasyordhvasaṁsthitaṁ kakāraḥ| tadanu tadanantaraṁ lekhyam| ki| ṭhādharagānvitaphordhvagamiti|ṭhasyādharagam ī,tenānvitaṁ phakārasyordhvagaṁ nakāraḥ| nī| aivāmayutaṁ haṭāntaḥ sthamiti| aikārasya vāma ekāraḥ| tena yutaṁ hakāraṭakārayorantaḥsthaṁ yakāraḥ| ye||5||
casamadhyagataṁ ṭhasavyagasametaṁ bhādharasusaṁsthitam |
tadanu hathamadhyagataṁ tavāmagasaṁyuktaṁ ṭhalamadhyagaṁ paścāt ||6||
punarāha-casamadhyagamityādi| cakārasakārayormadhyagaṁ ba(va)kāraḥ| va| ṭhasavyagasametaṁ bhādharasusaṁsthitamiti| ṭhasavyagena repheṇa sametaṁ saṁyuktaṁ bhakārasyādharasusaṁsthitaṁ jakāraḥ| tadanu lekhyamiti yojyam| jra| hathamadhyagatamiti hakārathakārayormadhyagaṁ vakāraḥ| va| tavāmagasaṁyuktaṁ ṭhalamadhyagaṁ paścāditi| takārasya vāmagaṁ ṇakārastena yuktaṁ ṭhakāralakārayormadhyagaṁ rephaḥ| paścāllekhyamiti śeṣaḥ| rṇa||6||
sarvakalāntaphamadhyaṁ tṛtīyavargādivāmagasametam |
ṇordhvayutaṁ lādharagaṁ chordhvasthaṁ bhatalagaṁ ṭhasavyayutam ||7||
punarāha- sarvakalāntaphamadhyaṁ tṛtīyavargādivāmagasametamityādi| sarvakalāntā aḥkārastasya phakārasya madhyaṁ nakāraḥ| tṛtīyavargasyādiḥ ṭakāraḥ| tasya vāmagam īkārastena sametaṁ saṁyuktam| nī| ṇordhvayutaṁ lādharagamiti| ṇakārasyordhvam ekāraḥ,tena yutaṁ saṁyuktaṁ lakārasyādharagaṁ yakāraḥ| ye| chordhvasthamiti| chakārasyordhvaṁ ba(va)kāraḥ| va| bhatalagaṁ ṭhasavyayutamiti| bhakārasya talagaṁ jakāraḥ| ṭhasavyaṁ dakṣiṇaṁ rephaḥ,tena yutaṁ lekhyamiti yojyam| jra||7||
tordhvagayutaṁ ṣādharagaṁ thordhvagasaṁyuktaṁ ṇādharagaṁ paścāt |
phādharagaṁ ṭhādharayutaṁ phordhvasthaṁ ṇordhvayutaṁ lādharagam ||8||
punarapyāha- tordhvagayutaṁ ṣādharagamityādi| takārasyordhvagam aikāraḥ,tena yutaṁ ṣakārasyādharagaṁ ba(va)kāraḥ| vai| thordhvasaṁyuktaṁ ṇādharagaṁ paścāditi| thakārasyordhvagam okāraḥ,tena saṁyuktaṁ ṇādharagaṁ rephaḥ paścāllekhyamityarthaḥ| ro| phādharagamiti phakārasyādharagaṁ cakāraḥ| ca| ṭhādharayutaṁ phordhvasthamiti| ṭhakārasyādhara īkāraḥ,tena yuktaṁ phakārasyordhvasthaṁ nakāraḥ| nī| ṇordhvayutaṁ lādharagamiti| ṇakārasyordhvaṁ ekāraḥ| tena yuktaṁ lādharagaṁ yakāraḥ| ye||8||
ḍādharaśūnyasametaṁ trivatalagaṁ cordhvasthitaṁ ratalam |
thādharayutaṁ śādharagaṁ ñādharagasamāyuktaṁ cāpi ||9||
punarapyāha-ḍādharaśūnyasametaṁ trivatalagamityādi| ḍakārasyādhara ukāraḥ,śūnyaṁ binduḥ,indusahitamityupadeśaḥ| tābhyāṁ sametaṁ saṁyuktaṁ trayaṁ ca tato vakārasya talagaṁ hakāraṁ ceti trivatalagaṁ hakāratrayaṁ hrasvokāratrayasahitaṁ hakāratrayamityarthaḥ| hu hu hu | yadyapi śrīmacchabarapādīyasādhanaprakriyāyāṁ hūkāratrayamabhyupetam,tathāpi bhinnasādhanatvādatra hrasvasvīkāro'pyavivāda eva| cordhvasthitamiti cakārasyordhvasaṁsthitaṁ phakāraḥ| ratalamiti rephasya talaṁ ṭakāraḥ| eṣa phaṭkāroddhāre'pi| phaṭkāratrayamupadeśād boddhavyam| thādharayutaṁ śādharagaṁ ñādharagasamāyuktaṁ cāpīti| thakārasyādharagaṁ vakāraḥ,tena yutaṁ śakārasyādharagaṁ sakāraḥ| ñakārasyādharageṇākāreṇa samāyuktamiti tam| svā||9||
sayamadhyagaṁ jhavāmagasametamuktākṣarakṛto rahasyaḥ |
mantro'yamaśanidevyā lekhyo japyo vibhāvyaśca ||10||
punarapyāha-sayamadhyagaṁ jhavāmagasametamiti sakārayakārayormadhyagaṁ hakāraḥ| jhakārasya vāmagena ākāreṇa sametaṁ saṁyuktam | hā| uktākṣarakṛto rahasyamiti| uktākṣarebhya ālikālibhyaḥ kṛta āhṛta ākṛṣṭo'yaṁ rahasyo'prakāśyaḥ| paramapadaprāptihetutvāt| ko'sāvityāha- mantro'yamaśanidevyā iti| aśanidevī vajradevī kolāsyā,tasyā ayaṁ mantraḥ| kiṁbhūtaḥ?lekhyo japyo vibhāvyaśceti| lekhyaḥ sindūrapātavidyāvidhānādau| japyo bhāvanājanitakhedānandanam| vibhāvyo devīkamalodare| cakārastu lakṣaṇasūcanārthaḥ||10||
cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ
śrīkāmadhugdhenurapi praśastāḥ |
te sādhyamānā dadatīha vittā -
nyayaṁ tu saukhyaṁ sadhanaṁ dadāti ||11||
iti tattvajñānasaṁsiddhau mantroddhāravidhiḥ ||
anuśaṁsāmāha-cintāmaṇirityādi| ayaṁ tu mantrarājaḥ sadhanaṁ saukhyamanuttarasukhaṁ dadātīti sambandhaḥ| cintāmaṇiḥ vasuvarṣaratnaviśeṣaḥ| kalpakuṭhaḥ kalpavṛkṣaḥ,agrakumbho bhadraghaṭaḥ,śrīḥ sampattiḥ,kāmo abhilāṣaḥ,tatprerikā dhenuḥ śrīkāmadhenurityarthaḥ| te sādhyamānā iti| te catvāro'pi sādhyamānā iha saṁsāre vittāni dhanāni dadati arpayanti,ayaṁ tu bhuktimuktī pradadātītyarthaḥ||11||
iti śrīmarmakalikānāmatattvajñānasaṁsiddhipañjikāyāṁ mantroddhāravidhiḥ ||
pūjāvidhiḥ
paramparāyātapūjāvidhirlikhyate| ādau ca bhagavatyahaṅkāramavalambya om sumbha nisumbha hū hū phaṭ| om gṛhṇa gṛhṇa hū hū phaṭ| om gṛhṇāpaya gṛhṇāpaya hū hū phaṭ| om ānaya ho bhagavan vajra hū hū phaḍiti caturmukhamantrairdigbandhaṁ kṛtvā śucau pradeśe tryakṣareṇa bhūmimadhiṣṭhāya kuṅkumaraktacandanādisarāgasugandhidravyaiḥ om ā gā rā ḍe mā kā pre tri kā ka ra ka hi pra gu so lu ma ku | pūrvoktacaturmukhamantrāṇāmekaikamantroccāraṇapūrvakaṁ pūrvādiṣu vāmāvartena vāmahastena caturasraṁ maṇḍalaṁ kārayet| pū jā ityādi caturviṁśatyakṣarapīṭhopapīṭhakṣetropakṣetracchandohopacchandohamelāpakopamelāpaka śmaśānopaśmaśānoccāraṇamapi kartavyamiti kecidāmnāyavidaḥ| tato vāmakarānāmikāgre ṣaṭkoṇamaṇḍalamadhyavilasitavakāraṁ bahiḥ pūrvādidikkrameṇa vinirmitacatuḥ svastikaṁ vilikhya om vajrarekhe hū svāhā iti rekhāmākṛṣya om surekhe sarvatathāgatādhitiṣṭhantu svāheti rekhāmadhitiṣṭhet| tata ākrāntapādordhvadṛṣṭistu mūrdhnā pheṁkāranādato jvālāmudrāṁ baddhavā vāmāvartena bhrāmayet| jaḥ hū va hoḥ ityādi karṣaṇādimantrapuraḥ saramakaniṣṭhabhuvanavartinīṁ devīmākṛṣya praveśya baddhāṁ kṛtvā paritoṣayet| tatastāmeva devīṁ ṣaḍyoginīparivṛtāṁ raktāṁ śṛṅgārādinavanāṭyarasopetāmaṣṭadikpatisahitāṁ nānāyogayoginībhūtapretapiśācaḍākaḍākinīsamābaddhasuviśuddhasamayamaṇḍala(ma?)sya śmaśānasya madhye nṛtyantīṁ bhāvanayā abhimukhīkṛtya mantroddhārotthitahṛdayamantreṇaiva devīṁ raktavarṇakusumairarcayet| tataḥ om va ho yo hrī mo he hrī hra hra phaṭ iti mantraistryakṣaramantramilitaiḥ ṣaḍdevīsambodhanapādavidarbhitaiḥ ṣaṭkoṇeṣu ṣaḍdevīrarcayet| om āḥ nandyāvarta hū phaṭ iti nandyāvartānapi caturdikṣu pūjayet| ḍākinyādicaturdevīrapi madhyeṣu pūrvādiṣu pūjayedityāmnāyāntaram| tataḥ stutipūjādikaṁ kṛtvā muriti visarjayet| yathāśaktito vastrānnapānapiṣṭakādibhiḥ kumārīpūjā'vaśyaṁ vidheyā||
iti pūjāvidhiḥ||
balividhiḥ
balividhirabhidhīyate| prathamataḥ padmabhājanādikaṁ viśiṣṭānnapānakhādyādipūritaṁ purataḥ saṁsthāpya ya- kāreṇa vāyumaṇḍalaṁ tadupari ra-kāreṇāgnimaṇḍalaṁ tataḥ śukla-āḥkārapariniṣpannaṁ muṇḍatrayaṁ kṛtacullikopari saṁsthitaṁ padmabhājanaṁ vicintya tatra sthitayāvadekabhaktādikaṁ om trā ā kha hū lā mā pā tā vakārajātapañcāmṛtapañcapradīparūpeṇa niṣpādya pavanamaṇḍalabalapreritaprajvalitāgninā pravilīnadaśabījādhiṣṭhitadaśasamayadravyamabhinavoditadivākaravarṇamālokya pāradavarṇahūkārajanitavitastimātrāntaropasthitā'dhomukhāmṛtamayaṁ khaṭvāṅgaṁ vibhāvayet| tatastadapi bāṣpavilīnaṁ miśrībhūya pāradasadṛśaṁ śītībhūtaṁ cintayet| tadupari ālikālipariṇataṁ om āḥ hū ityakṣaratrayaṁ dṛṣṭvā tadraśmayaśca daśadigvartivīravīreśvarīṇāṁ jñānāmṛtamākṛṣya tatraivākṣareṣu praviṣṭāścintanīyāḥ| tataḥ omkārādikamapi kramaśo vilīnamavalokya tryakṣareṇaiva yatheṣṭamadhitiṣṭhet| tato jvālā (jāla)mudrāṁ baddhavā pheṁkārapāṭhapūrvakaṁ bhagavatīmākṛṣya purataḥ saṁsthāpyārghapādyādikapuraḥsaraṁ saṁpūjya ūrdhvavikacavajrāñjalikṛtakaradvaye tatpātramavasthāpya dhyātvā vā balisvīkārārthamidaṁ paṭhet-
devyaḥ pramāṇaṁ samayaḥ pramāṇaṁ taduktavācaśca paraṁ pramāṇam|
etena satyena bhaveyuretā devyo mamānugrahahetubhūtāḥ||
tatastadamṛtabhāṇḍaṁ vāmāvartena bhrāmayet| om vajrāralli hoḥ hū jaḥ hū va hoḥ vajravārāhīsamayastvaṁ dṛśya hoḥ ityanena vāratrayoccāritena upaḍhaukayet| bhagavatī ca sūkṣmahūkārodbhavaśuklaikaśūkavajrajihvāraśminā''tmānaṁ prīṇayantī cintanīyā| tatastāmbūlādikaṁ dattvā sampūjya saṁstutyābhimatasiddhiṁ prārthayet|
bhavaśamasamasaṁgā bhagnasaṁkalpasaṅgāḥ
khamiva sakalabhāvaṁ bhāvato vīkṣamāṇāḥ|
gurutarakaruṇāmbhaḥ sphītacittāmbunāthāḥ
kuruta kuruta devyo mayyatīvānukampām||
tato'ṣṭaśmaśānasthānāṁ (nā)om kha kha khāhi khāhi sarvayakṣarākṣasabhūtapretapiśāconmādāpasmāraḍākaḍākinyādaya imaṁ baliṁ gṛhṇantu samayaṁ rakṣantu mama sarvasiddhiṁ prayacchantu yathaivaṁ yatheṣṭaṁ bhuñjatha pibatha jighratha mātikramatha mama sarvākāratayātmasukhavivṛddhaye sahāyakā bhavantu hū hū phaṭ phaṭ svāhā| anena vāra trayoccāritena ḍhaukayet| tadamṛtabhakṣaṇāt sphītāścintanīyāḥ| samudāyena tāmbūlādikaṁ dattvā sampūjya saṁstutyācchomakahastena saṁcchobhya nyūnādhikavidhiparipūraṇārthaṁ śatākṣaraṁ paṭhet |
tataḥ kamalāvartamudrayā paritoṣya mudropasaṁhāreṇāliṅganābhinayapūrvakaṁ vāmānāmikayāṅguṣṭhacchoṭikādānapūrvakaṁ vajramuriti paṭhan taccakramātmanyantarbhāvayet| tataḥ praṇidhānaṁ kṛtvā devīrūpeṇa viharet| bhagavatīmantreṇaiva balirdeya ityāmnāyaḥ | suprasiddha eva (ṣa)balividhiḥ||
japavidhiḥ
yathāvidhiniṣpāditākṣasūtreṇa niṣpāditā mantrāḥ susiddhidā bhavantīti tadvidhānaṁ kiñciducyate| akṣaṁ jñānamadhimuktadevatārūpamucyate| tatsūcanādakṣasūtraṁ tantreṣu parigīyate|
akṣarāṇāṁ ca mantrāṇāṁ sūcanādakṣasūtrakam|
pṛṣodarādipāṭhena rephalopaṁ ca darśitam||
sakalakleśajālānāṁ vidveṣāya niraṁśukaiḥ|
mahārthasādhakaḥ kuryāt mālikāṁ sukhapālikām||
uktañca vikalparāje-niraṁśuke vidveṣaṇamiti|
putrajīvaṁ ca kathitaṁ saṁpuṭe sārvakarmikam|
śatena śāntikaṁ khyātamaṣṭādhikena pauṣṭikam||
vaśyaṁ syāt pañcaviṁśatyā pañcāśat sārvakarmikam|
vaiśāradyādisaddharmarūpo meruḥ prakīrtitaḥ||
dharmadhātuviśuddhayā tu tadūrdhvamaparāṅgulīḥ|
iti kecinnavaiḥ sūtraiḥ kumārīkartitairguṇaiḥ||
mukhānnisṛtya kamalaṁ praviśya madhyavartmanā|
punaḥ punarmukhātpadmamiti jāpasya lakṣaṇam||
va bījādeva nirgacchediti kaścid gururmama|
atra prayojanābhāvānnoktaivāparamālikā||
śāntike krodhavinyastuḥ pauṣṭike madhyatattvataḥ|
anāmā vaśyamityuktaṁ paryantamabhicārataḥ||
iti vajraḍākakārikāyāmaṅgulīniyamaḥ| iti japavidhiḥ||
samayaparipālanavidhiḥ
samayaparipālakānāmeva śīghraṁ siddhirbhavatīti samayāḥ katiciducyante| tathā ca śabarapādīyasādhane-
varaṁ prāṇaparityāgo varaṁ mṛtyusamāgamaḥ|
yadi siddhiṁ parāmicchan rakṣayetsamayaṁ sadā||
piśuneṣu ca dayācittaṁ na tyājyam| suśīlānāmaparādhināṁ nābhicāro vidheyaḥ| lābhasatkārādyarthamātmaguṇodbhedaḥ pariharaṇīyaḥ| bhayamānamadakrodhalobhamohādayo nivāraṇīyāḥ| vāmācāra eva sadā bhavet| mantradevatayorna bhedaḥ kāryaḥ| prakṛtipariśuddhimadhimucya lokāvadhyānamanurakṣya bhakṣyābhakṣyavicāraḥ pariharaṇīyaḥ| duṣkaracaryayā nātyantamātmā khedayitavyaḥ| yoṣito nāvamantavyā viśeṣato mudrādhāriṇyaḥ|
styānamiddhamauddhatyādikaṁ ca pariharaṇīyam| mūlāpattayaścāṣṭau pariharaṇīyāḥ| sarvadā sattvakāryeṣu dakṣo bhavet| snānādiparicaryā yatnato vidheyāḥ|
evameva parān svakārye niyojayet|
sarvaśaṅkāvinirmuktaḥ sarvadvandvavivarjitaḥ||
siṁhavadviharet yogī| ete cānye ca samayāstatroktāḥ paripālanīyāḥ| śabarapādīyasādhanoktāśca samayāścintanīyāḥ|
iti samayaparipālanavidhiḥ|
śrīmadvikramaśīladevamahāvihārīyamahāpaṇḍitabhikṣuvīryaśrīmitraviracitā marmakalikānāma tattvajñānasaṁsiddhipañjikā samāptā|
anena yatkṛtaṁ puṇyaṁ likhatā tattvapañjikām|
tenāstu nikhilo loko jñānasaṁsiddhibhājanam||
vyalekhi pustakarājaṁ cchāttravijayarakṣitena dinapañcakena niṣpattīyaṁ (nnedaṁ)pustakam|
śaśāṅkabinduviṣayagatābdamāghe'śite bhūmisute daśamyām|
āṣāḍhapūrvavariyānayoge śrutaṁ tadā śrīraṇameghapālaiḥ||
śrīmarmakalikāsārāṁ tattvajñānasya pañjikām|
śrutāṁ pañcādhirājena meghapālena dhīmatā||
Links:
[1] http://dsbc.uwest.edu/node/8315
[2] http://dsbc.uwest.edu/1-%E0%A4%86%E0%A4%B6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BE%E0%A4%AD%E0%A4%BF%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
[3] http://dsbc.uwest.edu/2-%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%9A%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[4] http://dsbc.uwest.edu/3-%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[5] http://dsbc.uwest.edu/4-%E0%A4%B6%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[6] http://dsbc.uwest.edu/5-%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[7] http://dsbc.uwest.edu/6-%E0%A4%AA%E0%A5%82%E0%A4%9C%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[8] http://dsbc.uwest.edu/7-%E0%A4%AC%E0%A4%B2%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[9] http://dsbc.uwest.edu/8-%E0%A4%9C%E0%A4%AA%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
[10] http://dsbc.uwest.edu/9-%E0%A4%B8%E0%A4%AE%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%AA%E0%A4%BE%E0%A4%B2%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%83
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.58.45.209 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập