The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāyānasūtrālaṁkāraḥ (kārikāḥ) »»
Mahāyānasūtrālaṁkāraḥ (kārikā only)
||om||
namaḥ sarvabuddhabodhisatvebhyaḥ
prathamo'dhikāraḥ
arthajño'rthavibhāvanāṁ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|
dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu
śliṣṭāmarthagatiṁ niruttaragataṁ pañcātmikāṁ darśayan||1||
ghaṭitamiva suvarṇaṁ vārijaṁ vā vibuddhaṁ
sukṛtamiva subhojyaṁ bhujyamānaṁ kṣudhārtaiḥ|
vidita iva sulekho ratnapeṭeva muktā
vivṛta iha sa dharmaḥ prītimagryāṁ dadhāti||2||
yathā bimbaṁ bhūṣāprakṛtiguṇavaddarpaṇagataṁ
viśiṣṭaṁ prāmodyaṁ janayati nṛṇāṁ darśanavaśāt|
tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṁ
vibhaktārthastuṣṭiṁ janayati viśiṣṭāmiha satām||3||
āghrāyamāṇakaṭukaṁ svādurasaṁ yathauṣadhaṁ tadvat|
dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca] jñeyaḥ||4||
rājeva durārādho dharmo'yaṁ vipulagāḍhagambhīraḥ|
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||
ratnaṁ jātyamanarthaṁ[rghaṁ]yathā 'parīkṣakajanaṁ na toṣayati|
dharmastathāyamabudhaṁ viparyayātteṣayati tadvat||6||
ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||
pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|
adhmamanyanāvṛtajñānā upekṣāto na yujyate ||8||
vaikalyato virodhādanupāyatvāttthāpyanupadeśāt|
na śrāvakayānamidaṁ bhavati mahāyānadharmākhyam||9||
āśayasyopadeśasya prayogasya virodhataḥ|
upastambhasya kālasya yat hīnaṁ hīnameva tat||10||
svake 'vatārātsvasyaiva vinaye darśanādapi|
audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||
niśrito 'niyato 'vyāpī sāṁvṛtaḥ khedavānapi|
bālāśrayo matastarkastasyāto viṣayo na tat||12||
audāryādapi gāmbhīryātparipāko 'vikalpanā|
deśanā'to dvayasyāsmin sa copāyo niruttare||13||
tadasthānatrāso bhavati jagatāṁ dāhakaraṇo
mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam|
agotro 'sanmitro 'kṛtamatirapūrvā'citaśubha-
srasatyasmin dharme patati mahato 'rthādgata iha||14||
tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādbahumukhāt|
yathākhyānaṁ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṁsrāso bhavati viduṣāṁ yonivicayāt||15||
śrutaṁ niśrityādau prabhavati manaskāra iha yo
manaskārājñānaṁ prabhavati ca tatvārthaviṣayam|
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṁ sā kathamasati tasminvyavasitiḥ||16||
ahaṁ na boddhā na gabhīraboddhā buddhau gabhīraṁ kimatarkagamyam|
kasmād gabhīrārthavidāṁ na mokṣa ityetaduttrāsapadaṁ na yuktam||17||
hīnādhimuktaḥ sunihīnadhāto-
rhī naiḥ sahāyaiḥ parivāritasya|
audāryagāmbhīryasudeśite'smin
dharme'dhimuktiryadi nāsti siddham||18||
śrutānusāreṇa hi buddhimattaṁ
labdhvā'śrute yaḥ prakarotyavajñām|
śrute vicitre sati cāprameye
śiṣṭe kuto niścayameti mūḍhaḥ||19||
yathārute 'rthe parikalpyamāne
svapratyayo hānimupaiti buddheḥ|
svākhyātatāṁ ca kṣipati kṣatiṁ ca
prāpnoti dharme pratighāvatīva[pratighātameva]||20||
manaḥ pradoṣaḥ prakṛtipraduṣṭo-
['yathārute cāpi]hyayuktarūpaḥ|
prāgeva saṁdehagatasya dharme
tasmādupekṣaiva varaṁ hyadoṣā||21||
|| mahāyānasūtrālaṁkāre mahāyānasiddhyadhikāraḥ prathamaḥ||
dvitīyo'dhikāraḥ
śaraṇagamanaviśeṣasaṁgrahaślokaḥ |
ratnāni yo hi śaraṇapragato'tra yāne
jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṁ] gatānām|
sarvatragābhyupagamādhigamābhibhūti-
bhedaiścaturvidhamayārthaviśeṣaṇena||1||
yasmādādau duṣkara eṣa vyavasāyo
duḥsādho'sau naikasahasrairapi kalpaiḥ|
siddho yasmātsattvahitādhānamahārtha-
stasmādagre yāna ihāgraśaraṇārthaḥ||2||
sarvān sattvāṁstārayituṁ yaḥ pratipanno
yano jñāne sarvagate kauśalyayuktaḥ|
yo nirvāṇe saṁsaraṇe'pyekaraso'sau [saṁsṛtiśāntyekaraso'sau]
jñeyo dhīmāneṣa hi sarvatraga evam||3||
śaraṇagatimimāṁ gato mahārthāṁ
guṇagaṇavṛddhimupaiti so'prameyām|
sphurati jagadidaṁ kṛpāśayena
prathayati cāpratimaṁ mahā[rdhaṁ]dharmam||4||
|| mahāyānasūtrālaṁkāre śaraṇagamanādhikāro dvitīyaḥ||
tṛtīyo'dhikāraḥ
gotraprabhedasaṁgrahaślokaḥ
sattvāgratvaṁ svabhāvaśca liṅgaṁ gotraprabhedatā
ādīnavo'nuśaṁsaśca dvidhaupamyaṁ caturvidhā||1||
dhātūnāmadhimukteśca pratipatteśca bhedataḥ|
phalabhedopalabdheśca gotrāstitvaṁ nirūpyate||2||
udagratve'tha sarvatve mahārthatve'kṣayāya ca|
śubhasya tatrimittatvāt gotrāgratvaṁ vidhīyate|| 3||
prakṛtyā paripuṣṭaṁ ca āśrayaścāśritaṁ ca tat|
sadasaccaiva vijñeyaṁ guṇottāraṇatārthataḥ||4||
kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ|
samācāraḥ subhasyāpi gotreliṅgaṁ nirupyate||5||
niyatāniyataṁ gotramahāryaṁ hāryameva ca|
pratyairgotrabhedo 'yaṁ samāsena caturvidhaḥ||6||
kleśābhyāsaḥ kumitratvaṁ vidhātaḥ paratantratā|
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ||7||
cirādapāyagamanamāśumokṣaśca tatra ca|
tanuduḥkhopasaṁvittiḥ sodvegā sattvapācanā||8||
suvarṇagotravat jñeyamameyaśubhatāśrayaḥ|
jñānanirmalatāyogaprabhāvāṇāṁ ca niśrayaḥ||9||
suratnagotravatjñeyaṁ mahābodhinimittataḥ|
mahājñānasamādhyāryamahāsattvārthaniśrayāt||10||
aikāntiko duścarite 'sti kaścit
kaścit samudghātitaśukladharmā|
amokṣabhāgīyaśubho'sti kaścin
nihīnaśuklo'styapi hetuhīnaḥ||11||
gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṁprapattikṣamā ca|
saṁpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṁ
tajjñeyaṁ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt||12||
suvipulaguṇabodhivṛkṣavṛddhyai dhanasukhaduḥkhaśamopalabdhaye ca|
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat||13||
|| mahāyānasūtrālaṁkāre gotrādhikārastṛtīyaḥ||
caturtho'dhikāraḥ
cittotpādalakṣaṇe ślokaḥ |
mahotsāhā mahārambhā mahārthāya mahodayā|
cetanā bodhisattvānāṁ dvayārthā cittasaṁbhavaḥ||1||
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||
karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||
uttaracchandayāno'sau pratiṣṭhāśīlasaṁvṛtiḥ|
utthāpanā vipakṣasya paripantho 'dhivāsanā||4||
śubhavṛddhyanuśaṁso'bhau puṇyajñānamayaḥ sa hi|
sadāpāramitāyoganiryāṇaśca sa kathyate||5||
bhūmiparyavasāno'sau pratisvaṁ tatprayogataḥ|
vijñeyo bodhisattvānāṁ cittotpādaviniścayaḥ||6||
mitrabalād hetubalānmūlabalācchū tabalācchubhābhyāsāt|
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||
sūpāsitasaṁbuddhe susaṁbhṛtajñānapuṇyasaṁbhāre|
dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||
dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve|
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||
janmaudāryaṁ tasminnutsāhaḥ śuddhirāśayasyāpi|
kauśalyaṁ pariśiṣṭe niryāṇaṁ caiva vijñeyam|| 10||
dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|
dhyānamaye sukhagarbhe karuṇā saṁvardhikā dhātrī||11||
audāryaṁ vijñeyaṁ praṇidhānamahādaśābhinirhārāt|
utsāho boddhavyo duṣkaradīghāghikākhedāt||12||
āsannabodhibodhāttadupāyajñānalābhataścāpi|
āśayaśuddhirjñeyā kauśalyaṁ tvanyabhūmigatam||13||
niryāṇaṁ vijñeyaṁ yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||14||
pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṁnibhaścānyaḥ|
śuklanavacandrasadṛśo vahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||
bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|
sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||
bhaiṣajyarājasadṛśo mahāsuhṛtsaṁnibho'paro jñeyaḥ|
cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||
gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||
yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|
ānandaśabdasadṛśo mahānadīśrota[srotaḥ]sadṛśaśca||19||
meghasadṛśaśca kathataścittotpādo jinātmajānāṁ hi|
tasmāttathā guṇāḍhyaṁ cittaṁ muditaiḥ samutpādyam||20||
parārthacittāttadupāyalābhato mahābhisaṁdhyarthasutatvadarśanāt|
mahārhacittodayavarjitā janāḥ śamaṁ gamiṣyanti vihāya tatsukham||21||
sahodayāccittavarasya dhīmataḥ susaṁvṛtaṁ cittamanantaduṣkṛtāt|
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana, dvayam||22||
yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṁ pariśramam|
paropaghātena tathāvidhaḥ kathaṁ sa duṣkṛte karmaṇi saṁpravatsyati||23||
māyopamānvīkṣya sa sarvadharmānudhānayātrāmiva copapattīḥ|
kleśācca duḥkhācca bibheti nāsau saṁpattikāle'tha vipattikāle||24||
svakā guṇāḥ sattvahitācca modaḥ saṁcintyajanmarddhivikurvitaṁ ca|
vibhūṣaṇaṁ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||
parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||
mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||
śirasi vinihitoccasatvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|
svaparavavidhabandhanātibaddhaḥ śataguṇamutsahamarhati prakartum||28||
|| mahāyānasūtrālaṁkāre cittotpādādhikāraścaturthaḥ||
pañcamo'dhikāraḥ
pratipattilakṣaṇe ślokaḥ |
mahāśrayārambhaphalodayātmikā jinātmajānāṁ pratipattiriṣyate|
sadā mahādānamahādhivāsanā mahārthasaṁpādanakṛtyakārikā||1||
paratralabdhvātmasamānacittatāṁ svato'dhi vā śreṣṭhatareṣṭatāṁ pare|
tathātmano'nyārthaviśiṣṭasaṁjñinaḥ svakārthatā kā katamā parārthatā||2||
paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|
yathā parārthaṁ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṁpravartate||3||
nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||
guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|
tathāgatajñānamanuttaraṁ padaṁ parārtha eṣa tryadhiko daśātmakaḥ||5||
janānurūpā 'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṁ pratipattiruttamā||6||
mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||
jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||
yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|
tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṁskaroti tat|| 9||
sadā 'svatantrīkṛtadoṣacetane jane na saṁdoṣamupaiti buddhimān|
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||
bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena||11||
|| mahāyānasūtrālaṁkāre pratipattyadhikāraḥ pañcamaḥ||
ṣaṣṭho'dhikāraḥ
paramārthalakṣaṇavibhāge ślokaḥ|
na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate|
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||
na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṁsthitatā vilakṣaṇā|
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṁkṣayaḥ||2||
kathaṁ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṁ na saṁtatām|
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||
pratītyabhāvaprabhave kathaṁ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|
tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||
ta cāntaraṁ kiṁcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||
saṁbhṛtya saṁbhāramanantapāraṁ jñānasya puṇyasya ca bodhisattvaḥ|
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṁ paraiti||6||
arthānsa vijñāya ca jalpamātrān saṁtiṣṭhate tannibhacittamātre|
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||
nāstīti cittātparametya buddhyā
cittasya nāstitvamupaiti tasmāt|
dvayasya nāstitvamupetya dhīmān
saṁtiṣṭhate 'tadgatidharmaghātau||8||
akalpanājñānabalena dhīmataḥ
samānuyātena samantataḥ sadā|
tadāśrayo gahvaradoṣasaṁcayo
mahagadeneva viṣaṁ nirasyate||9||
munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|
smṛtima[ga]timavagamya kalpamātrāṁ vrajati guṇārṇavapāramāśudhīraḥ||10||
|| mahāyānasūtrālaṁkāre tatvādhikāraḥ ṣaṣṭhaḥ||
saptamo'dhikāraḥ
prabhāvalakṣaṇavibhāge ślokaḥ |
utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|
jñānaṁ hi sarvatragasaprabhedeṣvavyāhataṁ dhīragataḥ prabhāvaḥ||1||
dhyānaṁ caturthaṁ suviśuddhametya niṣkalpanājñānaparigraheṇa|
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṁ paramāṁ paraiti||2||
yenāryadivyāpratimairvihārai-
rbrāhmaiśca nityaṁ viharatyudāraiḥ|
buddhāṁśca sattvāṁśca sa dikṣu gatvā
saṁmānayatyānayate viśuddhim||3||
māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|
saṁdarśayatyeva ca tānyatheṣṭaṁ vaśī vicitrairapi sa prakāraiḥ||4||
raśmipramokṣairbhṛśaduḥkhitāṁśca
āpāyikānsvargagatānkaroti|
mārānvayān kṣubdhavimānaśobhān
saṁkampayaṁsrāsayate samārān||5||
samādhivikrīḍitamaprameyaṁ saṁdarśayatyagragaṇasyamadhye |
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || 6 ||
jñānavaśitvātsamupaiti śuddhiṁ
kṣetraṁ yathākāmanidarśanāya
abuddhanāmeṣu[?] ca buddhanāma
saṁśrāvaṇāttānkṣipate 'nyadhātau||7||
śakto bhavatyeva ca satvapāke
saṁjātapakṣaḥ śakuniryathaiva|
buddhātpraśaṁsāṁ labhate 'timātrā-
mādeyavākyo bhavati prajānām||8||
ṣaḍdhāpyabhijñā trividhā ca vidyā
aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|
daśāpi kṛtsnāyatanānyameyāḥ
samādhayo dhīragataḥ prabhāvaḥ||9||
sa hi paramavaśitvalabdhabuddhirjagadavaśaṁ svavaśe vidhāya nityam|
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṁhavatsudhīraḥ||10||
|| prabhāvādhikāraḥ mahāyānasūtrālaṁkāre saptamaḥ||
aṣṭamo'dhikāraḥ
bodhisattvaparipāke saṁgrahaḥ ślokaḥ|
rūciḥ prasādaḥ praśamo 'nukampanā
kṣamātha medhā prabalatvameva ca|
ahāryatāṅgaiḥ samupetatā bhṛśaṁ
jinātmaje tatparipākalakṣaṇam||1||
sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṁgrahaḥ|
kṛpālusaddharmamahāparigrahe mataṁ hi samyakparipākalakṣaṇam||2||
guṇajñatāthāśusamādhilābhitā
phalānubhūtirmanaso'dhyabheda[dya?]tā|
jinātmaje śāstari saṁprapattaye
mataṁ hi samyakparipākalakṣaṇam||3||
susaṁvṛttiḥ kliṣṭavitarkavarjanā
nirantarāyo'tha śubhābhirāmatā|
jīnātmaje kleśavinodanāyatan-
mataṁ hi samyakparipākalakṣaṇam||4||
kṛpā prakṛtyā paraduḥkhadarśanaṁ
nihīnacittasya ca saṁpravarjanam|
viśeṣagatvaṁ jagadagrajanmatā
parānukampāparipākalakṣaṇam||5||
dhṛtiḥ prakṛtyā pratisaṁkhyabhāvanā
sudaḥkhaśītādyadhivāsanā sadā|
viśeṣagāmitvaśubhābhirāmatā
mataṁ kṣamāyāḥ paripākalakṣaṇam||6||
vipākaśuddhiḥ śravaṇādyamoṣatā
praviṣṭatā sūktadurūktayostathā|
smṛtermahābuddhayudaye ca yogyatā
sumedhatāyāḥ paripākalakṣaṇam||7||
śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||
sudharmatāyuktivicāraṇāśayo
viśeṣalābhaḥ parapakṣadūṣaṇam|
punaḥ sadā māranirantarāyatā
ahāryatāyāḥ paripākalakṣaṇam||9||
śubhācayo 'thāśrayayatnayogyatā
vivekatodagraśubhābhirāmatā|
jinātmaje hyaṅgasamanvaye puna-
rmataṁ hi samyakparipākalakṣaṇam||10||
iti navavidhavastupācitātmā
paraparipācanayogyatāmupetaḥ|
śubha[dharma]mayasatatapravardhitātmā
bhavati sadā jagato 'grabandhubhūtaḥ||11||
vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|
tathāśraye'smindvayapakṣaśāntatā[tāṁ]tathopabhogatvasuśāntapakṣatā
[muśantipakvatām]||12||
vipācanoktā paripācanā tathā
prapācanā cāpyanupācanāparā|
supācanā[cā]pyadhipācanā matā
nipācanotpācananā ca dehiṣu ||13||
hitāśayeneha yathā jinātmajo
vyavasthitaḥ sarvajagadvipācayan|
tathā na mātā na pitā na bandhavaḥ
suteṣu bandhuṣvapi suvyavasthitāḥ||14||
tathājano nātmani vatsalo mataḥ
kuto'pi susnigdhaparāśraye jane|
yathā kṛpātmā parasatvavatsalo
hite sukhe caiva niyojanātmataḥ||15||
na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṁ punarasti sarvathā|
anugraheṇa dvividhena pācayan paraṁ samairdānaguṇairna tṛpyate||16||
sadāprakṛtyādhyavihiṁsakaḥ svayaṁ
rato'pramatto'tra paraṁ niveśayan|
paraṁparānugrahakṛt dvidhā pare
vipākaniṣyandaguṇena pācakaḥ||17||
pare'pakāriṇyupakāribuddhimān
pramarṣayannugramapi vyatikramam|
upāyacittairapakāramarṣaṇaiḥ
śubhe samādāpayate'pakāriṇaḥ||18||
punaḥ sa yatnaṁ paramaṁ samāśrito
na khidyate kalpasahasrakoṭibhiḥ|
jinātmajaḥ sa[ttva]gaṇaṁ prapācayan
paraikacittasya śubhasya kāraṇāt||19||
vaśitvamāgamya manasyanuttaraṁ
paraṁ samāvarjayate'tra śāsane|
nihatya sarvāmavamānakāmatāṁ
śubhena saṁvardhayate ca taṁ punaḥ||20||
sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṁśayān|
tataśca te tajjinaśāsanādarād vivardhayante svaparaṁ guṇaiḥ śubhaiḥ||21||
iti sugatigatau śubhatraye vā jagadakhilaṁ kṛpayā sa bodhisattvaḥ|
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||
|| mahāyānasūtrālaṁkāre paripākādhikāro'ṣṭamaḥ||
navamo'dhikāraḥ
sarvākārajñatāyāṁ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|
aprameyeṇa kālena ameyāvaraṇakṣayāt||1||
sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā|
vivṛtā ratnapeṭeva buddhatvaṁ samudāhṛtam||2||
kṛtvā duṣkaramadbhutaṁ śramaśataiḥ saṁcityasarvaśubhaṁ
kālenottamakalpayānamahatā sarvāvṛtīnāṁ kṣayāt|
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṁ peṭā samuddhāti[ṭi?]tā||3||
sarvadharmāśca buddhatvaṁ dharmo naiva na kaścana|
śukladharmamayaṁ tacca na ca taistannirūpyate||4||
dharmaratnanimittatvāllabdharatnākaropamam|
śubhasyanimittatvāllabdhameghopamaṁ matam||5||
buddhatvaṁ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṁ
prodbhūterdharmaratnapratatasumahato dharmaratnākarābham|
bhūtānāṁ śuklasasyaprasavasumahato hetuto meghabhūtaṁ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||
paritrāṇaṁ hi buddhatvaṁ sarvakleśagaṇātsadā|
sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||
upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|
satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||
śaraṇamanupamaṁ tacchreṣṭhabuddhatvamiṣṭaṁ
jananamaraṇasarvakleśapāpeṣu rakṣā|
vividhabhayagatānāṁ sarvarakṣāpayānaṁ
pratatavividhaduḥkhāpāyanopāyagānāṁ||9||
bauddhairdharmairyacca susaṁpūrṇaśarīraṁ yatsaddharme vetti sa sattvānpravinetum|
yātaṁ pāraṁ yatkṛpayā sarvajagatsu tad buddhatvaṁ śreṣṭhamihatyaṁ[heṣṭaṁ] śaraṇānām||10||
ālokāt[kālāt]sarvasattvānāṁ buddhatvaṁ śaraṇaṁ mahat|
sarvavyasanasaṁpattivyāvṛttyabhyudaye matam||11||
kleśajñeyavṛtīnāṁ satatamanugataṁ bījamutkṛṣṭakālaṁ
yasminnastaṁ prayātaṁ bhavati suvipulaiḥ sarvahāniprakāraiḥ|
buddhatvaṁ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||
sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|
śamābhirāmaṁ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||
pravṛttirūddhittiravṛtirāśrayo nivṛttirāvṛttiratho dvayādvayā|
samāviśiṣṭā api sarvagātmikā tathāgatānāṁ parivṛttiriṣyate||14||
yathāmbaraṁ sarvagataṁ sadāmataṁ tathaiva tatsarvagataṁ sadāmatam|
yathāmbaraṁ rūpagaṇeṣu sarvagaṁ tathaiva tatsatvagaṇeṣu sarvagam||15||
yathodabhājane bhinne candrabimbaṁ na dṛśyate|
tatha duṣṭeṣu sattveṣu buddhabimbaṁ na dṛśyate||16||
yathāgnirjvalate 'nyatra punaranyatraśāmyati|
buddheṣvapi tathā jñeyaṁ saṁdarśanamadarśanam||17||
aghaṭitebhyastūryebhyo yathā syācchabdasaṁbhavaḥ|
tathā jiṇe vinābhogaṁ deśanāyāḥ samudbhavaḥ||18||
yathā maṇervinā yatnaṁ svaprabhāva[sa]nidarśanam|
buddheṣvapi vinābhogaṁ tathā kṛtyanidarśanam||19||
yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|
tathaivānāsrave ghātau avicchinnā jinakriyāḥ||20||
yathākāśe kriyāṇāṁ hi hānirabhyudayaḥ sadā|
tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||
paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā|
naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||
śūnyatāyāṁ viśuddhāyāṁ nairātmyānmārgalābhataḥ|
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||
na bhāvo nāpi cābhāvo buddhatvaṁ tena kathyate|
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||
dāhaśāntiryathā lohe darśane timirasya ca|
cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||
buddhānāmamale dhātau naikatā bahutā na ca|
ākāśavadadehatvātpūrvadehānusārataḥ||26||
balādibuddhadharmeṣu bodhī ratnākaropamā|
jagatkuśalasasyeṣu mahāmeghopamā matā||27||
puṇyajñānasupūrṇatvātpūrṇacandropamā matā|
jñānālokakaratvācca mahādityopamā matā||28||
ameyā raśmayo yadvadvyamiśrā bhānumaṇḍale|
sadaikakāryā vartante lokamālokayanti ca||29||
tathaivānāsrave dhātau buddhānāmaprameyatā|
miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||
yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|
bhānostathaiva buddhānāṁ jñeyā jñānaviniḥsṛtiḥ||31||
yathaivādityaraśmīnāṁ vṛttau nāsti mamāyitam|
tathaiva buddhajñānānāṁ vṛttau nāsti mamāyitam||32||
yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|
sakṛt jñeyaṁ tathā sarvaṁ buddhajñānaiḥ prabhāsyate||33||
yathaivādityaraśmīnāṁ meghādyāvaraṇaṁ matam|
tathaiva buddhajñānānāmāvṛtiḥ satvaduṣṭatā||34||
yathā pāṁśuvaśādvasre raṅgacitrāvicitratā|
tathā 'vedhavaśānmuktau jñānacitrāvicitratā||35||
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|
buddhānāmetaduditaṁ raṅgairvākāśacitraṇā||36||
sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṁ tasmācca tadgarbhāḥ sarvadehinaḥ||37||
śrāvakāṇāṁ vibhutvena laukikasyābhibhūyate|
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||
bodhisattvavibhutvasya tatkalāṁ nānugacchati|
tathāgatavibhutvasya tatkalāṁ nānugacchati||39||
aprameyamacintyaṁ ca vibhutvaṁ bauddhamiṣyate|
yasya yatra yathā yāvatkāle yasminpravartate||40||
pañcendriyaparāvṛttau vibhutvaṁ labhyate param|
sarvārthavṛttau sarveṣāṁ gunadvādaśaśatodaye||41||
manaso'pi parāvṛttau vibhutvaṁ labhyate param|
vibhutvānucare jñāne nirvikalpe sunirmale||42||
sārthodgrahaparāvṛttau vibhutvaṁ labhyate param|
kṣetraśuddhau yathākāmaṁ bhogasaṁdarśanāya hi||43||
vikalpasya parāvṛttau vibhutvaṁ labhyate param|
avyāghāte sadākālaṁ sarveṣāṁ jñānakarmaṇām||44||
pratiṣṭhāyāḥ parāvṛttau vibhutvaṁ labhyate param|
apratiṣṭhitanirvāṇaṁ buddhānāmacale[male]pade||45||
maithunasya parāvṛttau vibhutvaṁ labhyate param|
buddhasaukhyabihāre 'tha dārā'saṁkleśadarśane||46||
ākāśasaṁjñāvyāvṛttau vibhutvaṁ labhyate param|
cintitārthasamṛddhau ca gatirūpavibhāvane||47||
ityemeyaparāvṛttāvameyavibhutā matā|
acintyakṛtyānuṣṭhānādbuddhānāmamalāśraye||48||
śubhe vṛddho loko vrajati suviśuddhau paramatāṁ|
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|
vrajatyevaṁ loko diśi diśi jinānāṁ sukathitai-
rapakvaḥ pakvo vā [na]ca punaraśeṣaṁ dhruvamiha||49||
tathā kṛtvā caryāṁ [kṛcchrāvāpyāṁ] paramaguṇayogādbhutavartī
mahābodhiṁ nityāṁ dhruvamaśaraṇānāṁ ca śaraṇam|
labhante yaddhīrā [diśi diśi] gasadā [sadā]sarvasamayaṁ
tadāścaryaṁ loke suvidhacaraṇānnādbhutamapi||50||
kvaciddharmāñcakaṁ [dharmyaṁ cakraṁ] bahumukhaśatairdarśayati yaḥ
kvacijjanmāntardhiṁ kvacidapi vicitrāṁ janacarīm|
kvacitkṛtsnāṁ bodhiṁ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṁ ca kurute||51||
na buddhānāmevaṁ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṁ dehī api ca adhunāpācyata iti|
vinā saṁskāraṁ tu prapacamupayātyeva janatā
śubhairdharmairnityaṁ diśi diśiḥ samantāttrayamukham||52||
yathāyatnaṁ bhānuḥ pratataviṣadairaṁśavisaraiḥ
prapāka[kaṁ] sasyānāṁ diśi [diśi] samantātprakurūte|
tathā dharmārko'pi praśamavidhidharmāṁśuvisaraiḥ
prapākaṁ sasyānāṁ diśi diśi samantātprakurūte||53||
yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṁkhyeyo na ca sa punareti vyayamataḥ|
tathaikasmād buddhād [pākā]bhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṁkhyeyo na ca punareti[punarupaiti] vyayamataḥ||54||
yathā toyaistṛptiṁ vrajati na mahāsāgara iva
na vṛddhiṁ vā yāti pratataviṣadāmbu praviśanaiḥ|
tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṁ vṛddhiṁ vā vrajati paramāścaryamiha tat||55||
sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|
vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||
kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|
sarvatastathatājñānabhāvanā samudāgamaḥ|
sarvasatvadvayādhānasarvathā'kṣayatā phalam||57||
kāyavākcittanirmāṇaprayogopāyakarmakaḥ|
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||
svabhāvadharmasaṁbhoganirmāṇairbhinnavṛttikaḥ|
dharmadhāturviśuddho 'yaṁ buddhānāṁ samudāhṛtaḥ||59||
svābhāviko 'tha sāṁbhogyaḥ kāyo nairmāṇiko'paraḥ|
kāyabhedā hi buddhānāṁ prathamastu dvayāśrayaḥ||60||
sarvadhātuṣu sāṁbhogyo bhitro gaṇaparigrahaiḥ|
kṣetraiśca nāmabhiḥ kāyairdharmasaṁbhogaceṣṭitaiḥ||61||
samaḥ sūkṣmaśca tacchiṣṭaḥ[cchliṣṭaḥ] kāyaḥ svābhāviko mataḥ|
saṁbhogavibhutāheturyatheṣṭaṁ bhogadarśane||62||
ameyaṁ buddhanirmāṇaṁ kāyo nairmāṇiko mataḥ|
dvayordvayārthasaṁpattiḥ sarvākārā pratiṣṭhitā||63||
śilpajanmamahābodhisadānirvāṇadarśanaiḥ|
buddhanirmāṇakāyo'yaṁ mahāmāyo[mahopāyo] vimocane||64||
tribhiḥ kāyaistu vijñeyo buddhānāṁ kāyasaṁgrahaḥ|
sāśrayaḥ svaparārtho yastribhiḥ kāyairnirdarśitaḥ||65||
āśrayeṇāśayenāpi karmaṇā te samā matāḥ|
prakṛtyā 'sraṁsanenāpi prabandhenaiṣu nityatā||66||
ādarśajñānamacalaṁ trayajñānaṁ tadāśritam|
samatāpratyavekṣāyāṁ kṛtyānuṣṭhāna eva ca||67||
ādarśajñānamamamāparicchinnaṁ sadānugam|
sarvajñeyeṣvasaṁmūḍhaṁ na ca teṣvāmukhaṁ sadā||68||
sarvajñānanimittatvānmahājñānākaropamam|
saṁbhogabuddhatā jñānapratibimbodayācca tat||69||
sattveṣu samatājñānaṁ bhāvanāśuddhito'malaṁ [matam]|
apratiṣṭhasa[śa]māviṣṭaṁ samatājñānamiṣyate||70||
mahāmaitrīkṛpābhyāṁ ca sarvakālānugaṁ matam|
yathādhimokṣaṁ satvānāṁ buddhabimbanidarśakam||71||
pratyavekṣaṇakaṁ jñāne [naṁ]jñeyeṣvavyāhataṁ sadā|
dhāraṇīnāṁ samādhīnāṁ nidhānopamameva ca||72||
pariṣanmaṇḍale sarvavibhūtīnāṁ nidarśakam|
sarvasaṁśayavicchedi mahādharmapravarṣakam||73||
kṛtyānuṣṭhānatājñānaṁ nirmāṇaiḥ sarvadhātuṣu|
citrāprameyācintyaiśca sarvasattvārthakārakam||74||
kṛtyaniṣpattibhirbhedaiḥ saṁkhyākṣetraiśca sarvadā|
acintyaṁ buddhanirmāṇaṁ vijñeyaṁ tacca sarvathā||75||
dhāraṇātsamacittācca samyagdharmaprakāśanāt|
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||
gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|
abhedānnaikabuddhatvaṁ bahutvaṁ cāmalāśraye||77||
yā 'vidyamānatā saiva paramā vidyamānatā|
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||
bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|
pratilambhaḥ paraśceṣṭaḥ pratilambhaṁ ca paśyatām||79||
paśyatāṁ gurutvaṁ [tāṁ] dīrghaṁ nimittaṁ vīryamātmanaḥ|
mānināṁ bodhisattvānāṁdu [dū]re bodhirnirūpyate||80||
paśyatām, kalpanāmātraṁ sarvametadyathoditaṁ|
akalpabodhisatvānāṁ prāptā bodhirnirūpyate|| 81||
bhinnāśrayā bhinnajalāśca nadyaḥ
alpodakāḥ kṛtyapṛthaktvakāryāḥ|
jalāśritaprāṇitanūpabhogyā
bhavanti pātālamasaṁpraviṣṭāḥ||82||
samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||
bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|
parīttasatvārthasadopabhogyā bhavanti buddhatvamasaṁpraviṣṭāḥ||84||
buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|
miśrekakāryāśca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi||85||
itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|
śubhaparamasukhākṣayākaratvāt śubhamatirarhati bodhicittamāptum||86||
|| mahāyānasūtrālaṁkāre bodhyadhikāro navamaḥ||
daśamodhikāraḥ
uddānam
ādiḥ siddhiḥ śaraṇaṁ gotraṁ citte tathaiva cotpādaḥ|
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||
jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||
hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca|
yuktā'yuktā saṁbhṛtā'saṁbhṛtā ca gāḍhaṁ viṣṭā dūragā cādhimuktiḥ||3||
amanaskārabāhulyaṁ kauśīdyaṁ yogavibhramaḥ|
kumitraṁ śubhadaurbālyamayoniśomanaskriyā||4||
pramādo'lpaśrutatvaṁ ca śrutacintālpatuṣṭatā|
śamamātrābhimānaśca tathā 'parijayo mataḥ||5||
anudvegastathodvega āvṛtiścāpyayuktatā|
asaṁbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||
puṇyaṁ mahadakaukṛtyaṁ saumanasyaṁ sukhaṁ mahat|
avipraṇāśaḥ sthairyaṁ ca viśeṣagamanaṁ tathā||7||
dharmābhisamayaścātha svaparārthāptirūttamā|
kṣiprābhijñatvamete hi anuśaṁsādhimuktitaḥ||8||
kāmināṁ sā śvasadṛśī kūrmaprakhyā samādhinām|
bhṛtyopamā svārthināṁ sā rājaprakhyā parārthinām||9||
tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā|
mahāyāne tasya vidhivadiha matvā paramatāṁ
bhṛśaṁ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||
manuṣa[ṣya] bhūtāḥ saṁbodhiṁ prāpnuvanti pratikṣaṇam|
aprameyā yataḥ sattvā layaṁ nāto'dhivāsayet||11||
yathā puṇyaṁ prasavate pareṣāṁ bhojanaṁ dadat|
na tu svayaṁ sa bhuñjānastathā puṇyamahodayaḥ||12||
sūtrokto labhyate dharmātparārthāśrayadeśitāt|
na tu svārthāśrayāddharmāddeśitādupalabhyate||13||
iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṁmānmahādhimuktim|
vipulasatatapuṇyatadvivṛddhiṁ vrajati guṇairasamairmahātmatāṁ ca||14||
|| mahāyānasūtrālaṁkāre adhimuktyadhikāro daśamaḥ||
ekādaśo'dhikāraḥ
dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|
piṭakatrayaṁ dvayaṁ vā [ca?] saṁgrahataḥ kāraṇairnavabhiriṣṭam|
vāsanabodhanaśamanaprativedhaistadvimocayati||1||
sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|
teṣāṁ jñānāddhīmānsarvākārajñatāmeti||2||
āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|
abhimukhato 'thābhīkṣṇyādabhibhavagatito 'bhidharmaśca||3||
āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||
ālambanaṁ mato dharmaḥ ādhyātmaṁ bāhyakaṁ[dvayam?]|
[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||
manojalpairyathoktārthaprasannasya pradhāraṇāt|
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||
dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||
tridhātukaḥ kṛtyakaraḥ sasaṁbādhāśrayo 'paraḥ|
adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||
hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|
jñānena saṁprayuktaśca yogopaniṣadātmakaḥ||9||
saṁbhinnālambanaścāsau vibhinnālambanaḥ sa ca|
pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca||10||
catvāraḥ saptatriṁśacca ākārā bhāvanāgatāḥ|
mārgadvayasvabhāvo 'sau dvyunuśaṁsaḥ pratīcchakaḥ||11||
prayogī vaśavartī ca parītto vipulātmakaḥ|
yogināṁ hi manaskāra eṣa sarvātmako mataḥ||12||
tatvaṁ yatsatataṁ dvayena rahitaṁ, bhrānteśca saṁniśrayaḥ,
śakyaṁ naiva ca sarvathābhilapituṁ yañcāprapañcātmakam|
jñeyaṁ heyamatho viśodhyamamalaṁ yacca prakṛtyā matam|
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||
na khalu jagati tasmādvidyate kiṁcidanya-
jjagadapi tadaśeṣaṁ tatra saṁmūḍhabuddhi|
kathamayamabhirūḍho lokamohaprakāro|
yadasadabhiniviṣṭaḥ satsamantādvihāya||14||
yathā māyā tathā'bhūtaparikalpo nirucyate|
yathā māyākṛtaṁ tadvat dvayabhrāntirnirucyate||15||
yathā[']tasmitra tadbhāvaḥ paramārthastatheṣyate|
yathā tasyopalabdhistu tathā saṁvṛtisatyatā||16||
tadabhāve yathā vyaktistannimittasya labhyate|
tathāśrayaparāvṛttāvasatkalpasya labhyate||17||
tannimitte yathā loko hyabhrāntaḥ kāmataścaret|
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ [yatiḥ]||18||
tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṁ māyādiṣu vidhīyate||19||
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||
tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṁ rūpādiṣu vidhīyate||21||
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||
samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|
hīnayānena yānasya pratiṣedhārthameva ca||23||
bhrānternimittaṁ bhrāntiśca rūpavijñaptiriṣyate|
arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||
māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|
dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||25||
bimbasaṁkalikāgrāhabhrānterdvayamudāhṛtam|
dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||26||
tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||
tathā 'bhāvāttathā ' bhāvāttathā 'bhāvādalakṣaṇāḥ|
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||
māyārājeva cānyena māyārājñā parājitaḥ|
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||
māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkomapā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṁskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||
abhūtakalpo na bhūto nābhūto 'kalpa eva ca|
na kalpo nāpi cākalpaḥ sarvaṁ jñeyaṁ nirucyate||31||
svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|
vikalpāḥ saṁpravartante dvayadravyavivarjitāḥ||32||
ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|
ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||
cittaṁ dvayaprabhāsaṁ rāgādyābhāsamiṣyate tadvat|
śraddhādyābhāsaṁ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||
yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|
iti cittaṁ citrābhāsaṁ citrākāraṁ pravartate||35||
lakṣyaṁ ca lakṣaṇaṁ caiva lakṣaṇā ca prabhedataḥ|
anugrahārthaṁ sattvānāṁ saṁbuddhaiḥ saṁprakāśitā||36||
sadṛṣṭikaṁ ca yaccittaṁ tatrāvasthāvikāritā|
lakṣyametatsamāsena hyapramāṇaṁ prabhedataḥ||37||
yathājalpārthasaṁjñāyā nimittaṁ tasya vāsanā|
tasmādapyarthavikhyānaṁ parikalpitalakṣaṇaṁ||38||
yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|
asaṁ[sat?] kalpanimittaṁ hi parikalpitalakṣaṇam||39||
trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|
abhūtaparikalpo hi paratantrasya lakṣaṇam||40||
abhāvabhāvatā yā ca bhāvābhāvasamānatā|
aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||
niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|
cittasya dhātau sthānaṁ ca sadasattārthapaśyanā||42||
samatāgamanaṁ tasminnāryagotraṁ hi nirmalam|
samaṁ viśiṣṭamanyūnānadhikaṁ lakṣaṇā matā||43||
padārthadehanirbhāsaparāvṛttiranāsravaḥ|
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||
caturdhā vaśitā vṛttermanasaścodgrahaśca ca|
vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||
acalāditribhūmau ca vaśitā sā caturvidhā|
dvidhaikasyāṁ tadanyasyāmekaikā vaśitā matā||46||
viditvā nairātmyaṁ dvividhamiha dhīmānbhavagataṁ
samaṁ tacca jñātvā praviśati sa tatvaṁ grahaṇataḥ|
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṁ muktiḥ parama upalambhasya vigamaḥ||47||
ādhāre saṁbhārādādhāne sati hi nāmamātraṁpaśyan|
paśyati hi nāmamātraṁ tatpaśyaṁstacca naiva paśyati bhūyaḥ||48||
cittametatsadauṣṭhulyamātmadarśanapāśitam|
pravartate nivṛttistu tadadhyātmasthitermatā||49||
svayaṁ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||
[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|
anutpādo 'nirodhaścādiśantiḥ parinirvṛtiḥ||51||]
ādau tatve 'nyatve svalakṣaṇe svayamathānyathābhāve|
saṁkleśe 'tha viśeṣe kṣāntiranutpattidharmoktā||52||
dharma nairātmyamuktīnāṁ tulyatvāt gotrabhedataḥ|
dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||
ākarṣaṇārthamekeṣāmanyasaṁdhāraṇāya ca|
deśitāniyatānāṁ hi saṁbuddhairekayānatā||54||
śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||
tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|
acintyapariṇāmikyā upapattyā samanvitau||56||
praṇidhānavaśādeka upapattiṁ prapadyate|
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||
nirvāṇābhiratatvācca tau dhandhagatikau matau|
punaḥ punaḥ svacittasya samudācārayogataḥ||58||
so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|
nirmāṇārthī tadāśritya parāṁ bodhimavāpnute||59||
vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṁ naiti kathaṁcitparamāryaḥ|
ityanyeṣāṁ nigrahaṇānugrahaṇāya svājñārthaṁ vā tatra karotyeva sa yogam||60||
hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|
sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||
caturvidhānubhāvena prīyaṇā khedaniścayaḥ|
vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||
prasādaḥ saṁpratīkṣā ca dānacchandaḥ paratra ca|
saṁnāhaḥ praṇidhānaṁ ca abhinandamanaskriyā||63||
śaktilābhe sadautsukyaṁ dānādau ṣaḍvidhedyanam|
paripāke'tha pūjāyāṁ sevāyāmanukampanā||64||
akṛte kukṛte lajjā kaukṛtyaṁ viṣaye ratiḥ|
amitrasaṁjñā khede ca racanodbhāvanāmatiḥ||65||
dānādayaḥ pratisaraṇaṁ sambodhau neśvarādayaḥ|
doṣāṇāṁ ca guṇānāṁ ca pratisaṁvedanād [?]dvayoḥ||66||
cayānusmaraṇaprītirmāhārthyasya ca darśanam|
yoge 'bhilāṣo 'vikalpe taddhṛtyāṁ pratyayāgame||67||
saptaprakārāsadgrāhavyutthāne śaktidarśanam|
āścaryaṁ cāpyanāścaryaṁ saṁjñā caiva caturvidhā||68||
samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|
paraguṇapratikārastrayāśāstirnirantaraḥ||69||
buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||
prativarṇikāyāṁ[varṇikā]bhūtāyāṁ bhāvanāyāṁ ca nārūciḥ|
nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||
āyatyāṁ darśanādvṛtticetanā samatekṣaṇā|
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||
ete śubhamanaskārā daśapāramitānvayāḥ|
sarvadā bodhisattvānāṁ dhātupuṣṭau bhavanti hi||73||
puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||
asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||
rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṁ[gye]|
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||
abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṁparivarjanīyāḥ||77||
iti śubhamatiretya yatnamugraṁ dvayaparyeṣitadharmatāsatatvaḥ||
pratiśaraṇamataḥ sadā prajānāṁ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||
|| mahāyānasūtrālaṁkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||
dvādaśo'dhikāraḥ
dharmadeśanāyāṁ mātsaryapratiṣedhe ślokaḥ|
prāṇānbhogāṁśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān|
satvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ|
prāgevodāradharmaṁ hitakaramasakṛtsarvathaiva prajānāṁ
kṛcchre naivopalabdhaṁ bhṛśamavasṛjatāṁ vṛddhigaṁ cāvyayaṁ ca||1||
dharmo naiva ca deśito bhagavatā pratyātmayavedyo yata
ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svarkī dharmatāṁ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||
tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṁ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|
dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||
āgamato adhigamato vibhutvato deśanāgrasatvānāṁ|
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi............||4||
viṣadā saṁdehajahā ādeyā tatvadarśikā dvividhā|
saṁpannadeśaneyaṁ vijñeyaṁ[yā] bodhisattvānāṁ||5||
madhurā madavyapetā na ca khinnā deśanāgrasatvānāṁ|
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||
adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|
[yathārhā nirābhiṣā ca parimitākṣayā tathā]||7||
uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|
prātītyadyāthārhānnairyāṇyādānukūlyatvāt||8||
vyañjanasaṁpaccaiṣā vijñeyā sarvathāgrasattvānāṁ|
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṁ||9||
vācā padaiḥ suyuktairanudeśavibhāgasaṁśayacchedaiḥ|
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||
śuddhā trimaṇḍalena hiteyaṁ deśanā hi buddhānāṁ|
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||
kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|
saṁdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||
khedo'tha matsaritvaṁ doṣā hyete matā kathāyāṁ hi|
tadabhāvādbuddhānāṁ nirūttarā deśanā bhavati||13||
kalyāṇo dharmo'yaṁ hetutvādbhaktituṣṭibuddhīnāṁ|
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||
parairasādhāraṇayogakevalaṁ tridhātukakleśavihānipūrakam|
svabhāvaśuddhaṁ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate|| 15||
avatāraṇasaṁdhiśca saṁdhirlakṣaṇato 'paraḥ|
pratipakṣābhisaṁdhiśca saṁdhiḥ pariṇatāvapi||16||
śrāvakeṣu svabhāveṣu doṣāṇāṁ vinaye tathā|
abhidhānasya gāmbhīrye saṁdhireṣa caturvidhaḥ||17||
asāre sāramatayo viparyāse ca susthitāḥ|
kleśena ca susaṁkliṣṭā labhante bodhimuktamāṁ|| iti||
samatā 'rthāntare jñeyastathā kālāntare punaḥ|
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||
buddhe dharme 'vajñā kauśīdyaṁ tuṣṭiralpamātreṇa|
rāge māne caritaṁ kaukṛtaṁ cāniyatabhedaḥ||19||
sattvānāmāvaraṇaṁ tatpratipakṣo 'grayānasaṁbhāṣā|
sarvāntarāyadoṣaprahāṇameṣāṁ tato bhavati||20||
yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|
sa hi daśavidhamanuśaṁsaṁ labhate satvottamo dhīmān||21||
kṛtsnāṁ ca dhātupuṣṭiṁ prāmodyaṁ cottamaṁ maraṇakāle|
janma ca yathābhikāmaṁ jātismaratāṁ ca sarvatra||22||
buddhaiśca samavadhānaṁ tebhyaḥ śravaṇaṁ tathāgrayānasya|
adhimuktiṁ saha buddhyā dvayamukhatāmāśubodhiṁ ca||23||
iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||
|| mahāyānasūtrālaṁkāre deśanādhikāro dvādaśaḥ||
trayodaśo'dhikāraḥ
pratipattivibhāge ṣaṭ ślokāḥ|
dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|
dvayamithyātvasamyaktvaṁ vivarjyeta trayeṇa hi ||1||
arthajñaḥ sarvadharmāṇāṁ vetti kolasamānatāṁ|
śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||
pārthagjanena jñānena pratividhya dvayaṁ tathā|
tajjñānapariniṣpattāvanudharmaṁ prapadyate||3||
tato jñānaṁ sa labhate lokottaramanuttaraṁ|
ādibhūmau samaṁ sarvairbodhisattvaistadātmabhiḥ||4||
kṛtvā darśanajñeyānāṁ[heyānāṁ] kleśānāṁ sarvasaṁkṣayam|
jñeyāvaraṇajñānāya[hānāya] bhavanāyāṁ prayujyate||5||
vyavasthānāvikalpena jñānena sahacāriṇā|
anudharmaṁ caratyevaṁ pariśiṣṭāsu bhūmiṣu||6||
sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|
suyogo guṇavān deśo yatra dhīmān prapadyate||7||
bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||
svālambanā susaṁ bhārā [susaṁstabdhā] subhāvanaiva [supāyācaiva ?] deśitā|
suniryāṇaprayogā ca ātmasamyakpradhānatā||9||
rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṁ|
samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmādrāgādayasteṣāṁ buddhairniḥsaraṇaṁ matāḥ||11||
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmātsaṁkleśanirdeśe sa saṁvid[saṁdhira]dhīmatāṁ mataḥ||12||
yatastāneva rāgādīnyoniśaḥ pratipadyate|
tato vimucyate tebhyastenaiṣāṁ niḥsṛtistataḥ||13||
na khalu jinasutānāṁ bādhakaṁ duḥkhamugraṁ
narakabhavanavāsaiḥ satvahetoḥ kathaṁcit|
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṁ tu||14||
na khalu narakavāso dhīmatāṁ sarvakālaṁ
vimalavipulabodherantarāyaṁ karoti|
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṁ karoti||15||
dharmābhāvopalabdhiśca niḥsaṁkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā|| 16||
yathaiva citre vidhivadvicitrite natonnataṁ nāsti ca dṛśyate'tha ca|
abhūtakalpe 'pi tathaiva sarvathā dvayaṁ sadā nāsti ca dṛśyate 'the ca||17||
yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||
mataṁ ca cittaṁ prakṛtiprabhāsvaraṁ sadā tadāgantukadoṣadūṣitaṁ|
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṁ prakṛtau vidhīyate||19||
bodhisattvasya sattveṣu prema majjagataṁ mahat|
yathaikaputrake tasmātsadā hitakaraṁ matam||20||
satveṣu hitakāritvānnaityāpattiṁ sa rāgajāṁ|
dveṣo virudyate tvasya sarvasatveṣu satpathā[sarvathā]||21||
yathā kapotī svasutātivatsalā svabhāvakāṁstānupaguhya tiṣṭhati|
tathāvidhāyaṁ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||
maitrī yataḥ pratighacittamato viruddhaṁ
śāntiryato vyasanacittamato viruddhaṁ|
artho yato nikṛticittamato viruddhaṁ
lhādo yataḥ pratibhayaṁ na[ca] tato viruddhaṁ||23||
yathāturaḥ subhaiṣajye saṁsāre pratipadyate|
āture ca yathā vaidyaḥ satveṣu pratipadyate||24||
aniṣpanne yathā ceṭe svātmani pratipadyate|
vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate||25||
yathaiva rajako vastre karmaṇe pratipadyate|
pitā yathā sute bāle satvāheṭhe prapadyate||26||
agnyarthī vādharāraṇyāṁ sātatye pratipadyate|
vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||
māyākāra iva jñeye prajñayā pratipadyate|
pratipattiryathā yasmin bodhisattvasya sā matā||28||
iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|
paramavimalanirvikalpabuddhyā vrajati sa siddhimanuttamāṁ krameṇa||29||
|| mahāyānasūtrālaṁkāre pratipattyadhikārastrayodaśaḥ||
caturdaśo'dhikāraḥ
avavādānuśāsanīvibhāge ślokā ekapañcāśat|
kalpāsaṁkhyeyaniryāto hyadhimuktiṁ vivardhayan|
saṁpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||
tathā saṁbhṛtasaṁbhāro hyādiśuddhau jinātmajaḥ|
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṁ prayujyate||2||
dharmasrotasi buddhebhyo 'vavādaṁ labhate tadā|
vipulaṁ śamathajñānavaipulyagamanāya hi||3||
tataḥ sūtrādike dharme so'dvayārthavibhāvake|
sūtrādināmni bandhīyāccittaṁ prathamato yatiḥ||4||
tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|
vicārayettadarthāṁśca pratyātmayoniśaśca saḥ||5||
avadhṛtya ca tānarthāndharme saṁkalayetpunaḥ|
tataḥ kuryātsamāśāstiṁ tadarthādhigamāya saḥ||6||
eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|
nirjalpaikarasaiścāpi manaskārairvicārayet||7||
jñeyaḥ śamathamārgo 'sya dharmanāya ca piṇḍitaṁ|
jñeyo vipaśyanāmārgastadarthānāṁ vicāraṇā||8||
yuganaddhaśca vijñeyo mārgastatpiṇḍitaṁ punaḥ|
līnaṁ cittasya gṛhṇīyāduddhataṁ śamayetpunaḥ||9||
śa[sa]maprāptamupekṣeta tasminnālambane punaḥ|
sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||
nibadhyālambane cittaṁ tatpravedhaṁ[vāhaṁ] na vikṣipet|
avagamyāśu vikṣepaṁ tasmin pratiharetpunaḥ||11||
pratyātmaṁ saṁkṣipeccittamuparyupari buddhimān|
tataścara [da]mayeccittaṁ samādhau guṇadarśanāt||12||
aratiṁ śamayettasminvikṣepadoṣadarśanāt|
abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||
tataśca sābhisaṁskārāṁ citte svarasavāhitāṁ|
labhetānabhisaṁskārān[rāṁ] tadabhyāsātpunaryatiḥ||14||
tataḥ sa tanukāṁ labdhvā praśrabdhiṁ kāyacetasoḥ|
vijñeyaḥ samanaskāraḥ punastān [stāṁ] sa vivardhayan||15||
vṛddhidūraṁgamatvena maurlī sa labhate sthitiṁ|
tāṁ śodhayannabhijñārthameti karmaṇyatāṁ parāṁ||16||
dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|
pūjārthamaprameyāṇāṁ buddhāyāṁ śravaṇāya ca||17||
aprameyānupāsyāsau buddhānkalpairameyagaiḥ|
karmaṇyatāṁ parāmeti cetasastadupāsanāt||18||
tato 'nuśaṁsān labhate pañca śuddhaiḥ sa pūrvagān|
viśuddhibhājanatvaṁ ca tato yāni niruttaraṁ||19||
kṛtsnādausvalpa[dauṣṭhulya] kāyo hi dravate 'sya pratikṣaṇaṁ|
āpūryate ca praśrabdhyā kāyacittaṁ samantataḥ||20||
aparicchinnamābhāsaṁ dharmāṇāṁ vetti sarvataḥ|
akalpitāni saṁśuddhau nimittāni prapaśyati||21||
prapūrau ca viśuddhau ca dharmakāyasya sarvathā|
karoti satataṁ dhīmānevaṁ hetuparigrahaṁ||22||
tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|
manojalpādvinirmuktān sarvārthānna prapaśyati||23||
dharma[rmā]lokasya vṛdhdyarthaṁ vīryamārabhate dṛḍhaṁ|
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||
sarvārthapratibhāsatvaṁ tataścitte prapaśyati|
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||
tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|
ānantaryasamādhiṁ ca spṛśatyāśu tadā punaḥ||26||
yato grāhakavikṣepo hīyate tadanantaraṁ|
jñeyānyuṣmagatādīni etāni hi yathākramaṁ||27||
dvayagrāhavisaṁyuktaṁ lokottaramanuttaraṁ|
nirvikalpaṁ malāpetaṁ jñānaṁ sa labhate punaḥ||28||
sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|
ameyaiścāsya sā kalpaiḥ suviśuddhiṁ nigacchati||29||
dharmadhātośca samatāṁ pratividhya punastadā|
sarvasatveṣu labhate sadātmasamacittatāṁ||30||
nirātmatāyāṁ duḥkhārthe kṛtye niḥpratikarmaṇi|
satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||
traidhātukātmasaṁskārānabhūtaparikalpataḥ|
jñānena suviśuddhena advayārthena paśyati||32||
tadabhāvasya bhāvaṁ ca vimuktaṁ dṛṣṭihāyibhiḥ|
labdhvā darśanamārgo hi tadā tena nirūcyate||33||
abhāvaśūnyatāṁ jñātvā tathābhāvasya śūnyatāṁ|
prakṛtyā śūnyatāṁ jñātvā śūnyajña iti kathyate||34||
animittapadaṁ jñeyaṁ vikalpānāṁ ca saṁkṣayaḥ|
abhūtaparikalpaśca tadapraṇihitasya hi||35||
tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|
sarveṣāṁ bodhipakṣāṇāṁ vicitrāṇāṁ jinātmaje||36||
saṁskāramātraṁ jagadetya buddhyā nirātmakaṁ duḥkhivirūḍhimātraṁ|
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṁ śrayate mahārthāṁ||37||
vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||
yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||
svaṁ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṁ|
janmaikamālokayate[gataṁ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||
yatprema yā vatsalatā prayogaḥ satveṣvakhedaśca jinātmajānāṁ|
āścaryametatparamaṁ bhaveṣu na caiva satvātmasamānabhāvāt||41||
tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|
jñānasya dvividhasyeha bhāvanāyai prayujyate||42||
nivirkalpaṁ ca tajjñānaṁ buddhadharmaviśodhakaṁ|
anyadyathāvyavasthānaṁ satvānāṁ paripācakaṁ||43||
bhāvanāyāśca niryāṇaṁ dvayasaṁkhyeyasamāptitaḥ|
paścimāṁ bhāvanāmetya bodhisatvau 'bhiṣiktakaḥ||44||
vajropamaṁ samādhānaṁ vikalpābhedyametya ca|
niṣṭhāśrayaparāvṛttiṁ sarvāvaraṇanirmalāṁ||45||
sarvākārajñatāṁ caiva labhate 'nuttaraṁ padaṁ|
yatrasthaḥ sarvasatvānāṁ hitāya pratipadyate||46||
kathaṁ tathā durlabhadarśane munau bhavenmahārthaṁ na hi nityadarśanaṁ|
bhṛśaṁ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||
a[pra]codyamānaḥ satataṁ ca saṁmukhaṁ tathāgatairdharmasu[mu]khe vyavasthitaḥ|
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate||48||
sa sarvalokaṁ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|
mahāndhakāraṁ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||
buddhāḥ samyakpraśaṁsāṁ vidadhati satataṁ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicayapare cāntarāyānukūlān|
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasatve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||
iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṁ|
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ||51||
|| mahāyānasūtrālaṁkāre avavādānuśāsanyadhikāraścaturdaśaḥ||
pañcadaśo'dhikāraḥ
uddānama
upāyasahitakarmavibhāge catvāraḥ ślokāḥ |
adhimukterbahulatā dharmaparyeṣṭideśane|
pratipattistathā samyagavavādānuśāsanaṁ||1||
yathā pratiṣṭhā vanadehiparvatapravāhinīnāṁ pṛthivī samantataḥ|
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṁ nirucyate||2||
suduṣkaraiḥ karmabhirudyatātmānāṁ vicitrarūpairbahukalpanirgataiḥ|
na kāyavāk cittamayasya karmaṇo jinātmajānāṁ bhavatīha saṁnatiḥ||3||
yathā viṣācchastramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṁ|
nihinayānadvividhājjinātmajo nivārayetkarma tathā trayātmakaṁ||4||
na karmiṇaḥ karma na karmaṇaḥ kriyāṁ sadāvikalpaḥ samudīkṣate tridhā|
tato 'sya tatkarma viśuddhipāragaṁ bhavatyanantaṁ tadupāyasaṁgrahāt||5||
|| mahāyānasūtrālaṁkāre upāyasahitakarmādhikāraḥ pañcadaśaḥ||
ṣoḍaśo'dhikāraḥ
pāramitāprabhedasaṁgrahe uddānaślokaḥ |
saṁkhyāvibhāge ṣṭ ślokāḥ |
sāṁkhyātha tallakṣaṇamānupūrvī niruttirabhyāsaguṇaśca tāsāṁ|
prabhedanaṁ saṁgrahaṇaṁ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||
bhogātmabhāvasaṁpatparicārārambhasaṁpadabhyudayaḥ|
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||
satvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|
sanidānasthitimuktyā ātmārthaṁ sarvathā carati||3||
avighātairaviheṭhairviheṭhasaṁmarṣaṇaiḥ kriyākhedaiḥ|
āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt||4||
bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|
yogaśca nirvikalpaḥ samastamidamuttamaṁ yānaṁ||5||
viṣayeṣvasaktimārgastadāptivikṣepasaṁyameṣvaparaḥ|
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||
śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|
ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||
dānaṁ vipakṣahīnaṁ jñānena gataṁ ca nivikalpena|
sarvecchāparipūrakamapi satvavipācakaṁ tredhā||8||
śīlaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi satvavipācakaṁ tredhā||9||
kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api satvavipācikā tredhā||10||
vīryaṁ vipakṣahīnaṁ jñānena gataṁ ca nivikalpena|
sarvecchāparipūrakamapi satvāvipācakaṁ tredhā||11||
dhyānaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi satvavipācakaṁ tredhā||12||
prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api satvavipācikā tredhā||13||
pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|
hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||
dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|
varayogamanodhāraṇaparamātha[rtha]jñānataścoktiḥ||15||
bhāvanopadhimāśritya manaskāraṁ tathāśayaṁ|
upāyaṁ ca vibhutvaṁ ca sarvāsāmeva kathyate||16||
pratipādanamarthasya cetanā mūlaniścitā|
bhogātmabhāvasaṁpattī dvayānugrahapūrakaṁ||17||
amātsaryayutaṁ tacca dṛṣṭadharmāmiṣābhaye|
dānameva[vaṁ] parijñāya paṇḍitaḥ samudānayet||18||
ṣaḍaṅga[ṅgaṁ]śamabhāvāntaṁ sugatisthitidāyakaṁ|
pratiṣṭhāśāntanirbhītaṁ puṇyasaṁbhārasaṁyutaṁ||19||
saṁketadharmatālabdhaṁ savaṁrastheṣu vidyate|
śīlamevaṁ parijñāya paṇḍitaḥ samudānayet||20||
marṣādhivāsanajñānaṁ kāruṇyāddharmasaṁśrayāt|
pañcānuśaṁsamākhyātaṁ dvayorarthakaraṁ ca tat||21||
tapaḥ prābalyasaṁyuktaṁ teṣu tattrividhaṁ mataṁ|
kṣāntimevaṁ parijñāya paṇḍitaḥ samudānayet||22||
dvayorarthaṁ sa kurūte ātmanaśca parasya ca|
yaḥ paraṁ kupitaṁ jñātvā svayaṁ tatropaśāmyati||iti||
utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|
smṛtyādiguṇavṛddhau ca saṁkleśaprātipakṣikaḥ||23||
alobhādiguṇopetasteṣu saptavidhaśca saḥ|
vīryameva parijñāya paṇḍitaḥ samudānayeta||24||
sthitiścetasa adhyātmaṁ smṛtivīryapratiṣṭhitaṁ|
sukhopapattaye 'bhijñāvihāravaśavartakam||25||
dharmāṇāṁ pramukhaṁ teṣu vidyate trividhaśca saḥ|
dhyānamevaṁ parijñāya paṇḍitaḥ samudānayet||26||
samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|
suvimokṣāya saṁkleśātprajñājīvasudeśanaḥ||27||
dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|
prajñāmevaṁ parijñāya paṇḍitaḥ samudānayet||28||
sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ|
dvābhyāṁ dvābhyāṁ dvābhyāṁ pāramitābhyāṁ parigṛhītāḥ||29||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||30||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca śīlaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisatvānām||31||
na ca saktā na ca saktā na ca saktā sattikā na kṣāntiḥ|
na ca saktā na ca saktā na ca saktā bodhisattvānām||32||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva ca na vīryaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||33||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dhyānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||34||
na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|
na ca saktā na ca sakta na ca saktā bodhisattvānām||35||
tyaktaṁ buddhasutaiḥ svajīvitamapi prāpyārthinaṁ sarvadā|
kāruṇyātparato na ca pratikṛtirneṣṭaṁ phalaṁ prārthitaṁ|
dānenaiva ca tena sarvajanatā bodhitraye ropitā|
dānaṁ jñānaparigraheṇa ca punarloke 'jñayaṁ sthāpitam||36||
āttaṁ buddhasutairyamodyamamayaṁ śīlatrayaṁ sarvadā|
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|
śīlenaiva ca tena sarvajanatā bodhitraye ropitā|
śīlaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||37||
kṣāntaṁ buddhasutaiḥ suduṣkaramatho sarvāpakāraṁ nṛṇāṁ
na svargārthamasa[śa]ktimato na ca bhayānnaivopakārekṣaṇāt|
kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā|
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||
vīryaṁ buddhasutaiḥ kṛtaṁ nirūpamaṁ saṁnāhayogātmakaṁ
hantuṁ kleśagaṇaṁ svato 'pi parataḥ prāptuṁ ca bodhiṁ parāṁ|
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|
vīryaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||39||
dhyānaṁ buddhasutaiḥ samādhibahulaṁ saṁpāditaṁ sarvathā|
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|
dhyānaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||40||
jñātaṁ buddhasutaiḥ satatvamakhilaṁ jñeyaṁ ca yatsarvathā
saktirnaiva ca nirvṛtau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṁvṛtau|
jñānenaiva ca tena sarvajanatā bodhitraye ropitā|
jñānaṁ satvaparigraheṇa punarloke 'kṣayaṁ sthāpitam||41||
audāryānāmiṣatvaṁ ca mahārthākṣayatāpi ca|
dānādīnāṁ samastaṁ hi jñeyaṁ guṇacatuṣṭayam||42||
darśanapūraṇatuṣṭiṁ yācanake 'tuṣṭimapi samāśāstiṁ|
abhibhavati sa tāṁ dātā kṛpālurādhikyayogena||43||
prāṇānbhogāndārānsatveṣu sadānya[tya]janakṛpālutvāt|
āmodate nikāmaṁ tadviratiṁ pālayetra katham||44||
nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|
mithyāvādaṁ brūyātparopaghātāya kathamāryaḥ||45||
samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūśca|
satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt||46||
sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|
adhivāsayetkathamasau sarvākāraṁ manaḥ kleśam||47||
upakarasaṁjñāmodaṁ hyapakāriṇiparahita saṁjñāṁ[parahite sadā] duḥkhe|
labhate yadā kṛpāluḥ kṣamitavyaṁ ..........[kiṁ kutasyasya]||48||
paraparasaṁjñāpagamātsvato 'dhikatarātsadā parasnehāt|
duṣkaracaraṇātsakṛpe hyaduṣkaraṁ vīryaṁ||49||
alpasukhaṁ hyātmasukhaṁ līnaṁ parihāṇikaṁ kṣayi samohaṁ|
dhyānaṁ mataṁ trayāṇāṁ viparyayādvodhisatvānām||50||
āmoṣaistamasi yathā dīpairnunnaṁ[śchanne] tathā trayajñānaṁ|
dinakarakiraṇauriva tu jñānamatulyaṁ kṛpālunām||51||
āśrayādvastuto dānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetranniśrayācca paraṁ matam||52||
āśrayādvastutaḥ śīlaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||53||
[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā
āśrayādvastuto vīryaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||54||
āśrayādvastuto dhyānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||55||
āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetranniśrayācca parā matā||56||
ekasatvasukhaṁ dānaṁ bahukalpavighātakṛt|
priyaṁ syadvodhisatvānāṁ prāgeva tadviparyayāt||57||
yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|
śarīrahetordhanamiṣyate janaistadeva dhīraiḥ śataśo visṛjyate||58||
śarīrāmevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|
tadasya lokottaramiti yanmudaṁ sa tena tattasya taduttaraṁ punaḥ||59||
pratigrahairiṣṭanikāmalabdharna tuṣṭimāyāti tathārthiko 'pi|
sarvāstidānena yatheha dhīmān tuṣṭiṁ vrajatyarthijanasya tuṣṭyā||60||
saṁpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṁ||61||
suvipulamapi vittaṁ prāpya naivopakāraṁ
vigaṇayati tathāthī dāyakāllābhahetoḥ|
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṁjñāṁ teṣu dhīmānyathaiti||62||
svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṁ|
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||
prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|
caturvibandhapratipakṣabhedāt vīryaṁ parijñeyamiti pradiṣṭam||64||
vīryaṁ paraṁ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṁ ca siddhiḥ||65||
vīryāvadavāptaṁ bhavabhogamiṣṭaṁ vīryeṇa śuddhiṁ prabalāmupetāḥ|
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṁ paramāṁ vibuddhāḥ||66||
punarmataṁ hānivivṛddhivīryaṁ mokṣādhipaṁ pakṣavipakṣamanyat|
tattve praviṣṭaṁ parivartakaṁ ca vīryaṁ mahārthaṁ ca niruktamanyat||67||
saṁnāhavīryaṁ prathamaṁ tataśca prayogavīryaṁ vidhivatprahitaṁ|
alīnamakṣobhyamatuṣṭivīryaṁ sarvaprakāraṁ pravadanti buddhāḥ||68||
nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|
līnātyudārāśayabuddhiyogāt vīryaṁ tadalpārthamahārthamiṣṭam||69||
na vīryavānbhogaparājito 'sti
no vīryavān kleśaparājito 'sti|
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti||70||
anyonyaṁ saṁgrahataḥ prabhedato dharmato nimittācca|
ṣaṇāṁ pāramitānāṁ viniścayaḥ sarvathā jñeyaḥ||71||
dānaṁ samaṁ priyākhyānamarthacaryā samārthatā|
taddeśanā samādāya svānuvṛttibhiriṣyate||72||
upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|
tathānuvartako jñeyaścatuḥsaṁgrahavastutaḥ||73||
ādyena bhājanībhāvo dvitīyenādhimucyanā
pratipattistṛtīyena caturthena viśodhanā||74||
catuḥ saṁgrahavastutvaṁ saṁgrahadvayato mataṁ|
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi [dinā]||75||
hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṁgrahaḥ|
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||
parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|
sarvārthasiddhau sarveṣāṁ sukhopāyaśca śasyate||77||
saṁgṛhītā grahīṣyante saṁgṛhyante ca ye 'dhunā|
sarve ta evaṁ tasmācca vartma tatsatvapācane||78||
iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|
bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṁgṛhītā||79||
|| mahāyānasūtrālaṁkāre pāramitādhikāraḥ [ ṣoḍaśaḥ] samāptaḥ||
saptadaśo'dhikāraḥ
buddhapūjāvibhāge sapta ślokāḥ |
saṁmukhaṁ vimukhaṁ pūjā buddhānāṁ cīvarādibhiḥ|
gāḍhaprasannacittasya saṁbhāradvayapūraye||1||
abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|
trayasyānupalambhastu niṣpannā buddhapūjā||2||
satvānāmaprameyānāṁ paripākāya cāparā|
upadheścittataścānyā adhimukternidhānataḥ||3||
anukampākṣamābhyāṁ ca samudācārato 'parā|
vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||
āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||
hetutaḥ phalataścaiva ātmanā ca parairapi|
lābhasatkārataścaiva pratipatterdvidhā ca sā||6||
parīttā mahatī pūjā samānāmānikā ca sā|
prayogādgatitaścaiva praṇidhānācca sā matā||7||
buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt|
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||8||
āśrayādvastutaḥ sevā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||
mitraṁ śrayeddāntaśamopaśāntaṁ guṇādhikaṁ sodyamamāgamāḍhyaṁ|
prabuddhatatvaṁ vacasābhyupetaṁ kṛpātmakaṁ khedavivarjitaṁ ca||10||
satkāralābhaiḥ paricaryayā ca seveta mitraṁ pratipattitaśca|
dharme tathājñāśaya eva dhīmān mitraṁ pragacchetsamaye nataśca||11||
satkāralābheṣu gataspṛho 'sau prapattaye taṁ pariṇāmayecca|
yathānuśiṣṭapratipattitaśca saṁrādhayeccittamato 'sya dhīraḥ||12||
yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|
iti mānatrayakauśalāt jñānaṁ|
satvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||
dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravesatsa mitram|
hetoḥ phalāddharmamukhānuyānātseveta mitraṁ bahitaśca dhīmān||14||
śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|
gatiprayogapraṇidhānataśca kalyāṇamitraṁ hi bhajet dhīmān||15||
sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ|
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||16||
brāhmā vipakṣahīnā jñānena gatāśca nirvikalpena|
trividhālambanavṛttāḥ satvānāṁ pācakā dhīre||17||
saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|
taddeśite ca dharme tattathatāyāṁ ca dhīrāṇām||18||
tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|
karmadvayādanālambā maitrī kleśakṣayādapi||19||
te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|
acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye'pi|
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||
brāhmyairvihṛtavihāraḥ kāmiṣu saṁjāyate yadā dhīmān|
saṁbhārānpūrayate satvāṁśca vipācayati tena||22||
sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|
tatpratyayairapi bhṛśairna yāti vikṛtiṁ pramatto 'pi||23||
vyāpādavihiṁsābhyāmarativyāpādakāmarāgaiśca|
yukto hi bodhisattvo bahuvidhamādīnavaṁ spṛśati||24||
kleśairhantyātmānaṁ satvānupahanti śīlamupahanti|
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||
sādhikaraṇo 'śayasvī paratra saṁjāyate 'kṣaṇeṣu sa ca|
prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||
ete sarve doṣā maitryādiṣu susthitasya na bhavanti|
akliṣṭaḥ saṁsāraṁ satvārthaṁ no ca saṁtyajati||27||
na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasatvānāṁ|
maitryādicetaneyaṁ satveṣu yathā jinasutānāṁ||28||
pradīptān śatruvaśagān duḥkhākrāntāṁstamovṛtān|
durgamārgasamārūḍhānmahābandhanasaṁyutān||29||
mahāśanaviṣākrāntalolānmārgapranaṣṭakān|
utpathaprasthitān satvāndurbalān karuṇāyate||30||
heṭhāpahaṁ hyuttamabodhibījaṁ sukhāvahaṁ tāya[pa]kamiṣṭahetuṁ|
svabhāvadaṁ dharmamupāśritasya bodhirna dūre jinātmajasya||31||
vijñāya saṁsāragataṁ samagraṁ duḥkhātmakaṁ caiva nirātmakaṁ ca|
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||
duḥkhātmakaṁ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|
tasyābhyupāyaṁ parivarjane ca na khedamāyatyapi vā kṛpāluḥ||33||
kṛpā prakṛtyā pratisaṁkhyayā ca pūrvaṁ tadabhyāsavidhānayogāt|
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṁ karūṇātmakānāṁ||34||
na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||
karuṇā kṣāntiścintā praṇidhānaṁ janmasatvaparipākaḥ|
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra] (paścimānta)phalaḥ||36||
mūlaṁ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|
duḥkhākṣamaśca dhīmān satvārthaṁ cintayennaiva||37||
cintāvihīnabuddhiḥ praṇidhānaṁ śuklajanmasu na kuryāt|
śubhajanmānanugacchansatvānparipācayennaiva||38||
karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|
śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||
parṇatyāgādānaṁ praṇidhīnāṁ saṁtateranucchedāt|
dvividhapratyayasiddheḥ puṣpamabandhyaṁ phalaṁ cāsmāt||40||
kaḥ kurvīta na karuṇāṁ satveṣu mahākṛpāguṇakareṣu|
duḥkhe'pi saukhyamatulaṁ bhavati yadeṣāṁ kṛpājanitaṁ||41||
aviṣṭānāṁ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṁ|
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||
sneho na vidyate 'sau yo 'niravadyo na laukiko yaśca|
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||
duḥkhājñānamahaughe mahāndhakāre ca niśritaṁ lokaṁ|
uddhartuṁ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||
sneho na so 'styarihatāṁ loke pratyekabodhibuddhānāṁ|
prāgeva tadanyeṣāṁ kathamiva lokottaro na syāt||45||
duḥkhābhāve duḥkhaṁ yatkṛpayā bhavati bodhisattvānāṁ|
saṁtrāsayati tadādau spṛṣṭaṁ tvabhinandayati gāḍhaṁ||46||
kimataḥ paramāścaryaṁ yad duḥkhaṁ saukhyamabhibhavati sarva|
kṛpayā janitaṁ laukyaṁ yena vimukto api kṛtārthaḥ||47||
kṛpayā sahitaṁ dānaṁ yaddānasukhaṁ karoti dhīrāṇāṁ|
traidhātukamupabhogairna tatsukhaṁ tatkalāṁ spṛśati||48||
duḥkhamayaṁ saṁsāraṁ yatkṛpayā na tyajati satvārthaṁ|
parahitahetorduḥkhaṁ kiṁ kārūṇikairna samupetam||49||
karūṇā dānaṁ bhogāḥ sadā kṛpālorvivṛddhimupayānti|
snehānugrahajanitaṁ tacchaktikṛtaṁ sukhaṁ cāsmāt||50||
vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||
duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||
svaṁ dānaṁ kārūṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|
bhogaiḥ sukhaya paraṁ vā māmapyayutasaukhyam||53||
saphalaṁ dānaṁ dattaṁ tanme satveṣu tatsukhasukhena|
phala teṣveva nikāmaṁ yadi me kartavyatā te 'sti||54||
bhogedveṣṭurdāturbhogā bahuśubhataropasarpanti|
na hi tatsukhaṁ mataṁ me dāne pāraṁparo 'smi yataḥ||55||
sarvāstiparityāge yatkṛpayā māṁ nirīkṣase satataṁ|
nanu te tena jñeyaṁ na matphalenārthitā 'syeti||56||
dānābhirato na syāṁ prāptaṁ cettatphalaṁ na visṛjeyaṁ|
kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||
akṛtaṁ na phalasi yasmātpratikārāpekṣayā na me tulyaṁ|
pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṁ te||58||
niravadyaṁ śuddhapadaṁ hitāvahaṁ caiva sānurakṣaṁ ca|
nirmṛgyaṁ nirlepaṁ jinātmajānāṁ kṛpādānam||59||
sakalaṁ vipulaṁ śreṣṭhaṁ satataṁ muditaṁ nirāmiṣaṁ śuddhaṁ|
bodhinataṁ kuśalanataṁ jinātmajānāṁ kṛṣādānam||60||
na tathopabhogatuṣṭiṁ labhate bhogī yathā parityāgāt|
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||
kṛpaṇakṛpā raudrakṛpā saṁkṣubdhakṛpā kṛpā pramatteṣu|
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||
karuṇā bodhisatvānāṁ sukhād duḥkhāttadanvayāt|
karuṇā bodhisattvānāṁ hetormitrātsvabhāvataḥ||63||
karuṇā bodhisattvānāṁ samā jñeyā tadāśayāt|
pratipattervirāgācca nopalambhādviśuddhitaḥ||64||
maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||
iti bhagavati jātasuprasādo mahadupadhidhruvasatkiryāmipūjī|
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṁ||66||
|| mahāyānasūtrālaṁkāre pūjāsevā'pramāṇādhikāraḥ [ saptadaśaḥ] samāptaḥ ||
aṣṭādaśo'dhikāraḥ
lajjāvibhāge ṣoḍaśa ślokāḥ |
lajjā vipakṣahīnā jñānena gatā ca nirvikalpena|
hīnānavadyaviṣayā satvānāṁ pācikā dhīre||1||
ṣaṇāṁ pāramitānāṁ niṣevaṇālasyato bhavati lajjā|
kveśānukūladharmaprayogataścaiva dhīrāṇāṁ||2||
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā|
hīnāśayā samānā hīnā hi tadanyathā tvadhikā||3||
lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ|
pratighopekṣāmānaḥ satvānupahanti śīlaṁ ca||4||
kaukṛtyātsavilekho bhavati sa saṁmānahānimāpnoti|
śrāddhātmā[mā]nuṣasaṁghācchāstrā copekṣyate tasmāt||5||
sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate|
dṛṣṭe dharme
'nyatra kṣaṇarahito jāyate bhūyaḥ||6||
prāptāprāptavihāniṁ śuklairdharmaiḥ samāpnute tena|
duḥkhaṁ viharati tasmānmanaso 'pyasvasthatāmeti||7||
ete sarve doṣā himatsu bhavanti no jinasuteṣu|
deveṣu ca manujeṣu ca nityaṁ saṁjāyate ca budhaḥ||8||
saṁbhārāṁśca sa bodheḥ kṣipraṁ pūrayati lajjayā dhīmān|
satvānāṁ pācanayā na khidyate caiva jinaputraḥ||9||
sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṁ|
ityetamānuśaṁsaṁ hrīmānāpnoti jinaputraḥ||10||
doṣamalino hi bālo hrīvirahātsuvasanaiḥ sugupto 'pi|
nirvasano'pi jinasuto hrīvasano muktadoṣamalaḥ||11||
ākāśamiva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ|
hrībhūṣitaśca śobhati saṁparkagato jinasutānām||12||
māturiva vatsalatvaṁ hriyo vineyeṣu bodhisatvānāṁ|
ārakṣā cāpi hrīḥ saṁsaratāṁ sarvadoṣebhyaḥ||13||
sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca|
sarveṣu ca pravṛttirhrīvihitaṁ hrīmato liṅgam||14||
hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādakalpanādaikyataścāpi||15||
dhṛtiśca bodhisatvānāṁ lakṣaṇena prabhedataḥ|
dṛḍhatvena ca sarvebhyastadanyebhyo viśiṣyate||16||
vīryaṁ samādhiḥ prajñā ca satvaṁ dhairyaṁ dhṛtirmatā|
nirbhīto bodhisatvo hi trayādyasmātpravartate||17||
līnatvācca calatvācca mohāccotpadyate bhayaṁ|
kṛtyeṣu tasmādvijñeyā dhṛtisaṁjñā nije traye||18||
prakṛtyā praṇidhāne ca nirapekṣatva eva ca|
satvavipratipattau ca gambhīryaudāryasaṁśrave||19||
vineyadurvinayatve kāyācintye jinasya ca|
duṣkareṣu vicitreṣu saṁsārātyāga eva ca||20||
niḥsaṁkleśe ca tatraiva dhṛtirdhīrasya jāyate|
asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṁ yataḥ[mataḥ]||21||
kumitraduḥkhagambhīraśravādvīro na kampate|
śalabhaiḥ pakṣavātaiśca samudaiśca sumeruvat||22||
akhedo bodhisattvānāmasamastriṣu vastuṣu|
śrutātṛptimahāvīryaduḥkhe hrīghṛtiniśritaḥ||23||
tīvracchando mahābodhāvakhedo dhīmatāṁ mataḥ|
aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu||24||
vastunā cādhikāreṇa karmaṇā ca viśiṣyate|
lakṣaṇenākṣayatvena phalasyodāgamena ca||25||
śāstrajñatā hi dhīrāṇāṁ samādhimukhadhāraṇī|
gṛhītā satvapākāya saddharmasya ca dhāraṇe||26||
kāyena vacasā caiva satyajñānena cāsamā|
lokajñatā hi dhīrāṇāṁ tadanyebhyo viśiṣyate||27||
sā punaḥ kimarthamityāha| satvānāṁ bhājanatvāya|
kasminnarthe bhājanatvāya| saddharmapratipattaye||28||
satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt|
dvayādastaṁgamastasmāt tajjño lokajña ucyate||29||
śamāya prāptaye teṣāṁ dhīmān satyeṣu yujyate|
satyajñānadyato dhīmān lokajño hi nirucyate||30||
ārṣaśca deśanādharmo artho 'bhiprāyiko'sya ca|
prāmāṇikaśca nītārtho nirjalpā prāptirasya ca||31||
pratikṣepturyathoktasya mithyāsaṁtīritasya ca|
sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ||32||
adhimuktervicārācca yathāvatparataḥ śravāt|
nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṁ||33||
asamā bodhisattvānāṁ catasraḥ pratisaṁvidaḥ|
paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ||34||
deśanāyāṁ prayuktasya yasya yena ca deśanā|
dharmārthayordvayorvācā jñānenaiva ca deśanā||35||
dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ|
parijñānā[hānā]cca codyānāṁ pratisaṁviccatuṣṭayam||36||
pratyātmaṁ samatāmetya yottaratra pravedanā|
sarvasaṁśayanāśāya pratisaṁvinnirucyate||37||
saṁbhāro bodhisatvānāṁ puṇyajñānamayo 'samaḥ|
saṁsāre'bhyudayāyaikaḥ anyo 'saṁkliṣṭasaṁsṛtau||38||
dānaṁ śīlaṁ ca puṇyasya prajñā jñānasya saṁbhṛtiḥ|
trayaṁ cānyaddvyasyāpi pañcāpi jñānasaṁbhṛtiḥ||39||
saṁtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi|
āhāro yaḥ sa saṁbhāro vī[dhī]re sarvārthasādhakaḥ||40||
praveśāyānimittāya anābhogāya saṁbhṛtiḥ|
abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate||41||
caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā|
dhīmatāmasamatvātsā tadanyebhyo viśiṣyate||42||
niśrayātpratipakṣācca avatārāttathaiva ca|
ālambanamanaskāraprāptitaśca viśiṣyate||43||
ānukūlyānuvṛttibhyāṁ parijñotpattito 'parā|
mātrayā paramatvena bhāvanāsamudāgamāt||44||
samyakprahāṇaṁ dhīrāṇāmasamaṁ sarvadehibhiḥ|
samṛtyupasthānadoṣāṇāṁ pratipakṣeṇa bhāvyate||45||
saṁsārasyopabhoge ca tyāge nivaraṇasya ca|
manaskārasya ca tyāge praveśe caiva bhūmiṣu||46||
animittavihāre ca labdhau vyākaraṇasya ca|
satvānāṁ paripāke ca abhiṣeke ca dhīmatāṁ||47||
kṣetrasya ca viśuddhyarthaṁ niṣṭhāgamana eva ca|
bhāvyate bodhisatvānāṁ vipakṣapratipakṣataḥ||48||
chandaṁ niśritya yogasya bhāvanā sanimittikā|
sarvasamyakprahāṇeṣu pratipakṣo nirucyate||49||
ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ|
sarvārthasiddhau jāyante ātmanaśca parasya ca||50||
niśrayācca prabhedācca upāyadabhinirhṛteḥ|
vyavasthā ṛddhipādānāṁ dhīmatāṁ sarvatheṣyate||51||
dhyānapāramimāśritya prabhedo hi caturvidhaḥ|
upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate||52||
vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ|
naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ||53||
darśanasyāvavādasya sthitivikrīḍitasya ca|
praṇidhervaśitāyaśca dharmaprāpteśca nirhṛtiḥ||54||
bodhiścaryā śruta cātra[graṁ]śamatho 'tha vipaśyanā|
śraddhādīnāṁ padaṁ jñeyamarthasiddhyadhikārataḥ||55||
bhūmipraveśasaṁkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ
vipakṣadurbalatvena ta eva balasaṁjñitāḥ||56||
bhūmiviṣṭasya bodhyaṅgavyavasthānaṁ vidhīyate|
dharmāṇāṁ sarvasatvānāṁ samatāvagamātpunaḥ||57||
smṛtiścarati sarvatra jñeyājitavinirjaye|
sarvakalpanimittānāṁ bhaṅgāya vicayo'sya ca||58||
yathā hastiratnaṁ pratyarthikabhaṅgāya|
āśu cāśeṣabodhāya vīryasya pravartate|
dharmālokavivṛddhyā ca prītyā āpūryate dhruvam||59||
sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca|
cintitārthasamṛddhiśca samādherūpajāyate||60||
upekṣayā yathākāmaṁ sarvatra viharatyasau|
pa[pṛ]ṣṭhalabdhāvikalpena vikalpena [vihāreṇa] sadottamaḥ||61||
evaṁguṇo bodhisattvaścakravartīva vartate|
saptaratnopamairnityaṁ bodhyaṅgaiḥ parivāritaḥ||62||
niśrayāṅgaṁ svabhāvāṅgaṁ niryāṇāṅgaṁ tṛtīyakaṁ|
caturthamanuśaṁsāṅgamakleśāṅgaṁ trayātmakam||63||
yathābodhānuvṛttiśca tadūrdhvamupajāyate|
yathābodhavyavasthānaṁ praveśaśca vyavasthitau||64||
karmatrayaviśuddhiśca pratipakṣasya bhāvanā|
jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca||65||
cittasya citte sthānācca dharmapravicayādapi|
samyak sthitimupāśritya śamatho 'tha vipaśyanā||66||
sarvatragā ca saikāśāṁ naikāṁśopaniṣanmatā|
prativedhe ca niryāṇe animitte hyasaṁskṛte||67||
pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā|
sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ||68||
pūraye buddhadharmāṇāṁ satvānāṁ paripācane|
kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṁ||69||
upāye bodhisattvānāmasamaṁ sarvabhūmiṣu|
yatkauśalyaṁ samāśritya sarvārthānsādhayanti te||70||
vipākena śrutābhyāsāt dhāraṇyapi samādhinā|
parīttā mahatī sā ca mahatī trividhā punaḥ||71||
apraviṣṭapraviṣṭānāṁ dhīmatāṁ mṛdumadhyamā|
aśuddhabhūmikānāṁ hi mahatī śuddhabhūmikā||72||
dhāraṇī[ṇīṁ]tāṁ samāśritya bodhisatvā punaḥ punaḥ|
prakāśayanti saddharmaṁ nityaṁ saṁdhārayanti ca||73||
cetanā chandasahitā jñānena preritā ca tat|
praṇidhānaṁ hi dhīrāṇāmasamaṁ sarvabhūmiṣu||74||
hetubhūtaṁ ca vijñeyaṁ cittātsadyaḥ phalaṁ ca tat|
āyatyāmarthasiddhyarthaṁ cittamātrātsamṛddhitaḥ||75||
citraṁ mahadviśuddhaṁ ca uttarottarabhūmiṣu|
ābodherbodhisattvānāṁ svaparārthaprasādhakaṁ||76||
nairātmyaṁ dvividhaṁ jñeyo hyātmagrāhasya cāśrayaḥ|
tasya copaśamo nityaṁ samādhitrayagocaraḥ||77||
samādhistrividho jñeyo grāhyagrāhakabhāvataḥ|
nirvikalpo'pi vimukho ratiyuktaśca sarvadā||78||
parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca|
śūnyatādisamādhīnāṁ tridhārthaḥ parikīrtitaḥ||79||
samādhyupaniṣattvena dharmoddānacatuṣṭayaṁ|
deśitaṁ bodhisattvebhyaḥ satvānāṁ hitakāmyayā||80||
asadartho 'vikalpārthaḥ parikalpārtha eva ca|
vikalpopaśamārthaśca dhīmatāṁ taccatuṣṭayam||81||
ayogāddhetutotpattervirodhātsvayamasthiteḥ|
abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ||82||
pariṇāmopalabdheśca taddhetutvaphalatvataḥ|
upāttatvādhipatvā[tyā]cca śuddhasatvānuvṛttitaḥ||83||
ādyastaratamenāpi cayenāśrayabhāvataḥ|
vikāraparipākābhyāṁ tathā hīnaviśiṣṭataḥ||84||
bhāsvarābhāsvaratvena deśāntaragamena ca|
sabījābījabhāvena pratibimbena codayaḥ||85||
caturdaśavidhotpattau hetumānaviśeṣataḥ|
cayāyā[pā]rthādayogācca āśrayatva asaṁbhavāt||86||
sthitasyāsaṁbhavādante ādyanāśāvikārataḥ|
tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca||87||
gatyabhāvātsthitāyogāccaramatva asaṁbhavāt|
anuvṛtteśca cittasya kṣaṇikaṁ sarvasaṁskṛtam||88||
bhūtānāṁ ṣaḍvidhārthasya kṣaṇikatvaṁ vidhīyate|
śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ||89||
tatsaṁbhavātpṛthivyāśca pariṇāmacatuṣṭayāt|
varṇagandharasasparśatulyatvācca tathaiva tat||90||
indhanādhīnavṛttitvāttāratamyopalabdhitaḥ|
cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṁ bāhyamapyataḥ||91||
prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|
nopalambhādviparyāsāt saṁkleśāt kliṣṭahetutaḥ||92||
ekatvānyatvatovācyastasmāddoṣadvayādasau|
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ||93||
dravyasan yadyavācyaśca vacanīyaṁ prayojanaṁ|
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ||94||
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|
indhanāgnyoravācyatvamupalabdherdvayena hi||95||
dvaye sati ca vijñānasaṁbhavātpratyayo na saḥ|
nairarthakyādato draṣṭā yāvanmoktā na yujyate|| 96||
svāmitve sati cānityamaniṣṭaṁ na pravartayet|
tatkarmalakṣaṇaṁ sādhyaṁ saṁbodho bādhyate tridhā||97||
darśanādau ca tadyatnaḥ svayaṁbhūrna trayādapi|
tadyatnapratyayatvaṁ ca niryatnaṁ darśanādikaṁ||98||
akartṛtvādanityatvātsakṛtrityapravṛttitaḥ|
darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||99||
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|
tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||100||
sarvadharmā anātmānaḥ paramārthena śūnyatā|
ātmopalambhe doṣaśca deśito yata eva ca||101||
saṁkleśavyavadāne ca avasthācchedabhinnake|
vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||102||
ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ|
ayatnamokṣaḥ sarveṣāṁ na mokṣaḥ pudgalo'sti vā||103||
prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|
ekatvānyatvatovācyastasmādasau|
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ|
dravyasanyadyavācyaśca vacanīyaṁ prayojanaṁ|
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ|
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|
indhanāgnyoravācyatvamupalabdherdvayena hi|
dvayaṁ pratītya vijñānasaṁbhavātpratyayo na saḥ|
svāmitve sati vānityamaniṣṭaṁ na pravartayet||
tadyatnapratyayatvaṁ ca
niryatnaṁ darśanādikam|
akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|
darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|
tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||
sarve dharmā anātmānaḥ paramārthena śūnyatā|
ātmopalambhe doṣaśca deśito yata eva ca||
saṁkleśe vyavadāne ca avasthācchedabhinnake|
vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||
ātmadṛṣṭiranūtpādyā
pūrvamevotpannatvāt| nāpi tadabhyāsārthaṁ yasmādātmadṛṣṭer
abhyāso 'nādikālikaḥ|
yadi cātmadarśanena mokṣa ityasau deśyeta| evaṁ sati syāt
ayatnamokṣaḥ sarveṣāṁ
evamebhirguṇairnityaṁ bodhisatvāḥ samanvitāḥ|
ātmārthaṁ ca na riñcanti parārthaṁ sādhayanti ca||104||
|| mahāyānasūtrālaṁkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ ||
ekonaviṁśatyadhikāraḥ
āścarya vibhāge trayaḥ ślokāḥ |
svadehasya parityāgaḥ saṁpatteścaiva saṁvṛttau|
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||
vīryārambho hyanāsvādo dhāneṣu sukha eva ca|
niṣkalpanā na prajñāyāmāścaryaṁ dhīmatāṁ ga[ma]taṁ||2||
tathāgatakule janmalābho vyākaraṇasya ca|
abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||
vairāgyaṁ karuṇāṁ caitya bhāvanāṁ paramāmapi|
tathaiva samacittatvaṁ nāścaryaṁ tāsu yuktatā||4||
na tathātmani dāreṣu sutamitreṣu bandhuṣu|
satvānāṁ pragataḥ sneho yathā satveṣu dhīmatāṁ||5||
arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṁ|
kṣāntiḥ sarvatra satvārthaṁ[sarvārthaṁ]vīryārambho mahānapi||6||
dhyānaṁ ca kuśalaṁ nityaṁ prajñā caivāvikalpikā|
vijñeyā bodhisatvānāṁ tāsveva samacittatā||7||
sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṁ|
marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||
āvarjanā śāsane 'smiṁśchedanā saṁśayasya ca|
satveṣu upakāritvaṁ dhīmatāmetadiṣyate||9||
samāśayena satvānāṁ dhārayanti sadaiva ye|
janayantyāryabhūmau ca kuśalairvardhayanti ca||10||
duṣkṛtātparirakṣanti śrutaṁ vyutpādayanti ca|
pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ||11||
śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt|
adhiśīlādiśikṣāyāṁ vimuktau ca niyojanāt||12||
buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|
pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ||13||
anarhadeśanāṁ ye ca satvānāṁ gūhayanti hi|
śikṣāvipattiṁ nindanti śaṁsantyeva ca saṁpadam||14||
avavādaṁ ca yacchanti mārānāvedayanti hi|
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||
saṁkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|
yacchanti laukikīṁ kṛtsnāṁ saṁpadaṁ cātilaukikīm||16||
sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|
pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ||17||
sarvadodyamavanto ye satvānāṁ paripācane|
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||
dvayasaṁpattidātārastadupāye ca kovidāḥ|
pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ||19||
anutpattikadharmeṣu kṣāntiṁ prāptāśca ye matāḥ|
sarvayā[no]padeṣṭāraḥ sidvayogāniyojakāḥ||20||
sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|
pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ||21||
satvakṛtyārthamudyuktāḥ saṁbhārānpūrayanti ye|
saṁbhṛtānmocayantyāśu vipakṣaṁ hāpayanti ca||22||
lokasaṁpattibhiścitrairalokairyojayanti ca|
pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ||23||
asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|
kṛtajñatānuyogācca pratipattau ca yogataḥ||24||
ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|
bhavanti bodhisatvānāṁ tathā pratyupakāriṇaḥ||25||
vṛddhiṁ hāniṁ ca kāṅkṣanti satvānāṁ ca prapācanaṁ|
viśeṣagamanaṁ bhūmau bodhiṁ cānuttarāṁ sadā||26||
trāsahānau samutpāde saṁśayacchedane 'pi ca|
pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||
dānaṁ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|
śīlaṁ kṣāntiśca sarvatra vīryaṁ sarvaśubhodaye||28||
vinā[ā?]rūpyaṁ tathā dhyānaṁ prajñā copāyasaṁhitā|
samyakprayogo dhīrāṇāṁ ṣaṭsu pāramitāsuhi||29||
bhogasaktiḥ sacchidratvaṁ mānaścaiva sukhallikā|
āsvādanaṁ vikalpaśca dhīrāṇāṁ hānihetavaḥ||30||
sthitānāṁ bodhisatvānāṁ pratipakṣeṣu teṣu ca|
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||
pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|
lobhatvena tatha vṛttiḥ śāntavākkāyatā tathā||32||
suvākkaraṇasaṁpacca pratipattivivarjitā|
ete hi bodhisatvānāmabhūtatvāya deśitāḥ|
viparyayātprayuktānāṁ tadbhūtatvāya deśitāḥ||33||
te dānādyupaṁsahāraiḥ satvānāṁ vinayanti hi|
ṣaṭprakāraṁ vipakṣaṁ hi dhīmantaḥ sarvabhūmiṣu||34||
dhīmadvyākaraṇaṁ dvedhā kālapudgalabhedataḥ|
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṁ||35||
notpattikṣāntilābhena mānābhogavihānitaḥ|
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||
kṣetreṇaṁ nāmnā kālena kalpanāmnā ca tatpunaḥ|
parivārānuvṛtyā ca saddharmasya tadiṣyate||37||
saṁpatyutpattinaiyamyapāto 'khede ca dhīmatāṁ|
bhāvanāyāśca sātatye samādhānācyutāvapi|
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||
pūjā śikṣāsamādānaṁ karuṇā śubhabhāvanā|
apramādastathāraṇye śrutārthātṛptireva ca|
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||
kāmeṣvādīnavajñānaṁ skhaliteṣu nirīkṣaṇā|
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||
anāsvādaḥ sukhe caiva nimittānāmakalpanā|
sātatyakaraṇīyaṁ hi dhīmatāṁ sarvabhūmiṣu||41||
dharmadānaṁ śīlaśuddhirnotpattikṣāntireva ca|
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|
prajñā pāramitānāṁ ca pradhānaṁ dhīmatāṁ matam||42||
vidyāsthānavyavasthānaṁ sūtrādyākārabhedataḥ|
jñeyaṁ dharmavyavasthānaṁ dhīmatāṁ sarvabhūmiṣu||43||
punaḥ satvavyavasthānaṁ saptadhā tathatāśrayāt|
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||
yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|
pramāṇairvicayo 'cintyaṁ jñeyaṁ yukticatuṣṭayam||45||
āśayāddeśanāccaiva prayogātsaṁbhṛterapi|
samudāgamabhedācca trividhaṁ yānamiṣyate||46||
āgantukatvaparyeṣā anyonyaṁ nāmavastunoḥ|
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||
sarvasyānupalambhācca bhūtajñānaṁ caturvidhaṁ|
sarvārthasiddhyai dhīrāṇāṁ sarvabhūmiṣu jāyate||48||
pratiṣṭhābhogabījaṁ hi nimittaṁ bandhanasya hi|
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||
purataḥ sthāpitaṁ yacca nimittaṁ yatsthitaṁ svayaṁ|
sarvaṁ vibhāvayandhīmān labhate bodhimuttamām||50||
tathatālambanaṁ jñānaṁ dvayagrāhavivarjitaṁ|
dauṣṭhulyakāyapratyakṣaṁ tatkṣaye dhīmatāṁ matam||51||
tathatālambanaṁ jñānamanānākārabhāvitaṁ|
sadasattārthe pratyakṣaṁ vikalpavibhu cocyate||52||
tattvaṁ saṁcchādya bālānāmatattvaṁ khyāti sarvataḥ|
tattvaṁ tu bodhisatvānāṁ sarvataḥ khyātyapāsya tat||53||
akhyānakhyānatā jñeyā asadarthasadarthayoḥ|
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||
anyonyaṁ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|
antarāyakarastasmātparijñāyainamutsṛjet||55||
paripācyaṁ viśodhyaṁ ca prāpyaṁ yogyaṁ ca pācane|
samyaktvadeśanāvastu aprameyaṁ hi dhīmatām||56||
bodhisatva[citta]sya cotpādo notpādakṣāntireva ca|
cakṣuśca nirmalaṁ hīnamāśravakṣaya eva ca||57||
saddharmasya sthitirdīrghā vyutpatticchittibhogatā|
deśanāyāḥ phalaṁ jñeyaṁ tatprayuktasya dhīmataḥ||58||
ālambanamahatvaṁ ca pratipatterdvayostathā|
jñānasya vīryārambhasya upāye kauśalasya ca||59||
udāgamamahatvaṁ ca mahatvaṁ buddhakarmaṇaḥ|
etanmahatvayogāddhi mahāyānaṁ nirucyate||60||
gotraṁ dharmādhimuktiśca cittasyotpādanā tathā|
dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||
satvānāṁ paripākaśca kṣetrasya ca viśodhanā|
apratiṣṭhitanirvāṇaṁ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||
ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|
nimitte cānimitte ca cāryapyanabhisaṁskṛte|
bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||
kāmeṣvasaktasstriviśuddhakarmā krodhābhibhūmyaṁ guṇatatparaśca|
dharme 'calastatvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||
anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||
ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṁsthaḥ khalu bodhisattvaḥ||66||
dayānvito hrīguṇasaṁniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||
duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||
dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||
bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||
vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|
viśāla[visāra]lajjastanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||
ihāpi cāmutra upekṣaṇena saṁskārayogena vibhutvalābhaiḥ|
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||
bodhisatvo mahāsatvo dhīmāṁścaivottamadyutiḥ|
jinaputro jinādhāro vijetātha jināṅkuraḥ||73||
vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||
sutatvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisatvaḥ||75||
ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisatvaḥ||76||
abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||
anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||
niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|
bodhādbhṛśaṁ saṁśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||
lābhī hyalābhī dhīsaṁsthitaśca boddhānuboddhā pratideśakaśca|
nirjalpabuddhirhatamānamānī hyapakkasaṁpakkamatiśca dhīmān||80||
|| mahāyānasūtrālaṁkāre guṇādhikāraḥ [ ekonaviṁśatitamaḥ?] samāptaḥ ||
viṁśatitamaekaviṁśatitamaścādhikāraḥ
liṅgavibhāge dvau ślokau |
anukampā priyākhyānaṁ dhīratā muktahastatā|
gambhīrasaṁdhinirmokṣo liṅgānyetāni dhīmatāṁ||1||
parigrahe 'dhimuktyāptāvakhede dvayasaṁgrahe|
āśayācca prayogācca vijñeyaṁ liṅgapañcakaṁ||2||
bodhisatvā hi satataṁ bhavantaścakravartinaḥ|
prakurvanti hi satvārthaṁ gṛhiṇaḥ sarvajanmasu||3||
ādānalabdhā pravrajyā dharmatopagatā parā|
nidarśikā ca pravrajayā dhīmatāṁ sarvabhūmiṣu||4||
aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|
gṛhiṇo bodhisatvāddhi yatistasmādviśiṣyate||5||
paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|
nirvāṇecchā ca dhīrāṇāṁ satveṣvāśaya iṣyate|
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||
praṇidhānātsamāccittādādhipatyātparigrahaḥ|
gaṇasya karṣaṇatvācca dhīmatāṁ sarvabhūmiṣu||7||
karmaṇaścādhipatyena praṇidhānasya cāparā|
samādheśca vibhutvasya cotpattirdhīmatāṁ matā||8||
lakṣaṇātpudgagalācchikṣāskandhaniṣpattiliṅgataḥ|
nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||
śūnyatā paramātmasya karmānāśe vyavasthitiḥ|
vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||
tataśca bodhipakṣāṇāṁ saṁsāre pariṇāmanā|
vinā ca cittasaṁkleśaṁ satvānāṁ paripācanā||11||
upapattau ca saṁcitya saṁkleśasyānurakṣaṇā|
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||
animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|
satvapākasya niṣpattirjāyate ca tataḥ param||13||
samādhidhāraṇīnāṁ ca bodheścaiva viśuddhatā|
etasmācca vyavasthānādvijñeyaṁ bhūmilakṣaṇam||14||
viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|
saṁtānasaṁkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||
upekṣakaḥ kṣetraviśodhakaśca syātsatvapāke kuśalo maharddhiḥ|
saṁpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ||16||
dharmatāṁ pratividhyeha adhiśīle 'nuśikṣaṇe|
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||
dharmatatvaṁ tadajñānajñānādyā vṛttireva ca|
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||
śikṣāṇāṁ bhāvanāyāśca phalamanyaccaturvidham|
animittasasaṁskāro vihāraḥ prathamaṁ phalam||19||
sa evānabhisaṁskāro dvitīyaṁ phalamiṣyate|
kṣetraśuddhiśca satvānāṁ pākaniṣpattireva ca||20||
samādhidhāraṇīnāṁ ca niṣpattiḥ paramaṁ phalaṁ|
caturvidhaṁ phalaṁ hyetat caturbhūmisamāśritam||21||
dharmatāṁ pratividhyeha śīlaskandhasya śodhanā|
samādhiprajñāskandhasya tata ūrdhvaṁ viśodhanā||22||
vimuktimuktijñānasya tadanyāsu viśodhanā|
caturvidhādāvaraṇāt pratighātāvṛterapi||23||
aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||
niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||25||
bhāvanā api niṣpattiracintyaṁ sarvabhūmiṣu|
pratyātmavedanīyatvāt buddhānāṁ viṣayādapi||26||
adhimuktirhi sarvatra sālokā liṅgamiṣyate|
alīnatvamadīnatvamaparapratyayātmatā||27||
prativedhaśca sarvatra sarvatra samacittatā |
aneyānunayopāyajñānaṁ maṇḍalajanma ca || 28 ||
nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalpairvikalpairhataḥ|
no vikṣiptamatiḥ sukhairna ca hato duḥkhairna vā [vyā]vartate|
satyaṁ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||
sarvaṁ puṇyasamuccayaṁ suvipulaṁ kṛtvānyasādhāraṇaṁ
saṁbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmanaḥ||30||
śamathe vipaśyanāyāṁ ca dvayapañcātmako mataḥ|
dhīmatāmanuśaṁso hi sarvathā sarvabhūmiṣu||31||
paśyatāṁ bodhimāsannāṁ satvārthasya ca sādhanaṁ|
tīvra utpadyate modo muditā tena kathyate||32||
dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|
mahādharmāvabhāsasya karaṇācca prabhākarī||33||
arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||
satvānāṁ paripākaśca svacittasya ca rakṣaṇā|
dhīmadbhirjīyate duḥkhaṁ durjayā tena kathyate||35||
ābhimukhyād dvyasyeha saṁsārasyāpi nirvṛteḥ|
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||
ekāyanapathaśleṣādbhūmirdūraṁgamā matā|
dvyasaṁjñāvicalanādacalā ca nirucyate||37||
pratisaṁvinmatisādhutvādbhūmiḥ sādhumati matā|
dharmameghā dvayavyāpterdharmākāśasya meghavat||38||
vividhe śubhanirhāre ratyā viharaṇātsadā|
sarvatra bodhisatvānāṁ vihārabhūmayo matāḥ||39||
bhūyo bhūyo 'mitāsvāsu ūrdhvaṁgamanayogataḥ|
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||
bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|
prativedhācca bhūmīnāṁ niṣpatteśca caturvidhaḥ||41||
mahāyāne 'dhimuktānāṁ hīnayāne ca dehināṁ|
dvayorāvarjanārthāya vinayāya ca deśitāḥ|
caryāścatasro dhīrāṇāṁ yathāsūtrānusārataḥ||42||
anukampakasatveṣu saṁyogavigamāśaya|
aviyogāśaya saukhyahitāśaya namo'stute||43||
sarvāvaraṇanirmukta sarvalokābhibhū mune
jñānena jñeyaṁ vyāptaṁ te muktacitta namo'stute||44||
aśeṣaṁ sarvasatvānāṁ sarvakleśavināśaka|
kleśaprahāraka kliṣṭasānukrośa namo'stute||45||
anābhoga nirāsaṅga avyāghāta samāhita|
sadaiva sarvapraśnānāṁ visarjaka namo'stu te||46||
āśraye 'thāśrite deśye vākye jñāne ca deśike|
avyāhatamate nityaṁ sudeśika namo'stute||47||
upetya vacanaisteṣāṁ carijña āgatau gatau|
niḥ sāre caiva satvānāṁ svavavāda namo'stu te||48||
satpauruṣyaṁ prapadyante tvāṁ dṛṣṭvā sarvadehinaḥ|
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||
ādānasthānasaṁtyāganirmāṇapariṇāmane|
samādhijñānavaśitāmanuprāpta namo'stu te||50||
upāye śaraṇe śuddhau satvānāṁ vipravādane|
mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||
jñānaprahāṇaniryāṇavighnakārakadeśika|
svaparārthe 'nyatīrthyānāṁ nirādhṛṣya namo 'stu te||52||
vi[ni]gṛhyavaktā parṣatsu dvyasaṁkleśavarjita|
nirārakṣa asaṁmoṣa gaṇakarṣa namo'stu te||53||
cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṁ|
sarvadā tava sarvajña bhūtārthika namo'stu te||54||
sarvasattvārthakṛtyeṣu kālaṁ tvaṁ nātivartase|
abandhyakṛtya satatamasaṁmoṣaḥ namo'stu te||55||
sarvalokamahorātraṁ ṣaṭkṛtvaḥ pratyavekṣase|
mahākaruṇayā yukta hitāśaya namo'stu te||56||
cāreṇādhigamenāpi jñānenāpi ca karmaṇā|
sarvaśrāvakapratyekabuddhottama namo'stu te||57||
tribhiḥ kāyairmahābodhiṁ sarvākārāmupāgata|
sarvatra sarvasatvānāṁ kāṅkṣāchida namo'stu te||58||
niravagraha nirdoṣa niṣkāluṣyānavasthita|
āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||
niṣpannaparamārthoṁ 'si sarvabhūmiviniḥsṛtaḥ|
sarvasatvāgratāṁ prāptaḥ sarvasatvavimocakaḥ||60||
akṣayairasamairyukto guṇairlokeṣu dṛśyase|
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||
|| mahāyānasūtrālaṁkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṁśatitamo 'dhikāraḥ ||
|| samāptaśca mahāyānasūtrālaṁkāra iti ||
Links:
[1] http://dsbc.uwest.edu/node/7638
[2] http://dsbc.uwest.edu/node/4993
[3] http://dsbc.uwest.edu/node/4994
[4] http://dsbc.uwest.edu/node/4995
[5] http://dsbc.uwest.edu/node/4996
[6] http://dsbc.uwest.edu/node/4997
[7] http://dsbc.uwest.edu/node/4998
[8] http://dsbc.uwest.edu/node/4999
[9] http://dsbc.uwest.edu/node/5000
[10] http://dsbc.uwest.edu/node/5001
[11] http://dsbc.uwest.edu/node/5002
[12] http://dsbc.uwest.edu/node/5003
[13] http://dsbc.uwest.edu/node/5004
[14] http://dsbc.uwest.edu/node/5005
[15] http://dsbc.uwest.edu/node/5006
[16] http://dsbc.uwest.edu/node/5007
[17] http://dsbc.uwest.edu/node/5008
[18] http://dsbc.uwest.edu/node/5009
[19] http://dsbc.uwest.edu/node/5010
[20] http://dsbc.uwest.edu/node/5011
[21] http://dsbc.uwest.edu/node/5012
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.118.27.44 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập